[PTS Vol Vbh -] [\z Vibh /] [\f I /]
[PTS Page 001] [\q 1/]
[BJT Vol Vbh 1] [\z Vibh /] [\w I /]
Abhidhammapiṭake
Vibhaṅgappakaraṇaṃ
[PTS Page 001] [\q 1/]
Namo tassa bhagavato arahato sammāsambuddhassa.

1. Khandhavibhaṅgo

1. Pañcakkhandhā rūpakkhandho vedanākkhandho sañcākkhandho saṅkhārakkhandho viññāṇakkhandho

2. Tattha katamo rūpakkhandho

Yaṃ kiñci rūpaṃ atitānāgatapaccuppannaṃ ajjhattaṃ bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā tadekakajjhaṃ abisañgñuhitvā abhisaññuhitvā abhisaṅkhipitvā, ayaṃ vuccati rūpakkhandho.

3. Tattha katamaṃ rūpaṃ atītaṃ

Yaṃ rūpaṃ atītaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṃ gataṃ uppajjitvā vigataṃ atītaṃ atītaṃsena saṅgahītaṃ cattāroca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ, idaṃ vuccati rūpaṃ atītaṃ.

4. Tattha katamaṃ rūpaṃ anāgataṃ:
Yaṃ rūpaṃ ajātaṃ abhūtaṃ asañajataṃ anibbattaṃ anabhinibbattaṃ apātubhūtaṃ anuppannaṃ asamuppannaṃ anuṭṭhitaṃ asamuṭṭhitaṃ anāgataṃ anāgataṃsena saṅgahitaṃ cattāroca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ, idaṃ vuccati rūpaṃ anāgataṃ.

5. Tttha katamaṃ jātaṃ bhūtaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ uppannaṃ samuppannaṃ uṭṭhitaṃ samuṭṭhitaṃ paccuppannaṃ paccuppannaṃsena saṅgahitaṃ [PTS Page 002] [\q 2/] cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ, idaṃ vuccati rūpaṃ paccuppannaṃ.

6. Tattha katamaṃ rūpaṃ ajjhattaṃ:
Yaṃ rūpaṃ tesaṃ sattānaṃ ajjhattaṃ paccattaṃ niyakaṃ1paṭipuggalikaṃ upādinnaṃ2cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ, idaṃ vuccati rūpaṃ ajjhattaṃ.

1. Niyataṃ - simu 2. Upādiṇṇaṃ - [PTS]

[BJT Page 4] [\x 4/]
7. Tattha katamaṃ rūpaṃ bahiddhā:
Yaṃ rūpaṃ tesaṃ parasattānaṃ parapuggalānaṃ ajjhattaṃ paccattaṃ niyakaṃ pāṭipuggalikaṃ upādinnaṃ cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ, idaṃ vuccati rūpaṃ bahiddhā.

8. Tattha katamaṃ oḷārikaṃ:
Cakkhāyatanaṃ rūpāyatanaṃ sotāyatanaṃ saddāyatanaṃ ghānāyatanaṃ gandhāyatanaṃ jivhāyatanaṃ rasāyatanaṃ kāyāyatanaṃ phoṭṭhabbayatanaṃ, idaṃ vuccati rūpaṃ oḷārikaṃ.
9. Tattha katamaṃ rūpaṃ sukhumaṃ:
Itthindriyaṃ purisindriyaṃ jivindriyaṃ kāyaviññatti vaciññatti ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santani rūpassa jaratā rūpassa aniccatā kabaḷiṅkāro1- āhāro, idaṃ vuccati rūpaṃ sukhumaṃ.

10. Tattha katamaṃ rūpaṃ hīnaṃ: yaṃ rūpaṃ tesaṃ sattānaṃ uññātaṃ avaññataṃ hiḷitaṃ paribhūtaṃ avittīkaṃ hīnaṃ hīnamataṃ hīnasammataṃ aniṭṭhaṃ akattaṃ amanāpaṃ rūpā saddā gandhā rasā phoṭṭhabbā idaṃ vuccati rūpaṃ hīnaṃ.

11. Tattha katamaṃ rūpaṃ paṇītaṃ:
Yaṃ rūpaṃ tesaṃ sattānaṃ anuññātaṃ anavaññātaṃ ahīḷitaṃ aparibhūtā cittīkataṃ paṇītaṃ paṇitamataṃ paṇitasammataṃ iṭṭhaṃ kantaṃ manāpaṃ rūpā saddā gandhā rasā phoṭṭhabbā, idaṃ vuccati rūpaṃ paṇītaṃ, taṃ vā pana rūpaṃ upādāyupādāya rūpaṃ hīnaṃ paṇita daṭṭhabbaṃ.

12. Tattha katamaṃ rūpaṃ dūre:
Itthindriyaṃ - pe - kabaḷiṅkāro1- āhāro yaṃ vā panaññampi atthi rūpaṃ anāsanno anupakaṭṭhe dūre asantike, idaṃ vuccati rūpaṃ bahiddhā.

[PTS Page 003] [\q 3/]
13. Tattha katamaṃ rūpaṃ sannike:
Cakkhāyatanaṃ - pe - phoṭṭhabbāyatanaṃ, yaṃ vā panaññampi atthi rūpaṃ anāsanno upakaṭṭhe avidūre santike, idaṃ vuccati rūpaṃ santike. Taṃ taṃ vā pana rūpaṃ upādāyupādāya rūpaṃ santike daṭṭhabbaṃ. .

14. Tattha katamo vedanākkhandho:
Yā kāci vedanā atitānāgatapaccuppannā ajjhattā vā bahiddhā vā oḷārikā vāsukhamumā vā hinā vā paṇītā vā yā dūre santike vā tadekajjhaṃ abhisaññahitvā abhisaṅkhipitvā, ayaṃ vuccati vedanākkhandho.

1. Kabaḷikāro - machasaṃ

[BJT Page 6] [\x 6/]
15. Tattha katamā vedanā atītā:
Yā vedanā atitā niruddhā vigatā vipariṇatā atthaṅgatā abbhatthaṃ gatā uppajjitvā vigatā atitā atītaṃsena saṅgahitā sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā, ayaṃ vuccati vedanā atitā.

16. Tattha katamā vedanā anāgatā:
Yā vedanā ajātā abhūtā asañjātā anibbattā anabhinibbattā apābhūtā anuppannā asamuppannā anuṭṭhitā asamuṭṭhitā anāgatā anāgataṃsena saṃṅgahitā sukhā vedanā sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā, ayaṃ vuccati vedanā anāgatā.

17. Tattha katamā vedanā paccuppannā:
Yā vedanā jātā bhūtā nibbattā abhinibbattā pātubhūtā uppannā samuppannā uṭṭhitā samuṭṭhitā paccuppannā paccuppannaṃsena saṅgahitā sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā, ayaṃ vuccati vedanā paccappannā.

18. Tattha katamā vedanā ajatthattā:
Yā vedanā tesaṃ tesaṃ sattānaṃ ajjhattaṃ paccattaṃ niyakā pāṭipuggalikā upādinnā sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā, ayaṃ vuccati vedanā ajjhattā.

19. Tattha katamā vedanā bahiddhā:
Yā vedanā tesaṃ tesaṃ parasattānaṃ parapuggalānaṃ ajjhattaṃ paccattaṃ niyakā pāṭipuggalikā upādinnā sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā, ayaṃ vuccati vedanā bahiddhā.

20. Tattha katamā vedanā oḷārikā sukhumā:
Akusalā vedanā oḷārikā, kusalābyākatā vedanā sukhumā, kusalākusalā vedanā oḷārikā, abyākatā vedanā sukhumā, [PTS Page 004] [\q 4/] dukkhā vedanā oḷārikā, sukhā ca adukkhamasukhā vā vedanā sukhumā, sukhadukkhā vedanā oḷārikā, adukkhamasukhā vedanā sukhumā, asamāpannassa vedanā oḷārikā, samāpannassa vedanā sukhumā, sāsavā vedanā oḷārikā, anāsavā vedanā sukhumā, taṃ taṃ vā pana vedanā upādāyupādānaya vedanā oḷārikā sukhumā daṭṭhabbā.

21. Tattha katamā vedanā hīnā paṇītā:
Akusalā vedanā hīnā, kusalābyākatā vedanā paṇītā, kusalākusalā vedanā hīnā, abyākatā vedanā paṇītā, dukkhāvedanā hīnā, sukhā ca adukkhamasukhā ca vedanā paṇītā, sukhadukkhā vedanā hinā, adukkhamasukhā vedanā paṇītā, asamāpannassa vedanā hīnā, samāpannassa paṇītā, sāsavā vedanā hīnā, anāsavā vedanā paṇītā, taṃ vā pana vedanaṃ upādāyupādāya vedanā hīnā paṇītā daṭṭhabbaṃ.

[BJT Page 8] [\x 8/]
22. Tattha katamā vedanā dūre:
Akusalā vedanā kusalābyākanāhi vedanāhi dūre, kusalābyākatā vedanā akusalāya vadanāya dūre, kusalā vedanā akusalābyākatāhi vedanāhi dūre, va akusalābyākatādanā kusalāya vedanāya dūre, abyākatā vedanā kusalākusalāhi vedanāhi dūre, kusalākusalā vedanā abyākatāya vedanāya dūre, dukkhā vedanā sukhāya ca adukkhamasukhāya ca vedanāhi dūre, sukhā ca adukkhamasukhā ca vedanā dukkhāya vedanā dūre, sukhā vedanā dukkhāya ca adukkhamasukhāya ca vedanāhi dūre, dukkhā ca adukkhamasukhā ca vedanā sukhāya vedanāya dūre, adukkhamasukhā vedanāsukhadukkhāhi vedanāhi dūre, sukhadukkhā vedanā adukkhamasukhāya vedanāya dūre, asamāpannassa samāpannassa vedanāya dūre, samāpannassa vedanā asamāpannassa vedanāya dūre, samāpannassa vedanā asamāpannassa vedanāya dūre, sāsavā vedanā anāsavāya vedanāya dūre, anāsavā vedanā sāsavāya vedanāya dūre, ayaṃ vuccati vedanā dūre.

23. Tattha katamā vedanā santike:
Akusalā vedanā akusalāya vedanāya santike, kusalā vedanā kusalāya vedanāya santike, abyākatā vedanā abyākatāya vedanāya santike, dukkhā vedanā dukkhāya vedanāya santike, sukhā vedanā sukhāya vedanāya santike, adukkhamasukhā vedanā adukkhamasukhāya vedanāya [PTS Page 005] [\q 5/] santike, asamāpannassa vedanā asamāpannassa vedanāya santike, samāpannassa vedanāya samāpannassa vedanāya santike, sāsavā vedanā sāsavāya vedanāya santike, anāsavā vedanā anāsavāya vedanāya santike, ayaṃ vuccati vedanā santike. Taṃ taṃ vā pana vedanaṃ upādāyupādāya vedanā dūre santike daṭṭhabbā.

24. Tattha katamo saññakkhandho:
Yā kāci saññā atitānāgatapaccuppannā ajjhattā vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā tadekajjhaṃ abhisaññuhitvā abhisaṅkhipitvā, ayaṃ vuccati saññākkhandho.

25. Tattha katamā saññā vedanā atītā:
Yā sañña atītā niruddhā vigatā vipariṇatā atthaṅgatā abbhatthaṅgatā uppajjitvā vigatā atītā atītaṃsena saṅgahitā cakkhu samaphassajā saññā sotasamphassajā saññā ghānasamphassajā saññā jivhāsamphassajā saññā kāyasamphassajā saññā manosamphassajā saññā, ayaṃ vuccati saññā atītā.

26. Tattha katamā saññā anāgatā:
Yā saññā ajātā abhūtā asañajātā anibbattā anabhitibbattā apātubhūtā anuppannā asamppannā asamuppannā anuṭṭhitā asamuṭṭhitā anāgatā anāgataṃsena saṅgahitā cakkhusamphasasjā saññā sotasamphassajā saññā ghānasamphassajā saññā jivhāsamphassajā saññā kāya samphassajā saññā manosamphassajā saññā, ayaṃ vuccati saññā anāgatā.

[BJT Page 10] [\x 10/]
27. Tattha katamā saññā paccuppannā:
Yā saññā jātā bhūtā sañjātā nibbattā abhinibbattā pātu bhūtā uppannā samuppannā uṭṭhitā samuṭṭhitā paccuppannā paccuppannaṃsena saṅgahitā cakkhusamphassajā saññā sotapasphassajā saññā ghānasamphassajā saññā jivhāsamphassajā saññā kāyasamphassajā saññā manosamphassajā saññā, ayaṃ vuccati saññā paccuppannā.

28. Kattha katamā saññā ajjhattā:
Yā saññā tesaṃ tesaṃ sattānaṃ ajjhattaṃ paccattaṃ niyakā pāṭipuggalikā upādinnā cakkhusamphassajā saññā sotasamphassajā saññā ghānasamphassajā saññā jivhāsamphassajā saññā kāya samphassajā saññā manosamphassajā saññā, ayaṃ vuccati saññā ajjhattā.

29. Kattha katamā saññā bahiddhā:
Yā saññā tesaṃ tesaṃ parasattānaṃ parapuggalānaṃ ajjhattaṃ papaccattaṃ niyakā pāṭipuggalikā upādinnā cakkhusamphassajā saññā sotāsamphassajā saññā ghānasamphassajā saññā jivhāsamphassajā saññā kāyasamphassajā saññā manosamphassajā saññā, ayaṃ vuccati saññā bahiddhā. [PTS Page 006] [\q 6/]

30. Tattha katamā saññā oḷārikā sukhumā:
Paṭighasamphassajā saññā oḷārikā, adhivacanasamphassajā saññā sukhumā, akusalā saññā oḷārikā. Kusalābyākatā saññā sukhumā, kusalākusalā saññā oḷārikā, abyākatā saññā sukhumā, dukkhāya vedanāya sampayuttā saññā sukhumā, sukhudukkhāhi vedanāhi sampayuttā saññā oḷārikā, adukkhamasukhāya vedanāya sampayuttā saññā sukhumā, asamāpannassa saññā oḷārikā, samāpannassa saññā sukhumā, sāsavā saññā oḷārikā. Anāsavā saññā sukhamā, taṃ taṃ vā pana saññaṃ upādāyupādāya saññā oḷārikā sukhumā daṭṭhabbaṃta

31. Tattha katamā saññā hinā paṇītā:
Akusalā saññā hīnā, kusalābyākatā saññā paṇītā, kusalākusalā saññā hīnā, abyākatā saññā paṇītā. Dukkhāya vedanāya sampayuttā saññā hinā, sukhāya ca adukkhamasukhāya ca vedanāhi sampayuttā saññā paṇītā, sukhadukkhāhi vedanāhi sampayuttā saññā hīnā, adukkhamasukhāya vedanāya sampayuttā saññā paṇītā, asamāpannassa saññā hinā, samāpannassa saññā paṇītā, sasavā saññā hinā. Anāsamā saññā paṇītā, taṃ taṃ vā pana saññaṃ upādāyupādāya saññā hīnā paṇītā daṭṭhabbaṃ.

[BJT Page 12] [\x 12/]
32. Tattha katamā saññā dūre:
Akusalā saññā kusalābyākatāhi saññāhi dūre, kusalābākatā saññā akusalāya saññā akusalāya saññāya dūre, kusalā saññā dūre. Saññāhi dūre, akusalābyākatā saññā kusalāya saññāya dūre. Abyākatā saññā kusalākusalāhi saññāhi dūre, kusalākusalā saññā abyākatāya saññāya dūre, dukkhāya vedanāya smapayuttāhi saññāhi dūre, sukhāya ca adukkhamasukhāya ca vedanāhi sampayuttā saññā dukkhāya vedanāya sampayuttāya saññāya dūre, sukhāya vedanāya sampayuttā saññā dukkhāya ca adukkhamasukhāya ca vedanāhi sampayuttāhi saññāhi dūre, dukkhāya ca adukkhamasukhāya ca vedanāhi sampayuttā saññā sukhāya vedanāya sambayuttāya saññāya dūre, adukkhamasukhāya vedanāya sampayuttā saññā sukhadukkhāhi vedanāhi sampayuttāhi saññāhi dūre, sukhadukkhāhi vedanāhi sampayuttā saññā adukkhamasukhāya vedanāya sampayuttāya saññāya dūre, asamāpannassa saññā samāpannassa saññāya dūre, samāpannassa [PTS Page 007] [\q 7/] saññā asamāpannassa saññāya dūre, sāsavā saññā anāsavāya saññāya dūre, anāsavā saññā sāsavāya saññāya dūre. Ayaṃ vuccati saññā dūre.

33. Tattha katamā saññā santike:
Akusalā saññā akusalāya saññāya santike, kusala saññā kusalāya saññāya santike, abyākatā saññā abyākatāya saññāya santike, dukkhāya vedanāya sampayuttā saññā dukkhāya vedanāya sampayuttāya saññāya santike, sukhāya vedanāya sampayuttāya saññā sukhāya vedanāya sampayuttāya saññāya santike, adukkhamasukhāya vedanāya sampayuttā saññā adukkhamasukhāya vedanāya sampayuttāya saññāya santike, asamāpannassa saññā asamāpannassa saññāya santike, samāpannassa saññā samāpannassa saññāya santike, sāsavā saññā sāsavāya saññāya santike, anāsavā saññā anāsavāya saññāya santike ayaṃ vuccati saññā santike. Taṃ taṃ vā pana saññaṃ upādāyupādāya saññā dūre santike daṭṭabbā.

35. Tattha katame saṅkhārā atītā:
Ye saṅkhārā atītā niruddhā vigatā vipariṇatā atthaṅgatā abbhatthaṅgatā uppajjitvā vigatā atītā atītaṃsena saṅgahitā cakkhusamphassajā cetanā sotasamphassajā cetanā ghānasamphassajā cetanā jivhāsamphassajā cetanā kāyasamphassajā cetanā manosamphassajā cetanā, ime vuccanti saṅkhārā atītā.

36. Tattha katame saṃkhārā anāgatā:
Ye saṅkhārā ajātā abhūtā asañajātā anibbattā anabhinibbattā apātubhūtā anuppannā asamuppannā anuṭṭhitā asamuṭṭhitā anāgatā anāgataṃsena saṅgahitā, cakkhusamphassajā cetanā sotāsamphassajā cetanā ghānasamphassajā cetanā jivhāsamphassajā cetanā kāya samphassajā cetanā manosamphassajā cetanā, ime vuccanti saṅkhārā anāgatā.

[BJT Page 14] [\x 14/]
37. Kattha katame saṅkhārā paccuppannā:
Ye saṅkhārā jātā bhūtā sañajātā1- nibbattā abhinibbattā pātubhūtā uppannā samuppannā uṭṭhitā samuṭṭhitā saccuppannā [PTS Page 008] [\q 8/] paccuppannaṃsena saṅgahitā cakkhusamphassajācetanā sotasamphassajā cetanā ghānasamphassajā cetanā jivhāsamphassajā cetanā kāya samphassajā cetanā manosamphassajā cetanā, ime vuccanti saṅkhārā paccuppannā.

38. Tattha katame saṅkhārā ajjhattā:
Ye saṅkhārā tesaṃ tesaṃ sattātaṃ ajjhattaṃ paccattaṃ niyakā pāṭipuggalikā upādinnā cakkhusamphassajā cetanā sotasamphassajā cetanā ghānasamphassajā cetanā jivhāsamphassajā cetanā kāya samphassajā cetanā manosamphassajā cetanā, ime vuccanti saṅkhārā ajjhattā.

39. Tattha katame saṅkhārā bahiddhā:
Ye saṅkhārā tesaṃ tesaṃ parasattānaṃ parapuggalānaṃ ajjhāttaṃ paccattaṃ niyakāpāṭipuggalikā upādinnā cakkhusamphassajā cetanā sotasamphassajā cetanā ghānasamphassajā cetanā vhāsampassajā cetanā kāyasamphassajā cetanā manosamphassajā cetanā, ime vuccanti saṅkhārā bahiddhā.

40. Tattha katame saṅkhārā oḷārikā sukhumā:
Akusalā saṅkhārā oḷārikā, kusalābyākatā saṅkhārā sukhumā. Kusalākusalā saṅkhārā oḷārikā, abyākatā saṅkhārā sukhumā. Dukkhāya vedanāya sampayuttā saṅkhārā oḷārikā, sukhāya ca adukkhamasukhāya ca vedanāhi sampayuttā saṅkhārā sukhumā. Sukha dukkhāhi vedanāhi sampayuttā saṅkārā oḷārikā, adukkhamasukāya vedanāya sampayuttā saṅkhārā sukhumā. Asamāpannassa saṅkhārā oḷārikā, sampānnassa saṅkhārā sukhumā. Sāsavā saṅkhārā oḷārikā, anāsavā saṅkhārā sukhumā. Te te vā pana saṅkhāre upādāyupādāya saṅkhārā oḷārikā sukhumā daṭṭhabbā.

41. Tattha katame saṅkharā hīnā paṇītā:
Akusalā saṅkhārā hīnā, kusalābyākatā saṅkhārā paṇītā. Kusalākusalā saṅkhārā hīnā, abyākatā saṅkhārā paṇītā. Dukkhāya vedanāya sampayuttā saṅkhārā hinā, sukhāya ca adukkhamasukhāya ca vedanāhi sampayuttā saṅkhārā paṇītā. Sukhadukkhāhivedanāhi sampayuttā saṅkhārā hīnā, adukkhamasukhāya vedanāya sampayuttā saṅkhārā paṇītā. Asamāpannassa saṅkhārā hīnā, samāpannassa saṅkhārā paṇītā. Sāsavā saṅkhārā hīnā, anāsavā saṅkhārā paṇītā. Te te vā pana saṅkhāre upādāyupādāya saṅkhārā paṇītā daṭṭhabbā.

1. Saṃkhatā - si. Mu.

[BJT Page 16] [\x 16/]
42. Tattha katame saṅkhārā dūre:
Akusalā saṅkhārā kusalābyākatehi saṅkhārehi dūre, kusalābyākatā saṅkhārā akusalehi saṅkhārehi dūre, kusalā saṅkhārā akusalābyākatehi saṅkhārehi dūre, akusalābyākatā saṅkhārā kusalehi saṅkhārehi dūre, [PTS Page 009] [\q 9/] abyākatā saṅkhārā kusalā kusalehi saṅkhārehi dūre. Kusalākusalā saṅkhārā abyākatehi saṅkhārehi dūre, dukkhāya vedanāya sampayuttā saṅkhārā sukhāya ca adukkhamasukhāya vedanāhi sampayuttehi saṅkhārehi dūre, sukhāya ca adukkhamasukhāya ca vedanāhi sampayuttā saṅkhārā dukkhāyavedanāya sampayuttehi saṅkhārehi dūre, sukhaya vedanāya sampayuttā saṅkhārā dukkhāya ca adukkhamasukhāya ca vedanāhi sampayuttehi saṅkhārehi dūre. Dukkhāya ca adukkhamasukhāya ca vedanāyahi sampayuttā saṅkhārā sukhāya vedanāya sampayuttehi saṅkhārehi dūre, adukkhamasukhāya saṅkhārehi dūre, sukhadukkhāhi vedanāhisampayuttā saṅkhārā adukkhamasukhāya vedanāya sampayuttehi saṅkhārehi dūre, asamāpannassa saṅkhārā samāpannassa saṅkhārehi dūre, samāpannassa saṅkhārā asamāpannassa saṅkhārehi dūre, sāsavā saṅkhārā anāsavehi saṅkhārehi dūre, anāsavā saṅkhārā sāsavehi saṅkhārehi dūre, ime vuccanti saṅkhārā dūre.

43. Kattha katame saṅkhārā santike:
Akusalā saṅkhārā akusalānaṃ saṅkhārānaṃ santake, kusalā saṅkhārā kusalānaṃ saṅkhārānaṃ santake, abyākatā saṅkhārā abyākatānaṃ saṅkhārānaṃ santike. Dukkhāya vedanāya sampayuttā saṅkhārā dukkhāya vedanāya sampayuttānaṃ saṅkhārānaṃ santike, sukhāya vedanāya sampayuttatā saṅkhārā sukhāya vedanāya sampayuttānaṃ saṅkhārānaṃ santike, adukkhamasukhāya vedanāya sampayuttā saṅkhārā adukkhamasukhāya vedanāya sampayuttānaṃ saṅkhārānaṃ santike, asamāpannassa saṅkhārā asamāpannassasa saṅkhārānaṃ santike samāpannassa saṅkhārā samāpannassa saṅkhārānaṃ santike, sāsavā saṅkhārā sāsavānaṃ saṅkhārānaṃ santike, anāsavā saṃkhārā anāsavānaṃ saṃkhārānaṃ santike, ime vuccanti saṅkhārā santike, te te vā pana saṅkhāre upādāyupādāya saṅkhārā dūre santike daṭṭhabbā.

44. Tattha katamo viññāṇakkhandho:
Yaṃ kiñci viññāṇaṃ atitānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hinaṃ vā paṇītaṃ vā yaṃ dūre santike vā tadekajjhaṃ abhisaññuhitvā abhisaṅkhipitvā, ayaṃ vuccati.

45. Tattha katamaṃ viññāṇaṃ atītaṃ: [PTS Page 010] [\q 10/]
Yaṃ viññāṇaṃ atītaṃ niruddhāṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgataṃ uppajitvā vigataṃ atītaṃ atītaṃsena saṅgahitaṃ cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ, idaṃ vuccati viññāṇaṃ atītaṃ.

[BJT Page 18] [\x 18/]
46. Tattha katamaṃ viññāṇaṃ anāgataṃ:
Yaṃ viññāṇaṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtaṃ anuppannaṃ asamuppannaṃ anuṭṭhitaṃ asamuṭṭhitaṃ anāgataṃ anāgataṃsena saṅgahitaṃ cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ, idaṃ vuccati viññāṇaṃ anāgataṃ.

47. Tattha katamaṃ viññāṇaṃ paccuppannaṃ:
Yaṃ viññāṇaṃ jātaṃ bhūtaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ uppannaṃ samuppannaṃ uṭṭhitaṃ samuṭṭhitaṃ paccuppanaṃ paccuppannaṃsena saṃgahitaṃ cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ, idaṃ vuccati viññāṇaṃ paccuppannataṃ.

48. Tattha katamaṃ viññāṇaṃ ajjhattaṃ:
Yaṃ viññāṇaṃ tesaṃ tesaṃ sattānaṃ ajjhattaṃ paccattaṃ niyakaṃ pāṭipuggalikaṃ upādinnaṃ cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ, idaṃ vuccati viññāṇaṃ ajjhattaṃ.

49. Tattha katamaṃ viññāṇaṃ bahiddhā:
Yaṃ viññāṇaṃ tesaṃ tesaṃ parasattānaṃ parapuggalānaṃ ajjhattaṃ paccattaṃ niyakaṃ pāṭipuggalikaṃ upādinnaṃ cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ, idaṃ vuccati viññāṇaṃ anāgataṃ.
50. Tattha katamaṃ viññāṇaṃ oḷārikaṃ sukhumaṃ:
Akusalaṃ viññāṇaṃ oḷārikaṃ kusalābyākatā viññāṇā sukhumā, kusalākusalā viññāṇā oḷārikā, abyākataṃ viññāṇaṃ sukhumaṃ, dukkhāya vedanāya sampayuttaṃ viññāṇaṃ oḷārikaṃ, sukhāya ca adukkhamasukhāya ca vedanāhi sampayuttā viññāṇā sukhumā, sukhadukkhāhi vedanāhi sampayuttā viññāṇā oḷārikā, adukkhamasukhāya vedanāya sampayuttaṃ viññāṇaṃ sukhumaṃ, asamāpannassa viññāṇaṃ oḷārikaṃ, samāpannassa viññāṇaṃ sukhumaṃ, sāsavaṃ viññāṇaṃ oḷārikaṃ, anāsavaṃ viññāṇaṃ sukhumaṃ, taṃ taṃvā pana viññāṇaṃ upādāyupādāya viññāṇaṃ oḷārikaṃ sukhumaṃ daṭṭhabbaṃ.

51. Tattha katamaṃ viññāṇaṃ hinaṃ paṇītaṃ:
Akusalaṃ viññāṇaṃ hīnaṃ, kusalābyākatā viññāṇā [PTS Page 011] [\q 11/] paṇītā, kusalākusalā viññāṇā hīnā, abyākataṃ viññāṇaṃ paṇītaṃ, dukkhāya vedanāya sampayuttaṃ viññāṇaṃ hīnaṃ, sukhāya ca adukkhamasukhāya ca vedanāhi sampayuttā viññāṇā paṇītā. Sukhadukkhāhi vedanāhi sampayuttā viññāṇā hinā, adukkhamasukhāya vedanāya sampayuttaṃ viññāṇaṃ paṇītaṃ, asamāpannassa viññāṇaṃ hināṃ, samāpannassa viññāṇaṃ paṇītaṃ, sāsavaṃ viññāṇaṃ hīnaṃ, anāsavaṃ viññāṇaṃ paṇītaṃ, taṃ taṃ vā pana viññāṇaṃ upādāyupādāya viññāṇaṃ hīnaṃ paṇītaṃ daṭṭhabbaṃ.
.

[BJT Page 20] [\x 20/]
52. Tattha katamaṃ viññāṇaṃ dūre:
Akusalaṃ viññāṇaṃ kusalābyākatehi viññāṇehi dūre, kusalā byākatā viññāṇā akusalā viññāṇā dūre, kusalaṃ viññāṇaṃ akusalābyākatehi viññāṇehi dūre. Akusalābyākatā viññāṇā kusalā viññāṇā dūre, abyākataṃ viññāṇaṃ kusalākusalehi viññāṇehi dūre, kusalākusalā viññāṇā abyākatā viññāṇā dūre, dukkhāya vedanāya sampayuttaṃ viññāṇaṃ sukhāya ca adukkhamasukhāya ca vedanāhi sampayuttehi viññāṇehi dūre, sukhāya ca adukkhamasukhāya ca vedanāhi sampayuttā viññāṇā dukkhāya vedanāya sampayuttā viññāṇā dūre, sukhāya vedanāya sampayuttaṃ viññāṇaṃ dukkhāya ca adukkhamasukhāya ca vedanāhi sampayuttehi viññāṇehi dūre, dukkhāya ca adukkhamasukhāya ca vedanāhi sampayuttā viññāṇā sukhāya vedanāya sampayuttaṃ viññāṇaṃ sukhadukkhāhi vedanāhi sampayuttehi viññāṇehi dūre, sukhadukkhāhi vedanāhi sampayuttāviññāṇā adukkhamasukhāya vedanāya sampayuttā viññāṇā dūre, asamāpannassa viññāṇaṃ samāpannassa viññāṇā dūre, samāpannassa viññāṇaṃ asamāpannassa viññāṇā dūre, sāsavaṃ viññāṇaṃ anāsavā viññāṇā dūre, anāsavaṃ viññāṇaṃ sāsavā viññāṇā dūre, idaṃ vuccati viññāṇaṃ dūre.

53. Tattha katamaṃ viññāṇaṃ santike:
Akusalaṃ viññāṇaṃ akusalassa viññāṇassa santike, [PTS Page 012] [\q 12/] kusalaṃ viññāṇaṃ kusalassa viññāṇassa santike, abyākataṃ viññāṇaṃ abyākatassa viññāṇassa santike, dukkhāya vedanāya sampayuttaṃ viññāṇaṃ dukkhāya vedanāya sampayuttassa viññāṇassa santike, sukhāya vedanāya sampayuttaṃ viññāṇaṃ sukhāya vedanāya sampayuttassa viññāṇassa santike, adukkhamasukhāya vedanāya sampayuttaṃ viññāṇaṃ adukkhamasukhāya vedanāya sampayuttassa viññāṇassa santike, asamāpannassa viññāṇaṃ asamāpannassa viññāṇassa santike, samāpannassa viññāṇaṃ samāpannassa viññāṇassa santike, sāsavaṃ viññāṇaṃ sāsavassa viññāṇassa santike, anāsavaṃ viññāṇaṃ anāsavassa viññāṇassa santike, idaṃ vuccati viññāṇaṃ santike. Taṃ taṃ vā pana viññāṇaṃ upādāyupādāya viññāṇaṃ dūre santike daṭṭhabbaṃ.

Suttantabhājaniyaṃ.

[BJT Page 22] [\x 22/]
54. Pañcakkhandhā: rūpakkhandho, vedanākkhandho, saññākkhandho saṅkhārakkhandho, viññāṇakkhandho.

55. Tattha katamo rūpakkhandho:
Ekavidhena rūpakkhandho; sabbaṃ rūpaṃ na hetuṃ ahetukaṃ, hetuvippayuttaṃ, sappaccayaṃ, saṅkhataṃ, rūpaṃ, lokiyaṃ, sāsavaṃ, saṃyojaniyaṃ, gandhanīyaṃ, yoniyaṃ, nīvaraṇiyaṃ, parāmaṭṭhaṃ, upādāniyaṃ, saṃkilesikaṃ, abyākataṃ, anārammaṇaṃ, acetasikaṃ, cittavippayuttaṃ, nevavipākanavipākadhammadhammaṃ, asaṃkiliṭṭhasaṃkilesikaṃ, na savitakkasavicāraṃ, na avitakkacivāramattaṃ acitakkaavicāraṃ, na pītisahagataṃ, na sukhasahagataṃ, na upekkhā sahagataṃ, neva dassanena na bhāvanāya pahātabbaṃ, neva dassanena na bhāvanāya pahātabbahetukaṃ, nevācayagāmi, nāpacayagāmi, nevasekkhaṃ, nāsekkhaṃ, parittaṃ, kāmāvacaraṃ, na rūpāvacaraṃ na arūpāvacaraṃ, pariyāpannaṃ, no apariyāpannaṃ, aniyataṃ, aniyyānikaṃ uppannaṃ, chahi viññāṇehi viññeyyaṃ, aniccaṃ, jarāhibhūtaṃ evaṃ ekavidhena rūpakkhandho. [PTS Page 013] [\q 13/]

56. Duvidhena rūpakkhandho: atthi rūpaṃ upadāya, atthi rūpaṃ nupādā atthi rūpaṃ upādinnaṃ, atthi rūpaṃ anupādinnaṃ. Atthi rūpaṃ upādinnu pādāniyaṃ, atthi rūpaṃ anupādinnupādānīyaṃ. Atthi rūpaṃ sanidassanaṃ, atthi rūpaṃ anidassanaṃ atthi rūpaṃ sappaṭighaṃ, atthi rūpaṃ appaṭighaṃ. Atthi rūpaṃ indriyaṃ, atthi rūpaṃna indriyaṃ. Atthi rūpaṃ mahābhūtaṃ, atthi rūpaṃ na mahābhūtaṃ. Atthi rūpaṃviññātti, atthi rūpaṃ na viññatti. Atthi rūpaṃ vittasamuṭṭhānaṃ, atthi rūpaṃ na cittasamuṭṭhānaṃ. Atthi cittasahabhu, atthi rūpaṃ na cittasahabhu. Atthi rūpaṃ cittānuparivatti, atthi rūpaṃ na cittānuparivatti. Atthi rūpaṃ ajjhattikaṃ, atthi rūpaṃ bāhiraṃ. Atthi rūpaṃ oḷārikaṃ, atthi rūpaṃ sukhumaṃ. Atthi rūpaṃ dūre, atthi rūpaṃ santike - pe - atthi rūpaṃ kabaḷiṃkāro āhāro, atthi rūpaṃ na kabaḷiṃkāro āhāro evaṃ duvidhena rūpakkhandho (yathā rūpakaṇḍe vibhattaṃ, tathā idha vibhajitabbaṃ. )

57. Tividhena rūpakkhandho: yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ upādāya, yaṃ taṃ rūpaṃ bāhiraṃ atthi upadāya, atthi nupādā. Yaṃ taṃ rūpaṃ ajjhattakaṃ upādinnaṃ, yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi upādinnaṃ, atthi anupādinnaṃ. Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ upādinniyaṃ, yaṃ taṃ rūpaṃ bāhiraṃ taṃ upādinnupādāniyaṃ, atthi anupādinnupādāniyaṃ - pe - yaṃ taṃ rūpaṃ ajjhattakaṃ taṃ na kabaḷikāroṃ āhāro, yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi kabaḷikāro āhāro atthi na kabaḷiṃkāro āharo. Evaṃ tividhena rūpakkhandho.

[BJT Page 24] [\x 24/]
58. Catubbidhena rūpakkhandho: yaṃ taṃ rūpaṃ upādā, taṃ atthi upādinnaṃ, atthi anupādinanaṃ. Yaṃ taṃ rūpaṃ nupadā, taṃ atthi upādinnaṃ, atthi anupādinnaṃ. Yaṃ taṃ rūpaṃ upadāya, atthi nupādā. Yaṃ taṃ rūpaṃ ajjhattakaṃ taṃ atthi upādinnaṃ, atthi upādinnupādāniyaṃ, atthi anupādinnupādāniyaṃ. Yaṃ taṃ rūpaṃ upādā, taṃ atthi sappaṭighaṃ, atthi [PTS Page 014] [\q 14/] appaṭighaṃ. Yaṃ taṃ rūpaṃ atthi sappaṭighaṃ, atthi appaṭighaṃ. Yaṃ taṃ atthi sappaṭighaṃ, yaṃ taṃ atthi sappaṭighaṃ, atthi appaṭighaṃ [PTS Page 014] [\q 14/] yaṃ taṃ rūpaṃ upādā taṃ atthi oḷārikaṃ atthi atthi sukhumaṃ. Yaṃ taṃ rūpaṃ nupādā taṃ atthi oḷārikaṃ atthi sukhumaṃ yaṃ taṃ nupadā taṃ atthi dūre, atthi santike yaṃ taṃ rūpaṃ nupādā taṃ atthi dūre, atthi atthi santike - pe - diṭṭhaṃ, sutaṃ, mutaṃ, viññataṃ rūpaṃ evaṃ catubbidhena rūpakkhandho.

59. Pañca vidhena rūpakkhandho: paṭhavidhātu, apodhātu tejodhātu, vāyodhātu, yañca rūpaṃ upādā evaṃ pañcavidhena rūpakkhandho.

60. Chabbidhena rūpakkhandho: cakkhuviññeyyaṃ rūpaṃ, sota viññeyyaṃ rūpaṃ, ghānaviññāyyaṃ rūpaṃ jivhāviññeyyaṃ rūpaṃ kāyaviññeyyaṃ rūpaṃ, manoviññeyyaṃ rūpaṃ. Evaṃ chabbidhena rūpakkhandho.

61. Sattavidhena rūpakkhandho: cakkhuviññeyyaṃ rūpaṃ, sota viññeyyaṃ rūpaṃ, ghānaviññeyyaṃ rūpaṃ, jivhāviññeyyaṃ rūpaṃ, kāyaviññeyyaṃ rūpaṃ, manodhātuviññeyyaṃ rūpaṃ, manoviññāṇadhātuviññeyyaṃ rūpaṃ evaṃ sattavidhena rupakkhandho.

62. Aṭṭhavidhena rūpakkhandho: cakkhuviññeyyaṃ rūpaṃ sotaṃ viññeyyaṃ rūpaṃ, ghānaviññeyyaṃ rūpaṃ, jivhāviññeyyaṃ rūpaṃ, kāyaviññeyyaṃ rūpaṃ, atthi sukhasamphassaṃ, atthi dukkhasamphassaṃ, manodhātuviññeyyaṃ rūpaṃ manoviññāṇadhātuviññeyyaṃ rūpaṃ evaṃ aṭṭhavidhena rupakkhandho.

63. Navavidhena rūpakkhandho: cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhāndriyaṃ, kāyindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, yañca rūpaṃ na indriyaṃ. Evaṃ navacidhena rūpakkhandho.

64. Dasavidhena rūpakkhandho: cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhāndriyaṃ, kāyindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, na indriyaṃ. Rūpaṃ atthi appaṭighaṃ. Evaṃ dasacidhena rūpakkhandho.

65. Ekādasavidhena rūpakkhandho: cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, rūpāyatanaṃ, saddāyatanaṃ, gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ, yañca rūpaṃ anidassana appaṭighaṃ dhammāyatanapariyāpannaṃ. Evaṃ ekādasavidhena rūpakkhandho ayaṃ vuccati rūpakkhanadho.

Rūpakkhāndho niṭṭhito
[PTS Page 015] [\q 15/]
[BJT Page 26] [\x 26/]
66. Tattha katamo vedanākkhandho:

Ekavidhena vedanākkhandho: phassasampayutto

Duvidhena vedanākkhandho: atthi sahetuko, atthi ahetuko.

Tividhena vedanākkhandho: atthi kusalo, atthi akusalo atthi abyākato.
Catubbidhena vedanākkhandho: atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno,

Pañcavidhena vedanākkhandho: atthi sukhindriyaṃ, atthi dukkhindriyaṃ, atthi somanassindriyaṃ, atthi domanassindriyaṃ, atthi upekkhindriyaṃ evaṃ pañcavidhena vedanākkhandho.

Chabbadhena vedanākkhandho: cakkhusamphassajā vedanā, sota samphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosampassajā vedanā. Evaṃ chabbidhena vedanākkhandho.

Sattavidhena vedanākkhandho: cakkhusamphassajā vedanā, sota samphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosampassajā vedanā. Manoviññāṇadhātusamphassajā vedanā evaṃ sattavidhena vedanākkhandho.

Aṭṭhavidhena vedanākkhandho: cakkhusamphassajā vedanā, sota samphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, atthi sukhā, atthi dukkhā, manodhātu sampassajā vedanā manoviññāṇadhātusphassajā vedanā. Evaṃ aṭṭhavidhena vedanākkhandho.

Navavidhena vedanākkhandho: cakkhusamphassajā vedanā, sota samphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manodhātusampassajā vedanā, mano viññāṇadhātusamphassajā vedanā atthi kusalā, atthi akusalā, atthi abyākatā.
Evaṃ navavidhena vedanākkhandho.

Dasavidhena vedanākkhandho: cakkhusamphassajā vedanā, sota samphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, atthi sukhā, atthi dukkhā, manosampassajā vedanā, manoviññāṇadhātusamphassajā vedanā atthi kusalā, atthi akusalā, atthi abyākatā. Evaṃ dasavidhena vedanākkhandho. [PTS Page 016] [\q 16/]

[BJT Page 28] [\x 28/]
67. Ekavidhena vedanākkhandho: phassasampayutto

Duvidhena vedanākkhandho: atthi sahetuko, atthi ahetuko.

Tividhena vedanākkhandho: atthi vipāko, atthi vipākadhamma dhammo, atthi nevavipākanavapākadhammammo

Atthi upādinnupādāniyo atthi anupādinnupādāniyo, atthi anupādinnaanupādāniyo.

Atthi saṅkiliṭṭhasaṅkilesiko, atthi asaṅkiliṭṭhasaṅkilesiko, atthi asaṅkiliṭṭhaasaṅkilesiko.

Atthi savitakkasamicāro, atthi avitakkavicāramatto, atthi avitakkaavicāro

Atthi dassanena pahātabbā, atthi bhāvanāya pahātabbo, atthi neva dassanena na bhāvanāya pahātabbo.

Atthi dassanena pahātabbāhetuko, atthi bhāvanāya pahātabbehetuko, atthi neva dassanena na bhāvanāya pahātabbehetuko.

Atthi ācayagāmi, atthi apacayagāmi, atthi nevācayagāmināpacayagāmi.

Atthi sekkho, atthi asekkho, atthi nevasekkhanāsekkho.

Atthi paritto, atthi mahaggato, atthi appamāṇo. [PTS Page 017] [\q 17/]

Atthi parittārammaṇo, atthi mahaggatārammaṇo, atthiappamāṇārammaṇo.

Atthi hīno, atthi majjhimo, atthi paṇīto.

Atthi micchattaniyako. Atthi sammattaniyato, atthi aniyato.

Atthi maggārammaṇo, atthi maggahetuko, atthi maggādhipati.

Atthi uppanno, atthi anuppanno, atthi udapādi.

Atthi atīto. Atthi anāgato, atthi paccuppanno.

Atthi atītārammaṇo, atthi anāgatārammaṇo, atthi paccuppannārammaṇo.

Atthi ajjhatto, atthi bahiddho, atthi ajjhattabahiddho.

Atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhatta bahiddhārammaṇo - pe - evaṃ dasavidhena vedanākkhandho.

[BJT Page 30] [\x 30/]
68. Ekavidhena vedanākkhandho: phassasampayuttā.
Duvidhena vedanākkhandho: atthi hetusampayutto, atthi hetu vippayutto.

Atthi na hetu sahetuko, atthi hetu na hetu ahetuko.
Atthi lokiyo, atthi lokuttaro.
Atthi kenaci viññoyyo, atthi kenaci na viññoyyo. [PTS Page 018] [\q 18/]
Atthi sāsavo, atthi anāsavo.
Atthi āsavasampayutto, atthi āsavavippayutto. Atthi āsavavippayuttasāsavo, atthi āsavavippayuttaanāsavo.
Atthi saṃyojanayo, atthi asaṃyojaniyo.
Atthi saṃyojanasampayutto, atthi saṃyojanavippayutto.
Atthi saṃyojanavippayuttasaṃyojaniyo, atthi saṃyojana vippayuttaasaṃyojaniyo.

Atthi ganthaniyo, atthi aganthaniyo, atthi aganthaniyo.
Atthi ganthasampayutto, atthi ganthavippayutto.
Atthi ganthavippayutataganthaniyo, atthi ganthavippayuttaaganthaniyo.
Atthi oghaniyo, atthi anoghaniyo.
Atthi oghasampayutto, atthi oghavippayutto.
Atthi oghavippayuttaoghaniyo, atthi oghavippayuttaanoghaniyo.
Atthi yoganiyo, atthi ayoganiyo.
Atthi yogasampayutto, atthi yogavippayutto.
Atthi yogavippayuttayoganiyo, atthi yogavippayuttaayoganiyo.

Atthi nīvaraṇiyo, atthi anivaraṇiyo.
Atthi nīvaraṇasampayutto, atthi nīvaraṇavippayutto
Atthi nivaraṇavippayuttanīvaraṇiyo, atthi nīvaraṇavippayutta anīvaraṇiyo.

Atthi parāmaṭṭho, atthi aparāmaṭṭho.
Atthi parāmāsasampayutto, atthi parāmāsavippayutto.
Atthi parāmāsavippayuttaparāmaṭṭho, atthi parāmāsavippayutta aparāmaṭṭho.

Atthi upādinno, atthi anupādinno.
Atthi upādāniyo, atthi anupādiniyo.
Atthi udānasampayutto, atthi upādānavippayutto.
Atthi upādānavippayutta upādāniyo, atthi upādānavippayutta anupādāniyo.

Atthi saṃkilesiko, atthi asaṃkilesiko.
Atthi saṃkiliṭṭho, atthi asaṃkiliṭṭho.
Atthi kilesasampayutto, atthi kilesavippayutto.
Atthi kilesavippayutta saṃkilesiko, atthi kilesavippayutta asaṃkilesiko.

[BJT Page 32] [\x 32/]
Atthi dassanena pahātabbo, atthi na na dassanena pahātabbo.
Atthi bhāvanāya pahātabbo, atthi na bhāvanāya pahātabbo.
Atthi dassanena pahātabbahetuko, atthi na dassanena pahātabba hetuko.

Atthi bhāvanāya pahātabbahetuko, atthi na bhāvanāya pahātabbahetuko.

Atthi savitakko, atthi avitakko.
Atthi savicāro, atthi avicāro. [PTS Page 019] [\q 19/]
Atthi sappītiko, atthi appitako.
Atthi pitisahato, atthi na pītisahagato.
Atthi kāmāvacaro, atthi na kāmāvacaro.
Atthi rūpāvacaro, atthi na rūpāvacaro.
Atthi arūpāvacaro, atthi na arūpāvacaro.
Atthi pariyāpanno, atthi apariyāpanno.
Atthi niyyāniko, atthi aniyyāniko
Atthi niyato, atthi aniyato
Atthi sauttaro, atthi anuttaro.
Atthi saraṇo atthi araṇo.

Tividhena vedanākkhandho: atthi kusalo, atthi akusalo, atthi abyākato - pe- evaṃ dasavidhena vedanākkhandho.

69. Ekavidhena vedanākkhandho: phassasampayutto.
Duvidhena vedanākkhandho: atthi saraṇo, atthi araṇo.

Tividhena vedanākkhandho: atthi vipāko, atthi vipākadhamma dhammo, atthi neva vipāka vipākadhammadhammo.

Atthi upādinnupādāniyo - pe - atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo - pe - evaṃ dasavidhena vedanākkhandho.

Dukamulakaṃ.
[PTS Page 020] [\q 20/]
70. Ekavidhena vedanākkhandho: phassasampayutto.
Duvidhena vedanākkhandho: atthi sahetuko, atthi ahetuko.
Tividhena vedanākkhandho: atthi kusalo, atthi akusalo, atthi abyākato - pe- evaṃ dasavidhena vedanākkhandho.

[BJT Page 34] [\x 34/]
71. Ekavidhena vedanākkhandho: phassasampayutto.
Duvidhena vedanākkhandho: atthi hetusampayutto, atthi hetu vippayutto.

Tividhena vedanākkhandho: atthi kusalo, atthi akusalo, atthi abyākato - pe- evaṃ dasavidhena vedanākkhandho.

72. Ekavidhena vedanākkhandho: phassasampayutto.
Duvidhena vedanākkhandho: atthi na hetu sahetuko, atthi na hetu ahetuko.
Atthi lokiyo, atthi lokuttaro.
Atthi kenaci viññeyyo, atthi kenaci na viññeyyo.
Atthi sāsavo, atthi anāsavo.
Atthi āsavasampayutto, atthi āsavacippayutto.
Atthi āsavavippayuttāsāsavo, atthi āsavavippayutta anāsavo - pe -

[PTS Page 021 [\q 21/] PTS Page 021] [\q 21/]
Atthi saraṇo, atthi araṇo.

Tividhena vedanākkhandho: atthi kusalo atthi akusalo, atthi abyākato - pe -evaṃ dasavidhena vedanākkhandho.

73. Ekavidhena vedanākkhandho: phassasampayutto.
Duvidhena vedanākkhandho: atthi sahetuko, atthi ahetuko.
Tividhena vedanākkhandho: atthi vipākadhammedhammo, atthi neva vipāka na vipākadhammadhammo.

Atthi upādinnupādāniyo, atthi anupādinnupādāniyo, atthi anupādinnaanupādāniyo.

Atthi saṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhaasaṃkilesiko.

Atthi savitakkasavicāro, atthi avitakkavicāramatto, atthi avitakkaavicāro.

Atthi dassanena pahātabbo, atthi bhāvanāya pahātabbo, atthi neva dassanena na bhāvanāya pahātabbo.

Atthi dassanne pahātabbahetuko, bhāvanāya pahātabbahetuko, atthi nevadassanenana bhāvanāya pahātabbahetuko.
Atthi ācayagāmi, atthi apacayagami, atthi nevācayagāmi nāpacayagāmi. Atthi sekkho, atthi asekkho, atthi neva sekkho nāsekkho.

[BJT Page 36] [\x 36/]
Atthi paritto atthi mahaggato atthi appamāṇo.
Atthi parittārammaṇo, atthi mahaggatārammaṇo, atthi appamāṇārammaṇo.

Atthi hīno, atthi majjhimo, atthi paṇīto.
Atthi micchattaniyato, atthi sammattaniyato, atthi aniyato.
Atthi maggārammaṇo, atthi maggahetuko, atthi maggadhipati.
Atthi uppatto, atthi anuppanno, atthi uppādi.
Atthi atītārammaṇo, atthi anāgatārammaṇo, atthi paccuppannārammaṇo.

Atthi ajjhatto, atthi bahiddho, atthi ajjhattabahiddhā

Atthi ajjhattorammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo - pe - evaṃ dasavidhena vedanākkhandho.

74. Ekavidhena vedanākkhandho: phassasampayutto.
Duvidhena vedanākkhandho: atthi hetusampayutto, atthi hetuvippayutto

Atthi lokiyo, atthi na hetuateko.
Atthi lekiyo, atthi lokuttaro.
Atthi kenaci viññeyyo, atthi kenaci na viññeyyo
Atthi sāsavo, atthi anāsavo.
Atthi āsavasampayutto, atthi āsavacippayutto
Atthi āsavavippayutatasāsavo, atthi āsavacippayutta anāsavo.

Atthi saṃyojaniyo, atthi asaṃyojaniyo - pe - atthi saraṇo, atthi araṇo.
Tividhena vedanākkhandho: atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo - pe - evaṃ dasavidhena vedanākkhandho.

Tikamulakaṃ.

[BJT Page 38] [\x 38/]
75. Ekavidhena vedanākkhandho: phassasampayutto.
Duvidhena vedanākkhandho: atthi sahetuko, atthi ahetuko.
Tivadhena vedanākkhandho: atthi kusalo, atthi akusalo, atthi abyākato - pe- evaṃ dasavidhena vedanākkhandho.

76. Ekavidhena vedanākkhandho: phassasampayutto.
Duvidhena vedanākkhandho: atthi sahetusampayutto, atthi hetuvippayutto. [PTS Page 022] [\q 22/] tivadhena vedanākkhandho: atthi vipāko, atthi vipākadhammadhammo, atthi neva vipāka na vipākadhammadhammo - pe evaṃ dasavidhena vedanākkhandho.

77. Ekavidhena vedanākkhandho: phassasampayutto.
Duvidhena vedanākkhandho: atthi na hetu sahetuko, atthi na hetu ahetuko.
Tividhena vedanākkhandho: atthi upādinnupādāniyo, atthi anupādinnupādinnupā diniyo, anupādinnaanupādāniyo - pe evaṃ dasavidhena vedanākkhandho.

78. Ekavidhena vedanākkhandho: phassasampayutto.
Duvidhena vedanākkhandho: atthi lokiyo, atthi lokuttarearo.
Tividhena vedanākkhandho: atthi saṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhaasaṃkilesiko - pe evaṃ dasavidhena vedanākkhandho.

79. Ekavidhena vedanākkhandho: phassasampayutto.
Duvidhena vedanākkhandho: atthi kenaci viññeyyo, atthi kenaci na viññeyyo.
Tivadhena vedanākkhandho: atthi savitakkasavicāro, atthiavitakka vicāramatto, atthi avitakkaavicāro - pe- evaṃ dasavidhena vedanākkhandho.

80. Ekavidhena vedanākkhandho: phassasampayutto.
Duvidhena vedanākkhandho: atthi sāsavo, atthi anāsavo. [PTS Page 023] [\q 23/]
Tividhena vedanākkhandho: atthi dassanena pahātabbo, atthi bhāvanāya pahātabbo atthi neva dassanena na bhāvanāya pahātabbo - pe- evaṃ dasavidhena vedanākkhandho.

[BJT Page 40] [\x 40/]
81. Ekavidhena vedanākkhandho: phassasampayutto.
Duvidhena vedanākkhandho: atthi āsavasampayutto, atthi āsavavippayutto.
Tivadhena vedanākkhandho: atthi dassanena pahātabbahetuko, atthi bhāvanāya pahātabbahetuko, atthi nevadassanena na bhāvanāya pahātabbahetuko - pe- evaṃ dasavidhena vedanākkhandho.

82. Ekavidhena vedanākkhandho: phassasampayutto.
Duvidhena vedanākkhandho: atthi āsavavippayuttasāsavo, atthi āsāvavippayuttaanāsavo. Tividhena vedanākkhandho: atthi ācayagāmi, atthi apacayagāmi, atthi nevāciyagāmi napacayagāmi - pe evaṃ dasavidhena vedanākkhandho.

83. Ekavidhena vedanākkhandho: phassasampayutto.
Duvidhena vedanākkhandho: atthi saṃyojaniyo, atthi asaṃyojaniyo.

Tividhena vedanākkhandho: atthi sekkho, atthi asekkho, atthi neva sekkhanāsekho - pe- evaṃ dasavidhena vedanākkhandho.

84. Ekavidhena vedanākkhandho: phassasampayutto.
Duvidhena vedanākkhandho: atthi saṃyojanasampayutto, atthi saṃyojanavippayutto. [PTS Page 024] [\q 24/] tivadhena vedanākkhandho: atthi paritto, atthi mahaggato, atthi appamāṇo - pe- evaṃ dasavidhena vedanākkhandho.

85. Ekavidhena vedanākkhandho: phassasampayutto.
Duvidhena vedanākkhandho: atthi saṃyojanavippayuttasaṃyojaniyo, atthi saṃyojanavippayutta asaṃyojaniyo.

Tivadhena vedanākkhandho: atthi parittārammaṇo: atthi mahaggatārammaṇo, atthi appamāṇārammaṇo - pe- evaṃ dasavidhena vedanākkhandho.

86. Ekavidhena vedanākkhandho: phassasampayutto.
Duvidhena vedanākkhandho: atthi gandhanīyo, atthi aganthanīyo.
Tividhena vedanākkhandho: atthi hīno, atthi majjhimo, atthi paṇīto - pe evaṃ dasavidhena vedanākkhandho.

[BJT Page 42] [\x 42/]
87. Ekavidhena vedanākkhandho: phassasampayutto.
Duvidhena vedanākkhandho: atthi ganthasampayutto, atthi ganthavippayutto.
Tividhena vedanākkhandho: atthi micchāttaniyato, atthi sammattaniyato, atthi ayato, atthi pe- evaṃ dasavidhena vedanākkhandho.

88. Ekavidhena vedanākkhandho: phassasampayutto.
Duvidhena vedanākkhandho: atthi ganthavippayuttaganthaniyo, atthi ganthavippayutta aganthanīyo. [PTS Page 025] [\q 25/]

Tividhena vedanākkhandho: atthi maggārammaṇo, atthi magga hetuko, atthi maggādhipati - pe- evaṃ dasavidhena vedanākkhandho.

89. Ekavidhena vedanākkhandho: phassasampayutto.
Duvidhena vedanākkhandho: atthi oghaniyo, atthi anoghanīyo,
Tividhena vedanākkhandho: atthi uppanno, atthi anuppanno, atthi uppādi - pe- evaṃ dasavidhena vedanākkhandho.

90. Ekavidhena vedanākkhandho: phassasampayutto.
Duvidhena vedanākkhandho: atthi oghāsampayutto, atthi yutto.
Tivadhena vedanākkhandho: atthi atīto, atthi anāgato, atthi paccuppanno pe evaṃ dasavidhena vedanākkhandho.

91. Ekavidhena vedanākkhandho: phassasampayutto.
Duvidhena vedanākkhandho: atthi oghavippayuttaoghanīyo, atthi oghavippayutta anoghanīye tividhena vedanākkhandho: atthi atītārammaṇo, atthi anāgatārammaṇo, atthi paccupapannārammaṇo - pe- evaṃ dasavidhena vedanākkhandho.

92. Ekavidhena vedanākkhandho: phassasampayutto.
Duvidhena vedanākkhandho: atthi yonīyo, atthi ayoganiyo. [PTS Page 026] [\q 26/]
Tividhena vedanākkhandho: atthi ajjhatto, atthi bahiddho, atthi ajjhattabahiddhā -pe- evaṃ dasavidhena vedanākkhandho.

93. Ekavidhena vedanākkhandho: phassasampayutto.
Duvidhena vedanākkhandho: atthi yogasampayutto, atthi yogavippayutto.
Tividhena vedanākkhandho: atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo - pe- evaṃ dasavidhena vedanākkhandho.

Ubhato vaḍaḍhakaṃ.

[BJT Page 44] [\x 44/]
94. Sattavidhena vedanākkhandho: atthi kusalo, atthi akusalo, atthi abyākato, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno. Evaṃ sattavidhena vedanākkhandho.

Aparopi sattavidhena vedanākkhandho: atthi vipāko - pe - atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno. Evaṃ sattavidhena vedanākkhandho.

95. Catuvisatividhena vedanākkhandho: cakkhusamphassapaccayā vedanākkhandho atthi kusalo, atthi akusalo, atthi abyākato sotasamphassapaccayā vedanākkhandho - pe - ghānasamphassapaccayā vedanākkhandho - pe - jivhāsamphassapaccayā vedanākkhandho - pe - kāyasamphassapaccayā vedanākkhandho - pe - manosamphassapaccayā vedanākkhandho atthi kusalo, atthi akusalo, atthi abyākato, cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā evaṃ catuvisatividhena vedanākkhandho.

96. Aparopi catuvisati vedanākkhandho: cakkhusamphassapaccayā [PTS Page 027] [\q 27/] vedanākkhandho atthivipāko - pe - atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo. Sotasamphassapaccayā vedanākkhandho - pe - ghānasamphassapaccayā vedanākkhandho - pe - jivhāsamphassapaccayā vedanākkhandho- pe - kāyasamphassapaccayā vedanākkhandho - pe - manosamphassapaccayā vedanākkhandho. Atthi vipāko - pe - atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo. Cakkhusamphassajā vedanā - pe - manosamphassajā vedanā. Evaṃ catuvisatividhena vedanākkhandho.

97. Tiṃsatividhena vedanākkhandho: cakkhusamphassapaccayā vedanākkhandho atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno. Sotasamphassapaccayā - pe - ghānasamphassapaccayā - pe - jivhāsamphassapaccayā -pe - kāyasamphassapaccayā - pe- manosamphassapaccayā vedanākkhandho, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno, cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā evaṃ tiṃsatividhena vedanakkhanadho.

[BJT Page 46] [\x 46/]
98. Bahuvidhena vedanākkhandho: cakkhusamphassapaccayā vedanākkhandho atthi kusalo, atthi akusalo, atthi abyākato, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno, sotāsamphassapaccayā - pe - ghānasamphassapaccayā -pe- jivhāsamphassapaccayā -pekāyasamphassapaccayā -pemanosamphassa paccayā vedanākkhandho atthi kusalo, atthi akusalo, atthi abyākato, atthi kāmāvacaro, atthi rūpavacaro, atthi aarūpāvacaro, atthi apariyāpanno, cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāya samphassajā vedanā manosamphassajā vedanā. Evaṃ bahuvidhena vedanākkhandho.

99. Apareyi bahuvidhena vedanākkhandho: cakkhusamphassapaccayā vedanākkhandho atthi vipāko -pe- atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno. Sotasamphassapaccayā vedanākkhandho -peghānasampassapaccayā vedanākkhandho -pejivhāsampassapaccayā vedanākkhandho -pe- kāyasamphassapaccayā vedanākkhandho -peatthi ajjhattārammaṇo, atthi vedanākkhandho atthi vipāko -pe- atthi ajjhattārammaṇo, [PTS Page 028] [\q 28/] atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, atthi kāmāvacaro, atthi rūpāvacaro atthi arūpāvacaro, atthi apariyāpanno. Cakkhu samphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasammaphassajā vedanā, manosamphassajā vedanā evaṃ bahuvidhena vedanākkhandho.

Ayaṃ vuccati vedanākkhaṇdho.

100. Tattha katamo saññākkhandho:
Ekavidhena saññakkhandho: phassasampayutto
Duvidhena saññākkhandho: atthi sahetuko, atthi ahetuko.
Tividhena saññākkhandho: atthi kusalo, atthi akusalo, atthi abyākato.

Catubbidhena saññākkhandho: atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno.

Pañcavidhena saññākkhandho, atthi sukhindriyasampayutto, atthi dukkhindriyasampayutto, atthi somanassindriyasampayutto, atthi domanassindriyasampayutto, atthi upekkhindriyasampayutto. Evaṃ pañcavidhena saññākkhanedhā.

[BJT Page 48] [\x 48/]

Chabbidhena saññākkhandho: cakkhusamphassajā saññā, sotasamphassajā saññā, ghānasampassajā saññā, jivhāsampassajā saññā, kāyasamphassajā saññā, manosamphassajā saññā. Evaṃ chabbidhena saññakkhandho.

Sattavidhena saññākkhandho: cakkhusamphassajā saññā, sotasamphassajā saññā, ghānasampassajā saññā, jivhāsampassajā saññā, kāyasamphassajā saññā, manodhātusamphassajā saññā. Manoviññāṇa dhātusamphassajā saññā. Evaṃ sattavidhena saññakkhandho.

Aṭṭhavidhena saññākkhandho: cakkhusamphassajā saññā, -pekāyasamphassajā saññā, atthi sukhasahagatā, atthi dukakhasahagatā, manodhātu samphassajā saññā, manoviññāṇadhātusamphassajā saññā. Evaṃ aṭṭhavidhena saññakkhandho.

Navavidhena saññākkhandho: cakkhusamphassajā saññā, -pekāyasamphassajā saññā, manodhātusamphassajā saññā, manoviññāṇadhātu samphassajā saññā atthi kusalā, atthi akusalā, atthi abyākatā. Evaṃ navavidhena saññakkhandho.

Dasavidhena saññākkhandho: cakkhusamphassajā saññā, -pekāyasamphassajā saññā, atthi sukhasahagatā, atthi dukakhasahagatā, manodhātu samphassajā saññā, manoviññāṇadhātusamphassajā saññā atthi kusalā, atthi akusalā, atthi abyākatā evaṃ dasavidhena saññakkhandho.

101. Ekavidhena saññākṇandho: [PTS Page 029] [\q 29/]
Phassasampayutto.
Duvidhena saññākkhandho: atthi sahetuko, atthi ahetuko.

Tividhena saññākkhandho: atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto -pe- evaṃ dasavidhena saññākkhandho.

102. Ekavidhena saññākṇandho: phassasampayutto.
Duvidhena saññākkhandho: atthi sahetuko, atthi ahetuko.

Tividhena saññākkhandho: atthi vipāko, atthi vipākadhammadhammo, atthi neva vipākadhammdhammo.

Atthi upādinnupādāniyo, atthi anupādinnupādāniyo, atthi anupādinnaanupādāniyo.
Atthi saṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhaasaṃkilesiko.
Atthi savitakkasavicāro, athi avitakkavicāramatto, atthi avitakkaavicāro.
Atthi pītisahagato, atthi sukhasahagato, atthi upekkhāsahagato.

[BJT Page 50] [\x 50/]
Atthi dassanena pahātabbo, atthi bhāvanāya pahātabbo, atthi neva dassanena na bhāvanāya pahātabbo.
Atthi dassanena pahātabbahetuko, atthi bhāvanāya pahātabba hetuko, atthi neva dassanena na bhāvanāya pahātabbahetuko.
Atthi ācayagāmi, atthi apacayagāmi, atthi nevācayagāmi nāpacayagāmi.
Atthi sekkho, atthi asekkho, atthi neva sekkhonāsekkho.
Atthi paritto, atthi mahaggato, atthi appamāṇo.
Atthi paritto, atthi mahaggato, atthi appamāṇo.
Atthi parittārammaṇo, atthi mahaggatārammaṇo, atthi appamāṇā rammaṇo.
Atthi hīno, atthi majjhimo, atthi paṇīto.
Atthi micchattaniyato, atthi sammattaniyato, atthi aniyato.
Atthi maggārammaṇo, atthi maggahetuko, atthi maggādhipati.
Atthi uppanno, atthi anuppanno, atthi uppādi.
Atthi atīto, atthi anāgato, atthi paccuppanno.
Atthi atītārammaṇo, atthi anāgatārammaṇo, atthi paccuppannārammaṇo.
Atthi ajjhatto, atthi bahiddho atthi ajjhattabahiddho.

Atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhatta bahiddhārammaṇo -pe- evaṃ dasavidhena saññākkhandho.

103. Ekavidhena saññākṇandho: phassasampayutto.
Duvidhena saññākkhandho: atthi hetusampayutto, atthi hetu vippayutto.

Atthi na hetu sahetuko, atthi na hetu ahetuko.
Atthi lokiyo, atthi lokuttaro.

Atthi kenaci viññoyyo, atthi kenacina viññeyyo.
Atthi sāsavo, atthi anāsavo
Atthi āsavasampayutto, atthi āsavacippayutto
[PTS Page 030] [\q 30/] atthi āsavavacippayuttasāsavo, atthi āsavacippayuttaanāsavo
Atthi saṃyojaniyo, attha asaṃyojaniyo.
Atthi saṃyojanasampayutto, atthi saṃyojavippayutto.

[BJT Page 52] [\x 52/]
Atthi saṃyojanavippayuttasaṃyojaniyo, atthi saṃyojanavippayutta asaṃyojaniyo
Atthi ganthanīyo, atthi aganthaniyo.
Atthi ganthasampayutto, atthi ganthavippayutto. Atthi ganthavippayutta ganthaniyo, atthi ganthavippayutta agananthaniyo.
Atthi oghaniyo, athi anoghaniyo
Atthi oghampayutto, atthi oghavippayutto
Atthi oghavippayuttaoghaniyo. Atthi oghavippayuttaanoghaniyo.
Atthi yoganiyo, atthi ayoganīyo.
Atthi yogasampayutto, atthi yogavippayutto
Atthi yogavippayuttayoganiyo, atthi yogavippayutto
Atthi yogavippayuttayoganiyo, atthi yogavippayutta ayoganiyo.

Atthi nīvaraṇiyo, atthi anīvaraṇiyo.
Atthi nivaraṇasampayutto, atthi nīvaraṇavippayutto
Atthi nivaraṇavippayuttanivaraṇiyo, atthi nivaraṇavippayutta anīvaraṇiyo.

Atthi parāmaṭṭho, atthi aparāmaṭṭho.
Atthi parāmasasampayutto, ati parāmāsavippayutto
Atthi parāmāsavippayuttaparāmaṭṭhoṃ, atthi parāmāsavippayutta aparāmaṭṭho.

Atthi upādinno, atthi anupādinno.
Atthi upādāniyo, atthi anupādāniyo.
Atthi upādānasampayutto, atthi upādānavippayutto
Atthi upādānavippayuttaupādāniyo, atthi upādānavippayuttaanupādāniyo.

Atthi saṃkilesako, atthi asaṃkilesiko.
Atthi saṃkiliṭṭho, atthi asaṃkiliṭṭho.
Atthi kilesasampayutto, atthi kilesavippayutto.

Atthi kilesavippayuttasaṃkilesiko, atthi kilesavippayuttaasaṃkilesiko.
Atthi dassanena pahātabbo, atthi dassanena pahātababbo.
Atthi bhāvanāya pahātabbo, atthi na bhāvanāya pahātabbo.
Atthi dassanena pahātabbahetuko, atthi na dassanena pahātabbahetuko.

[BJT Page 54] [\x 54/]
Atthi bhāvanāya pahātabbahetuko, atthi na bhāvanāya pahātabba hetuko.

Atthi savitakko, atthi avikakko.
Atthi savicāro, atthi avicāro.
Atthi sappītiko, atthi appītiko.
Atthi pītisahagato, atthi na pītisahagato
Atthi sukhasahagato, atthi na sukhasahagato.
Atthi upekkhāsahagato, atthi na upekkhāsahagato.
Atthi kāmavacaro, atthi na kāmāvacaro.
Atthi rūpāvacaro, atthi na rūpāvacaro.
Atthi arūpāvacaro, atthi na arūpāvacaro.
Atthi pariyāpanno, atthi apariyāpanno. [PTS Page 031] [\q 31/]
Atthi niyyāniko, athi aniyāyāniko.
Atthi niyato, atthi aniyato.
Atthi sauttaro, atthi anuttaro.
Atthi saraṇo, atthi araṇo.

Tividhena saññākkhandho: atthi kusalo, athi akusalo, atthi abyākato -pe evaṃ dasavidhena saññākkhandho.

104. Ekavidhena saññākkhandho: phassasampayutto.
Duvidhena saññākkhandho: atthi saraṇo, atthi araṇo.

Tividhena saññākkhandho: atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto, atthi vipāko -pe-

Atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhatta bahiddhārammaṇo -pe- evaṃ dasavidhena saññākkhandho (yathā kusalattike vitthāro evaṃ sabbepi tikā vitthāretabbā).

Dukamulakaṃ.

105. Ekavidhena saññākkhandho: phassasampayutto.
Duvidhena saññākkhandho: atthi sahetuko, atthi ahetuko.

Tividhena saññākkhandho: atthi kusalo, atthi akusalo, atthi abyākato -pe evaṃ dasavidhena saññākkhandho.

[BJT Page 56] [\x 56/]
106. Ekavidhena saññākkhandho: [PTS Page 032] [\q 32/]
Phassasampayutto.
Duvidhena saññākkhandho: atthi hetusampayutto, atthi hetuvippayutto, -pe- atthi saraṇo, atthi araṇo.

Tividhena saññākkhandho: atthi kusalo, atthi akusalo, atthi abyākato -pe evaṃ dasavidhena saññākkhandho.

107. Ekavidhena saññākkhandho: phassasampayutto.
Duvidhena saññākkhandho: atthi sahetuko, atthi ahetuko.

Tividhena saññākkhandho: atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto, atthi vipāko -pe- atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo -pe evaṃ dasavidhena saññākkhandho.

108. Ekavidhena saññākkhandho: phassasampayutto.
Duvidhena saññākkhandho: atthi hetusampayutto, atthi hetuvippayutto. -Pe- atthi saraṇo, atthi araṇo. [PTS Page 033] [\q 33/]

Tividhena saññākkhandho: -pe- atthi ajjhattārammaṇo: atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, -pe- evaṃ dasavidhena saññākkhandho.

Tikamulakaṃ.

109. Ekavidhena saññākkhandho: phassasampayutto.
Duvidhena saññākkhandho: atthi sahetuko, atthi ahetuko tividhena saññākkhandho: atthi akusalo, atthi abyākato -pe- evaṃ dasavidhena saññākkhandho.

110. Ekavidhena saññākkhandho: phassasampayutto.
Duvidhena saññākkhandho: atthi hetusampayutto, atthi hetuvippayutto

Tividhena saññākkhandho: atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto -pe- evaṃ dasavidhena saññākkhandho.

111. Ekavidhena saññākkhandho: phassasampayutto.
Duvidhena saññākkhandho: atthi na hetu sahetuko, atthi na hetu ahetuko.

Tividhena saññākkhandho: atthi vipāko, atthi vipākadhamma dhammo, atthi neva vipāka na vipākadhammadhammo -pe- evaṃ dasavidhena saññākkhandho.

[BJT Page 58] [\x 58/]
112. Ekavidhena saññākkhandho: [PTS Page 034] [\q 34/]
Phassasampayutto.
Duvidhena saññākkhandho: atthi lokiyo, atthi lokuttaro.
Tividhena saññākkhandho: atthi upādinnupādiniyo, atthi anupādinnupādāniyo, atthi anupādinnaanupādāniyo -pe evaṃ dasavidhena saññākkhandho.

113. Ekavidhena saññākkhandho: phassasampayutto.
Duvidhena saññākkhandho: atthi kenaci viññoyyo, atthi kenaci na viññeyyo.
Tividhena saññākkhandho: atthi saṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhaasaṃkilesiko -pe evaṃ dasavidhena saññākkhandho.

114. Ekavidhena saññākkhandho: phassasampayutto.
Duvidhena saññākkhandho: atthi sāsavo, atthi anāsavo.
Tividhena saññākkhandho: atthi savitakkasavicāro, atthi avitakkavicāramatto, atthi avitakkaavicāro -pe- evaṃ dasavidhena saññākkhandho.

115. Ekavidhena saññākkhandho: phassasampayutto.
Duvidhena saññākkhandho: atthi āsavasampayutto, atthi āsavavippayutto.
Tividhena saññākkhandho: atthi pītisahagato, atthi sukhasahagatā, aaitthi upekkhāsagahato -pe evaṃ dasavidhena saññākkhandho.

116. Ekavidhena saññākkhandho: [PTS Page 035] [\q 35/]
Phassasampayutto.
Duvidhena saññākkhandho: atthi āsavavippayuttasāsavo, atthi āsavavippayuttaanāsavo.
Tividhena saññākkhandho: atthi dassanne pahātabbo, atthi bhāvanāya pahātabbo, atthi neva dassanena na bhāvanāya pahātabbo. -Pe evaṃ dasavidhena saññākkhandho.

117. Ekavidhena saññākkhandho: phassasampayutto.
Duvidhena saññākkhandho: atthi saṃyojaniyo, atthi asaṃyojaniyo
Tividhena saññākkhandho: atthi dassanena pahātabbahetuko, atthi bhāvanāya pahātabbahetako, atthi neva dassanena na bhāvanāya pahātabbahetuko -pe- evaṃ dasavidhena saññākkhandho.

118. Ekavidhena saññākkhandho: phassasampayutto.
Duvidhena saññākkhandho: atthi saṃyojanasampayutto, atthi saṃyojanavippayutto.
Tividhena saññākkhandho: atthi ācayagāmi, atthi apacayagāmi, atthi nevācayagāmi nāpacayagāmi -pe- evaṃ dasavidhena saññākkhandho.

[BJT Page 60] [\x 60/]
119. Ekavidhena saññākkhandho: phassasampayutto.
Duvidhena saññākkhandho: atthi saṃyojanavippayuttasaṃyojaniyo, atthi saṃyojanavippayuttaasaṃyojanayā. [PTS Page 036] [\q 36/]
Tividhena saññākkhandho: atthi asekkho, atthi asekkho, atthi nevasekkho nāsekkho -pe- evaṃ dasavidhena saññākkhandho.

120. Ekavidhena saññākkhandho: phassasampayutto.
Duvidhena saññākkhandho: atthi ganthaniyo, aganthaniyo.
Tividhena saññākkhandho: atthi paritto atthi mahaggato, atthi appamāṇo -pe evaṃ dasavidhena saññākkhandho.

121. Ekavidhena saññākkhandho: phassasampayutto.
Duvidhena saññākkhandho: atthi ganthasampayutto, atthi gantha vippayutto.
Tividhena saññākkhandho: atthi parittārammaṇo, atthi mahaggatārammaṇo, atthi appamāṇārammaṇo -pe- evaṃ dasavidhena saññākkhandho.

122. Ekavidhena saññākkhandho: phassasampayutto.
Duvidhena saññākkhandho: atthi ganthavippayuttaganthanīyo, atthi ganthavippayuttaaganthaniyo tividhena saññākkhandho: atthi hīno, atthi majjhimo, atthi paṇīto -pe- evaṃ dasavidhena saññākkhandho.

123. Ekavidhena saññākkhandho: phassasampayutto.
Duvidhena saññākkhandho: atthi oghanīyo, atthi anoghanīyo. [PTS Page 037] [\q 37/]
Tividhena saññākkhandho: atthi micchāttiniyato, atthi sammattaniyato, atthi aniyato -pe- evaṃ dasavidhena saññākkhandho.

124. Ekavidhena saññākkhandho: phassasampayutto.
Duvidhena saññākkhandho: atthi oghasampayutto, atthi oghavippayutto.
Tividhena saññākkhandho: atthi maggārammaṇo, atthi maggahetuko, atthi maggādhipati -pe- evaṃ dasavidhena saññākkhandho.

125. Ekavidhena saññākkhandho: phassasampayutto.
Duvidhena saññākkhandho: atthi oghavippayuttaoghanīyo, atthi oghavippayuttaanoghanīyo.
Tividhena saññākkhandho: atthi uppanno, atthi anuppanno, atthi uppādi -pe evaṃ dasavidhena saññākkhandho.

[BJT Page 62] [\x 62/]
126. Ekavidhena saññākkhandho: phassasampayutto.
Duvidhena saññākkhandho: atthi yoganīyo, atthi ayoganīyo.
Tividhena saññākkhandho: atthi atīto, atthi anāgato, atthi paccuppanno -pe evaṃ dasavidhena saññākkhandho.

127. Ekavidhena saññākkhandho: phassasampayutto.
Duvidhena saññākkhandho: atthi yogasampayutto, atthi yogavippayutto. [PTS Page 038] [\q 38/]
Tividhena saññākkhandho: atthi atītārammaṇo, atthi anāgatārammaṇo, atthi paccuppannārammaṇo -pe- evaṃ dasavidhena saññākkhandho.

128. Ekavidhena saññākkhandho: phassasampayutto.
Duvidhena saññākkhandho: atthi yogavippayuttayoganīyo, atthi yogavippayuttayoganīyo, atthi yogavippayuttaayoganīyo.
Tividhena saññākkhandho: atthi ajjhatto, atthi bahiddho, atthi ajjhattabahiddho -pe- evaṃ dasavidhena saññākkhandho.

129. Ekavidhena saññākkhandho: phassasampayutto.
Duvidhena saññākkhandho: atthi nīvaraṇiyo, atthi anīvaraṇiyo.
Tividhena saññākkhandho: atthiajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo -pe- evaṃ dasavidhena saññākkhandho.

Ubhatovaḍḍhakaṃ.

130. Sattavidhena saññākkhandho: atthi kusalo, atthi akusalo atthi abyākato, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno. Evaṃ sattavidhena saññākkhandho.

Aparopi sattavidhena saññākkhandho: atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto -pe-

Atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhatta bahiddhārammaṇo, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno. Evaṃ sattavidhena saññākkhandho. [PTS Page 039] [\q 39/]

[BJT Page 64] [\x 64/]
131. Catuvisatividhena saññākkhandho: cakkhusamphassapaccayā saññākkhandho: atthi kusalo, atthi akusalo, atthi abyākato. Sota samphassapaccayā -peghānasampaphassapaccayā-pejivhāsamphassapaccayā -pekāyasamphassapaccayā -pe manosamphassapaccayā saññākkhandho: atthi kusalo, atthi akusalo, atthi abyākato, cakkhusamphassajā saññā, sotasamphassajā saññā, ghānasasamphassajā sañasaññā, jivhāsamphassajā saññā, kāyasamphassajā saññā, manosamphassajā saññā, evaṃ catuvisatividhena saññākkhandho.

Aparopi catuvisatividhena saññākkhandho: cakkhusamphassapaccayā saññākkhandho: atthi sukhāya vedanāya sampayutto -pe- atthi ajjhattarammano, atthi bahiddhārammaṇo, atthi ajjhattā bahiddhā rammaṇo. Sotasamphassa paccayā -pe ghānasamphassapaccayā -pejivhāsamphassapaccayā -pekāyasamphassapaccayā -pe manosamphassapaccayā saññākkhandho: atthi sukhāya vedanāya samphayutto -pe- atthi ajjhattārammaṇo atthi bahiddhārammaṇo, atthi ajjhatta bahiddhārammaṇo, cakkhusamphassajā saññā, -pemanosamphassajā saññā. Evaṃ catuvisatividhena saññākkhandho.

132. Tiṃsatividhena saññākkhandho: cakkhusamphassapaccayā saññākkhandho atthi kāmāvacaro, atthi rūpavacaro, atthi arūpāvacaro, atthi apariyāpanno, sotasamphassapaccayā -pe ghānasamphassapaccayā -pe- jivhāsamphassapaccayā -pekāyasamphassapaccayā -pe- manosamphassapaccayā saññākkhandho atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno. Cakkhusamphassajā saññā -pemanosamphassajā saññā. Evaṃ tiṃsatividhena saññākkhandho.

133. Bahuvidhena saññākkhandho: cakkhusamphassapaccayā saññākkhandho: atthi kusalo. Atthi akusalo, atthi abyākato, atthi kāmāvacaro, atthi rūpāvacaro atthi arūpāvacaro, atthi apariyāpanno. Sotasamphassapaccayā -pe ghānasamphassapaccayā -pejivhāsamphassapaccayā -pekāyasamphassapaccayā -pe manosamphassapaccayā saññākkhandho atthi kusalo, atthi akusalo, atthi [PTS Page 040] [\q 40/]
Abyākato, apariyāpanno. Cakkhusamphassajā saññā -pemanosamphassajā saññā. Evaṃ bahuvidhena saññākkhandho.

134. Aparopi bahuvidhena saññākkhandho: cakkhusamphassapaccayā saññākkhandho: atthi sukhāya vedanāya sampayutto -pe- atthi ajjhattarammano, atthi bahiddhārammaṇo, atthi ajjhattabahidhārammaṇo. Kāmavacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyapanno. Sotasamphassapaccayā -pe ghānasamphassapaccayā -pe- jivhāsamphassapaccayā -pekāyasamphassapaccayā -pe- manosamphassapaccayā saññākkhandho: atthi ajjhattārammaṇo atthi bahiddhārammaṇo, atthi ajjhatta bahiddhārammaṇo, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno cakkhusamphassajā saññā, sotasamphassajā saññā ghānasamphassajā saññā jivhāsamphassaja saññā kāyasamphassajā saññā manosamphassajā saññā. Evaṃ bahuvidhena saññākkhandho.

Ayaṃ vuccati saññākkhandho.

[BJT Page 66] [\x 66/]
135. Tattha katamo saṅkhārakkhandho:
Ekavidhena saṅkhārakkhandho cittasampayutto.
Duvidhena saṅkhārakkhandho: atthi hetu, atthi na hetu,
Tividhena saṃkhārakkhandho: atthi kusalo, atthi akusalo, atthi abyākato.

Catubbidhena saṅkhārakkhandho: atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno.

Pañcavidhena saṅkhārakkhandho: atthi sukhindriyasampayutto, atthi dukkhindriyasampayutto, atthi somanassindriya sampayutto, atthi domanassindriya sampayutto, atthi upekkhindriya sampayutto. Evaṃ pañcavidhena saṅkārakkhandho.

Chabbidhena saṅkhārakkhandho: cakkhusamphassajā cetanā, sotasamphassajā cetanā, ghānasamphassajā cetanā, jivhāsamphassajā cetanā, kāyasamphassajā cetanā, manosamphassajā cetanā. Evaṃ chabbidhena saṅkhārakkhandho.

Sattavidhena saṅkhārakkhandho: cakkhusamphassajā cetanā, sotasamphassajā cetanā, ghānasamphassajā cetanā, jivhāsamphassajā cetanā, kāyasamphassajā cetanā, manosamphassajā [PTS Page 041] [\q 41/] cetanā. Manoviññāṇadhātusamphassajā cetanā. Evaṃ sattadhena saṅkhārakkhandho.

Aṭṭhavidhena saṅkhārakkhandho: cakkhusamphassajā cetanā, -pekāyasamphassajā cetanā, atthi sukhasahagatā, atthi dukkhasahagatā, manodhātusamphassajā cetanā, manoviññāṇadhātu samphassajā cetanā. Evaṃ aṭṭhavidhena saṅkhārakkhandho.

Navavidhena saṅkhārakkhandho: cakkhusamphassajā cetanā, -pemanodhātusamphassajā cetanā, manodhātusamphassajā cetanā, atthi kusalā, akusalā, atthi abyākatā evaṃ navavidhena saṅkhārakkhandho.

Dasavidhena saṅkhārakkhandho: cakkhusamphassajā cetanā, -pekāyasamphassajā cetanā, atthi sukhasahagatā, atthi dukkhasahagatā, manodhātusamphassajā cetanā, atthi kusalā, atthi akusalā, atthi abyākatā, evaṃ dasavidhena saṅkhārakkhandho.

136. Ekavidhena saṅkhārakkhandho: cittasampayutto.
Duvidhena saṅkhārakkhandho: atthi hetu, atthi na hetu.
Tividhena saṅkhārakkhandho: atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto.

[BJT Page 68] [\x 68/] atthi vipāko, atthi vipāka dhamma dhammo, atthi nevacipāka na vipāka dhammadhammo.
Atthi upādinnupādāniyo, atthi anupādinnupādāniyo, atthi anupādinnaanupādāniyo.
Atthi saṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhaasaṃkilesiko.
Atthi savitakkasamicāro, atthi avitakkavicāramatto, atthi avitakka avicāro.
Atthi pītisahagato, atthi sukhāsahagato, atthi upekkhāsahagato.
Atthi dassanena pahātabbo, atthi bhāvanāya pahātabbo, atthi nevadassanena na bhāvanāya pahātabbo.
Atthi dassanena pahātabbahetuko, atthi bhāvanāya pahātabbahetuko, atthi nevadassanena na bhāvanāya pahātabbahetuko.
Atthi ācayagāmi, atthi apacayagāmi, atthi nevācayagāmi nāpacayagāmi.
Atthi sekkho, asekkho, atthi nevasasekkho nāsekkho.
Atthi paritto, atthi mahaggato, atthi appamaṇo.
Atthi parittārammaṇo, atthi mahaggatārammaṇo atthi appamāṇārammaṇo.
Atthi hīno, majjhimo, atthi paṇīto.
Atthi micchattaniyato, atthi sammattaniyato, atthi aniyato.
Atthi maggārammaṇo, atthi maggahetuko, attha maggādhipati.
Atthi uppanno, atthi anuppanno, atthi uppādi.
Atthi atīto, atthi anāgato, atthi atthi paccuppanno.
Atthi atītārammaṇo, atthi anāgatārammaṇo, atthi paccuppannārammaṇo.
Atthi ajjhatto, atthi bahiddho, atthi ajjhattabahiddho.
Atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhatta bahiddhārammaṇo -pe- evaṃ dassavidhena saṅkhārakkhandho.

137. Ekavidhena saṅkhārakkhandho: cittasampayutto.
Duvidhena saṅkhārakkhandho: atthi sahetuko, atthi ahetuko. [PTS Page 042] [\q 42/]
Atthi hetusampayutto, atthi hetuvippayutto.
Atthi hetu ceva sahetuko ca, atthi sahetuko ceva na ca hetu.
Atthi hetu ceva hetu sampayutto, ca atthi hetu sampayutto ceva na ca hetu.

[BJT Page 70] [\x 70/]
Atthi na hetu sahetuko, atthi na hetu ahetuko.
Atthi lokiyo, atthi lokuttaro.
Atthi kena ci viññeyyo, atthi kenaci na viññeyo.
Atthi āsavo, atthi no āsavo.
Atthi sāsavo, atthi no āsavo.
Athi āsava sampayutto, atthi āsavacippayutto.
Atthi āsavo ceva sāsavo ca, atthi sāsavo ceva no ca āsavo.
Atthi āsavo ceva āsavasampayutto ca, atthi āsavasampayutto ceva no ca āsavo.
Atthi āsava vippayutta sāsavo, atthi āsava vippayutta anāsavo.
Atthi saṃyojanaṃ, atthi no saṃyojanaṃ.
Atthi saṃyojaniyo, atthi asaṃyojaniyo.
Atthi saṃyojanasampayuttā, atthi saṃyojanavippayutto.
Atthi saṃyojanaṃ ceva saṃyojaniyo ca, atthi saṃyojaniyo ceva no ca saṃyojanaṃ.
Atthi saṃyojanaṃ ceva saṃyojana sampayutto ca, atthi saṃyojanasampayutto ceva no ca saṃyojanaṃ.
Atthi saṃyojanavippayutta saṃyojaniyo, atthi saṃyojanavippayutta asaṃyojaniyo.
Atthi gattho, atthi no gantho.
Atthi ganthanīyo, atthi aganthanīyo.
Atthi ganthasampayutto, atthi ganthavippayutto.
Attha gantho ceva ganthanīyo ca, atthi ganthanīyo ceva no ca gantho.
Atthi gantho ceva ganthasampayutto ca, atthi sampayutto ceva no ca gantho. [PTS Page 043] [\q 43/]
Atthi gantha vippayuttaganthanīyo, atthi ganthavippayutta aaganthaniyo.
Atthi ogho, atthi no ogho.
Atthi oghanīyo, atthi anoghanīyo.
Atthi oghasampayutto, atthi oghavippayutto.
Atthi ogho ceva oghaniyo ca, atthi oghanīyo ceva no ca ogho.
Atthi ogho ceva oghasampayutto ca, atthi oghasampayutto ceva no ca ogho.
Atthi oghavippayutta oghanīyo, atthi oghavippayutta anoghanīyo.
Atthi yogo, atthi no yogo.

[BJT Page 72] [\x 72/]
Atthi yoganīyo, atthi ayoganīyo.
Atthi yogasampayutto, atthi yogavippayutto.
Atthi yogo ceva yoganīyo ca, atthi yoganīyo ceva no ca yogo.
Atthi yogo ceva yogasampayutto ca, atthi yogasampayutto ceva no ca yogo.
Atthi yogavippayuttayoganīyo, atthi yogavippayutta ayoganiyo.
Atthi nīvaraṇaṃ, atthi no nīvaraṇaṃ.
Atthi nivaraṇiyo, atthi anīvaraṇiyo.
Atthi nīvaraṇasampayutto, atthi nīvaraṇavippayutto.
Atthi nīvaraṇaṃ ceva nīvaraṇiyo ca, atthi nivaraṇiyo ceva no ca nīvaraṇaṃ.
Atthi nīvaraṇaṃ ceva nīvaraṇasampayutto ca, atthi nīvaraṇa sampayutto ceva no ca nīvaraṇaṃ.
Atthi nīvaraṇavippayuttanivaraṇiyo, atthi nīvaraṇavippayuttaanīvaraṇiyo.
Atthi parāmāso, atthi no parāmāso.
Atthi parāmaṭṭho, atthi aparāmaṭṭho.
Atthi parāmāsasampayutto, atthi parāmāsavippayutto.
Atthi parāmāso ceva parāmaṭṭho ca, atthi parāmaṭṭho ceva no ca parāmāso. [PTS Page 044] [\q 44/]
Atthi parāmāsavippayuttaparāmaṭṭho, atthi parāmāsavippayutta aparāmaṭṭho.
Atthi upādinno, atthi anupādinno.
Atthi upādānaṃ, atthi no upādānaṃ.
Atthi upādānīyo, atthi anupādānīyo.
Atthi upādānasampayutto, atthi upādānavippayutto.
Atthi upādānañceva upādāniyo ca, atthi upādāniyo ceva no ca upādānaṃ.
Atthi upādānañceva upādānasampayutto ca, atthi upādāna sampayutto ceva no ca upādānaṃ.
Atthi upādānavippayutta upādāniyo, atthi upādānavippayutta anupādāniyo.
Atthi kileso, atthi no kileso.
Atthi saṃkilesiko, atthi asaṃkilesiko.
Atthi saṃkiliṭṭho, atthi asaṃkiliṭṭho.
Atthi kilesasampayutto, atthi kilesavippayutto.

[BJT Page 74] [\x 74/]
Atthi kileso ceva saṃkilesiko ca, atthi saṃkilesiko ceva no ca kileso.
Atthi kileso ceva saṃkiliṭṭho ca, , atthi saṃkiliṭṭho ceva no ca kileso.
Atthi kileso ceva kilesasampayutto ca, atthi kilesa sampayutto ceva no ca kileso.
Atthi kilesa vippayuttasaṃkilesiko, atthi kilesavippayutta asaṃkilesiko.
Atthi dassanena pahātabbo, atthi na dassanena pahātabbo.
Atthi bhāvanāya pahātabbo, atthi na bhāvanāya pahātabbo.
Atthi dassanena pahātabbahetuko, atthi na dassanena pahātabbahetuko.
Atthi bhāvanāya pahātabbahetuko, atthi na bhāvanāya pahātabbahetuko
Atthi savitakko, atthi avitakko.
Atthi savicāro, atthi avicāro.
Atthi sappītiko, atthi appītiko. [PTS Page 045] [\q 45/]
Atthi pītisahagato, atthi na pītisahagato.
Atthi sukhasahagato, atthi na sukhasahagato.
Atthi upekkhāsahagato, atthi na upekkhāsahagato.
Atthi kāmāvacaro, atthi na kāmāvacaro.
Atthi rūpāvacaro, atthi na rūpāvacaro.
Atthi arūpāvacaro, atthi na arūpāvacaro.
Atthi pariyāpanno, atthi apariyāpanno.
Atthi niyyāniko, atthi aniyyāniko.
Atthi niyato, atthi aniyato.
Atthi sauttaro, atthi anuttaro.
Atthi saraṇo, atthi araṇo.
Tividhena saṅkhārakkhandho: atthi kusalo, atthi akusalo, atthi abyākato -pe evaṃ dasavidhena saṅkhārakkhandho.

138. Ekavidhena saṅkhārakkhandho: cittasampayutto.
Duvidhena saṅkhārakkhandho: atthi saraṇo, atthi araṇo.
Tividhena saṅkhārakkhandho: atthi sukhāya vedanāya sampayutto. -Pe-
Atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo -pe- dasavidhena saṅkhārakkhandho.

Dukkhamalakaṃ.
[BJT Page 76] [\x 76/]
139. Ekavidhena saṅkhārakkhandho: [PTS Page 046] [\q 46/]
Cittasampayutto.
Duvidhena saṅkhārakkhandho: atthi hetu, atthi na hetu.
Tividhena saṅkhārakkhandho: atthi kusalo, atthi akusalo, atthi abyākato -pe evaṃ dasavidhena saṅkhārakkhandho.

140. Ekavidhena saṅkhārakkhandho: cittasampayutto.
Duvidhena saṅkhārakkhandho: atthi saraṇo, atthi araṇo.
Tividhena saṅkhārakkhandho: atthi kusalo, atthi akusalo, atthi abyākato -pe- evaṃ dasavidhena saṅkhārakkhandho.

141. Ekavidhena saṅkhārakkhandho: cittasampayutto.
Duvidhena saṅkhārakkhandho: atthi hetu, atthi na hetu.
Tividhena saṅkhārakkhandho: atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo -pe- evaṃ dasavidhena saṅkhārakkhandho.

142. Ekavidhena saṅkhārakkhandho: cittasampayutto.
Duvidhena saṅkhārakkhandho: atthi saraṇo, atthi araṇo.
Tividhena saṅkhārakkhandho: atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhatta bahiddhārammaṇo -pe- evaṃ dasavidhena saṅkhārakkhandho.

Tikamulakaṃ.

143. Ekavidhena saṅkhārakkhandho: [PTS Page 047] [\q 47/]
Cittasampayutto.
Duvidhena saṅkhārakkhandho: atthi hetu, atthi na hetu.
Tividhena saṅkhārakkhandho: atthi kusalo, atthi akusalo, atthi abyākato -pe evaṃ dasavidhena saṅkhārakkhandho.

144. Ekavidhena saṅkhārakkhandho: cittasampayutto.
Duvidhena saṅkhārakkhandho: atthi sahetuko, atthi ahetuko.
Tividhena saṅkhārakkhandho: atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto -pe- evaṃ dasavidhena saṅkhārakkhandho.

[BJT Page 78] [\x 78/]
145. Ekavidhena saṅkhārakkhandho: cittasampayutto.
Duvidhena saṅkhārakkhandho: atthi hetu sampayutto, atthi hetu vippayutto
Tividhena saṅkhārakkhandho: atthi vipāko, atthi vipākadhammadhammo, atthi neva va vipāka na vipākadhammadhammo -pe- evaṃ dasavidhena saṅkhārakkhandho.

146. Ekavidhena saṅkhārakkhandho: cittasampayutto.
Duvidhena saṅkhārakkhandho: atthi hetu ceva sahetuko ca, atthi sahetuko ceva na ca hetu.
Tividhena saṅkhārakkhandho: atthi upādinnupādānīyo, atthi anupādinnupādāniyo, atthi anupādinnaanupādānīyo -pe evaṃ dasavidhena saṅkhārakkhandho.

147. Ekavidhena saṅkhārakkhandho: [PTS Page 048] [\q 48/]
Cittasampayutto.
Duvidhena saṅkhārakkhandho: atthi hetu ceva hetusampayutto ca, atthi hetusampayutte ceva na ca hetu.
Tividhena saṅkhārakkhandho: atthi saṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhasaṃkilesiko, atthi saṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhaasaṃkilesiko -pe evaṃ dasavidhena saṅkhārakkhandho.

148. Ekavidhena saṅkhārakkhandho: cittasampayutto.
Duvidhena saṅkhārakkhandho: atthi na hetu sahetuko, atthi na hetu ahetuko.
Tividhena saṅkhārakkhandho: atthi savitakkasamicāro, atthi avitakka vicāramatto, atthi avitakka avicāro -pe- evaṃ dasavidhena saṅkhārakkhandho.

149. Ekavidhena saṅkhārakkhandho: cittasampayutto.
Duvidhena saṅkhārakkhandho: atthi lokiyo, atthi lokuttaro.
Tividhena saṅkhārakkhandho: atthi pītisahagato, atthi sukhasahagato, atthi upekkhāsahagato -pe- evaṃ dasavidhena saṅkhārakkhandho.

150. Ekavidhena saṅkhārakkhandho: cittasampayutto.
Duvidhena saṅkhārakkhandho: atthi kenaci viññeyyo, atthi kenaci na viññeyyo.
Tividhena saṅkhārakkhandho: atthi dassanena pahātabbo, atthi bhāvanāya pahātabbo atthi neva dassanena na bhāvanāya pahātabbo -pe- evaṃ dasavidhena saṅkhārakkhandho.

[BJT Page 80] [\x 80/]
151. Ekavidhena saṅkhārakkhandho: cittasampayutto.
Duvidhena saṅkhārakkhandho: atthi āsavo, atthi no āsavo.
Tividhena saṅkhārakkhandho: atthi dassanena pahātabbahetuko. Atthi bhāvanāya pahātabbahetuko, atthi nevadassanena na bhāvanāya pahātabbahetuko -pe- evaṃ dasavidhena saṅkhārakkhandho.

152. Ekavidhena saṅkhārakkhandho: [PTS Page 049] [\q 49/]
Cittasampayutto.
Duvidhena saṅkhārakkhandho: atthi sāsavo, atthi anāsavo.
Tividhena saṅkhārakkhandho: atthi ācayagāmi, atthi apacayagāmi, atthi nevācayagāmi nāpacayagāmi -pe- evaṃ dasavidhena saṅkhārakkhandho.

153. Ekavidhena saṅkhārakkhandho: cittasampayutto.
Duvidhena saṅkhārakkhandho: atthi āsavasampayutto, atthi āsava vippayutto.
Tividhena saṅkhārakkhandho: atthi sekkho, atthi asekkho, atthi neva sekkho nāsekkho -pe- evaṃ dasavidhena saṅkhārakkhandho.

154. Ekavidhena saṅkhārakkhandho: cittasampayutto.
Duvidhena saṅkhārakkhandho: atthi āsavo ceva sāsavo ca, atthi sāsavo ceva no ca āsavo. Tividhena saṅkhārakkhandho: atthi paritto, atthi mahaggato, atthi appamāṇo -pe- evaṃ dasavidhena saṅkhārakkhandho.

155. Ekavidhena saṅkhārakkhandho: cittasampayutto.
Duvidhena saṅkhārakkhandho: atthi āsavo ceva āsavasampayutto ca, atthi āsavasampayutto ceva no ca āsavo.
Tividhena saṅkhārakkhandho: atthi parittārammaṇo, atthi mahaggatārammaṇo, atthi appamāṇārammaṇo -pe- evaṃ dasavidhena saṅkhārakkhandho.

156. Ekavidhena saṅkhārakkhandho: [PTS Page 050] [\q 50/]
Cittasampayutto.
Duvidhena saṅkhārakkhandho: atthi āsacavippayuttasāsavo, atthi āsavavippayuttaanāsavo saraṇo,
Tividhena saṅkhārakkhandho: atthi hīno, atthi majjhimo, atthi paṇīto -pe- evaṃ dasavidhena saṅkhārakkhandho.

157. Ekavidhena saṅkhārakkhandho: cittasampayutto.
Duvidhena saṅkhārakkhandho: atthi saṃyojanaṃ, atthi no saṃyonaṃ.
Tividhena saṅkhārakkhandho: atthi micchāttaniyato, atthi sammattaniyato, atthi aniyato-pe- evaṃ dasavidhena saṅkhārakkhandho.
[BJT Page 82] [\x 82/]
158. Ekavidhena saṅkhārakkhandho: cittasampayutto.
Duvidhena saṅkhārakkhandho: atthi saṃyojaniyo atthi asaṃyojaniyo.
Tividhena saṅkhārakkhandho: atthi maggārammaṇo, atthi maggahetuko, atthi maggādhipati -pe- evaṃ dasavidhena saṅkhārakkhandho.

159. Ekavidhena saṅkhārakkhandho: cittasampayutto.
Duvidhena saṅkhārakkhandho: atthi saṃyojanasampayutto, atthi saṃyojanavippayutto.
Tividhena saṅkhārakkhandho: atthi uppanno, atthi anuppanno, atthi uppādi -pe evaṃ dasavidhena saṅkhārakkhandho.

160. Ekavidhena saṅkhārakkhandho: [PTS Page 051] [\q 51/]
Cittasampayutto.
Duvidhena saṅkhārakkhandho: atthi saṃyojanaceva saṃyojaniyo ca atthi saṃyojanayo ceva no ca saṃyojanaṃ.
Tividhena saṅkhārakkhandho: atthi atīto, atthi anāgato, atthi paccuppanno -pe- evaṃ dasavidhena saṅkhārakkhandho.

161. Ekavidhena saṅkhārakkhandho: cittasampayutto.
Duvidhena saṅkhārakkhandho: atthi saṃyojanaceva saṃyojanasampayutto, ca atthi saṃyojanasampayutto ce no ca saṃyonaṃ.
Tividhena saṅkhārakkhandho: atthi atītārammaṇo, atthi anāgatārammaṇo, atthi paccuppannāramamaṇo -pe- evaṃ dasavidhena saṅkhārakkhandho.

162. Ekavidhena saṅkhārakkhandho: cittasampayutto.
Duvidhena saṅkhārakkhandho: atthi saṃyojanavippayuttasaṃyojaniyo, atthi saṃyojana vippayuttaasaṃyojaniyo
Tividhena saṅkhārakkhandho: atthi ajjhatto, atthi bahiddho, atthi ajjhattabahiddho-pe- evaṃ dasavidhena saṅkhārakkhandho.

163. Ekavidhena saṅkhārakkhandho: cittasampayutto.
Duvidhena saṅkhārakkhandho: atthi gantho, atthi no gantho.
Tividhena saṅkhārakkhandho: atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajhattabahiddhārammaṇo -pe- evaṃ dasavidhena saṅkhārakkhandho.

Ubhatovaḍḍhakaṃ. [PTS Page 052] [\q 52/]

[BJT Page 84] [\x 84/]
164. Sattavidhena saṅkhārakkhandho: atthi kusalo, atthi akusalo, atthi abyākato, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno. Evaṃ sattavidhena saṅkhārākkhandho.

165. Aparopi sattavidhena saṅkhārakkhandho: atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto, atthi vipāko -peatthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno. Evaṃ sattavidhena saṅkhārakkhandho.

166. Catuvisatividhena saṅkhārakkhandho: cakkhusamphassapaccāyā saṅkhārakkhandho: atthi kusalo, atthi akusalo, atthi abyākato. Sotasphassapaccayā -pe ghānasamphassapaccayā -pejivhāsamphassapaccayā -pe- kāyasamphassapaccayā -pe manosamphassapaccayā saṅkhārakkhandho atthi kusalo, atthi akusalo, atthi abyākatato. Cakkhusamphassajā cetanā -pemanosamphassajā cetanā. Evaṃ catuvisatividhena saṅkhārakkhandho.

167. Aparopi catuvisatividhena saṅkhārakkhandho: cakkhusamphassa paccayā saṅkhārakkhandho atthi sukhāya vedanāya sampayutto -pe- atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhatta bahiddhārammaṇo. Sotasasamphassapaccayā -pe ghānasamphassapaccayā -pe- jivhāsamphassapaccayā -pekāyasamphassapaccayā -pe manosamphassapaccayā saṅkhārakkhandho atthi sukhāya vedanāya sampayutto -pe- atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhatta bahiddhārammaṇo. Cakkhusamphassajā cetanā, sotasamphassajā cetanā, ghānasamphassajā cetanā, jivhā samphassajā cetanā, kāyasamphassajā cetanā, manosamphassajā cetanā. Evaṃ catuvisatividhena saṅkhārakkhandho.

168. Tiṃsatividhena saṅkhārakkhandho: cakkhusamphassapaccayā saṅkhārakkhandho atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno. Sotasamphassapaccayā -pe ghānasamphassapaccayā [PTS Page 053 [\q 53/] -@]pa- jivhāsampassapaccāya -pe-kāyasamphassapaccayā -pe- manosamphassapaccayā saṅkhārakkhandho atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno. Cakkhusamphassajā cetanā -pe- manosamphassajā cetanā. Evaṃ tiṃsatividhena saṅkhārakkhandho.

[BJT Page 86] [\x 86/]
169. Bahuvidhena saṅkārakkhandho: cakkhusamphassapaccayā saṃkhārakkhandho atthi kusalo, atthi akusalo, atthi abyākato, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno. Sotasamphassapaccayā -pe- ghānasamphassapaccacayā -pe- jivhāsamphassapaccayā -pekāyamphassapaccayā -pe manosamphassapaccayā saṅkhārakkhandho atthi kusalo, atthi akusalo, atthi abyākato, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno. Cakkhusamphassajā cetanā, sotasamphassajā cetanā, ghānasamphassajā cetanā, jivhā samphassajā cetanā, kāyasamphassajā cetanā, manosamphassajā cetanā. Evaṃ bahuvidhena saṅkhārakkhandho.

170. Aparopi bahuvidhena saṅkārakkhandho: cakkhusamphassapaccayā saṃkhārakkhandho atthi sukhāya vedanaya sampayutto, atthi dukkhāya -pe- atthi ajjhattārammaṇo, atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhatta bahiddhārammaṇo, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno. Sotasamphassapaccayā -pe- ghānasamphassapaccacayā -pe- jivhāsamphassapaccayā -pekāyamphassapaccayā -pe manosamphassapaccayā saṅkhārakkhandho atthi sukhāya vedanāya sampayutto -pe- atthi ajhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇe atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno. Cakkhusamphassajā cetanā, sotasamphassajā cetanā, ghānasamphassajā cetanā, jivhā samphassajā cetanā, kāyasamphassajā cetanā, manosamphassajā cetanā. Evaṃ bahuvidhena saṅkhārakkhandho.

Ayaṃ vuccati saṅkhārakkhandho.

171. Tattha katamo viññāṇakkhandho:
Ekavidhena viññāṇakkhandho phassa sampayutto. [PTS Page 054] [\q 54/]
Duvidhena viññāṇakkhandho: atthi sahetuko, atthi ahetuko.
Tividhena viññāṇakkhandho: atthi kusalo, atthi akusalo, atthi abyākato.

Catubbidhena viññāṇakkhandho: atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno.
Pañcavidhena viññaṇakkhandho: atthi sukhindriyasampayutto, atthi dukkhindriyasampayutto. Atthi somanassindriya sampayutto, atthi domanassindriyasampayutto, atthi upekkhindriyasampayutto. Evaṃ pañcavidhena viññāṇakkhandho.

Chabbidhena viññāṇakkhandho: cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ. Evaṃ chabbidhena viññāṇakkhandho.

[BJT Page 88] [\x 88/]
Sattavidhena viññāṇakkhandho: cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manodhātu, manoviññāṇadhātu, evaṃ sattavidhena viññāṇakkhandho.

Aṭṭhavidhena viññāṇakkhandho: cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ atthi sukhasahagataṃ, atthi dukkhasahagataṃ, manodhātu, manoviññāṇadhātu. Evaṃ aṭṭhavidhena viññāṇakkhandho.

Navavidhena viññāṇakkhandho: cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manodhātu, manoviññāṇadhātu atthi kusalo, atthi akusalo, atthi abyākato. Evaṃ navavidhena viññāṇakkhandho.

Dasavidhena viññāṇakkhandho: cakkhuviññāṇaṃ -pe- kāyaviññāṇaṃ atthi sukhasahagataṃ, atthi dukkhasahagataṃ, manodhātu, manoviññāṇadhātu atthi kusalaṃ, atthi akusalaṃ, atthi abyākataṃ. Evaṃ dasavidhena viññāṇakkhandho.

172. Ekavidhena viññāṇakkhandho: phassasampayutto.
Duvidhena viññāṇakkhandho: atthi sahetuko, atthi ahetuko.
Tividhena viññāṇakkhandho: atthi sukhāya vedanāya sampayutto, atthi sukhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto. [PTS Page 055] [\q 55/]

Atthi vipāko, atthi vipākadhammadhammo, atthi neva vipāka na vipākadhammadhammo.
Atthi upādinnupādāniyo, atthi anupādinnupādāniyo, atthi anupādinnaanupādāniyo.
Atthi saṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhaasaṃkilesiko.
Atthi savitakkasamicāro, atthi avitakkavicāramatto, atthi avitakkaavicāro.
Atthi pītisahagato, atthi sukhasahagato, atthi upekkhāsahagato.
Atthi dassanena pahātabbo, atthi bhāvanāya pahātabbo, atthi neva dassanena na bhāvanāya pahātabbo.
Atthi dassanena pahātabbahetuko, atthi bhāvanāya pahātabbahetuko, atthi nevadassanena na bhāvanāya pahātabbahetuko.
Atthi ācayagāmi, atthi apacayagāmi, atthi nevācayagāmi nāpacayagāmi
Atthi sekkho, atthi asekkho, atthi nevasekkhanāsekkho1-

1-Nevasekkhānāsekkho - sirimu.

[BJT Page 90] [\x 90/]
Atthi paritto, atthi mahaggato, atthi appamāṇo.
Atthi parittārammaṇo, atthi mahaggatārammaṇo, atthi appamāṇārammaṇo.
Atthi hīno, atthi majjhimo, atthi paṇīto.
Atthi macchattaniyato, atthi sammattaniyato, atthi aniyato.
Atthi maggārammaṇo, atthi maggahetuko, atthi maggādhipati.
Atthi uppanno, atthi anuppanno, atthi uppādi.
Atthi atīto, atthi anāgato, atthi paccuppanno.
Atthi atītārammaṇo, atthi anāgatārammaṇo, atthi paccuppannārammaṇo.
Atthi ajjhatto, atthi bahiddho atthi ajjhattabahiddho
Atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhatta bahiddhārammaṇo -pe - evaṃ dasavidhena viññāṇakkhandho.

173. Ekavidhena viññāṇakkhandho: phassapampayutto.
Duvidhena viññāṇakkhandho: atthi hetusamphayutto, atthi hetuvippayutto.
Atthi na hetusahetuko, atthi na hetu ahetuko.
Atthi lokiyo, atthi lokuttaro.
Atthi kenaci viññeyyo, atthi kenaci na viññeyyo.
Atthi sāsavo, atthi anāsavo.
Atthi āsavasampayutto, atthi āsavavippayutto.
Atthi āsavavippayuttasāsavo, atthi āsavavippayuttaanāsavo.
Atthi saṃyojaniyo, atthi asaṃyojaniyo.
Atthi saṃyojanasampayutto, atthi saṃyojanavippayutto.
Atthi saṃyojanavippayuttasaṃyojaniyo, atthi saṃyojanavippayuttaasaṃyojaniyo.
Atthi ganthaniyo, atthi aganthanīyo.
Atthi ganthasampayutto, atthi ganthavippayutto.
Atthi ganthavippayuttaganthanīyo, atthi ganthavippayuttaaganthanīyo.
Atthi oghanīyo atthi anoghanīyo.
Atthi oghasampayutto, atthi oghavippayutto.
Atthi oghavippayuttaoghanīyo, atthi oghavippayuttaanoghanīyo.
Atthi yoganīyo, atthi ayoganīyo.

[BJT Page 92] [\x 92/]
Atthi yogasampayutto, atthi yogavippayutto.
Atthi yogavippayuttayoganīyo, atthi yogavippayuttaayoganīyo.
Atthi nīvaraṇiyo, atthi anīvaraṇiyo.
Atthi nīvaraṇasampayutto, atthi nīvaraṇavippayutto.
Atthi nīvaraṇavippayuttanīvaraṇiyo, atthi nīvaraṇavippayutta [PTS Page 056] [\q 56/]
Anīvaraṇiyo.
Atthi parāmaṭṭho, atthi aparāmaṭṭho.
Atthi parāmāsasampayutto, atthi parāmāsavippayutto.
Atthi parāmāsavippayuttaparāmaṭṭho, atthi parāmāsavippayuttaaparāmaṭṭho.
Atthi upādinno, atthi anupādinno.
Atthi upādiniyo, atthi anupādāniyo.
Atthi upādānasampayutto, atthi upādānavippayutto.
Atthi upādānavippayuttaupādāniyo. Atthi upādānavippayutta anupādāniyo.
Atthi saṃkilesiko, atthi asaṃkilesiko.
Atthi saṃkiliṭṭho, atthi asaṃkiliṭṭho.
Atthi kilesa sampayutto, atthi kilesa vippayutto,
Atthi kilesavippayuttasaṃkilesiko, atthi kilesavippayuttaasaṃkilesiko.
Atthi dassanena pahātabbo atthi na dassanena pahātabbo.
Atthi bhāvanāya pahātabbo, atthi na bhāvanāya pahātabbo.
Attha dassanena pahātabba hetuko, atthi na dassanena pahātabba hetuko.
Atthi bhāvanāya pahātabbahetuko, atthi na bhāvanāya pahātabba ahetuko.
Atthi savitakko, atthi avitakko.
Atthi savicāro, atthi avicāro.
Atthi sappītiko, atthi appītiko.
Atthi pītisahagato, atthi na pītisahagato.
Atthi sukhasahagato, atthi na sukhasahagato.
Atthi upekkhāsahagato, atthi na upekkhāsahagato.
Atthi kāmāvacaro, atthi na kāmāvacaro.
Atthi arūpāvacaro, atthi na rūpāvacaro.

[BJT Page 94] [\x 94/]
Atthi pariyāpanno, atthi apariyāpanno.
Atthi niyyāniko, atthi aniyyāniko.
Atthi niyato, atthi aniyato.
Atthi sauttaro, atthī anuttaro.
Atthi saraṇo, atthi [PTS Page 057] [\q 57/]
Araṇo.

Tividhena viññāṇakkhandho: atthi kusalo, atthi akusalo, atthi abyākato -pe- evaṃ dasavidhena viññāṇakkhandho:

174. Ekavidhena viññāṇakkhandho: phassasampayutto.
Duvidhena viññāṇakkhandho: atthi saraṇo, atthi araṇo.
Tividhena viññāṇakkhandho: atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto.

Atthi vipāko -pe- atthi ajjhattārammaṇo, atthi bahiddhārammaṇo. Atthi ajjhattabahiddhārammaṇo -pe- evaṃ dasavidhena viññāṇakkhandho:

Dukkhamalakaṃ.

175. Ekavidhena viññāṇakkhandho: phassasampayutto.
Duvidhena viññāṇakkhandho: atthi sahetuko, atthi ahetuko.
Tividhena viññāṇakkhandho: atthi kusalo. Atthi akusalo, atthi abyākato -pe- evaṃ dasavidhena viññāṇakkhandho.
176. Ekavidhena viññāṇakkhandho: phassasampayutto.
Duvidhena viññāṇakkhandho: atthi hetusampayutto, atthi hetu vippayutto -peatthi saraṇo, araṇo.
Tividhena viññāṇakkhandho: atthi kusalo, atthi akusalo, atthi abyākato -pe evaṃ dasavidhena viññāṇakkhandho.

177. Ekavidhena viññāṇakkhandho: [PTS Page 058] [\q 58/]
Phassasampayutto.
Duvidhena viññāṇakkhandho: atthi sahetuko, atthi ahetuko.
Tividhena viññāṇakkhandho: atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto.

Atthi vipāko -pe- ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi bahiddhārammaṇo -pe- evaṃ dasavidhena viññāṇakkhandho.

[BJT Page 96] [\x 96/]
178. Ekavidhena viññāṇakkhandho: phassasampayutto.
Duvidhena viññāṇakkhandho: atthi hetusampayutto, atthi hetu vippayutto -peatthi saraṇo, atthi araṇo.
Tividhena viññāṇakkhandho: atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo -pe- evaṃ dasavidhena viññāṇakkhandho.

Tikamulakaṃ.

179. Ekavidhena viññāṇakkhandho: phassasampayutto.
Duvidhena viññāṇakkhandho: atthi sahetuko, atthi ahetuko.
Tividhena viññāṇakkhandho: atthi kusalo. Atthi akusalo, atthi abyākato -pe- evaṃ dasavidhena viññāṇakkhandho.
180. Ekavidhena viññāṇakkhandho: [PTS Page 059] [\q 59/]
Phassasampayutto.
Duvidhena viññāṇakkhandho: atthi hetusampayutto, atthi hetu vippayutto
Tividhena viññāṇakkhandho: atthi sukhāya vedanāya samyutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto -pe- evaṃ dasavidhena viññāṇakkhandho.

181. Ekavidhena viññāṇakkhandho: phassasampayutto.
Duvidhena viññāṇakkhandho: atthi na haitusahetuko, na hetuahetuko.
Tividhena viññāṇakkhandho: atthi vipāko, atthi vipākadhammadhammo atthi nevavipākana vipākadhammo -pe- evaṃ dasavidhena viññāṇakkhandho.

182. Ekavidhena viññāṇakkhandho: phassasampayutto.
Duvidhena viññāṇakkhandho: atthi lokiyo, atthi lokuttaro
Tividhena viññāṇakkhandho: atthi upādinnupādāniyo, atthi anupādinnupādāniyo, atthi anupādinnuanupādāniyo -pe evaṃ dasavidhena viññāṇakkhandho.

183. Ekavidhena viññāṇakkhandho: phassasampayutto.
Duvidhena viññāṇakkhandho: atthi kenaci viññeyyo, atthi kenaci na viññayyo.
Tividhena viññāṇakkhandho: atthi saṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhaasaṃkilesiko. -Pe evaṃ dasavidhena viññāṇakkhandho.
[BJT Page 98] [\x 98/]
184. Ekavidhena viññāṇakkhandho: phassasampayutto.
Duvidhena viññāṇakkhandho: atthi sāsavo, atthi anāsavo.
Tividhena viññāṇakkhandho: atthi savitakkasavicāro, atthi avitakka vicāramatto. Atthi avitakka avicāro -pe- evaṃ dasavidhena viññāṇakkhandho.
Evaṃ dasavidhena viññāṇakkhandho.

185. Ekavidhena viññāṇakkhandho: phassasampayutto.
Duvidhena viññāṇakkhandho: atthi āsavasampayutto, atthi āsavavippayutto,
Tividhena viññāṇakkhandho: atthi pītisahagato, atthi sukhasahagato, atthi upekkhāsagato -pe- evaṃ dasavidhena viññāṇakkhandho.

186. Ekavidhena viññāṇakkhandho: phassasampayutto.
Duvidhena viññāṇakkhandho: atthi āsavavippayuttasāsavo, atthi āsavavippayuttaanāsavo.
Tividhena viññāṇakkhandho: atthi dassanena pahātabbo, atthi bhāvanāya pahātabbo, atthi neva dassanena na bhāvanāya pahātabbo -pe- evaṃ dasavidhena viññāṇakkhandho.

187. Ekavidhena viññāṇakkhandho: phassasampayutto.
Duvidhena viññāṇakkhandho: atthi saṃyojaniyo, atthi asaṃyojaniyo.
Tividhena viññāṇakkhandho: atthi dassanena pahātabbahetuko, atthi bhāvanāya pahābbahetuko, atthi neva dassanena na bhāvanāya pahātabbahetuko -pe- evaṃ dasavidhena viññāṇakkhandho.

188. Ekavidhena viññāṇakkhandho: phassasampayutto.
Duvidhena viññāṇakkhandho: atthi saṃyojanasampayutto, atthi saṃyojanavippayutto. Tividhena viññāṇakkhandho: atthi ācayagāmī, atthi apacayagāmi, atthi nevācayagāmi nāpacayagāmi -pe- evaṃ dasavidhena viññāṇakkhandho.

189. Ekavidhena viññāṇakkhandho: phassasampayutto.
Duvidhena viññāṇakkhandho: atthi saṃyojanavippayuttasaṃyojaniyo, atthi saṃyojanavappayuttaasaṃyojaniyo.
Tividhena viññāṇakkhandho: atthi sekkho, atthi asekkho, atthi neva sekkhanākkhā -pe- evaiṃ dasavidhena viññāṇakkhandho.

190. Ekavidhena viññāṇakkhandho: phassasampayutto.
Duvidhena viññāṇakkhandho: atthi ganthaniyo, atthi aganthanīyo.
Tividhena viññāṇakkhandho: atthi paritto, atthi mahaggato, atthi appamāṇo -pe- evaṃ dasavidhena viññāṇakkhandho.

[BJT Page 100] [\x 100/]
191. Ekavidhena viññāṇakkhandho: phassasampayutto.
Duvidhena viññāṇakkhandho: atthi ganthasampayutto, atthi ganthavippayutto.
Tividhena viññāṇakkhandho: atthi parittārammaṇo, atthi mahaggatārammaṇo, atthi appamāṇārammaṇo -pe- evaṃ dasavidhena viññāṇakkhandho.

192. Ekavidhena viññāṇakkhandho: phassasampayutto.
Duvidhena viññāṇakkhandho: atthiganthavippayuttaganthanīyo, atthi ganthavippayuttaaganthanīyo
Tividhena viññāṇakkhandho: atthi hīno, atthi majjhimo, atthi paṇīto -pe- evaṃ dasavidhena viññāṇakkhandho.

193. Ekavidhena viññāṇakkhandho: phassasampayutto.
Duvidhena viññāṇakkhandho: atthi oghanīyo, atthi anoghanīyo. .
Tividhena viññāṇakkhandho: atthi micchattaniyato. Atthi sammattaniyato, atthi aniyato -pe- evaṃ dasavidhena viññāṇakkhandho.

194. Ekavidhena viññāṇakkhandho: phassasampayutto.
Duvidhena viññāṇakkhandho: atthi oghasampayutto, atthi oghavippayutto.
Tividhena viññāṇakkhandho: atthi maggārammaṇo, atthi maggahetuko, atthi maggadhipati -pe- evaṃ dasavidhena viññāṇakkhandho.

195. Ekavidhena viññāṇakkhandho: phassasampayutto.
Duvidhena viññāṇakkhandho: atthi oghavippayuttaoghanīyo, atthi oghavippayutta anoghanīyo tividhena viññāṇakkhandho: atthi uppanno, atthi anuppanno, atthi uppādi -pe evaṃ dasavidhena viññāṇakkhandho.

196. Ekavidhena viññāṇakkhandho: phassasampayutto.
Duvidhena viññāṇakkhandho: atthi yoganīyo, atthi ayoganīyo.
Tividhena viññāṇakkhandho: atthi atīto, atthi anāgato, atthi paccuppanno -pe- evaṃ dasavidhena viññāṇakkhandho.

197. Ekavidhena viññāṇakkhandho: phassasampayutto.
Duvidhena viññāṇakkhandho: atthi yogasampayutto, atthi yogavippayutto.
Tividhena viññāṇakkhandho: atthi atītārammaṇo, atthi anāgatārammaṇo, atthi paccuppannārammaṇo -pe- evaṃ dasavidhena viññāṇakkhandho.

[BJT Page 102] [\x 102/]
198. Ekavidhena viññāṇakkhandho: phassasampayutto.
Duvidhena viññāṇakkhandho: atthi gogavippayuttayoganīyo, atthi yogavippayuttaayoganīyo
Tividhena viññāṇakkhandho: atthi ajjhatto, atthi bahiddho, atthi ajjhattabahiddho -pe- evaṃ dasavidhena viññāṇakkhandho.

199. Ekavidhena viññāṇakkhandho: phassasampayutto.
Duvidhena viññāṇakkhandho: atthi nīvaraṇiyo, atthi anīvaraṇiyo
Tividhena viññāṇakkhandho: atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhatta bahiddhārammaṇo -pe- evaṃ dasavidhena viññāṇakkhandho.

Ubhato vaḍḍhakaṃ. [PTS Page 060] [\q 60/]

200. Sattavidhena viññāṇakkhandho: atthi kusalo, atthi akusalo, atthi abyākato, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno. Evaṃ sattavidhena saṅkhārākkhandho.

201. Aparopi sattavidhena saṅkhārakkhandho: atthi sukhāya vedanāya sampayutto, -pe- atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno. Evaṃ sattavidhena saṅkhārakkhandho.

202. Catuvisatividhena viññāṇakkhandho: cakkhusamphassapaccayā viññāṇkhandho: atthi kusalo, atthi akusalo, atthi abyākato. Sotasphassapaccayā -pe ghānasamphassapaccayā -pejivhāsamphassapaccayā -pe- kāyasamphassapaccayā -pe manosamphassapaccayā viññāṇkhandho atthi kusalo, atthi akusalo, atthi abyākatato. Cakkhuviññaṇaṃ, sotaviññaṇaṃ, ghāṇaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ evaṃ catuvisatividhena viññāṇkhandho.

203. Aparopi catuvisatividhena viññāṇkkhandho: cakkhusamphassa paccayā viññāṇakkhandho atthi sukhāya vedanāya sampayutto atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto, atthi vipāko, atthi vipākadhammadhammo, atthi neva vipāka na vipākadhammadhammo -pe- atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo. Sotasasamphassapaccayā -pe ghānasamphassapaccayā -pejivhāsamphassapaccayā -pekāyasamphassapaccayā -pe manosamphassapaccayā viññāṇakkhandho atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhatta bahiddhārammaṇo. Cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānasaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ, evaṃ catuvisatividhena viññāṇakkhandho.

[BJT Page 104] [\x 104/]
204. Tiṃsatividhena viññāṇakkhandho: cakkhusamphassapaccayā viññāṇkhandho atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno. Sotasamphassapaccayā -pe ghānasamphassapaccayā -pe- jivhāsampassapaccāya -pe-kāyasamphassapaccayā -pe- manosamphassapaccayā viññaṇakkhandho atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno. Cakkhuviññāṇaṃ, [PTS Page 061] [\q 61/] sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ, evaṃ tiṃsatividhena viññāṇakkhandho.

Saṅkhārakkhandho.

205. Bahuvidhena saṅkārakkhandho: cakkhusamphassapaccayā viññāṇakkhandho atthi kusalo, atthi akusalo, atthi abyākato, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno. Sotasamphassapaccayā -pe- ghānasamphassapaccacayā -pejivhāsamphassapaccayā-pekāyamphassapaccayā -pe manosamphassapaccayā viññāṇakkhandho atthi kusalo, atthi akusalo, atthi abyākato, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno. Cakkhuviññāṇaṃ -pemanoviññāṇaṃ. Evaṃ bahuvidhena viññāṇakkhandho.

206. Aparopi bahuvidhena viññāṇakkhandho: cakkhusamphassapaccayā viññaṇakkhandho atthi sukhāya vedanāya sampayutto -pe- atthi ajjhattārammaṇo, atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno. Sotasamphassapaccayā -pe- ghānasamphassapaccacayā -pe- jivhāsamphassapaccayā -pekāyamphassapaccayā -pe manosamphassapaccayā viññāṇkhandho atthi sukhāya vedanāya sampayutto -pe- atthi ajhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno. Cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ, evaṃ bahuvidhena viññāṇakkhandho. Ayaṃ vuccati viññāṇakkhandho.

Abhidhammabhājaniyaṃ.

207. Pañcakkhandho: rūpakkhandho, vedanakkhandho, saññākkhandho saṅkhārakkhandho, viññāṇakkhandho.

208. Pañcannaṃ khandhānaṃ kati kusalā, kati akusalā, kati abyākatā, -pe- kati saraṇā, kati araṇā: [PTS Page 062] [\q 62/]

209. Rūpakkhandho avyākato. Cattaro khajhā siyā kusalā, siyā akusalā, siyā abyākatā.

Dve khajhā na vattabbā sukhāya vedanāya sampayuttātipi dukkhāya vedanāya sampayuttāpi adukkhamasukhāya vedanāya sampayuttātipi. Tayo khajhā siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.

[BJT Page 106] [\x 106/]
Rūpakkhandho nevavipākanavipākadhammadhammo, cattāro khandhā siyā vipākā, siyā vipākadhammā, nevavipākanavipākadhammadhammā.

Rūpakkhandho siyā upādinnupādāniyo, siyā anupādinnupādāniyo. Cattāro khandhā siyā upādinnupādāniyo, siyā anupādinanpādāniyā, siyā anupādāniyā.
Rūpakkhandho asaṃkiliṭṭhasaṃkilesiko. Cattāro khandhā siyā saṃkiliṭṭhasaṃkilesikā siyā asaṃkiliṭṭhasaṃkiliko, siyā asaṃkiliṭṭhaasaṃkilesikā.

Rūpakkhandho avitakkaavicāro, tayo khandhā siyā savitakkasavicārā, siyā avitakka vicāramattā, siyā avitakkaavicārā. Saṅkhārakkhandho siyā savitakkasamicāro, siyā avitakkavicāramatto, siyā avitakkaavicāro, siyā navattabbo savitakkasavicārotipi, avitakkavicāramattotipi, avitakkaavicārotipi.

Rūpakkhandho na vattabbo pītisahagatotipi, sukhasahagatotipi, upekkhāsahagatotipi. Vedanākkhandho siyā pītisahagato na sukhasahagato na upekkhāsahagato, siyā na vattabbo pītisahagatoti. Tayo khandhā siyā pītisahagatā siyā sukhasahagatā, siyā upekkhāsahagatā, siyā na vattabbā pītisahagatātipi, sukhasahagatātipi, upekkhāsahagatātipi.

Rūpakkhandho nevadassanena na bhāvanāya pahātabbo. Cattaro khandhā siyā dassanena pahātabbā, siyā bhāvanāya pahātabbā, siyā nevadassanena na bhāvanāya pahātabbā.

Rūpakkhandho neva dassanena na bhāvanāya pahātabbohetuko. Cattaro khandhā siyā dassanena pahātabbāhetukā, siyā bhāvanāya pahātabbāhetukā, siyā nevadassanena na bhāvanāya pahātabbāhetukā.

Rūpakkhandho nevācayagāmī nāpacayagāmi. Cattāro khandhā siyā ācayagāmino, siyā apacayagāmino, siyā nevācayagāmi nāpacayagāmino.

Rūpakkhandho neva sekkho1- nāsekkho. Cattāro khandhā, siyā sekkhā, siyā sekkhā nāsekkhā.
Rūpakkhandho paritto, cattāro khandhā siyā parittā, siyā mahaggatā, siyā appamāṇā.
Rūpakkhandho, anārammaṇo cattāro khandhā siyā parittārammaṇā siyā mmaṇo cattāro khandhā siyā parittārammaṇā siyā
Mahaggatārammaṇā, siyā appamāṇārammaṇā, siyā na vattabbā parittārammaṇāti [PTS Page 063] [\q 63/] pi, mahaggatārammaṇāti pi, "appamāṇārammaṇāti"pi.
Rūpakkhandho majjhimo, cattāro khandhā, siyā hīnā, siyā siyā majjhimā, siyā paṇītā.
Rūpakkhandho aniyato. Cattāro khandhā siyā micchāttaniyatā, siyā sammattaniyatā, siyā aniyatā.

1-Sekkhā - sirimu

[BJT Page 108] [\x 108/]
Rūpakkhandho, anārammaṇo cattāro khandhā siyā maggārammaṇā siyā maggahetukā siyā maggādhipatino, siyā na vattabbā maggārammaṇātipi maggahetukātipi maggādhipatinotipi.

Siyā uppannā, siyā anuppannā, siyā uppādino.

Siyā atitā, siyā anāgatā, siyā paccuppannā.

Rūpakkhandho, anārammaṇo cattāro khandhā siyā atītārammaṇā siyā anāgatārammaṇā, siyā paccuppannārammaṇā, siyā na vattabbā atitārammaṇāti"pi anāgatārammaṇāti"pi paccuppannārammaṇāti"pi.

Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

Rūpakkhandho, anārammaṇo cattāro khandhā siyā ajjhattārammaṇā siyā bahiddhārammaṇā, siyā ajjhattabahiddhārammaṇa, siyā na vattabbā ajjhattārammaṇāti"pi bahiddhārammaṇāti"pi ajjhattabahiddhārammaṇāti"pi.

Cattāro khandhā anidassanaappaṭighā. Rūpakkhandho siyā sanidassana sappaṭigho, siyā anidassanasappaṭigho, siyā anidassanaappaṭigho.

210. Cattāro khandhā na hetu. Saṅkhārakkhandho siyā hetu, siyā na hetu.

Rūpakkhandho ahetuko. Cattāro khandhā siyā sahetukā, siyā ahetukā.

Rūpakkhandho hetuvippayutto. Cattāro khandhā siyā hetusampayuttā, siyā hetuvippayuttā.

Rūpakkhandho na cattabbo hetu ce va sahetukotipi sahetuko ce va na ca hetūti"pi. Tayo khandhā na vattabbā hetu ceva sahetukātipi, siyā sahetukā ceva na ca hetu, siyā na vattabbā sahetukā ceva na ca hetūti. Saṅkhārakkhandho siyāhetu ceva sahetuko ca siyā sahetuko ceva na ca hetu, siyā na vattabbo hetu ceva sahetukotipi sahetuko ceva na ca hetūtipi.

Rūpakkhandho na cattabbo hetu ce va hetusampayuttoti"pi, hetusampayutto ceva na ca hetūti"pi. Tayo khandhā na vattabbā hetu ceva hetusmapayuttāti, siyā hetusampayuttā ceva na ca hetu, na vattabbā hetusampayuttā ceva na ca hetu ti. Saṅkhārakkhandho siyā hetu ceva hetusampayutto ca, siyā hetusampayutto ceva na ca hetu, siyā na vattabbo hetu ceva sahetukotipi hetusampayutto ceva na ca hetu, siyā na vattabbo hetu ceva hetusampayutto"pi, hetusampayutto ceva na ca hetūti"pi.

Rūpakkhajho na hetu [PTS Page 64] [\q 64/] ahetuko. Tayo khandhā siyā na hetusahetukā, siyā na hetu ahetukā. Saṅkhārakkhandho siyā na hetu sahetuko, siyā na hetu ahetuko, siyā na vattabbo na hetu sahetukoti"pi na hetu ahetukoti"pi.

[BJT Page 110] [\x 110/]
211. Sappaccayā, saṅkhatā.
Cattāro khandhā anidassanaṃ. Rūpakkhandho siyā sanidassano, siyā anidassano, cattāro khandhā appaṭighā. Rūpakkhandho siyā sappaṭigho, siyā appaṭigho.
Rūpakkhandho rūpaṃ. Cattāro khandhā arūpā.
Rūpakkhandho lokiyo. Cattāro khandhā siyā lokiyā, siyā lokuttarā.
Kenaci viññeyyā, kenaci na viññeyyā.

212. Cattāro khandhā no āsavā. Saṅkhārakkhandho siyā āsavo, siyā no āsavo.
Rūpakkhandho sāsavo. Cattāro khandhā siyā āsavā, siyā anāsavā.
Rūpakkhandhe āsavavippayutto. Cattāro khandhā siyā āsavā sampayuttā, siyā āsavavippayuttā.

Rūpakkhandho na vattabbo āsavo ceva sāsavo cāti, 1sāsavo ceva no ca āsavo. Tayo khandhā na vattabbā āsavā ceva sāsavā cāti, 2- siyā sāsavā ceva no ca āsavā, siyā na vattabbā sāsavā ceva no ca āsavāti. Saṅkhārakkhandho siyā āsavo ceva sāsavo ca, siyā sāsavo ceva no ca āsavo, siyā na vattabbo āsavo ceva sāsavoti"pi sāsavo ceva no ca āsavotipi.

Rūpakkhandho na vattabbo āsavo ceva āsavasampayuttotipi, āsavasampayutto ceva no ca āsavoti"pi tayo khandhā na vattabbā āsavā ceva āsavasampayuttāti, siyā āsavasampayuttā ceva no ca āsavā, siyā na vattabābā āsavasampayuttā ceva no ca āsavāti. Aṅkhārakkhandho siyā āsavo ceva āsavasampayutto ca, siyā āsavasampayutto ceva no ca āsavo, siyā na vattabbo āsavo ceva āsavasampayutto tipi, āsavasampayutto ceva no ca āsavotipi.

Rūpakkhandho āsavavippayuttasāsavo. Cattāro khandhā siyā āsavavippayuttasāsavā, siyā āsavavippayuttaanāsavā siyā na vattabbā āsava vippayutta sāsavā tipi āsava vippayutta anāsavā tipi.

213. Cattāro khandhā no saññojanā saṅkhārakkhandho siyā saññojanaṃ, siyā no saññojanaṃ.

Rūpakkhandho saññojaniyo. Cattāro khandhā siyā saññojaniyā siyā asaññojaniyā.

Rūpakkhandho saññojanavippayutto. Cattāro khandhā siyā saññojanasampayuttā, siyā saññojanavippayuttā.

1. Sāsavoti - simu. 2. Sāsavāti - sirimu.

[BJT Page 112] [\x 112/]
Rūpakkhandho na vattabbo saññojanaṃ ceva saññojaniyoti saññojaniyo cevano ca saññonaṃ. Tayo khandhā na vattabbā saññojanā ceva saññojaniyayāti; siyā saññejaniyā ceva no ca saññojanā, siyā na vattabbā saññojaniyā ceva no ca sañño janā ti. Saṅkhārakkhandho siyā saññojanañceva [PTS Page 065] [\q 65/] saññojaniyā ceva no ca sañño siyā saññojaniyo ceva no ca saññojanañceva saññejanihiyo ca ññojanaṃ. Siyā na vattabbo saññojanañceva saññojaniyotipi. Saññejaniyo ceva no ca saññojananti"pi.

Rūpakkhandho na vattabbo saññojanañce va saññojanasampayutto cā"tipi, saññojanasampayatto ceva no ca saññojannati"pi. Tayo khandhā na vattabbā saññojanā ceva saññojanasampayuttā cāti, siyā saññejanasampayuttā ceva no ca saññojanasampayuttā cāti, saññojanasampayutatā ceva no ca saññojanā, siyā na vattabbā saññojanasampayuttā ceva no ca saññojanāti. Saṅkhārakkhandho siyā saññojanañceva saññojana sampayutto ca, siyā saññojanasampayutto ceva no
Ca saṃyojanaṃ; siyā na vattabbo saññojanaṃ ceva saññojana sampayuttopi,
Saññojanasampayutto ceva no saññojanannatipi.

Rūpakkhandho saññejanavippayutatasañño yā cattāro khandhā siyā saññojanavippayuttasaññejaniyā, siyā saññoja vippayutta asaññojaniyā, siyā na vattabbā saññojana vippayutta saṃyojaniyā tipi, saññojanavippayuttaasaṃyojaniyātipi.

214. Cattāro khandhā no ganthā. Saṅkhārakkhandho siyā gantho, siyā no gantho.
Rūpakkhandho ganthanīyo. Cattāro khandhā siyā ganthanīyā, siyā aganthaniyā.
Rūpakkhandhe ganthavippayutto. Cattāro khandhā siyā gantha sampayuttā, siyā ganthavippayuttā.

Rūpakkhandho na vattabbo gantho ceva ganthaniyo cāti, 1ganthaniyo ceva no ca gantho. Tayo khandhā na vattabbā ganthā ceva ganthāniyā cāti, 2- siyā ganthaniyā ceva no ca ganthā, siyā na vattabbā ganthaniyā ceva no ca ganthāti. Saṅkhārakkhandho siyā gantho ceva ganthaniyo ca, siyā ganthaniyo ceva no ca gantho; siyā na vattabbo gantho ceva gatthaniyo cātipi1- ganthaniyo no ca ganthopi.

Rūpakkhandho na vattabbo gatthā ceva gantha sampayuttotipi, ganthasampayutto ceva no ca ganthātipi tayo khandhā na vattabbā ganthā ceva ganthasampayuttāti, cāti, 3siyā ganthasampayuttā ceva no ca ganthā; siyā na vattabābā ganthasampayuttā ceva no ca ganthāti. Saṅkhārakkhandho siyā gantho ceva ganthasampayutto ca, siyā ganthasampayutto ceva no ca gantho; siyā na vattabbo gantho ceva ganthesampayutto cāti, ganthasampayutto ceva no ca gaṇthotipi.

1. Gatthaniyoti - sirimu 2. Ganthaniyāti - sirimu 3. Ganthasampayuttāti - sirimu.

[BJT Page 114] [\x 114/]

Rūpakkhandho ganthavippayutta ganthanīyo. Cattāro khandhā siyā ganthavippayuttaganthaniyā; siyā ganthavippayutataaganthanīyaṃ; siyā na vattabbā gantha vippayuttaganthanīyātipi, ganthavippayuttaaganthaniyātipi;

215- 216. Cattāro khandhā no oghā -pe- no [PTS Page 066] [\q 66/]
Yogā -pe-
217. Cattāro khandhā no nīvaraṇā. Saṅkhārakkhandho siyā nīvaraṇaṃ, siyā no nīvaraṇaṃ.

Rūpakkhandho nīvaraṇavippayutto cattāro khandhā siyā nīvaraṇasampayuttā, siyā nīvaraṇavippayuttā.

Rūpakkhandho na vattabbo nīvaraṇaṃ ceva nīvaraṇiyo cāti, 1nīvaraṇiyo ceva no ca nīvaraṇaṃ tayo khandhā na vattabbā nīvaraṇaṃ ceva nīvaraṇiyā cāti, siyā nīvaraṇiyā ceva no ca nīvaraṇaṃ, siyā na vattabbā nīvaraṇiyā ceva no ca nīvaraṇā1-ti. Saṅkhārakkhandho siyā nīvaraṇaṃ ceva sāsavo ca, siyā nīvaraṇiyo ceva no ca nīvaraṇaṃ siyā na vattabbo nīvaraṇaṃ ceva nīvaraṇiyoti"pi nīvaraṇiyo ceva no ca nīvaraṇantipi.

Rūpakkhandho na vattabbo nīvaraṇaṃ ceva nīvaraṇasampayuttocāti"pi, nivaraṇasampayutto ceva no ca nīvaraṇanti"pi tayo khandhā na vattabbā nīvaraṇā ceva nīvaraṇasampayuttā cāti, siyā nīvaraṇasampayuttā ceva no ca nīvaraṇā, siyā na vattabābā nīvaraṇa sampayuttā ceva no ca nīvaraṇāti. Aṅkhārakkhandho siyā nīvaraṇaṃ ceva nīvaraṇasampayutto ca, siyā nīvaraṇasampayutto ceva no ca nīvaraṇaṃ, siyā na vattabbo nīvaraṇaṃ ceva nīvaraṇasampayutto cāti"pi, nīvaraṇasampayutto ceva no ca nīvaraṇanti"pi.

Rūpakkhandho nīvaraṇa vippayutta nīvaranīvarayo. Cattāro khandhā siyā nīvaraṇa vipapayuttanīvaraṇiyā, siyā nīvaraṇavippayuttaanāvaraṇiyo, siyā na vattabbā nīvaraṇavippayuttanīvaraṇiyāti"pi nīvaraṇavippayutta anivaraṇiyāti"pi.

218. Cattāro khandhā no parāmāsā. Saṅkhārakkhandho siyā parāmāso, siyā no paramāso.

Rūpakkhandho parāmaṭṭho cattāro khandhā siyā parāmaṭṭhā, siyā aparāmaṭṭhā.

Rūpakkhandho parāmāsavippayutto. Tayo khandhā siyā parāmāsasampayuttā, siyā parāmāsavippayuttā. Saṅkhārakkhandho siyā parāmāsasampayutto, siyā parāmāsavippayutto, siyā na vattabbo parāmāsa sampayuttotipi parāmāsavippayutto"pi.

1. Nīvaraṇiyoti - sirimu.

[BJT Page 116] [\x 116/]
Rūpakkhandho na vattabbo parāmāso ceva parāmaṭṭhoti, parāmaṭṭho ceva no ca parāmāso. Tayo khandhā na parāmāsā ceva parāmaṭṭhoti, siyā parāmaṭṭhā ceva no ca parāmāsā, siyā na vattabbā parāmaṭṭha ceva no ca parāmāsāti. Saṅkhārakkhandho siyā parāmāso ceva parāmaṭṭho ca, siyā parāmaṭṭho ceva no ca parāmāso, siyā na vattabbo parāmāso ceva parāmaṭṭhotipi parāmaṭṭhe ceva no ca parāmāsotipi.

Rūpakkhandho parāmāsavippayuttaparāmaṭṭho. Cattāro khandhā siyā parāmāsavippayuttaparāmaṭṭhā, siyā parāmāsavippayutta [PTS Page 067] [\q 67/] aparāmaṭṭhā, siyā na vattabbā parāmāsavippayuttaparāmaṭṭhāti"pi, parāmāsavippayutta aparāmaṭṭhāti"pi.

219. Rūpakkhandho anārammaṇo. Cattāro khandhā sārammaṇā. Viññāṇakkhandho cittaṃ cattāro khandhā no cittā.

Tayo khandhā cetasikā. Dve acetasikā.

Tayo khandhā cittasampayuttaṃ. Rūpakkhandho cittavippayutto. Viññāṇakkhandho navattabbo cittena sampayuttoti"pi cittena vippayutto"pi.

Tayo khandhā cittasaṃsaṭṭhā. Rūpakkhandho cittavisaṃsaṭṭho viññāṇakkhandho na vattabbo cittena saṃsaṭṭhoti"pi cittena visaṃsaṭṭhoti"pi.

Tayo khandhā cittasamuṭṭhānā. Viññāṇakkhandho no cittasamuṭṭhāno. Rūpakkhandho siyā cittasamuṭṭhāno, siyā no cittasamuṭṭhāno.

Tayo khandhā cittasahabhuno. Viññāṇakkhandho no cittasahabhu. Rūpakkhandho siyā cittasahabhu siyā no cittasahabhu.

Tayo khandhā cittānuparivattino viññāṇakkhandho no cittānuparivatti. Rūpakkhandho siyā cittānuparivatti, siyā no cittānuparivattī.

Tayo khatdhā cittasaṃsaṭṭha samuṭṭhānā. Dve khandhā no citatasaṃsaṭṭha samuṭṭhānā.

Tayo khandha cittasaṃsaṭṭhasamuṭṭhānasahabhuno. Dve khandhā no cittaṃsaṭṭha samuṭṭhānasahabhuno.

Tayo khandhā cittasaṃsaṭṭhasamuṭṭhānānuparivattino. Dve khandhā no cittasaṃsaṭṭhasamuṭṭhānānuparivattino.

Viññāṇakkhandho ajjhattiko. Tayo khandhā bāhirā, rūpakkhandho siyā ajjhattiko, siyā bāhiro.

Cattāro khandhā no upādā rūpakkhandho siyā upādā, siyā no upādā.

Siyā upādinnā, siyā anupādinnā.

[BJT Page 118] [\x 118/]
220. Cattāro khandhā no upādānā. Saṅkhārakkhandho siyā upādānaṃ, siyā no upādānaṃ.
Rūpakkhandho upādāniyo. Cattāro khandhā siyā upādāniyā, siyā anupādāniyo.

Rūpakkhandho upādānavippayutto. Cattāro khandhā siyā upādāna sampayuttā, siyā upādānavippayutta.

Rūpakkhandho na vattabbo upādānaṃ ceva upādāniyo"ti, upādāniyo ceva no ca upādānaṃ. Tayo khandhā na vattabbā upādānā ceva upādāniyo"ti, siyā upādāniyā ceva no ca upādānā, siyā na vattabbā upādāniyā ceva no ca upādānāti. Saṅkhārakkhandho siyā upādānañceva upādāniyo ca, siyā upādāniyo ca, siyā upādāniyo ceva no ca upādānaṃ, siyā na vattabbo upādānaṃ ceva upādāniyoti"pi. Upādāniyo ceva no ca upādānanti"pi.

Rūpakkhandho na vattabbo upādānaṃ ceva upādānaṃ ceva upādānasampayutto [PTS Page 068] [\q 68/] ti"pi, upādānasampayutto ceva no ca upādānanti"ti, siyā upādānasampayuttāceva no ca upādānā, siyā na vattabbā upādānasampayuttā ceva no ca upādānāti. Saṅkhārakkhandho siyā upādānaṃ ceva upādāna
Sampayutto ca, siyā upādānasampayutto ceva no ca upādānaṃ, siyā na vattabbo upādānaṃ ceva upādānasampayuttoti"pi, upādānasampayutto ceva no ca upādānanti"pi.

Rūpakkhandho upādānavippayuttaupādāniyo. Cattāro khandhā siyā upādānānavippayutta upādāniyā, siyā upādānavippayuttaanupādāniyā, siyā na vattabbā upādānavippayutta upādāniyātipi upādānavippayuttaanupādāniyātipi.

221. Cattāro khandhā no kilosā. Saṅkhārakkhandho siyā kileso, siyā no kileso.
Rūpakkhandho saṃkilesiko. Cattāro khandhā siyā saṃkilesikā, siyā asaṃkilesikā.

Rūpakkhandho asaṃkiliṭṭho cattāro khandhā siyā saṃkiliṭṭhā, siyā asaṃkiliṭṭhā.

Rūpakkhandho kilesavippayutto. Cattāro khandhā siyā kilesa sampayuttā, siyā kilesavippayuttā.

Rūpakkhandho na vattabbo kileso ceva saṃkilesikoti, saṃkilesiko ceva no ca kileso. Tayo khandhā na vattabbā kileso ceva saṃkilesikāti, siyā saṃkilesikā ceva no ca kilesā siyā na vattabbā saṃkilesikā ceva no ca kilesāti. Saṅkhārakkhandho siyā kileso ceva saṃkilesiko ca, siyā saṃkilesiko tapi saṃkilesiko ceva no ca kilesotipi.
[BJT Page 120] [\x 120/]
Rūpakkhandho na vattabbo kileso ceva saṃkiliṭṭhātipi, saṃkiliṭṭho ceva no ca kilesotipi. Tayo khandhā na vattabbā kileso ceva saṃkiliṭṭhāti, siyā saṃkiliṭṭhā ceva no ca kilesā siyā na vattabbā saṃkiliṭṭhā ceva no ca kilesāti. Saṅkhārakkhandho siyā kileso ceva no ca saṃkiliṭṭho ca, siyā saṃkiliṭṭho ceva no ca kileso. Siyā na vattabbo kileso ceva saṃkiliṭṭhotipi, saṃkiliṭṭho ceva no ca kilesotipi.

Rūpakkhandho na vattabbo kileso ceva kilesa sampayuttotipi, kilesampayutto ceva no ca kilesotipi. Tayo khandhā na vattabbā kileso ceva kilesasampayuttāti, siyā kilesasampayuttā ceva no ca kilesā, siyā na vattabbākilesasampayuttā ceva no ca kilesāti. Saṅkhārakkhandho siyā kileso ceva kilesasampayutto ca, siyā kilesasampayutto ceva no ca kileso, siyā na vattabbo kileso ceva kilesasampayuttotipi, kilesasampayutto ceva no ca kilesotipi.

Rūpakkhandho kilesavippayuttasaṃkilesiko. Cattāro khandhā siyā kilesavippayuttasaṃ kilesavippayuttasaṃkilesiko. Cattāro khandhā siyā kilesavippayutatsaṃkilesikā, [PTS Page 069] [\q 69/] siyā kilesavippayutta asaṃkilesikā, siyā na vattabbā kilesavippayutta saṃkilesikātipi, kilesavippayuttaasaṃkilesikātipi.

222. Rūpakkhandho na dassanena pahātabbo. Cattāro khandhā siyā dassanena pahātabbā, siyā na dassanena pahātabbā.

Rūpakkhandho na bhāvanāya pahātabbo. Cattāro khandhā siyā bhāvanāya pahātabbā, siyā na bhāvanāya pahātabbā.

Rūpakkhandho na dassanena pahātabbahetuko. Cattāro khandhā siyā dassanena pahātabbahetukā, siyā na dassanena pahātabbahetukā.

Rūpakkhandho na bhāvanāya pahātabbahetuko. Cattāro khandhā siyā bhāvanāya pahātabbahetukā, siyā bhāvanāya pahātabbahetukā

Rūpakkhandho avitakko cattāro khandhā siyā savitakkā siyā avitakkā.

Rūpakkhandho avicāro cattāro cattāro khandhā siyā savicārā. Siyā avicārā.
Rūpakkhandho appītiko cattaro khandhā siyā sappītikā, siyā appītikā.
Rūpakkhandho na pītisahagato. Cattāro khandhā siyā pītisahagatā, siyā na pītisahagatā
Dve khandhā na sukhasahagatā. Tayo khandhā siyā sukhasahagatā, siyā na sukhasahagatā.
Dve khandhā na upekkhāsahagatā tayo khandhā siyā upekkhā sahagatā, siyā na upekkhāsahagatā.

[BJT Page 122] [\x 122/]
Rūpakkhandho kāmavacaro cattāro khandhā siyā kāmāvacarā, siyā na kāmāvacarā.
Rūpākkhandho na rūpāvacaro. Cattāro khandhā siyā rūpāvacarā siyā na rūpāvacarā.
Rūpakkhandho na arūpāvacaro cattāro khandhā siyā arūpāvacaro siyā na arūpāvacarā.
Rūpakkhandho pariyāpanno. Cattāro khandhā siyā pariyāpannā siyā apariyāpannā.
Rūpakkhandho aniyyāniko. Cattāro khandhā siyā niyyānikā, siya aniyyānikā.
Rūpakkhandho aniyato cattāro khandhā siyā niyatā siyā aniyatā.
Rūpakkhandho sauttaro. Cattāro khandhā siyā sauttarā, siyā anuttarā.
Rūpakkhandho araṇo. Cattaro khandhā siyā saraṇā siyā araṇāti.

Pañhapucchakaṃ.
Khandhavibhaṅgo niṭṭhito. [PTS Page 070] [\q 70/]

[BJT Page 124] [\x 124/]
2. Āyatana vibhaṅgo
223. Dvādasāyatanāni: cakkhāyatanaṃ. Rūpāyatanaṃ, sotāyatanaṃ, saddāyatanaṃ, ghānāyatanaṃ, gandhāyatanaṃ, jivhāyatanaṃ, rasāyatanaṃ kāyāyatanaṃ, phoṭṭhabbāyatanaṃ, manāyatanaṃ, dhammāyatanaṃ.

224. Cakkhuṃ aniccaṃ dukkhaṃ anattā vipariṇāmadhammaṃ, rūpā aniccā dukkhā anattā vipariṇāmadhammā, sotaṃ aniccaṃ dukkhaṃ anattā vipariṇāmadhammaṃ. Saddā aniccā dukkhā anattā vipariṇāmadhammā, ghānaṃ aniccaṃ dukkhaṃ anattā vipariṇāmadhammaṃ, gandhā aniccā dukkhā anattā vipariṇāmadhammā, jivhā aniccā dukkhā anattā vipariṇāmadhammā, rasā aniccaṃ dukkhaṃ anattā vipariṇāmadhammaṃ. Kāyo aniccā dukkhā anattā vipariṇāmadhammā, phoṭṭhabbā aniccaṃ dukkhaṃ anattā vipariṇāmadhammaṃ, mano anicco dukkho anattā vipariṇāmadhammo, dhammā aniccā dukkhā anattā vipariṇāmadhammā,

Suttantabhājaniyaṃ.
225. Dvādasāyatanāni: cakkhāyatanaṃ. Sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ, rūpāyatanaṃ. Saddāyatanaṃ, gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ, dhammāyatanaṃ.

226. Tattha katamaṃ cakkhāyatanaṃ, yaṃ cakkhuṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yena [PTS Page 071] [\q 71/] cakkhunā anidassanena sappaṭighena rūpaṃ sanidassanaṃ sappaṭighaṃ passi vā passati vā passissati vā passe vā. Cakkhumepataṃ cakkhāyatanampetaṃ cakkhudhātupesā cakkhundriyampetaṃ lokopeso dvārāpesā samuddopeso paṇḍarampetaṃ khettampetaṃ vatthumpetaṃ nettampetaṃ nayanampetaṃ orimaṃ tirampetaṃ suñño gāmopeso idaṃ vuccati cakkhāyatanaṃ.

227. Tattha katamaṃ sotāyatanaṃ, yaṃ sotaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yena sotena anidassanena sappaṭighena saddaṃ anidassanaṃ sappaṭighaṃ suṇi vā suṇāti vā suṇissati vā suṇe vā sotampetaṃ sotāyatanamepataṃ sotādhātupesā sotindriyampetaṃ lokopeso dvārāpesā samuddopeso paṇḍarampetaṃ khettampetaṃ vatthumpetaṃ orimaṃ tirampetaṃ suñño gāmo peso idaṃ vuccati sotāyatanaṃ.

[BJT Page 126] [\x 126/]
228. Tattha katamaṃ ghanāyatanaṃ, yaṃ ghānaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yena ghanena anidassanena sappaṭighena gandhaṃ anidassanaṃ sappaṭighaṃ ghāyī vā ghāyati vā ghāyissati vā ghaye vā. Ghānamepataṃ ghānāyatanampetaṃ ghanadhātupesā ghānindriyampetaṃ lokopeso dvārāpesā samuddopeso paṇḍarampetaṃ khettampetaṃ vatthumpetaṃ orimaṃ tirampetaṃ suñño gāmopeso idaṃ vuccati ghanāyatanaṃ.

229. Tattha katamaṃ javihāyatanaṃ, yaṃ jivhā catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yāya jivhāya anidassanena sappaṭighāya rasaṃ anidassanaṃ sappaṭighaṃ sāyī vā sāyati vā sāyissati vā sayo vā. Jivhāpesā javihāyatanampetaṃ jivhādhātu"pesā jivhindriyampetaṃ lokopeso dvārāpesā samuddopeso paṇḍarampetaṃ khettampetaṃ vatthumpetaṃ orimaṃ tirampetaṃ suñño gāmopeso idaṃ vuccati javhāyatanaṃ.

230. Tattha katamaṃ kāyāyatanaṃ, yaṃ jivhā catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yena kāyena anidassanena sappaṭighena pheṭṭhabbaṃ anidassanaṃ sappaṭighaṃ phusi vā phusati vā phusissati vā phuse vā, kāyopeso kayāyatanampetaṃ kayādhātupesā kāyindriyampetaṃ lokopeso dvārāpesā samuddopeso paṇḍarampetaṃ khettampetaṃ vatthumpetaṃ orimaṃ tirampetaṃ suñño gāmopeso idaṃ vuccati kāyāyatanaṃ.

231. Tattha katamaṃ manāyatanaṃ: ekavidhena manāyatanaṃ: phassasampayuttaṃ.
Duvidhena manāyatanaṃ: atthi sahetukaṃ, atthi ahetukaṃ.
Tividhena manāyatanaṃ: atthi kusalaṃ atthi akusalaṃ atthi avyākataṃ.
Catubbidhena manātanaṃ: atthi kāmāvacaraṃ atthi arūpāvacaraṃ atthi arūpāvacaraṃ atthi apariyāpannaṃ.

Pañcavidhena manāyatanaṃ: atthi sukhindriya sampayuttaṃ atthi dukkhindriya sampayuttaṃ, atthi somanassindriyasampayuttaṃ, atthi domanassindriya sampayuttaṃ, atthi upekkhindriyasampayuttaṃ

Chabbidhena manāyatanaṃ: cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññaṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ, evaṃ chabbidhena manāyatanaṃ.

Sattavidhena manāyatanaṃ: cakkhuviññāṇaṃ sotaviññāṇaṃ ghanaviññāṇaṃ kāyaviññāṇaṃ manodhātu manoviññāṇadhātu. Evaṃ sattavidhena manāyatanaṃ.

Aṭṭhavidhena manāyatanaṃ: cakkhuviññāṇaṃ -pe- kāyaviññāṇaṃ atthi sukhasahagataṃ, atthi dukkhāsahagataṃ manodhātu manoviññāṇadhātu. Evaṃ aṭṭhavidhena manāyatanaṃ.

[BJT Page 128] [\x 128/]
Navavidhena manāyatanaṃ: cakkhuviññāṇaṃ -pe- kāyaviññāṇaṃ, manodhātu manoviññāṇadhātu atthi kusalaṃ atthi akusalaṃ, atthi avyākataṃ. Evaṃ navavidhena manāyatanaṃ.

Dasavidhena manāyatanaṃ: cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ, kāyaviññāṇaṃ atthi sukhasahagataṃ, atthi dukkhasahagataṃ, manodhātu, manoviññāṇadhātu atthi kusalaṃ, atthi akusalaṃ, atthi avyākataṃ. Evaṃ dasavidhena manāyatanaṃ.

232. Ekavidhena manāyatanaṃ: phassasampayuttaṃ.
Duvidhena manāyatanaṃ: atthi sahetukaṃ atthi ahetukaṃ.

Tividhena manāyatanaṃ: atthi sukhāya vedanāya sampayuttaṃ, atthi dukkhāya vedanāya sampayuttaṃ. Atthi adukkhamasukhāya vedanāya sampayuttataṃ -pe- evaṃ bahuvidhena manāyatanaṃ. Idaṃ vuccati manāyatanaṃ. [PTS Page 072] [\q 72/]

233. Tattha katamaṃ rūpāyatanaṃ: yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nilaṃ pītakaṃ1lohitakaṃ2odātaṃ kāḷakaṃ mañejavṭhakaṃ hirihirivaṇṇaṃ3ambaṅkuravaṇṇaṃ dīghaṃ rassaṃ aṇuṃ thulaṃ vaṭṭaṃ parimaṇḍalaṃ caturassaṃ chaḷaṃsaṃ aṭṭhaṃsaṃ soḷassaṃ ninnaṃ thalaṃ chāyā ātapo āloko andhakāro abbhā mahikā dhumo rajo candamaṇḍalassa vaṇṇanibhā suriyamaṇḷassa vaṇṇanibhā tāraka rūpānaṃ vaṇṇanibhā ādāsamaṇḍalassa vaṇṇanibhā maṇisaṅkhamuttā4veḷuriyassa vaṇṇanibhā jātarūparajatassa vaṇṇanibhā yaṃ vā panaññampi atthi rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ yaṃ rūpaṃ sanidassana sappaṭighaṃ cakkhunā anidassa nena sappaṭighena passi vā passati vā passissati vā passe vā rūpa mpetaṃ rūpāyatanampetaṃ rūpadhātupe"sā. Idaṃ vuccati rūpāyatanaṃ.

234. Tattha katamaṃ saddāyatanaṃ: yo saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, bherisaddo, mutiṅgasaddo, saṅkhasaddo panavasaddo, gītasaddo, vāditasaddo, sammasaddo, pāṇisaddo, sattānaṃ nigghosasaddo, dhātunaṃ santighātasaddo, vātasaddo, udakasaddo, manussasaddo, amanussasaddo, yo vā panaññopi atthi saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yaṃ saddaṃ anidassanaṃ sappaṭighā sotena anidassanena sappaṭighena suṇivā suṇāti vā suṇissati vā suṇe vā saddo peso saddāyatanampetaṃ saddadhātupesā idaṃ vuccati saddāyatanaṃ.

235. Tattha katamaṃ gandhāyatanaṃ: yo gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, mulandho, sāragandho, tacagandho pattagandho, pupphagandho phalagandho āmagandho vissagandho sugandho duggandho yo vā panaññopi atthi gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yaṃ gandhaṃ anidassanaṃ sappaṭighaṃ ghānena anidassanena sappaṭighena ghāyi vā ghāyati vā ghāyissati vā ghāye vā gandhopeso gandhāyatanampetaṃ gandhadhātupesā idaṃ vuccati gandhāyatanaṃ.

1. Pītaṃ sirimu. 2. Lohitaṃ - sirimu 3. Harivaṇṇaṃ - si 4. Mutta - simu, machasaṃ.

[BJT Page 130] [\x 130/]
236. Tattha katamaṃ rasāyatanaṃ: yo raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, mularaso, khandharaso, tacaraso pattaraso, puppharaso, phalaraso, ampilaṃ madhuraṃ tittakaṃ kaṭukaṃ loṇikaṃ khārikaṃ lapilakaṃ1- kasāvo sādu asādu, yo vā panaññepi atthi raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yaṃ rasaṃ anidassanaṃ sappaṭighā jivhāya anidassanena sappaṭighaya sāyi vā sāyati vā sāsissati vā sāye vā raso peso rasāyatanampetaṃ rasādhātupesā idaṃ vuccati rasāyatanaṃ.

237. Tattha kataṃma phoṭṭhabbātanaṃ: paṭhavidhātu tejodhātu vāyodhātu kakkhalaṃ mudukaṃ sanhaṃ pharusaṃ sukhasamphassaṃ dukkhasamphassaṃ garukaṃ lahukaṃ yaṃ phoṭṭhabbaṃ anidassanaṃ sappaṭighaṃ kāyena anidassanena sappaṭighena phusī vā phusati vā phusissati vāphusissati vā phuse vā phoṭṭhabbopeso phoṭṭhabbāyatanampetaṃ phoṭṭhabbadhātupesā, idaṃ vuccati phoṭṭhabbāyatanaṃ.

238. Tattha katamaṃ dhammāyatanaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, yaṃ ca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanaparisā pannaṃ asaṅkhā ca dhātu.

Tattha katamo vedanākkhandho: ekavidhena vedanākkhandho: phassasampayutto.

Duvidhena vedanākkhandho atthi sahetuko atthi ahetuko.

Tividhena vedanākkhandho: atthi kusalo atthi akusalo atthi avyākato -pe evaṃ dasavidhena vedanākkhandho -pe- evaṃ bahuvidhena vedanākkhandho. Ayaṃ vuccati vedanākkhandho.

Tattha katamo saññākkhandho: ekavidhena saññākkhandho: phassasampayutto.

Duvidhena saññākkhandho: atthi sahetuko atthi ahetuko.

Tividhena saññākkhandho: atthi kusalo atthi akusalo atthi avyākato -pe- evaṃ dasavidhena saññākkhandho -pe- evaṃ bahuvidhena saññākkhandho. Ayaṃ vuccati saññākkhandho.

Tattha katamo saṅkhārakkhandho: ekavidhena saṅkhārakkhandho: cittasampayutto.

Duvidhena saṅkhārakkhandho: atthi hetu atthi na hetu.

Tividhena saṅkhārakkhandho: atthi kusalo atthi akusalo atthi avyākato -pe evaṃ dasavidhena saṅkhārakkhandho -pe- evaṃ bahuvidhena saṅkhārakkhandho. Ayaṃ vuccati saṅkhārakkhandho.

1. Lambilaṃ - machasaṃ.

[BJT Page 132] [\x 132/]
Tattha katamaṃ rūpaṃ anidassana appaṭighaṃ dhammāyatana pariyāpannaṃ: itthindriyaṃ purisindriyaṃ -pe- kabaḷiṃkāro āhāro. Idaṃ vuccati rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ.

Tattha katamā asaṅkhatā dhātu: [PTS Page 073] [\q 73/] rāgakkhayo dosakkhayo mohakkhayo ayaṃ vuccati asaṅkhatā dhātu, idaṃ vuccati dhammāyatanaṃ.

Abhidhammabhājaniyaṃ.

239 Dvādasāyatanāni: cakkhāyatanaṃ, rūpāyatanaṃ, sotāyatanaṃ, saddāyatanaṃ, ghānāyatanaṃ. Gandhāyatanaṃ, jivhāyatanaṃ, rasāyatanaṃ, kāyāyatanaṃ, phoṭṭhabbāyatanaṃ, manāyatanaṃ, dhammāyatanaṃ.

240. Dvādasannaṃ āyatanānaṃ kati kusalā, kati akusalā, kati avyākatā -pe- kati saraṇā, kati araṇā.

241. Dasāyatanā avyākatā, dvāyatanā siyā kusalā, siyā akusalā, siyā avyākatā.

Dasāyatanā na vattabbā sukhāya vedanāya sampayuttāni pi, dukkhāya vedanāya sampayuttā"pi adukkhamasukhāya vedanāya sampayuttāti"pi. Manāyatanaṃ siyā sukhāya vedanāya sampayuttaṃ. Siyā dukkhāya vedanāya sampayuttaṃ, siyā adukkhamasukhāya vedanāya sampayuttaṃ, dhammāyatanaṃ siyā sukhāya vedanāya sampayuttaṃ, siyā dukkhāyavedanāya sampayuttaṃ, siyā adukkhamasukhāya vedanāya sampayuttaṃ, siyā na vattabbaṃ sukhāya vedanāya sampayuttanti"pi dukkhāya vedanāya sampayuttanti"pi adukkhamasukhāya vedanāya sampayuttanti"pi.

Dasāyatanā nevavipākanavipākadhammadhammā, dvāyatanā siyā vipākā, siyā vipākadhammadhammā. Siyā nevavipākanavipākadhammadhammā.

Pañcāyatanā upādinnupādāniyā, saddāyatanaṃ anupādinnupādāniyaṃ cattāro āyatanā siyā anupādinnupādāniyā, dvāyatanā siyā upādinnupādāniyā, siyā anupādinnupādāniyā, siyā anupādinna anupādāniyā.

Dasāyatanā asaṃkiliṭṭhasaṃkilesikā, dvāyatanā siyā saṃkiliṭṭhasaṃkilesikā, siyā asaṃkiliṭṭhasaṃkilesikā, siyā asaṃkiliṭṭhaasaṃkilesikā.

Dasāyatanā avitakkaavicārā, manāyatanaṃ siyā savitakkasavicāraṃ siyā avitakkavicāramattaṃ, siyā avitakkaavicāraṃ. Dhammāyatanaṃ siyā savitakkavicāraṃ, siyā avitakkavicāramattaṃ, siyā avitakkaavicāraṃ siyā na vattabbaṃ savitakkasavicāranti pi avitakkavicāramattanti"pi. Avitakkaavicāranti"pi.

[BJT Page 134] [\x 134/]
Dasāyatanā na vattabbā pītisahagatāti"pi sukhasahagatāti"pi upekkhāsahagatāti"pi, dvāyatanā siyā pītisahagatā. [PTS Page 074] [\q 74/] siyā sukhasahagatā, siyā upekkhāsahagatā, siyā na vattabbā pītisahagatāti"pi sukhasahagatāti"pi upekkhāsahagatāti"pi.

Dasāyatanā nevadassanena na bhāvanāya pahātabbā, dvāyatanā siyā dassanena pahātabbā, siyā bhāvanāya pahātabbā, siyā nevadassanena na bhāvanāya pahātabbā.

Dasāyatanā nevadassanena na bhāvanāya pahātabbāhetukā dvāyatanā siyā dassanena pahātabbāhetukā, siyā bhāvanāya pahātabbāhetukā, siyā nevadassanena na bhāvanāya pahātabbāhetukā

Dasāyatanā nevācayagāmināpacayagāmino, dvāyatanā siyā ācayagāmino. Siyā apacayagāmino, siyā nevaācayagāmināpacayagāmino.

Dasāyatanā neva sekkhā nāsekkhā, dvāyatanā siyā sekkhā, siyā asekkhā, siyā neva sekkhā nāsekkhā.

Dasāyatanā parittā, dvāyatanā siyā parittā, siyā mahaggatā, siyā appamāṇā.

Dasāyatanā anārammaṇā, dvāyatanā siyā parittārammaṇā, siyā mahaggatārammaṇā, siyā appamāṇārammaṇā, siyā na vattabbā parittā rammaṇātipi mahaggatārammaṇātipi appamāṇārammaṇātipi.

Dasāyatanā majjhimā dvāyatanā siyā hinā, siyā majjhimā, siyā paṇītā.

Dasāyatanā aniyatā, dvāyatanā siyā micchattiniyatā, siyā sammattaniyatā, siyā aniyatā.

Dasāyatanā anārammaṇā, dvāyatanā siyā maggārammaṇā, siyā maggahetukā, siyā maggādhipatino. Siyā na vattabbā maggarammaṇāti"pi maggahetukāti"pi maggādhipatinoti"pi.

Pañcāyatanā siyā uppannā, siyā uppādino, na vattabbā anuppannāti, saddāyatanaṃ siyā uppannaṃ, siyā anuppannaṃ, na vattabbaṃ uppāditi, pañcāyatanā siyā uppannā, siyā anuppannaṃ siyā uppādino, dhammāyatanaṃ siyā uppannanaṃ, siyā anuppannaṃ, siyā uppādi, siyā na vattabbaṃ uppannananti"pi anuppannanti"pi uppāditi"pi.

Ekādasāyatanā siyā atītā, siyā anāgatā, siyā paccuppannā, siyā na vattabbaṃ atītanti"pi anāgatannati"pi paccuppannanti"pi.

Dasāyatanā anārammaṇā, dvāyatanā siyā atītārammaṇā siyā anāgatārammaṇā, siyā paccuppannārammaṇā, siyā na [PTS Page 075] [\q 75/] vattabbā atītārammaṇāti"pi anāgatārammaṇāti"pi pacacuppannārammaṇāti"pi.

[BJT Page 136] [\x 136/]
Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

Dasāyatanā anārammaṇā, dvāyatanā siyā ajjhattārammaṇā, siyā bahiddhārammaṇā, siyā ajjhattabahiddhārammaṇā, siya na vattabbā ajjhattārammaṇātipibahiddharammaṇātipi ajjhattabahiddhārammaṇātipi

Rūpāyatanaṃ sanidassanasappaṭighaṃ, navāyatanā anidassanasappaṭighā, dvāyatanā anidassanaappaṭighā.

242. Ekādasāyatanā na hetu. Dhammāyatanaṃ siyā hetu, siya na hetu.

Dasāyatanā ahetukā. Dvāyatanā siyā sahetukā, siyā ahetukā.
Dasāyatanā hetuvippayuttā. Dvāyatanā siyā hetusampayuttā, siyā hetuvippayuttā.

Dasāyatanā na vattabbā hetu ceva sahetukāti"pi, sahetukā ceva na ca hetūtipi. Manāyatanaṃ na vattabbaṃ hetu ceva sahetukanti, siyā sahetukaṃ ceva na ca hetu, siyā na vattabbaṃ sahetukañceva na ca hetūti. Dhammāyatanaṃ siyā hetu ceva sahetukañca, siyā sahetukaṃ ceva na ca hetu, siyā na vattabbaṃ hetu ceva sahetukanti"pi sahetukañce va na ca hetūti"pi.

Dasāyatanā na vattabbā hetu ceva hetusampayuttāti"pi hetusampayuttā ceva na ca hetūti"pi. Manāyatanaṃ na vattabbaṃ hetu ceva hetusampayuttanti, siyā hetusampayuttaṃ ceva na ca hetu, siyā na vattabbaṃ hetusampayuttaṃ ceva na ca hetūti, dhammāyatanaṃ siyā hetu ceva hetusampayuttaṃ ca. Siyā hetusampayuttaṃ cevana ca hetu. Siyā na vattabbaṃ hetu ceva hetusampayuttanti"pi hetusampayuttaṃ ceva na ca hetūti"pi.

Dasāyatanā na hetu ahetukaṃ. Manāyatanaṃ siyā na hetu sahetukaṃ, siyā na hetu ahetukaṃ. Dhammāyatanaṃ siyā na hetu sahetukaṃ, siyā na hetu ahetukaṃ, siyā navattabbaṃ na hetu sahetukanti"pi na hetu ahetukanti"pi.

243. Ekādasāyatanā sappaccayā. Dhammāyatanaṃ siyā sappaccayaṃ siyā appaccayaṃ.

Ekādasāyatanā saṅkhatā. Dhammāyatanaṃ siyā saṅkhataṃ siyā asaṅkhataṃ.

Rūpāyatanā sanidassanaṃ. Ekādasāyatanā anidassanā. [PTS Page 076] [\q 76/]

Dasāyatanā sappaṭighā. Dvāyatanā appaṭighā.

Dasāyatanā rūpā manāyatanaṃ arūpaṃ, dhammāyatanaṃ siyā rūpaṃ, siyā arūpaṃ.

Dasāyatanā lokiyā. Dvāyatanā siyā lokiyā. Siyā lokuttarā kenaci viññeyyā, kenaci na viññeyyā.
[BJT Page 138] [\x 138/]
244. Ekādasāyatanā no āsavā, dhammayatanaṃ siyā āsavo siyā no āsavo.
Dasāyanā sāsavā, dvāyatanā siyā sāsavā siyā anāsavā.
Dasāyatanā āsava vippayuttā. Dvāyatanā siyā āsavasampayutatā, siyā āsavavippayuttā.

Dasāyatanā na vattabbā āsavā ceva sāsavāti. Sāsavā ceva no ca āsavā: manāyatanaṃ na vattabbaṃ āsavo ceva sāsavanti, siyā sāsavaṃ ceva no ca āsavo, siyā na vattabbaṃ sāsavaṃ ceva no ca āsavoti; dhammāyatanaṃ siyā āsavo ceva sāsavaṃ ca, siyā sāsavaṃ ceva no ca āsavo, siyā na vattabbaṃ asavo ceva sāsavantipi sāsavaṃ ceva no ca āsavoti"pi.

Dasāyatanā na vattabbā āsavā ceva āsavasampayuttātipi. Asavā sampayuttā ceva no ca āsavātipi; manāyatanaṃ na vattabbaṃ asavo ceva āsavasampayuttanti. Siyā āsavasampayuttaṃ ceva no ca āsavo, siyā na vattabbaṃ āsavasampayuttaṃ ceva no ca āsavoti; dhammāyatanaṃ siyā āsavo ceva āsavasampayuttaṃ ca, siyā āsavasampayuttaṃ ceva no ca āsavo, siyā na vattabbaṃ āsavo ceva āsavasampayuttantipi, āsavasampayuttaṃ ceva no ca āsavotipi.

Dasāyatanā āsavavipapyutatasāsavā. Dvāyatanā siyā āsavavippayutta sāsavā, siyā āsavavippayutta anāsavā. Siyā na vattabbā āsavavippayuttasāsavātipi āsavavipapyutatanāsavātipi.

245. Ekādasāyatā no saññojanā, dhammāyatanaṃ siyā saññojanaṃ, siyā no saññojanaṃ.

Dasāyatanā saññojaniyā, dvāyatanā siyā saṃyojaniyā siyā asaṃyojaniyaṃ.

Dasāyatanā saññojanavippayuttā, dvāyatanā siyā saññojanasampayuttā, saññojanavippayuttā.

Dasāyatanā na vattabbā saññejanā ceva saññojaniyāti, saññejaniyā ceva no ca saññojana; manāyatanaṃ na vattabbaṃ saññojanaṃ ceva saññojaniyanti, siyā saññojaniyaṃ ceva no ca saññojanaṃ, siyā na vattabbaṃ saññojaniyaṃ ceva no ca saññojananti. Dhammāyatanaṃ siyā saññojanaṃ ceva saññojaniyaṃva siyā saññojaniyaṃ ceva no ca saññojanaṃ siyā na vattabbaṃ saññojanaṃ ceva saññojaniyantipi, saññojaniyaṃ ceva no ca saññojanantipi.

Dasāyatanā na vattabbā saññojanā ceva saññojanasampayuttātipi, saññojanasampayuttā ceva no ca saññojanātipi. Manāyatanaṃ [PTS Page 077] [\q 77/] na vattabbaṃ saññojanaṃ ceva saññojanasampayuttanni, siyā saññojanasampayuttaṃ ceva no ca saññojanaṃ, siyā na vattabbaṃ saññojanasampayuttaṃ ceva no ca saññojananti. Dhammāyatanaṃ siyā saññojanañceva saññojanasampayuttaṃ ca, siyā saññojana sampayuttaṃ no ca saññojanaṃ, siyā na vattabbaṃ saññojanaṃ ceva saññojanasampayuttantipi, saññojanasampayuttaṃ ceva no ca saññojanantipi.

[BJT Page 140] [\x 140/]
Dasāyatanā saññojanavippayutatsaññojaniyā, dvāyatanā siyā saññojanavippayuttasaññojaniyā. Siyā saññojanavipapyutta asaññojaniyā, siyā na vattabbā saññojanavippayuttasaññejaniyātipi, saññojanavippayutta asaññojaniyātipi.

246. Ekādasāyatanā no ganthā, dhammāyatanaṃ siyā gantho, siyā no gantho.

Dasāyatanā ganthāniyā, dvāyatanā siyā ganthaniyā, siyā aganthaniyā.

Dasāyatanā ganthavippayuttā, dvāyatanā siyā ganthasampayuttā siyā ganthavippayuttā.

Dasāyatanā na vattabbā ganthā ceva ganthaniyāti. Ganthaniyā ceva no ca ganthā, manāyatanaṃ na vattabbaṃ gantho ceva ganthaniyanti. Siyā ganthaniyaṃ ceva no ca gantho, siyā na vattabbaṃ ganthaniyaṃ ceva no ca ganthoti; dhammāyatanaṃ siyā gantho ceva ganthaniyañca, siyā ganthaniyaṃ ceva no ca gantho, siyā na vattabbaṃ gantho ceva ganthaniyantipi ganthaniyaṃ ceva no ca ganthotipi.

Dasāyatanā na vattabbā ganthā ceva ganthasampayuttātipi. Ganthasampayuttā ceva no ca ganthātipi. Manāyatanaṃ na vattabbaṃ gantho ceva ganthasampayuttanti, siyā ganthasampayuttaṃ ceva no ca gantho. Siyā na vattabbaṃ ganthasampayuttaṃ ceva no ca ganthoti. Dhammāyatanaṃ siyā gantho ceva ganthasampayuttaṃ ca, siyā ganthasampayuttaṃ. Ceva no ca gantho, siyā na vattabbaṃ gantho ceva ganthasampayuttantipi. Ganthasampayuttaṃ ceva no ca ganthotipi, dasāyatanā ganthavippayutta ganthaniyā, dvāyatanā siyā ganthavippayutta ganthaniyā. Siyā ganthavippayutta aganthaniyā, siyā na vattabbā ganthavippayuttaganthaniyātipi ganthavippayutta agatthaniyātipi.

247. Ekādasāyatanā no oghā -pe- no yogā -pe-
249. No nīvaraṇaṃ dhammāyatanaṃ siyā nīvaraṇaṃ, siyā no nīvaraṇaṃ.

Dasāyatanā nīvaraṇiyaṃ, dvāyatanā [PTS Page 078] [\q 78/] siyā nīvaraṇiyaṃ, siyā anīvaraṇiyā.

Dasāyatanā nīvaraṇavippayuttā; dvāyatanā siyā nīvaraṇasampayuttā, siyā nīvaraṇavippayuttā.

Dasāyatanā na vattabbā nīvaraṇā ceva nīvaraṇiyāti, nivaraṇiyā ceva no ca nīvaraṇā, manāyatanaṃ na vattabbaṃ nīvaraṇaṃ ceva nīvaraṇiyanti; siyā nīvaraṇiyañceva no ca nīvaraṇaṃ; siyā na vattabbaṃ nīvaraṇiyañceva no ca nīvaraṇanti dhammāyatanaṃ siyā nīvaraṇañceva nīvaraṇiyañca, siyā nīvaraṇiyañce no ca nīvaraṇaṃ; siyā na vattabbaṃ nīvaraṇañceva nīvaraṇiyantipi, nīvaraṇiyañceva no ca nīvaraṇanti"pi.

[BJT Page 142] [\x 142/]
Dasāyatanā na vattabbā nīvaraṇā ceva nīvaraṇasampayuttāti"pi, nīvaraṇasampayuttā ceva no ca nivaraṇāti"pi; manāyatanaṃ na vattabbaṃ nīvaraṇañceva nīvaraṇasampayuttanti; siyā nīvaraṇasampayuttañceva no ca nīvaraṇaṃ, siyā na vattabbaṃ nīvaraṇasampayuttañceva no ca nīvaraṇanti, dhammāyatanaṃ siyā nīvaraṇañceva nīvaraṇasampayuttañca, siyā nīvaraṇasampayuttañceva no ca nīvaraṇaṃ, siyā na vattabbaṃ nīvaraṇañceva nīvaraṇasampayuttantipi, nīvaraṇasampayuttañceva no ca nīvaraṇanti"pi.

Dasāyatanā nīvaraṇavippayuttanīvaraṇiyā; dvāyatanā siyā nīvaraṇavippayutatnivaraṇiyā, siyānīvaraṇavippayutta anīvaraṇiyā; siyā na vattabbā nīvaraṇavippayuttanīvaraniyāti"pi nīvaraṇavippayuttaanīvaraṇiyāti"pi.

250. Ekādasāyatanā no parāmāsā; dhammāyatanaṃ siyā parāmāso, siyā no parāmāso.

Dasāyatanā parāmaṭṭhā, dvāyatanā siyā parāmaṭṭhā, siyā aparāmaṭṭha;
Dasāyatanā parāmāsavippayuttā; manāyatanaṃ siyā parāmāsasampayuttaṃ, siyā parāmāsavippayuttaṃ; dhammāyatanaṃ siyā parāmāsasampayuttaṃ, siyā parāmāsavippayuttaṃ, siyā na vattabbaṃ parāmāsasampayuttantipi" parāmāsavippayuttantipi.

Dasāyatanā na vattabbā parāmāsā ceva parāmaṭṭhāti, paramaṭṭhā ceva no ca parāmāsā; manāyatanaṃ na vattabbaṃ parāmāso ceva parāmaṭṭhanti. Siyā parāmaṭṭhaṃ ceva no ca parāmāso; siyā na vattabbaṃ parāmaṭṭhaṃ ceva no ca parāmāsoti; dhammāyatanaṃ siyā parāmāso ceva parāmaṭṭhañca, siyā parāmaṭṭhañceva no ca parāmāso, siyā na vattabbaṃ parāmāso ceva parāmaṭṭhantipi. Parāmaṭṭhaṃ ceva no ca parāmāsotipi.

Dasāyatanā parāmāsavippayuttaparamaṭṭhā; dvāyatanā siyā parāmāsavippayuttaparāmaṭṭhā, siyā parāmāsavippayuttaaparāmaṭṭhā; siyā na vattbbā parāmāsavippayutta [PTS Page 079] [\q 79/] parāmaṭṭhāti "pi, parāmāsavippayuttaaparāmaṭṭhātipi.

251. Dasāyatanā anārammaṇā; manāyatanaṃ sārammaṇaṃ, dhammāyatanaṃ siyā sārammaṇā, siyā anārammaṇā.

Manāyatanaṃ cittaṃ, ekādasāyatanā no cittā.

Ekādasāyatanā acetayikā, dhammāyatanaṃ siyā cetasikaṃ, siyā acetasikaṃ.

Dasāyatanā cittavippayuttā; dhammāyatanaṃ siyā cittasampayuttaṃ, siyā cittavippayuttaṃ; manāyatanaṃ na vattabbaṃ cittena sampayuttanantipi cittena vippayuttanti"pi;

Dasāyatanā cittavisaṃsaṭṭhā, dhammāyatanaṃ siyā cittasaṃsaṭṭhaṃ, siyā cittavisaṃsaṭṭhaṃ, manāyatanaṃ na vattabbaṃ cittena sasaṭṭhanti"pi cittena visaṃsaṭṭhanti"pi.

[BJT Page 144] [\x 144/]
Chāyatanā no cittasamuṭṭhānā, chāyatanā siyā cittasamuṭṭhāna, siyā no cittasamuṭṭhānā.

Ekādasāyatanā no citatsahabhuto, dhammāyatanaṃ siyā cittasahabhu, siyā no cittasahabhu.

Ekādasāyatanā no cittānuparivattino. Dhammāyatanaṃ siyā cittānuparivatti, siyā no cittānuparivatti.

Ekādasāyatanā no cittasaṃsaṃṭṭhasamuṭṭhānā, dhammāyatanaṃ siyā cittasaṃsaṭṭhasamuṭṭhānaṃ, siyā no cittasaṃsaṭṭhasamuṭṭhānaṃ.

Ekādasāyatanā no cittasaṃsaṭṭhasamuṭṭhāna sahabhuno, dhammāyatanaṃ siyā cittasaṃsaṭṭhasamuṭṭānasahabhu, siyā no cittasaṃsaṭṭhasamuṭṭhānasahabhu.

Ekādasāyatanā no cittasaṃsaṭṭhasamuṭṭhānānuparivattino, dhammāyatanaṃ siyā cittasaṃsaṭṭhasamuṭṭānānuparivatti, siyā no citta saṃsaṭṭhasamuṭṭhānānuparivatti.

Chāyattā ajjhattikā, chāyatanā bāhirā.

Navāyatanā upādā, dvāyatanā no upādā, dhammāyatanaṃ siyā upādā siyā no upādā.

Pañcāyatanā upādinnā, saddāyatanaṃ anupādinnaṃ, chāyatanā siyā upādinnā, siyā anupādinnā.

252. Ekādasāyatanā no upādānā, dhammāyatanaṃ siyā upādānaṃ, siyā no upādānaṃ.

Dasāyatanā upādāniyā, dvāyatanā siyā upādāniyā, siyā anupādāniyā.

Dasāyatanā upādānavippayuttā, dvāyatanā siyā upādānasampayuttā, siyā upādānavipapyuttā.

Dasāyatanā na vattabbā upādānāceva upādāniyāti, upādāniyā ceva no ca upādānā, manāyatanaṃ na vattabbaṃ upādānañceva upādāniyanti, siyā upādāniyaṃ ceva no ca upādānaṃ, siyā na vattabbaṃ upādāniyañceva no ca upādānanti, dhammāyatanaṃ siyā upādānañceva upādāniyañca, siyā upādāniyañceva no ca upādānaṃ, siyā na vattabbaṃ upādānaṃ [PTS Page 080] [\q 80/] ceva upādāniyanti pi, upādāniyañce vano ca upādānanti"pi.

Dasāyatanā na vattabbā upādānā ceva upādānasampayuttāti"pi, upādānasampayuttā ceva no ca upādānāti"pi; manāyatanaṃ na vattabbaṃ upādānañceva upādānasampayuttanti, siyā upādānasampayuttaṃ ceva no ca upādānaṃ, siyā na vattabbaṃ upādānasampayutatañceva no ca upādānanti; dhammāyatanaṃ siyā upādānañceva upādāna sampayuttañca, siyā upādāna sampayuttañceva no ca upādānaṃ, siyā na vattabbaṃ upādānañceva upādānasampayuttanti"pi, upādānasampayuttañceva no ca upādānanti"pi.

[BJT Page 146] [\x 146/]
Dasāyatanā upādānavipapyuttaupādāniyā, dvāyatanā siyā upādānavippayuttaupādāniyā, siyā upādānavippayuttaanupādāniyā. Siyā na vattabbā upādānavippayuttaupādāniyāti"pi, upādānavippayuttaanupādāniyāti"pi.

253. Ekādasāyatanā no kilesā, dhammāyatanaṃ siyā kileso, siyā no kileso.

Dasāyatanā saṃkilesikā, dvāyatanā siyā saṃkilesikā, siyā asaṃkilesikā.

Dasāyatanā asaṃkiliṭṭhā, dvāyatanā siyā saṃkiliṭṭhā, siyā asaṃkiliṭṭhā;

Dasāyatanā kilesavippayuttā, dvāyatanā siyā kilesasampayuttā siyā kilesavippayuttā.

Dasāyatanā na vattabbā kilesā ceva saṃkilesikā ti, saṃkilesikā ceva no ca kilesā, manāyatanaṃ na vattabbaṃ kileso ceva saṃkilesikanti, siyā saṃkilesikañceva no ca kileso, siyā na vattabbaṃ saṃkilesikañceva no ca kileso ti; dhammāyatanaṃ siyā kileso ceva saṃkilesikañca, siyā saṃkilesikañceva no ca kileso, siyā na vattabbaṃ kileso ceva saṃkilesikanti"pi, saṃkilesikañceva no ca kilesoti"pi.

Dasāyatanā na vattabbā kilesā ceva saṃkiliṭṭhātipi, saṃkiliṭṭho ceva no ca kilesāti"pi; manāyatanaṃ na vattabbaṃ kileso ceva saṃkiliṭṭhanti, siyā saṃkiliṭṭhaṃceva no ca kileso, siyā na vattabbaṃ saṃkiliṭṭhaṃ ceva no ca kilesoti; dhammāyatanaṃ siyā kileso ceva saṃkiliṭṭhaṃ ca, siyā saṃkiliṭṭhaṃ ceva no ca kileso, siyā na vattabbaṃ kileso ceva saṃkiliṭṭhanti"pi, saṃkiliṭṭhaṃ ceva no ca kileso ti"pi.

Dāsayatanā na vattabbā kilesā ceva kilesasampayuttāti"pi kilesa sampayuttā ceva no ca kilesātipi; manāyatanaṃ na vattabbaṃ kileso ceva kilesasampayuttanti; siyā kilesasampayuttaṃ ceva no ca kileso, siyā na vattabbaṃ kilesasampayuttaṃ ceva no ca kileso ti, dhammāyatanaṃ siyā kileso ceva kilesasampayuttaṃ ca, siyā kilesasampayuttaṃ ceva no ca kileso, siyā na vattabbaṃ kileso ceva kilesasampayuttanti"pi kilesasampayuttaṃ ceva no ca kilesoti"pi.

Dasāyatanā kilesavippayuttasaṃkilesikā, dvāyatanā siyā kilesavippayuttasaṃkilesikā, siyā [PTS Page 081] [\q 81/] kilesavipapyuttaasaṃkilesikā, siyā na vattabbā kilesavippayutta saṃkilesikāti"pi kilesa vippayutta asaṃkilesikāti"pi.

254. Dasāyatanā na dassanena pahātabbā, dvāyatanā siyā dassanena pahātabbā, siyā na dassanenapahātabbā.

Dasāyatanā na bhāvanāya pahātabbā, dvāyatanaṃ siyā bhāvanāya pahātabbā, siyā na bhāvanāya pahātabbā.

[BJT Page 148] [\x 148/]
Dasāyatanā na dassanena pahātabbahetukā, dvāyatanā siyā dassanena pahātabbahetukā, siyā na dassanena pahātabbahetukā.

Dasāyatanā na bhāvanāya pahātabbahetukā, dvāyatanā siyā bhāvanāya pahātabbahetukā. Siyā na bhāvanāya pahātabbahetukā.

Dasāyatanā avitakkā, dvāyatanā siyā savitakka. Siyā avitakka.
Dasāyatanā avicārā, dvāyatanā siyā savicārā, siyā avicārā;
Dasāyatanā appītikā, svāyatanā siyā sappītikā, siyā appītikā;
Dasāyatanā na pītisahagatā, dvāyatanā siyā pītisahagatā, siyā na pītisahagatā.
Dasāyatanā na upekkhāsahagatā, dvāyatanā siyā upekkhā sahagatā, siyā na upekkhā sahagatā;
Dasāyatanā kāmāvacarā, dvāyatanā siyā kāmāvacarā, siyā na kāmāvacarā.
Sāyatanā rūpāvacarā, dvāyatanā siyā rūpāvacarā, siyā na rūpāvacarā.
Dasāyatanā arūpāvacarā, dvāyatanā siyā arūpāvacarā, siyā na arūpāvacarā.
Dasāyatanā pariyāpannā, dvāyatanā siyā pariyāpannā, siyā na apariyāpannā.
Dasāyatanā aniyyātikā, dvāyatanā siyā niyyānikā, siyā na aniyyānīkā:
Dasāyatanā aniyatā, dvāyatanā siyā niyatā, siyā aniyatā;
Dasāyatanā sauttarā, dvāyatanā siyā sauttarā, siyā anuttarā,
Dasāyatanā araṇā, dvāyatanā siyā saraṇā, siyā araṇā"ti.

Pañhapucchakaṃ.
Āyatanavibhaṅgo niṭṭhito. [PTS Page 082] [\q 82/]

[BJT Page 150] [\x 150/]
3. Dhātuvibhaṅgo

255. Chadhātuyo: paṭhavidhātu, apodhātu, tejodhātu, vāyodhātu, ākāsadhātu, viññāṇadhātu.

256. Tattha katamā paṭhavidhātu: paṭhavidhātu dvayaṃ: atthi ajjhattakā, atthi bāhirā,

Tattha katamā ajjhattikā paṭhavīdhātu: yaṃ ajjhattaṃ paccattaṃ kakkhalaṃ kharigataṃ kakkhalattaṃ kakkhalabhāvo ajjhattaṃ upādinnaṃ, seyyathīdaṃ: kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhi aṭṭhimañjā cakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karisaṃ, yaṃ vā panaññampi atthi ajjhattāpaccattaṃ. Kakkhalaṃ kharigataṃ kakkhalattaṃ kakkhalabhāvo ajjhattaṃ upādinnaṃ. Ayaṃ vuccati ajjhattikā paṭhavidhātu.

Tattha katamā bāhirā paṭhavīdhātu: yaṃ bāhiraṃ kakkhalaṃ kharigataṃ kakkhalattaṃ kakkhalabhāvo bahiddhā anupādinnaṃ, seyyathīdaṃ: ayo lohaṃ tipu sisaṃ sajjhu1muttā maṇi veḷuriyo saṅkho silā pavālaṃ rajataṃ jātarūpaṃ lohitaṅko masāragallaṃ tiraṇaṃ kaṭṭhaṃ sakkharaṃ kaṭhalaṃ bhūmi pāsāṇo pabbato yaṃ vā naññampi atthi bāhiraṃ kakkhalaṃ kharigataṃ kakkhalattaṃ kakkhalabhāvo bahiddhā anupādinnaṃ. Ayaṃ vuccati bāhirā paṭhavidhātu.

Yā ca ajjhattikā paṭhavidhātu yā ca bāhirā paṭhavidhātu tadekajjhaṃ abhisaññuhitvā abhabisaṅkhipitvā ayaṃ vuccati paṭhavidhātu. [PTS Page 083] [\q 83/]

257. Tattha katamā apodhātu: āpodhātu dvayaṃ: atthi ajjhattakā, atthi bāhirā,

Tattha katamā ajjhattikā āpodhātu: yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ shenaho snehagataṃ bandhanattaṃ rūpassa ajjhattaṃ upādinnaṃ, seyyathīdaṃ: pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghānikā lasikā muttaṃ. Yaṃ vā panaññampi atthi ajjhattaṃ paccattaṃ apo apogataṃ senaho snehagataṃ bandhanattaṃ rūpassa ajjhattaṃ upādinnaṃ. Ayaṃ vuccati ajjhattikā āpodhātu.

Tattha katamā bāhirā āpodhātu: yaṃ bāhiraṃ apo apogataṃ sineho bandhanattaṃ rūpassa bahiddhā anupādinnaṃ, seyyathīdaṃ: mularaso khandharaso tacaraso pattaraso puppharaso phalaraso, khīraṃ dadhi sappi navanītaṃ telaṃ madhu phāṇitaṃ bhummāni vā udakāni antaḷikkhāni vā, ya vā panaññampi atthi bāhiraṃ apo āpogataṃ sineho sinehagataṃ bandhanattaṃ rūpassa bahiddhā anupādinnaṃ. Ayaṃ vuccati bāhirā apodhātu.

Yā ca ajjhattikā āpodhātu yā ca bāhirā āpodhātu tadekajjhaṃ abhisaññuhitvā abhabisaṅkhipitvā ayaṃ vuccati āpodhātu.

1. Sajjhaṃ - sīmu.

[BJT Page 152] [\x 152/]
258. Tattha katamā tejo dhātu: tejodhātu dvayaṃ: atthi ajjhattakā, atthi bāhirā,

Tattha katamā ajjhattikā tejodhātu: yaṃ ajjhattaṃ paccattaṃ tejo tejogataṃ usmā usmāgataṃ usumaṃ usumagataṃ ajjhattaṃ upādinnaṃ, seyyathīdaṃ: yena ca santappati yena ca jiriyati, yena ca pariḍhayti, yena ca asitapitakhāyitasāyitaṃ sammā pariṇāmaṃ gacchati, yaṃ vā panaññampi atthi ajjhattā paccattaṃ. Tejo tejogataṃ usmā usmāgataṃ usumaṃ usumagataṃ ajjhattaṃ upādinnaṃ. Ayaṃ vuccati ajjhattikā tejodhātu.

Tattha katamā bāhirā paṭhavīdhātu: yaṃ bāhiraṃ tejo tejogataṃ usmā usmā usmāgataṃ usumaṃ usumagataṃ bahiddhā anupādinnaṃ, seyyathīdaṃ: kaṭṭhaggi sakalikaggi1tiṇaggi gomayaggi thusaggi saṅkāraggi indaggi aggisantāpo suriyasantā keṭṭhasannicayasantāpo tiṇasanticaya santāpo dhaññasannicayasantāpo bhaṇḍasannicayasantāpo, yaṃ vā panaññampi atthi bāhiraṃ tejo tejogataṃ usmā usmāgataṃ usumā usumagataṃ bahiddhā anupādinnaṃ. Ayaṃ vuccati bāhirā tejodhātu. [PTS Page 084] [\q 84/]

Yāca ajjhattikā tejodhātu yā ca bāhirā tejodhātu tadekajjhaṃ abhisaññuhitvā abhabisaṅkhipitvā ayaṃ vuccati tejodhātu.

259. Tattha katamā vāyodhātu: vāyodhātu dvayaṃ: atthi ajjhattakā, atthi bāhirā,

Tattha katamā ajjhattikā vāyodhātu: yaṃ ajjhattaṃ paccattaṃ vāyo vāyogataṃ thambhitattaṃ ajjhattaṃ upādinnaṃ, seyyathīdaṃ: uddhaṅgamā vātā, adhogamā, vātā, adhogamā vātā, kucchisayā vātā koṭṭhasayā2- vātā aṅgamaṅgānusārino vātā, satthakavātā, khurakavātā uppalakavātā, assāso, passāso, iti vā yaṃ vā panaññampi atthi ajjhattā paccattaṃ. Vāyo vāyogataṃ thambhitattaṃ rūpassa ajjhattaṃ upādinnaṃ. Ayaṃ vuccati ajjhattikā vāyodhātu.

Tattha katamā bāhirā vāyodhātu: yaṃ bāhiraṃ vāyo vāyogataṃ thambhitattaṃ rūpassa bahiddhā anupādinnaṃ, seyyathīdaṃ: puratthimā vātā pacchimā vātā, uttarā vātā dakkhiṇā vātā, sarajā vātā, arajā vātā, sitā vātā, uṇhā vātā, parittā vātā, adhimattā vātā, kāḷavātā, verambavātā2- pakkhamātā supaṇṇavātā tālavaṇaṭavātā vidhupanavātā, yaṃ vā panaññampi atthi bāhiraṃ vāyo vāyogataṃ thambhitattaṃ rūpassa bahiddhā anupādinnaṃ. Ayaṃ vuccati bāhirā vāyodhātu.

260. Tattha katamā akāsadhātu: ākāsadhātu dvayaṃ: atthi ajjhattakā, atthi bāhirā,

1. Palālaggi - machasaṃ 2. Koṭṭhāsayā - sirimu 2. Verambhavātā - sirimu, machasaṃ

[BJT Page 154] [\x 154/]
Tattha katamā ajjhattikā ākāsadhātu: yaṃ ajjhattaṃ paccattaṃ ākāso ākāsagataṃ aghaṃ aghagataṃ vivaro vivaragataṃ, asamphuṭṭhaṃ maṃsalohitehi ajjhattaṃ upādinnaṃ, seyyathīdaṃ: kaṇṇacchiddaṃ nāsacchiddaṃ mukhadvāraṃ yena ca asitapītakhāyitasāyitaṃ ajjheharati yattha ca asitapitakhāyitasāyitaṃ santiṭṭhati, yena ca asitapītakhāyitu sāyitaṃ adhobhāgaṃ nikkhamati, yaṃ vā panaññampi atthi ajjhattā paccattaṃ. Ākāso ākāsagataṃ aghaṃ aghagaṃ vivaro vivaragataṃ asamphuṭṭhaṃ maṃsalehitehi ajjhattaṃ upādinnaṃ. Ayaṃ vuccati ajjhattikā ākāsadhātu.

Tattha katamā bāhirā ākāsadhātu: yaṃ bāhiraṃ ākāso ākāsagataṃ aghaṃ aghagataṃ vivaro [PTS Page 085] [\q 85/] vivaragataṃ asamphuṭṭhaṃ catūhi mahābhūtehi bahiddhā anupādinnaṃ, ayaṃ vuccati bāhirā ākāsadhātu.

Yāca ajjhattikā ākāsadhātu yā ca bāhirā ākāsadhātu tadekajjhaṃ abhisaññāhitvā abhisaṅkhipitvā, ayaṃ vuccati bāhirā ākāsadhātu.

261. Tattha katamā viññāṇadhātu, cakkhuviññāṇadhātu, sotaviññāṇadhātu, ghānaviññāṇadhātu, jivhāviññāṇadhātu, kāyaviññāṇadhātu, manoviññāṇadhātu, ayaṃ vuccati viññāṇadhātu.

Imā chadhātuyo.

262. Aparāpi cha dhātuyo: sukhadhātu, somanassadhātu, domanassadhātu, upekkhādhātu, avijjādhātu.

Kattha katamā sukhadhātu: yaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ kāyasamphassajā sātā sukhā vedanā, ayaṃ vuccati sukhadhātu.

Tattha katamā dukkhadhātu: yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhakhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā vedanā, ayaṃ vuccati dukkhadhātu.

Tattha katamā somanassadhātu: yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ ceto samphassajaṃ sātaṃ sukhaṃ vedayitaṃ ceto samphassajā sātā sukhā vedanā, ayaṃ vuccati somanassadhātu

Tattha katamā domanassadhātu: yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ ceto samphassajaṃ asātaṃ dukakhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā, ayaṃ vuccati comanassadhātu

Tattha katamā upekkhā dhātu: yaṃ cetasikaṃ neva sātaṃ nāsātaṃ ceto samphassajaṃ adukkhamasukhaṃ vedayitaṃ ceto samphassajā adukkhamasukhā vedanā, ayaṃ vuccati upekkhādhātu

[BJT Page 156] [\x 156/]
Tattha katamā avijjā dhātu: yaṃ aññāṇaṃ adassanaṃ anahisamayo ananubodho asambodho appaṭivedho asaṅgāhanā apariyogāhanā asamapekkhanā apaccavekkhanā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjegho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ [PTS Page 086] [\q 86/] avijjālaṅgi moho akusalamūlaṃ, ayaṃ vuccati avijjādhātu.

Imā cha dhātuyo.

263. Aparāpi chadhātuyo: kāmadhātu, vyāpādadhātu, vihaṃsā dhātu, nekkhammadhātu, avyāpādadhātu, avihaṃsādhātu.

Tattha katamā kāmadhātu: kāmapaṭisaṃyutto takko citakko saṃkappo appanā vyappanā cetaso abhiniropanā micchāsaṃkappo, ayaṃ vuccati kāmadhātu, heṭṭhato avicinirayaṃ pariyantaṃ katvā uparito paranimmitavasavatti deve anto karitvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā khandhātuāyatanā rūpā vedanā saññā saṅkhārā viññāṇaṃ, ayaṃ vuccati kāmadhātu.

Tattha katamā vyāpāda dhātu: vyāpādapaṭisaṃyutto takko vitakko -pemicchāsaṃkappo, ayaṃ vuccati vyāpādadhātu. Dasasu vā āghātavatthusu cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadeso cittassa vyāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ vyāpatti vyāpajjanā vyāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa ayaṃ vuccati vyāpādadhātu.

Tattha katamā vihiṃsā dhātu: vihiṃsā paṭisaṃyutto takko vitakko -pemicchāsaṃkappo, ayaṃ vuccati vihiṃsādhātu. Idhekacco pāṇitā vā leḍḍunā vā daṇḍena vā satthena vā rajjuyā vā aññataraññatarona vā satte viheṭheti, yā evarūpā heṭhanā viheṭhanā hiṃsanā vihiṃsanā rosanā virosanā parūpaghato, ayaṃ vuccati vihiṃsādhātu

Tattha katamā nekkhammadhāku: nekkhammapaṭisaṃyutto takko vitakko -pesammāsaṃkappo, ayaṃ vuccati nekkhammadhātu. Sabbepi kusalā dhammā nekkhammadhātu.

Tattha katamā avyāpādadhātu: avyāpādapaṭisaṃyutto takko vitakko -pesammāsaṃkappo, ayaṃ vuccati avyāpādadhātu. Yā sattesu metti mettāyanā mettāyitattaṃ mettā ceto vimutti, ayaṃ vuccati avyāpādadhātu.

[BJT Page 158] [\x 158/]
Tattha katamā avihiṃsādhātu: avihiṃsāpaṭisaṃyutto takko vitakko saṃkappo appanā [PTS Page 087] [\q 87/] vyāppanā cetaso abhiniropanā sammāsaṃkappo. Ayaṃ vuccati avihiṃsādhātu. Yā sattesu karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovivutti, ayaṃ vuccati avihiṃsādhātu. Imā cha dhātuyo.

Iti imāni tiṇi chakkāni, tadekajjhaṃ abhisaññuhitvā abhisaṃkhipitvā aṭṭhārasa dhātuyo honti.

Suttannabhājaniyaṃ.

264. Aṭṭhārasa dhātuyo: cakkhudhātu, rūpādhātu, cakkhuviññāṇadhātu, sotadhātu, saddādhātu, sotaviññāṇadhātu, ghānadhātu, gandhādhātu, kāyadhātu, phoṭṭhabbadhātu, kāyaviññāṇadhātu, manodhātu, dhammadhātu, manoviññāṇadhātu.

Tattha katamā cakkhudhātu: yaṃ cakkhuṃ catunnaṃ mahābhūtānaṃ upādāya pasādo -pesuñño gāmo peso. Ayaṃ vuccati cakkhudhātu.

Tattha katamā rūpadhātu: yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā -perūpadhātupesā, ayaṃ vuccati rūpadhātu.

Tattha katamā cakkhuviññāṇadhātu: paṭicca rūpe ca uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā cakkhuviññāṇadhātu. Ayaṃ vuccati cakkhuviññāṇadhātu

Tattha katamā sotadhātu: yaṃ sotaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo -pesuñño gāmo peso. Ayaṃ vuccati sotadhātu.

Tattha katamā saddadhātu: yo saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho -pe- saddadhātupeso. Ayaṃ vuccati saddadhātu.

Tattha katamā sotaviññāṇadhātu: sotañca paṭicca sadde ca uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā sotaviññāṇadhātu. Ayaṃ vuccati sotaviññāṇadhātu.

Tattha katamā ghānadhātu: [PTS Page 088] [\q 88/] ghānaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo -pesuñño gāmo peso, ayaṃ vuccati ghānadhātu

Tattha katamā gandhadhātu: yo gandhe catunnaṃ mahābhūtānaṃ upādāya anidassano-pesappaṭigho -pe- gandhadhātu "pesā. Ayaṃ vuccati gandhadhātu.

Tattha katamā ghānaviññāṇadhātu: ghānañca paṭicca gandho ca uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā ghānaviññāṇadhātu, ayaṃ vuccati ghānaviññāṇadhātu

[BJT Page 160] [\x 160/]
Tattha katamā jivhādhātu: yā jivhā catunnaṃ mahābhūtānaṃ upādāya pasādo -pesuñño gāmo peso. Ayaṃ vuccati jivhādhātu.

Tattha katamā rasadhātu: yo raso catunnaṃ mahābhūtānaṃ upādāya anidassano -pesappaṭigho -pe- rasādhātu pesā. Ayaṃ vuccati rasadhātu.

Tattha katamā jivhāviññāṇadhātu: jivhañca paṭicca raso ca uppajjati cittaṃ - manomānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā jivhāviññāṇadhātu, ayaṃ vuccati jivhāviññāṇadhātu

Tattha katamā kāyadhātu: yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo -pesuññe gāmo peso. Ayaṃ vuccati kāyadhātu.

Tattha katamā phoṭṭhabbadhātu: paṭhavidhātu -pe- pheṭṭhabbadhātu pesā. Ayaṃ vuccati pheṭṭhabbadhātu.

Tattha katamā kāyaviññāṇadhātu: kāyañca paṭicca pheṭṭhabbe ca uppajjati cittaṃ - mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā kāyaviññāṇadhātu, ayaṃ vuccati kāyaviññāṇadhātu

Tattha katamā manodhātu: cakkhuviññaṇadhātuyā uppajitvā niruddhasamanantarā uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manodhātu, sotaviññāṇadhātuyā -pe- ghānaviññāṇadhātuya -pejivhāviññāṇadhātuyā -pe- kāyaviññāṇadhātuyā uppajitvā niruddhasamanantarā uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ manomanāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇaṃ viññāṇakkhandho tajjā manodhātu, sabbadhammesu vā pana paṭhamasamannāhāro uppajjati cittaṃ māno mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriya viññāṇaṃ viññāṇakkhandho tajja manodhātu, [PTS Page 089] [\q 89/] ayaṃ vuccati manodhātu.

Tattha katamā dhammadhātu: vedanākkhandho, saññākhkhandho, saṅkhārakkhandho, yaṃ ca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ asaṅkhatā ca dhātu.

Tattha katamo vedanākkhandho: ekavidhena vedanākkhandho, phassasampayutto,

Duvidhena vedanākkhandho: atthi sahetuko, atthi ahetuko,

Tividhena vedanākkhandho: atthi kusalo, atthi akusalo atthi avyakato -pe evaṃ dasavidhena vedanākkhandho -pe- evaṃ bahuvidhena vedanākkhandho, ayaṃ vuccati vedanākkhandho.

Tattha katamo saññākkhandho: ekavidhena saññākkhandho, phassasampayutto.

Duvidheṇana saññākkhandho: atthi sahetuko, atthi ahetuko,

Tividhena saññākkhandho: atthi kusalo, atthi akusalo atthi avyakato -pe evaṃ dasavidhena saññākkhandho -pe- evaṃ bahuvidhena saññākkhandho, ayaṃ vuccati saññākkhandho.

[BJT Page 162] [\x 162/]
Tattha katamo saṅkhārakkhandho: ekavidhena saṅkhārakkhandho, cittasampayutto.

Duvidheṇana saṅkhārakkhandho: atthi hetu, atthi na hetu,

Tividhena saṅkhārakkhandho: atthi kusalo, atthi akusalo atthi avyakato -pe evaṃ dasavidhena saṅkhārakkhandho -pe- evaṃ bahuvidhena saṅkhārakkhandho, ayaṃ vuccati saṅkhārakkhandho.

Tattha katamaṃ rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ: itthindriyaṃ -pekabaliṃkāro āhāro. Idaṃ vuccati rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanariyāpannaṃ.

Tattha katamā asaṅkhatā dhātu: rāgakkhayo dosakkhayo mohakkhayo ayaṃ vuccati asaṅkhatā dhātu. Ayaṃ vuccati dhammadhātu.

Tattha katamā manoviññāṇadhātu: cakkhuviññaṇadhātuyā uppajitvā niruddhasamanantarā uppajjati manodhātu, manodhātuyā"pi uppajjitvā [PTS Page 090] [\q 90/] niruddhasamanantarā uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manodhātu, sotaviññāṇadhātuyā -peghānaviññāṇadhātuya -pejivhāviññāṇadhātuyā -pekāyaviññāṇadhātuyā uppajitvā niruddhasamanantarā uppajjati manodhātu, manodhātuyā"pi uppajjitvā niruddha samanantarā uppajjati cittaṃ mano mānasaṃ -pe - tajjā manoviññāṇadhātu, manañca paṭicca dhamme ca uppajjati cittaṃ māno mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriya viññāṇaṃ viññāṇakkhandho tajja manoviññāṇadhātu, ayaṃ vuccati manoviññāṇadhātu.

Abhidhammabhājaniyaṃ.

265. Aṭṭhārasa dhātuyo: cakkhudhātu, rūpādhātu, cakkhuviññāṇadhātu, sotadhātu, saddādhātu, sotaviññāṇadhātu, ghānadhātu, gandhādhātu, ghānaviññāṇadhātu, jivhādhātu, rasadhātu, jivhāviññāṇadhātu, kāyadhātu, phoṭṭhabbadhātu, kāyaviññāṇadhātu, manodhātu, dhammadhātu, manoviññāṇadhātu.

266. Aṭṭhārasannaṃ dhātunaṃ kati kusalā kati akusalā kati avyākatā -pe- kati saraṇā taki araṇā:

Soḷasa dhātuyo avyākatā, dve dhātuyo siyā kusalā, siyā akusalā, siyā avyākatā.

[BJT Page 164] [\x 164/]
Dasa dhātuyo na vattabbā sukhāya vedanāya sampayuttāti"pi dukkhāya vedanāya sampayuttāti"pi adukkhamasukhāya vedanāya sampayuttāti"pi pañcadhātuyo adukkhamasukhāyavedanāya sampayuttā kāyaviññāṇadhātu siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā. Manoviññāṇadhātu siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā, dhammadhātu siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayutta siyā na vattabbā sukhāya vedanāya sampayuttāti"pi dukkhāya vedanāya sampayuttāpi"pi adukkhamasukhāya vedanāya sampayuttāti"pi.

Dasa dhātuyo nevavipākanavipākadhammadhammā, [PTS Page 091] [\q 91/] pañca dhātuyo vipāka, manodhātu siyāvipākā siyā nevavipākanavipākadhammadhammā. Dve dhātuyo siyā vipāka siyā nevavipākanavipākadhammadhammā. Dve dhātuyo siyā vipākā, siyā vipākadhammadhammā, siyā nevavipāka navipākadhammadhammā.

Dasa dhātuyo upādinnupādāniyā, saddādhātu anupādinnupādāniyā, pañca dhātuyosiyā upādinnupādāniyā, siyā anupādinnupādāniyā, dve dhatuyo siyā upādinnupādāniyā, siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā.

Soḷasa dhātuyo asaṅkiliṭṭha saṅkilesikā, dve dhātuyo siyā saṃkiliṭṭha saṃkilesikā, siyā asaṃkiliṭṭhasaṃkilesikā, siyā asaṃkiliṭṭha asaṃkilesikā.

Paṇṇarasa dhātuyo avitakkaavicārā. Manodhātu savitakkasavicārā. Manoviññāṇadhātu siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakka avicārā. Dhammadhātu siyā savitakkasamicārā, siyā avitakka vicāramattā, siyā avitakkaavicārā, siyā na vattabbā, savitakkasavicārāti"pi avitakkavicāramattāti"pi avitakkaavicārāti"pi.

Dasadhātuyo na vattabbā pītisahagatāti"pi sukhasahagatāti"pi upekkhā sahagatāti"pi. Pañcadhātuyo upekkhāsahagatā. Kāyaviññāṇadhātu na pītisahagatā, siyā sukhasahagatā, na upekkhāsahagatā, siyā na vattabbā sukhasahagatā"ti. Dve dhātuyo siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā, siyā na vattabbā pītisahagatāti"pi sukhahagatāti"pi upekkhāsahagatāti"pi.

Soḷasadhātuyo neva dassanena na bhāvanāya pahātabbā. Dve dhātuyo siyā dassanena pahātabbā, siyā bhāvanāya pahātabbā siyā neva dassanena na bhāvanāya pahātabbā.

Soḷasadhātuyo neva dassanena na bhāvanāya pahātabbāhetukā. Dve dhātuyo siyā dassanena pahātabbāhetukā, siyā bhāvanāya pahātabbāhetukā, siyā neva dassanena na bhāvanāya pahātabbā hetukā.

Soḷasadhātuyo neva ācayagāmi nāpacayagāmino. Dve dhātuyo siyā ācayagāmino, siyā apacayagāmino, siyā neva ācayagāmi nāpacayagāmino.

Soḷasa dhātuyo neva sekhā nāsekhā. Dve dhātuyo siyā sekhā, siyā asekhā, siyā neva sekhā nāsekhā.

[BJT Page 166] [\x 166/]
Soḷasa dhātuyo parittā. Dve dhātuyo siyā parittā, siyā mahaggatā, siyā appamāṇā. [PTS Page 092] [\q 92/]

Dasa dhātuyo anārammaṇā. Cha dhātuyo parittārammaṇā. Dve dhātuyo siyā parittārammaṇā, siyā mahaggatārammaṇā. Siyā appamāṇārammaṇā. Siyā na vattabbā parittārammaṇāti"pi mahaggatārammaṇāti"pi appamāṇārammaṇāti"pi.

Soḷasa dhātuyo majjhimā. Dve dhātuyo siyā hīnā, siyā majjhimā, siyā paṇītā.

Soḷasa dhātuyo aniyatā. Dve dhātuyo siyā micchattiniyatā. Siyā sammattaniyatā, siyā aniyatā.

Dasa dhātuyo anārammaṇā. Cha dhātuyo na vattabbā maggārammaṇāti"pi maggahetukāti"pi maggādhipatinoti"pi. Dve dhātuyo siyā maggārammaṇā, siyā maggahetukā, siyā maggādhipatino. Siyā na vattabbā maggārammaṇāti"pi maggahetukāti"pi maggādhipatinoti"pi.

Dasa dhātuyo siyā uppannā, siyā uppādino, siyā na vattabbā anuppannāti. Saddadhātu siyā uppannā, siyā anuppannā na vattbabā uppādinīti. Cha dhātuyo siyā uppannā, siyā anuppannā"siyā uppādino. Dhammadhātu siyā uppannā, siyā anuppanannā, siyā uppādinī, siyā na vattabbā uppannāti"pi anuppannāti pi uppādinīti"pi.

Sattarasa dhātuyo siyā atītā, siyā anāgatā siyā paccuppannā. Dhammadhātu siyā atīti, siyā anāgatā. Siyā paccuppannā, siyā na vattabbā atītātipi anāgatātipi paccuppannātipi.

Dasa dhātuyo anārammaṇā. Cha dhātuyo paccuppannārammaṇā. Dve dhātuyo siyā atītārammaṇā, siyā anāgatārammaṇā, siyā paccuppannārammaṇā, siyā na vattabbā atītārammaṇātipi anāgatārammanātipi, paccuppannārammaṇāti"pi.

Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

Dasa dhātuyo anārammaṇā. Cha dhātuyo siyā ajjhattārammaṇā, siya bahiddhā rammaṇā, siyā ajjhattabahiddhārammaṇā. Dve dhātuyo siyā ajjhattārammaṇā, siyā bahiddhārammaṇā, siyā ajjhattabahiddhārammaṇā, siyā na vattabbā ajjhattārammaṇāti"pi bahiddhārammaṇāti"pi ajjhattabahiddhārammaṇāti"pi.

Rūpādhātu sanidassanasappaṭighā. Na ca dhātuyo anīdassana sappaṭighā. Aṭṭha dhātuyo anidassanaappaṭighā.

267. Sattarasa dhātuyo na hetu. Dhammadhātu siyā hetu, siyā na hetu.

Soḷasa dhātuyo ahetukā. Dve dhātuyo siyā sahetukā, siyā ahetukā.

Soḷasa dhātuyo hetuvippayuttā. [PTS Page 093] [\q 93/] dve dhātuyo siyā hetusampayuttā, siyā hetuvippayuttā.

[BJT Page 168] [\x 168/] soḷasa dhātuyo na vattabbā hetu ceva sahetukātipi, sahetukā ceva na ca hetūtipi. Manoviññāṇadhātu na vattabbā hetu ceva sahetukāti, siyā sahetukā ce va na ca hetu, siyā na vattabbā sahetukā ceva na ta hetūti. Dhammadhātu siyā hetu ceva sahetukā ca, siyā sahetukā ceva na ca hetu, siyā na vattabbā hetu ceva sahetukātipi, sahetukā ceva na ca hetūtipi.
Soḷasa dhātuyo na vattabbā hetu ceva hetusampayuttātipi, hetusampayuttā ceva na ca hetūtipi. Manoviññāṇadhātu na vattabbā hetu ceva sampayuttā ti, siyā hetusampayuttā ce va na ca hetu, siyā na vattabbā hetusampayuttā ceva na ta hetūti. Dhammadhātu siyā hetu ceva hetusampayuttā ca, siyā sahetukā ceva na ca hetu, siyā na vattabbā hetu ceva hetusampayuttātipi hetu sampuyattā ceva na ca hetūtipi.

Soḷasa dhātuyo na hetu ahetukā. Manoviññāṇadhātu siyā na sahetukā siyā na hetu. Ahetukā. Dhammadhātu siyā na hetu sahetukā, siyā na hetu ahetukā siyā na vattabbā na hetu sahetukātipi na hetu ahetukātipi.

268. Sattarasa dhātuyo sappaccayā. Dhammadhātu siyā sappaccayā, siyā appaccayā.

Sattarasa dhātuyo saṅkhatā. Dhammadhātu siyā saṅkhatā, siyā asaṅkhatā.

Rūpādhātu sanidassanā. Sattarasa dhātuyo anidassanā.

Dasa dhātuyo sappaṭighā. Aṭṭha dhātuyo appaṭighā.

Dasa dhātuyo rūpā. Sattadhātuyo arūpā. Dhammadhātu siyā rūpā siyā arūpā.

Soḷasa dhātuyo lokiyā. Dve dhātuyo siyā lokiyā, siyā lokuttarā.

Kenaci viññeyyā, kenaci na viññeyyā.

269. Sattarasa dhātuyo no āsavā. Dhammadhātu siyā āsavā, siyā no āsavā.

Soḷasa dhātuyo sāsavā dve dhātuyo siyā sāsavā. Siyā anāsavā,

Soḷasa dhātuyo āsavavippayuttā. Dve dhātuyo siyā āsava sampayuttā, siyā āsavavippayuttā.

Soḷasa dhātuyo na vattabbā āsavā ceva sāsavāti, sāsavā [PTS Page 094] [\q 94/] ce va no ca āsavā. Manoviññāṇadhātu na vattabbā āsavo ceva sāsavāti, siyā sāsavā ce va no ca āvo siyā na vattabbā sāsavā ceva no ca āsavoti. Dhammadhātu siyā āsavo ceva sāsavo ceva no ca āsavo, siyā na vattabbā āsavo ceva sāsavā tipi, sāsavā no ca āsavo"tipi.

[BJT Page 170] [\x 170/]
Soḷasa dhātuyo na vattabbā āsavā ceva āsavasampayuttātipi, āsavasampayuttā no ca āsavotipi. Manoviññāṇadhātu na vattabbā āsavo ceva āsavasmpayuttā ti, siyā asavasampayuttā ceva no ca āsavo, siyā na vattabbā āsavasmpayuttā no ca āsāvo ti. Dhammadhātu siyā āsavo ceva āsavasampayuttā ca, siyā āsasampayuttā ceva no ca āsavo, siyā na vattabbā āsavo ceva āsavasampayuttātipi āsavasampuyattā ceva no ca āsavotipi.

Soḷasa dhātuyo āsavavippayuttasāsavā. Dve dhātuyo siyā āsavavippayuttasāsavā, siyā āsavavippayuttaanāsavā. Siyā na vattabbā āsavavippayu ttasāsavātipi āsavavippayuttaanāsavātipi.

170. Sattarasa dhātuyo no saññojanaṃ. Dhammadhātu siyā saññojanaṃ, siyā no saññojanaṃ

Soḷasa dhātuyo saññojaniyā. Dve dhātuyo siyā saññojaniyā, siyā asaññoniyā.

Soḷasa dhātuyo saññojanavippayuttā dve dhātuyo siyā saññojanasampayuttā, siyā saññojanavippayuttā.

Soḷasa dhātuyo na vattabbā saññojanā ceva saññojaniyā ti, saññojaniyā ceva no ca saññojanā. Manoviññaṇadhātu na vattabbā saññojanaṃ ce va saññojaniyā ti, siyā sasuññājaniyā ce va no ca saññojanaṃ, siyā na vattabbā, saññojaniyā ce va no ca saññejananti, dhammadhātu siyā saññojanaṃ ce va saññojaniyā ca, siyā saññojaniyā ce va no ca saññojanaṃ, siyā na vattabbā saññojanaṃ ceva saññojaniyātipi saññoniyā ce va no ca saññojananti.

Soḷasa dhātuyo na vattabbā saññojanā ceva saññojana sampayuttātipi, saññojanasampayuttā ceva no ca saññojanātipi. Manoviññāṇadhātu na vattabbā saññojanaṃ ceva saññojanasampayuttāti, siyā saññojana sampayuttā ceva no ca saññojanaṃ, siyā na vattabbā saññojanasampayuttā ceva no ca saññojananti. Dhammadhātu siyā saññojanaṃ ceva saññojanasampayuttā ca, siyā saññojanaṃ ceva saññojanasampayuttāpi, saññojanasampayuttā ceva no ca saññojanantipi.

Soḷasa dhātuyo saññojanavippayuttasaññojaniyā. [PTS Page 095] [\q 95/] dve dhātuyo siyā saññojanavippayuttasaññojaniyā siyā saññojanavippayuttaasaññojaniyā. Siyā na vattabbā saññojanavippayuttasaññojaniyā"tipi, saññojanavippayuttaaasaññojaniyā tipi.

271. Sattarasa dhātuyo - no ganthā. Dhammadhātu siyā gantho, siyā no gantho.

Soḷasadhātu ganthanīyā. Dve dhātuyo siyā ganthaniyā, siyā aganthanīyā.

Soḷasa dhātuyo ganthavippayuttā. Dve dhātuyo siyā ganthasampayuttā, siyā ganthavippayuttā.

[BJT Page 172] [\x 172/]
Soḷasa dhātuyo na vattabbā ganthā ceva ganthanīyāti, ganthanīyā ceva no ca ganthā. Manoviññāṇadhātu na vattabbā na vattabbā gantho ceva ganthaniyāti, siyā ganthanīyā ceva no ca gantho, siyā na vattabbā ganthaniyā ceva no ca ganthoti. Dhammadhātu siyā gantho ceva ganthanīyā ca, siyā ganthanīyā ceva no ca gantho, siyā na vattabbā, gantho ceva ganthanīyātipi. Ganthanīyā ceva no ca ganthotipi.

Soḷasa dhātuyo vattabbā ganthā, ceva ganthasampayuttāpi, ganthasampayuttā ceva no ca ganthāti"pi. Manoviññāṇadhātu na vattabbā gantho ceva ganthasampayuttāti, siyā ganthasampayuttā ceva no ca gantho, siyā na vattabbā ganthasampayuttā ceva no ca gatthiti. Dhammadhātu siyā gantho ceva ganthasampayuttā ca, siyā ganthasampayuttā ceva no ca gantho, siyā na vattabbā gantho ceva ganthasampayuttāti"pi ganthasampayuttā ceva no ca ganthoti"pi.

Soḷasa dhātuyo ganthavippayuttaganthaniyā. Dve dhātuyo siyā ganthavippayuttaganthanīyā, siyā ganthavippayuttaaganthanīyā, siyā na vattabbā gavthavippayuttaganthaniyātipi, ganthavippayuttaaganthanīyāti"pi.

272 - 274. Sattarasadhātuyo no oghā -pe- no yogā -pe- no nīvaraṇā dhammadhātu siyā nivaraṇaṃ, siyā no nīvaraṇaṃ.

Soḷasadhātuyo nīvaraṇiyā dve dhātuyo siyā nīvaraṇiyā siyā anīvaraṇiyā.

Soḷasa dhatuyo nīvaraṇavippayuttā. Dve dhātuyo siyā nīvaraṇā sampayuttā, siyānīvaraṇavippayuttā.

Soḷasa dhātuyo na vattabbā nīvaraṇā ceva nīvaraṇiyāti, nīvaraṇiyā ceva no ca nīvaraṇā. Manoviññāṇadhātu na vattabbā nīvaraṇañceva nivaraṇiyāti, siyā nīvaraṇiyā ceva no ca nīvaraṇaṃ, siyā na vattabbā nīvaraṇiyā ceva no ca nīvaraṇanti. Dhammadhātu siyā nīvaraṇaṃ ceva nīvaraṇiyā ca, siyā nivaraṇiyā ceva no ca nīvaraṇaṃ, siyā na vattabbā nīvaraṇañce va nīvaraṇiyātipi, nīvaraṇiyā ceva no ca nīvaraṇantipi.

Soḷasa dhātuyo na vattabbā nīvaraṇā ceva nīvaraṇasampayuttātipi, nīvaraṇasampayuttā ceva no ca nīvaraṇātipi. Manoviññāṇadhātu na vattbbā nīvaraṇañceva nīvaraṇasampayuttāti, siyā nīvaraṇa sampayuttā ceva no ca nīvaraṇaṃ. Siyā na vattabbā nīvaraṇa sampayuttā ceva no ca nīvaraṇanti. Dhammadhātu siyā nīvaraṇañcava nivaraṇasampayuttā ca, nivaraṇasampayuttā ceva no ca nīvaraṇaṃ, siyā na vattabbā nīvaraṇañceva nīvaraṇasampayuttātipi, nīvaraṇa sampayuttā ceva no ca nīvaraṇantipi.

Soḷasa dhātuyo nīvaraṇavippayuttanīvaraṇiyā. Dve dhātuyo siyā nīvaraṇavippayuttanīvaraṇiyā. Siyā nīvaraṇavippayuttaanīvaraṇiyā. Siyā na vattabbā nīvaraṇavippayuttanīvaraṇiyātipi nīvaraṇavippayuttaanīvaraṇiyātipi.

[BJT Page 174] [\x 174/]
275. Sattarasa dhātuyo no parāmāsā. Dhammadhātu siyā parāmāsā, siyā noparāmāsā.

Soḷasa dhātuyo parāmaṭṭhā. Dve dhātuyo siyā parāmaṭṭhā, siyā aparāmaṭṭhā.

Soḷasa dhātuyo parāmāsavippayuttā. Manoviññāṇadhātu siyā parāmāsasampayuttā, siyā parāmāsavippayuttā. Dhammadhātu siyā parāmāsasampayuttā. Siyā parāmāsavippayuttā, siyā na vattabbā parāmāsasampayuttātipi paramāsavippayuttatipi

Soḷasa dhātuyo na vattabbā parāmāsā ceva parāmaṭṭhāti, parāmaṭṭhā ceva no ca parāmāsā. Manoviññāṇadhātu na vattabbā parāmāso ceva parāmaṭṭhāti, siyā parāmaṭṭhā ceva no ca parāmāso, siyā na vattabbā parāmaṭṭhā ceva no ca parāmāsoti. Dhammadhātu siyā parāmāso ceva parāmaṭṭhā ca, siyā parāmaṭṭhā ceva no ca parāmāso, siyā na vattabbā parāmāso ceva parāmaṭṭhātipi parāmaṭṭhā ceva no ca parāmāsotipi.

Soḷasa dhātuyo parāmāsavippayuttaparāmaṭṭhā. Dve dhātuyo siyā parāmāsavippayuttaparāmaṭṭhā, siyā parāmāsavippayuttaaparāmaṭṭhā, siyā na vattabbā parāmāsavippayuttaparāmaṭṭhātipi parāmāsavippayutta aparāmaṭṭhātipi.
276. Dasa dhātuyo anārammaṇā. Satta dhātuyo sārammaṇā dhammadhātu siyā sārammaṇā, siyā anārammaṇā.

Satta dhātuyo cittā. Ekādāsa dhātuyo no cittā.

Sattarasa dhātuyo acetasikā dhammadhātu siyā cetasikā, siyā acetasikā.

Dasa dhātuyo cittavippayuttā. Dhammadhātu siyā cittasampayuttā, siyā cittavippayuttā. Satta dhātuyo na vattabbā cittena sampayuttā ti"pi cittena vippayuttāti"pi.

Dasa dhātuyo cittavisaṃsaṭṭhā. Dhammadhātu siyā cittasaṃsaṭṭhā siyā cittavisaṃsaṭṭhā. Satta dhātuyo na vattabbā cittena saṃsaṭṭhāti"pi cittena visaṃsaṭṭhātipi.

Dvādasa dhātuyo no cittasamuṭṭhānā. Cha dhātuyo siyā cittasamuṭṭhānā, siyā no cittasamuṭṭhānā. [PTS Page 096] [\q 96/]

Sattarasa dhātuyo no cittasahabhuno dhammadhātu siyā cittasahabhu, siyā no cittasahabhu.

Sattarasa dhātuyo no cittānuparivattino. Dhammadhātu siyā cittānuparivatti, siyāno cittānuparivatti.

Sattarasa dhātuyo no cittasaṃsaṭṭhasamuṭṭhānā dhammadhātu siyā cittasaṃsaṭṭhasamuṭṭhānā, siyā no cittasaṃsaṭṭhasamuṭṭānā.

Sattarasa dhātuyo no cittasaṃṭṭhasamuṭṭānasahabhuno. Dhammadhātu siyā cittasaṃsaṭṭhasamuṭṭhānasahabhu, siyā no cittasaṃsaṭṭhasamuṭṭhānasahabhu.

[BJT Page 176] [\x 176/]
Sattarasa dhātuyo no cittasaṃsaṭṭasamuṭṭhānānuparivattino. Dhammadhātu siyā cittasaṃsaṭṭhasamuṭṭānānuparivatti, siyā no citta saṃsaṭṭhasamuṭṭhānānuparivatti.

Dvādasa dhātuyo ajjhattakā. Cha dhātuyo bāhirā.

Na va dhātuyo upādā. Aṭṭhadhātuyo no upādā. Dhammadhātu siyā upādā, siyā no upādā.

Dasa dhātuyo upādinnā saddadhātu anupādinnā sattadhātuyo siyā upādinnā.

277. Sattarasa dhātuyo no upādānā. Dhammadhātu siyā upādānaṃ, siyā no upādānaṃ.

Soḷasa dhātuyo upādānīyā. Dve dhātuyo siyā upādānīyā, siyā anupādāniyā.

Soḷasa dhātuyo upādānavippayuttā. Dve dhātuyo siyā upādānasampayuttā, siyā upādānavippayuttā.

Soḷasa dhātuyo na vatabbā upādāna ceva upādāniyāti, upādāniyā ceva no ca upādānā. Manoviññāṇadhātu na vattabbā upādānañce upādāniyāti, siyā upādāniyā ceva no upādānaṃ, siyā na vattabbā upādāniyo ceva no upādānanti. Dhammadhātu siyā upādānañce upādāniyā ca, siyā upādāniyā ceva no ca upādāyā ca, siyā upādāniyā ceva no ca upādānaṃ, siyā na vattbbā upādānañceva upādāniyātipi upādāniyā ceva no ca upādānantipi.

Soḷasa dhātuyo na vattabbā upādānā ceva upādānasampayuttāti"pi upādānasampayuttā ceva no ca upādānati"pi manoviññāṇadhātu na vattabbā upādānañce upādānasampayuttāti, siyā upādānapampayuttā ceva no upādānaṃ, siyā na vattabbā upādānasampayuttā ceva no upādānanti. Dhammadhātu siyā upādānañce upādānasampayuttā ca, siyā upādānasampayuttā ceva no ca upādānaṃ, siyā na vattbbā upādānañceva upādānasampayuttāti"pi upādānasampayuttā ceva no ca upādānantipi.

278. Sattarasadhātuyo no kilesā dhammadhātu siyā kilesā siyā no kilesā
Soḷasa dhātuyo saṃkilesikā. Dve dhātuyo siyā saṃkilesikā, siyā asaṃkilesikā

Soḷasa dhātuyo asaṃkiliṭṭhā dve dhātuyo siyā saṃkiliṭṭhā, siyā asaṃkiliṭṭhā.
[BJT Page 178] [\x 178/]
Soḷasa dhātuyo kilesavippayuttā. Dve dhātuyo siyā kilesa sampayuttā, siyā kilesavippayuttā.

Soḷasa dhātuyo na vattabbā kilesā ceva saṃkilesikāti, saṃkilesikā ceva no ca kilesā. Manoviññāṇadhātu na vattabbā kileso ceva saṃkilesikāti, siyā saṃkilesikā ceva no ca kileso, siyā na vattabbā saṃkilesikā ceva no ca kilesoti. Dhammadhātu siyā kileso ceva saṃkilesikā ca, siyā saṃkilesikā ceva no ca kileso, siyā na vattabbā kileso ceva saṃkilesikātipi saṃkilesikā ceva no ca kilesotipi.

Soḷasa dhātuyo na vattabbā kilesā ceva saṃkiliṭṭhātipi saṃkiliṭṭhā ceva no cakilesātipi. Manoviññāṇadhātu na vattabbā kileso ceva saṃkiliṭṭhāti, siyā saṃkiliṭṭhā ceva no ca kileso, siyā na vattabbā saṃkiliṭṭā ceva no ca kilesotipi. Dhammadhātu siyā kileso, siyā na vattabbā kileso ceva saṃkiliṭhātipisaṃkiliṭṭhā ceva no ca kilesotipi.

Soḷasa dhātuyo na vattabbā kilesā ceva kilesasampayuttāpi kilesasampayuttā ceva no ca kilesātipi. Manoviññāṇadhātu [PTS Page 097] [\q 97/] na vattabbā kileso ceva kilesasampayuttāti kilesasampayuttā ceva no ca kileso, siyā na vattabbā kilesasampayuttā ceva no ca kilesoti. Dhammadhātu siyā kileso ceva kilesasampayuttā ca siyā kilesasampayuttā ceva no ca kileso, siyā na vattabbā kileso ceva kilesasampayuttātipi kilesasampayuttā ceva no ca kilesotipi.

Soḷasa dhātuyo kilesavippayuttasaṃkilesikā, dve dhātuyo siyā kilesavippayuttasaṃkilesikā, siyā kilesavippayuttaasaṃkilesikā, siyā na vattabbā kilesavippayuttasaṃkilesikātipi kilesavippayuttaasaṃkilesikātipi.

279. Soḷasa dhātuyo na dassanena pahātabbā dve dhātuyo siyā dassanena pahātabbā, siyā na dassanena pahātabbā.

Soḷasa dhātuyo na bhāvanāya pahātabbā. Dve dhātuyo siyā bhāvanāya pahātabbā, siyā na bhāvanāya pahātabbā.

Soḷasa dhātuyo na dassanena pahātabbahetukā. Dve dhātuyo piyā dassanena pahātabbahetukā, siyā na dassanena pahātabbahetukā.

Soḷasa dhātuyo na bhāvanāya pahātabbahetukā. Dve dhātuyo siyā bhāvanāya pahātabbahetukā, siyā na bhāvanāya pahātabbahetukā.

Paṇṇarasa dhātuyo avitakkā. Manodhātu savitakkā. Dve dhātuyo siyā savitakkā siyā avitakkā.

[BJT Page 180] [\x 180/]
Paṇṇarasa dhātuyo avicārā. Manodhātu savicārā. Dve dhātuyo siyā savicārāsiyā avicārā.

Soḷasa dhātuyo appītikā dvedhātuyo siyā sappītikā siyā appītikā.

Soḷasa dhātuyo na pītisahagatā. Dve dhātuyo siyā pītisahagatā siyā na pītisahagatā.

Paṇṇarasa dhātuyo na sukhasahagatā. Tisso dhātuyo siyā sukhasahagatā, siyā na sukhasahagatā.

Ekādasa dhātuyo na upekkhāsahagatā. Pañca dhātuyoupekkhāsahagatā. Dve dhātuyo siyā upekkhāsahagatā, siyā na upkhosahagatā.

Soḷasa dhātuyo kāmāvacarā. Dve dhātuyo siyā kāmāvacarā, siyā na kāmāvacarā.

Soḷasa dhātuyo na rūpavacāro dve dhātuyo siyā rūpāvacaro. Siyā na rūpāvacarā.

Soḷasa dhātuyo na arūpavacāro dve dhātuyo siyā arūpāvacaro. Siyā na arūpāvacarā.

Soḷasa dhātuyo pariyāpannā dve dhātuyo siyā pariyāpannā, siyā na apariyāpannā.

Soḷasa dhātuyo aniyyātikā dve dhātuyo siyā niyyānikā siyā na aniyyānikā.

Soḷasa dhātuyo aniyatā dve dhātuyo siyā niyatā siyā aniyatā.

Soḷasa dhātuyo sauttarā. Dve dhātuyo siyā sauttarā. Siyā anuttarā. [PTS page 097]

Soḷasa dhātuyo araṇā. Dve dhātuyo siyā saraṇā. Siyā araṇāti.

Pañhapucchakaṃ.
Dhātuvibhaṅgo niṭṭhito
[PTS Page 099] [\q 99/]
[BJT Page 182] [\x 182/]
4. Saccavibhaṅgo

280. Cattāri ariyasaccāni: dukkhaṃ ariyasaccaṃ, dukkhasamudayo ariyasaccaṃ, dukkhanirodho ariyasaccaṃ, dukkhanirodhagāmini paṭipadā ariyasaccaṃ.

281. Tattha katamaṃ dukkhaṃ ariyasaccaṃ: jātipi dukkhā, jarāpi dukkhā, maraṇampi dukkhaṃ, sokaparidevadukkhadomanassapupāyāsāpi dukkhā, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yampicchaṃ na labhati tampi dukkhaṃ, saṅkhittena pañcupādānakkhandhā dukkhā.

Tattha katamā jāti: yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho, ayaṃ vuccati jāti.

Tattha katamā jarā: yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jiraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko, ayaṃ vuccati jarā.

Tattha katamā maraṇaṃ: yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye cuti vacanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kalebarassa nikkhepo jīvitindriyassa upacchedo, idaṃ vuccati maraṇaṃ.

Tattha katamo soko: ñātivyasanena vā phuṭṭhassa bhogavyasanena vā phuṭṭhassa rogavyāsanena vā phuṭṭhassa silavyāsanena vā [PTS Page 100] [\q 100/] phuṭṭhassa diṭṭhivyāsanena vā phuṭṭhassaaññataraññatarena vyasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṃ anto soko anto parisoko cetaso parijjhāyanā domanassaṃ sokasallaṃ, ayaṃ vuccati soko.

Tattha katamo paridevo: ñātivyasanena vā phuṭṭhassa bhogavyasanena vā phuṭṭhassa rogavyāsanena vā phuṭṭhassa silavyāsanena vā phuṭṭhassa diṭṭhivyāsanena vā phuṭṭhassaaññataraññatarena vyasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa adovā paridevitattaṃ vacā pālāpo vippalāpo lālappo lālappanā lālappitattaṃ, ayaṃ vuccati paridevo.

Tattha katamaṃ dukkhaṃ: yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāya samphassajaṃ asātaṃ dukkhaṃ vedayitaṃ, kāyasamphassajā asātā dukkhā vedanā, idaṃ vuccati dukkhaṃ.

[BJT Page 184] [\x 184/]
Tattha katamaṃ domanassaṃ: yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ, cetosamphassajā asātā dukkhā vedanā, idaṃ vuccati domanassaṃ.

Tattha katamo upāyāso: ñātivyasanena vā phuṭṭhassa bhogavyasanena vā phuṭṭhassa rogavyāsanena vā phuṭṭhassa silavyāsanena vā phuṭṭhassa diṭṭhivyāsanena vā phuṭṭhassa aññataraññatarena vyasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa āyaso upāyāso āyāsitattaṃ, ayaṃ vuccati upāyāso.

Tattha katamo appiyehi sampayogo dukkho: idha yassa te honti aniṭṭhā akantā amanāpā rūpā saddā gandhā rasā phoṭṭhabbā, ye vā panassa te honti anatthakāmā abhitakāmā aphāsukakāmā ayogakkhemakāmā, yā tehi saṅgati samāgamo samodhānaṃ missibhāvo, ayaṃ vuccati appiyehi sampayogo dukkho.

Tattha katamo piyehi vippayogo dukkho: idha yassa te honti iṭṭhā kantā manāpā rūpā saddā gandhā rasā phoṭṭhabbā, ye vā panassa te honti anatthakāmā abhitakāmā aphāsukakāmā ayogakkhemakāmā, mātā vā pitā vā bhātā vā bhagini vā bhagini vā mittāmaccā vā ñātisālohitā vā, yā tehi asaṅgati asamāgamo asamodhānaṃ amissibhāvo, ayaṃ vuccati piyehi vippayogo dukkho. [PTS Page 101] [\q 101/]

Tattha katamaṃ yaṃpicchaṃ na labhati tampi dukkhaṃ: jātidhammānaṃ sattānaṃ evaṃ icchā uppajjati: aho vata mayaṃ na jātidhammā assāma, na ca vata no jāti āgaccheyyāti, na kho panetaṃ icchāya pattabbaṃ, idampi yampicchaṃ na labhati tampi dukkhaṃ, jarādhammānaṃ sattānaṃ -pevyādhidhammānaṃ sattānaṃ -pemaraṇadhammāṇaṃ sattānaṃ -pesokaparidevadukkhadomanassupāyāsadhammānaṃ sattānaṃ evaṃ icchā uppajjati: aho vata mayaṃ na sokaparidevadukkhadomanassupāyāsa dhammā assāma, na ca vata no sokaparidevadukkhadomanassupāyāsā āgaccheyyunti, na kho panetaṃ icchāya pattabbaṃ. Idampi yampicchaṃ na labhati tampi dukkhaṃ.

Tattha katame saṃkhittena pañcupādānakkhandhā dukkhā. Seyyathīdaṃ: rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārūpādānakkhandho, viññāṇupādānakkhandho, ime vuccanti saṃkhittena pañcupādānakkhandhā dukkhā.

Iduṃ vuccati dukkhaṃ ariyasaccaṃ.

[BJT Page 186] [\x 186/]
282. Tattha katamaṃ dukkhasamudayo ariyasaccaṃ: taṇhā ponobhavikā nandirāgasahagatā tatra tatrābhinandinī, seyyathīdaṃ: kāmataṇhā, bhavataṇhā, vibhavataṇhā.

Sā kho panesā taṇhā kattha uppajjamānā uppajjati, kattha nivisamānā nivisati. Yaṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Kiñca loke piyarūpaṃ sātarūpaṃ: cakkhuṃ loke piyarūpaṃ sātarūpaṃ, etthe taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Sotaṃ loke -pe- ghānaṃ loke -pejihhā loke -pe- kāyo loke -pe- mano loke -pe- piyarūpaṃ sātarūpaṃ, ettha"sā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Rūpā1- loke piyarūpaṃ sātarūpaṃ, etthe"sā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddā loke -pe- gandhā loke -perasā loke -pe- phoṭṭhabbā leke -pe- dhammā [PTS Page 102] [\q 102/] loke piyarūpaṃ sātarūpaṃ, etthe"sā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Cakkhuviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthe"sā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Sotaviññāṇaṃ loke -pe- ghānaviññāṇaṃ loke -pe- jivhāviññāṇaṃ loke -pe- kāyaviññāṇaṃ loke -pemanoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthe"sā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Cakkhusamphasso loke piyarūpaṃ sātarūpaṃ, etthe"sā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Sotasamphasso loke -pe- ghānasamphasse loke -pejivhāsampasso loke -pe- kāyasampasso loke -pemanosampasso loke piyarūpaṃ sātarūpaṃ, etthe"sā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Cakkhusamphasso vedanā loke piyarūpaṃ sātarūpaṃ, etthe"sā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Sotasamphasso vedanā loke -pe- ghānasamphasse vedanā loke -pe- jivhāsampasso vedanā loke -pekāyasampasso vedanā loke -pe- manosampasso vedanā loke piyarūpaṃ sātarūpaṃ, etthe"sā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Rūpaññā loke piyarūpaṃ sātarūpaṃ, etthe"sā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddasaññā loke -pe- ghandhasaññā loke -perasasaññā loke -pephoṭṭabbasaññā loke -pe- dhammasaññā loke piyarūpaṃ sātarūpaṃ, etthe"sā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Rūpaṃ - kattha ci,

[BJT Page 188] [\x 188/]
Rūpasañcetanaṃ loke piyarūpaṃ sātarūpaṃ, etthe"sā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddasañcetanā loke -pe- gandhasañcetanā loke -pe- rasasañcetanā loke -pe- phoṭṭhabbasañcetanā loke -pedhammasañcetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Rūpataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddataṇhā loke -pe- gandhataṇhā loke -perasataṇhā loke -pephoṭṭhabbataṇhā loke -pe- dhammataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Rūpavitakko loke piyarūpaṃ sātarūpaṃ, etthe"sā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddacitakko loke -pe- gandhavitakko loke -pe- rasavitakko loke -pe- phoṭṭhabbavitakko loke -pedhammavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. [PTS Page 103] [\q 103/]

Rūpavicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddavicāro loke piyarūpaṃ, sātarūpaṃ etthesā taṇhā uppajamāna uppajjati, ettha nivisamānānivisati. Gandhevicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Rasavicāro loke piyarūpaṃ, sātarūpaṃ etthesā taṇhā uppajamāna uppajjati, ettha nivisamānānivisati. Phoṭṭhabbavicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Dhammavicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Idaṃ vuccati dukkhasamudayo ariyasaccaṃ.

283. Tattha katamaṃ dukkhanirodho ariyasaccaṃ: yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo.

Sā kho panesā taṇhā kattha pahiyamānā pahiyati, kattha nirujjhamānā nirujjhati, yaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahiyamānā pahiyati. Ettha nirujjhamānā nirujjhati.

Kiñca loke piyarūpaṃ sātarūpaṃ: cakkhuṃ loke piyarūpaṃ sātarūpaṃ, etthesātaṇhā pahīyamānā pahīyati. Ettha nirujjhamānā nirujjhati. Sotaṃ loke -pe- ghānaṃ loke -pe- jivhā loke kāyo loke -pemano loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

[BJT Page 190] [\x 190/]
Rūpā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Saddaṃ loke -pegandhaṃ loke -pe- rasā loke phoṭṭhabbā loke -pedhammā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Cakkhuviññāṇa loke piyarūpaṃ sātarūpaṃ, ettha sā haṇhā pahīyamānā pahīyati. Ettha nirujjhamānā nirujjhati. Sotaviññāṇaṃ ghānaviññāṇaṃ loke -pejivhāviññāṇaṃ loke kāyaviññāṇaṃ loke -pe- manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Cakkhusamphasso loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Sotasamphasso loke -pe-ghānasamphasso loke -pejivhāsamphasso loke kāyasampaphasso loke-pemanosamphasso loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Cakkhusamphasso vedanā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Sotasamphasso vedanā loke -peghānasamphasso vedanā loke -pejivhāsamphasso vedanā loke kāyasampaphasso vedanā loke-pe- manosamphasso vedanā [PTS Page 104] [\q 104/] loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Rūpasaññā loke -pe- saddāsaññā loke -pe- gandhasaññā loke -perasa saññā loke -pe- phoṭṭhabbasaññā loke -pe- dhammasaññā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Rūpasaññāñcetanā loke -pe- saddāsaññāññecatanā loke -pegandhasaññāñcetanā loke -pe- rasasañcetanā loke -pephoṭṭhabbasañcetanā loke -pe- dhammasañcetanā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Rūpataṇhā loke -pe- saddataṇhā loke -pe- gandhataṇhā loke -perasataṇhā loke -pe- phoṭṭhabbataṇhā loke -pedhammataṇhā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Rūpavitakko loke -pe- saddavitakko loke -pegandhavitakko loke -pe- rasa vitakko loke -pephoṭṭhabbavitakko loke -pe-dhammavitakko loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Rūpavicāroloke -pe- saddavicāro loke -pegandhavicāro loke-perasa vicāro loke -pephoṭṭhabbavicāro loke-pe- dhammavicāro loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Idaṃ vuccati dukkhānirodho ariyasaccaṃ.

[BJT Page 192] [\x 192/]
284. Tattha katamaṃ dukkhanirodhagāminipaṭipadā ariyasaccaṃ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: dammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi.

Tattha katamā sammādiṭṭhi: dukkhe ñāṇaṃ dukkhasamudaye ñāṇaṃ dukkhanirodhe ñāṇaṃ dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ, ayaṃ vuccati sammādiṭṭhi.

Tattha katamo sammāsaṅkappo: nekkhammasaṅkappo avyāpādasaṅkappo avihiṃsāsaṃkappo, ayaṃ vuccati sammāsaṅkappo. [PTS Page 105] [\q 105/]

Tattha katamā sammāvācā: musāvādā veramaṇī pisunāvācā veramaṇī pharusāvācā veramaṇī samphappalāpā veramaṇī, ayaṃ vuccati sammāvācā.

Tattha katamo sammākammatto: pāṇātipātā veramaṇī adinnādānā veramaṇī kāmesu micchācārā veramaṇī, ayaṃ vuccati sammā kammanto.

Tattha katamo sammā ājivo: idha ariyasāvako micchā ājivaṃ pahāya sammā ājivena jivikaṃ kappeti, ayaṃ vuccati sammā ājivo.

Tattha katamo sammā vāyāmo: idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti, vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti, vāyamati viriyaṃ ārabhati, cittaṃ paggaṇhāti padahati, uppannaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripuriyā chandaṃ janeti, vāyamati, viriyaṃ ārabhati, cittaṃ paggaṇhāti padahati, ayaṃ vuccati sammā vāyāmo.

Tattha katamā sammā sati: idha bhikkhu kāye kāyānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ, vedanāsu -pe- citte -pedhammesu dhammānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ, ayaṃ vuccati sammāsati.

Tattha katamo sammāsamādhi: idha bhikkhu vivicce"va kāmehi vicicca akulehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati, vitakkavicārānaṃ vupasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ sāmādhijaṃ pitisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati, pitiyā ca vihāragā upekkhako ca viharati sato"ca sampajāno sukhañca kāyena paṭisaṃvedati yaṃ taṃ ariyā ācikkhanti upekkhako ca satimā sukhavihāriti taṃ tatiyaṃ jhānaṃ upasampajja viharati, sukhassa ca pahānā dukkhassa ca pahānā pubbe"va somanassadomanassānaṃ atthaṅgamā, adukkhamasukhaṃ upekkhāsati pārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati, ayaṃ vuccati sammāsamādhi. [PTS Page 106] [\q 106/]

Idaṃ vuccati dukkhanirodhagāminī paṭipadā ariyasaccaṃ.
Suttantabhājaniyaṃ.

1. Atthagamā - [PTS]

[BJT Page 194] [\x 194/]
285. Cattāri saccāti: dukkhaṃ, dukkhasamudayo, dukkhanirodho, dukkhanirodhagāminī paṭipadā.

Tattha katamo dukkhasamudayo: taṇhā, ayaṃ vuccati dukkhasamudayo.

Tattha katamaṃ dukkhaṃ: avasesā ca kilesā, avasesā ca akusalā dhammā, tiṇi ca kusalamūlāni sāsavāni, avasesā ca sāsavā kusalā dhammā, sāsavā ca kusalākusalānaṃ dhammānaṃ vipākā, ye ca dhammā kiriyā neva kusalā nākusalā ca kamamvipākā, sabbañca rūpaṃ, idaṃ vuccati dukkhaṃ.

Tattha katamo dukkhanirodho: taṇhāya pahānaṃ, ayaṃ vuccati dukkanirodho.

Tattha katamā dukkhanirodhagāminī paṭipadā: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vicicce"va kāmehi -pe paṭhamaṃ jhanaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye aṭṭhaṅgiko maggo heti: sammādiṭṭhi -pesammā samādhi.

Tattha katamā sammā diṭṭhi: yā paññā pajānanā -pe- amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ. Ayaṃ vuccati sammādiṭṭhi.

Tattha katamo sammāsaṅkappo: yo takko vitakko -pesammāsaṅkappo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati sammā saṅkappo.

Tattha katamā sammācācā: yā catūhi vaciduccaritehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto sammāvācā maggaṅgaṃ maggaṃpariyāpananaṃ, ayaṃ vuccati sammavācā.

Tattha katamo sammākammanto: yā tīhi kāyaduccaritehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velā anatikkamo setughāto [PTS Page 107] [\q 107/] sammākammanto maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati smākammanto.

Tattha katamo sammā ājivo: yā micchāājivā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto sammāājīvo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati smākammanto.

Tattha katamo sammāvāyāmo: yo cetasiko viriyārambho -pe sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati sammāvāyāmo.

Tattha katamā sammāsati: yā sati anussati -pe- sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati sammāsati.

Tattha katamo sammāsamādhi: yā cittassa ṭhiti saṇṭhiti -pesammāsamādhi, samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati sammāsamādhi, ayaṃ vuccati dukkhanirodhagāminī paṭipādā, avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā.

[BJT Page 196] [\x 196/]
286. Tattha katamo dukkhasamudayo: taṇhā ca avasesā ca kilesā ayaṃ vuccati dukkhasamudayo.

Tattha katamaṃ dukkhaṃ: avasesā ca akusalā dhammā, tīṇi ca kusalamūlāni sāsavāni, avasesā ca sāsavā kusalā dhammā, sāsavā ca kusalākusalānaṃ dhammānaṃ vipākā, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbaṃ ca rūpaṃ, idaṃ vuccati dukkhaṃ.

Tattha katamo dukkhanirodho: taṇhāya avasesānañca kilesāṃ pāhānaṃ, ayaṃ vuccati dukkhanirodho.

Tattha katamā dukkhanirodhagāminī paṭipadā: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vicicce"va kāmehi -pe paṭhamaṃ jhanaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye aṭṭhaṅgiko maggo heti: sammādiṭṭhi -pesammā samādhi, ayaṃ vuccati dukkhanirodhagāminī paṭipadā, [PTS Page 108] [\q 108/] avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā.

287. Tattha katamo dukkhāsamudayo: taṇhā ca, avasesā ca kilesā, avasesā caakusalā dhammā, ayaṃ vuccati dukkha samudayo.

Tattha katamaṃ dukkhaṃ: tiṇi ca kusalamūlāni sāsavāni, avasesā ca sāsavā kusalā dhammā, sāsavā ca kusalākusalānaṃ dhammānaṃ vipākā, ye ca dhammā kiriyā ne"ca kusalā nākusalā na ca kammavipākā, sabbañca rūpaṃ, idaṃ vuccati dukkhaṃ.

Tattha katamo dukkhanirodho: taṇhāya ca, avasesānañca kilesānaṃ, avasesānañcaakusalānaṃ dhammānaṃ pahānaṃ, ayaṃ vuccati dukkhanirodho.

Tattha katamā dukkhanirodhagāminī paṭipadā: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vicicce"va kāmehi -pe paṭhamaṃ jhanaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye aṭṭhaṅgiko maggo heti: sammādiṭṭhi -pesammā samādhi, ayaṃ cuccati dukkhanirodhagāminī paṭipadā, avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā.

288. Tattha katamo dukkhasamudayo: taṇhā ca, avasesā ca kilesā avasesā ca akusalā dhammā, tiṇi ca kusalamūlāni sāsavāni, ayaṃ vuccati dukkhasamudayo.

Tattha katamaṃ dukkhaṃ: avasesā ca sāsavā kusalā dhammā sāsavā ca kusalākusalānaṃ dhammānaṃ vipākā, ye ca dhammā kiriyā ne"va kusalā nākusalā na ca kammavipākā, sabbañca rūpaṃ, idaṃ vuccati dukkhaṃ. [PTS Page 109] [\q 109/]

Tattha katamo dukkhanirodho: taṇhāya ca, avasesānañca kilesānaṃ, avasesānañca kilesāsanaṃ, avasesānañca akusalānaṃ dhammānaṃ, tiṇṇañca kusalamulānaṃ sāsavānaṃ pahānaṃ, ayaṃ vuccati dukkhanirodho.

[BJT Page 198] [\x 198/]
Tattha katamā dukkhanirodhagāminī paṭipadā: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vicicce"va kāmehi -pe paṭhamaṃ jhanaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye aṭṭhaṅgiko maggo heti: sammādiṭṭhi -pesammā samādhi, ayaṃ vuccati dukkhanirodhagāminī paṭipadā, avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā.

289. Tattha katamo dukkhāsamudayo: taṇhā ca. Avasesā ca kilesā avasesā ca akusalā dhammā, tiṇi ca kusalamūlāni sāsavāni, avasesā ca sāsavā kusalā dhammā ayaṃ vuccati dukkhasamudayo.

Tattha katamaṃ dukkhaṃ: sāsavā kusalākusalānaṃ dhammānaṃ vipākā, ye ca dhammā kiriyā ne"va kusalā nākusalā na kammavipākā, sababañca rūpaṃ, idaṃ vuccati dukkhaṃ.

Tattha katamo dukkhanirodho: taṇhāya ca avasesānañca kilesānaṃ, avasesānañca akusalānaṃ dhammānaṃ, tiṇṇañca kusalāmulānaṃ sāsavānaṃ, avasesānañca sāsavānaṃ kusalānaṃ dhammānaṃ pahānaṃ, ayaṃ vuccati dukkhanirodho.

Tattha katamā dukkhanirodhagāminī paṭipadā: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vicicce"va kāmehi -pe paṭhamaṃ jhanaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye aṭṭhaṅgiko maggo heti: sammādiṭṭhi -pesammā samādhi ayaṃ vuccati dukkhanirodhagāminī paṭipadā avasesā dhammā dukkanirodhagāminiyā paṭipadāya sampayuttā.[PTS Page 110] [\q 110/]

290. Cattāri saccāni: dukkhaṃ, dukkhasamudayo, dukkhanirodho, dukkhanirodhagāminī paṭipadā.

Tattha katamo dukkhasamudayo: taṇhā, ayaṃ vuccati dukkaṣamudayo.

Tattha katamaṃ dukkhaṃ: avasesā ca kilesā, avasesā ca akusalā dhammā, tiṇi ca kusalamūlāni sāsavāti, avasesā ca sāsava kusalā dhammā, sāsavā ca kusalākusalānaṃ dhammānaṃ vipākā, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbañca rūpaṃ, idaṃ vuccati dukkhaṃ.

Tattha katamo dukkhanirodho: taṇhāya pahānaṃ ayaṃ vuccati dukkhanirodho.

Tattha katamā dukkhanirodhagāminī paṭipadā: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vicicce"va kāmehi -pe paṭhamaṃ jhanaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye pañcaṅgiko maggo heti: sammādiṭṭhi sammā saṅkappo, vāyāmo, sammā sati, sammā samādhi

Tattha katamā sammādiṭṭhi: yā paññā pajānanā -pe- amoho dhammavicayo sammādiṭiṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ magga pariyāpannaṃ, ayaṃ vuccati sammādiṭṭhi.
[BJT Page 200] [\x 200/]
Tattha katamo sammāsaṅkappo: yo takko -pesammāsaṅkappo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati sammāsaṅkappo.

Tattha katamo sammāvāyāmo: yo cetasiko viriyārambho -pe sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati sammāvāyāmo.

Tattha katamā sammāsati: yā sati anussati anussati -pe- sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ - ayaṃ vuccati sammāsati.

Tattha katamo sammāsamādhi: yā cittassa ṭhiti -pe- smamāsati samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ. Ayaṃ vuccati sammāsamādhi. Ayaṃ vuccati dukkhanirodhagāminī paṭipadā avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā. [PTS Page 111] [\q 111/]
291. Tattha katamo dukkhāsamudayo: taṇhā ca. Avasesā ca kilesā avasesā ca akusalā dhammā, tiṇi ca kusalamūlāni sāsavāni, avasesā ca sāsavā kusalā dhammā ayaṃ vuccati dukkhasamudayo.

Tattha katamaṃ dukkhaṃ: sāsavā kusalākusalānaṃ dhammānaṃ vipākā, ye ca dhammā kiriyā neva kusalā nākusalā na kammavipākā, sababañca rūpaṃ, idaṃ vuccati dukkhaṃ.

Tattha katamo dukkhanirodho: taṇhāya ca avasesānañca kilesānaṃ, avasesānañca akusalānaṃ dhammānaṃ, tiṇṇañca kusalāmulānaṃ sāsavānaṃ, avasesānañca sāsavānaṃ kusalānaṃ dhammānaṃ pahānaṃ, ayaṃ vuccati dukkhanirodho.

Tattha katamā dukkhanirodhagāminī paṭipadā: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vicicce"va kāmehi -pe paṭhamaṃ jhanaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye aṭṭhaṅgiko maggo heti: sammādiṭṭhi sammā saṅkappo sammācāyāmo sammāsati sammāsamādhi. Ayaṃ vuccati dukkhanirodhagāminī paṭipadā avasesā dhammā dukkanirodhagāminiyā paṭipadāya sampayuttā.

292. Cattāri saccāni: dukkhaṃ, dukkhasamudayo, dukkhanirodho, dukkhanirodhagāminī paṭipadā.

Tattha katamo dukkhasamudayo: taṇhā, ayaṃ vuccati dukkaṣamudayo.

Tattha katamaṃ dukkhaṃ: avasesā ca kilesā, avasesā ca akusalā dhammā, tiṇi ca kusalamūlāni sāsavāti, avasesā ca sāsava kusalā dhammā, sāsavā ca kusalākusalānaṃ dhammānaṃ vipākā, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbañca rūpaṃ, idaṃ vuccati dukkhaṃ.

Tattha katamo dukkhanirodho: taṇhāya pahānaṃ ayaṃ vuccati dukkhanirodho.

Tattha katamā dukkhanirodhagāminī paṭipadā: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti [PTS Page 112] [\q 112/] niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vicicce"va kāmehi -pe paṭhamaṃ jhanaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti -peavikkhepo hoti, ayaṃ vuccati dukkhanirodhagāminī paṭipadā.

[BJT Page 202] [\x 202/]
293. Tattha katamo dukkhāsamudayo: taṇhā ca. Avasesā ca kilesā avasesā ca akusalā dhammā, tiṇi ca kusalamūlāni sāsavāni, avasesā ca sāsavā kusalā dhammā ayaṃ vuccati dukkhasamudayo.

Tattha katamaṃ dukkhaṃ: sāsavā kusalākusalānaṃ dhammānaṃ vipākā, ye ca dhammā kiriyā ne"va kusalā nākusalā na kammavipākā, sababañca rūpaṃ, idaṃ vuccati dukkhaṃ.

Tattha katamo dukkhanirodho: taṇhāya ca avasesānañca kilesānaṃ, avasesānañca akusalānaṃ dhammānaṃ, tiṇṇañca kusalāmulānaṃ sāsavānaṃ, avasesānañca sāsavānaṃ kusalānaṃ dhammānaṃ pahānaṃ, ayaṃ vuccati dukkhanirodho.

Tattha katamā dukkhanirodhagāminī paṭipadā: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vicicce"va kāmehi -pe paṭhamaṃ jhanaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti -pe- avikkhepo hoti. Ayaṃ vuccati dukkhanirodhagāminī paṭipadā
Abhidhammabhājaniyaṃ.

294. Cattāri ariyasaccāni: dukkhaṃ, ariyasaccaṃ, dukkhasamudayo, ariyasaccaṃ, dukkhanirodho, ariyasaccaṃ, dukkhanirodhagāmini paṭipadā ariyasaccaṃ.

295. Catunnaṃ ariyasaccānaṃ kati kusalā, kati akusalā, kati avyākatā, -pekati saraṇā, kati araṇā:

Samudayasaccaṃ akusalaṃ. Maggasaccaṃ kusalaṃ. Nirodhasaccaṃ avyākataṃ dukkhasaccaṃ siyā kusalaṃ, siyā akusalaṃ siyā abyākataṃ.

Dve saccā siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya [PTS Page 113] [\q 113/] vedanāya sampayuttā. Nirodhasaccaṃ na vattabbaṃ sukhāya vedanāya sampayuttanti"pi dukkhāya vedanāya sampayuttanti"pi adukkhamasukhāya vedanāya sampayuttanti"pi dukkhasaccaṃ siyā sukhāya vedanāya sampayuttaṃ, siyā dukkhāya vedanāya sampayuttaṃ, siyā adukkhamasukhāya vedanāya sampayuttaṃ, siyā na vattabbaṃ sukhāya vedanāya sampayuttanti"pi dukkhāya vedanāya sampayuttanti"pi adukkhamasukhāya vedanāya sampayuttanti"pi.

Dve saccā vipākadhmadhammā nirodhasaccaṃ neva vipākanavipākadhammadhammaṃ. Dukkhasaccaṃ siyā vipākaṃ, siyā vipākadhammadhammaṃ, siyā nevavipākanavipākadhammadhammaṃ.

Samudayasaccaṃ anupādinnupādāniyāṃ. Dve saccā anupādinnaanupādāniyā. Dukkhāsaccaṃ siyā upādinnupādāniyaṃ, anupādinnu pādāniyaṃ.

Samudayasaccaṃ saṃkiliṭṭhasaṃkilesikā dve saccā asaṃkiliṭṭha asaṃkilesikā. Dukkhasaccaṃ siyā saṃkiliṭṭhasaṃkilesikaṃ, siyā asaṃkiliṭṭhasaṃkilesikaṃ.

[BJT Page 204] [\x 204/]
Samuyasaccaṃ savitakkasavicāraṃ. Nirodhasaccaṃ avitakkaavicāraṃ. Maggasacca siyā savitakkasavicāraṃ, siyā avitakkavicāramattaṃ, siyā avitakkaavicāraṃ. Dukkhasaccaṃ siyā savitakkasavicāraṃ, siyā avitakkavicāramattaṃ, siyā avitakkaavicāraṃ, siyā na vattabbaṃ savitakkasavicāranti"pi avitakkavicāramattanti"pi avitakkaavicāranti"pi.

Dve saccā siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhā sahagatā. Nirodhasaccaṃ na vattabbaṃ pitasahagatanti"pi, sukhasahagatanti"pi, upekkhāsahagatanti"pi dukkhasaccaṃ siyā pītisahagataṃ siyā sukhasahagataṃ, siyā upekkhāsahagataṃ. Siyā na vattabbaṃ pitisahagatanti"pi sukhasahagatanti"pi upekkhāsahagatanti"pi.

Dve saccā nevadassanena na bhāvanāya pahātabbā. Samudayasaccaṃ siyā dassanena pahātabbā, siyā bhāvanāya pahātabbaṃ. Dukkhasaccaṃ siyā dassanena pahātabbaṃ, siyā bhāvanāya pahātabbaṃ, siyā bhāvanāya pahātabbaṃ, siyā neva dassena na bhāvanāya pahātabbaṃ.

Dve saccā neva dassanena na bhāvanāya pahātabbāhetukā. Samudayasaccaṃ siyā dassanena pahātabbāhetukaṃ, siyā bhāvanāya pahātabbaṃhetukaṃ. Dukkhasaccaṃ siyā dassanena pahātabbaṃhetukaṃ, siyā bhāvanāya pahātabbahetukaṃ, siyā neva dassanena na bhāvanāya pahātabbahetukaṃ.

Samudayasaccaṃ ācayagāmi. Maggasaccaṃ apacayagāmi. [PTS Page 114] [\q 114/] nirodhasaccaṃ nevācayagāmināpacayagāmi. Dukkhasaccaṃ siyā ācayagāmi, siyā neva ācayagāmi nāpacayagāmi.

Maggasaccaṃ sekkhaṃ. Tiṇi saccāni neva sekkhā nāsekkhā.

Samudaya saccaṃ parittaṃ. Dve saccā appamāṇā, dukkhasaccaṃ siyā parittaṃ, siyā mahaggataṃ.

Nirodhasaccaṃ anārammaṇaṃ. Maggasaccaṃ appamāṇārammaṇaṃ. Samudayasaccaṃ siyā parittārammaṇaṃ, siyā mahaggatārammaṇaṃ, na appamāṇārammaṇaṃ, siyā na vattabbaṃ parittārammaṇanti"pi mahaggatā rammaṇanti"pi dukkhasaccaṃ siyā parittārammaṇaṃ, siyā mahaggatārammaṇaṃ, siyā appamāṇārammaṇaṃ, siyā na vattabbaṃ parittārammaṇanti"pi mahaggatārammaṇanti"pi appamāṇārammaṇanti"pi.

Samudayasaccaṃ hīnaṃ dve saccā paṇītā. Dukkhasaccaṃ siyā hīnaṃ, siyā majjhimaṃ.

Nirodhasaccaṃ aniyataṃ maggasaccaṃ sammattaniyataṃ. Dve saccā siyā micchattiniyatā. Siyā aniyatā.

Nirodhasaccaṃ anārammaṇaṃ. Samudayasaccaṃ na vattabbaṃ maggārammaṇanti"pi maggahetukanti"pi maggādhipatiti"pi maggasaccaṃ na maggārammaṇaṃ maggahetukaṃ, siyā maggādhipati. Siyā na vattabbaṃ maggādhipatīti. Dukkasaccaṃ siyā maggārammaṇaṃ na maggahetukaṃ, siyā maggādhipati, siyā na vattabbaṃ maggārammaṇanti"pi maggādhipatīti"pi.

[BJT Page 206] [\x 206/]
Dve saccā siyā uppannā, siyā anuppannā, na vattabbā uppādinoti. Nirodhasaccaṃ na vattabbaṃ uppannanti"pi anuppannanti"pi uppādīti"pi dukkhasaccaṃ siyā uppannaṃ, siyā anuppannaṃ, siyā uppādi.

Tiṇi saccāni siyā anitā, siyā anāgatā, siyā paccuppannā. Nirodhasaccaṃ na vattabbaṃ atītanti"pi anāgatanti"tipi paccuppannanti"pi.

Nirodhasaccaṃ anārammaṇaṃ. Maggasaccaṃ na vattabbaṃ atītārammaṇanti"pi anāgatārammaṇanti"pi paccuppannārammaṇanti"pi dve saccā siyā atitārammaṇā, siyāanāgatārammaṇā, siyā paccuppannārammaṇā, siyā na vattabbā atitārammaṇātipi anāgatārammaṇātipi paccuppannārammaṇāti"pi. [PTS Page 115] [\q 115/]

Nirodhasaccaṃ bahiddhā. Tīṇi saccāni siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

Nirodhasaccaṃ anārammaṇaṃ. Maggasaccaṃ bahiddhārammaṇaṃ. Samudayasaccaṃ siyā ajjhattārammaṇaṃ, siyā bahiddhārammaṇaṃ. Siyā ajjhatta bahiddhārammaṇaṃ. Dukkhasaccaṃ siyā ajjhattārammaṇaṃ, siyā bahiddhārammaṇaṃ, siyā ajjhattabahiddhārammaṇaṃ, siyā na vattbbaṃ ajjhattārammaṇānti"pi bahiddhārammaṇanti"pi ajjhattabahiddhārammaṇanti"pi.

Tiṇi saccāni anidassanaappaṭighā. Dukkhasaccaṃ siyā sanidassana sappaṭighaṃ, siyā anidassanasappaṭighaṃ, siyā anidassanaappaṭighaṃ.

296. Samudayasaccaṃ hetu. Nirodhasaccaṃ na hetu. Dve saccā siyā hetu, siyā na hetu.

Dve saccā sahetukā. Nirodhasaccaṃ ahetukaṃ. Dukkhasaccaṃ siyā sahetukaṃ, siyā ahetukaṃ.

Dve saccā hetusampayuttā. Nirodhasaccaṃ hetuvippayuttaṃ. Dukkhasaccaṃ siyā hetusampayuttaṃ, siyā hetuvippayuttaṃ.

Samudayasaccaṃ hetu ceva sahetukañca nirodhasaccaṃ na vattabbaṃ hetu ceva sahetukanti"pi sahetukañce"va na ca hetūti"pi. Maggasaccaṃ siyā hetu ceva sahetukañca. Siyā sahetukañceva na ca hetu. Dukkhasaccaṃ siyā hetuce"va sahetukañca siyā sahetukañceva na ca hetu, siyā na vattabbaṃ hetuce"va sahetukanti"pi sahetukañceva na ca hetūti"pi.

Samudayasaccaṃ hetuce"va hetusampayuttañca nirodhasaccaṃ na vattabbaṃ hetu ceva hetusampayuttanti"pi hetusampayuttañceva na ca hetūti"pi. Maggasaccaṃ siyā hetuce"va hetusampayuttañca. Siyā hetusampayuttañceva na ca hetu. Dukkhasaccaṃ siyā hetuce"va hetusampayuttañca, siyā hetusampayuttañca na ca hetu, siyā na vattabbaṃ hetuce"va hetusampayuttanti"pi hetusampayuttañceva na ca hetūti"pi.

Nirodhasaccaṃ na hetuahetukaṃ. Samudayasaccaṃ na vattabbā na hetu sahetukanti"pi na hetu ahetukanti"pi. Maggasaccaṃ siyā na hetu sahetukaṃ, siyā na vattabbaṃ na hetu sahetukanti"pi na hetu ahetukanti"pi. Dukkhasaccaṃ siyā na hetu sahetukaṃ, siyā na hetu ahetukaṃ. Siyā na vattabbaṃ na hetu sahetukanti"pi na hetu ahetukanti"pi. [PTS Page 116] [\q 116/]

[BJT Page 208] [\x 208/]
297. Tiṇi saccāni sappaccayā. Nirodhasaccaṃ appaccayaṃ.

Tiṇi saccani saṅkhatā. Nirodhasaccaṃ asaṅkhataṃ.

Tiṇi saccāni anidassanā dukkhasaccaṃ siyā sanidassanaṃ, siyā anidassanaṃ.

Tiṇi saccāni appaṭighā. Dukkhasaccaṃ siyā sappaṭighaṃ siyā appaṭighaṃ.
Tiṇi saccani arūpāni dukkhasaccaṃ siyā rūpaṃ, siyā arūpaṃ.
Dve saccā lokiyā dve saccā lokuttarā.
Kenaci viññeyyā, kenaci na viññeyyā.

298. Samudayasaccaṃ āsavo. Dve saccā no āsavā dukkhasaccaṃ siyā āsavo, siyā no āsavo.

Dve saccā sāsavā. Dve saccā anāsavā.

Samudayasaccaṃ āsavasampayuttaṃ. Dve saccā āsavavippayuttā. Dukkhasaccaṃ siyā āsavasampayuttaṃ, siyā āsava vippayuttaṃ.

Samudayasaccaṃ āsavo ceva sāsavañca. Dve saccā na vattabbā āsavāceva sāsavāti"pi sāsavā ceva no ca āsavāti"pi. Dukkhasaccaṃ siyā āsavo ceva sāsavañca, siyā sāsavañce"va no ca āsavo.

Samudayasaccaṃ āsavo ceva āsavasampayuttañca. Dve saccā na vattabbā āsavā ceva āsavasampayuttāti"pi dukkhasaccaṃ siyā āsavo ceva āsavasampayuttañca, siyāāsavasampayuttañceva no ca āsavo, siyā na vattabbaṃ āsāvo ceva āsavasampayuttanti"pi āsavasampayuttañce"va no ca āsavoti"pi.

Dve saccā āsavavippayuttaanāsavā. Samudayasaccaṃ na vattabbaṃ āsavavippayutta sāsavantipi āsavavippayuttaanāsavantipi. Dukkhasaccaṃ siyā āsavavippayuttasāsavaṃ, siyā na vattabbaṃ āsavavippayuttasāsavanti"pi āsavavippayuttaanāsavantipi.

299. Samudayasaccaṃ saṃyojanaṃ dve saccā no saṃyonā dukkhasaccaṃ siyā saññojanaṃ, siyā no saññojanaṃ.

Dve saccā saññojanasampayuttaṃ. Dve saccā saññojanavippayuttā. Dukkhasaccaṃ siyā saññojanasampayuttaṃ, siyā saññojanavippayuttaṃ.

Samudayasaccaṃ saññojanañceva saññoniyañca. Dve saccā na vattabbā saññojanāceva saññojaniyāti"pi saññojaniyā ceva no ca saññojanāti"pi dukkhasaccaṃ siyā saññojanañceva saññojaniyañca, siyā saññojaniyaṃceva no ca saññojanaṃ.

[BJT Page 210] [\x 210/]
Samudayasaccaṃ saññojanañce"va saññojanasampayutataññca dve [PTS Page 117] [\q 117/] saccā na vattabbā saññojanā ceva saññejanasampayuttā"pi, saññojanasampayuttā ceva no ca saññojanāti"pi dukkhasaccaṃ siyā saññojanañceva saññojanasampayuttañca, siyā saññojanasampayuttañce"va no ca saññojanaṃ, siyā na vattabbaṃ saññojanañceva saññojanasampayutatnti"pi, saññojanasampayutatañce"va no ca saññojananti"pi.

Dve saccā saññojanavippayutta asaññojaniyā. Samudayasaccaṃ na vattabbaṃ saññojanavippayuttasaññojaniyanti"pi, saññejanavippayuttaasaññojaniyantipi. Dukkhasacacaṃ siyā saññojanavippayuttasaṃyojaniyaṃ, siyā na vattabbaṃ saññejanavippayuttasaññoniyanti"pi, saññojanavippayutta asaññojaniyanti"pi.

300. Samudayasaccaṃ gantho. Dve saccā no ganthā. Dukkhasaccaṃ siyā gantho, siyā no gantho.

Dve saccā ganthaniyā. Dve saccā aganthaniyā.

Dve saccā ganthavippayuttā. Dve saccā siyā ganthasampayuttā, siyā ganthavippayuttā.

Samudayasaccaṃ gantho ceva ganthaniyañca. Dve saccā na vattabbā ganthā ce"va ganthaniyāti"pi ganthaniyā ce"va no ca ganthāni"pi. Dukkhasaccaṃ siyā gantho ce"va ganthaniyañca, siyā ganthaniyañceva no ca gantho.

Samudayasaccaṃ gantho ceva ganthasampayuttañca, siyā na vattabbaṃ gantho ceva ganthasampayuttantipi, ganthasampayuttañceva no ca ganthotipi. Dve saccā na vattabbā ganthā ceva ganthasampayuttāti"pi, ganthasampayuttā ceva no ca ganthātipi. Dukkhasaccaṃ siyā gantho ceva ganthasampayuttañca, siyā ganthasampayuttañceva no ca gantho, siyā na vattabbaṃ gantho ceva ganthasampayuttantipi, ganthasampayuttañceva no ca ganthotipi.

Dve saccā ganthavippayuttaaganthaniyā. Dve saccā siyā ganthavippayuttaganthaniyā, siyā na vattabbā ganthavippayuttaganthaniyā tipi ganthavippayutataaganthaniyātipi.

301-302-303. Samudayasaccaṃ ogho -pe- yogo -pe nīvaraṇaṃ dve saccā no nīvaraṇā dukkhasaccaṃ siyā nīvaraṇaṃ, siyā no nīvaraṇaṃ.

Dve saccā nīvaraṇiyā dve saccā anīvaraṇiyā.

Samudayasaccaṃ nīvaraṇasampayuttaṃ. Dve saccā nīvaraṇavippayuttā. Dukkhasaccaṃ siyā nīvaraṇasampayuttaṃ, siyā nīvaraṇavippayuttaṃ.

Samudayasaccaṃ [PTS Page 118] [\q 118/] nīvaraṇaṃ ceva nīvaraṇiyañca. Dve saccā na vattabbā nīvaraṇā ceva nīvaraṇiyātipi, nīvaraṇiyāceva no ca nīvaraṇātipi. Dukkhasaccaṃ siyā nīvaraṇañceva nīvaraṇiyañca, siyā nīvaraṇiyañceva no ca nīvaraṇaṃ.

[BJT Page 212] [\x 212/]
Samudayasaccaṃ nīvaraṇañce va nīvaraṇasampayuttañca dve saccā na vattabbā nīvaraṇāceva nīvaraṇasampayuttāti"pi, nīvaraṇasampayuttā ceva no ca nīvaraṇātipi. Dukkhasaccaṃ siyā nivaraṇaṃ ceva nīvaraṇa sampayutta ca, siyā nīvaraṇasampayuttaṃ ceva no ca nīvaraṇaṃ, siyā na vattabbaṃ nīvaraṇaṃ ceva nivaraṇasampayuttantipi nīvaraṇasampayuttaṃ ceva no ca nīvaraṇantipi.

Dve saccā nīvaraṇavippayutta anīvaraniyā. Samudayasaccaṃ na vattabbaṃ nīvaraṇavippayuttanīvaraṇiyantipi nīvaraṇavippayuttaanīvaraṇiyantipi. Dukkhasaccaṃ siyā nīvaraṇavippayuttanīvaraṇiyaṃ, siyā na vattabbaṃ nīvaraṇavippayuttanīvaraṇiyanti"pi nīvaraṇavippayuttaanīvaraṇiyantipi.

304. Tiṇi saccāni no parāmāsā. Dukkhasaccaṃ siyā parāmāso, siyā no parāmaso.

Dve saccā parāmaṭṭhā. Dve saccā aparāmaṭṭhā.

Dve saccā parāmāsavippayuttā. Samudayasaccaṃ siyā parāmāsa sampayuttaṃ, siyā parāmāsavippayuttaṃ. Dukkhasaccaṃ siyā parāmāsa sampayuttaṃ, siyā parāmāsavippayuttaṃ, siyā na vattabbaṃ parāmāsa sampayuttanti"pi parāmāsavippayuttanti"pi.

Samudayasaccaṃ na vattabbaṃ parāmāso ceva parāmaṭṭhanti parāmaṭṭhaṃce va no ca parāmāso. Dve saccā na vattabbā parāmāsā ceva parāmaṭṭhātipi parāmaṭṭhāceva no ca parāmāsāti"pi. Dukkhasaccaṃ siyā parāmāso ceva parāmaṭṭhaṃ ca, siyā parāmaṭṭhaṃ ceva no ca parāmāso.

Dve saccā parāmāsavippayuttaaparāmaṭṭhā. Dve saccā siyā parāmāsavippayuttaparāmaṭṭhā, siyā na vattabbā parāmāsavippayutta parāmaṭṭhāti"pi parāmāsavippayutta aparāmaṭṭhāti"pi.

305. Dve saccā sārammaṇā. Nirodhasaccaṃ anārammaṇaṃ. Dukkhasaccaṃ siyā sārammaṇaṃ, siyā anārammaṇaṃ.

Tiṇi saccāni no cittā. Dukkhasaccaṃ siyā cittaṃ, siyā no cittaṃ.

Dve saccā cetasikā. Nirodhasaccaṃ acetasikaṃ. Dukkakhasaccaṃ siyā cetasikaṃ, siyā acetasikaṃ.

Dve saccā [PTS Page 119] [\q 119/] cittasampayuttā. Nirodhasaccaṃ cittavippayuttaṃ dukkhasaccaṃ siyā cittasampayuttaṃ, siyā cittavippayuttaṃ, siyā na vattabbaṃ cittena sampayuttanti"pi cittenavippayutatnti"pi.

Dve saccā cittasaṃsaṭṭhā. Nirodhasaccaṃ cittavisaṃsaṭṭhaṃ. Dukkhasaccaṃ siyā cittasaṃsaṭṭhaṃ, siyā cittavisaṃsaṭṭhaṃ, siyā na vattabbaṃ cittena saṃsaṭṭhanti"pi, cittena visaṃsaṭṭhanti"pi.

[BJT Page 214] [\x 214/]
Dve saccā cittasamuṭṭhānā. Nirodhasaccaṃ no cittasamuṭṭhānaṃ. Dukkhasaccaṃ siyā cittasamuṭṭhānaṃ, siyā no cittasamuṭṭhānaṃ.

Dve saccā cittasahabhuno. Nirodhasaccaṃ no cittasahabhu. Dukkhasaccaṃ siyā cittasahabhu, siyā no citatasahabhu.

Dve saccā cittānuparivattino, nirodhasaccaṃ no cittānuparivatti. Dukkhasaccaṃ siyā cittānaparivatti, siyā no cittānaparivanti.

Dve saccā cittasaṃsaṭṭhasamuṭṭhānā. Nirodhasaccaṃ no cittasaṃsaṭṭhasamuṭṭhānaṃ. Dukkhasaccaṃ siyā cittasaṃsaṭṭhasamuṭṭhānaṃ, siyā no cittasaṃsaṭṭhasamuṭṭhānaṃ.

Dve saccā cittasaṃsaṭṭhasamuṭṭhānasahabhuno. Nirodhasaccaṃ no cittasaṃsaṭṭhasamuṭṭhānasahabhu. Dukkhasaccaṃ siyā citatasaṃsaṭṭhasamuṭṭhāna sahabhu, siyā nocittasaṃsaṭṭhasamuṭṭhānasahabhu.

Dve saccā cittasaṃsaṭṭhasamuṭṭhānānuparivattino. Nirodhasaccaṃ no cittasaṃsaṭṭhasamuṭṭhānānuparivakti. Dukkhasaccaṃ siyā cittasaṃsaṭṭhasamuṭṭhānānuparivatti, siyā no cittasaṃsaṭṭhasamuṭṭhānānuparavatti.

Tiṇi saccāni bāhirā. Dukkhasaccaṃ siyā ajjhattikaṃ siyā bāhiraṃ

Tiṇi saccāni no upādā. Dukkhasaccaṃ siyā upadā siyā no upādā.

Tīṇi saccāni anupādinnā dukkhasaccaṃ siyā upādinnaṃ, siyā anupādinnaṃ.

306. Samudayasaccaṃ upādānaṃ. Dve saccā no upādānaṃ dukkha saccaṃ siyā upādānaṃ, siyā no upādānaṃ.

Dve saccā upādāniyā. Dve saccā anupādāniyā.

Dve saccā upādānavippayuttā. Dve saccā siyā upādānasampayuttā, siyā upādānavippayuttā.

Samudayasaccaṃ upādānaṃ ceva upādāniyañca. Dve saccā na vattabbā upādānā ceva upādāniyātipi, upādāniyā ceva no ca upādānāti"pi. Dukkhasaccaṃ siyā upādānaṃ ceva upādāniyañca, siyā upādāniyaṃ ceva no ca upādānaṃ.

Samudayasaccaṃ siyā upādānaṃ ceva upādānasampayuttañca, siyā na vattabbaṃ [PTS Page 120] [\q 120/] upādānaṃ ceva upādānasampayuttanti"pi, upādānaspa yuttañceva no ca upādānantipi. Dve saccā na vattabbā upādānā ceva upādānasampayutatātipi upādānasampayuttā ceva no ca upādānātipi. Dukkhasaccaṃ siyā upādānaṃ ceva upādānasampayuttaṃ ca, siyā upādānasampayuttaṃ ceva no ca upādānaṃ, siyā na vattabbaṃ upādānaṃ ceva upādānasampayuttantipi, upānasampayuttaṃ ceva no ca upādānanantipi.

Dve saccā upādānavippayuttaanupādāniyā, dve saccā siyā upādānavippayuttaupādāniyā, siyā na vattabbā upādānavippayuttaupādāniyātipi. Upādānavippayuttaanupādāniyātipi.

[BJT Page 216] [\x 216/]
307. Samudayasaccaṃ kileso. Dve saccā no kilesā. Dukkhasaccaṃ siyā kileso. Siyā no kileso.

Dve saccā saṃkilesikā. Dve saccā asaṃkilesikā.

Samudayasaccaṃ saṃkiliṭṭhaṃ dve saccā asaṃkiliṭṭhā. Dukkhasaccaṃ siyā saṃkiliṭṭhaṃ, siyā asaṃkiliṭṭhaṃta

Samudayasaccaṃ kilesasampayuttaṃ dve saccā kilesavippayuttā. Dukkhasaccaṃ siyā kilesasampayuttaṃ, siyā kilesavippayuttaṃ.

Samudayasaccaṃ kileso ceva saṃkilesikañca. Dve sacca na vattabbā kilesā ceva saṃkilesikātipi saṃkilesikā ceva no ca kilesātipi. Dukkhasaccaṃ siyā kileso ceva saṃkilesikañca, siyā saṃkilesikaṃ ceva no ca kileso.

Samudayasaccaṃ kileso ceva saṃkiliṭṭhaṃ ca. Dve saccā na vattabbā kilesā cevasaṃkiliṭṭhātipi saṃkiliṭṭhāce no ca kilesātipi. Dukkhasaccaṃ siyā kileso ceva saṃkiliṭṭhañca, siyā saṃkiliṭṭhañceva no ca kileso, siyā na vattabbaṃ kileso ceva saṃkiliṭṭhantipi saṃkiliṭṭhaṃ ceva no ca kilesotipi.

Samudayasaccaṃ kileso ceva kilesasampayuttañca. Dve saccā na vattabbā kilesā ceva kilesasampayuttātipi kilesasampayuttātipi kilesasampayuttā ceva no ca kilesātipi. Dukkhasaccaṃ siyā kileso ceva kilesasampayuttaṃ ca, siyā kilesasampayuttaṃ ceva no ca kileso, siyā na vattabbaṃ kileso ceva kilesasampayuttantipi kilesasampayuttaṃ ceva no ca kilesoti"pi.

Dve saccā kilesampayuttaasaṃkilesikā. Samudayasacca na vattabbaṃ kilesavippayuttasaṃkilesikanati"pi kilesavippayuttaasaṃkilesikanati"pi. Dukkhasaccaṃ siyā kilesavippayutta saṃkilesikaṃ, siyā na vattabbaṃ kilesavippayuttasaṃkilesikantapi kilesavippayuttaasaṃkilesikantipi. [PTS Page 121] [\q 121/]

308. Dve saccā na dassanena pahātabbā na dve saccā siyā dassanena pahātabbā. Siyā na dassanena pahātabbā.

Dve saccā na bhāvanāya pahātabbā dve saccā siyā bhāvanāya pahātabbā, siyā na bhāvanāya pahātabbā.

Dve saccā na dassanena pahātabbahetukā. Dve saccā siyā dassanena pahātabbāhetukā, siyā na dassanena pahātabbahetukā.

Dve saccā na bhāvanāya pahātabbahetukā. Dve saccā siyā bhāvanāya pahātabbahetukā, siyā na bhāvanāya pahātabbahetukā.

Samudayasaccaṃ savitakkaṃ. Nirodhasaccaṃ avitakkaṃ dve saccā siyā savitakkā, siyā avitakkā.

[BJT Page 218] [\x 218/]
Samudaya saccaṃ savicāraṃ. Nirodhasaccaṃ avicāraṃ. Dve saccā siyā savicārā, siyā avicārā.

Nirodhasaccaṃ appītikaṃ tiṇi saccāni siyā sappītikā, siyā appītikā

Nirodhasaccaṃ na pītisahagataṃ. Tiṇi saccāni siyā pītisahagatā, siyā na pītisahagatā.

Nirodhasaccaṃ na sukhasahagataṃ tiṇi saccāni siyā sukhasahagatā, siyā na sukhasahagatā.

Nirodhasaccaṃ na upekkhāsahagataṃ tiṇi saccāni siyā upekkhā sahagatā, siyā na upekkhāsahagatā.

Samudayasaccaṃ kāmāvacaraṃ. Dve saccā na kāmāvacarā. Dukkhasaccaṃ siyā kāmāvacaraṃ, siyā na kāmāvacaraṃ.

Tiṇi saccāni na rūpāvacaraṃ. Dukkhasaccaṃ siyā rūpāvacaraṃ, siyā na rūpāvacaraṃ.

Tiṇi saccāni na arūpāvacaraṃ. Dukkhasaccaṃ siyā arūpāvacaraṃ, siyā na arūpāvacaraṃ

Dve saccā pariyāpannā dve saccā apariyāpannā.

Maggasaccaṃ niyyānikaṃ. Tiṇi saccāni aniyyānikā.

Maggasaccaṃ niyataṃ. Nirodhasaccaṃ aniyataṃ dve saccā siyā niyatā, siyā aniyatā.

Dve saccā sauttarā dve saccā anuttarā.

Samudayasaccaṃ saraṇaṃ dve saccā araṇaṃ dukkhasaccaṃ siyā saraṇaṃ siyā araṇānti.

Pañhapucchakaṃ.
Saccavibhaṅgo niṭṭhito
[PTS Page 122] [\q 122/]
[BJT Page 220] [\x 220/]
5. Indriya vibhaṅgo

309. Bāvisatindriyāni, cakkhundriyaṃ: sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ, manindriyaṃ, jīvitindriyaṃ, itthindriyaṃ, purisindriyaṃ, sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ, domanassindriyaṃ, upekkhindriyaṃ, saddhindriyaṃ, viriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ, anaññātaññassāmītindriyaṃ, aññindriyaṃ, aññātāvindriyaṃ.
310. Tattha katamaṃ cakkhundriyaṃ: yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo -pe- suñño gāmopeso. Idaṃ vuccati cakkhundriyaṃ.

311-314. Tattha katamaṃ sotindriyaṃ -pe- ghānindriyaṃ -pejivhindriyaṃ -pekāyindriyaṃ: yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo -pe- suñño gāmo peso. Idaṃ vuccati kāyindriyaṃ.

315. Tattha katamaṃ manindriyaṃ: ekavidhena manindriyaṃ: phassasampayuttaṃ.

Duvidhena manindriyaṃ: atthi sahetukaṃ, atthi ahetukaṃ.

Tividhena manindriyaṃ: atthi kusalaṃ, atthi akusalā, atthi avyākataṃ.

Catubbidhena manindriyaṃ: atthi kāmāvacaraṃ, atthi arūpāvaraṃ, atthi arūpāvacaraṃ, atthi apariyāpannaṃ.

Pañcavidhena manindriyaṃ: atthi sukhindriyasampayuttaṃ atthi dukkhindriyasampayuttaṃ, atthi somanassindriyasampayuttaṃ, atthi domanassindriyasampayuttaṃ, atthi upekkhindriyasampayuttaṃ.

Chabbidhena manindriyaṃ: cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāyaviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ. Evaṃ chabbidhena manindriyaṃ.

Sattavidhena manindriyaṃ: cakkhuviññāṇaṃ, -pe- kāyaviññāṇaṃ, manodhātu manoviññāṇadhātu. Evaṃ sattavidhena manindriyaṃ.

Aṭṭhavidhena manindriyaṃ: cakkhuviññāṇaṃ, -pe- kāyaviññāṇaṃ, atthi sukhasahagataṃ, atthi dukkhasahagataṃ, manodhātu manoviññāṇadhātu. Evaṃ aṭṭhavidhena manindriyaṃ.

Navavidhena manindriyaṃ: cakkhuviññāṇaṃ, -pe- kāyaviññāṇaṃ, manodhātu manoviññāṇadhātu. Atthi kusalā, atthi akusalā, atthi avyākatā. Evaṃ navavidhena manindriyaṃ.

Dasavidhena manindriyaṃ: cakkhuviññāṇaṃ, -pe- kāyaviññāṇaṃ, atthi sukhasahagataṃ, atthi dukkhasahagataṃ, manodhātu manoviññāṇadhātu. Atthi akusalā atthi avyākatā evaṃ dasavidhena manindriyaṃ. (Yathā viññāṇakkhandho tathā vitthāro) -pe- evaṃ bahuvidhena manindriyaṃ. Idaṃ vuccati manindriyaṃ.

[BJT Page 222] [\x 222/]
316. Tattha katamaṃ jivindriyaṃ: jivinindriyaṃ duvidhena: atthi rūpajivinindriyaṃ, atthi arūpājivindriyaṃ.

Tattha katamaṃ rūpajīvitindriyaṃ: yo tesaṃ rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ, idaṃ vuccati rūpajīvitindriyaṃ.

Tattha katamaṃ arūpajīvitindriyaṃ: yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ, idaṃ vuccati arūpajīvitindriyaṃ. Idaṃ vuccati jīvitindriyaṃ.

317. Tattha katamaṃ itthindriyaṃ: yaṃ itthiyā itthiliṅgaṃ itthinimittaṃ itthikuttaṃ itthākappo itthattaṃ itthabhāvo, idaṃ vuccati itthindriyaṃ.

318. Tattha katamaṃ purisindriyaṃ: yaṃ purisassa purisaliṅgaṃ purisanimittaṃ purisakuttaṃ [PTS Page 123] [\q 123/] purisākappo purisattaṃ purisabhavo, idaṃ vuccati purisindriyaṃ.

319. Tattha katamaṃ sukhindriyaṃ: yaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajā sātaṃ sukhaṃ vedayitaṃ kāyasamphassajā sātā sukhā vedanā, idaṃ vuccati sukhindriyaṃ.

320. Tattha katamaṃ dukkhindriyaṃ: yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajā asātaṃ sukhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā vedanā, idaṃ vuccati dukkhindriyaṃ

321. Tattha katamaṃ somanassindriyaṃ: yaṃ cetasikaṃ sātaṃ cesikaṃ sukhaṃ cetosamphassajā sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā, idaṃ vuccati somanassindriyaṃ.

322. Tattha katamaṃ domanassindriyaṃ: yaṃ cetasikaṃ asātaṃ cetakaṃ dukkhaṃ ceto samphassajaṃ asātaṃ dukkhaṃ vedayitaṃ ceto samphassajā asātā dukkhaṃ vedayitaṃ, ceto sampassajā asātā dukkhā vedana, idaṃ vuccati domanassindriyaṃ.

323. Tattha katamaṃ upekkhindriyaṃ: yaṃ cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajā adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā, idaṃ vuccati upekkhindriyaṃ.

324. Tattha katamaṃ saddhindriyaṃ: yā saddhā saddahanā okappanā abhippasado saddhā saddhindriyaṃ saddhābalaṃ, idaṃ vuccati saddhindriyaṃ.

325. Tattha katamaṃ viriyindriyaṃ: yo cetasiko viriyārambho, nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhi thamo ṭhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho [PTS Page 124] [\q 124/] viriyaṃ viriyindriyaṃ viriyabalaṃ, idaṃ vuccati viriyindriyaṃ.

[BJT Page 224] [\x 224/]
326. Tattha katamaṃ satindriyaṃ: yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpannatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati, idaṃ vuccati satindriyaṃ.

327. Tattha katamaṃ samādhindriyaṃ: yā cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ, sammāsamādhi, idaṃ vuccati samādhindriyaṃ.

328. Tattha katamaṃ paññindriyaṃ: yā paññā pajānanā vicayo pavicayo -pe amoho dhammavicayo sammādiṭṭhi, idaṃ vuccati paññindriyaṃ.

329. Tattha katamaṃ anaññātaññassāminindriyaṃ: yā tesaṃ dhammānaṃ anaññātānaṃ adiṭṭhānaṃ apattānaṃ aviditānaṃ asacchikatānaṃ sacchikiriyāya paññā pajānanā -pe- amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ vuccati anaññātaññassāmītindriyaṃ.

330. Tattha katamaṃ aññindriyaṃ: yā tesaṃ dhammānaṃ ñātānaṃ diṭṭhānaṃ pattānaṃ viditānaṃ sacchikatānaṃ sacchikiriyāya paññā pajānatā -pe- amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ vuccati aññindriyaṃ.

331. Tattha katamaṃ aññāvindriyaṃ: yā tesaṃ dhammānaṃ aññātāvīnaṃ diṭṭhānaṃ pattānaṃ viditānaṃ sacchikatānaṃ sacchikiriyāya paññā pajānatā -pe- amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ vuccati aññātāvindriyaṃ.

Abhidhammabhājaniyaṃ.

332. Bāvisatindriyāni, cakkhundriyaṃ: sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ, manindriyaṃ, jīvitindriyaṃ, itthindriyaṃ, purisindriyaṃ, sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ, domanassindriyaṃ, upekkhindriyaṃ, saddhindriyaṃ, viriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, [PTS Page 125] [\q 125/] paññindriyaṃ, anaññātaññassāmītindriyaṃ, anaññātaññassāmatindriyaṃ, aññindriyaṃ, aññātāvindriyaṃ.

333. Bāvisatinaṃ indriyānaṃ kati kusalā, kati akusalā, kati avyākatā, -pekati saraṇā, kati araṇā:

Dasindriyā avyākatā. Domanassindriyaṃ akusalaṃ anaññātaññassamitindriyaṃ kusalaṃ. Cattārindriyā siyā kusalā, siyā avyātakā. Cha indriyā siyā kusalā, akusalā, siyā avyākatā.

[BJT Page 226] [\x 226/]
Dvāyindriyā na vattabbā sukhāya vedanāya sampayuttātipi dukkhāya vedanāya sampayuttātipi, adukkhamasukhāya vedanāya sampayuttātipi. Cha indriyā siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā. Tīṇindriyā siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā. Jivinindriyaṃ siyā sukhāya vedanāya sampayuttaṃ, siyā dukkhāya vedanāya sampayuttaṃ, siyā adukkhamasukhāya vedanāya sampayuttaṃ, siyā na vattabbaṃ sukhāya vedanāya sampayuttanti"pi dukkhāya vedanāya sampayuttanti"pi, adukkhamasukhāya vedanāya sampayuttanti"pi.

Sattindriyā neva vipāka na vipākadhammadhammā, tīṇindriyā vipākā. Dvīndriyā vipākadhammadhammā. Aññindriyaṃ siyā vipākaṃ, siyā vipāka dhammadhammaṃ. Navindriyā siyā vipākā, siyā vipākadhammadhammā, siyā neva vipāka na vipākadhammadhammā.

Navindriyā upādinnupādāniyā. Domanassindriyaṃ anupādinnupādāniyaṃ, tīṇindriyā anupādinna anupādāniyā. Navindriyā siyā upādinnupādāniyā, siyā anupādinnupādāniyā, siyā anupādinnupādāniyā.

Navindriyā asaṃkiliṭṭhasaṃkilesikā. Domanassindriyaṃ saṃkiliṭṭhasaṃkilesikaṃ. Tīṇindriyā asaṃkiliṭṭhaasaṃkilesikā, tīṇindriyā siyā asaṃkiliṭṭhasaṃkilesikā, siyā asaṃkiliṭṭhasaṃkilesikā, siyā asaṃkiliṭṭhaasaṃkilesikā. Cha indriyā siyā saṃkiliṭṭhasaṃkilesikā, siyā asaṃkiliṭṭha saṃkilesikā, siyā asaṃkiliṭṭhaasaṃkilesikā.

Navindriyā avitakkaavicārā. Domanassindriyaṃ savitakkasavicāraṃ. Upekkhindriyaṃ siyā savitakkasavicāraṃ, siyā avitakkaavicāraṃ. Ekādasindriyā siyā savitakkasavicārā. Siyā avitakkavicāramattā, siyā avitakkaavicārā.

Ekādasindriyā na vattabbā pītisahagatāti"pi sukhasahagatāti"pi upekkhāsahagatāti"pi. Somanassindriyaṃ siyā pītisahagataṃ, na sukhasahagataṃ, na upekkhāsahagataṃ, [PTS Page 126] [\q 126/] siyā na vattabbaṃ pitisahagatanti. Cha indriyā siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā. Cattārindriyā siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā, siyā na vattabbā pītisahagatāti"pi sukhasahagatāti"pi upekkhāsahagatāti"pi.

Paṇṇarasindriyā neva dassanena na bhāvanāya pahātabbā. Domansindriyaṃ siyā dassanena pahātabbaṃ, siyā bhāvanā pahātabbaṃ cha indriyā siyā dassanena pahātabbā, siyā bhāvanāya pahātabbā, siyā neva dassanena na bhāvanāya pahātabbā.

Paṇṇarasindriyā neva dassanena na bhāvanāya pahātabbahetukā. Domanassindriyaṃ siyā dassanena pahātabbahetukaṃ, siyā bhāvanāya pahātabbahetukaṃ. Cha indriyā siyā dassanena pahātabbahetukā, siyā bhāvanāya pahātabbahetukā, siyā nevadassanena na bhāvanāya pahātabba hetukā.

[BJT Page 228] [\x 228/]
Dasandriyā neva ācayagāmi nāpacayagāmino. Domanassindriyaṃ ācayagāmi. Anaññātaññassāmītindriyaṃ apacayagāmi. Aññindriyaṃ siyā apacayagāmi, siyā nevācayagāmi nāpacayagāmi. Navindriyā siyā ācayagāmino, siyā apacayagāmino, siyā neva ācayagāmi nāpacayagāmino.

Dasindriyā neva sekkhā nāsekkhā. Dvindriyā sekkhā. Aññātāvindriyaṃ asekkhaṃ navindriyā siyā sekkhā, siyā asekkhā, siyā neva sekkhā nāsekkhā.

Dasindriyā parittā. Tīṇindriyā appamāṇā: navindriyā siyā parittā, siyā mahaggatā, siyā appamāṇā.

Sattindriya anārammaṇā. Dvindriyā parittārammaṇā. Tīṇindriyā appamāṇārammaṇā. Domanassindriyaṃ siyā parittārammaṇaṃ, siyā mahaggatārammaṇaṃ, na appamāṇārammaṇaṃ. Siyā na vattabbaṃ parittārammaṇanti"pi mahaggatārammaṇanti"pi. Navindriyā siyā parittārammaṇā, siyā mahaggatārammaṇā, siyā appamāṇārammaṇā, siyā na vattabbā parittārammaṇāti"pi mahaggatārammaṇāti"pi appamāṇārammaṇāti"pi.

Navindriyā majjhimā. Domanassindriyaṃ hīnaṃ tiṇindriyaṃ paṇītā tīṇindriyā siyā majjhimā, siyā paṇītā. Cha indriyā siyā hīnā, siyā majjhimā. Siyā paṇītā.

Dasindriyā aniyatā anaññātaññassāmītindriyaṃ sammattiniyataṃ. Cattārindriyā siyā sammattaniyatā, siyā aniyatā. Domanassindriyaṃ siyā micchattaniyataṃ, siyā [PTS Page 127] [\q 127/] aniyataṃ. Cha indriyā siyā micchattiniyatā, siyā sammattiniyatā, siyā aniyatā.

Sattindriyā anārammaṇā. Cattārindriyā na vattabbā maggārammaṇāti"pi maggatekāti"pi maggādhipatinoti"pi anaññātaññassāmītindriyaṃ na maggārammaṇaṃ, siyā maggahetukaṃ, siyā maggādhipati, siyā na vattabbaṃ maggahetukanti"pi maggādhipatiti"pi aññindriyaṃ na maggārammaṇaṃ, siyā maggahetukaṃ, siyā maggādhipati, siyā na vattabbaṃ maggahetukanti"pi maggādhipatiti"pi navindriyā siyā maggārammaṇā, siyā maggahetukā, siyā maggādhipatino, siyā na vattbabā maggārammaṇāti"pi maggahetukāti"pi

Dāsindriyā siyā uppannā, siyā uppādino, na vattabbā anuppannāti. Dvindriyā siyā uppannā, siyā uppādino, na vattabbā anuppannāti. Dvindriyā siyā uppannā, siyā anuppannā, na vattbabā uppādinoti. Dasindriyā siyā uppannāsiyā anuppannā, siyā uppādino.

Siyā, atītā, siyā anāgatā, siyā paccuppannā.

Sattindriyā anārammaṇā. Dvindriyā paccuppannārammaṇā. Tīṇindriyā na vattabbā atītārammaṇātipi anāgatārammaṇāti"pi paccuppannārammaṇāti"pi dasindiyāsiyā atītārammaṇā. Siyā anāgatārammaṇā, siyā paccuppannārammaṇā, siyā na vattabbāatītārammaṇāti"pi anagatā rammaṇāti"pi paccuppannārammaṇāti"pi.

Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

[BJT Page 230] [\x 230/]
Sattindriyā anārammaṇā. Tīṇindriyā bahiddhārammaṇā. Cattārindriyā siyā ajjhattārammaṇā, siyā bahiddhārammaṇā, siyā ajjhattabahiddhārammaṇā. Aṭṭhandriyā siyā ajjhattārammaṇā, siyā bahiddhārammaṇā, siyā ajjhattabahiddhārammaṇā, siyā na vattabbā ajjhattārammaṇāti"pi bahiddhārammaṇāti"pi ajjhattabahiddhārammaṇāti"pi.

Pañcindriyā anidassanasappaṭighā. Sattarasindriyā anidassana appaṭighā.

334. Cattārindriyā hetu. Aṭṭhārasindriyā na hetu.

Sattindriyā sahetekā. Navindriyā ahetukā. Cha indriyā siyā sahetukā, siyā ahetukā.

Sattindriyā hetusampayuttā. Navindriyā hetuvippayuttā. Cha indriyā siyā hetusampayuttā, siyā hetuvippayuttā.

Cattārindriyā hetu ceva sahetukā ca navindriyā na vattabbā hetu ceva sahetukāti"pi, sahetukā ceva na ca hetūti"pi tīṇindriyā na vattabbā hetu ceva sahetukāti, sahetukā ceva na ca hetu. Cha indriyā na vattabbā hetu ceva sahetukāti, siyā sahetukā ceva na ca hetu, siyā na vattabbā sahetukāceva na cahetūti.

Cattārindriyā hetu ceva hetu sampayuttā [PTS Page 128] [\q 128/] ca. Navindriyā na vattabbā hetu ceva hetusampayuttāti"pi hetusampayuttā ceva na ca hetūti"pi tīṇindriyā na vattabbā hetucha indriyā na vattabbā hetu ceva hetu sampayuttāti. Siyā hetusampayuttā ceva na ca hetu. Siyā na vattabbā hetusampayuttā ceva na ca hetūti.

Navindriyā na hetu ahetukā. Tiṇindriyā na hetu sahetukā. Cattārindriyā na na vattabbā na hetu sahetukāti"pi na hetu ahetukati"pi. Cha indriyā siyā na hetu sahetukā, siyā na hetu ahetukā.

335. Sappaccayā, saṅkhatā, anidassanā.

Pañcindriyā sappaṭighā sattarasindriyā appaṭighā.

Sattindriyā rūpā. Cuddasindriyā arūpā. Jīvitindriyaṃ siyā rūpaṃ, siyā arūpaṃ.

Dasindriyā lokiyā tīṇindriyā lokuttarā. Navindriyā siyā lokiyā, siyā lokuttarā.

Kenaci viññoyyā kenaci na viññeyyā.

[BJT Page 232] [\x 232/]
336. No āsavā.
Dasindriyā sāsavā. Tīṇindriyā anāsavā navindriyā siyā sāsavā, siyā anāsavā.

Paṇṇarasindriyā āsavavippayuttā. Domanassindriyaṃ āsavasampayuttaṃ. Cha indriyā siyā āsavasampayuttā, siyā āsavavippayuttā.

Dasindriyā na vattabbā āsavā ceva sāsavāti, sāsavā ceva no ca āsavāti. Tīṇindriyā na vattabbā āsavā ceva sāsavāti"pi sāsavā ceva no ca āsavāti"pi. Navinduriyā na vattabbā āsavā ceva sāsavāti, siyā sāsavā ceva no ca āsavā. Siyā na vattabbā sāsavā ceva no ca āsavāti.

Paṇṇarasindriyā na vattabbā āsavā ceva āsavasampayuttā"pi, āsavasampayuttā cevano ca āsavāti"pi. Domanassindriyaṃ na vattabbaṃ āsavo ceva āsavasampayuttanti āsavasampayuttaṃ ceva no ca āsavo. Cha indriyā na vattabbā āsavā ceva āsavasampayuttāti, siyā āsavasampayuttā ceva no ca āsavā, siyā na vattabbā āsavasampayuttā ceva ne ca āsavāti.

Navindriyā āsavavippayuttasāsavā. Tīṇindriyā asavavippayuttaanāsavā. Domanassindriyaṃ na vattabbaṃ āsavavippayuttasāsavanti"pi āsavavippayuttaanāsavanti"pi. Tīṇindriyā siyā āsavavippayutta sāsavā, siyā āsavavippayutta anāsavā. Cha indriyā siyā āsavavippayuttasāsavā, siyā āsavavippayutta anāsavā, siyā na vattabbā āsavavippayutatsāsavāti"pi āsavavippayuttaanāsavāti"pi.

337. No saññojanā.

Dasindriyā saññojaniyā. Tīṇindriyā asaṃyojaniyā. Navindriyā siyā saṃyojaniyā, siyā asaṃyojaniyā.

Paṇṇarasindriyā saṃyojanavippayuttā. Domanassindriyaṃ saṃyojanasampayuttaṃ. Cha indriyā siyā [PTS Page 129] [\q 129/] saṃyojanasampayuttā, siyāsaṃyojanavippayuttā.

Dasindriyā na vattabbā saṃyojanā ceva saṃyojaniyāti, saṃyojaniyā ceva no ca saṃyojanā. Tīṇindriyā na vattabbā saññojanāceva saññojaniyātipi saññojaniyā ceva noca saṃyojanātipi. Navindriyā na vattabbā saṃyojanāceva saṃyojaniyāti, siyā saṃyojaniyā ceva no ca saṃyojanā, siyā na vattabbā saṃyojaniyā ceva no ca saṃyojanāti.

Paṇṇarasindriyā na vattabbā saṃyojanāce"va saṃyojanasampayuttā"pi saṃyojanasampayuttā ceva no ca saṃyojanātipi. Domanassindriyaṃ na vattabbaṃ saṃyojanaṃ ceva saṃyojanasampayuttanti, saṃyojanasampayuttaṃ ceva no ca saṃyojanaṃ. Cha indriyā na vattabbā saṃyojanā ceva saññojanasampayuttāti. Siyā saññojanasampayuttā ceva no ca saṃyojanā, siyā na vattabbā saṃyojanasampayuttā ceva no ca saṃyojanāti.

[BJT Page 234] [\x 234/]
Navindriyā saṃyojavippayuttasaṃyojaniyā, tīṇindriyā saṃyojana vippayuttaasaṃyojaniyā, domanassindriyaṃ na vattabbaṃ saṃyojana vippayuttasaṃyojaniyantipi saṃyojanavippayuttaasaṃyojaniyanti"pi. Tīṇindriyā siyā saṃyojanavippayuttasaṃyojaniyā, siyā saṃyojana vippayuttaasaṃyojaniyā cha indriyā siyā saṃyojanavippayutta saṃyojaniyā, siyā saṃyojanavippayuttaasaṃyojaniyā. Siyā na vattabbā saṃyojanavippasaṃyojaniyāti"pi saññojanavippayuttaasaṃyojaniyāti"pi.

338. No ganthā.
Dasindriyā ganthānīyā tīṇindriyā aganthanīyā. Navindriyā siyā ganthaniyā, siyā aganthanīyā.

Paṇṇarasindriyā ganthavippayuttā. Domanassindriyaṃ ganthasampayuttaṃ cha indriyā siyā ganthasampayuttā, siyā ganthavippayuttā

Dasindriyā na vattabbā ganthā ce"va ganthaniyāti, ganthaniyā ceva noca ganthā. Tiṇivdriyā na vattabbā ganthā ceva ganthanīyāti"pi ganthanīyā ceva no ca ganthā"pi. Navindriyā na vattabbā ganthā ceva ganthanīyāti, siyā ganthanīyā ceva no ca ganthā, siyā na vattabbā ganthanīyā ceva no ca ganthāti.

Paṇṇarasindriyā na vattabbā ganthā ceva ganthasampayuttā"pi gantha sampaputtā ceva no ca ganthāti"pi. Domanassindriyaṃ na vattabbaṃ gantho ceva ganthasampayuttanti, ganthasampayuttaṃ ceva no ca gantho. Cha indriyā na vattbbā ganthā ceva ganthasampayuttāti, siyā ganthasampayuttā ceva no ca ganthā, siyā na vattabbā ganthasampayuttā ceva no ca ganthāti.

Navindriyā ganthavippayuttaganthanīyā. Tīṇindriyā ganthavippayutta [PTS Page 130] [\q 130/] aganthaniyā. Domanassindriyaṃ na vattabbaṃ gavthavippayuttaganthaniyatti"pi ganthavippayuttaaganthaniyanti"pi tīṇindriyā siyā ganthavippayutataganthanīyā, siyā ganthavippayuttaaganthanīyā, siyā na vattabbā gantavippayutta gantanīyāti"pi ganthavippayuttaaganthaniyāti"pi.

339-341. No oghā -pe- no yogā -pe- no nīvaraṇā

Dasindriyā nīvaraṇiyā, tīṇindriyā anīvaraṇiyā navindriyā siyā nīvaraṇiyā, siyā aṇivaraṇiyā.

Dasindriyā nīvaraṇiyā, tīṇindriyā anīvaraṇiyā navindriyā siyā nīvaraṇiyā, siyā anīvaraṇiyā.

Paṇṇarasindriyā nīvaraṇavippayuttā domanassindriyaṃ nivaraṇa sampayuttaṃ. Cha indriyā siyā nīvaraṇasampayuttā siyā nīvaraṇavippayuttā.

Dasindriyā na vattabbā nivaraṇā ceva nīvaraṇiyāti, nīvaraṇiyā ceva no ca nīvaraṇā. Tīṇindriyā na vattabbā nīvaraṇā ceva nīvaṇiyāti"pi nīvaraṇiyā ceva no ca nīvaraṇāti"pi navindriyā na vattabbā nivaraṇā ceva nīvaraṇiyāti. Siya nīvaraṇiyā ceva no ca nīvaraṇā, siyā na vattbabā nīvaraṇiyā ceva no ca nīvaraṇāti.

[BJT Page 236] [\x 236/]
Paṇṇarasindriyā na vattabbā nivaraṇā ceva nīvaraṇisampayuttāti"pi nīvaraṇasampayuttā ceva no ca nīvaraṇāti"pi. Domanassindriyaṃ na vattabbaṃ nīvaraṇaṃ ceva nīvaraṇasampayuttanti, nīvaraṇasampayuttaṃ ceva no ca nīvaraṇaṃ. Cha indriyā na vattabbā nīvaraṇā ceva nīvaraṇasampayuttāti. Siyā nīvaraṇasampayuttā ceva no ca nīvaraṇā, siyā na vattabbā nīvaraṇasampayuttā ceva no ca nīvaraṇāti.

Navindriyā nīvaraṇavippayuttanīvaraṇiyā. Tiṇivdriyā nīvaraṇavippayutta anīvaraṇiyā. Domanassindriyaṃ na vattabbaṃ nīvaraṇavippayuttanīvaraṇiyanti"pi, nīvaraṇavippayuttaanīvaraṇiyanti"pi. Tīṇindriyā siyā nīvaraṇavippayuttanīvaraṇiyā, siyā nīvaraṇavippayutta anivaraṇiyā cha indriyā siyā nīvaraṇavippayuttanīvaraṇiyā. Siyā nīvaraṇavippayuttaanīvaraṇiyā, siyā nīvaraṇavippayutatanīvaraṇiyā, siyā na vattabbā, nīvaraṇavippayuttanīvaraṇiyā"pi nīvaraṇavippayuttaanīvaraṇiyāti"pi.

342. No parāmāsā.
Dasindriyā parāmaṭṭhā. Tīṇindriyā aparāmaṭṭhā navindriyā siyā parāmaṭṭhā, siyā aparāmaṭṭhā.

Soḷasindriyā parāmāsavippayuttā. Cha indriyā siyā parāmāsa sampayuttā, siyā parāmāsa vippayuttā.

Dasindriyāna vattabbā parāmāsā ceva parāmaṭṭhāti, parāmaṭṭhā ceva no ca parāmāsā. Tīṇindriyā na vattabbā parāmāsā ceva [PTS Page 131] [\q 131/] parāmaṭṭāti"pi, parāmaṭṭhā ceva no ca parāmāsāti"pi. Navindriyā na vattabbā parāmāsā ceva parāmaṭṭhāti, siyā parāmaṭṭhā ceva no ca parāmāsā, siyā na vattabbā parāmaṭṭhā ceva no ca parāmāsāti.

Dasindriyā parāmāsavippayuttaparāmaṭṭhā. Tīṇindriyā parāmāsavippayuttaaparāmaṭṭhā, tīṇindriyā siyā parāmāsavippayuttaparāmaṭṭhā siyā parāmāsavippayutta aparāmaṭṭhā cha indriyā siyā parāmāsavippayuttaparāmaṭṭhā, siyā parāmāsavippayuttaaparāmaṭṭhā, siyā na vattabbā parāmāsavippayutta parāmaṭṭhāti"pi parāmāsavippayuttaaparāmaṭṭhāti"pi.

343. Sattindriyā anārammaṇā. Cuddasindriyā sārammaṇā. Jīvitindriyaṃ siyā sārammaṇaṃ, siyā anārammaṇaṃ.

Ekavisatindriyā no cittā. Manindriyaṃ cittaṃ.

Terasindriyā cetasikā aṭṭhindriyā acetasikā. Acetasikā. Jīvitindriyaṃ siyā cetasikaṃ, siyā acetasikaṃ.

Terasindriyā, cittasampayuttā. Sattindriyā cittavippayuttā. Jīvitindriyaṃ siyā cittasampayuttaṃ, siyā cittavippayuttaṃ. Manindriyaṃ na vattabbaṃ cittena sampayuttanti"pi cittena vippayuttanti"pi.

Terasindriyā citatsaṃsaṭṭhā sattindriyā cittavisaṃsaṭṭhā jīvitindriyaṃ siyā cittasaṃsaṭṭhaṃ, siyā cittavissaṃsaṭṭhaṃ manindriyaṃ na vattabbaṃ cittena saṃsaṭṭhanti"pi cittena visaṃsaṭṭhanti"pi.

[BJT Page 238] [\x 238/]
Terasindriyā cittasamuṭṭhānā. Aṭṭhindriyā no cittasamuṭṭhānā. Jīvitivdriyaṃ siyā cittasamuṭṭhānaṃ, siyā no cittasamuṭṭhānaṃ.

Terasindriyā cittasahabhuno. Aṭṭhindriyā no cittasahabhuno. Jīvitindriyaṃ siyā cittasahabhu siyā no cittasahabhu.

Terasindriyā cittānuparivattino aṭṭhindriyā no cittānuparivatatino jīvitindriyaṃ siyā cittānuparivatti, siyā no cittānuparivatti.

Terasindriyā cittasaṃsaṭṭhasamuṭṭhānā aṭṭhindriyā no cittasaṃsaṭṭhasamuṭṭhānā jīvitindriyaṃ siyā citatsaṃsaṭṭhasamuṭṭhānaṃ, siyā no cittasaṃsaṭṭhasamuṭṭhānaṃ.

Terasindriyā cittasaṃsaṭṭhasamuṭṭhānasahabhuno aṭṭhindriyā no cittasaṃsaṭṭhasamuṭṭhānasahabhuno jīvitindriyaṃ siyā cittasaṃsaṭṭhasamuṭṭhānasahabhu, siyā no cittasaṃsaṭṭhasamuṭṭhānasahabhu,

Terasindriyā cittasaṃsaṭṭhasamuṭṭhānānuparivattino aṭṭhindriyā no cittasaṃsaṭṭhasamuṭṭhānānuparivattino. Jīvitindriyaṃ siyā cittasaṃsaṭṭhasamuṭṭhānānuparivatti, siyā no citatsaṃsaṭṭha samuṭṭānānuparivatti.

Cha indriyā ajjhattikā. Soḷasitdriyā bāhirā. [PTS Page 132] [\q 132/]

Sattindriyā upādā. Cuddasindriyā no upādā jīvitindriyaṃ siyā upādā, siyā no upadā.

Navindriyā upādinnā cattārindriyā anupādinnā. Navindriyā siyā upādinnā. Siyā anupādinnā.

344. No upādānā.
Dasindriyā upādāniyā tīṇindriyā anupādāniyā navindriyā siyā upādāniyā. Siyā anupādāniyā.

Soḷasindriyā upādānavippayuttā, cha indriyāsiyā upādānasampayuttā siyā upādāna vippayuttā.

Dasindriyā na vattabbā upādānā ceva upādāniyāti. Upādāniyā ceva no ca upādānā. Tīṇindriyā na vattabbā upādānā ceva upādāniyāti"pi, upādāniyā ceva no ca upādānāti"pi. Navindriyā na vattabbā upādānā ceva upādāniyāti, siyā upādāniyā ceva no ca upādānā, siyā na vattabbā upādāniyā ceva no ca upādānāti.

Soḷasindriyā na vattabbā upādānā ceva upādānasampayuttāti"pi upādānasampayuttā ceva no ca upādānāti"pi. Cha indriyā na vattabbā upādānā ceva upādānasampayuttāti, siyā upādānasampayuttā ceva no ca upādānā, siyā na vattabbā upādānasampayuttā ceva no ca upādānāti.

[BJT Page 240] [\x 240/]
Dasindriyā upādānavippayuttaupādāniyā. Tīṇindriyā upādānavippayutta anupādāniyā. Anupādāniyā. Tīṇindriyā siyā upādānavippayuttaupādāniyā, siyā upādānavippayuttaanupādāniyā. Cha indriyā siyāupādānavippayuttaupādāniyā. Siyā upādānavippayuttaanupādāniyā, siyā na vattabbā upādānavippayutta upādāniyāti"pi upādānavippayuttaanupādāniyāti"pi.

345. No kilesā.
Dasindriyā saṃkilesikā, tīṇindriyā asaṃkilesikā, navindriyā siyā saṃkilesikā, siyā asaṃkilesikā.

Paṇṇarasindriyā asaṃkiliṭṭhā, domanassindriyaṃ saṃkiliṭṭhaṃ, cha indriyāsiyā saṃkiliṭṭhā siyā asaṃkiliṭṭhā.

Paṇṇarasindriyā kilesippayuttā, domanassindriyaṃ kilesampayuttaṃ, cha indriyā siyā kilesasampayuttā, siyā kilesavippayuttā.

Dasindriyā na vattabbā kilesā ceva saṃkilesikāti, saṃkilesikā ceva no ca kilesā tīṇindriyā na vattabbā kilesā ceva saṃkilesikāti"pi saṃkilesikā ceva no ca kilesāti"pi. Navindriyā na vattabbā kilesā ceva saṃkilesikāti, siyā saṃkilesikā ceva no ca kilesā siyā na vattabbā saṃkilesikā ceva no ca kilesāti. .

Paṇṇarasindriyā na vattabbā kilesā ceva saṃkiliṭṭhāti"pi saṃkiliṭṭhā ceva no ca kilesāti"pi domanassindriyaṃ na vattabbaṃ [PTS Page 133] [\q 133/] kileso ceva saṃkiliṭṭhanti, saṃkiliṭṭhañceva no ca kileso cha indriyā na vattabbā kilesā ceva saṃkiliṭṭhāti, siyā saṃkiliṭṭhā ceva no ca kilesā. Siyā na vattabbā saṃkiliṭṭhā ceva no cakilesāti.

Paṇṇarasindriyāna vattabbā kilesā ceva kilesasampayuttāti"pi kilesasampayuttā ceva no ca kilesāti"pi. Domanassindriyaṃ na vattabbaṃ kileso ceva kilesasampayuttanati, kilesasampayuttaṃ ceva no ca kileso cha indriyā na vattabbākilesā ceva kilesasampayuttāti, siyā kilesasampayuttā ceva no ca kilesā, siyā na vattabbā kilesasampayuttā ceva no ca kilesāti.

Navindriyā kilesavippayutta saṃkilesikā. Tīṇindriyā kilesavippayuttaasaṃkilesikā. Domanassiindriyaṃ na vattabbaṃ kilesavippayuttasaṃkilesikanti"pi kilesavippayuttaasaṃkilesikanti"pi tīṇindriyā siyā kilesavippayutatsaṅkilesikā, siyā ki lesavippayuttaasaṃkilesikā. Cha indriyā siyālesavippayutkilesavippayuttasaṃkilesikā, siyā kilesavippayuttaasaṃkilesikā, siyā na vattabbā kilesavippayuttasaṅki. Lesikāti"pi kilesavippayutta asaṅkilesikāti"pi.

346. Paṇṇarasindriyā na dassanena pahātabbā. Sattindriyā siyā dassanena pahātabbā siyā na dassanena pahātabbā.

Paṇṇarasindriyā na bhāvanāya pahātabbā sattindriyā siyā bhāvānāya pahātabbā, siyā na bhāvānāya pahātabbā.

[BJT Page 242] [\x 242/]
Paṇṇarasindriyā na dassanena pahātabbahetukā. Sattindriyā siyā dassanena pahātabbahetukā, siyā na dassanena pahātabbahetukā.

Paṇṇarasindriyā na bhāvanāya na bhāvanāya pahātabbahetukā. Sattindriyā siyā bhāvanāya pahātabbahetukā, siyā na bhāvanāya pahātabbahetukā.

Navindriyā avitakkā. Domanassindriyaṃ savitakkaṃ dvādasindriyā siyā savitakkā, siyā avitakkā.

Navindriyā avicārā. Domanassindriyaṃ savicāraṃ. Dvādasindriyā siyā savicārā, siyā avicārā.

Ekādasindriyā appītikā ekādasindriyā siyā sappītikā siyā appītikā.

Ekādasindriyā na pītisahagatā ekādasitdriyā siyā pītisahagatā, siyā na pītisahagatā.

Dvādasindriyā na sukhasahagatā. Dasindriyā siyā sukhasahagatā, siyā na sukhasahagatā.

Dvāsindriyā na upekkhāsahagatā. Dasindriyā siyā upekkhāsahagatā siyā na upekkhāsahagatā.

Dasindriyā kāmāvacarā. Tīṇindriyā na kamāvacarā navindriyā siyā kāmāvacarā, siyā na kāmāvacarā.

Dasindriyā na rūpāvacarā. Navindriyā na rūpāvacarā navindriyā siyā rūpāvacarā, siyā na rūpāvacarā.

Cuddasindriyā arūpāvacarā. Aṭṭhindriyā siyā arūpāvacarā siyā na arūpāvacarā,

Dasindriyā pariyāpannā. Tīṇindriyā apariyapannā navindriyā siyā pariyāpannā siyā apariyāpannā siyā apariyāpannā. [PTS Page 134] [\q 134/]

Ekādasindriyā aniyyānikā anaññātaññassāmītindriyaṃ niyyānikaṃ dasindriyā siyā niyyānikā, siyā aniyyānikā.

Dasindriyā aniyatā anaññātaññassāmītindriyaṃ niyataṃ ekādasindriyā siyā niyatā. Siyā aniyatā.

Dasindriyā sauttarā tīṇindriyā anuttarā. Navindriyā siyā sauttarā, siyā anuttarā.

Paṇṇarasindriyā araṇā domanassindriyaṃ saraṇaṃ cha indriyā siyā saraṇā, siyā araṇāti.

Pañhapucchakaṃ.
Indriya vibhaṅgo niṭṭhito. [PTS Page 135] [\q 135/]

[BJT Page 244] [\x 244/]
6. Paṭiccasamuppāda vibhaṅgo
347. Avijjā paccayā saṃkhārā, saṃkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanā paccayā, taṇhā, taṇhāpaccayā upadānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

348. Tattha katamā avijjā: dukkhe aññāṇaṃ, dukkhasamudayo aññāṇaṃ, dukkanirodhe aññāṇaṃ, dukkanirodhagāminiyā paṭipadāya aññāṇaṃ, ayaṃ vuccati avijjā.

Tattha katame avijjā paccayā saṅkhārā: puññābhisaṅkhāro apuññābhisaṅkhāro āneñjāśisaṅkhāro kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro.

Tattha katamo puññābhisaṅkhāro: kusalācetanā kāmāvacarā rūpāvacarā dānamayā sīlamayā bhāvanāmayā, ayaṃ vuccati puññābhisaṅkhāro.

Tattha katamo apuññābhisaṅkhāro: akusalā cetanā kāmāvacarā ayaṃ vuccati apuññābhisaṅkhāro.

Tattha katamo āneñajābhisaṅkhāro: kusalācetanā kāmāvacarā arūpāvacarā ayaṃ vuccati āneñjābhisaṅkhāro.

Tattha katamo kāyasaṅkhāro: kāyasañcetanā kāyasaṅkhāro, vacisañcetanā vacīsaṅkhāro, manosañcetanā cittasaṅkhāro. Ime vuccanti avijjāpaccayā saṅkhārā. [PTS Page 136] [\q 136/]

349. Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ: cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ.

350. Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ: atthi nāmaṃ, atthi rūpaṃ.

Tattha katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati nāmaṃ.

Tattha katamaṃ rūpaṃ: cattāro ca mahābhūtā catunnaṃ ca mahā bhātānaṃ upādāya rūpaṃ, idaṃ vuccati rūpaṃ. Iti idaṃ ca nāmaṃ idaṃ ca rūpaṃ, idaṃ vuccati viññāṇapaccayā nāmarūpaṃ.

351. Tattha katamaṃ nāmarūpapaccayā saḷāyatanaṃ: cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ, idaṃ vuccati nāmarūpapaccayā saḷāyatanaṃ.

[BJT Page 246] [\x 246/]
352. Tattha katamo saḷāyatanapaccayā phasso: cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso, ayaṃ vuccati saḷāyatanapaccayā phasso.

353. Tattha katamā phassapaccayā vedanā: cakkhusamphassajā vedanā sotasamphassajā vedanā ghānasampassajā vedanā jivhāsamphassajā vedanā kāyasampassajā vedanā manosamphassajā vedanā, ayaṃ vuccati phassapaccayā vedanā.

354. Tattha katamā vedanāpaccayā taṇhā: rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ayaṃ vuccati vedanāpaccayā taṇhā.

355. Tattha katamaṃ taṇhāpaccayā upādānaṃ: kāmupādānaṃ diṭṭhupādānaṃ silabbatupādānaṃ attavādupādānaṃ, idaṃ vuccati taṇhā paccayā upādānaṃ.

356. Tattha katamo upādānapaccayā bhavo: [PTS Page 137] [\q 137/] bhavo duvidhena atthi kammabhavo atthiupapatibhavo

Tattha katamo kammabhavo: puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāro, ayaṃ vuccati kammabhavo. Sabbampi bhavagāmikammaṃ kammabhāvo.

Tattha katamo upapattibhavo: kāmabhavo rūpabhavo arūpabhavo saññābhavo asaññābhavo nevasaññānāsaññā bhavo eka vokakārabhavo catuvokārabhavo pañcavokārabhavo, ayaṃ vuccati uppattibhavo. Ayaṃ vuccati upādānappaccayā bhavo.

257. Tattha katamā bhavapaccayā jāti: yā tesaṃ tesaṃ sattānaṃ tambhi tamhi sattanikāye jāti sañjāti sañjāti okkanti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho. Ayaṃ vuccati bhavapaccayā jāti.

258. Tattha katamaṃ jātipaccayā jarāmaraṇaṃ: atthi jarā, atthi maraṇaṃ.

Tattha katamā jarā: yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye rajā jiraṇatā khanḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ piripāko. Ayaṃ vuccati jarā.
Tattha katamā maraṇaṃ: yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye cuti vacanatā bhedo antaradhānaṃ antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kalebarassa nikkhepo jīvitindriyassa upacchedo idaṃ vuccati maraṇaṃ. Iti ayaṃ ca jarā idaṃ ca maraṇaṃ, idaṃ vuccati jātipaccayā jarāmaraṇaṃ.

[BJT Page 248] [\x 248/]
359. Tattha katamo soko: ñātivyasanena vā phuṭṭhassa, bhogavyasanena vā phuṭṭhassa, rogavyasanena vā phuṭṭassa. Sīlavyasanena vā phuṭṭhassa, diṭṭivyasanena vā phuṭṭhassa, aññataraññatarena vyasanena samannāgatassa, aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko anto parisoko cetaso parijjhāyanā domanassaṃ sokapallaṃ, ayaṃ vuccati soko.

360. Tattha katamo paridevo: ñātivyasanena vā phuṭṭhassa, bhogavyasanena vā phuṭṭhassa, [PTS Page 138] [\q 138/] rogavyasanena vā phuṭṭassa. Sīlavyasanena vā phuṭṭhassa, diṭṭivyasanena vā phuṭṭhassa, aññataraññatarena vyasanena samannāgatassa, aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādecitattaṃ paridevitattaṃ vācā palāpo vippalāpo lālappanā lālappitattaṃ, ayaṃ vuccati paridevo.

361. Tattha katamaṃ dukkhaṃ: yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ, kāyasamphassajā asātā dukkhā vedanā, idaṃ vuccati dukkhāṃ.

362. Tattha katamaṃ domanassaṃ: yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ ceto samphassajaṃ asātaṃ dukkhaṃ vedayitaṃ, ceto samphassajā asātā dukkhā vedanā, idaṃ vuccati domanassaṃ.

363. Tattha katamo upāyāso: ñātivyasanena vā phuṭṭhassa, bhogavyasanena vā phuṭṭhassa, rogavyasanena vā phuṭṭassa. Sīlavyasanena vā phuṭṭhassa, diṭṭivyasanena vā phuṭṭhassa, aññataraññatarena vyasanena samannāgatassa, aññataraññatarena dukkhadhammena phuṭṭhassa āyāso upāyāso āyāsitattaṃ upāyāsitattaṃ, ayaṃ vuccati upāyāso

364. Evametassa kevalassa dukkhakkhandhassa samudayo hotīti: evametassa kevalassa dukkhakkhandhassa saṅgati hoti. Samāgamo hoti. Samodhānaṃ hoti pātubhāvo hoti, tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

Suttantabhājanīyaṃ.

365. Avijjā paccayā saṃkhāro, saṃkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ paccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanā paccayā, taṇhā, taṇhāpaccayā upadānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

[BJT Page 250] [\x 250/]
Avijjāpaccayā saṃkhāro, saṃkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ nāmapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā, taṇhā, taṇhāpaccayā upadānaṃ, [PTS Page 139] [\q 139/] upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṃkhāro, saṃkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanā paccayā, taṇhā, taṇhāpaccayā upadānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṃkhāro, saṃkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, chaṭaṭhāyatanapaccayā1phasso, phassapaccayā vedanā, vedanā paccayā, taṇhā, taṇhāpaccayā upadānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Paccayacatukkaṃ.

366. Avijjāpaccayā saṃkhāro, avijjāhetuko, saṃkhārapaccayā viññāṇaṃ, saṅkhārahetukaṃ, viññāṇapaccayā nāmaṃ viññāṇahetukaṃ, nāmapaccayā phasso, chaṭṭhāyatanahetuko, phassapaccayā vedanā, vedanā paccayā, phassahetukā, vedanāpaccayā taṇhā, vedanāhetukā, taṇhāpaccayā upadānaṃ, taṇhāhetukaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṃkhāro, avijjāhetuko, saṃkhārapaccayā viññāṇaṃ, saṅkhārahetukaṃ, viññāṇapaccayā nāmaṃ viññāṇahetukaṃ, nāmapaccayā phasso, nāmahetuko, phassapaccayā vedanā, vedanā phassahetukā, vedanāpaccayā taṇhā, vedanāhetukā, taṇhāpaccayā upadānaṃ, taṇhāhetukaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṃkhāro, avijjāhetuko, saṃkhārapaccayā viññāṇaṃ, saṅkhārahetukaṃ, viññāṇapaccayā nāmarūpaṃ [PTS Page 140] [\q 140/] viññāṇahetukaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpahetukaṃ, chaṭṭhāyatanapaccayā phasso, chaṭṭhāyatanahetuko, phassapaccayā vedanā, vedanā phassahetukā, vedanāpaccayā taṇhā, vedanāhetukā, taṇhāpaccayā upadānaṃ, taṇhāhetukaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

1. Saḷāyatanapaccayā - sirimu, syā.

[BJT Page 252] [\x 252/]
Avijjāpaccayā saṃkhāro, avijjāhetuko, saṃkhārapaccayā viññāṇaṃ, saṅkhārahetukaṃ, viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ, nāmarūpapaccayā saḷāyatanaṃ nāmarūpahetukaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko, 1phassapaccayā vedanā, vedanā phassahetukā, vedanāpaccayā taṇhā, vedanāhetukā, taṇhāpaccayā upadānaṃ, taṇhāhetukaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Hetuvatukkaṃ.

367. Avijjāpaccayā saṃkhāro, avijjāsampayutto, saṃkhārapaccayā viññāṇaṃ, saṅkhārasampayuttaṃ, viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ, nāmapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ, chaṭṭhāyatanapaccayā phasso, chaṭṭhāyatanasampayutto, phassapaccayā vedanā, phassasampayuttā, vedanāpaccayā, taṇhā vedanāsampayuttā, taṇhāpaccayā upadānaṃ, taṇhāsampayuttaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṃkhāro, avijjāsampayutto, saṃkhārapaccayā viññāṇaṃ, saṅkhārasampayuttaṃ, viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ, nāmapaccayā phasso, nāmasampayutto, phassapaccayā vedanā, phassasampayuttā, vedanāpaccayā taṇhā vedanāsampayuttā taṇhāpaccayā upadānaṃ, taṇhāsampayuttaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṃkhāro, avijjāsampayutto, saṃkhārapaccayā viññāṇaṃ, saṅkhārasampayuttaṃ, viññāṇapaccayā nāmarūpaṃ [PTS Page 141] [\q 141/] viññāṇasampayuttaṃ, nāmaṃ, 2nāmarūpapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ, 3- chaṭṭhanayatanapaccayā phassosampayuttā, vedanāpaccayā taṇhā, vedanāsampayuttā, taṇhāpaccayā upadānaṃ, taṇhāsampayuttaṃ upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

1. Saḷāyatanahetuko - syā 2. Viññāṇasampayuttaṃ - sirimu 3. Nāmarūpasampayuttaṃ - sirimu, machasaṃ.

[BJT Page 254] [\x 254/]
Avijjāpaccayā saṃkhāro, avijjāsampayutto, saṃkhārapaccayā viññāṇaṃ, saṅkhārasampayuttaṃ, viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ, 1nāmarūpapaccayā saḷāyatanaṃ nāmasampayuttaṃ chaṭṭhāyatanaṃ 2- chaṭṭhāyatanapaccayā phasso, chaṭṭhāyatanasampayutto, phassapaccayā vedanā, phassasampayuttā, vedanāpaccayā taṇhā, vedanāsampayuttā taṇhāpaccayā upadānaṃ, taṇhāsampayuttaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Sampayuttacatukkaṃ.

368. Avijjāpaccayā saṅkhāro saṅkhārapaccayā"pi avijjā, saṅkhāra paccayā viññāṇaṃ viññāṇapaccayā"pi saṅkhāro, viññāṇapaccayā nāmaṃ nāmapaccayā"pi viññāṇaṃ, nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatana paccayāpi nāmaṃ, chaṭṭhāyatanapaccayā phasso phassapaccayāpi chaṭṭhāyatanaṃ, phassapaccayā vedanā vedanāpaccayā"pi phasso, vedanāpaccayā taṇhā, taṇhāpaccayā"pi vedanā, taṇhāpaccayā upādānaṃ upādānapaccayā"pi taṇhā, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro saṅkhārapaccayā"pi avijjā, saṅkhāra paccayā viññāṇaṃ viññāṇapaccayā"pi saṅkhāro, viññāṇapaccayā nāmaṃ nāmapaccayā"pi viññāṇaṃ, nāmapaccayā phasso phassapaccayā"pi nāmaṃ, phassapaccayā vedanā vedanāpaccayā"pi phasso, vedanāpaccayā taṇhā, taṇhāpaccayā"pi vedanā, taṇhāpaccayā upādānaṃ upādānapaccayā"pi taṇhā, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. [PTS Page 142] [\q 142/]

Avijjāpaccayā saṅkhāro saṅkhārapaccayā"pi avijjā, saṅkhāra paccayā viññāṇaṃ viññāṇapaccayā"pi saṅkhāro, viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā"pi viññāṇaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayāpi nāmarūpaṃ, chaṭṭhāyatanapaccayā phasso phassapaccayāpi chaṭṭhāyatanaṃ, phassapaccayā vedanā vedanāpaccayā"pi phasso, vedanāpaccayā taṇhā, taṇhāpaccayā"pi vedanā, taṇhāpaccayā upādānaṃ upādānapaccayā"pi taṇhā, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

1. Viññāṇasampayuttaṃ - sīpävi. 2. Nāmarūpasampayuttaṃ saḷāyatanaṃ - sirimu.

[BJT Page 256] [\x 256/]
Avijjāpaccayā saṅkhāro saṅkhārapaccayā"pi avijjā, saṅkhārapaccayā viññaṇaṃ viññāṇapaccayā"pi saṅkhāro, viññāṇapaccayā nāmarūpaṃ nāmarūpaccayā"pi viññāṇaṃ nāmarūpapaccā saḷāyatanaṃ saḷāyatana paccayā"pi nāmarūpaṃ, chaṭṭhāyatanapaccayā phasso phassapaccayā"pi chaṭṭhāyatanaṃ, phassapaccayā vedanā vedanāpaccayā"pi phasso, vedanā paccayā taṇhā taṇhāpaccayāpi vedanā, taṇhāpaccayā upādānaṃupādānapaccayā"pi taṇhā, upādānapaccayā bhavo bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Aññamaññacatukkaṃ.

369. Saṅkhārapaccayā [PTS Page 143] [\q 143/]
Avijjā -pe- viññāṇapaccayā avijjā -pe nāmapaccayā avijjā -pe- chaṭṭhāyatanapaccayā avijjā -pephassapaccayā avijjā -pevedanāpaccayā avijjā -petaṇhā paccayā avijjā -peupādānapaccayā avijjā -peavijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāma paccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Mātikā. [PTS Page 144] [\q 144/]

370. Katame dhammā akusalā: yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigatasampayuttaṃ rūpāramamṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā. Yaṃ yaṃ vā panārambha tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādanapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakhkhandhassa samudayo hoti.

371. Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhaṇā apariyogāhaṇā asamapekkhaṇā apaccavekkhaṇā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgi moho akusalamūlaṃ, ayaṃ vuccati avijjā.

Tattha katamo avijjāpaccayā saṅkhāro: yā cetanā sañcetanā vecatayitattaṃ, ayaṃ vuccati avijjāpaccayā saṅkhāro.

[BJT Page 258] [\x 258/]
Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ.

Tattha katamaṃ viññāṇapaccayā nāmaṃ: vedanākkhandho saññākakhandho saṅkhārakkhandho, idaṃ vuccati viññāṇapaccayā nāmaṃ.

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ: yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu, idaṃ vuccati nāmapaccayā chaṭṭhāyatanaṃ.

Tattha katamo chaṭṭhāyatanapaccayā phasso: yo phasso phusanā samphasanā samphusitattaṃ, ayaṃ vuccati chaṭṭhāyatanapaccayā phasso.

Tattha katamā phassapaccayā vedanā: yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā, ayaṃ vuccati phassapaccayā vedanā. [PTS Page 145] [\q 145/]

Tattha katamā vedanāpaccayā taṇhā: yo rāgo sārāgo anunayo anurodho nandri nandrirāgo cittassa sārāgo, ayaṃ vuccati vedanāpaccayā taṇhā.

Tattha katamaṃ taṇhāpaccayā upādānaṃ: yā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisukāyikaṃ diṭṭhivipphandritaṃ diṭṭhisaññojanā gaho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho, idaṃ vuccati taṇhāpaccayā upādānaṃ.

Tattha katamo upādānapaccayā bhavo: ṭhapetthā upādānaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ayaṃ vuccati upādānapaccayā bhavo.

Tattha katamā bhavapaccayā jāti: yā tesaṃ tesaṃ dhammānaṃ jāti sañjāti nibbatti abhinibbanti pāhatubhāvo, ayaṃ vuccati bhavapaccayā jāti.

Tattha katamaṃ jātipaccayā jarāmaraṇaṃ: atthi jarā atthi maraṇaṃ.

Tattha katamā jarā: yā tesaṃ tesaṃ dhammānaṃ jarā jiraṇatā āyuno saṃhāti, ayaṃ vuccati jarā.

Tattha katamaṃ maraṇaṃ: yo tesaṃ tesaṃ dhammanaṃ khayo vayo bhedo paribhedo aniccatā antaradhānaṃ, idaṃ vuccati maraṇaṃ. Iti ayañca jarā idañca maraṇaṃ, idaṃ vuccati jāti paccayā jarāmaraṇaṃ. .

Evametassa kevalassa dukkhakkhandhassa samudayo hotīti evametassa kevalassa dukkhakkhandhassa saṅgati hoti, samāgamo hoti, samodhānaṃ hoti, pātubhāvo hoti, tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotitī.

[BJT Page 260] [\x 260/]
372. Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārā paccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā phasso phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhā paccayā [PTS Page 146] [\q 146/] upādānaṃ, upādāna paccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -pe- avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati avijjā.

Tattha katamo avijjāpaccayā saṅkhāro: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati avijjāpaccayā saṅkhāro.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ.

Tattha katamaṃ viññāṇapaccayā nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati viññāṇapaccayā nāmaṃ.

Nāmapaccayā phassoti, tattha katamaṃ nāmaṃ: ṭhapetthā phassaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho idaṃ vuccati nāmaṃ.

Tattha katamo nāmapaccayā phasso: yo phasso phusanā samphusanā samphusitattaṃ, ayaṃ vuccati nāmapaccayā phasso -petena vuccati evametassa kevalasasa dukkhakkhandhassa samudayo hotīti.

373. Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārā paccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhā paccayā upādānaṃ, upādāna paccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -pe- avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati avijjā.

Tattha katamo avijjāpaccayā saṅkhāro: yā cetanā saṃcetanā cetayitatataṃ, ayaṃ vuccati avijjāpaccayā saṅkhāro.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ. [PTS Page 147] [\q 147/]

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ: atthināmaṃ, atthirūpaṃ. Tattha katamaṃ nāmaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati nāmaṃ.

Tattha katamaṃ rūpaṃ: cakkhāyatanassa upacayo. Sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo kāyāyatanassa upacayo, yaṃ va panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ idaṃ vuccati rūpaṃ, iti idañca nāmaṃ idañca rūpaṃ, idaṃ vuccati viññāṇapaccayā nāmarūpaṃ.

[BJT Page 262] [\x 262/]
Nāmarūpaccayā chaṭṭhāyatananti atthi nāmaṃ, atthi rūpaṃ, tatthi katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati nāmaṃ.

Tattha katamaṃ rūpaṃ: yaṃ nissāya manoviññāṇadhātu vattati, idaṃ vuccati rūpaṃ, iti idañca nāmaṃ idañca rūpaṃ, idaṃ vuccati nāmarūpaṃ.

Tattha katamaṃ nāmarūpapaccayā chaṭṭhāyatanaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjā manoviññāṇadhātu, idaṃ vuccati nāmarūpapaccayā chaṭṭhāyatanaṃ.

Tattha katamo chaṭṭhāyatanapaccayā phasso: yo phasso phusanā samphusanā samphusitattaṃ, ayaṃ vuccati chaṭṭhāyatanapaccayā phasso -petena vuccati evametassa kevalasasa dukkhakkhandhassa samudayo hotīti.

374. Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārā paccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhā paccayā upādānaṃ, upādāna paccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -pe- avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati avijjā.

Tattha katamo avijjāpaccayā saṅkhāro: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati avijjāpaccayā saṅkhāro.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ. [PTS Page 148] [\q 148/]

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ: atthi nāmaṃ, rūpaṃ, tattha katamaṃ nāmaṃ. Vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati viññāṇapaccayā nāmaṃ.

Tattha katamaṃ rūpaṃ: cakkhāyatanassa upacayo -pe- kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭānaṃ, idaṃ vuccati rūpaṃ. Iti idañca nāmaṃ idañca rūpaṃ, idaṃ vuccati viññāṇapaccayā nāmarūpaṃ.

Nāmarūpapaccayā saḷāyatananti atthi nāmaṃ, atthi rūpaṃ.

Tattha katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccatināmaṃ.

[BJT Page 264] [\x 264/]
Tattha katamaṃ rūpaṃ: cattāro ca mahābhūtā, yañca rūpaṃ nissāya manoviññāṇadhātu vattati, idaṃ vuccati rūpaṃ, iti idañca nāmaṃ idañca rūpaṃ, idaṃ vuccati nāmarūpaṃ.

Tattha katamaṃ nāmarūpapaccayā saḷāyatanaṃ: cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivahāyatanaṃ kāyāyatanaṃ mānāyatanaṃ, idaṃ vuccati nāmarūpapaccayā saḷāyatanaṃ.

Tattha katamo chaṭṭhāyatanapaccayā phasso: yo phasso phusanā samphusanā samphusitattaṃ, ayaṃ vuccati chaṭṭhāyatanapaccayā phasso -petena vuccati evametassa kevalasasa dukkhakkhandhassa samudayo hotīti.
Paccayacatukkaṃ.
375. Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārāpaccayā viññāṇaṃ, saṅkhārahetukaṃ, viññāṇapaccayā nāmaṃ, viññāṇahetukaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ nāmahatukaṃ, chaṭṭhāyatapaccayā phasso chaṭṭhāyatanahetukā phassapaccayā vedanā, phassahetukā, vedanāpaccayā taṇhā, vedanāhetukā, taṇhāpaccayā upādānaṃ, taṇhāhetukaṃ, upādāna paccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [PTS Page 149] [\q 149/]

Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -pe- avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati avijjā.

Tattha katamo avijjāpaccayā saṅkhāro avijjāhetuko: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati avijjāpaccayā saṅkhāro avijjāhetuko.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṃkhārahetukaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ saṅkhārahetukā.

Tattha katamaṃ viññāṇapaccayā nāmaṃ viññāṇahetukaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati viññāṇapaccayā nāmaṃ viññāṇahetukā.

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ nāmahetukaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjā manoviññāṇadhātu, idaṃ vuccati nāmapaccayā chaṭṭhāyatanaṃ nāmahetukaṃ.

Tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko: yo phasso phusanā samphusanā samphusitattaṃ, ayaṃ vuccati chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko.

Tattha katamā phassapaccayā vedanā phassahetukā: yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā, ayaṃ vuccati phassapaccayā vedanā phassahetukā.

[BJT Page 266] [\x 266/]
Tattha katamā vedanāpaccayā taṇhā vedanāhetukā: yo rāgo sārāgo -pe-cittassa sārāgo, ayaṃ vuccati vedanāpaccayā taṇhā vedanāhetukā.

Tattha katamaṃ taṇhāpaccayā upādānaṃ taṇhāhetukaṃ: yā diṭṭhi diṭṭhigataṃ -pe vipariyesagāho, idaṃ vuccati taṇhāpaccayā upādānaṃ taṇhāhetukaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti. [PTS Page 150] [\q 150/]

376. Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārāpaccayā viññāṇaṃ, saṅkhārahetukaṃ, viññāṇapaccayā nāmaṃ, viññāṇahetukaṃ, nāmapaccayā phasso nāmahetuko, phassapaccayā vedanā phassahetukā vedanāpaccayā taṇhā, vedanāhetukā, taṇhāpaccayā upādānaṃ, taṇhāhetukaṃ, upādāna paccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -pe- avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati avijjā.

Tattha katamo avijjāpaccayā saṅkhāro avijjāhetuko: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati avijjāpaccayā saṅkhāro avijjāhetuko.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṃkhārahetukaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ saṅkhārahetukā.

Tattha katamaṃ viññāṇapaccayā nāmaṃ viññāṇahetukaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati viññāṇapaccayā nāmaṃ viññāṇahetukā.

Nāmapaccayā phasso nāmahetukoti tattha katamaṃ nāmaṃ: ṭhapetvā phassaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, idaṃ vuccati nāmaṃ.

Tattha katamo nāmapaccayā phasso nāmahetuko: yo phasso phusanā samphusanā samphusitattaṃ, ayaṃ vuccati nāmapaccayā phasso nāmahetuko -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

377. Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārāpaccayā viññāṇaṃ, saṅkhārahetukaṃ, viññāṇapaccayā nāmarūpaṃ, viññāṇahetukaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpahetukaṃ, chaṭṭhāyatapaccayā phasso chaṭṭhāyatanahetukā phassapaccayā vedanā, phassahetukā, vedanāpaccayā taṇhā, vedanāhetukā, taṇhāpaccayā upādānaṃ, taṇhāhetukaṃ, upādāna paccayā bhavo, [PTS Page 151] [\q 151/] bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

[BJT Page 268] [\x 268/]
Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -pe- avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati avijjā.

Tattha katamo avijjāpaccayā saṅkhāro avijjāhetuko: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati avijjāpaccayā saṅkhāro avijjāhetuko.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṃkhārahetukaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ saṅkhārahetukā.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ: atthi nāmaṃ, atthi rūpaṃ, tattha katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati nāmaṃ.

Tattha katamaṃ rūpaṃ: cakkhāyatanassa upacayo -pe- kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ, idaṃ vuccati rūpaṃ, iti idañca nāmaṃ idañca rūpaṃidaṃ vuccati viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ.

Nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpahetukanti: atthi nāmaṃ. Atthi rūpaṃ tattha katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho - idaṃ vuccati nāmaṃ.

Tattha katamaṃ rūpaṃ: yaṃ rūpaṃ nissāya manoviññāṇadhātu vattati, idaṃ vuccati rūpaṃ. Iti idañca nāmaṃ idañca rūpaṃ, idaṃ vuccati nāmarūpaṃ.

Tattha katamaṃ nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpahetukaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu, idaṃ vuccati nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpahetukā.

Tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko: yo phasso phusanā samphusanā samphusitattaṃ, ayaṃ vuccati chaṭṭhāyatanapaccayā phasso chaṭṭhāyatana hetuko -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti. [PTS Page 152] [\q 152/]

378. Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārāpaccayā viññāṇaṃ, khārahetukaṃ, viññāṇapaccayā nāmarūpaṃ, viññāṇahetukaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpahetukaṃ, chaṭṭhāyatapaccayā phasso chaṭṭhāyatanahetukā phassapaccayā vedanā, phassahetukā, vedanāpaccayā taṇhā, vedanāhetukā, taṇhāpaccayā upādānaṃ, taṇhāhetukaṃ, upādāna paccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -pe- avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati avijjā.

Tattha katamo avijjāpaccayā saṅkhāro avijjāhetuko: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati avijjāpaccayā saṅkhāro avijjāhetuko.

[BJT Page 270] [\x 270/]
Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṃkhārahetukaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ saṅkhārahetukā.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ: atthi nāmaṃ. Atthi rūpaṃ katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati nāmaṃ.

Tattha katamaṃ rūpaṃ: cakkhāyatanassa upacayo -pe- kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ, idaṃ vuccati rūpaṃ itiidañca nāmaṃ, idañca rūpaṃ, idaṃ vuccati viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ.

Nāmarūpapaccayā saḷāyatanaṃ nāmarūpahetukanti: atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati nāmaṃ.

Tattha katamaṃ rūpaṃ: cattāro ca mahābhūtā, yaṃ ca rūpaṃ nissāya manoviññāṇadhātu vatatti. Idaṃ vuccati rūpaṃ. Iti idañca nāmaṃ idañca rūpaṃ, idaṃ, vuccati nāmarūpaṃ.

Tattha katamaṃ nāmarūpapaccayā saḷāyatanaṃ nāmarūpahetukaṃ: [PTS Page 153] [\q 153/] cakkhāyatanaṃ -pemanāyatanaṃ, idaṃ vuccati nāmarūpapaccayā saḷāyatanaṃ nāmarūpahetukaṃ.

Tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko: yo phasso phusanā phusanā samphusanā samphusitattaṃ, ayaṃ vuccati chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko.

Tattha katamā phassapaccayā vedanā phassahetukā: yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ ceto samphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā, ayaṃ vuccati phassapaccayā vedanā phassahetukā.

Tattha katamā vedanāpaccayā taṇhā vedanāhetukā: yo rāgo sārāgo -pe-cittassa sārāgo, ayaṃ vuccati vedanāpaccayā taṇhā vedanāhetukā.

Tattha katamaṃ taṇhāpaccayā upādānaṃ taṇhāhetukaṃ: yā diṭṭhi diṭṭhigataṃ -petitthāyatanaṃ vipariyesagāho, idaṃ vuccati taṇhāpaccayā upādānaṃ taṇhāhetukaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

Hetuvatukkaṃ.

[BJT Page 272] [\x 272/]
379. Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārāpaccayā viññāṇaṃ, saṅkhārasampayuttaṃ, viññāṇapaccayā nāmaṃ, viññāṇasampayuttaṃ, nāmapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ, chaṭṭhāyatapaccayā phasso chaṭṭhāyayatanasampayutto, phassapaccayā vedanā, phassasampayuttā, vedanāpaccayā taṇhā, vedanāsampayutta taṇhāpaccayā upādānaṃ, taṇhāsmapayuttaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -pe- avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati avijjā.

Tattha katamo avijjāpaccayāsaṅkhāroavijjāsampayutto: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati avijjāpaccayā saṅkhāro avijjāsampayutto.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṃkhārasampayuttaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttā.

Tattha katamaṃ viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ.

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ: [PTS Page 154] [\q 154/] yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu, idaṃ vuccati nāmapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ.

Tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto: yo phasso phusanā samphusanā samphusitattaṃ, ayaṃ vuccati chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto.

Tattha katamā phassapaccayā vedanā phassasampayuttā: yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā, ayaṃ vuccati phassapaccayā vedanā phassasampayutto.

Tattha katamā vedanāpaccayā taṇhā vedanāsampayuttā: yo rāgo sārāgo -pe- cittassa sārāgo, ayaṃ vuccati vedanāpaccayā taṇhā vedanāsampayuttā.

Tattha katamaṃ taṇhāpaccayā upādānaṃ taṇhā sampayuttaṃ: yā diṭṭhi diṭṭhigataṃ -petitthātanaṃ vipariyesagāho, idaṃ vuccati taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

[BJT Page 274] [\x 274/]
380. Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārāpaccayā viññāṇaṃ, saṅkhārasampayuttaṃ, viññāṇapaccayā nāmaṃ, viññāṇasampayuttaṃ, nāmapaccayā phasso nāmasampayutto, phassapaccayā vedanā, phassasampayutto, vedanāpaccayā taṇhā, vedanāsampayuttā, taṇhāpaccayā upādānaṃ, taṇhāsampayuttaṃ, upādāna paccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -pe- avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati avijjā.

Tattha katamo avijjāpaccayā saṅkhāro avijjāsampayutto: [PTS Page 155] [\q 155/] yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati avijjāpaccayā saṅkhāro avijjāsampayutto.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṃkhārasampayuttaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ.

Tattha katamaṃ viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati viññāṇapaccayā nāmaṃ viññāṇasampayutataṃ.

Nāmapacacyā phasso nāmasampayuttoti tattha katamaṃ nāmaṃ: ṭhapetvā phassaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, idaṃ vuccati nāmaṃ. Tattha katamo nāmapaccayā nāmasampayutto: yo phasso phusanā samphusanā samphusitattaṃ, ayaṃ vuccati nāmapaccayā phasso nāmasampayutto -pe- tena vuccati
Evametassa kevalassa dukkhakkhandhassa samudayo hotīti.
381. Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārāpaccayā viññāṇaṃ, saṅkhārahetukaṃ, viññāṇapaccayā nāmarūpaṃ, viññāṇasampayuttaṃ, nāmaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ chaṭṭhāyatapaccayā phasso chaṭṭhāyatanasampayutto, phassapaccayā vedanā, phassasampayuttā, vedanāpaccayā taṇhā, vedanāsampayuttā, taṇhāpaccayā upādānaṃ, taṇhāsampayuttaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -pe- avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati avijjā.

Tattha katamo avijjāpaccayā saṅkhāro avijjāsampayutto: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati avijjāpaccayā saṅkhāro avijjāsampayutto. [PTS Page 156] [\q 156/]

[BJT Page 276] [\x 276/]
Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṃkhārasampayutataṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ saṅkhārayuttaṃ.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ: viññāṇasampayuttaṃ nāmaṃ atthi nāmaṃ atthi rūpaṃ tatthi katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati nāmaṃ

Tattha katamaṃ rūpaṃ: cakkhāyatanassa upacayo -pe- kāyāyatanassa upacayo. Yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ, idaṃ vuccati rūpaṃ. Iti idañca nāmaṃ, idañca rūpaṃ, idaṃ vuccati viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ.

Nāmarūpapaccayā chaṭṭhāyatanaṃ nāmasampayuttanti: atthi nāmaṃ, atthi rūpaṃ tattha katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati nāmaṃ.

Tattha katamaṃ rūpaṃ yaṃ rūpaṃ nissāya manoviññāṇadhātu vattati idaṃ vuccati rūpaṃ. Iti idañca nāmaṃ. Idañca rūpaṃ, idaṃ vuccati nāmarūpaṃ.

Tattha katamaṃ nāmarūpapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu, idaṃ vuccati nāmarūpapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ.

Tattha katamo chaṭṭhāyatana paccayā phasso chaṭṭhāyatananasampayutto: yo phasso phusanā samphusanā samaphusitattaṃ ayaṃ vuccati chaṭṭhāyatana paccayā phasso chaṭṭhāyatanasampayutto -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.
382. Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārāpaccayā viññāṇaṃ, saṅkhārasampayuttaṃ, viññāṇapaccayā nāmarūpaṃ, viññāṇasampayuttaṃ, nāmaṃ, nāmarūpapaccayā saḷāyatanaṃ nāma sampayuttaṃ chaṭṭhāyatanaṃ, chaṭṭhāyatapaccayā phasso chaṭṭhāyatana sampayutto, phassapaccayā [PTS Page 157] [\q 157/] vedanā, phassasampayuttā, vedanā paccayā taṇhā, vedanāsampayuttā, taṇhāpaccayā upādānaṃ, taṇhāsampayuttaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -pe- avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati avijjā.

Tattha katamo avijjāpaccayā saṅkhāro avijjāsampayutto: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati avijjāpaccayā saṅkhāro avijjāsampayutto.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṃkhārasampayutataṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ.

[BJT Page 278] [\x 278/]
Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ: viññāṇasampayuttaṃ nāmaṃ atthi nāmaṃ atthi rūpaṃ tatthi katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati nāmaṃ

Tattha katamaṃ rūpaṃ: cakkhāyatanassa upacayo -pe- kāyāyatanassa upacayo. Yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ, idaṃ vuccati rūpaṃ. Iti idañca nāmaṃ, idañca rūpaṃ, idaṃ vuccati viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ.

Nāmarūpapaccayā saḷāyatanaṃ nāmasampayuttanti: chaṭṭhāyatananti: atthi nāmaṃ, atthi rūpaṃ tattha katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati nāmaṃ.

Tattha katamaṃ rūpaṃ: cattāro ca mahābhūtā, yañca rūpaṃ nissāya manoviññāṇadhātu vattati idaṃ vuccati rūpaṃ. Iti idañca nāmaṃ. Idañca rūpaṃ, idaṃ vuccati nāmarūpaṃ.

Tattha katamaṃ nāmarūpapaccayā saḷāyatanaṃ nāmasampayuttaṃ chaṭṭhāyatanaṃ: cakkhāyatanaṃ -pe- manāyatanaṃ, idaṃ vuccati nāma rūpapaccayā saḷāyatanaṃ nāmasampayuttaṃ [PTS Page 158] [\q 158/] chaṭṭhāyatanaṃ.

Tattha katamo chaṭṭhāyatana paccayā phasso chaṭṭhāyatananasampayutto: yo phasso phusanā samphusanā samaphusitattaṃ ayaṃ vuccati chaṭṭhāyatana paccayā phasso chaṭṭhāyatanasampayutto -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.
Sampayuttacatukkaṃ.

383. Tasmiṃ samaye avijjāpaccayā saṅkhāro saṅkhārapaccayā"pi avijajā, saṅkhārāpaccayā viññāṇaṃ viññāṇapaccayā"pi saṅkhāro, viññāṇapaccayā nāmaṃ nāmapaccayā"pi viññāṇaṃ, nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā"pi nāmaṃ, chaṭṭhāyatanapaccayā phasso phassapaccayā"pi chaṭṭhāyatanaṃ, phassapaccayā vedanā vedanāpaccayā"pi phasso, vedanāpaccayā taṇhā taṇhāpaccayā"pi vedanā, taṇhāpaccayā upādānaṃ, upādānapaccayāpi taṇhā, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -pe- avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati avijjā.

Tattha katamo avijjāpaccayā saṅkhāro avijjāsampayutto: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati avijjāpaccayā saṅkhāro tattha katamaṃ saṅkhārapaccayā "pi avijjā: yaṃ aññāṇaṃ adassanaṃ -pe- avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati saṅkhārapaccayā"pi avijjā.

[BJT Page 280] [\x 280/]
Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṃkhārasampayutataṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ tattha katamo viññāṇapaccayā"pi saṅkhāro. Yā cetanā sañcetanā cetasitattaṃ, ayaṃ vuccati viññāṇapaccayā"pi saṅkhāro.

Tattha katamaṃ viññāṇapaccayā nāmaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati viññāṇapaccayā nāmaṃ. Tattha katamaṃ nāmapaccayā"pi viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā mano viññāṇadhātu, idaṃ vuccati nāmapaccayā"pi viññāṇaṃ. [PTS Page 159] [\q 159/]

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ: yaṃ cittaṃ mano mānasaṃ -pe-tajjā manoviññāṇadhātu, idaṃ vuccati nāmapaccayā chaṭṭhāyatanaṃ. Tattha katamaṃ chaṭṭhāyatanapaccayā"pi nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho idaṃ vuccati chaṭṭhāyatanapaccayā"pi.

Tattha katamaṃ chaṭṭhāyatanapaccayā phasso: yo phasso phusanā samphusanā samphusitattaṃ ayaṃ vuccati chaṭṭhāyatanapaccayā phasso tattha katamaṃ phassapaccayā"pi chaṭṭhāyatanaṃ: yaṃ cittaṃ mano mānasaṃ-pe-tajjā manoviññāṇadhātu, idaṃ vuccati phassapaccayā"pi chaṭṭhāyatanaṃ.

Tattha katamā phassapaccayā vedanā: yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā. Ayaṃ vuccati phassapaccayā vedanā. Tattha katamo vedanāpaccayā"pi phasso: yo phasso phusanā samphusanā samphusitattaṃ, ayaṃ vuccati vedanāpaccayā"pi phasso.

Tattha katamā vedanāpaccayā taṇhā: yo rāgo sārāgo -pecittassa sārago, ayaṃ vuccati vedanāpaccayā taṇhā. Tattha katamā taṇhā paccayā"pi vedanā: yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā, ayaṃ vuccati taṇhāpaccayā"pi vedanā.

Tattha katamaṃ taṇhāpaccayā upādānaṃ: yā diṭṭhi diṭṭhigataṃ -petitthāyatanaṃ vipariyesagāho, idaṃ vuccati taṇhāpaccayā upādānaṃ. Tattha katamā upādānapaccayā"pi taṇhā, yo rāgo -pe- cittassa sārāgo, ayaṃ vuccati upādānapaccayā"pi taṇhā.

Tattha katamo upādānapaccayā bhavo: ṭhapetthā upādānaṃ, vedanakkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ayaṃ vuccati upādānapaccayā bhavo.

Tattha katamā bhavapaccayā jāti: yā tesaṃ tesaṃ dhammānaṃ jāti sañjāti nibbatti abhinibbatti pātubhāvo, ayaṃ vuccati bhavapaccayā jāti.

[BJT Page 282] [\x 282/]
Tattha katamaṃ jātipaccayā jarāmaraṇaṃ: atthi jarā atthi maraṇaṃ. Tattha katamā jarā: yā tesaṃ tesaṃ dhammānaṃ jarā jiraṇatā āyuno saṃhāni, ayaṃ [PTS Page 160] [\q 160/] vuccati jarā. Tattha katamaṃ maranaṃ: yo tesaṃ tesaṃ dhammānaṃ khayo vāyo bhedo paribhedo aniccatā antaradhānaṃ, idaṃ vuccati maraṇaṃ. Iti ayañca jarā idañca maraṇaṃ, idaṃ vuccati jātipaccayā jarāmaraṇaṃ.

Evametassa kevalassa dukkhakkandhassa samudayo hotīti evametassa kevalassa dukkhakkhandhassa saṅgati hoti. Samāgamo hoti, samodhānaṃ hoti, pātubhāvo hoti, tena vuccati "evametassa kevalassa dukkhakkhandhassa samudayo hotī"ti.

384. Tasmiṃ samaye avijjāpaccayā saṅkhāro saṅkhārapaccayā"pi avijjā, saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā"pi saṅkhāro, viññāṇapaccayā nāmaṃ nāmapaccayā"pi viññāṇaṃ, nāmapaccayā phasso phassapaccayā"pi nāmaṃ, phassapaccayā vedanā vedanāpaccayā"pi phasso, vedanāpaccayā taṇhā taṇhāpaccayā"pi vedanā. Taṇhāpaccayā upādānaṃ upādānapaccayā"pi taṇhā, upādānapaccayā bhatvā, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -pe- avijjāṅgi moho akusalamūlaṃ, ayaṃ vuccati avijjā.

Tattha katamo avijjāpaccayā saṅkhāro: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati avijjāpaccayā saṅkhāro: tattha katamā saṅkhārapaccayā"pi avijjā: yaṃ aññāṇaṃ adassanaṃ -peavijjālaṅgi moho akusalamūlaṃ, ayaṃ vuccati saṅkhārapaccayā"pi avijjā.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajja mano viññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ tattha katamo viññāṇapaccayā"pi saṅkhāro, yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati viññāṇapaccayā"pi saṅkhāro.

Tattha katamaṃ viññāṇapaccayā nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati viññāṇapaccayā nāmaṃ. Tattha katamaṃ nāmapaccayā"pi viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu, idaṃ vuccatināmapaccayā"pi viññāṇaṃ
[PTS Page 161] [\q 161/]
Nāmapaccayā phassoti: tattha katamaṃ nāmaṃ: ṭhapetvā phassaṃ vedanākkhandho saññākakhandho saṅkhārakkhandho viññāṇakkhandho, idaṃ vuccati nāmaṃ. Tattha katamo nāma paccayā phasso: yo phasso phusanā samphusanā samphusitattaṃ. Ayaṃ vuccati nāmapaccayā phasso tattha katamaṃ phassapaccayā"pi nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, idaṃ vuccati phassapaccayā"pi nāmaṃ -pe- tena vuccati "evametassa kevalassa dukkhakkhandhassa samudayo hotī"ti.

[BJT Page 284] [\x 284/]
385. Tasmiṃ samaye avijjāpaccayā saṅkhāro saṅkhārapaccayā"pi avijjā, saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā"pi saṅkhāro, viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā"pi viññāṇaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā"pi nāmarūpaṃ, chaṭṭhāyayatanapaccayā phasso phassapaccayā"pi chaṭṭhāyatanaṃ phassapaccayā vedanā vedanāpaccayā"pi phasso, vedanāpaccayā taṇhā taṇhāpaccayā"pi vedanā. Taṇhāpaccayā upādānaṃ upādānapaccayā"pi taṇhā, upādānapaccayā bhatvā, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -pe- avijjāṅgi moho akusalamūlaṃ, ayaṃ vuccati avijjā.

Tattha katamo avijjāpaccayā saṅkhāro: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati avijjāpaccayā saṅkhāro: tattha katamā saṅkhārapaccayā"pi avijjā: yaṃ aññāṇaṃ adassanaṃ -peavijjālaṅgi moho akusalamūlaṃ, ayaṃ vuccati saṅkhārapaccayā"pi avijjā.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajja mano viññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ tattha katamo viññāṇapaccayā"pi saṅkhāro, yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati viññāṇapaccayā"pi saṅkhāro.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ: atthi nāmaṃ, atthi rūpaṃ. Tatthi katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati nāmaṃ. Tattha katamaṃ rūpaṃ. Cakkhāyatanassa [PTS Page 162] [\q 162/] upacayo -pe- kāyāyatanassa upacayo yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ, idaṃ vuccati rūpaṃ. Iti idañca nāmaṃ, idaṃca rūpaṃ, idaṃ vuccati viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayāpi viññāṇanti, atthi nāmaṃ, atthi rūpaṃ, tattha katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati nāmaṃ, tattha katamaṃ rūpaṃ: yaṃ rūpaṃ tissāya manoviññāṇadhātu vattati, idaṃ vuccati rūpaṃ, iti idañca nāmaṃ idañca rūpaṃ, idaṃ vuccati nāmarūpaṃ: tattha katamaṃ nāmarūpapaccayāpi viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -petajjā manoviññāṇadhātu idaṃ vuccati nāmarūpapaccayā"pi viññāṇaṃ.

Nāmarūpaccayā jaṭṭhāyatananti, atthi nāmaṃ, atthi rūpaṃ. Tatthi katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati nāmaṃ. Tattha katamaṃ rūpaṃ: yaṃ rūpaṃ tissāya manoviññāṇadhātu vattati, idaṃ vuccati rūpaṃ, iti idañca nāmaṃ idañca rūpaṃ, idaṃ vuccati nāmarūpaṃ: tattha katamaṃ nāmarūpapaccayāpi chaṭṭhāyatanaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjā manoviññāṇadhātu idaṃ vuccati nāmarūpapaccayā chaṭṭhāyatanaṃ. Tattha katamaṃ chaṭṭhāyatanapaccayā"pi nāmarūpaṃ: atthi nāmaṃ, atthi rūpaṃ. Tatthi katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati nāmaṃ. Tattha katamaṃ rūpaṃ. Cakkhāyatanassa upacayo -pe- kāyāyatanassa upacayo yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ, idaṃ vuccati rūpaṃ. Iti idañca nāmaṃ, idaṃ ca rūpaṃ, idaṃ vuccati chaṭṭhāyatanapaccayāpi nāmarūpaṃ. Nāmarūpapaccayāpi viññāṇanti, atthi nāmaṃ, atthi rūpaṃ, tattha katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati nāmaṃ, tattha katamaṃ rūpaṃ: yaṃ rūpaṃ tissāya manoviññāṇadhātu vattati, idaṃ vuccati rūpaṃ, iti idañca nāmaṃ idañca rūpaṃ, idaṃ vuccati nāmarūpaṃ: tattha katamaṃ nāmarūpapaccayāpi viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjā manoviññāṇadhātu idaṃ vuccati nāmarūpapaccayā"pi viññāṇaṃ.

[BJT Page 286] [\x 286/]
Tattha katamo chaṭṭhāyatanapaccayā phasso: yo phasso phusanā samphusanā samphusitattaṃ, ayaṃ vuccati chaṭṭhāyatanapaccayā phasso: tattha katamaṃ phassapaccayā"pi chaṭṭhāyatanaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjā manoviññāṇadhātu, idaṃ vuccati phassapaccayā"pi chaṭṭhāyatanaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotī"ti. [PTS Page 163] [\q 163/]

386. Tasmiṃ samaye avijjāpaccayā saṅkhāro saṅkhārapaccayā"pi avijjā, saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā"pi saṅkhāro, viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā"pi viññāṇaṃ, nāmarūpapaccayā saḷāyatanaṃ, chaṭṭhāyatanapaccayā"pi nāmarūpaṃ, chaṭṭhāyatanapaccayā phasso phassapaccayā"pi chaṭṭhāyatanaṃ, 1phassapaccayā vedanā vedanāpaccayā"pi phasso, vedanāpaccayā taṇhā taṇhāpaccayā"pi vedanā. Taṇhāpaccayā upādānaṃ upādānapaccayā"pi taṇhā, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -pe- avijjāṅgi moho akusalamūlaṃ, ayaṃ vuccati avijjā.

Tattha katamo avijjāpaccayā saṅkhāro: yā cetanā saṃcetanā cetayitattaṃ, 2ayaṃ vuccati avijjāpaccayā saṅkhāro: tattha katamā saṅkhārapaccayā"pi avijjā: yaṃ aññāṇaṃ adassanaṃ -peavijjālaṅgi moho akusalamūlaṃ, ayaṃ vuccati saṅkhārapaccayā"pi avijjā.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajja mano viññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ tattha katamo viññāṇapaccayā"pi saṅkhāro, yā cetanā sañcetanā cetayitattaṃ, 2- ayaṃ vuccati viññāṇapaccayā"pi saṅkhāro.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ: atthi nāmaṃ, atthi rūpaṃ. Tatthi katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati nāmaṃ. Tattha katamaṃ rūpaṃ. Cakkhāyatanassa upacayo -pe- kāyāyatanassa upacayo yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ, idaṃ vuccati rūpaṃ. Iti idañca nāmaṃ, idaṃca rūpaṃ, idaṃ vuccati viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayāpi viññāṇanti, atthi nāmaṃ, atthi rūpaṃ, tattha katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati nāmaṃ, tattha katamaṃ rūpaṃ: yaṃ rūpaṃ tissāya manoviññāṇadhātu vattati, idaṃ vuccati rūpaṃ, iti idañca nāmaṃ idañca rūpaṃ, idaṃ vuccati nāmarūpaṃ: [PTS Page 164] [\q 164/] tattha katamaṃ nāmarūpapaccayāpi viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -petajjā manoviññāṇadhātu idaṃ vuccati nāmarūpapaccayā"pi viññāṇaṃ.

1. Saḷāyatanaṃ - simu. Syā 2. Sañcetayitattaṃ - syā, machasaṃ.

[BJT Page 288] [\x 288/]
Nāmarūpaccayā saḷāyatananti, atthi nāmaṃ, atthi rūpaṃ. Tatthi katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati nāmaṃ. Tattha katamaṃ rūpaṃ: cattāro ca mahābhūtā. Yañca rūpaṃ tissāya manoviññāṇadhātu vattati, idaṃ vuccati rūpaṃ, iti idañca nāmaṃ idañca rūpaṃ, idaṃ vuccati nāmarūpaṃ: tattha katamaṃ nāmarūpapaccayāpi saḷāyatanaṃ: cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyayatanaṃ manāyatanaṃ, idaṃ vuccati nāmarūpapaccayā saḷāyatanaṃ. Tattha katamaṃ chaṭṭhāyatanapaccayā"pi nāmarūpaṃ: atthi nāmaṃ, atthi rūpaṃ. Tatthi katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati nāmaṃ. Tattha katamaṃ rūpaṃ. Cakkhāyatanassa upacayo -pe- kāyāyatanassa upacayo yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ, idaṃ vuccati rūpaṃ. Iti idañca nāmaṃ, idaṃ ca rūpaṃ, idaṃ vuccati chaṭṭhāyatanapaccayāpi nāmarūpaṃ. Nāmarūpapaccayāpi viññāṇanti, atthi nāmaṃ, atthi rūpaṃ, tattha katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati nāmaṃ, tattha katamaṃ rūpaṃ: yaṃ rūpaṃ tissāya manoviññāṇadhātu vattati, idaṃ vuccati rūpaṃ, iti idañca nāmaṃ idañca rūpaṃ, idaṃ vuccati nāmarūpaṃ: tattha katamaṃ nāmarūpapaccayāpi viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu idaṃ vuccati nāmarūpapaccayā"pi viññāṇaṃ.

Tattha katamo chaṭṭhāyatanapaccayā phasso: yo phasso phusanā samphusanā samphusitattaṃ, ayaṃ vuccati chaṭṭhāyatanapaccayā phasso: tattha katamaṃ phassapaccayā"pi chaṭṭhāyatanaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjā manoviññāṇadhātu, idaṃvuccati phassapaccayā"pi chaṭṭhāyatanaṃ

Tattha katamā phassapaccayā vedanā: yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosampassaṃ sātaṃ sukhaṃ vedayitaṃ ceto samphassajā sātā sukā vedanā. Ayaṃ vuccati phassapaccayā vedanā -petena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotī"ti.

Aññamaññacatukkaṃ.

387. Katame dhammā akusalā: yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigatasampayuttaṃ sasaṅkhārena -pe somanassasahagataṃ diṭṭhigatavippayuttaṃ [PTS Page 165 [\q 165/] -@]pa somanassasahagataṃ diṭṭhigatavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā -pe dhammārammaṇaṃ vā, yaṃ yaṃ vā panārambha tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā adimokkho, 1adhimokkhapaccayā bhavo, bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

388. Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -peavijjālaṅgi moho akusalamūlaṃ, ayaṃ vuccati avijjā.

Tattha katamo avijjāpaccayā saṅkhāro: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati avijjāpaccayā saṅkhāro -pe-

[BJT Page 290] [\x 290/]
Tattha katamo taṇhāpaccayā adhimokkho: yo cittassa adhimokkho1- adhimuccanā tadadhimuttatā, ayaṃ vuccati taṇhāpaccayā adhimokkho.

Tattha katamo adhimokkhapaccayā bhavo: ṭhapetvā adhimokkhaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho ayaṃ vuccati adhimokkhapaccayā bhavo -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

389. Katame2- dhammā akusalā: yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ diṭṭhigatasampayuttaṃ rūpārammaṇaṃvā -pe- dhammārammaṇaṃ vā yaṃ yaṃ vā panārambha tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

390. Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -peavijjālaṅgi moho akusalamūlaṃ, ayaṃ vuccati avijjā -petattha katamā phassapaccayā vedanā: yaṃ cetasikaṃ neva sātaṃ nāsātaṃ ceto smapassajaṃ adukkamasukaṃ vedayitaṃ ceto sampasasjā adukkhamasukhā vedanā, ayaṃ vuccati phassapaccayā vedanā -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

391. Katame dhammā akusalā: yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ diṭṭhigatasampayuttaṃ sasaṅkhārena -pe upekkhāsahagataṃ diṭṭhigatavippayuttaṃ -pe- upekkhāsahagataṃ diṭṭhigatavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā -pe dhammārammaṇaṃ vā, yaṃ yaṃ vā panārambha tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā adimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

392. Katame dhammā akusalā: yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti domanassasahagataṃ paṭighasampayuttaṃ -pedomanassasahagataṃ paṭighasampayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā -pe- dhammārammaṇaṃ vā, yaṃ yaṃ vā panārambha tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā, vedanāpaccayā paṭighaṃ, paṭighapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, evametassa kevalassa dukkhakkhandhassa samudayo hoti. [PTS Page 166] [\q 166/]

1. Adhimokho - sipävi. 2. Tattha katame - sipävi.

[BJT Page 292] [\x 292/]
Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -pe- avijjālaṅgi moho akusalamūlaṃ, ayaṃ vuccati avijjā. -Pe-

Tattha katamā phassapaccayā vedanā: [PTS Page 167] [\q 167/] yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ ceto samphassajā asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā, ayaṃ vuccati phassapaccayā vedanā.

Tattha katamaṃ vedanāpaccayā paṭighaṃ: yo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadosocittassa vyāpatti manepadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ vyāpatti vyāpajjanā vyāpajjitattaṃ virodho paṭivarodho caṇḍikkaṃ asuropo anattamanatā cittassa, idaṃ vuccati vedanāpaccayā paṭighaṃ.

Tattha katamo paṭighapaccayā adhimokkho: yo cittassa adhimokkho adhimuccanā tadadhimuttatā, ayaṃ vuccati paṭighapaccayā adhimokkho.

Tattha katamo adhimokkhapaccayā bhavo: ṭhapetvā adhimokkhaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ayaṃ vuccati adhimokkhapaccayā bhavo -petena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

393. Katame dhammā akusalā: yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ vicikicchāsampayuttaṃ rūpārammaṇaṃ vā -pe dhammārammaṇaṃ vā, yaṃ yaṃ vā panārambha tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā, vedanāpaccayā vicikicchā, vikicchāpaccayā bhavo, bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -pe- avijjālaṅgi moho akusalamūlaṃ, ayaṃ vuccati avijjā. -Pe-

Tattha katamā phassapaccayā vedanā: yaṃ cetasikaṃ neva sātaṃ nāsataṃ ceto samphassajā adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamadukkhā vedanā, ayaṃ vuccati phassapaccayā vedanā. [PTS Page 168] [\q 168/]

Tattha katamaṃ vedanāpaccayā vicikicchā: yā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsagāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho, ayaṃ vuccati vedanāpaccayā vicikicchā.

Tattha katamo vicikicchāpaccayā bhavo: ṭhapetvā vicikichāṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ayaṃ vuccati vicikicchāpaccayā bhavo -petena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

[BJT Page 294] [\x 294/]
394. Katame dhammā akusalā: yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ uddhaccasampayuttaṃ rūpārammaṇaṃ vā -pe dhammārammaṇaṃ vā, yaṃ yaṃ vā panārambha tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā, vedanāpaccayā uddhaccaṃ, uddhaccapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -pe- avijjālaṅgi moho akusalamūlaṃ, ayaṃ vuccati avijjā. -Pe-

Tattha katamā phassapaccayā vedanā: yaṃ cetasikaṃ nevasātaṃ nāsataṃ cetosampaphassajaṃ adukkhamasukkhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā, ayaṃ vuccati phassapaccayā vedanā.

Tattha katamaṃ vedanāpaccayā uddhaccaṃ: yaṃ cittassa uddhaccaṃ avupasamo cetaso vikkhepo bhantattaṃ vittassa, idaṃ vuccati vedanāpaccayā uddhaccaṃ.

Tattha katamo uddhaccapaccayā adhimokkho: [PTS Page 169] [\q 169/] yo cittassa adhimokkho adhimuccanā tadadhimuttatā, ayaṃ vuccati uddhaccapaccayā adhimokkho.

Tattha katamo adhimokkhapaccayā bhavo: ṭhapetvā adhimokkhaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ayaṃ vuccati adhimokkhapaccayā bhavo -petena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.
Akusala niddeso.

395. Katame dhammā kusalā: yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā -pe- dhammārammāṃ vā yaṃ yaṃ vā panārambha tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā, vedanāpaccayā pāsādo, pāsādaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

396. Tattha katame kusalamula: alobho adoso amoho

Tattha katamo alobho: aloho alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ, ayaṃ vuccati alobho.

[BJT Page 296] [\x 296/]
Tattha katamo adoso: yo adoso adussanā adussitattaṃ vyāpādo avyāpajjo adoso kusalamūlaṃ, ayaṃ vuccati adoso.

Tattha katamo amoho: yā paññā pajānanā -pe- amoho dhammavicayo sammādiṭaṭhi, ayaṃ vuccati amoho, ime vuccanti kusalamulā. [PTS Page 170] [\q 170/]

Tattha katamo kusalamūlapaccayā saṅkhāro: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati kusalamūlapaccayā saṅkhāro.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ -pe- viññāṇapaccayā nāmaṃ -pe nāmapaccayā chaṭṭhāyatanaṃ -pe- chaṭṭhāyatanapaccayā phasso -pephassapaccayā vedanā -pe-

Tattha katamo vedanā paccayā pasādo: yā saddhā saddahanā okappanā abhippasādo, ayaṃ vuccati vedanāpaccayā pasādo.

Tattha katamo pasādapaccayā adhimokkho: yo cittassa adhimokkho adhimuccanā tadadhimuttatā, ayaṃ vuccati pasādapaccayā adhimokkho.

Tattha katamo adhimokkhapaccayā bhavo: ṭhapetthā adhimokkhaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkandho, ayaṃ vuccati adhimokkhapaccayā bhavo- petena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

397. Katame dhammā kusalā: yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ saṅkhārena -pe somanassasahagataṃ ñāṇavippayuttaṃ somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārmaṇaṃ vā dhammārammaṇaṃ vā, yaṃ yaṃ vā panārambha tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katame kusalamula: alobho adoso.

Tattha katamo alobho: yo aloho alubbhitattaṃ alubhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ, ayaṃ vuccati alobho.

Tattha katamo adoso: yo adoso adussanā adussitattaṃ avyāpādo avyāpajjo adoso kusalamūlaṃ, ayaṃ vuccati adoso ime vuccanti kusalamulā

[BJT Page 298] [\x 298/]
Tattha katamo kusalamūlapaccayā saṅkhāro: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati kusalamūlapaccayā saṅkhāro -pe-

Tattha katamā phassapaccayā vedanā: yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā, ayaṃ vuccati phassapaccayā vedanā -petena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

398. Katame dhammā kusalā: yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhasahagataṃ ñāṇasampayuttaṃ -pe upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārmaṇaṃ vā dhammārammaṇaṃ vā, yaṃ yaṃ vā panārambha tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, evametassa kevalassa dukkhakkhandhassa samudayo hoti. [PTS Page 171] [\q 171/]

Tattha katame kusalamula: alobho adoso amoho-pe ime vuccanti kusalamulā
Tattha katamo kusalamūlapaccayā saṅkhāro: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati kusalamūlapaccayā saṅkhāro -pe-

Tattha katamā phassapaccayā vedanā: yaṃ cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ, ceto cetosamphassajā adukkhamasukhā vedanā, ayaṃ vuccati phassapaccayā vedanā -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

399. Katame dhammā kusalā: yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇasampayuttaṃ -pe upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārmaṇaṃ vā dhammārammaṇaṃ vā, yaṃ yaṃ vā panārambha tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katame kusalamula: alobho adoso -pe- ime vuccanti kusalamulā.

Tattha katamo kusalamūlapaccayā saṅkhāro: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati kusalamūlapaccayā saṅkhāro -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

[BJT Page 300 [\x 300/] 400.] Katame dhammā kusalā: yasmiṃ samaye rūpupapattiyā maggaṃ bhāveti vivicce"va kāmehi -pe- paṭhamaṃ jhānaṃ1upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃsamaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā. [PTS Page 172] [\q 172/] viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho1-, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katame kusalamula: alobho adoso amoho -pe ime vuccati kusalamulā
Tattha katamo kusalamūlapaccayā saṅkhāro: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati kusalamūlapaccayā saṅkhāro -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.
401. Katame dhammā kusalā: yasmiṃ samaye rūpupapattiyā maggaṃ bhāveti vitakkavicārānaṃ vupasamā -pe- dutiyaṃ jhānaṃ -pe tatiyaṃ jhānaṃ -pe- catutthaṃ jhānaṃ -pe- paṭhamaṃ jhānaṃ -pe- pañcamaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā. Viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, -pe- evametassa kevalassa dukkhakkhandhassa samudayo hoti.

402-403. Katame dhammā kusalā: yasmiṃ samaye rūpupapattiyā maggaṃ bhāveti lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce"va kāmehi -pe- paṭhamaṃ [PTS Page 173] [\q 173/] jhānaṃ upasampajja viharati dukkhapaṭipadaṃ. Dandhābhiññaṃ, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā. Viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katame kusalamula: alobho adoso amoho

Tattha katamo alobho -pe- adoso -pe- tattha katamo amoho: yā paññā pajānatā -pe- amoho dhammavicayo sammādiṭṭhi dhammavicayasambojajhegā maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati amoho. Ime vuccanti kusalamulā

1. Paṭhamajjhānaṃ - sīmu 2. Adhimokho - sīpävi.

[BJT Page 302] [\x 302/]
Tattha katamo kusalamūlapaccayā saṅkhāro: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati kusalamūlapaccayā saṅkhāro -pe-

Tattha katamā phassapaccayā vedanā: yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā, ayaṃ vuccati phassapaccayā vedanā.

Tattha katamo vedanā paccayā pasādo: yā saddā saddahanā okappanā abhippasādo, ayaṃ vuccati vedanā paccayā pasādo.

Tattha katamo pasādapaccayā adhimokkho: yo citassa adhimokkho adhimuccanā tadadhimuttatā. Ayaṃ vuccati pasādapaccayā adhimokkho.

Tattha katamo adhimokkhapaccayā bhavo: ṭhapetvā adhimokkhaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ayaṃ vuccati adhimokkhapaccayā bhavo -pe-

Evametesaṃ dhammānaṃ samudayo hoti"ti: evametesaṃ dhammānaṃ saṅgati hoti, samāgamo hoti, samodhānaṃ hoti, pātubhāvo hoti, tena vuccati evametesaṃ dhammānaṃ samudayo hotī"ti.

Kusala niddeso.

404. Katame dhammā avyākatā: yasmiṃ samaye kāmāvacarassa kusalassa kammassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇā. Tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā. Viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho1-, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamo saṅkhāro: yā cetanā sañcetanā cetayitattaṃ ayaṃ vuccati saṅkhāro.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā cakkhuviññāṇadhātu. Idaṃ vuccati saṅkhārapaccayā viññāṇaṃ.

Tattha katamaṃ viññāṇapaccayā nāmaṃ: [PTS Page 174] [\q 174/] vedanākkhandho saññākkandho saṅkārakkhandho, idaṃ vuccati viññāṇapaccayā nāmaṃ.

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā cakkhuviññāṇadhātu, idaṃ vuccati nāmapaccayā chaṭṭhāyatanaṃ

Tattha katamo chaṭṭhāyatanapaccayā phasso: yo phasso phusanā samphusanā samphusitattaṃ, ayaṃ vuccati chaṭṭhāyatanapaccayā phasso.

[BJT Page 304] [\x 304/]
Tattha katamā phassapaccayā vedanā: yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajā adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā, ayaṃ vuccati phassapaccayā vedanā.

Tattha katamo vedanāpaccayā bhavo: ṭhapetvā vedanaṃ saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ayaṃ vuccati vedanā paccayā bhavo.

Tattha katamā bhavapaccayā jāti: yā tesaṃ1- dhammānaṃ jāti sañjāti nibbatti abhinibbatti pātubhāvo, ayaṃ vuccati bhavapaccayā jāti.

Tattha katamaṃ jātipaccayā jarāmaraṇaṃ: atthi jarā atthi maraṇaṃ. Tattha katamā jarā: tesaṃ dhammānaṃ jarā jiraṇatā āyuno saṃhāni, ayaṃ vuccati jarā. Tattha katamaṃmaraṇaṃ: yo tesaṃ dhammānaṃ khayo vayo bhedo paribhodo aniccatā antaradhānaṃ, idaṃ vuccati maraṇaṃ. Iti ayañca idañca maraṇaṃ. Idaṃ vuccati jātipaccayā jarāmaraṇaṃ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti"ti: evametassa kevalassa dukkhakkhandhassa saṅgati hoti samāgamo hoti samodhānaṃ hoti pātubhavo hoti. Tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotī"ti.

405. Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ, viññāṇapaccayā nāmaṃ viññāṇahetukaṃ, nāmapaccayā chaṭṭhāyatanaṃ nāmahetukaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko, phasasapaccayā vedanā phassahetukā. Vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti"ti.

406. Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ, viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ, nāmapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto, phasasapaccayā vedanā phassasmapayattā. Vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti"ti.

407. Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā saṅkhāro viññāṇapaccā nāmaṃ nāmapaccayā [PTS Page 175] [\q 175/] viññāṇaṃ, nāmapaccayā, chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā nāmaṃ chaṭṭhāyatapaccayā phasso phassapaccāyā"pi chaṭṭhāyatanaṃ phassapaccayā vedanā vedanāpaccayā"pi phasso vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti"ti.

1. Tesaṃ tesaṃ - sirimu, machasaṃ.

[BJT Page 306 [\x 306/] 408.] Katame dhammo avyākatā: yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sotaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ saddadārammaṇaṃ -pe- ghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ ghandhārammaṇaṃ -pe- vijāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ -pekāyaviññāṇaṃ uppannaṃ hoti sukhasahagataṃ phoṭṭhabbārammaṇaṃ tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ. Nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamo saṅkhāro: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati saṅkhāro.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā kāyaviññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ

Tattha katamaṃ viññāṇapaccayā nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati viññāṇapaccayā nāmaṃ,

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjākāyaviññāṇadhātu, idaṃ vuccati nāmapaccayā chaṭṭhāyatanaṃ.

Tattha katamo chaṭṭhāyatanapaccayā phasso: yo phasso phusanā samphusanā samphusitattaṃ, ayaṃ vuccati chaṭṭhāyatanapaccayā phasso.

Tattha katamā phassapaccayā vedanā: yaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃsātaṃ sukhaṃ vedayitaṃ kāyasamphassajā sātā sukhā vedanā, ayaṃ vuccati phassapaccayā vedanā.

Tattha katamo vedanāpaccayā bhavo: ṭhapetvā vedanaṃ saññākkhandho saṅkhārakkhandho viññāṇakkhandho. Ayaṃ vuccati vedanāpaccayā bhavo -petena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

409. Katame dhammo avyākatā: yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ manodhātu uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ vā-pephoṭṭhabbārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅkhārapaccayā [PTS Page 176] [\q 176/] viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhi mokkha paccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamo saṅkhāro: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati saṅkhāro.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manodhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ

Tattha katamaṃ viññāṇapaccayā nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati viññāṇapaccayā nāmaṃ,

[BJT Page 308] [\x 308/]
Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjāmanodhātu, idaṃ vuccati nāmapaccayā chaṭṭhāyatanaṃ.

Tattha katamo chaṭṭhāyatanapaccayā phasso: yo phasso phusanā samphusanā samphusitattaṃ, ayaṃ vuccati chaṭṭhāyatanapaccayā phasso.

Tattha katamā phassapaccayā vedanā: yaṃ cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā, ayaṃ vuccati phassapaccayā vedanā.

Tattha katamo adhimokkhapaccayā bhavo: ṭhapetvā adhimokkhaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho ayaṃ vuccati adhimokkhapaccayā bhavo -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

410. Katame dhammā avyākatā: yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ manoviññāṇadhātu uppannā hoti somanassasahagataṃ rūpārammaṇaṃ vā-pe dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhi mokkha paccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo [PTS Page 177] [\q 177/]
Hoti.

411. Katame dhammā avyākatā: yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇaṃ vā -pe dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhi mokkha paccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati "evametassa kevalassa dukkhakkhandhassa samudayo hoti.

412. Katame dhammā avyākatā: yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ manoviññāṇadhātu uppannā hoti somanassa sahagatā ñāṇasampayuttā rūpārammaṇaṃ vā-pe dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pāsādo pādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati "evametassa kevalassa dukkhakkhandhassa samudayo hoti.

[BJT Page 310 [\x 310/] 413.] Katame dhammo avyākatā: yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti somanassasahagatā ñāṇasampayuttā saṅkhārena -pe- somanassasahagatā ñāṇavippayuttā -pesomanassasahagatā ñāṇasampayuttā sasaṅkhārena -pe upekkhāsahagatā ñāṇasampayuttā upekkhāsahagatā ñāṇavippayuttā -pe- upekkhāsahagatā ñāṇavippayuttā sasaṅkhārena rūpārammaṇaṃ vā -pe- dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pāsādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamo saṅkhāro: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati saṅkhāro.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ -pe-

Tattha katamo vedanāpaccayā pasādo: [PTS Page 178] [\q 178/] yā saddhā saddahanā okappanā abhippasādo, ayaṃ vuccati vedanāpaccayā pasādo.

Tattha katamo pasāda paccayā adhimokkho: yo cittassa adhimokkhe adhimuccanā tadadhimuttā, ayaṃ vuccati pasādapaccayā adhimokkho.

Tattha katamo adhimokkhapaccayā bhavo: ṭhapetvā adhimokkhaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ayaṃ vuccati adhimokkhapaccayā bhavo -petena vuccati: evametassa kevalassa dukkhakkhandhassa hotī"ti.

414. Katame dhammā avyākatā: yasmiṃ samaye rūpupapattiyā maggaṃ bhāveti vivicce"va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ samaye phasso hoti -pe- avikkhepo hoti, ime dhammā kusalā tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vivicceva kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso, phassopaccayā vedanā, vedanāpaccayā pasādo pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇassa -pe- tena vuccati: evametassa kevalassa dukkhakkhandhassa samudayo hoti"ti.
Phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho1-, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katame kusalamula: alobho adoso amoho -pe ime vuccati kusalamulā
Tattha katamo kusalamūlapaccayā saṅkhāro: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati kusalamūlapaccayā saṅkhāro -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

[BJT Page 312] [\x 312/]
415. Katame dhammā kusalā: yasmiṃ samaye rūpupapattiyā maggaṃ bhāveti vitakkavicārānaṃ vupasamā -pe- dutiyaṃ jhānaṃ -pe tatiyaṃ jhānaṃ -pecatutthaṃ jhānaṃ -pe- paṭhamaṃ jhānaṃ -pe pañcamaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ samaye phasso hoti -pe- avikkhepo hoti. Ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upavitattā vipākaṃ sukhassa ca pahānā -pe- pañcamaṃ jhānaṃ upasampajja vihārati paṭhavikasiṇaṃ tasmiṃ samaye saṅkhārapaccayāviññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho adhimokkhapaccayā [PTS Page 179] [\q 179/] bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, -peevametassa kevalassa dukkhakkhandhassa samudayo hoti.

416. Katame dhammā kusalā: yasmiṃ samaye arūpupapattiyā maggaṃ bhāveti -pesabbeso ākiñcaññāyatanaṃ samatikkamma nevasaññā nāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā -pe- catutthaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti -pe avikkhepo hoti. Ime dhammā kusalā. Tasseva arūpāvacarassa kusalassa kammassa katattā upavitattā vipākaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā -pecatutthaṃjhānaṃ upasampajja vihārati tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, -pe- evametassa kevalassa dukkhakkhandhassa samudayo hoti.

417. Katame dhammā avyākatā: yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicceva kāmehi paṭhamaṃ jhānaṃ -peupasampajja viharati dukkhayāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti -pe avikkhepo hoti. Ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi kusalassa jhānassa katattā bhāvitattā vipākaṃ vivacceva kāmehi paṭhamaṃ jhānaṃ upasampajja vihārati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ. Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho adhimokkhapaccayā bhavo, [PTS Page 180] [\q 180/] bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, evametassa dhammānaṃ samudayo hoti.
Tattha katamo saṅkhāro: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati saṅkhāro.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ -pe-

[BJT Page 314] [\x 314/]
Tattha katamo vedanāpaccayā pasādo: yā saddhā saddahanā okappanā abhippasādo, ayaṃ vuccati vedanāpaccayā pasādo.

Tattha katamo pasāda paccayā adhimokkho: yo cittassa adhimokkho adhimuccanā tadadhimuttā, ayaṃ vuccati pasādapaccayā adhimokkho.

Tattha katamo adhimokkhapaccayā bhavo: ṭhapetvā adhimokkhaṃ vedanākkhandho viññāṇakkhandho, ayaṃ vuccati adhimokkhapaccayā bhavo -pe- evametassa dhammānaṃ samudayo hotī"tī evametesaṃ dhammānaṃ saṅgati hoti samāgamo hoti, samodhānaṃ hoti pātubhāvo hoti. Tena vuccati evametassa dhammānaṃ samudayo hotī"ti.

Kusalavipākasaṅkhāramulakaṃ niṭṭhitaṃ.

418. Katame dhammā avyākatā: yasmiṃ samaye akusalassa kammassa katattā upacittā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ. Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamo saṅkhāro: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati saṅkhāro.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā cakkhuviññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotī"ti.

419. Katame dhammā avyākatā: yasmiṃ samaye akulassa kammassa katattā upacitattā vipākaṃ sotaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ saddadārammaṇaṃ -peghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ ghandhārammaṇaṃ -pe- jivhāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ -pekāyaviññāṇaṃ uppannaṃ hoti dukakhasahagataṃ phoṭṭhabbārammaṇaṃ tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ. Nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamo saṅkhāro: -pe- ayaṃ vuccati saṅkhāro.

[BJT Page 316] [\x 316/]
Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ -pe-

Tattha katamā phassapaccayā vedanā, yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā vedanā, ayaṃ vuccati phassapaccayā vedanā.

Tattha katamo vedanāpaccayā bhavo: ṭhapetvā vedanaṃ saññākkhandho saṅkhārakkhandho viññāṇakkhandho ayaṃ vuccati vedanāpaccayā bhavo -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa hoti"ti.

420. Katame dhammā avyākatā: [PTS Page 181] [\q 181/] yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākā manodhātu uppannā hoti upekkhāsahagatā rūpārammaṇaṃ vā -pephoṭṭhabbārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ. Nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

421. Katame dhammo avyākatā: yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti upekkhāsahagataṃ rūpārammaṇaṃ vā -pe- dhammārammaṇaṃ vā yaṃ yaṃ vā panārambha. Saddadārammaṇaṃ -peghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ ghandhārammaṇaṃ -pevijāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ -pe- tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ. Nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Akusalavipākasaṅkhāramulakaṃ niṭṭhitaṃ. [PTS Page 182] [\q 182/]

422. Katame dhammo avyākatā: yasmiṃ samaye manodhātu uppannaṃ hoti kiriyā neva kusalā nākusalā na ca kammavipākā upekkhāsahagatā rūpārammaṇa vā -pephoṭṭhabbarammaṇaṃ vā, yaṃ yaṃ vā panārambha, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ. Nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamo saṅkhāro: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati saṅkhāro.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manodhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ -pe-

[BJT Page 318] [\x 318/]
Tattha katamaṃ viññāṇapaccayā nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati viññāṇapaccayā nāmaṃ,

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjākāyaviññāṇadhātu, idaṃ vuccati nāmapaccayā chaṭṭhāyatanaṃ.

Tattha katamo chaṭṭhāyatanapaccayā phasso: yo phasso phusanā samphusanā samphusitattaṃ, ayaṃ vuccati chaṭṭhāyatanapaccayā phasso.

Tattha katamā phassapaccayā vedanā: yaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃsātaṃ sukhaṃ vedayitaṃ kāyasamphassajā sātā sukhā vedanā, ayaṃ vuccati phassapaccayā vedanā.

Tattha katamo vedanāpaccayā bhavo: ṭhapetvā vedanaṃ saññākkhandho saṅkhārakkhandho viññāṇakkhandho. Ayaṃ vuccati vedanāpaccayā bhavo -petena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

Saṅkhārakkhandho, idaṃ vuccati viññāṇapaccayā nāmaṃ,

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjākāyaviññāṇadhātu, idaṃ vuccati nāmapaccayā chaṭṭhāyatanaṃ.

Tattha katamo chaṭṭhāyatanapaccayā phasso: yo phasso phusanā samphusanā samphusitattaṃ, ayaṃ vuccati chaṭṭhāyatanapaccayā phasso.

Tattha katamā phassapaccayā vedanā: yaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃsātaṃ sukhaṃ vedayitaṃ kāyasamphassajā sātā sukhā vedanā, ayaṃ vuccati phassapaccayā vedanā.

Tattha katamo vedanāpaccayā bhavo: ṭhapetvā vedanaṃ saññākkhandho saṅkhārakkhandho viññāṇakkhandho. Ayaṃ vuccati vedanāpaccayā bhavo -petena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

[BJT Page 318] [\x 318/]
Tattha katamā phassapaccayā vedanā: yaṃ cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā, ayaṃ vuccati phassapaccayā vedanā.

Tattha katamo vedanāpaccayā adhimokkho: yo cittassa adhimokkho adhimuccanātadadhimuttatā, ayaṃ vuccati vedanāpaccayā adhimokkho.

Tattha katamo adhimokkhapaccayā bhavo: ṭhapetvā adhimokkhaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho. Ayaṃ vuccati adhimokkhapaccayā bhavo -petena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

423. Katame dhammā avyākatā: yasmiṃ samaye manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā somanasassahagatā rūpārammaṇaṃ vā -pe- dhammārammaṇaṃ vā yaṃ yaṃ vā panārambha. Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ. Nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, [PTS Page 183] [\q 183/] bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

424. Katame dhammā avyākatā: yasmiṃ samaye manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā upekkhasahagatā rūpārammaṇaṃ vā -pe- dhammārammaṇaṃ vā yaṃ yaṃ vā panārambha. Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ. Nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

425. Katame dhammā avyākatā: yasmiṃ samaye manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā somanasassahagatā ñāṇasampayuttā rūpārammaṇaṃ vā -pe dhammārammaṇaṃ vā yaṃ yaṃ vā panārambha. Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ. Nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

[BJT Page 320] [\x 320/]
426. Katame dhammā avyākatā: yasmiṃ samaye manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā somanasassahagatā ñāṇasampayuttā saṅkhārena -pesonassasahagatā ñāṇasampayuttā -pe- somanassasahagatā -peñāṇasampayuttā sasaṅkhārena -pe- upekkhāsahagatā ñāṇasampayuttā -pe upekkhāsahagatā ñāṇasampayuttā sasaṅkhārena -pe upekkhāsahagatā ñāṇavippayuttā -pe- upekkhāsahagatā ñāṇavippayuttā sasaṅkhārena rūpārammaṇaṃ vā -pe dhammārammaṇaṃ vā yaṃ yaṃ vā panārambha. Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ. Nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

427. Katame dhammā avyākatā: yasmiṃ samaye rūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ nevakusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhamma sukhavihāraṃ, vivicceva kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ. Nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pāsādo. Pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

428. Katame dhammāavyākatā: yasmiṃ samaye rūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ nevakusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhidhamma sukhavihāraṃ, vitakkavicārānaṃ vupasamā -pe- dutiyaṃ jhānaṃ -pecatutthaṃ jhānaṃ -pe- paṭhamaṃ jhānaṃ -pe-pañcamaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ. Nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pāsādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

429. Katame dhammā avyākatā: yasmiṃ samaye arūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ nevakusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhidhammasukhavihāraṃ, sabbaso akiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā -pecatutthaṃ jhānaṃ upasampajja vihārati. Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ. Nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pāsādo, pasādapaccayā adhimokkho, 1adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

1. Adhimokho - sipävi,

[BJT Page 322] [\x 322/]
430. Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ. Viññāṇapaccayā nāmaṃ viññāṇahetukaṃ, nāmapaccayā chaṭṭhāyatanaṃ nāmahetukaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko, phassapaccayā vedanā phassahetukā vedanāpaccayā pāsādo pasādapaccayā adhimokkho, 1- adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

431. Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ, viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ, nāmapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā pāsādo pasādapaccayā adhimokkho, 1adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

432. Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ [PTS Page 184] [\q 184/] viññāṇapaccayā"pi saṅkhāro, viññāṇapaccayā nāmaṃ nāmapaccayā"pi viññāṇaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā"pi nāmaṃ chaṭṭhāyatanapaccayā, phasso passapapaccayā"pi chaṭṭhāyatanaṃ, phassapaccayā vedanā vedanāpaccayā"pi phasso vedanāpaccayā pāsādo pasādapaccayā"pi vedanā, pasādapaccayā adhimokkho, 1adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Kiriyāsaṅkhāramulakaṃ niṭṭhitaṃ
Avyākataniddeso.

433. Katame dhammā kusalā: yasmiṃ kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagatā ñāṇasampayuttaṃ rūpārammaṇaṃ vā -pe- dhammārammaṇaṃ vā yaṃ yaṃ vā panārambha. Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ. Nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, 1- adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamo avijjāpaccayā saṅkhāro: yā cetanā sañcetanā cetayitattaṃ ayaṃ vuccati avijjāpaccayā saṅkhāro -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

1. Adhimokho - sipävi.

[BJT Page 324] [\x 324/] tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ. Nāmapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti. [PTS Page 185] [\q 185/]

Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ, chaṭṭhāyatana paccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

434. Katame dhammā avyākatā: yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanasassahagataṃ ñāṇasampayuttaṃ saṅkhārena -pe- sonassasahagataṃ ñāṇasampayuttaṃ -pe somanassasahagataṃ -peñāṇasampayuttaṃ sasaṅkhārena -pe upekkhāsahagataṃ ñāṇasampayuttaṃ -pe- upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena -pe upekkhāsahagataṃ ñāṇavippayuttaṃ -pe- upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā -pe- dhammārammaṇaṃ vā yaṃ yaṃ vā panārambha. Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccaya viññāṇaṃ, viññāṇapaccayā nāmaṃ. Nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

435. Katame dhammā kusalā: yasmiṃ samaye rūpupapattiyā maggaṃ bhāveti vivacceva [PTS Page 186] [\q 186/] kāmehi -pe- paṭhamaṃ jhānaṃ -peupasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, -pe- evametassa kevalassa dukkhakkhandhassa samudayo hoti.

[BJT Page 326] [\x 326/]
436. Katame dhammā kusalā: yasmiṃ samaye rūpupapattiyā maggaṃ bhāveti vitakkavicārānaṃ vupasamā -pe- dutiyaṃ jhānaṃ -pe tatiyaṃ jhānaṃ -pe- catutthaṃ jhānaṃ -pe- paṭhamaṃ jhānaṃ -pe- pañcamaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, -peevametassa kevalassa dukkhakkhandhassa samudayo hoti.

437. Katame dhammā kusalā: yasmiṃ samaye arūpupapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānāya -pecatutthaṃ jhānaṃ upasampajja viharati tasmiṃ samaye avijjāpaccayā saṅkharo, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, -peevametassa kevalassa dukkhakkhandhassa samudayo hoti.

438. Katame dhammā kusalā: yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahāya paṭhamāsaya bhumiyā pattiyā vivicceva kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ avijjāpaccayā saṅkharo, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso, phassapaccayā [PTS Page 187] [\q 187/] vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, evametassa dhammānaṃ samudayo hoti.

Tattha katamo avijjāpaccayā saṅkhāro: yā cetanā sañcetanā cetayitattaṃ ayaṃ vuccati avijjāpaccayā saṅkhāro -peeemetesaṃ pātubhāvo hoti. Tena vuccati evametesaṃ dhammānaṃ samudayo hotī"ti.

439. Katame dhammā kusalā: yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ, tasmiṃ samaye kusala mulapaccayā saṅkharo, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, evametassa dukkhakkhandhassa samudayo hoti.

Tattha katamo kusalamūlapaccayā saṅkhāro: yā cetanā sañcetanā cetayitattaṃ ayaṃ vuccati kusalamūlapaccayā saṅkhāro -pe- tena vuccati evametesaṃ kevalassa dukkhandhassa samudayo hotī"ti.

[BJT Page 328 [\x 328/] 440.] Katame dhammo avyākatā: yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sotaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ saddadārammaṇaṃ -pe- ghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ ghandhārammaṇaṃ -pe- vijāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ -pekāyaviññāṇaṃ uppannaṃ hoti sukhasahagataṃ phoṭṭhabbārammaṇaṃ tasmiṃ samaye saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ. Nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā [PTS Page 188] [\q 188/] vedanā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

441. Katame dhammo avyākatā: yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ manodhātu uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ vā-pephoṭṭhabbārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

442. Katame dhammā avyākatā: yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ manoviññāṇadhātu uppannā hoti somanassasahagataṃ rūpārammaṇaṃ vā-pe dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhi mokkha paccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

443. Katame dhammā avyākatā: yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇaṃ vā -pe dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhi mokkha paccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ "evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamo kusalamūlapaccayā saṅkhāro: yā cetanā sañcetanā cetayitattaṃ ayaṃ vuccati kusalamūlapaccayā saṅkhāro -pe- tena vuccati "evametassa kevalassa dukkhakkhandhassa samudayo hetī"ti.

[BJT Page 330] [\x 330/]
444. Katame dhammā avyākatā: yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ manoviññāṇadhātu uppannā hoti somanassa sahagatā ñāṇasampayuttā rūpārammaṇaṃ vā-pe dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pāsādo pādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati "evametassa kevalassa dukkhakkhandhassa samudayo hoti.

445. Katame dhammo avyākatā: yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti somanassasahagatā ñāṇasampayuttā saṅkhārena -pesomanassasahagatā ñāṇavippayuttā -pesomanassasahagatā ñāṇasampayuttā sasaṅkhārena -pe- upekkhāsahagatā ñāṇasampayuttā upekkhāsahagatā ñāṇavippayuttā -pe upekkhāsahagatā ñāṇavippayuttā sasaṅkhārena rūpārammaṇaṃ vā -pe- dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pāsādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

446. Katame dhammā avyākatā: yasmiṃ samaye rūpupapattiyā maggaṃ bhāveti vivicce"va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ samaye phasso hoti -pe- avikkhepo hoti, ime dhammā kusalā tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vivicceva kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso, phassopaccayā vedanā, vedanāpaccayā pasādo pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā [PTS Page 189] [\q 189/] jarāmaraṇaṃ -pe- tena vuccati: evametassa kevalassa dukkhakkhandhassa samudayo hoti"ti.

[BJT Page 332] [\x 332/]
447. Katame dhammā kusalā: yasmiṃ samaye rūpupapattiyā maggaṃ bhāveti vitakkavicārānaṃ vupasamā -pe- dutiyaṃ jhānaṃ -pe tatiyaṃ jhānaṃ -pe- catutthaṃ jhānaṃ -pe- paṭhamaṃ jhānaṃ -pe- pañcamaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ samaye phasso hoti -pe- avikkhepo hoti. Ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upavitattā vipākaṃ sukhassa ca pahānā -pe- pañcamaṃ jhānaṃ upasampajja vihārati paṭhavikasiṇaṃ tasmiṃ samaye kusalasamulapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

448. Katame dhammā kusalā: yasmiṃ samaye arūpupapattiyā maggaṃ bhāveti sabbeso ākiñcaññāyatanaṃ samatikkamma nevasaññā nāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā -pe- catutthaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti -pe avikkhepo hoti. Ime dhammā kusalā. Tasseva arūpāvacarassa kusalassa kammassa katattā upavitattā vipākaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā -pecatutthaṃjhānaṃ upasampajja vihārati tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, -pe- evametassa kevalassa dukkhakkhandhassa samudayo hoti.

449. Katame dhammā avyākatā: yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicceva kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhayāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti -pe avikkhepo hoti. Ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi -pe paṭhamaṃ jhānaṃ upasampajja vihārati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ. Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, evametassa dhammānaṃ samudayo hoti.

[BJT Page 334] [\x 334/]
Tattha katamo kusalamūlapaccayā saṅkhāro: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati kusalamūlapaccayā saṅkhāro -peevametesaṃ dhammānaṃ samudayo hotī"ti. Evametesaṃ dhammānaṃ saṅgati hoti, samāgamo hoti, samodhānaṃ hoti, pātubhāvo hoti tena vuccati evametesaṃ dhammānaṃ samudayo hotī"ti.

Kusalavipākamulakaṃ niṭṭhitaṃ. [PTS Page 190] [\q 190/]

450. Katame dhammā avyākatā: yasmiṃ samaye akusalassa kammassa katattā upacittā vipākaṃ cakkhuviññāṇā uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ. Tasmiṃ samaye akusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamo akusalamūlapaccayā saṅkhāro: yā cetanā sañcetanā cetayitattaṃ ayaṃ vuccati akusalamūlapaccayā saṅkhāro -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotī"ti.

451. Katame dhammā avyākatā: yasmiṃ samaye akulassa kammassa katattā upacitattā vipākaṃ sotaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ saddadārammaṇaṃ -peghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ ghandhārammaṇaṃ -pe- jivhāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ -pekāyaviññāṇaṃ uppannaṃ hoti dukakhasahagataṃ phoṭṭhabbārammaṇaṃ tasmiṃ samaye akusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ. Nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamo akusalamūlapaccayā saṅkhāro: yā cetanā sañcetanā cetayitattā ayaṃ vuccati akusalamūlapaccayā saṅkhāro -pe-tattha katamā phassapaccayā vedanā: yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamaphassajā asātaṃ dukkhā vedanā ayaṃ vuccati phassapaccayā vedanā

Tattha katamo vedanāpaccayā bhavo: ṭhapetvā vedanaṃ saññākkhandho saṅkhārakkhandho viññāṇakkhandho viññāṇakkhandho ayaṃ vuccati vedanāpaccayā bhavo -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa hoti"ti.

[BJT Page 336] [\x 336/]
452. Katame dhammā avyākatā: yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākā manodhātu uppannā hoti rūpārammaṇaṃ vā -pephoṭṭhabbārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye akusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ. Nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

453. Katame dhammo avyākatā: yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti upekkhāsahagataṃ rūpārammaṇaṃ vā-pe- dhammārammaṇaṃ vā yaṃ yaṃ vā panārambha. Tasmiṃ samaye akusalamulapaccā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ. Nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā [PTS Page 191] [\q 191/] jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamo akusalamupaccayā saṅkhāro: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati akusalamūlapaccayā saṅkhāro.

Tattha katamaṃ saṅkharapaccayā viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjāmanoviññāṇadhātu. Idaṃ vuccati saṅkhārapaccayā viññāṇaṃ.

Tattha katamaṃ viññāṇapaccayā nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho. Idaṃ vuccati viññāṇapaccayā nāmaṃ.

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjāmanoviññāṇadhātu idaṃ vuccati nāmapaccayā chaṭṭhāyatanaṃ.

Tattha katamo chaṭṭhāyatanapaccayā phasso: yo phasso phusanā samphusanā samphusitattaṃ ayaṃ vuccati chaṭṭhāyatanapaccayā phasso

Tattha katamā phassapaccayā vedanā: yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajā adukkhamasukhaṃ vedayitaṃ, cetosamphassajā adukkhamasukhā vedanā ayaṃ vuccati phassapaccayā vedanā.

Tattha katamo vedanāpaccayā adhimokkho: yo cittassa adhimokkho adhimuccanā tadadhimuttā. Ayaṃ vuccati vedanāpaccayā adhimokkho.

Tattha katamo adhimokkhapaccayā bhavo: ṭhapetvā adhimokkhaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho. Ayaṃ vuccati adhimokkhapaccayā bhavo.

Tattha katamā bhavapaccayā jāti: yā tesaṃ dhammānaṃ jāti sañajāti nibbatti abhinibbatti pātubhavo ayaṃ vuccati bhavapaccayā jāti.

[BJT Page 338] [\x 338/]
Tattha katamaṃ jātipaccayā jarāmaraṇaṃ: atthi jarā, maraṇaṃ. Tattha katamā jarā: tesaṃ dhammānaṃ jarā jiraṇatā āyuno saṃhāni. Ayaṃ vuccati jarā. Tattha katamaṃ maraṇaṃ: yo tesaṃ dhammānaṃ khayo vayo bhedo paribhedo aniccatā antaradhānaṃ. Idaṃ vuccati maraṇaṃ. Iti ayañca jarā idañca maraṇaṃ. Idaṃ vuccati jātipaccayā jarāmaraṇaṃ.

Evametassa kevalassa dukkhakkhandhassa samudayo hotī"ti evametassa kevalassa dukkhakkhandhassa saṅgatī hoti, samāgamo hoti, samodhānaṃ hoti, pātubhavo [PTS Page 192] [\q 192/] hoti. Tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotī"ti.

Akusalavipākamulakaṃ niṭṭhitaṃ.
Abhidhammabhājanīyaṃ niṭṭhitaṃ.
Paṭiccasamuppādavibhaṅgo niṭṭhito chaṭṭho
[PTS Page 193] [\q 193/]
Sīhaḷa potthakesu:
Kusalākulasā soḷasikā samulā tesaṃ paccayā
Tesaṃ vipākā saṃvaḍḍhitā - tehi saṅkhārapaccayā

Paṭhamacatukkakusala - avijjā tassa paccayā
Ekanālo vipākasmiṃ - tehi kusalākusalamulakā.

Vicikicchā dasaviññāṇo - adhimokkho na labbhati.
Ahetuke vā kusale - pasādo nupalabbhati.

[BJT Page 340] [\x 340/]
7. Satipaṭṭhānavibhaṅgo
454. Cattāro satipaṭṭhānā: idha bhikkhu ajjhattaṃ kāyekāyānupassī viharati, bahiddhā kāye kāyānupassī viharati, ajjhattabahiddhā kāye kāyānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ ajjhattaṃ vedanāsu vedanānupassī viharati, bahiddhā vedanāsu vedanānupassī viharati, ajjhattabahiddhā vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyyaloke abhijjhādomanassaṃ. Cittena viharati, ajjhattabahiddhā cittena cittānupassī viharati, viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ dhammesu dhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ.

455. Kathañca bhikkhu ajjhattaṃ kāyekāyānupassī viharati: idha bhikkhu ajjhattaṃ kāyaṃ uddhaṃ pādatalā adho kesamatthākā tacapariyantaṃ puraṃ nānappakārassa asucino paccavekkhati: atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhi aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo modo assu vasā kheḷo siṅghāṇikā lasikā muttaṃ. So taṃ nimittaṃ āsevati. Bhāveti, bahulīkaroti, svāvatthitaṃ vavatthapeti. So taṃ nimittaṃ āsevitvā bhāvetvā bahulīkaritvā svāvatthitaṃ vavatthapetvā bahiddhā kāye cittaṃ upasaṃharati. [PTS Page 194] [\q 194/]

Kathañca bhikkhu bahiddhā kāye kāyānupassī viharati: idha bhikkhu bahiddhā kāyaṃ uddhaṃ pādatalā adho kesamatthākā tacapariyantaṃ puraṃ nānappakārassa asucino paccavekkhati: atthissa kāye1kesā nānappakārassa asucino paññavekkhati: atthissa kāye1kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhi aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo modo assu vasā kheḷo siṅghāṇikā lasikā muttaṃ. So taṃ nimittaṃ āsevati. Bhāveti, bahulīkaroti, svāvatthitaṃ vavatthapeti. So taṃ nimittaṃ āsevitvā bhāvetvā bahulīkaritvā svāvatthitaṃ vavatthapetvā ajjhattabahiddhā kāye cittaṃ upasaṃharati.

1. Atthi imasmiṃ - kāye sīmu.

[BJT Page 342] [\x 342/]
Kathañca bhikkhu ajjhattabahiddhā kāye kāyānupassī viharati: idha bhikkhu ajjhattabahiddhā kāyaṃ uddhaṃ pādatalā adho kesamatthākā tacapariyantaṃ puraṃ nānappakārassa asucino paccavekkhati: atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhi aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo modo assu vasā kheḷo siṅghāṇikā lasikā muttaṃ. Evaṃ bhikkhu ajhattabahiddhā kāye kāyānupassi viharati ātāpī sampajāno satimā vineyayya loke abhijjhādomanassaṃ.

456. Anupassi"ti tattha katamā anupassanā: yā paññā pajānanā -pe- amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati anupassanā. Imāya anupassanāya upeto hoti samupeto upagato1samupagato2- uppanno samuppanno3samannāgato. Tena vuccati anupassī"ti.

"Viharati"ti irīyata. Vattati pāleti yapeti yāpeti carati viharati tena vuccati viharatī"ti.

Atāpī"ti tattha katamaṃ ātappaṃ4- yo cetasiko viriyārambho -pe sammāvāyāmo, idaṃ vuccati ātappaṃ4- iminā ātappena upeto hoti samupeto upagato1samupagato2uppanno samuppanno3- samannāgato tenavuccati ātāpī"ti.

Smapajāno"ti tattha katamaṃ sampajaññaṃ: yā paññā pajānanā -pe amoho dhammavicayo sammādiṭṭhi, idaṃ vuccati sampajaññaṃ. Iminā sampajaññena upeto hoti samupeto upagato samupagato uppanno hoti samupeto upagato samupagato [PTS Page 195] [\q 195/] uppanno samuppanno samannāgato tena vuccati sampajāno"ti.

"Satimā" tattha katamā sati: yā sati anussati -pe- sammasati ayaṃ vuccati sati. Imāya satiyā upeto hoti samupeto upagato samupagato uppanno samuppanno samappanno samannāgato tena vuccati satimā"ti.

Vineyya loke abhijjhādomanassa"nti tattha katamo loko: sve"va kāyo loko, pañca"pi upādānakkhandhā loko ayaṃ vuccati loko.

Tattha katamā abhijjhā: yo rāgo sārāgo -pe- cittassa sārāgo. Ayaṃ vuccati abhijjhā.

1. Upāgato - sirimu, machasaṃ. 2. Samupāgato - sirimu. Machasaṃ 3. Sampanno - sirimu, machasaṃ 4. Ātāpaṃ - sirimu ātāpo - machasaṃ

[BJT Page 344] [\x 344/]
Tattha katamaṃ domanassaṃ: yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃasātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā, idaṃ vuccati domanassaṃ. Iti ayañca abhijjhā idañca domanassaṃ, imamhi loke vinītā honti paṭivinītā santā samitā vupasantā atthaṅgatā abbhatthaṃgatā appitā byappitā sositā visositā byantikatā tena vuccati vineyya loke abhijjhādosamanassa"nti.

Kāyānupassanā niddeso.

457. Kathañca bhikkhu ajjhattaṃ vedanāsu vedanānupsasī viharati: idha bhikkhu sukhaṃ vedanaṃ vediyamāno1- sukhaṃ vedanaṃ vediyami"ti pajānāti dukkhaṃ vedanaṃ vediyamāno dukkhaṃ vedanaṃ vediyamī"ti pajānāti. Adukkhamasukhaṃ vedanaṃ vediyamāno adukkhamasukhaṃ vedanaṃ vediyāmī"ti2- pajānāti. Sāmisaṃ vā sukhaṃ vedanaṃ vediyamāno sāmisaṃ sukhaṃ vedanaṃ vediyāmī"ti pajānāti nirāmisaṃ vā sukhaṃ vedanaṃ vediyamāno nirāmisaṃ sukhaṃ vedanaṃ vediyāmi"ti pajānāti. Sāmisaṃ vā dukkhaṃ vedanaṃ vediyamāno sāmisaṃ dukkhaṃ vedanaṃ vediyāmī"ti pajānāti. Nirāmisaṃ vā dukkhaṃ vedanaṃ vediyamāno nirāmisaṃ dukkhaṃ vedanaṃ vediyāmi"ti pajānāti. Sāmisaṃ vā adukkhamasukhaṃ vedanaṃ vediyamāno sāmisaṃ adukkhamasukhaṃ vedanaṃ vediyāmī"ti pajānāti. Nirāmisaṃ vā adukkhamasukhaṃ vedanaṃ vediyamāno nirāmisaṃ adukkhamasukhaṃ vedanaṃ [PTS Page 196] [\q 196/] vediyāmi"ti pajānāti. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svāvatthitaṃ vavatthapeti. So taṃ nimittaṃ āsevitvā bhāvetvā bahulīkaritvā svāvatthitaṃ vavatthapetvā bahiddhā vedanāsu cittaṃ upasaṃharati.

Kathañca bhikkhu bahiddhā vedanāsu vedanānupsasī viharati: idha bhikkhu sukhaṃ vedanaṃ vediyamānaṃ sukhaṃ vedanaṃ vediyati"ti pajānāti dukkhaṃ vedanaṃ vediyamānaṃ dukkhaṃ vedanaṃ vediyati"ti pajānāti. Adukkhamasukhaṃ vedanaṃ vediyamānaṃ adukkhamasukhaṃ vedanaṃ vediyāti"ti pajānāti. Sāmisaṃ vā sukhaṃ vedanaṃ vediyamānaṃ sāmisaṃ sukhaṃ vedanaṃ vediyāti"ti pajānāti nirāmisaṃ vā sukhaṃ vedanaṃ vediyamānaṃ nirāmisaṃ sukhaṃ vedanaṃ vediyati"ti pajānāti. Sāmisaṃ vā dukkhaṃ vedanaṃ vediyamānaṃ sāmisaṃ dukkhaṃ vedanaṃ vediyāti"ti pajānāti. Nirāmisaṃ vā dukkhaṃ vedanaṃ vediyamānaṃ nirāmisaṃ dukkhaṃ vedanaṃ vediyāta"ti pajānāti. Sāmisaṃ vā adukkhamasukhaṃ vedanaṃ vediyamānaṃ sāmisaṃ adukkhamasukhaṃ vedanaṃ vediyāta"ti pajānāti. Nirāmisaṃ vā
Adukkhamasukhaṃ vedanaṃ vediyamānaṃ nirāmisaṃ adukkhamasukhaṃ vedanaṃ vediyāti"ti pajānāti. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svāvatthitaṃ vavatthapeti. So taṃ nimittaṃ āsevitvā bhāvetvā bahulīkaritvā svāvatthitaṃ vavatthapetvā ajjhabahiddhā vedanāsu cittaṃ upasaṃharati.

1. Vedayamāno - sirimu, machasaṃ 2. Vedayāmiti sirimu.

[BJT Page 346] [\x 346/]
Katha ca bhikkhu ajjhattabahiddhā vedanāsu vedanānupsasī viharati: idha bhikkhu sukhaṃ vedanaṃ sukhaṃ vedanaṃ vedanā"ti pajānāti dukkhaṃ vedanaṃ dukkhā vedanā"ti pajānāti. Adukkhamasukhaṃ vedanaṃ vedanā pajānāti. Sāmisaṃ vā sukhaṃ vedanaṃ sāmisaṃ sukhā vedanā"ti pajānāti nirāmisaṃ vā sukhaṃ vedanaṃ nirāmisaṃ sukhā vedanā"ti pajānāti. Sāmisaṃ vā dukkhaṃ vedanaṃ sāmisaṃ dukkhā vedanā"ti pajānāti. Nirāmisaṃ vā dukkhaṃ vedanaṃ nirāmisaṃ dukkhā vedanā"ti pajānāti. Sāmisaṃ vā adukkhamasukhaṃ vedanaṃ sāmisaṃ adukkhamasukhaṃ vedanā"ti pajānāti. Nirāmisaṃ vā adukkhamasukhaṃ vedanaṃ nirāmisaṃ adukkhamasukhaṃ vedanā"ti pajānāti. Evaṃ bhikkhu ajjhattabahiddhā vedanāsu vedanānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

458. Anupassī"ti -pe- viharati"ti -pe- ātāpī"ti -pesampajano"ti [PTS Page 197 [\q 197/] -@]pasatimā"ti -pe- vineyya loke abhijjhādomanassanti tattha katamo loko: sā"va vedanā loko, pañca"pi upādānakkhandhā loko. Ayaṃ vuccati loko.

Tattha katamā abhijjhā: yo rāgo sārāgo -pe- cittassa sārāgo ayaṃ vuccati abhijhā. Tattha katamaṃ domanassaṃ: yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosampassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedayitaṃ cetosamphassajā asātā dukkā vedanā. Idaṃ vuccati domanassaṃ iti ayañca abhijjhā idañca domanassaṃ, immahi loke vinītā honti paṭivinītā santā samitā vupasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantikatā tena vuccati vineyya loke abhijjhādomanassanti.

Vedanānupassanā niddeso.

459. Kathañca bhikkhu ajjhattaṃ cittena viccānupassī viharati: idha bhikkhu sarāgaṃ vā cittaṃ sarāgaṃ me cittanti pajānāti. Vitarāgaṃ vā cittaṃ vitarāgaṃ me cittantipajānāti. Sadosaṃ vā cittaṃ sadosaṃ me cittanti pajanāti vitadosaṃvā cittaṃ vitadosaṃ me vittanti pajānāti samohaṃ vā cittaṃ samohaṃ me cittanti pajānāti. Vitamohaṃ vā cittaṃ vitamohaṃ me cittanti pajānāti. Saṃkhittaṃ vā cittaṃ saṃkhittaṃ me cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ me vittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ me cittanti pajānāti. Amahaggataṃ vā cittaṃ amahaggataṃ me cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ me cittanti pajānāti anuttaraṃ vā cittaṃ anuttaraṃ me cittanti pajānāti samābhitaṃ vā cittaṃ samāhitaṃ me cittanti pajānāti. Asamāhitaṃ vā cittaṃ asamāhitaṃ me cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ me cittantipajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ me cittanti pajānāti. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svāvatthitaṃ vavatthapeti. So taṃ nimittaṃ āsevitvā bhāvetvā bahulīkaritvā svāvatthitaṃ vavatthapetvā bahiddhā citte cittaṃ upasaṃharati.

[BJT Page 348] [\x 348/]
Kathañca bhikkhu bahiddhā cittena viccānupassī viharati: idha bhikkhu sarāgaṃ vāssa cittaṃ sarāgamassa cittanti pajānāti. Vitarāgaṃ vāssa cittaṃ vitarāgamassa cittanti pajānāti. Sadosaṃ vāssa cittaṃ sadosamassa cittanti [PTS Page 198] [\q 198/] pajanāti vitadosaṃ cittaṃ vitadosamassa vittanti pajānāti samohaṃ vāssa cittaṃ samohamasa cittanti pajāttanni. Pajānāti vitamohaṃ vāssa cittaṃ vitamohamassa cittanti pajānāti. Saṃkhittaṃ vāssa cittaṃ saṃkhittamassa cittanti pajānāti. Vikkhittaṃ vāssa cittaṃ vikkhittamassa vittanti pajānāti. Mahaggataṃ vāssa cittaṃ mahaggatamassa cittanti pajānāti. Amahaggataṃ vāssa cittaṃ amahaggatamassa cittanti pajānāti. Sauttaraṃ vāssa cittaṃ sauttaramsasa cittanti pajānāti anuttaraṃ vāssa cittaṃ anuttaramassa
Cittanti pajānāti samābhitaṃ vāssa cittaṃ samāhitamassa cittanti pajānāti. Asamāhitaṃ vāssa cittaṃ asamāhitamassa cittanti pajānāti. Vimuttaṃ vāssa cittaṃ vimuttamassa cittanti pajānāti. Avimuttaṃ vā"ssa cittaṃ avimuttamassa cittanti pajānāti. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svāvatthitaṃ vavatthapeti. So taṃ nimittaṃ āsevitvā bhāvetvā bahulīkaritvā svāvatthitaṃ vavatthapetvā bahiddhā citte cittaṃ upasaṃharati.

Kathañca bhikkhu ajjhattabahiddhā citte viccānupassi viharati: idha bhikkhu sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti. Vitarāgaṃ vā cittaṃ vitarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ vā cittaṃ vitadosaṃ vittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti. Vitamohaṃ vā cittaṃ vitamohaṃ cittanti pajānāti. Saṃkhittaṃ vā cittaṃ saṃkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ vā cittaṃ sauttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittaṃ asamāhitaṃ cittanti pajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti. Evaṃ bhikkhu ajjhattabahiddhā citte cittānupassī viharati ātāpī sampajāno satimā cineyya loke abhijjhādomanassaṃ.

460. Anupassī"ti -pe- viharati"ti -pe- ātāpī"ti -pesampajano"ti -pesatimā"ti -pe- vineyya loke abhijjhādomanassanti tattha katamo loko: taṃ yeva cittaṃ loko, pañca"pi upādānakkhandhā loko.
Tattha katamā abhijjhā: [PTS Page 199] [\q 199/] yo rāgo sārāgo -pe- cittassa sārāgo ayaṃ vuccati abhijhā.
[BJT Page 350] [\x 350/]
Tattha katamaṃ domanassaṃ: yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosampassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā. Idaṃ vuccati domanassaṃ iti ayañca abhijjhā idañca domanassaṃ, immahi loke vinītā honti paṭivinītā santā samitā vupasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantikatā tena vuccati vineyya loke abhijjhā domanassanti.

Vedanānupassanā niddeso.

461. Kathaṃ ca bhikkhu ajjhattaṃ dhammesu dhammānupassī viharati: idha bhikkhu santaṃ vā ajjhattaṃ kāmacchandaṃ atthi me ajjhattaṃ kāmacchando"ti pajānāti. Asantaṃvā ajjhattaṃ kāmacchandaṃ natthi me ajjhattaṃ kāmacchando"ti pajānāti. Yathā ca anuppannassa kāmacchandassa uppādo hoti. Tañca pajānāti yathā ca uppannassa kāmacchandassa upāhanaṃ hoti tañca pajānāti yathā ca pahīnassa kāmacchandassa āyatiṃ anuppado hoti tañca pajānāti.

Santaṃ vā ajjhattaṃ vyāpādaṃ -pe- santaṃ vā ajjhattaṃ thinamiddhaṃ -pesantaṃ vā ajjhattaṃ uddhaccakukkuccaṃ -pesantaṃ vā ajjhattaṃ vicikicchā atthi me ajjhattaṃ vicikicchā"ti pajānāti asantaṃ vā ajjhattaṃ vicikicchaṃ natthi me ajjhattaṃ vicikicchaṃ natthi me ajjhattaṃ vicikicchā"ti pajānāti yathā ca pajānāti yathā ca anuppannāya vicikicchāya uppādo hoti tañca pajānāti yathā ca uppannāya vicikicchāya pahānaṃ hoti tañca pajānāti. Yathā ca pahināya vicikicchāya āyatiṃ anuppādo hoti tañca pajānāti.
462. Santaṃ vā ajjhattaṃ satisambojjhaṅgaṃ atthi me ajjhattaṃ satisambojjhaṅgo"ti pajānāti. Asantaṃ vā ajjhattaṃ vā ajjhattaṃ satisambojjhagaṃ natthi me ajjhattaṃ satimbojakaṃdhaṅgo"ti pajānāti. Yathā ca anuppannassa satisambojjhaṅgassa uppādo hoti tañca pajānāti. Yathā ca uppannassa satisambojjhaṅgassa bhāvanāya pāripuri hoti tañca pajānāti.

Santaṃ vā ajjhattaṃ dhammavicayasambojjhaṅgaṃ -pe- santaṃ vā ajjhattaṃ viriyasambojjhaṅgaṃ -pe- santaṃ vā ajjhattaṃ pītisambojjhaṅgaṃ [PTS Page 200 [\q 200/] -@]pasantaṃvā ajjhattaṃ passaddhisambojjhaṅgaṃ -pe- santaṃ vā ajjhattaṃ samādhisambojjhaṅgaṃ -pe- santaṃ vā ajjhattaṃ upekkhāsambojjhaṅgaṃ atthi me ajjhattaṃ upekkhāsambojjhaṅgoti pajānāti. Asantaṃ vā ajjhattaṃ upekkhāsambojjhaṅgaṃ natthi me ajjhattaṃ upekkhāsambojdhaṅgo"ti pajānāti. Yathā ca anuppannassa upekkhāsambojjhaṅgassa uppādo hoti tañca pajānāti. Yathā ca uppannassa upekkhāsambojjhaṅgassa bhāvanāya pāripuri hoti. Tañca pajanāti. So taṃ nimittaṃ bhāveti bahulīkaroti svāvatthitaṃ vavatthapeti. So taṃ nimittaṃ āsevitvā bhāvetvā bahulīkaritvā svāvatthitaṃ vavatthapetvā bahiddhā dhammesu cittaṃ upasaṃharati.

[BJT Page 352] [\x 352/]
463. Kathañca bhikkhu bahiddhā dhammesu dhammānupassī viharati: idha bhikkhu santaṃ vāssa kāmacchandaṃ atthi"ssa kāmacchando"ti pajānāti. Asantaṃ vāssa kāmacchandaṃ natthissa kāmacchando"ti pajānāti. Yathā ca anuppannassa kāmacchandassa uppādo hoti. Tañca pajānāti yathā ca uppannassa kāmacchandassa upāhanaṃ hoti tañca pajānāti yathā ca pahīnassa kāmacchandassa āyatiṃ anuppado hoti tañca pajānāti.

Santaṃ vāssa vyāpādaṃ -pe- santaṃ vāssa thinamiddhaṃ -pesantaṃ vāssa uddhaccakukkuccaṃ -pe- santaṃ vāssa vicikicchā atthi"ssa vicikicchā"ti pajānāti asantaṃ vā"sasa vicikicchaṃ natthi"ssa vicikicchā"ti pajānāti yathā ca anuppannāya vicikicchāya uppādo hoti tañca pajānāti yathā ca uppannāya vicikicchāya pahānaṃ hoti tañca pajānāti. Yathā ca pahināya vicikicchāya āyatiṃ anuppādo hoti tañca pajānāti.

Santaṃ vā"ssa satisambojjhaṅgaṃ atthi"ssa satisambojjhaṅgo"ti pajānāti. Asantaṃ vā"ssa satisambojjhaṅgaṃ natthi"ssa satisambojjhaṅgo"ti pajānāti. Yathā ca anuppannassa satisambojjhaṅgassa uppādo hoti tañca pajānāti. Yathāca uppannassa satisambojjhaṅgassa bhāvanāya pāripuri hoti tañca pajānāti. Sattaṃ vā"ssa dhammavicayasambojjhaṅgaṃ -pe- santaṃ vā"ssa viriyasambojjhaṅgaṃ -pe- santaṃ vā"ssa pitisambojjhaṅgaṃ -pe- santaṃ vā"ssa passaddhisambojjhaṅgaṃ -pe- santaṃ vā"ssa samādhisambojjhaṅgaṃ -pe- santaṃ vā"ssa upekkhāsambojjhaṅgaṃ atthi"ssa upekkhāsahambojjhaṅgo"ti pajānāti asantaṃ vā"ssa upekkhāsamambojjhaṅgaṃ [PTS Page 201] [\q 201/] natthi"ssa upekkhāsambojjhaṅgo"tipajānāti yathā ca anuppannasasa upekkhāsambojjhaṅgassa uppādo hoti tañca pajānāti. Yathā ca uppannassa upekkhāsambojjhaṅgassa bhāvanāya pāripuri hoti tañca pajānāti. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svāvatthitaṃ vavatthapeti, so taṃ nimittaṃ āsevitvā bhāvetvā bahulīkaritvā svāvatthitaṃ vavatthapetvā ajjhattabahiddhā dhammesu cittaṃ upasaṃharati.

464. Kathañca bhikkhu ajjhattabahiddhā dhammesu dhammānupassī viharati: idha bhikkhu santaṃ vā kāmacchandaṃ atthi kāmacchando"ti pajānāti. Asantaṃ vā kāmacchandaṃ natthi kāmacchando"ti pajānāti. Yathā ca anuppannassa kāmacchandassa uppādo hoti. Tañca pajānāti yathā ca uppannassa kāmacchandassa upāhanaṃ hoti tañca pajānāti yathā ca pahīnassa kāmacchandassa āyatiṃ anuppado hoti tañca pajānāti.

Santaṃ vā vyāpādaṃ -pe- santaṃ vāthinamiddhaṃ -pe- santaṃ vā uddhaccakukkuccaṃ -pe- santaṃvā vicikicchaṃ atthi vicikicchā"ti pajānāti asantaṃ vā vicikicchaṃ natthi vicikicchā"ti pajānāti yathā ca anuppannāya vicikicchāya uppādo hoti taṃ ca pajānāti yathā ca uppannāya vicikicchāya pahānaṃ hoti tañca pajānāti. Yathā ca pahināya vicikicchāya āyatiṃ anuppādo hoti taṃ ca pajānāti.

[BJT Page 354] [\x 354/]
465. Sattaṃ vā satisambojjhaṅgaṃ atthi satisambojjhā"ti pajānāti, asantaṃ vā satisambojjhaṅgaṃ natthi satisambojjhaṅgo"ti pajānāti. Yathā ca anuppannassa satisambojjhaṅgassa uppādo hoti tañca pajānāti. Yathā ca uppannassa satisambojjhaṅgassa bhāvanāya pāripuri hoti tañca pajānāti.

Santaṃ vā dhammavicayasambojjhaṅgaṃ -pe- santaṃ vā viriyasambojjhaṅgaṃ -pesantaṃ vā pītisambojjhaṅgaṃ -pesantaṃ vā passaddhi sambojhaṅgaṃ -pesantaṃ vā samādhisambojjhaṅgaṃ -pe- santaṃ vā upekkhāsambojjhaṅgaṃ atthi upekkhāsambojjhaṅgo"ti pajānāti. Asantaṃ vā upekkhāsahambojjhaṅgaṃ natthi upekkhāsambojjhaṅgo"ti pajānāti, yathā ca anuppannassa upekkhāsambojjhaṅgassa uppādo hoti tañca pajānāti. Yathā ca uppannassa upekkhāsambojjhaṅgassa bhāvanāya pāripuri hoti tañca pajānāti evaṃ bhikkhu ajjhattabahiddhā dhammesu dhammānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

466. Anupassi"ti tattha katamā anupassanā: [PTS Page 202] [\q 202/] yā paññā pajānanā -pe- amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati anupassanā. Imāya anupassanāya upeto hoti samupeto upagato samupagato uppanno samuppanno samannāgato. Tena vuccati anupassī"ti.

"Viharati"ti irīyati vattati pāleti yapeti yāpeti carati viharati tena vuccati viharatī"ti.

Atāpī"ti tattha katamaṃ ātappaṃ: yo cetasiko viriyārambho -pe sammāvāyāmo, idaṃ vuccati ātappaṃ iminā ātappena upeto hoti -pesamannāgato tena vuccati ātāpī"ti.

Smapajāno"ti tattha katamaṃ sampajaññaṃ: yā paññā pajānanā -pe amoho dhammavicayo sammādiṭṭhi, idaṃ vuccati sampajaññaṃ. Iminā sampajaññena upeto hoti samupeto -pesamannāgato tena vuccati sampajāno"ti.

"Satimā" tattha katamā sati: yā sati anussati -pe- sammasati ayaṃ vuccati sati. Imāya satiyā upeto hoti samupeto -pesamannāgato tena vuccati satimā"ti.

Vineyya loke abhijjhādomanassa"nti tattha katamo loko: te"va dhammā loko, pañca"pi upādānakkhandhā loko ayaṃ vuccati loko.

Tattha katamā abhijjhā: yo rāgo sārāgo -pe- cittassa sārāgo. Ayaṃ vuccati abhijjhā.

[BJT Page 356] [\x 356/]
Tattha katamaṃ domanassaṃ: yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ ceto sampassajaṃ asātaṃ dukkhaṃ vedayitaṃ ceto samphassajā asātā dukkhā vedanā. Idaṃ vuccati domanassaṃ iti ayañca abhijjhā idañca domanassaṃ, immahi loke vinītā honti paṭivinītā santā samitā vupasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantikatā tena vuccati vineyya loke abhijjhā domanassanti.

Dhammānupassanā niddeso
Suttantabhājaniyaṃ.
467. Cattāro satipaṭṭhānā: idha bhikkhu kāye kāyānupassī viharati, vedanāsu vedanānupassī viharati, citte cittānupassī viharati, dhammesu dhammānupassī viharati. [PTS Page 203] [\q 203/]

468. Kathañca bhikkhu kāye kāyānupassī viharati: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pānāya paṭhamāya bhumiyā pattiyā vivicce"va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhā paṭipadaṃ dandhābhiññaṃ kāye kāyānupassī, yā tasmiṃ samaye sati anussati sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ vuccati satipaṭṭhānaṃ avasesā dhammā satipaṭṭhāna sampayuttā.

469. Kathaṃ ca bhikkhu vedanāsu vedanānupassī viharati: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicceva"va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ vedanāsu vedanānupassī, yā tasmiṃ samaye sati anussati sammāsati satimbojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ vuccati satipaṭṭhānaṃ avasesā dhammā satipaṭṭhānasampayuttā.

470. Kathañca bhikkhu citte cittānupassī viharati: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicceva"va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ citte cittānupassī, yā tasmiṃ samaye sati anussati sammāsati satimbojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ vuccati satipaṭṭhānaṃ avasesā dhammā satipaṭṭhāna sampayuttā.

[BJT Page 358] [\x 358/]
471. Kathañca bhikkhu dhammesu dhammānupassī viharati: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicceva"va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ dhammesu dhammānupassī, yā tasmiṃ samaye sati anussati sammāsati satimbojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ vuccati satipaṭṭhānaṃ avasesā dhammā satipaṭṭhānasampayuttā.

472. Tattha katamaṃ satipaṭṭhānaṃ: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicceva"va kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ vedanāsu vedanānupassī, yā tasmiṃ samaye sati anussati sammāsati satimbojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ vuccati satipaṭṭhānaṃ avasesā dhammā satipaṭṭhānasampayuttā.

473. Cattāro satipaṭṭhānā: idha bhikkhu kāye kāyānupassī viharati, vedanāsu -pe- citte -pe- dhammesu dhammānupassī viharati. [PTS Page 204] [\q 204/]

474. Kathañca bhikkhu kāye kāyānupassī viharati: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pānāya paṭhamāya bhumiyā pattiyā vivicce"va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhā paṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti -pe- avikkhepo hoti. Ime dhammā kusalā tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ kāye kāyānupassi, yā tasmiṃ samaye sati anussati sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ vuccati satipaṭṭhānaṃ avasesā dhammā satipaṭṭhāna sampayuttā.

475. Kathañca bhikkhu vedanāsu vedanānupassī viharati: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicceva"va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti -pe avikkhepo hoti, ime dhammā kusalā tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ viviceva"va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ vedanāsu vedanānupassī, yā tasmiṃ samaye sati anussati sammāsati satimbojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ vuccati satipaṭṭhānaṃ avasesā dhammā satipaṭṭhāna sampayuttā.

[BJT Page 360] [\x 360/]
476. Kathañca bhikkhu citte cittānupassī viharati: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicceva"va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tsamiṃ samaye phasso hoti -pe- avikkhepo hoti. Ime dhammā kusalā tasse"va lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicce"va kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ citte cittānupassī, yā tasmiṃ samaye sati anussati sammāsati satimbojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ vuccati satipaṭṭhānaṃ avasesā dhammā satipaṭṭhāna sampayuttā. [PTS Page 205] [\q 205/]

477. Kathañca bhikkhu dhammesu dhammānupassī viharati: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicceva"va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti -pe- avikkhepo hoti, ime dhammā kusalā tasse"va lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicce"va kāmehi-pe paṭhamaṃ jhānaṃ upasampajja viharati dukkhā paṭipadaṃ dandhabhiññaṃ suññataṃ dhammesu dhammānupassī, yā tasmiṃ samaye sati anussati sammāsati satimbojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ vuccati satipaṭṭhānaṃ avasesā dhammā satipaṭṭhānasampayuttā.

478. Tattha katamaṃ satipaṭṭhānaṃ: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicceva"va kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti -pe- avikkhepo hoti, ime dhamma kusalā tasse"va lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicce"va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhā paṭipadaṃ dandhābhiññaṃ suññataṃ yā tasmiṃ samaye sati anussati sammāsati satimbojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ vuccati satipaṭṭhānaṃ avasesā dhammā satipaṭṭhānasampayuttā.

Abhidhammabhājaniyaṃ.

479. Cattāro satipaṭṭhānā: idha bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ vedanāsu vedanānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ citte cittānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ dhammesu dhammānupassī viharati ātāpī sampajāno satimā cineyya loke abhijjhādomanassaṃ. [PTS Page 206] [\q 206/]

[BJT Page 362 [\x 362/] 480.] Catunnaṃ satipaṭṭhānānaṃ kati kusalā kati akusalā kati avyākatā -pe- kati saraṇā kati araṇā:

481. Siyā kusalā, siyā avyākatā
Siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā
Siyā vipākā, siyā vipākadhammadhammā.
Anupādinnānupādāniyā.
Asaṃkiliṭṭhaasaṃkilesikā.
Siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakka avicārā.
Siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā.
Nevadassanena na bhāvanāya pahātabbā.
Nevadassanena na bhāvanāya pahātabbahetukā.
Siyā apacayagāmino, siyā nevācayagāmi nāpacayagāmino.
Siyā sekkhā, siyā asekkhā.
Appamāṇā.
Appamāṇārammaṇā.
Paṇītā.
Siyā sammattaniyatā. Siyā aniyatā.
Na maggārammaṇā, 1- siyā maggahetukā, siyā maggādhipatino, siyā na vattabbā maggahetukāti"pi maggādhipatinoti"pi.
Siyā uppannā, siyā anuppannā, siyā uppādino.
Siyā anāgatā. Siyā paccuppannā. Siyā atītā.
Na vattabbā atitārammaṇāti"pi anāgatārammaṇāti"pi paccuppannārammaṇāti"pi.
Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.
Bahiddhārammaṇā.
Anidassanuppaṭighā.

482. Na hetu.
Sahetukā.
Hetusampayuttā.
Na vattabbā hetu ceva sahetukā cāti2-
Sahetukā ceva na ca hetu

1. Mgagārammaṇā - siyā 2. Sahetukāti - sirimu.

[BJT Page 364] [\x 364/]
Na vattabbā hetu ceva hetusampayuttā cāti1- hetusampayuttā ceva na ca hetu.
Na hetu sahetukā.

483. Sappaccayā
Saṅkhatā.
Anidassanā.
Appaṭighā.
Arūpā.
Lokuttarā.
Kenaci viññeyyā, kenaci na viññoyyā.

484. No āsavā.
Anāsavā.
Āsavavippayuttā.
Navattabbā āsavā ceva sāsavā"tipi, sāsavā ceva no ca āsavāti"pi.
Na vattabbā āsavā ceva āsavasampayuttāti"pi, āsavasampayuttā āsavavippayuttā anāsavā.

485. No saṃyojanā -pe- no ganthā -pe-no oghā -pe no yogā -pe- no nīvaraṇā -pe- no parāmāsā -pe-
Sārammaṇā.

486. No cittā.
Cetasikā.
Cittasampayuttā.
Cittasaṃsaṭṭhā.
Cittasamuṭṭhānā.
Cittasahabhuno.
Cittānuparivattino.
Cittāsaṃsaṭṭhāsamuṭṭhānā.
Cittasaṃsaṭṭhāsamuṭṭhānasahabhuno.
Cittasaṃsaṭṭhasamuṭānānuparivattino.
Bāhirā.
No upādā.
Anupādinnā.

1. Hetusampayuttāti - sirimu.

[BJT Page 386] [\x 386/]
487. No upādānā -pe- no kilesā -pe-

488. Na dassanena pahātabbā.
Na bhāvanāya pahātabbā.
Na dassanena pahātabbahetukā.
Na bhāvanāya pahātabbahetukā.
Na bhāvanāya pahātabbahetukā.
Siyā savitakkā, siyā avitakkā.
Siyā savicārā, siyā avicārā.
Siyā sappītikā, siyā [PTS Page 207] [\q 207/] appītikā.
Siyā pītisahagatā, siyā na pītisahagatā.
Siyā sukhasahagatā, siyā na sukhasahagatā.
Siyā upekkhāsahagatā, siyā na upekkhāsahagatā.
Na kāmāvacarā.
Na rūpāvacarā.
Na arūpāvacarā.
Apariyāpannā.
Siyā niyyānikā, siyā aniyyānikā.
Siyā niyatā, siyā aniyatā.
Anuttarā.
Araṇāti.

Pañhapucchakaṃ.
Satipacchānavibhaṅgo niṭṭhito [PTS Page 208] [\q 208/]
[BJT Page 368] [\x 368/]
8. Sammappadhāna vibhaṅgo
489. Cattāro sammappadhānā: idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripuriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

490. Kathañca bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ pagganhāti padahati:

Tattha katame anuppannā pāpakā akusalā dhammā: tiṇi akusalamūlāni: lobho doso moho, tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ime vuccanti anuppannā pāpakā akusalā dhammā.

Iti imesaṃ anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

Chandaṃ janeti"ti, tattha katamo chando: yo chando chandikatā kattukamyakatākusalo dhammacchando, ayaṃ vuccati chando imaṃ chandaṃ janeti sañjaneti uṭṭhapeti samuṭṭhapeti nibbatteti abhinibbatteti.

"Vāyamati"ti tattha katamo vāyāmo: yo cetasiko viriyārambho -pe sammāvāyāmo, [PTS Page 209] [\q 209/] ayaṃ vuccati vāyāmo, iminā vāyāmena upeto hoti samupeto upagato1samupagato2- upapanno sampanno samannāgato, tena vuccati vāyamati"ti.

"Viriyaṃ ārabhatī"ti tattha katamaṃ viriyaṃ: yo cetasiko viriyārambho -pe sammāvāyāmo, idaṃ vuccati viriyaṃ imaṃ viriyaṃ ārabhati samārabhati āsevati bhāveti bahulīkaroti, tena vuccati viriyaṃ ārabhati"ti.

"Cittaṃ paggaṇhāti"ti tattha katamaṃ cittaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjā manoviññāṇadhātu, idaṃ vuccati cittaṃ, imaṃ cittaṃ paggaṇhāti sampaggaṇhāti upatthambheti paccupatthambheti, tena vuccati 'cittaṃ paggaṇhātī'ti.

'Padahatī' tattha katamaṃ padhānaṃ: yo cetasiko viriyārambho -pe sammāvāyāmo, idaṃ vuccati padhānaṃ, iminā padhānena upeto hoti -pesamannāgato, tena vuccati padahatī'ti.

1. Upāgato - sirimu 2. Samupāgato - sirimu.

[BJT Page 370] [\x 370/]
491. Kathañca bhikkhu uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ pagganhāti padahati:

Tattha katame uppannā pāpakā akusalā dhammā: tiṇi akusalamūlāni: lobho doso moho, tadekaṭṭhā ca kilesā, taṃ sampayutto vedanākkhandho -pe viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ime vuccanti uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ paneti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

Chandaṃ janeti"ti -pe- 'vāyamatī'ti -pe- viriyaṃ ārabhati'ti -pe'cittaṃ paggaṇhati'ti -pe- 'padahati'ti tattha katamaṃ padhānaṃ: yo cetasiko viriyārambho-pe- sammāvāyāmo idaṃ vuccati padhānaṃ, iminā padhānena upeto hoti -pesamannāgato, tena vuccati 'padahatī'ni.

492. Kathañca bhikkhu anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ pagganhāti padahati: [PTS Page 210] [\q 210/]

Tattha katame anuppannā kusalā dhammā: tiṇi kusalamūlāni: alobho adoso amoho, taṃsampayutto vedanākkhandho -pe viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ime vuccanti anuppannā kusalā dhammā, iti imesaṃ anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

Chandaṃ janeti"ti -pe- 'vāyamatī'ti -pe- viriyaṃ ārabhati'ti -pe'cittaṃ paggaṇhati'ti -pe- 'padahati'ti tattha katamaṃ padhānaṃ: yo cetasiko viriyārambho-pe- sammāvāyāmo idaṃ vuccati padhānaṃ, iminā padhānena upeto hoti -pesamannāgato, tena vuccati 'padahatī'ni.

493. Kathañca bhikkhu uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripuriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ pagganhāti padahati:

Tattha katame uppannā kusalā dhammā: tiṇi kusalamūlāni: alobho adoso amoho, taṃsampayutto vedanākkhandho -pe viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ime vuccanti uppannā kusalā dhammā, iti imesaṃ uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripuriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

'Ṭhitiyā'ti yā ṭhiti so asammoso, yo asammoso so bhiyyobhāvo, yo bhiyyo bhāvo taṃ vepullaṃ, yaṃ vepullaṃ sā bhāvanā, yā bhāvanā sā pāripuri.

[BJT Page 372] [\x 372/]
Chandaṃ janeti"ti -pe- 'vāyamatī'ti -pe- viriyaṃ ārabhati'ti -pe'cittaṃ paggaṇhati'ti -pe- 'padahati'ti tattha katamaṃ padhānaṃ: yo cetasiko viriyārambho-pe- sammāvāyāmo idaṃ vuccati padhānaṃ, iminā padhānena upeto hoti -pesamannāgato, tena vuccati 'padahatī'ni.

Suttannabhājaniyaṃ. [PTS Page 211] [\q 211/]

494. Cattāro sammappadhānā: idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripuriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti pajahati.
Kathañca bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ pagganhāti padahati: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce"va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharatidukkhā paṭipadaṃ dandhābhiññaṃ-tasmiṃ samaye anuppannaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati

Chandaṃ janeti"ti, tattha katamo chando: yo chando chandikatā kattukamyakatā kusalo dhammacchando, ayaṃ vuccati chando imaṃ chandaṃ janeti sañjaneti vuṭṭhapeti samuṭṭhapeti nibbatteti abhinibbatteti. Tena vuccati chandaṃ jane"tīti

"Vāyamati"ti tattha katamo vāyāmo: yo cetasiko viriyārambho -pe sammāvāyāmo, viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati vāyāmo, iminā vāyāmena upeto hoti samupeto upagato samupagato upapanno sampanno samannāgato, tena vuccati vāyamati"ti.

"Viriyaṃ ārabhatī"ti tattha katamaṃ viriyaṃ: yo cetasiko viriyārambho -pe sammāvāyāmo, viriyasambojjhaṅgā maggaṅgaṃ maggapariyāpannaṃ [PTS Page 212] [\q 212/] idaṃ vuccati viriyaṃ imaṃ viriyaṃ ārabhati samārabhati āsevati bhāveti bahulīkaroti, tena vuccati viriyaṃ ārabhati"ti.

[BJT Page 374] [\x 374/]
"Cittaṃ paggaṇhāti"ti tattha katamaṃ cittaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjā manoviññāṇadhātu, idaṃ vuccati cittaṃ, imaṃ cittaṃ paggaṇhāti sampaggaṇhāti upatthambheti paccupatthambheti, tena vuccati 'cittaṃ paggaṇhātī'ti.

'Padahatī' tattha katamaṃ sammappadhānaṃ: yo cetasiko viriyārambho -pe sammāvāyāmo, viriyasambejjhaṅgo maggaṅgaṃ maggapariyāpannaṃ- idaṃ vuccati sammappadhānaṃ, avasesā dhammā sammappadhāna sampayuttā.

496. Kathañca bhikkhu uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ pagganhāti padahati: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce"va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhā paṭipadaṃ dandhābhiññaṃ tasmiṃ samaye uppannaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati

Chandaṃ janeti"ti, -pe- vāyamatī'ti -pe- viriyaṃ ārabhatī'ti -pecittaṃ paggahātī'ti -pe- padahati'ti tattha katamaṃ sammappadhānaṃ: yo cetasiko viriyārambho -pe sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ vuccati sammappadhānaṃ avasesā dhammā sammappadhānasampayuttā.

497. Kathañca bhikkhu anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ pagganhāti padahati: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce"va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhā paṭipadaṃ dandhābhiññaṃ-tasmiṃ samaye anuppannaṃ akusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati [PTS Page 213] [\q 213/]

Chandaṃ janeti"ti, -pe- vāyamatī'ti -pe- viriyaṃ ārabhatī'ti -pecittaṃ paggahātī'ti -pe- padahati'ti tattha katamaṃ sammappadhānaṃ: yo cetasiko viriyārambho -pe sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ vuccati sammappadhānaṃ avasesā dhammā sammappadhānasampayuttā.

498. Kathañca bhikkhu uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripuriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ pagganhāti padahati: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce"va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhā paṭipadaṃ dandhābhiññaṃ tasmiṃ samaye uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripuriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati

[BJT Page 376] [\x 376/]
Ṭhitiyā'ti yā ṭhiti asammeso yo asammoso so bhiyyobhāvo yo bhiyyobhāvo taṃ vepullaṃ yaṃ vepullaṃ sā bhāvanā yā bhāvanā sā pāripuri.

Chandaṃ janeti'ti tattha katamo chando: yo chando chandikatā kattukamyatā kusalo dhammacchando, ayaṃ vuccati chando imaṃ chandaṃ janeti sañajaneti vuṭṭhapeti samuṭṭhapeti nibbatteti abhijaneti sañajaneti vuṭṭhapeti samuṭṭhapeti nibbatteti abhinibbatteti tena vuccati chandaṃ janeti'ti.

'Vāyamatī'ti tattha katamo vāyāmo: yo cetasiko viriyārambho -pe sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati vāyāmo iminā vāyāmena upeto hoti -pe- samannāgato tena vuccati vāyamati'ti.
'Viriyaṃ ārabhati'ti tattha katamaṃ viriyaṃ: yo cetasiko viriyārambho -pe sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ vuccati viriyaṃ imaṃ viriyaṃ ārabhati samārabhati [PTS Page 214] [\q 214/] āsevati bhāveti bahulīkaroti, tena vuccati viriyaṃ ārabhatī'ti.

'Cittaṃ paggaṇhātī'ti tattha katamaṃ cittaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjā manoviññāṇadhātu idaṃ vuccati cittaṃ imaṃ cittaṃ paggaṇhāti sampaggaṇhātitthambheti paccupatthambheti, tena vuccati cittaṃ paggaṇhātī'ti.

'Padahati'ti tattha katamaṃ sammappadhānaṃ: yo cetasiko viriyārambho -pe sammāvāyāmo viriyambojaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ vuccati sammappadhānaṃ, avasesā dhammā sammappadhānasampayuttā.

Tattha katamaṃ sammappadhānaṃ: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce'va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ. Yo tasmiṃ samaye cetasiko viriyārambho -pe- sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ vuccati sammappadhānaṃ, avasesā dhammā sammappadhānasampayuttā.

Abhidhammabhājaniyaṃ.

499. Cattāro sammappadhānā: idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya -pe- anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya -pe- uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripuriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti pajahati.

[BJT Page 378 [\x 378/] 500.] Catunnaṃ sammappṭhānānaṃ kati kusalā kati akusalā kati avyākatā -pe- kati saraṇā kati araṇā:

501. Kusalāyeva.
Siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā
Vipākadhammadhammā. [PTS Page 215] [\q 215/]
Anupādinnānupādāniyā.
Asaṃkiliṭṭhaasaṃkilesikā.
Siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakka avicārā.
Siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhā sahagatā.
Neva dassanena na bhāvanāya pahātabbā.
Nevadassanena na bhāvanāya pahātabbahetukā.
Apacayagāmino. Sekkhā.
Appamāṇā.
Appamāṇārammaṇā.
Paṇītā.
Sammattaniyatā.
Na maggārammaṇā, maggahetukā, siyā maggādhipatino, siyā na vattabbā maggādhipatinoti"ti.
Siyā uppannā, siyā anuppannā, na vattabbā uppādino'ti.
Siyā atītā, siyā anāgatā siyā paccuppannā.
Na vattabbā atitārammaṇāti"pi anāgatārammaṇāti"pi paccuppannārammaṇāti"pi.
Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.
Bahiddhārammaṇā.
Anidassanuppaṭighā.

502. Na hetu.
Sahetukā.
Hetusampayuttā.
Na vattabbā hetu ceva sahetukāti, sahetukā ceva na ca hetu.
Na vattabbā hetu ceva hetusampayuttā'ti, hetusampayuttā ceva na ca hetu
Na hetu, sahetukā.
[BJT Page 380] [\x 380/]
503. Sappaccayā
Saṅkhatā.
Anidassanā.
Appaṭighā.
Arūpā.
Lokuttarā.
Kenaci viññeyyā, kenaci na viññoyyā.

504. No āsavā.
Anāsavā.
Āsavavippayuttā.
Navattabbā āsavā ceva sāsavā"tipi, sāsavā ceva no ca āsavāti"pi.
Na vattabbā āsavā ceva āsavasampayuttāti"pi, āsavasampayuttā ce: va no ca āsavavippayuttā āsavivippayuttā anāsavā.

505. No saṃyojanā -pe- no ganthā -pe-no oghā -pe no yogā -pe- no nīvaraṇā -pe- no parāmāsā -pe-

506. Sārammaṇā.
No cittā.
Cetasikā.
Cittasampayuttā.
Cittasaṃsaṭṭhā.
Cittasamuṭṭhānā.
Cittasahabhuno.
Cittānuparivattino.
Cittāsaṃsaṭṭhāsamuṭṭhānā.
Cittasaṃsaṭṭhāsamuṭṭhānasahabhuno.
Cittasaṃsaṭṭhasamuṭānānuparivattino.
Bāhirā.
No upādā.
Anupādinnā.

[BJT Page 382] [\x 382/]
507. No upādānā -pe- no kilesā -pe-

508. Na dassanena pahātabbā.
Na bhāvanāya pahātabbā.
Na dassanena pahātabbahetukā.
Na bhāvanāya pahātabbahetukā.
Na bhāvanāya pahātabbahetukā.
Siyā savitakkā, siyā avitakkā.
Siyā savicārā, siyā avicārā.
Siyā sappītikā, siyā appītikā.
Siyā pītisahagatā, siyā na pītisahagatā.
Siyā sukhasahagatā, siyā na sukhasahagatā.
Siyā upekkhāsahagatā; siyā na upekkhāsahagatā.
Na kāmāvacarā.
Na rūpāvacarā.
Na arūpāvacarā.
Apariyāpannā.
Niyyānikā.
Niyatā.
Anuttarā.
Araṇāti.

Pañhapucchakaṃ.
Sammappadhānavibhaṅgo niṭṭhito
[PTS Page 216 [\q 216/] BJT Page 384] [\x 384/]
9. Iddhipāda vibhaṅgo
509. Cattāro iddhipādā: idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Viyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Vimaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.

510. Kathaṃ ca bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti: chandaṃ ce bhikkhu adhipatiṃ karitvā labhati samādhiṃ labhati cittassa ekaggataṃ, ayaṃ vuccati chandasamādhi. So anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti. Padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya candaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya paripuriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati ime vuccanti padhānasaṅkhārā.

Iti ayaṃ ca chandasamādhi ime ca padhānasaṅkhārā tadekajjhaṃ abhisaññubhitvā abhisaṃkhipitvā chandasamādhipadhānasaṅkhārotveva saṅkhaṃ gacchati.

Tattha katamo chando: yo chando chandikatā kattukamyatākusalo dhammacchando, ayaṃ vuccati chando. [PTS Page 217] [\q 217/]

Tattha katamo samādhi: yā cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi, ayaṃ vuccati samādhi.
Tattha katamo padhānasaṅkhāro: yo cetasiko viriyārambho nikkhamo parakkamo uyyāmo vāyāmo ussāho ussoḷhi thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo, ayaṃ vuccati padhānasaṅkhāro.

Iti iminā ca chandena iminā ca samādhinā iminā ca padhāna saṅkhārena upeto hoti samupeto upagato samupagato uppanno samuppanno samannāgato, tena vuccati chandasamādhi padhānasaṅkhārasamannāgato'ti.

"Iddhi'ti yā tesaṃ dhammānaṃ iddhi samiddhi ijjhanā samijjhanā lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā

[BJT Page 386] [\x 386/]
Iddhipādo'ti tathābhūtassa vedanākkhandho -pe viññāṇakkhandho

Iddhipādaṃ bhāvetī'ti te dhamme āsevati bhāveti bahulīkaroti, tena vuccati iddhipādaṃ bhāvetī'ti.

511. Kathaṃ ca bhikkhu viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti: viriyaṃce bhikkhu adhipatiṃ karitvā labhati samādhiṃ labhati cittassa ekaggataṃ, ayaṃ vuccati viriyasamādhi. So anuppannānaṃ so anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati -peuppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvānāya pāripuriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, ime vuccanti padhānasaṅkhārā iti ayaṃ ca viriyasamādhi ime ca padhānasaṅkhārā tadekajjhaṃ abhisaññuhitvā abhisaṃkhipitvā viriyasamādhipadhānasaṅkhāronve'va saṅkhaṃ gacchati.

Tattha katamaṃ viriyaṃ: yo tesiko viriyārambho -pe sammāvāyāmo, idaṃ vuccati viriyaṃ. [PTS Page 218] [\q 218/]

Tattha katamo samādhi: yā cittassa ṭhiti -pe- sammāsamādhi, ayaṃ vuccati samādhi.

Tattha katamo padhānasaṅkhāro: yo cetasiko viriyārambho -pe sammāvāyāmo, ayaṃ vuccati padhānasaṅkhāro.

Iti iminā ca viriyena iminā ca samādhinā iminā ca padhāna saṅkhārena upeto hoti -pe- samannāgato. Tena vuccati viriyasamādhipadhānasaṅkhārasamannāgato'ti1-

'Iddhi'ti yā tesaṃ dhammānaṃ iddhi samiddhi ijjhānā samijjhanā lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.

Iddhipādo'ti tathābhūtassa vedanākkhandho -pe viññāṇakkhandho.
Iddhipādaṃ bhāveti'ti te dhamme āsevati bhāveti bahulīkaroti. Tena vuccati iddhipādaṃ bhāvetī'ti.

512. Kathaṃ ca bhikkhu cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti: cittaṃ ce bhikkhu adhipatiṃ karitvā labhati samādhiṃ labhati cittassa ekaggataṃ, ayaṃ vuccati cittasamādhi. So anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati -peuppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvānāya pāripuriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, ime vuccanti padhānasaṅkhārā iti ayaṃ ca cittasamādhi ime ca padhānasaṅkhārā tadekajjhaṃ abhisaññuhitvā abhisaṃkhipitvā cittasamādhipadhānasaṅkhāronve'va saṅkhaṃ gacchati.

Tattha katamaṃ cittaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā mano viññāṇadhātu, idaṃ vuccati cittaṃ.

1. Viriyasamādhipadhānasaṅkhārena samannāgato'ti simu 2

[BJT Page 388] [\x 388/]
Tattha katamo samādhi: yā cittassa ṭhiti saṇṭhiti -pe- sammā samādhi, ayaṃ vuccati samādhi.

Tattha katamo padhānasaṅkharo: yo cetasiko viriyārambho -pesammāvāyamo, ayaṃ vuccati padhānasaṅkhāro.

Iti iminā ca cittena iminā ca samādhinā iminā ca padhānasaṅkhārena [PTS Page 219] [\q 219/] upeto hoti -pesamannāgato. Tena vuccati cittasamādhipadhānasaṅkhārasamannāgato'ti.

'Iddhi'ti yā tesaṃ dhammānaṃ -pe- upasampadā.

Iddhipādo'ti tathābhūtassa vedanākkhandho -pe viññāṇakkhandho.
Iddhipādaṃ bhāveti'ti te dhamme āsevati bhāveti bahulīkaroti. Tena vuccati iddhipādaṃ bhāvetī'ti.

513. Kathaṃ ca bhikkhu vimaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti: vimaṃsaṃ ce bhikkhu adhipatiṃ karitvā labhati samādhiṃ labhati cittassa ekaggataṃ, ayaṃ vuccati vimaṃsāsamādhi. So anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti -peuppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvānāya pāripuriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, ime vuccanti padhānasaṅkhārā

Iti ayaṃ ca vimaṃsāsamādhi ime ca padhānasaṅkhārā tadekajjhaṃ abhisaññuhitvā abhisaṃkhipitvā vimaṃsāsamādhipadhānasaṅkhāronve'va saṅkhaṃ gacchati.

Tattha katamaṃ vimaṃsā: yā paññā pajānanā -pe- amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati vimaṃsā.

Tattha katamo samādhi: yā cittassa ṭhiti -pe- sammāsamādhi, ayaṃ vuccati samādhi.

Tattha katamo padhānasaṅkhāro: yo cetasiko viriyārambho -pe sammāvāyāmo, ayaṃ vuccati padhānasaṅkhāro.

Iti imāya ca vimaṃsāya iminā ca samādhinā iminā ca padhāna saṅkhārena upeto hoti -pe- samannāgato. Tena vuccati vimaṃsāsamādhipadhānasaṅkhārasamannāgato'ti

'Iddhi'ti yā tesaṃ dhammānaṃ iddhi samiddhi -pe- upasampadā. [PTS Page 220] [\q 220/]

Iddhipādo'ti tathābhūtassa vedanākkhandho -pe viññāṇakkhandho.
Iddhipādaṃ bhāveti'ti te dhamme āsevati bhāveti bahulīkaroti. Tena vuccati iddhipādaṃ bhāvetī'ti.

Suttantabhājanīyaṃ.

[BJT Page 390] [\x 390/]
514. Cattāro iddhipādā: idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti viriyasamādhipadhāna -pe- citta samādhipadhāna -pevimaṃsāsamādhipatipadhānasaṅkhārasamannāgataṃ iddhipadaṃ bhāveti.

515. Kathañca bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce'va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhā paṭipadaṃ dandhābhiññaṃ tasmiṃ samaye chandasamādhipadhānasaṅkhārasamanāgataṃ iddhipādaṃ bhāveti.

Tattha katamo chando: yo chando chandikatā kattukamyatā kusalo dhammacchando, ayaṃ vuccati chando.

Tattha katamo samādhi: yā cittassa ṭhiti -pe- sammāsamādhi samādhisambojaṅdhaṅgo maggaṅgaṃ maggapariyāpannaṃ -pe- ayaṃ vuccati samādhi.

Tattha katamo padhānasaṅkhāro: yo cetasiko viriyārambho -pe sammāvāyāmo, viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati padhānasaṅkhāro. Iti iminā ca chandena iminā ca samādhinā iminā ca padhāna saṅkhārena upeto hoti -pe- samannāgato. Tena vuccati chandasamādhipadhānasaṅkhārasamannāgato'ti.

'Iddhi'ti yā tesaṃ dhammānaṃ iddhi samiddhi -pe- upasampadā. [PTS Page 221] [\q 221/]
Iddhipādo'ti tathā bhūtassa phasso -pe- paggāho avikkhepo.
Iddhipādaṃ bhāveti'ti te dhamme āsevati bhāveti bahulīkaroti. Tena vuccati iddhipādaṃ bhāvetī'ti.

516. Kathañca bhikkhu viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce'va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhā paṭipadaṃ dandhābhiññaṃ tasmiṃ samaye viriyasamādhipadhānasaṅkhārasamanāgataṃ iddhipādaṃ bhāveti.

Tattha katamaṃ viriyaṃ: yo cesiko viriyārambho -pesammāvayāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ vuccati viriyaṃ.

Tattha katamo samādhi: yā cittassa ṭhiti -pe- sammāsamādhi samādhisambojaṅdhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ vuccati samādhi.

Tattha katamo padhānasaṅkhāro: yo cetasiko viriyārambho -pe sammāvāyāmo, viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati padhānasaṅkhāro. Iti iminā ca viriyenana iminā ca samādhinā iminā ca padhāna saṅkhārena upeto hoti -pe- samannāgato. Tena vuccati viriyasamādhipadhānasaṅkhārasamannāgato'ti.

[BJT Page 392] [\x 392/]
'Iddhi'ti yā tesaṃ dhammānaṃ iddhi samiddhi -pe- upasampadā.
Iddhipādo'ti tathā bhūtassa phasso vedanā -pe- paggāho avikkhepo.

Iddhipādaṃ bhāveti'ti te dhamme āsevati bhāveti bahulīkaroti. Tena vuccati iddhipādaṃ bhāvetī'ti.

517. Kathaṃ ca bhikkhu cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti [PTS Page 222] [\q 222/] niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce'va kāmehi -pepaṭhamaṃ jhānaṃ upasampajja viharati dukkhā paṭipadaṃ dandhābhiññaṃ tasmiṃ samaye cittasamādhipadhānasaṅkhārasamanāgataṃ iddhipādaṃ bhāveti.

Tattha katamaṃ cittaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññaṇadhātu, idaṃ vuccati cittaṃ.

Tattha katamo samādhi: yā cittassa ṭhiti -pe- sammāsamādhi samādhisambojaṅdhaṅgo maggaṅgaṃ maggapariyāpannaṃ -pe- ayaṃ vuccati samādhi.

Tattha katamo padhānasaṅkhāro: yo cetasiko viriyārambho -pe sammāvāyāmo, viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati padhānasaṅkhāro.

Iti iminā ca cittena iminā ca samādhinā iminā ca padhāna saṅkhārena upeto hoti -pe- samannāgato. Tena vuccati cittasamādhipadhānasaṅkhārasamannāgato'ti.

'Iddhi'ti yā tesaṃ dhammānaṃ iddhi samiddhi ijjhanā samijjhanā lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā

Iddhipādo'ti tathā bhūtassa phasso vedanā -pe- paggāho avikkhepo.

Iddhipādaṃ bhāveti'ti te dhamme āsevati bhāveti bahulīkaroti. Tena vuccati iddhipādaṃ bhāvetī'ti.

518. Kathaṃ ca bhikkhu vimaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce'va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye vimaṃsāsamādhipadhānasaṅkhārasamanāgataṃ iddhipādaṃ bhāveti.

Tattha katamā vimaṃsā: yā paññā pajānanā -pe- amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati vimaṃsā.

Tattha katamo samādhi: yā cittassa ṭhiti -pe- sammāsamādhi samādhisambojaṅdhaṅgo [PTS Page 223] [\q 223/] maggaṅgaṃ maggapariyāpannaṃ -pe- ayaṃ vuccati samādhi.

[BJT Page 394] [\x 394/]
Tattha katamo padhānasaṅkhāro: yo cetasiko viriyārambho -pe sammāvāyāmo, viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati padhānasaṅkhāro.

Iti iminā ca vimaṃsāya iminā ca samādhinā iminā ca padhāna saṅkhārena upeto hoti samupeto upagato samupagato uppanno samuppanno samannāgato. Tena vuccati vimaṃsāsamādhipadhānasaṅkhārasamannāgato'ti.

'Iddhi'ti yā tesaṃ dhammānaṃ iddhi samiddhi -pe- upasampadā.
Iddhipādo'ti tathā bhūtassa phasso vedanā -pe- paggāho avikkhepo.
Iddhipādaṃ bhāveti'ti te dhamme āsevati bhāveti bahulīkaroti. Tena vuccati iddhipādaṃ bhāvetī'ti.

519. Cattāro iddhipādā: chandiddhipādo viriyiddhipādo cittiddhipādo vimaṃsiddhipādo.

520. Tattha katamo chandipādo: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce'va kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ yo tasmiṃ samaye chando chandikatā kattukamyatā kusalo dhammacchando ayaṃ vuccati chandipādo. Avasesā dhammā chandipādampayuttā.

521. Tattha katamo viriyiddhipādo: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce'va kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ yo tasmiṃ samaye cetasiko viriyārambho -pe- ayaṃ vuccati viriyiddhipādo. Avasesā dhammā viriyiddhipādampayuttā.

522. Tattha katamo cittiddhipādo: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti [PTS Page 224] [\q 224/] niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce'va kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ yo tasmiṃ samaye cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu, ayaṃ vuccati cittiddhipādo. Avasesā dhammā cittiddhipādampayuttā.

523. Tattha katamo vimaṃsiddhipādo: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce'va kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ yo tasmiṃ samaye paññāya pajānanā -pe- amoho dhammavicayo sammādiṭṭhi dhammavicaya ambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati vimaṃsiddhipādo. Avasesā dhammā vimaṃsiddhipādampayuttā.

Abhidhammabhānīyaṃ.

[BJT Page 396 [\x 396/] 524.] Cattāro iddhipādā: idha bhikkhu chandasamādhipadhānasaṅkhāra samannāgataṃ iddhipādaṃ bhāveti. Viriyasamādhi -pe- cittasamādhi -pevimaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.

Catunnaṃ iddhipādānaṃ kati kusalā kati akusalā kati avyākatā -pekati saraṇā kati araṇā:

525. Kusalā yeva.
Siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā
Vipākadhammadhammā.
Anupādinnānupādāniyā.
Asaṃkiliṭṭhaasaṃkilesikā.
Siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakka avicārā.
Siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhā sahagatā.
Neva dassanena na bhāvanāya pahātabbā.
Neva dassanena na bhāvanāya pahātabbahetukā.
Apacayagāmino. Sekkhā.
Appamāṇārammaṇā.
Paṇītā.
Sammattaniyatā.
Na maggārammaṇā, maggahetukā, na maggādhipatino,
Siyā uppannā, siyā anuppannā, na vattabbā uppādino'ti.
Siyā atītā, siyā anāgatā siyā paccuppannā.
Na vattabbā atitārammaṇāti"pi anāgatārammaṇāti"pi paccuppannārammaṇāti"pi.
Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.
Bahiddhārammaṇā.
Anidassanuppaṭighā. [PTS Page 225] [\q 225/]

526. Vimaṃsiddhipādo hetu tayo iddhipādā, na hetu.
Sahetukā.
Hetusampayuttā.

[BJT Page 498] [\x 498/]
Vimaṃsiddhapādo hetu ceva sahetukā ca tayo iddhipādā na vattabbā hetu ceva hetusampayuttā'ti, hetutā ceva na ca hetu

Vimaṃsiddhipādo hetu ce'va hetusampayutto ca tayo iddhipādā na vattabbā hetu ce'va hetusampayuttāti'pi hetusampayuttā ce'va na ca hetu.

Tayo iddhipādā na hetu sahetukā. Vimaṃsiddhipādo na vattabbo na hetu sahetukoti'pi na het ahetukoti'pi.

527. Sappaccayā
Saṅkhatā.
Anidassanā.
Appaṭighā.
Arūpā.
Lokuttarā.
Kenaci viññeyyā, kenaci na viññoyyā.

528. No āsavā.
Anāsavā.
Āsavavippayuttā.
Navattabbā āsavā ceva sāsavāti'pi, sāsavā ce'va no ca āsavāti"pi.
Na vattabbā āsavā ceva āsavasampayuttāti"pi, āsavasampayuttā ce'va no ca āsavāti'pi va
Āsavivippayuttā anāsavā.

539. No saññojanā -pe- no ganthā -pe-no oghā -pe no yogā -pe- no nīvaraṇā -pe- no parāmāsā -pe-

530. Sārammaṇā.
Tayo iddhipādā no cittā, cittaddhipādo cittaṃ.
Tayo iddhipādā cetasikā, cittiddhipādo acetasiko.
Tayo iddhipādā cittasampayuttā, cittaddhipādo vattabbo.
Cittena sampayutto'pi cittena vippayuttoti'pi.
Tayo iddhipādā cittasaṃsaṭṭhā, cittiddhipādo na vattabbo cittena saṃsaṭṭhoti'pi cittena visaṃsaṭṭhoti'pi.
Tayo iddhipādā cittasamuṭṭhānā, cittiddhipādo no cittasamuṭṭhāno.

[BJT Page 400] [\x 400/]
Tayo iddhipādā cittasahabhuno, cittiddhipādo no cittasahabhu.

Tayo iddhipādā cittānuparivattino cittiddhipādo no cittānuparivatti.

Tayo iddhipādā cittasaṃsaṭṭhasamuṭṭhānā cittiddhipādo no cittasaṃsaṭṭhasamuṭṭhāno.
Tayo iddhipādā cittasaṃsaṭṭhasamuṭṭhānasahabhuno cittiddhipādo no cittasaṃsaṭṭhasamuṭṭhānasahabhu.

Tayo iddhipādā cittasaṃsaṭṭhasamuṭṭhānānuparivattino cittiddhipādo no cittasaṃsaṭṭhasamuṭṭhānānuparivatti.

Tayo iddhipādā bāhirā cittiddhipādo ajjhattiko.
No upādā.
Anupādinnā.
531. No upādānā -pe- no kilesā -pe-

532. Na dassanena pahātabbā.
Na bhāvanāya pahātabbā.
Na dassanena pahātabbahetukā.
Na bhāvanāya pahātabbahetukā.
Na bhāvanāya pahātabbahetukā.
Siyā savitakkā, siyā avitakkā.
Siyā savicārā, siyā [PTS Page 226] [\q 226/] avicārā.
Siyā sappītikā, siyā appītikā.
Siyā pītisahagatā, siyā na pītisahagatā.
Siyā sukhasahagatā, siyā na sukhasahagatā.
Siyā upekkhāsahagatā; siyā na upekkhāsahagatā.
Na kāmāvacarā.
Na rūpāvacarā.
Na arūpāvacarā.
Apariyāpannā.
Niyyānikā.
Niyatā.
Anuttarā.
Araṇāti.

Pañhapucchakaṃ.
Iddhipādavibhaṅgo niṭṭhito
[PTS Page 227] [\q 227/]
[BJT Vol Vbh 2] [\z Vibh /] [\w II /]
[BJT Page 002] [\x 2/]
Vibhaṅgappakaraṇaṃ
Dutiyo bhāgo

Namo tassa bhagavato aharako sammāsambuddhassa

10. Bojjhaṅgavibhaṅgo.

533. Satta bojjhaṅgā: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhsambojjhaṅgo samādhisambojjhaṅgo upekkhā 1sambojjhaṅgo.

534. Tattha katamo satisambojjhaṅgo: idha bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitamapi saritā2 anussaritā, ayaṃvuccati satisambojjhaṅgo.

So tathā sato viharanto taṃ dhammaṃ paññāya vivīnati pavicīnati3 pavicarati. Parivīmaṃsamāpajjati, ayaṃ vuccati dhammavicaya sambojjhgā.

Tassa taṃ dhammaṃ paññāya vicīnato pavicīnato pavicarato parivīmaṃsamāpajjato āraddhaṃhoti viriyaṃ asallīnaṃ, ayaṃ vuccati viriyasambejjhaṅgo.

Āraddhavriyassa4 uppajjati pīti nirāmisāla ayaṃ vuccati pītisambojjhaṅgo.

Pītimanassa kāyo'pi passamhati cittampi passambhati, ayaṃ vuccati passaddhisambojjhaṅgo.

Passaddhakāyassa sukhino cittaṃ samādhiyati, ayaṃ vuccati samādhi sambojjhaṅgo.

So tathā samāhitaṃ cittaṃ sādhkaṃ ajjhupekkhitā hoti, ayaṃ vuccati upekkhāsambojjhaṅgo.

535. Satta bojjhaṅgā: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pitisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekkhāsambojjhaṅgo. [PTS Page 228] [\q 228/]
1. Upekhā - pävi. 3. Pavicināti - sirimu. 2. Saritā hotisirimu, machasaṃ. 3. Pavicināti- sirimu. 4. Āraddhassa viriyassa - sī pävi.

[BJT Page 004] [\x 4/]

536. Tattha katamo satisambojjhaṅgo: atthi ajjhattaṃ dhammesu sati, atthi bahiddhā dhammesu sati. Yada'pi ajjhattaṃ dhammesu1 sati tada'pi satisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati, yada'pi bahiddhā dhammesu sati tada'pi satisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati.

Tattha katamo dhammavicayasambojjhaṅgo: atthi ajjhattaṃ dhammesu pavicayo, atthi bahiddhā dhammesu pavicayota yada'pi ajjhattaṃ dhammesu pavicayo tada'pi dhammevicayasambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati, yada'pi bahiddhā dhammesu pavicayo tada'pi dhammavicayasambojjhgā abhiññāya sambodhāya nibbānāya saṃvattati.

Tattha katamo viriyasambojjhaṅgo: atthi kāyikaṃ viriyaṃ, atthi cetasikaṃ viriyaṃ. Yada'pi kāyikaṃ viriyaṃ tada'pi viriyasambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati, yada'pi cetasikaṃ viriyaṃ tada'pi viriyasambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati.

Tattha katamo pītisambojjhagā: atthi savitakkasavicārā pīti, atthi avitakkaavicārā pīti. Yada'pi savitakkasavicārā pīti tada'pi pīti sambojjhagā abhiññāya sambodhāya nibbānāya saṃvattati. Yada'pi avitakkaavicārā pīti tada'pi pītisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati.

Tattha katamo passaddhisambojjhaṅgo: atthi kāyapassaddhi atthi cittapassaddhi. Yada'pi kāyapassaddhi tada'pi passaddhisambojjhaṅgo abiññāya sambodhāya nibbānāya saṃvattati, yada'pi cittapassaddhi tada'pi passaddhisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati.

Tattha katamo samādhisambojjhaṅgo: atthi savitakkasavicāro2 samādhi, atthi avitakkaavicāro3 samādhi. Yada'pi savitakkasavicāro2 samādhi tada'pi samādhisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati, yada'pi avitakakaavicāro3 samādhi tada'pi samādhisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati.

Tattha katamo upekkhāsambojjhaṅgo: atthi ajjhattaṃ dhammesu upekkhā, atthi bahiddhā dhammesu upekkhā. Yada'pi ajjhattaṃ dhammesu upekkhā tada'pi upekkhāsambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati, yada'pi bahiddhā dhammesu upekkhā tada'pi upekkhāsambojjhaṅgo abhiñññāya sambodhāya nibbānāya saṃvattati. [PTS Page 229] [\q 229/]

537. Satta bojjhaṅgā: satisambojjhaṅgo dhammevicaya sambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekkhāsambojjhaṅgo.

1Ga ajjhattadhammesu - sa. 2. Savitakko savicāro- sirimu, machasaṃ, syā. 3. Avitakko avicāro- sirimu, machasaṃ, syā.

[BJT Page 006] [\x 6/]

538. Tattha katamo satisambojjhaṅgo: idha bhikkhu sati sambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, dhammavicayasambojjhaṅgaṃ bhāveti -pe- viriya sambojjhaṅgaṃ bhāveti -pepītisambojjhaṅgaṃ bhāveti -pe-passaddhisambojjhaṅgaṃ bhāveti -pe- samādhisambojjhaṅgaṃ bhāviti -peupekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.

Sūttantabhājaniyaṃ.

539. Satta bojjhaṅgā: satisambojkaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekkhāsambojjhaṅgo.
540. Tattha katame sattabojjhaṅgo: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃbhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce'va kāmeha -pe paṭhamaṃ jhānaṃ1 upasampajja virahati dukkhāpaṭipadaṃ dandhābhiññaṃ. Tasmiṃ samaye sattabojjhaṅgā honti. Satisambojjhaṅgo -peupekkhāsambojjhaṅgo

541. Tattha katamo satisambojjhaṅgo: yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati satisambojjhaṅgo.

Ttha katamo dhammevicayasambojjhaṅgo: yā paññā pajānanā -pe amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati dhammavicayasambojjhaṅgo.

Tattha katamo viriyasambojjhaṅgo: yo cetasiko vriyārambho -pesammāvāyāmā viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati viriyasambojjhaṅgo

Tattha katamo pītisambojjhaṅgo: yā pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ2 attamanatā cittassa pītisambojjhaṅgo, ayaṃ vuccati pītasambojjhaṅgo. [PTS Page 230] [\q 230/]
Tattha katamo passaddhisambojjhaṅgo: yā vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa viññāṇakkhandhassa passaddhi paṭippassaddhi passamhanā paṭippassambhanā paṭippassambhitattaṃ passaddhisambojjhaṅgo, ayaṃ vuccati passaddhisambojjhaṅgo.
1. Paṭhamajjhānaṃ - sirimula machasaṃga;ga odaggaṃ - sirimu.

[BJT Page 008] [\x 8/]

Tattha katamo samādhisambojjhaṅgo: yā cittassa ṭhiti -pesammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati samādhisambojjhaṅgo.

Tattha katamo upekkhāsambojjhaṅgo: yā upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa upekkhāsambojjhaṅgo ayaṃ vuccati upekkhāsambojjhaṅgo. Ime vuccanti sattabojjhaṅgāga avasesā dhammā sattahi bojjhaṅgehi sampayuttā.

542. Sattabojjhaṅgo: satisambojjhaṅgo -pe- upekkhā sambojjhaṅgo.

Tattha katamo satisambojjhaṅgo: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce'va kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ. Yā tasmiṃ samaye sati anussati -pe- sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃla ayaṃ vuccati satisambojjhaṅgo, avasesā dhammā satisambojjhaṅgasampayuttā -peavasesā dhammā dhammavicaya sambojjhaṅgasampayuttā -pe- avasesā dhammā viriyasambojjhaṅga sampayuttā-pe- avasesā dhammā pītisambojjhaṅgasampayuttā -pe-avasesā dhammā passaddhisambojjhaṅgasampayuttā -peavasesā dhammā samādhisambojjhaṅgasampayuttā.

Tattha katamo upekkhā sambojjhaṅgo: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃbhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce'va kāmehi -pe paṭhamaṃjhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ. Yā tasmiṃ samaye upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa upekkhā sambojjhaṅgola ayaṃ vuccati upekkhā sambojjhaṅgoga avasesā dhammā upekkhā sambojjhaṅgasampayuttā. [PTS Page 231] [\q 231/]
543. Sattabojjhaṅgā: satisambojjhaṅgo -pe- upekkhā sambojjhaṅgo.
Tattha katame sattabojjhaṅgā: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānaya paṭhamāya bhumiyā pattiyā vivicce'va kāmehi -pe-paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ. Yo tasmiṃsamaye phasso hoti -pe- avikkhepo hoti, ime dhammā kusalā.

Tasse'va lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicce'va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ. Tasmiṃ samaye sattabojjhaṅgā honti satisambojjhaṅgo -peupekkhāsambojjhaṅgo.
Tattha katamo satisambojjhaṅgo: yā sati anussati -pe sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati satisambojjhaṅge -pe-.

Tattha katamo upekkhā sambojjhaṅgo: yā upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa upekkhāsammojjhaṅgola ayaṃ vuccati upekkhāsambojjhaṅgo. Ime vuccanti sattabojjhaṅgā, avasesā dhammā sattahi bojjhaṅgehi sampayuttā.

[BJT Page 010] [\x 10/]

544. Sattabojjhaṅgā: satisambojjhaṅgo -pe- upekkhā sambojjhaṅgo.
Tattha katamo satisambojjhaṅgo: idha bhikkhu yasmiṃ samaye lokuttaraṃ ndhānaṃ bhāviniyyonikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce'va kāmeha -pe paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiñññaṃ. Tasmiṃ samaye phasso hoti -pe- avikkhepo hoti, ime dhammā kusalā. Tasse'va lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicce'va kāmehi -pe paṭhamaṃ jhānaṃ upasampajja virahati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃga yā tasmiṃ samayesati anussati -pe- sammāsati sati sambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati satisambojjhaṅgo, avasesā dhammā satisambojjhaṅgasampayuttā -peavasesā dhammā [PTS Page 232] [\q 232/] dhammavicayasambojjhaṅgasampayuttā -peavasesā dhammā viriya sambojhaṅgasampayuttā -pe- avasesā dhammā pītisambojjhaṅgasampayuttā -peavasesā dhammā passaddhisambojjhaṅgasampayuttā -pe- avasesā dhammā samādhisambojjhaṅgasampayuttā.

Tattha katamo upekkhāsambojjhaṅgo: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicce'va 'kāmehi -pe paṭhamaṃjhānaṃ upasampajja viharati dukkhāpaṭipaṭipadaṃ dandhābiññaṃ. Tasmiṃ samaye phasso hoti -pe- avikkhepe hoti, ime dhammā kusalā. Tasse'va lokuttarassa kusalassa jhānassa katattā bhāvitattā. Vipakaṃ vivicce'va kāmehi -pe paṭhamaṃ jhānaṃ upajasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ. Yā tasmiṃ samaye upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa upekkhā sambejjhaṅgo, ayaṃ vuccati upekkhāsambojjhaṅgo. Avasesā dhammā upekkhāsambojjhaṅgasampayuttā.

Abhidhammabhājaniyaṃ.

545. Sattabojjhaṅgā: satisambojjhaṅgo dhammavicayra sambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhsambojjhaṅgo samādhisambojjhaṅgo upekkhāsambojjhaṅgo.
546. Sattannaṃ bojjhaṅgānaṃ kati kusalāla kati akusalā, kati avyākatā -pekatisaraṇā, kati araṇā:

547. Siyā kusalā. Siyā avyākatā.

Pītisambojjhaṅgo sukhāya vedanāya sampayutto. Cha bojjhaṅgā jyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.

Siyā vipākā, siyā vipākadhammadhammā.

1. Dhammavicayo sirimu.

[BJT Page 012] [\x 12/]
Anupādinnānupādāniyā.

Asaṃkiliṭṭhaasaṃkilesikā.

Siyā savitakkasavicārā na pītisahagato sukhasahagato na upekkhāsahagato. Cha bojjhaṅgā siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā.

Ne'va dassanena na bhāvanāya pahātabbā.

Ne'va dassanena na bhāvanāya pahātabbahetukā.

Siyā apacayagāmino, jiyā nevācayagāmi nāpacayagāmino.

Jiyā sekkhā, siyā asekkhā.
Appamāṇā.
Appamāṇārammaṇā.
Paṇītā.
Siyā sammattaniyatā, [PTS Page 233] [\q 233/] siyā aniyatā.

Na maggārammaṇā, siya maggahetukā, siyā maggādhipatino, siyā na vattabbā maggahetukāti'pi maggādhipatinoti'pi.
Siyā uppannā, siyā anuppannā, siyā uppadino.
Siyā atītā, siyā anāgatā, siyā paccuppannā.
Na vattabbā atītārammaṇāti'pi anāgatārammaṇāti'pi paccuppannā rammaṇāti'pi.
Siyā ajjhattā siyā bahiddhā siyā ajjhattabahiddhā.
Ajjhattabahiddhārammaṇā.
Anidassanaappaṭighā.

548. Dhammavicayasambojjhaṅgo hetu. Cha bojjhaṅgā na vattabbā hetu ceva sahetukā'ti sahetukā ceva na ca hetu.

Dhammavicayasambojjhaṅgo hetu ceva hetusampayutto ca, cha bojjhaṅgā na vattabbāhetu ceva hetusampayuttā'ti hetu sampayuttā ceva na ca hetu.

Cha bojjhaṅgā na hetu sahetukā. Dhammavicayasambojjhaṅgo na vattabbo na hetu sahetukoti'pi na hetu ahetukoti'pi

1Ga na hetula sahetukā. Iti dvayaṃ marammachaṭṭhasaṅgāyanā potthake mudditasīhalakkharapotthake ca na dissati.

[BJT Page 014] [\x 14/]

549. Sappaccayā.
Saṅkhatā.
Anidassanā.
Appaṭighā.
Arūpā.
Lokuttarā.
Kenaci viññeyyā kenaci na viññeyyā.

550. No āsavā.
Anāsavā.
Āsavavippayuttā.
Na vattabbā āsavā ceva sāsavāti'pi sāsavā ce'va no ca āsavāti'pi.

Na vattabbā āsavā ceva āsavasampayuttāti'pi āsavasampayuttā ceva no ca āvāti'pi.

Āsavavippayuttā ānāsavā.

551. No saññojanā -pe- no ganthā -pe- no oghā -pe no yogā -pe no nivaraṇā -pe- no parāmāsā -pe-

552. Sārammaṇā.
No cittā.
Cetasikā.
Cittasampayuttā.
Cittasaṃsaṭṭhā.
Cittasamuṭṭhānā.
Cittasahabhuno.
Cittānuparivattino.
Cittasaṃsaṭṭhasamuṭṭhānā.
Cittasaṃsaṭṭhasamuṭṭhānasahabhuno.
Cittasaṃsaṭṭhasamuṭṭhānānuparivattino.
Bāhirā.
No upādā.
Anupādinnā.

[BJT Page 16] [\x 16/]

553. No upādānā -pe- no kilesā -pe-
Na dassanena pahātabbā.
Na bhāvanāya pahātabbā.
Na dassanena pahātabbahetukā.
Na bhāvanāya pahātabbahetukā.
Siyā savitakkā siyā avicārā.
Siyā savicārā siyā avicārā.

Pītisambojjhaṅgo appītiko. Cha bojjhaṅgā siyā sappītikā siyā appītikā.
Pītisambojjhaṅgo na pītisahagatoga cha bojjhaṅgā siyā pītisahagatā siyā na pītisahagatā.

Pītisambojjhaṅgo sukhasahagato. Cha bojjhgā [PTS Page 234] [\q 234/] siyā sukhasahagatā, siyā na sukhasahagatā.
Pīti sambojjhaṅgo na upekkhāsahagato. Cha bojjhaṅgā siyā upekkhāsahagatā siyā na upekkhāsahagatā.
Na kāmāvacarā.
Na rūpāvacarā.
Na arūpāvacarā.
Apariyāpannā.
Jiyā niyyānikā siyā aniyyānikā.
Siyā niyatā siyā aniyatā.
Anuttarā.
Araṇāti.

Pañhapucchakaṃ.

Bojjhaṅgavibhaṅgo niṭṭhito. [PTS Page 235] [\q 235/]

[BJT Page 018] [\x 18/]

11. Maggavibhaṅgo

554. Ariyo aṭṭhaṅgko magge: seyyathīdaṃ: sammādiṭṭhi sammā saṅkapepā sammāvācā sammākammanto sammāājīvo sammāvāyāme sammāsati sammāsamādhi.

555. Tattha katamā sammādiṭṭhi: dukkhe ñāṇaṃ dukkhasamdaye ñāṇaṃ dukkhanirodhe ñāṇaṃ dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ, ayaṃ vuccati sammādiṭṭhi.

Tattha katamo sammāsaṅkappo: nekkhammasaṅkappā avyāpāda saṅkappo avihiṃsāsaṅkappo, ayaṃ vccati sammāsaṅkappo.

Tattha katamā sammāvācā: musāvavādā veramaṇī pisunāya vācāya1 veramaṇī pharusāya vācāya2 veramaṇī samphappalāpā veramaṇī, ayaṃ vuccati sammāvācā.

Tattha katamo sammākammanto: pāṇātipātā veramaṇī adinnādānā veramaṇī kāmesu vicchācārā veramaṇī, ayaṃ vuccati smamā kammanto.

Tattha katamo sammāājīvo: idha ariyasāvako micchāājīvaṃ pahāya sammāājīvena jivikaṃ kappeti, ayaṃ vuccati sammāājīvo.

Tattha katamo sammāvāyāmo: idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyāmati viriyaṃ ārabhati cittaṃpaggaṇhāti padahati, anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃāhabhati cittaṃ paggaṇhāti padahati, uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyāasammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriya chandaṃ janeti vāyamativiriyaṃ ārabhati cittaṃ paggaṇhāti padahati, ayaṃ vuccati smamāvāyāmo. [PTS Page 236] [\q 236/]

Tattha katamā sammāsati: idha bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimāvineyya loke abhijjhādomanassaṃ vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, citte cittonupassī viharataātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, ayaṃ vuccati sammāsati.
1. Pisuṇāvācā- sirimu. Pisuṇāvācāya - sīpävi. 2. Pharusāvācāsirimu, pharusāvācāya -sīpävi.

[BJT Page 020] [\x 20/]

Tattha katamo sammāsamādhi: idha bhikkhu vivicce'va kāmehi vivicca akusalehi dhammehi savitkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ1 avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃjhānaṃ upasampajja viharati, pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhaviharīti taṃ tatiyaṃ jhānaṃ upasampajja viharati, sukhassa ca pahānā dukkhassa ca pahānā pubbova somanassadomanassāna atthaṅgamā2 adukkhamasukhaṃ upekkhāsati pārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati, ayaṃ vuccati sammā samādhi.

556. Ariyo aṭṭhaṅgiko maggo: seyyathīdaṃ: sammādiṭṭhi sammā saṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Tattha katamā sammādiṭṭhi: idha bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmiṃ -pesammāsaṅkappaṃ bhāveti -pe- sammāvācāṃ bhāvati -pesammākammāntaṃ bhāveti -pe- sammāājīvaṃ bhāveti-pesammāvāyāmaṃ bhāveti -pe- sammāsatiṃ bhāvati -pesammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmiṃ.

Suttanta bhājaniyaṃ.

557. Aṭṭhaṅgiko maggo: sammādiṭṭhi -pe- sammāsamādhi.

Tattha katamo aṭṭhaṅgiko maggo: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce'va kāmehi -pe [PTS Page 237] [\q 237/] paṭhamaṃ jhānaṃ upajampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ. Tasmiṃ samayo aṭṭhaṅgiko maggo hoti: sammādiṭṭhi -pesammāsamādhi.

Tattha katamā sammādiṭṭhi: yā ññā pajānanā -pe- amoho dhammavicayo sammādiṭṭhidhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyā pannaṃ, ayaṃ vuccati sammādiṭṭhi.

Tattha katamo sammā saṅkappo: yo takko vitakko saṅkappo appanā vyappanā cetaso abhiniropanā sammāsaṅkappo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati sammādiṭṭhi.

Tattha katamo sammā saṅkappo: yo takko vitakko saṅkappo appanā vyappanā cetaso abinropanā sammāsaṅkappo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati sammāsaṅkappo.

Tattha katamā sammāvācā: yā catūhi vacīduccaritehi ārati virati paṭivirati veramaṇī akiriyāakaranaṃ anajjhāpatti velāanatikkamo setughāto smāvācā maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati sammāvācā.

1. Ekodhibhāvaṃ- sirimu. 2. Atthagamā - [pts.]

[BJT Page 022] [\x 22/]

Tattha katamo sammākammanto: yā tīhi kāyaduccaritehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velā anatikkamo setughāte sammākammanto maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati sammākammanto.

Tattha katamo sammāājīvo: yā micchāājīvā ārati virati paṭivirati veramaṇī akiriyi akaraṇaṃ anajjhāpatti velāanatikkamo setughāto sammāājīvo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati sammāājīvo.

Tattha katamo sammāvāyāmo: yo cetasiko viriyārambho -pesammā vāyāmoviriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati sammāvāyāmo.

Tattha katamā sammāsati: yā sati anussati -pe- sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati sammā sati.

Tattha katamo sammāsamādhi: yā cttassa ṭhiti-pe- sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati sammā samādhi. Ayaṃ vuccati aṭṭhaṅgiko maggo. Avasesā dhammā aṭṭhaṅgikena maggena sampayuttā.

558. Pañcaṅgiko maggo: sammādiṭṭhi sammāsaṅkappo sammā vāyāmo sammāsati sammāsamādhi. [PTS Page 238] [\q 238/]

Tattha katamo pañcaṅgiko maggo: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce'va kāmehi -pe paṭhamaṃ jhānaṃ upasampajja virahati dukkhāpaṭipadaṃ dandhābiññaṃ. Tasmiṃ samayo pañcaṅgiko maggo hoti: sammādiṭṭhi sammāsaṅkappo sammā vāyāmo sammāsati sammāsamādhi.

Tattha katamā sammādiṭṭhi: yā paññā pajānanā-pe- amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggaṃ pariyāpannaṃ, ayaṃ vuccati sammādiṭṭhi.

Tattha katamo sammāsaṅkappo: yo takko vitakko -pesammāsaṅkappo maggaṅgaṃ maggaṃpariyāpannaṃ, ayaṃ vuccati sammā saṅkappo.

Tattha katamo sammāvāyāmo: yo cetasiko viriyārambho -pe sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati sammavāyāmo.
Tattha katamā sammāsati: yā sati anussati -pe- sammāsati satisambojjhaṅgo maggaṅgaṃmaggapariyāpannaṃ, ayaṃ vuccati sammāsati.

Tattha katamā sammāsamādhi: yā cittassa ṭhiti -pe- sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati sammāsamādhi. Ayaṃ vuccati pañcaṅgiko maggo. Avasesā dhammā pañcaṅgikena maggena sampayuttā.

[BJT Page 024] [\x 24/]

559. Pañcaṅgiko maggo: sammādiṭṭhi sammāsaṅkappo sammā vāyāmo sammāsati sammāsamādhi.

Tattha katamā sammādiṭṭhi: idha bhikkhu yasmiṃ samayo lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce'va kāmehi -pe-paṭhamaṃ jhānaṃ upasampajja virahati dukkhāpaṭipadaṃ davdhābhiññaṃ. Yā tasmiṃ samaye paññā pajānanā -pe- amoho dhammavicayo sammādiṭṭhi dhammavicaya sambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati sammādiṭṭhi. Avasesā dhammā sammādiṭṭhiyā sampayuttā -peavasesā dhammā sammāsaṅkappena sampayuttā -peavasesā dhammā sammāvāyāmena sampayuttā -pe- avasesā dhammā sammāsatiyā sampayuttā. [PTS Page 239] [\q 239/]
Tattha katamo sammāsamāṭhi: idha bhikkhu yasmiṃ samayo lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce'va kāmehi -pe-paṭhamaṃ jhānaṃ upasampajja virahati dukkhāpaṭipadaṃ dandhābhiññaṃ. Yā tasmiṃ samaye cittassa ṭhiti -pe- sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati sammāsamādhi, avasesā dhammā sammā samādhinā sampayuttā.
560. Aṭṭhaṅgiko magge: sammādiṭṭhi -pe- sammāsamādhi.

Tattha katamo aṭṭhaṅgiko maggo: idha bhikkhu yasmiṃ samayo lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce'va kāmehi -pe-paṭhamaṃ jhānaṃ upasampajja virahati dukkhāpaṭipadaṃ dandhābhiññaṃ. Yā tasmiṃ samaye phasso hoti -pe- avikkhepe hoti, ime dhammā kusalā. Tasse'va lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicce'va kāmehi -pe-paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābiññaṃ suññataṃ. Tasmiṃ samayo aṭṭhaṅgiko maggo hoti: sammādiṭṭhi -pesammāsamādhi. Ayaṃ vuccati aṭṭhaṅgiko maggo. Avasesā dhammā aṭṭhaṅgikena maggena sampayuttā.

561. Pañcaṅgiko maggo: sammādiṭṭhi sammāsaṅkapposammā vāyāmo sammāsati sammāsamādhi.
Tattha katamo pañcaṅgiko maggo: [PTS Page 240] [\q 240/] idha bhikkhu yasmiṃ samayo lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce'va kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābiññaṃ. Tasmiṃ samaye phasso hoti -peavikkhepo hoti, ime dhammā kusalā. Tasse'va lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicce'va kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati dukkhā paṭipadaṃ dandhābhiññaṃ suññataṃga tasmiṃ samaye pañcaṅgiko maggo hoti: sammādiṭṭhi sammāsaṅkappe sammāvāyāmo sammā sati sammāsamādhi. Ayaṃ vuccati pañcaṅgiko maggo. Avasesā dhammā pañcaṅgikena maggena sampayuttā.

[BJT Page 026] [\x 26/]

562. Pañcaṅgiko maggo: sammādiṭṭhi sammāsaṅkappo sammā vāyāmo sammāsati sammāsamādhi.

Tattha katamā sammādiṭṭhi: idha bhikkhu yasmiṃ samayo lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce'va kāmehi -pe-paṭhamaṃ jhānaṃ upasampajja virahati dukkhāpaṭipadaṃ davdhābhiññaṃ. Tasmiṃ samaye phasso hoti -pe- avikkhepo hoti, ime dhammā kusalā. Tasse'va lokuttarassakusalassa jhānassa katattā bhāvitattā vipākaṃ vivicce'va kāmehi -pe paṭhamaṃ jhānaṃ upajasampajja virahati dukkhāpaṭipada dandhābhiññaṃ suññataṃ. Yā tasmiṃ samayepaññā pajānanā -pe amoho dhammavicayo sammādiṭṭhi dhammavicayasambejjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati sammādiṭṭhi. Avasesā dhammā sammādiṭṭhiyā sampayuttā -peavasesā dhammā sammāsaṅkappena sampayuttā -peavasosā dhammāsammāvāyāmena sampayuttā -peavasesā dhammā sammāsatiyā sampayuttā.

Tattha katamo sammāsamādhi: idha bhikkhu yasmiṃ samayo lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce'va kāmehi -pe-paṭhamaṃ jhānaṃ upasampajja virahati dukkhāpaṭipadaṃ davdhābhiññaṃ. Tasmiṃ samaye phasso hoti -pe- avikkhepo [PTS Page 241] [\q 241/] hoti, ime dhammā kusalā. Tasse'va lokuttarassakusalassa jhānassa katattā bhāvitattā vipākaṃ vivicce'va kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati dukkhā paṭipadaṃ dandhābhiññaṃ suññataṃ. Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhinduyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati sammāsamādhi. Avasesā dhammā sammāsamādhinā sampayuttā.

Abhidhammabhājanīyaṃ.

563. Ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi sammā saṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

564. Aṭṭhannaṃ maggaṅgānaṃ kati kusalā, kati akusalā, kati avyākatā -pe- kati saraṇā, kati araṇā:

565 Siyā kusalā, siyā avyākatā.

Sammāsaṅkappo sukhāya vedanāya sampaytto. Satta maggaṅgā siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.

Siyā vipākā, siyā vipākadhammadhammā.
Aṭupādinnānupādāniyā.
Asaṃkiliṭṭhasaṃkilesikā.

[BJT Page 028] [\x 28/]

Sammāsaṅkappo avitakkavicāramatto. Satta maggaṅgā siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā.

Sammāsaṅkappo pītisahagato sukhasahagato na upekkhā sahagato. Satta maggaṅgā siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā.

Navadassanena na bhāvanāya pahātabbā.

Nevadassanena na bhāvanāya pahātabbahetukā.

Siyā apacayagāmino. Siyā nevācayagāmi nāpacayagāmino.

Siyā sekkhā, siyā asekkhā.

Appamāṇā.

Appamāṇārammaṇā.

Paṭhitā.

Siyā sammattaniyatā, siyā aniyatā.

Na maggārammaṇā, siyā maggahetukā, siyā maggādhipatino, siyā na vattabbā maggahetukāti'pi maggādhipatinoti'pi.

Siyā uppannā, siyā anuppannā, siyā uppādino.

Siyā atītā, siyā anāgatā, siyā paccuppannā.

Na vattabbā atitārammaṇāti'pi anāgatārammaṇāti'pi paccuppannārammaṇāti'pi.

Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

Bahiddhārammanā.

Anidassanāppaṭighā. [PTS Page 242] [\q 242/]

566. Sammādiṭṭhi hetu. Satta maggaṅgā na hotu.

Sahetukā.

Hetusampayuttā.

Sammādiṭṭhi hetu ceva sahetukā ca. Satta maggaṅgā na vattabbā hetu ceva sahetukāti. Sahetukāce'va na ca hetu.

Sammādiṭṭhi hetu ce'va hetusampayuttā ca, satta maggaṅgā na vattabbā hetu ce'va hetusampayuttā'ti, hetusampayuttāce'va na ca hetu.

Satta maggaṅgā na hotu sahetukā. Sammādiṭṭhi na vattabbā na hetu sahetukāti'pina hetu hetukāti'pi.

[BJT Page 030] [\x 30/]

567. Sappaccayā.

Saṅkatā.

Anidassanā.

Appaṭighā.

Arūpā.

Lokuttarā.

Kenaci viññeyyā, kenaci na viññeyyā.

No āsavā.

Anāsavā.

Āsavavippayuttā.

Na vattabbā āsavā ce'va sāsavāti'pi sāsavā ce'va no ca āsavāti'pi.

Na vattabbā āsavā ce'va āsavasampayuttāti'pi āsavasampayuttāce'va no ca āsavāti'pi.

Āsavavippayuttā, anāsavā.

568. No saṃyojanā -pe- no ganthā -pe- no oghā -pe no yogā -pe- no nīvaraṇā -pe- no parāmāsā -pe-

569. Sārammaṇā.

No cittā.

Cetasikā.

Cittasampayuttā.

Cittasaṃsaṭṭhā.

Cittasamṭṭhānā.

Cittasahabhuno.

Cittānuparivattino.

Cittasaṃsaṭṭhasamuṭṭhānā.

Cittasaṃsaṭṭhasamuṭṭhānasahabhuno.

Cittasaṃsaṭṭhasamuṭṭhānānuparivattino.

Bāhirā.

No upādā.

Anupādinnā.

[BJT Page 032] [\x 32/]

570. No upādānā -pe- no kilesā -pe- na dassanena pahātabbā.

Na bhāvanāya pahātabbā

Na dassanena pahātabbahetukā.

Na bhāvanāya pahātabbahetukā.

Sammāsaṅkappo avitakko. Satta maggaṅgā siyā savitakkā, siyā avitakkā.

Sammāsaṅkappo savicāro. Satta maggaṅgā siyā savicārā, siyā avicārā.
Sammāsaṅkappo sappītiko. Satta maggaṅgā siyā sappītikā, siyā appītikā.
Sammāsaṅkappo pītisahagato. Satta maggaṅgā siyā pītisahagatā, siyā na pītisahagatā.
Sammāsaṅkappo sukhasahagato. Satta maggaṅgā siyā sukhasahagatā, siyā na sukhasahagatā.

Sammāsaṅkappo na upekkhāsahagato satta maggaṅgā siyā upekkhāsahagatā, siyā upekkhāsahagatā. [PTS Page 243] [\q 243/]

Na kāmāvacarā.

Na rūpāvacarā.

Na arūpāvacarā.

Apariyāpannā.

Jiyā niyyānikā, siyā aniyyānikā.

Siyā niyatā, siyā aniyatā.

Anuttarā.

Araṇāti.

Pañhapucchakaṃ.

Maggavibhaṅgo niṭṭhito. [PTS Page 244] [\q 244/]

[BJT Page 034] [\x 34/]

12. Jhānavibhaṅgo.

571. Idha bhikkhu pātimokkhasaṃvarasaṃvuto viharati ācāragocara sampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu indriyesu guttadvāro bhojane mattaññu pubbarattā'para rattaṃ jāgariyānuyogamanuyutto sātaccaṃ nepakkaṃ bodhipakkhiyānaṃ1 dhammānaṃ bhāvanānuyogamanuyutto. So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammiñjite pasārite sampajānakārī heti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite2 sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. So vivittaṃ senāsanaṃ bhajati: araññaṃ rūkkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ appasaddaṃ appanigghosaṃ vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasāruppaṃ. So araññagato vā rukkhamulagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ panidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittaṃ parisodheti. Vyāpādapadosaṃ pahāya avyāpannacitto viharati sbbapāṇabhūtahitānukampī, vyāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathinamiddho viharati. Ālokasaññī sato sampajāno, thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ [PTS Page 245] [\q 245/] vūpasantacitto. Uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathi kusalesu dhammesu, vicikicchāya cittaṃ parisodheti. So ime pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalahi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakka vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhagñca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ1 upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbe'va somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃupasampajja virahati. Sabbaso rupasaññānaṃ samatikkamā2 paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharati. Sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñciti ātiñcaññāyatanaṃ upasampajja viharati. Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati.

Mātikā.

1. Bodhipakkhikānaṃ- sirimu, machasaṃ, syā. Bodhapakkhikānaṃ-sīpävi. 2. Khādite-sīpävi. 1. Tatiyajjhānaṃsirimu. 2. Samatikkamāya -sīpävi.

[BJT Page 036] [\x 36/]

572. 'Idhā'ti imissā diṭṭhiyā imissā khantiyā imissā ruciyā imasmiṃ ādāye imasmiṃ dhamme imasmiṃ vinaye imasmiṃ dhammavinaye imasmiṃ pāvacane imasmiṃ brahmacariye imasmiṃ satthusāsane. Tena vuccati idhāti.

573. 'Bhikkhū'ti samaññāya bhikkhu, paṭiññāya bhikkhu, bhikkhatī'ti bhikkhu, bhikkhako'ti bhikkhu, bhikkhācariyaṃ ajjhūpagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, bhindati pāpake akusale dhamme'ti bhikkhu, bhinnattā pāpakānaṃ akusalānaṃ dhammānaṃ bhikkhu, [PTS Page 246] [\q 246/] odhiso kilesānaṃ pahānā bikkhu, anodhaso kilesānaṃ pahānā bhikkhu, sekkho bhikkhu, asekkho bhikkhu, nevasekkho nā sekkho bhikkhu, aggo bhikkhū bhadro bhikkhu, maṇḍo bhikkhu, sāro bhikkhu, samaggena saṅghena ñatticatutthena kammena akuppena ṭhānāhahena upasampanno1 bhikkhu.

574. 'Pātimokkha'nti sīlaṃ patiṭṭhā ādi caraṇaṃ saññamo saṃvaro mukhaṃ pamukhaṃ2 kusalānaṃ dhammānaṃ samāpattiyā. Saṃvaro'ti kāyiko avitikkamo, vācasiko avītikkamo, kāyikavācasiko avitikkamo. Saṃvuto'ti iminā pātimokkhasaṃvarena upeto hoti samupeto upagato samupagato3 upapanno samupapanno4 samannāgato. Tena vuccati pātimokkhasaṃvarasaṃvutoti.

575. 'Vharati'ti irīyati vattati pāleti yapeti yāpeti carati viharati. Tena vuccati viharatī'ti.

576. 'Ācāra gocara sampanno'ti atthi ācāro, atthi anācāro. Tattha katamo anācāro: kāyiko vītikkamo vācasiko vītikkamo kāyikavācasiko vītikkamo, ayaṃ vuccati anācāro. Sabbampi dussīlyaṃ anācāro: idhekacco veḷudānena vā pattadānena vā pupphadānena vā phaladānena vā sinānadānena vā dantakaṭṭhadānena vā cāṭukamyatāya vā muggasuppatāya vā pāribhaṭṭatāya vā jaṅghapesaniyena vā, aññataraññatarena vā buddhapatikuṭṭhena micchājivena jivikaṃ kappeti, ayaṃ vuccati anācāro. Tattha katamo ācāro: kāyiko avītikkamo vācasiko avītikkamo kāyikavācasiko avītikkamo, ayaṃ vuccati ācāro, sabbopi sīlasaṃvaro ācāro. Idhekacco na veḷudānena na pattadānena na pupphadānena na phaladānena na sinānadānena na dantakaṭṭhadānena na cāṭukamyatāya na muggasuppatāya na pāribhaṭṭatāya na jaṅghapesaniyena5 na aññataraññatarena buddhapatikuṭṭhena micchājivena jivikaṃkappeti, ayaṃ vuccati ācāro.

1. Upasampannoti- sīpävi, syā 2. Mokkhaṃ, pāmokkhaṃsirimu, machasaṃ. 3. Upāgato samupāgato- sirimu, machasaṃ. 4. Uppanno samuppanno- sirimu, machasaṃ. 5 Jaṅghapesanikena-sirimu, machasaṃ.

[BJT Page 038] [\x 38/]

'Gocaro'ti atthi gocaro, atthi agocaro. Tattha katamo agocaro: [PTS Page 247] [\q 247/] idhekacco cesiyagocaro vā hoti. Vidhavāgocaro vā, thullakumārīgocaro vā, paṇḍakagocaro vi, bhikkhunīgocaro vā, pānāgāragocaro vā, saṃsaṭṭho viharati rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi ananulomikena saṃsaggena. Yāni vā pana tāni kulāni assaddhāni appasannāni anopānabhūtāni akkosaka paribhāsakāni anatthakāmāni ahitakāmāni aphāsukakāmāniayogakkhemakāmāni bhikkhunaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. Tathārūpāni kulāni sevati bhajati payirupāsati, ayaṃ vuccati agocaro.
Tattha katamo gocaro: idhekacco na vesiyagocaro hoti. Na vidhavāgocaro na thullakumirīgocaro na paṇḍakagocaro na bhikkhunīgocaro na pānāgāragocaro, asaṃsaṭṭho viharati rājū hī rājamahāmattehi titthiyehi titthiyasāvakehi ananulomikena saṃsaggena. Yāni vā pana tāni kulāni saddhāni pasannāni opānabhūtāni kāsāvapajjotāni isivātapaṭivātāni atthakāmāni hitakāmāni phāsukakāmāni yogakkhemakāmāni bhikkhunaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. Tathā rūpāni kulāni sevati bhajati payirupāsati, ayaṃ vuccati gocaro. Iti iminā ca ācārena iminā ca gocarena upeto hoti -pe- samannāgato. Tena vuccati ācāragocara sampannoti.

577. 'Aṇumattesu vajjesu bhayadassāvī'ti tattha katame aṇumattā vajjā: yāni tāni vajjāni appamattakāni oramattakāni lahusāni1 lahusammatāni2 saṃyamakaraṇīyāni saṃvarakaraṇīyāni cittuppādakaraṇīyāni manasirapaṭibaddhāni, ime vuccanti aṇumattā vajjā. Iti imesu anumattesu vajjesu vajjadassāvī ca hoti bhayadassāvī ca ādinavadassāvī ca nissaraṇadassāvī ca. Tena vuccati anumattesu vajjesu bhayadassāvīti. [PTS Page 248] [\q 248/]

578. 'Samādāya sikkhati sikkhāpadesū'ti tattha katamā sikkhā: catasso sikkhā: bhikkhūnaṃ bhikkhūsikkhā, bhikkhunīnaṃ bikkhunīsikkhā, upāsakānaṃ upāsakasikkhā, upāsikānaṃ upāsikāsikkhā. Imā vuccanti sikkhāyo. Iti imāsu sikkhāsu sabbona sabbaṃ sabbathāsabbaṃ asesaṃ nissesaṃ samādāya vattati. Tena vuccati samādāya sikkhati sikkhāpadesūti.

1. Lahukāni-sirimu. 2. Lahukasammatāni-sirimu.

[BJT Page 040] [\x 40/]

579. 'Indriyesu guttadvāro'ti atthi indriyesu guttadvāratā, attha aguttadvāratā. Tattha katamā indriyesu aguttadvāratā: idhekacco cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhunduyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāyana paṭipajjati na rakkhati cakkhūndriye na saṃvaraṃ āpajjati sotena saddaṃ sutvā -pe ghānena gandhaṃ ghāyitvā -pe- jivhāya rasaṃ sāyitvā -pe kāyena phoṭṭhabbaṃ phūsitvā -pe- manasā dhammā viññāya nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvuta viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā avvāssaveyyuṃ. Tassa saṃvarāya na paṭipajjati, na rakkhati manindriyaṃ indriye na saṃvaraṃ āpajjati. Yā imesaṃ channaṃ indriyānaṃ agutti agopana anārakkhā1 asaṃvaro, ayaṃ vuccati indriyesu aguttadvāratā. Tattha katamā indriyesu guttadvāratā: idhekacco cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādemanassā pāpakā akusalā dhammā avvāssaveyyuṃ. Tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā -pe ghānena gandhaṃ ghāyitvā -pe- jivhāya rasaṃ sāyitvā kāyena phoṭṭhabbaṃ phūsitvā manasā dhammaṃ viññāya na nimittaggāhī hoti. Nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ saṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā avvāssaveyyuṃ. Tassa saṃvarāya paṭipajjati. Rakkhati manindriyaṃ. Manindriye saṃvaraṃ āpajjati. Yā imesaṃ channaṃ indriyānaṃ gutti gopanā ārakkhā1 saṃvaro, ayaṃ vuccati [PTS Page 249] [\q 249/] indriyesu guttadvāratā. Imāya indriyesu guttadvāratāya upeto hoti sampeto -pe- samannāgato. Tena vuccati indriyesu guttadvāroti.

580. 'Bhone mattaññu'ti atthi bhojane mattañña tā, atthi amattaññutā. Tattha katamā bhojane amattaññutā: idhekacco appaṭisaṅkhā ayoniso āhāraṃ āhāreti davāya madāya maṇḍanāya vibhusanāya1 yā tattha asantuṭṭhitā amattaññutā appaṭisaṃṅkhā bhojane, ayaṃ vuccati bhojane amattaññutā. Tattha katamā bhojane mattaññutā: idhekacco paṭisaṅkhā yoniso āhāraṃ āhāreti neva davāya na madāya na maṇḍanāya na vibhusanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāyaiti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti. Yā tattha santuṭṭhitā mattañññutā paṭisaṅkhā bhojane, ayaṃ vuccati bhojane mattañññutā. Imāya bhojane mattaññutāya upeto hoti -pe- samannāgato. Tena vuccati bhojane mattaññuti.

1. Anārakkho-machasaṃ.

[BJT Page 042. [\x 42/] ]

581. Kathañca bhikkhu pubbarattāpararattaṃ jāgariyānuyogamanuyutto hoti: idha bhikku divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Rattiyā majjhimaṃ yāmaṃ1 dakkhiṇena passena sīhaseyyaṃ kappeti pāde pādaṃ accādhāya sato sampajāno vṭṭhānasaññaṃ manasi karitvā. Rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Evaṃ bhikkhu pubbarattāpararattaṃ jāgariyānuyogamanuyutto.

582. 'Sātacca'nti yo cetasiko viriyārambho-pe sammāvāyāmo

583. 'Nepakka'nti yā paññā pajānanā-pe- amoho dhamma vicayo sammādiṭṭhi.

584. Bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogamanuyutto'ti: tattha katame bodhipakkhiyā dhammā: sattabojjhaṅgā: satisambojjhaṅgo, dhammavicaya sambojjhaṅgo vriyasambojjhaṅgo pītisambojjhaṅgo passaddhi sambojjhaṅgo samādhisambojjhaṅgo upekkhāsambojjhaṅgo, [PTS Page 250] [\q 250/] ime vuccanti bodhipakkhiyā dhammā. Iti ime2 bodhipakkhiye dhamme āsevati bhāveti bahulīkaroti. Tena vuccati bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogamanuyutto'ti.

585. Kathañca bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhita nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī heti: idha bhikkhusato sampajāno abhikkamati, sato sampajāno paṭikkamati, sato sampajāno āloketi, sato sampajāno viloketi, sato sampajāno sammiñjeti3 sato sampajāno pasāreti, sato sampajānakārī hoti saṃghāṭipattacivaradhāraṇe, sato sampajānakārī hoti asite pīte khāyite sāyite, sato sampajānakārī hoti uccārapassāvakamme, sato sampajānakārī hoti gato ṭhite nisinne sutte jigarite bhāsite tuṇhibhavo.

'Sato'ti4 tattha katamā sati: yā sati anussati-pe- sammāsati ayaṃ vuccati sati.

1. Majjhamayāmaṃ - machasaṃ. 2. Iti te - sirimu, machasaṃ. 3. Samiñjeti-machasaṃ 4. Sato sampajānakārī hotīti-sirimu, machasaṃ

[BJT Page 044] [\x 44/]

'Sampajāno'ti tattha katamaṃ sampajaññaṃ: yā paññā pajānanā -pe amoho dhammavicayo sammādiṭṭhi, idaṃ vuccati sampajaññaṃ. Iti imāya ca satiyā iminā ca sampajaññena upeto hoti -pesamannāgato. Evaṃ bhikkhu sato sampajāno abhikkamati sato sampajāno paṭikkamati, sato sampajāno āloketi. Sato sampajāno viloketi, sato sampajāno sammiñjeti1 sato sampajāno pasāreti, sato sampajānakārī hoti saṃghāṭipattacīvaradhāraṇe, sato [PTS Page 251] [\q 251/] sampajānakārī hoti asite pīte khāyite sāyite, sato sampajānakārī hoti uccārapassāva kamme, sato sampajānakārī hoti gate ṭhita nisinne sutte jāgarite bāsite tuṇhībhāve.

586. 'Vivitta'nti santike ce'pi senāsanaṃ hoti. Taṃ ca anākiṇṇaṃ gahaṭṭhehi pabbajitehi, tena taṃ vivittaṃ. Dūre ce'pi senāsanaṃ hoti, taṃ ca anākiṇṇaṃ gahaṭṭhehi pabbajitehi, tena taṃ vivittaṃ.

587. ' Senāsana'nti mañco'pi senāsanaṃ, pīṭhampi senāsanaṃ bhisi'pi senāsaṃna, bimbohanampi senāsanaṃ, vihāro'pi senāsanaṃ aḍḍhayogo'pi senāsanaṃ, pāsāde'pi senāsanaṃ, aṭṭo'pi senāsanaṃ, mālo'pi senāsaṃna, lenampi senāsanaṃ, guhā'pi senāsanaṃ, rukkhamūlampi senāsanaṃ, veḷugumbo'pi senāsanaṃ, yattha vā pana bhikkhū paṭikkamanti sabbametaṃ senāsanaṃ.

588. 'Bhajatī'ti2 imaṃ vivittaṃ senāsanaṃ bhajati sambhajati sevati nisevati saṃsevati, tena vuccati vivittaṃ senāsanaṃ bhajatī'ti.

589. ' Arañña'nti nikkhamitvā bahiindakhīlā sabbametaṃ araññaṃ.

590. Rukkhamūla'nti rukkhamūlaññe'va rukkhamūlaṃ. Pabbatoyeva pabbato. Kandarāyeva kandarā. Giriguhāyeva gariguhā. Susānaṃyeva susānaṃ. Abbhokāsoyeva abbhokāso. Palālapuñjo eva palālapuñjo.

591. 'Vanapattha'nti dūrānametaṃ senāsanānaṃ adivacanaṃ, 'vanapattha'nti vanasaṇḍānametaṃ senāsanānaṃ adhivacanaṃ, 'vanapattha'nti hiṃsanakāṭametaṃ senāsanānaṃ adhivacānaṃ, 'vanapattha'nti salomahaṃsānametaṃ senāsanānaṃ adhivacanaṃ, 'vanapattha'nti pariyantānametaṃ senāsanānaṃ adhivacanaṃ, 'vanapattha'nti na manussupacārānametaṃ senāsanānaṃ adivacānaṃ, 'vanapattha'nti durabhisambhavānametaṃ senāsanānaṃ adhivacanaṃ.

592. 'Appasadda'nti santike ce'pi senāsanaṃ hoti taṃ ca anākiṇṇaṃ gahaṭṭhehi pabbajitehi, tena taṃ appasaddaṃ. Dūre cepi senāsanaṃ hoti tañca anākiṇṇaṃ gahaṭṭhehi pabbajitehi, tena taṃ appasaddaṃ.

1. Samiñjeti- machasaṃ. 2. Vivittaṃ senāsanaṃ bhajatīti - sirimu, machasaṃ.

[BJT Page 046] [\x 46/]

593.

'Appanigghosa'nti yadeva taṃ appasaddaṃ tadeva ta appanigghosaṃ, yadevataṃ appanigghosaṃ [PTS Page 252] [\q 252/] tadeva taṃ vijanavātaṃ, yadeva taṃ vijanavātaṃ tadeva taṃ manussarāhaseyyakaṃ, yadeva taṃ manussarāhaseyyakaṃ tadeva taṃ paṭisallānasāruppaṃ.

594. Araññagato vā rukkhamūlagato vā suññāgaragatovā'ti araññagato vi hoti rukkhamūlagato vā suññāgāragato vā.

595. Nisīdati pallaṅkaṃ ābhujitvā'ti nisinno hoti pallaṅkaṃ ābhujitvā.

596. ' Ujuṃ kāyaṃ panidhāyā'ti ujuko hoti kāyo ṭhito paṇihito.

597. 'Parimukhaṃ satiṃ upaṭṭhapetvā'ti tattha katamā sati: yā sati anussati -pe sammāsati, ayaṃ vuccati sati. Ayaṃ sati upaṭṭhitā hoti sūpaṭṭhitā nāsikagge vā mukhanimitte vā. Te vuccati 'parimukhaṃ satiṃ upaṭṭhapetvā'ti.

598. 'Abhijjhaṃ loke pahāyā'ti tattha katamā abhijjhā: yo rāgo sārāge-pe- cittassa sārāgo, ayaṃ vuccati abijjhā. Tattha katamo loko: pañcupādānakkhandhā loko, ayaṃ vuccati loko. Ayaṃ abhijjhā imamhi loke santā hiti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā vyappitā sositā visositā vyantīkatā, tena vuccati 'abhijjhaṃ loke pahāyā'ti.

599. 'Vigatābhijjhena cetasā'ti tattha katamaṃ cittaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjāmanoviññāṇadhātu, idaṃ vuccati cittaṃ. Idaṃ cittaṃ vigatābhijjhaṃ hoti. Te vucacti 'vigatābhijjhena cetasā'ti.

600. 'Viharatī'ti irīyati vattati pāleti yapeti yāpeti carati viharati. Te vuccati 'viharatī'ti.

601. 'Abhijjhāya cittaṃ parisodhetī'ti tattha katamā abhijjhā: yo rāgo sārāgo -pe- cittassa sārāgo ayaṃ vuccati abhijjhā. Tattha katamaṃ cittaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjā manoviññāṇadhātu, idaṃ vuccati cittaṃ. Idaṃ cittaṃ imāya abhijjhāya sodheti visodheti parisodheti moceti vimoceti parimoceti, tena vuccati 'abhijjhāya cittaṃ parisodhetī'ti. [PTS Page 253] [\q 253/]

602. 'Vyāpādapadosaṃ pahāyā'ti atthi vyāpādo atthi padoso. Tattha katamo vyāpādo: yo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakope doso padoso sampadoso cittassa vyāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ vyāpattivyāpajjanā vyāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassaga ayaṃ vuccati vayāpādo.

Tattha katamo padoso: yo vyāpādo so padoso, yo padoso so vayāpādo, iti ayaṃ ca vyāpādo ayaṃ ca padoso santā henti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā vyāppitā sositā visositā vyantīkatā. Tena vuccati ' vyāpadāpadosaṃ pahāyā'ti.

1. Assuropo-sirimu.

[BJT Page 048] [\x 48/]

603. 'Avyāpannacitto'ti tattha katamaṃ cittaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjāmanoviññāṇadhātu, idaṃ vuccati cittaṃ. Daṃ cittaṃ avyāpannaṃ hoti. Tena vuccati 'avyāpannacitto'ti viharatī'ti -pe- tena vuccati 'viharatī'ti.

604. 'Vyāpādapadosā cittaṃ parisodhetī'ti atthi vyāpādo atthi padoso. Tattha katamo vyāpado: yo cittassa āghāto paṭighāto -pe- caṇḍkkaṃ asuropo anattamanatā. Cittassa, ayaṃ vuccati vyāpādo, tattha katamo padoso: yo vyāpādo so padoso, yo padoso so vyāpādo. Tattha katamaṃ cittaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjāmanoviññāṇadhātu, idaṃ vuccati cittaṃ, idaṃ cittaṃ imamhā vyāpādapadosā sodheti visodheti parisodheti moceti vimoceti parimoceti. Tena vuccati 'vyāpādapadosā cittaṃ parisodhetī'ti.

605. 'Thīnamiddhaṃ pahāyā'ti atthi thīnaṃ atthi middhaṃ. Tattha katamaṃ thīnaṃ: yā cittassa akalyatā akammaññatā olīyanā sallīyanā līnaṃ līyanā līyitattaṃ thīnaṃ thīyanā thiyitattaṃ cittassa, idaṃ vuccati, naṃ. Tattha katamaṃ middhaṃ: [PTS Page 254] [\q 254/] yā kāyassa akalyatā akammaññatā onāho pariyonāho antosamorodho middhaṃ soppaṃ1 pacalāyikā soppaṃ1 supanā supitattaṃ2, idaṃ vuccati middhaṃ. Iti idaṃ ca thīnaṃ idaṃ ca middhaṃ santā honti samitā vūpasantā -pe- sositā visositā vyantīkatā. Tena vuccati 'thīnamiddhaṃ pahāyā'ti.

606. 'Vigatathinamiddho'ti tassa thīnamiddhassa cattattā vantattā muttattā pahīnattā paṭinissaṭṭhattā pahīnapaṭinissaṭṭhattā. Tena vuccati ' vigatathīnamiddho'ti.

'Viharatī'ti irīyati -pe- viharati. Tena vuccati viharatī'ti.

607. 'Ālokasaññi'ti tattha katamā saññā: yā saññā sañjānanā sañjānitattaṃ. Ayaṃ vuccati saññā. Ayaṃ saññā ālokā hoti vivaṭā parisuddha pariyodātā. Tena vuccati 'ālokasaññi'ti.

608. 'Sato sampajāno'ti tattha katamā sati: yā sati anussati -pe- sammā sati, ayaṃ vuccati sati. Tattha katamaṃ sampajaññaṃ: yā paññā pajānanā -pe- amoho dhammavicayo sammādiṭṭhi, idaṃ vuccati sampajaññaṃ. Iti imāya ca satiyā iminā ca sampajaññena upeto hoti -pe- samannāgato. Tena vuccati 'sato sampajāno'ti.

1. Suppaṃ- sirimu, machasaṃ. 2. Suppanā suppitattaṃ- sirimu, machasaṃ.

[BJT Page 050] [\x 50/]

609. 'Thīnamiddhā cittaṃ parisodhetī'ti atthi thīnaṃ atthi middhaṃ. Tattha katamaṃ thīnaṃ: yaṃ cittassa akalyatā-pe- thīyitattaṃ cittassa, idaṃ vccati, naṃ. Tattha katamaṃ middhaṃ: yākāyassa akalyatā-pesupitattaṃ, idaṃ vuccati middhaṃ. Tattha katamaṃ cittaṃ: yaṃ cittaṃ mano -pe- tajjāmanoviññāṇadhātu, idaṃ vuccati cittaṃ. Idaṃ cittaṃ imamhā thīnamiddhā sodheti visodheti parisodheti moceti vimoceti parimoceti. Tena vuccati 'thīnamiddhā cittaṃ parisodhetī'ti.

610. 'Uddhaccakukkuccaṃ pahāyā'ti atthi uddhaccaṃ atthi kukkuccaṃ. [PTS Page 255] [\q 255/] tattha katamaṃ uddhaccaṃ: yaṃ cittassa uddhaccaṃ avupasamo cetaso vikkhepo bhantattaṃ cittassa, idaṃ vuccati uddhaccaṃ. Tattha katamaṃ kukkuccaṃ: akappiye kappiyasaññitā kappiye akappīyasaññitā avajje vajjasaññitā vajje avajjasaññitā. Yaṃ evarūpaṃ kukkuccaṃ kukkuccāyanā kukkuccāyitattaṃ cetaso vippaṭisāro manovilekho, idaṃ vuccati kukkuccaṃ. Iti idaṃ ca uddhaccaṃ idaṃ ca kukkuccaṃ santā honti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā vyappitā sositā visositā vyantīkatā. Tena vuccati 'uddhacca kukkuccaṃ pahāyā'ti.

611. 'Anuddhato'ti tassa uddhaccakukkuccassa cattattā vantattā muttattā pahinattā paṭinissaṭaṭattā pahīnapaṭinissaṭṭhattā. Tena vuccati 'anudhato'ti. Viharatīti -pe- te vuccati 'viharatī'ti.

612. 'Ajjhatta'nti yaṃ ajjhattaṃ paccattaṃ. 'Vūpasantacitto'ti. Tattha katamaṃ cittaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā mano viññāṇadhātu, idaṃ vuccati cittaṃ, idaṃ cittaṃ ajjhattaṃ santaṃ hoti samitaṃ vūpasantaṃ. Tena vuccati, ajjhattaṃvūpasantacitto'ti.

613. 'Uddhaccakukkuccā cittaṃ parisodhetī'ti attha uddhaccaṃ atthi kukkuccaṃ. Tattha katamaṃ uddhaccaṃ: yaṃ cittassa uddhaccaṃ avupa samo cetaso vikkhepo bhantattaṃ cittassa, idaṃ vuccati uddhaccaṃ. Tattha katamaṃ kukkuccaṃ: akappiye kappiyasaññitā -pe-vajje avajjasaññitā. Yaṃ evarūpaṃ kukkuccaṃ kukkuccāyanā kukkuccāyitattaṃ cetaso vippaṭisāro manovilekho, idaṃ vuccati kukkuccaṃ tattha katamaṃ cittaṃ: -pe- idaṃ vuccati cittaṃ. Idaṃ cittaṃ imamabhā uddhaccakukkuccā sodheti visodheti parisodheti moveti vimoveti parimoveti. Tena vuccati 'uddhaccakukkuccā cittaṃ parisodheti'ti.

614. 'Vivikicchaṃ pahāyā'ti tatattha katamā vivikicchā: yā kaṅkhā kaṅkhāyanā kaṅkhāyitattā vimati vivikicchā dvekhakaṃ dvidhāpato saṃsayo anekaṃsagāho āsappanā parisappanā apariyogāhanā thamhitattaṃ cittassa manovilekho, ayaṃ vuccativicikicchā. Ayaṃ [PTS Page 256] [\q 256/] vicikicchā santā hoti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā vyappitā sositā visositā vyantikatā. Tena vuccati 'vicikicchaṃpahāyā'ti.
1. Chambhītattaṃ 9 sirimū, machasaṃ.

[BJT Page 052] [\x 52/]

615. 'Tinṇavicikiccho'ti imaṃ vicikicchaṃ tiṇṇo hoti uttiṇno nittiṇṇo pāraṃgato pāramanuppatto. Tena vuccati 'tiṇṇavicikiccho'ti. 'Viharatī'ti -petenavuccati ' viharatī'ti.

616. 'Akathaṃkathi kusalesu dhammesu'ti imāya vicikicchāya kusalesu dhammesu na kaṅkhati na vicikicchati. Akathaṃkathi hoti. Nikkathaṅkatho1 vigatakathaṅkatho2. Tena vuccati akathaṃkathi kusalesu dhammesūti.

617. 'Vicikicchāya cittaṃ parisodhetī'ti tattha katamā vicikicchā: yā kaṅkhā kaṅkhāyanākaṅkhāyitattaṃ -pe- thambhītattaṃ3 cittassa manovilekho ayaṃ vuccati vicikicchā. Tattha katamaṃ cittaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjāmanoviññāṇadhātu, idaṃ vuccati cittaṃ. Idaṃ cittaṃ imāya vicikicchāya sodheti visodheti parisodheti moceti vimoceti parimoceti. Tena vuccati 'vicikicchāya cittaṃ parisodhetī'ti.

618. 'Ime pañcanīvaraṇe pahāyā'ti ime pañcanīvaraṇā santā honti samitā vūpasantā atthaṅgatā aṃbhatthaṅgatā appitā vyappitā sositā visositā vyantīkatā. Tena vuccati 'ime pañcanīvaraṇe pahāyā'ti.

619. 'Cetaso upakkilese'ti ime pañcanīvaraṇā cittassa upakkilesā.

620. 'Paññāya dubbalīkaraṇe'ti imehi pañcahi nīvaraṇehi anuppannā ceva paññā na uppajjati uppannā ca paññā nirujjhati. Tena vuccati 'paññāya dubbalīkaraṇe'ti.

621. 'Vivicceva kāmehi vivicca akusalehi dhammehī'ti: tattha katame kāmā: chando kāmo rāgo kāmo chandarāgo kāmo saṅkappo kāmo rāgo kāmo saṅkapparāgo kāmo, - ime vuccanti kāmā. Tattha katame akusalā dhammā: kāmacchando vyāpādo thīnaṃ viddhaṃ uddhaccaṃ kukkuccaṃ vicikicchā ime vuccanti akusalā dhammā, [PTS Page 257] [\q 257/] iti imehi ca kāmehi imehi ca akusalehi dhammehi vivitto hoti tena vuccati 'vivicceva kāmehi vivicca akusalehi dhammehī'ti:
622. 'Savitakkaṃ savicāra'nti atthi vitakko atthi vicāro. Tattha katamo vitakko: yo takko vicakko saṅkappo appanā vyappanā cetaso abhiniropanā sammāsaṅkappo, ayaṃ vuccati vitakko. Tattha katamo vicaro: yo cāro vicāro anuvicāro upavicāro cittassa anusandhānatā anupekkhanatā. Ayaṃ vuccati vicāro. Iti iminā ca vitakkona iminā ca vicārena upeto hoti -pe- samannāgato. Tena vuccati 'savitakkaṃ savicāra'nti.

1. Nikkathaṃkathi: sirimu, machasaṃ
2. Vikathaṅkato- sirimu. Machasaṃ. 3. Chambhītattaṃ: sirimu, machasaṃ.

[BJT Page 054] [\x 54/]

623. 'Vivekaja'nti vitakko vicāro pīti sukhaṃ vittassa ekaggatā, te imamhi viveke jātā honti sañjātā nibbattā abhinibbattā pātubhūtā. Tena vuccati 'vivekaja'nti.

624. 'Pītisukha'nti: atthi pīti, atthi sukhaṃ. Tattha katamā pīti: yā pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odaggaṃ attamanatā cittassa, ayaṃ vuccati pīti. Tattha katamaṃ sukhaṃ: yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedānā, idaṃ vuccati sukhaṃ idaṃ sukhaṃ imāya pītiyā sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ. Tena vuccati 'pītisukha'nti.

625. 'Paṭhama'nti gaṇanānupubbatā1 paṭhamaṃ, idaṃ paṭhamaṃ samājjatīti paṭhamaṃ.

626. 'Jhāna'nti vitakko vicāro pīti sukhaṃ cittassa ekaggatā.

627. 'Upasampajjā'ti yo paṭhamassa jhānassa lābho paṭilābho patti sampatti phusanā2 sacchikiriyā upasampadā.

628. 'Viharatī'ti irīyati-pe- tena vuccati 'viharatī'ti.

629. 'Vitakkavicārānaṃ vūpasamā'ti atthi vitakko atthi vicāro. Tattha katamo vicakko: yo takko vitakko -pesammāsaṅkappo. Ayaṃ vuccati vitakko. Tattha katamo vicāro: [PTS Page 258] [\q 258/] yo cāro vicāro anuvicāro upavicāro cittassa anusandhānatā anupekkhanatā, ayaṃ vuccati vicāro. Iti ayañca vitakko ayañca vicāro santā honti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā vyappitā sositā visositā byantīkatā. Tena vuccati 'vitakkavicārānaṃ vūpasamā'ti.

630. 'Ajjhatta'nti yaṃ ajjhattaṃ paccattaṃ.

631. 'Sampasādana'nti yā saddhā saddahanā okappanā abhippasādo.

632. 'Cetaso ekodibhāva'nti yā cittassa ṭhiti -pesammāsamādhi.

633. 'Avitakkaṃ avicāra'nti atthi vitakko, atthi vicāro. Tattha katamo vitakko: yo takko vitakko-pesammāsaṅkappo ayaṃ vuccati vitakko. Tattha katamo vicāro: yo cāro -peanupekkhanatā. Ayaṃ vuccati vicāro. Iti ayañca vitakko ayañca vicāro santā honti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā vyappitā sositā visositā vayāntīkatā. Tena vuccati 'avitakkaṃ avicāra'nti.

1. Gaṇanānupubbato-syā. 2. Phassanā-sīpävi.

[BJT Page 056] [\x 56/]

634. 'Samādhija'nti sampasādo pitisukhaṃ, te imamhi samādhimhi jātā honti sañjātā nibbattā abhinibbattā pātubhūtā. Tena vuccati 'samādhija'nti.

635. ' Pītisukha'nti atthi pīti, atthi sukhaṃ. Tattha katamā piti-peayaṃ vuccati pīti. Tattha katamaṃ sukhaṃ-pe- idaṃvucacti sukhaṃ. Idaṃ sukhaṃ imāya pītiyā sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ. Tena vuccati 'pītisukha'nti.

636. 'Dutiya'nti gaṇanānupubbatā dutiyaṃ. Idaṃ dutiyaṃ samāpajjatīti dutiyaṃ.

637. 'Jhāna'nti sampasādo pītisukhaṃ cittassa ekaggatā.

638. 'Upasampajjā'ti yo dutiyassa jhānassa lābho paṭilābho patti sampatti phūsanā saccikiriyā upasampadā. [PTS Page 259] [\q 259/]

639. 'Viharatī'ti -pe- tena vuccati 'viharatī'ti.

640. 'Pītiya ca virāgā'ti tattha katamā pīti: yā pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odaggaṃ attamanatā cittassa. Ayaṃ vuccati pīti. Ayaṃpīti santā hoti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā vyāppitā sositā visositā vyantī katā. Tena vuccati 'pītiyā ca virāgā'ti.

641. 'Upekkhako'ti tattha katamā upekkhā: yā upekkhā upekkhanā ajjhūpekkhāna majjhattatā cittassa, ayaṃ vuccati upekkhā. Imāya upekkhāya upeto hoti -pe-samannāgato. Tena vuccati 'upekkhako'ti.

642. 'Viharatī'ti -pe- tena vuccati 'viharatī'ti.

643. 'Sato ca sampajāno'ti tattha katamā sati: yā sati anussati -pe sammāsati, ayaṃ vuccati sati. Ttha katamaṃ sampajaññaṃ: yā paññā pajānanā -pe amoho dhammavicayo sammādiṭṭhi, idaṃ vuccati sampajaññaṃ. Iti imāya ca satiyā iminā ca sampajaññena upeto hoti -pe- samannāgato. Tena vuccati 'sato ca sampajāno'ti.

644. 'Sukhaṃ ca kāyena paṭisaṃvedetī'ti tattha katamaṃ sukhaṃ: yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ ceto samphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā, idaṃ vuccati sukhaṃ. Tattha katamo kāyo: saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ayaṃ vuccati kāyo. Idaṃ sukhaṃ iminā kāyena paṭisaṃvedeti. Tenavuccati 'sukhaṃ ca kāyena paṭisaṃvedetī'ti.

645. 'Yaṃ taṃ ariyā ācikkhantī'ti tattha katame ariyā: ariyā vuccanti buddhā ca buddhasāvakā ca, te imaṃ ācikkhanti desenti paññāpenti paṭṭhapenti vicaranti vibhajantiuttānikaronti pakāsenti. Tena vuccati 'yaṃ taṃ ariyā ācikkhantī'ti.

[BJT Page 058] [\x 58/]

646. 'Upekkhako satimā sukhavihārī'ti tattha katamā upekkhā: yā upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa, ayaṃ vuccati upekkhā. [PTS Page 260] [\q 260/] tattha katamā sati: yā satianussati -pe sammāsati, ayaṃ vuccati sati. Tattha katamaṃ sukhaṃ: yā cetasikaṃ sātaṃ-pe- idaṃ vuccati sukhaṃ. Iti imāya ca upekkhāya imāya ca satiyā iminā ca sukhena samannāgato irīyati vattati pāleti yāpeti carati viharati. Tena vuccati 'upekkhako satimā sukhavihārī'ti.

647. 'Tatiya'nti gaṇanānupubbatā1 tatiyaṃ, idaṃ tatiyaṃ samāpajjatī'ti tatiyaṃ.

648. 'Jhāna'nti upekkhāsatisampajaññaṃ sukhaṃ cittassa ekaggatā.

649. 'Upasampajjā'ti yo tatiyassa jhānassa lābho paṭilābho patti sampatti phūsanā sacchikiriyā upasampadā.

650. 'Viharatī'ti -pe- tena vuccati viharatī'ti.

651. 'Sukhassa ca pahānā dukkhassa ca pahānā'ti atthi sukhaṃ, atthi dukkhaṃ. Tattha katamaṃ sukhaṃ: yaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ kāyasampassajā sātā sukā vedanā, idaṃ vuccati sukhaṃ. Tattha katamaṃ dukkhaṃ: yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasampassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasampassajāasātā dukkhā vedanā, idaṃ vuccati dukkhaṃ. Iti idañca sukhaṃ idañca dukkhaṃ santā honti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā vyappitā sositā visositā vyantīkatā. Tena vuccati 'sukhassa ca pahānā dukkhassa ca pahānā'ti.

652. 'Pubbeva somanassa domanassānaṃ atthaṅgamā'ti atthi somanassaṃ, atthi dedamanassaṃ. Tattha katamaṃ somanassaṃ: yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ ceto samphassajā sātā sukhā vedanā, idaṃvuccati somanassaṃ. Tattha katamaṃ domanassaṃ: yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ veditaṃ cetosamphassajā asātā dukkhā vedanā, idaṃ vuccati domanassaṃ. Iti idaṃ ca somanassaṃ idaṃ ca domanassaṃ pubbeva [PTS Page 261] [\q 261/] santā honti samitā vupasantā atthaṅgatā abbhatthaṅgatā appitā vyappitā sositā visositā nāntīkatā. Tena vuccati 'pubbeva somanassa domanassānaṃ atthaṅgamā'ti.

653. 'Adukkhamasukha'nti yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā. Tena vuccati 'adukkhamasukha'nti.

1. Gaṇanānupubbato: syā.

[BJT Page 060] [\x 60/]

654. 'Upekkhāsatipārisuddhi'nti tattha katamā upekkhā: yā upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa, ayaṃ vuccati upekkhā. Tattha katamā sati: yā satianussati -pe sammāsati. Ayaṃ vuccati sati. Ayaṃ sati imāya upekkhāya vivaṭā hoti parisuddhā pariyodātā. Te vuccati 'upekkhāsatipārisuddhi'nti.

655. 'Catuttha'nti gaṇanānupubbatā1 catutthaṃ. Idaṃ catutthaṃ samāpajjatīti catutthaṃ.

656. 'Jhāna'nti upekkhā sati cittassa ekaggatā.

657. 'Upasampajjā'ti, yo catutthassa jhānassa lābho paṭilābho patti sampatti phūsanā sacchikiriyā upasampadā.

658. 'Viharatī'ti -pe- tena vuccati 'viharatī'ti.

659. 'Sabbaso rūpasaññānaṃ samatikkamā'ti. Tattha katamā pasaññā: rūpāvacarasamāpattiṃ samāpannassa vā upapannassa vā diṭṭhadhamma2sukhavihārissa vā saññā sañjānanā sañjānitattaṃ, imā vuccanti rūpasaññāyo. Imā rūpasaññāyo atikkanto hoti vītikkanto samatikkanto. Tena vuccati 'sabbaso rūpasaññānaṃ samatikkamā'ti.

660. 'Paṭighasaññānaṃ atthaṅgamā'ti tattha katamā paṭighasaññā: rūpasaññā saddasaññā gandhasaññā rasasaññā phoṭṭhabbasaññā. Imā vuccanti paṭighasaññāyo. Imā paṭighasaññāyo santā honti samitā vūpasantā atthaṅgatā abbhatthaṅgagatā appitā vyappitā sositā visositā vyantīkatā, tena vuccati paṭighasaññānaṃ atthaṅgamāti.

661. 'Nānattasaññānaṃ amanasikārā'ti. Tattha katamā nānattasaññā: asamāpannassa manodhātusamaṅgissa vā manoviññāṇadhātu [PTS Page 262] [\q 262/] samaṅgissa vā saññā sañjānanā sañjānitattaṃ, imā vuccanti nānattasaññāyo. Imā nānattasaññāyo na manasikaroti. Tena vuccati 'nānattasaññānaṃ amanasikarā'ti.

662. 'Ananto ākāso'ti tattha katamo ākāso: yo ākāso ākāsagataṃ aghaṃ aghagataṃ vicaro viviragataṃ asamphuṭṭhaṃ catūhi mahābhūtehi, ayaṃ vuccati ākāso. Tasmiṃ ākāse cittaṃ ṭhapeti saṇṭhapeti anantaṃ pharati. 'Tena vuccati ananto ākāso'ti.

663. 'Ākāsānañcāyatana'nti ākāsānañcāyatanaṃ samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā.

664. 'Upasampajjā'ti yo ākāsānañcāyatanassa lābho paṭilābho patti sampatti phūsanā sacchikiriyā upasampadā.

665. 'Viharatī'ti -pe- tena vuccati 'viharatī'ti.

1. Gaṇanānupubbato-syā. 2. Diṭṭhadhamme-sipävi.

[BJT Page 062] [\x 62/]

666. 'Sabbaso ākāsānañcāyatanaṃ samatikkammā'ti, imaṃ ākāsānañcāyatanaṃ atikkanto hoti vitikkanto samatikkanto. 'Tena vuccati sabbaso ākāsānañcāyatanaṃ samatikkammā'ti.

667. 'Anantaṃ viññāṇa'nti taṃ yeva ākāsaṃ viññāṇena phuṭṭhaṃ manasikaroti anantaṃ pharati. Tena vuccati 'anantaṃ viñññāṇa'nti.

668. 'Viññāṇañcāyatana'nti viññāṇañcāyatanaṃ samāpannassa vā upapannsa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā.

669. 'Upasampajjā'ti yo viññāṇañcāyatanassa lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.

670. 'Viharatī'ti -pe- tena vuccati 'viharatī'ti.

671. )Sabbaso viññāṇañcāyatanaṃ samatikkammā'ti imaṃ viññāṇañcāyatanaṃ atikkanto hoti vītikkanto samatikkanto. Tena vuccati 'sabbaso viññāṇañcāyatanaṃ samatikkammā'ti.

672. 'Natthi kiṃci'ti taṃ yeva viññāṇaṃ bhāveti vibhāveti antaradhāpeti natthi kiñcītipassati. Tena vuccati 'natthi kiñcī'ti.

673. 'Ākiñcaññāyatana'nti ākiñcaññāyatanaṃ samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā. [PTS Page 263] [\q 263/]

674. 'Upasampajjā'ti yo ākiñcaññāyatanassa lābho paṭilābho patti sampatti phūsanā sacchikiriyā upasampadā.

675. 'Viharatī'ti -pe- tena vuccati 'viharatī'ti.

676. 'Sabbaso ākiñcaññāyatanaṃ samatikkammā'ti imaṃ ākiñcaññāyatanaṃ atikkanto hoti vītikkanto samatikkanto. Tena vuccati 'sabbaso ākiñcaññāyatanaṃ samatikkammā'ti.

677. 'Nevasaññināsaññi'ti taṃ yeva ākiñcaññāyatanaṃ santato manasikaroti saṅkhārāvasesasamāpattiṃ bhāveti. Tena vuccati 'nevasaññināsaññi'ti.
678. 'Nevasaññānāsaññāyatana'nti nevasaññā nāsaññāyatanaṃ samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā.

679. 'Upasampajjā'ti yo nevasaññānāsaññāyatanassa lābho paṭilābhe patti sampatti phūsanā sacchikiriyā upasampadā.

680. 'Viharatī'ti irīyati vattati pāleti yapeti yāpeti carati viharati. Tena vuccati 'viharatī'ti.

Suttantabhājaniyaṃ.

[BJT Page 064] [\x 64/]

681. Cattāri jhānāni: paṭhamaṃjhānaṃ1 dutiyaṃjhānaṃ tatiyaṃ jhānaṃ cacutthaṃ jhānaṃ.

682. Tattha katamaṃ paṭhamaṃ jhānaṃ: idha bhikku yasmiṃ samayo rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ samayo pañcaṅgikaṃ jhānaṃ hoti vitakko vicāro piti sukhaṃ cittassa ekaggatā, idaṃ vuccati paṭhamaṃ jhānaṃ. Avasesā dhammā jhānasampayuttā.

683. Tattha katamaṃ dutiyaṃ jhānaṃ: idha bhikkhu yasmiṃ samayo rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā -pe dutiyaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ samaye tivaṅgikaṃ jhānaṃ hoti pīti sukhaṃ cittassa ekaggatā, idaṃ vuccati dutiyaṃjhānaṃ. Avasesā dhammā jhānasampayuttā. [PTS Page 264] [\q 264/]

684. Tattha katamaṃ tatiyaṃ jhānaṃ: idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā -pe- tatiyaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti sukhaṃ cittassa ekaggata idaṃ vuccati tatiyaṃ jhānaṃ. Avasesā dhammā jhānasampayuttā.
685. Tattha katamaṃ catutthaṃ jhānaṃ: idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti sukhassa ca pahānā -pe- catutthaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti upekkhā cittassa ekaggatā, idaṃ vuccati tatiyaṃ jhānaṃ. Avasesā dhammā jhānasampayuttā.

686. Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ samaye pañcaṅgikaṃ jhānaṃ hoti vitakko vicāro pīti sukhaṃ cittassa ekaggatā, idaṃ vuccati paṭhama jhānaṃ. Avasesā dhammā jhānasampayuttā.
687. Idha bikkhu yasmiṃ samayo rūpūpapattiyā maggaṃ bāveti vivicceva kāmehi viviccaakusalehi dhammehi avitakkaṃ vicāramattaṃ2 vivekajaṃ pīti sukhaṃ dutiyaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ samaye caturaṅgikaṃ jhānaṃ hoti. Vicāro pīti sukhaṃ cittassa ekaggatā, idaṃ vuccati dutiyaṃ jhānaṃ. Avasesā dhammā jhāna sampayuttā.

688. Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā -pecututthaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmaṃ samayo duvaṅgikaṃ jhānaṃ hoti. Sukhaṃ cittassa ekaggatā, idaṃ vuccati catutthaṃ jhānaṃ. Avasesā dhammā jhānasampayuttā.

1. Paṭhamajjhānaṃ - sirimu. 2. Avitakkavicāramattaṃ- sīpävi.

[BJT Page 066] [\x 66/]

690. Idha bhikkhu yasmiṃ samaye rūpūpattiyā maggaṃ bhāveti. Sukhassa ca pahānā-pe pañcamaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti upekkhā cittassa ekaggatā, idaṃ vuccati pañcamaṃ jhānaṃ. Avasesā dhammā jhānasampayuttā.

691. Idha bhikkhu yasmiṃ samaye arūpūpattiyā maggaṃ [PTS Page 265] [\q 265/] bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ. Sukhassa ca pahānā -pecatutthaṃ jhānaṃ upasampajjaviharati. Tasmiṃ samayi duvaṅgikaṃ jhānaṃ hoti upekkhā cittassa ekaggatā, idaṃ vuccatī catutthaṃ jhānaṃ. Avasesā dhammā jhānasampayuttā.

692. Cattāri jhānāni: paṭhamaṃ jhānaṃ, dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ.

693. Tattha katamaṃ paṭhamaṃ jhānaṃ: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ. Diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicceva kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ. Tasmiṃ samaye vañcaṅgikaṃ jhānaṃ hoti. Vitakko vicāro pīti sukhaṃ cittassa ekaggatā, idaṃ vuccati paṭhamaṃ jhānaṃ. Avasesā dhammā jhānasampayuttā.

694. Tattha katamaṃ dutiyaṃ jhānaṃ: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ. Diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vitakkavicārānaṃ vūpasamā -pe dutiyaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ. Tasmiṃ samaye tivaṅgikaṃ jhānaṃ hoti. Pīti sukhaṃ cittassa ekaggatā, idaṃ vuccati dutiyaṃ jhānaṃ. Avasesā dhammā jhānasampayuttā.

695. Tattha katamaṃ tatiyaṃ jhānaṃ: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ. Diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā pītiyā ca virāgā -pe- tatiyaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ. Tasmiṃ samaye ducaṅgikaṃ jhānaṃ hoti. Sukhaṃ cittassa ekaggatā, idaṃ vuccati tatiyaṃ jhānaṃ. Avasesā dhammā jhānasampayuttā.

696. Tattha katamaṃ catutthaṃ jhānaṃ: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ. Diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā sukhassa ca pahānā -pe- catutthaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ. Tasmiṃ samaye ducaṅgikaṃ jhānaṃ hoti. Upekkhā cittassa ekaggatā, idaṃ vuccati catutthaṃ jhānaṃ. Avasesā dhammā jhānasampayuttā.

697. Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ. Diṭṭhigatānaṃ pahānāya paṭhamāya [PTS Page 266] [\q 266/] bhumiyā pattiyā vivicceva kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ. Tasmiṃ samaye pañcaṅgikaṃ jhānaṃ hoti. Vitakko vicāro pīti sukhaṃ cittassa ekaggatā, idaṃ vuccati paṭhamaṃ jhānaṃ. Avasesā dhammā jhānasampayuttā.

[BJT Page 068] [\x 68/]

698. Idha bhikkhu yasmiṃ samayo lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiya pattiyā vivicceva kāmehi akusalehi dhammehi avitakkaṃ vicāramattaṃ vivekajaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ. Tasmiṃ samaye caturaṅgikaṃ jhānaṃ hoti vicāro pīti sukhaṃ cittassa ekaggatā, idaṃ vuccati
699. Idha bhikkhu yasmiṃ samayo lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiya pattiyā vutakkavicārānaṃ vūpasamā -pe- tatiyaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ. Tasmiṃ samaye tivaṅgikaṃ jhānaṃ hoti sukhaṃ cittassa ekaggatā, idaṃ vuccati tatiyaṃ jhānaṃ avasesā dhammā jhānasampayuttā.

700. Idha bhikkhu yasmiṃ samayo lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiya pattiyā pītiyā ca virāgā -pe- catutthaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ. Tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti upekkhā cittassa ekaggatā, idaṃ vuccati catutthaṃjhānaṃ avasesā dhammā jhānasampayuttā.

701. Idha bhikkhu yasmiṃ samayo lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiya pattiyā sukhassa ca pahānā -pe- pañcamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ. Tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti upekkhā cittassa ekaggatā, idaṃ vucca pañcamaṃjhānaṃ avasesā dhammā jhānasampayuttā.

702. Cattāri jhānāni: paṭhamaṃ jhānaṃ, dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ.

703. Tattha katamaṃ paṭhamaṃ jhānaṃ: idha bhikkhu yasmiṃ samayo rūpūpapattiyā maggaṃ bhāveti. Vivicceva kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati paṭhavikasinaṃ. Tasmiṃ samaye phasso hoti-pe- avikkhepo hoti, ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vivicceva kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ [PTS Page 267] [\q 267/] samaye pañcaṅgikaṃ jhānaṃ hoti. Vitakko vicāro pīti sukhaṃ cittassa ekaggatā, idaṃ vuccati paṭhamaṃ jhānaṃ. Avasesā dhammā jhānasampayuttā.
704. Tattha katamaṃ paṭhamaṃ jhānaṃ: idha bhikkhu yasmiṃ samayo rūpūpapattiyā maggaṃ bhāveti. Vitakkavicārānaṃ vūpasamā -pe dutiyaṃ jhānaṃ upasampajja viharati paṭhavikasinaṃ. Tasmiṃ samaye phasso hoti-pe- avikkhepo hoti, ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vitakka vicārānaṃ vūpasamā -pe- dutiyaṃ jhānaṃ -pe tatiyaṃ jhānaṃ -pecatutthaṃ jhānaṃ -pe- paṭhamaṃ jhānaṃ -pepañcamaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti. Upekkhā cittassa ekaggatā, idaṃ vuccati pañcamaṃ jhānaṃ. Avasesā dhammā jhānasampayuttā -pe-

[BJT Page 070] [\x 70/]

705. Idha bhikkhu yasmiṃ samayo arūpūpapattiyā maggaṃ bhāveti. Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatana saññāsahagataṃ sukhassa ca pahānā-pe- catutthaṃ jhānaṃ upalampajja viharati. Tasmiṃ samaye phasso hoti -pe-avikkhepo hoti. Ime dhammā kusalā. Tasseva arūpāvacarassa kusalassa kammassakatattā upavitattā vipākaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā-pe- catutthaṃ jhānaṃ upasampajjaviharati tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti upekkhā cittassa ekaggatā, idaṃ vuccati catutthaṃ jhānaṃ. Avasesā dhammā jhānasampayuttā.

706. Cattāri jhānāni: paṭhamaṃjhānaṃ, dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ.

707. Tattha katamaṃ paṭhamaṃ jhānaṃ: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā viviccevakāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ. Tasmiṃ samaye phasso hoti -pe- [PTS Page 268] [\q 268/] avikkhepo hoti, ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati dukkhā paṭipadaṃ dandhābhiññaṃ suññataṃ. Tasmiṃ samaye pañcaṅgikaṃ jhānaṃ hoti: vitakko vicāro pīti sukhaṃ cittassa ekaggatā. Idaṃ vuccati paṭhamaṃ jhānaṃ. Avasesā dhammā jhānasampayuttā.

708. Tattha katamaṃ paṭhamaṃ jhānaṃ: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vitakkavicārānaṃ vūpasamā -pe dutiyaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti, -pe- avikkhepo hoti. Ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vitakkavicārānaṃ vūpasamā -pe- dukiyaṃ jhānaṃ -pe- tatiyaṃ jhānaṃ -pe- catutthaṃ jhānaṃ -pe paṭhamaṃ jhānaṃ -pe- pañcamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti upekkhā cittassa ekaggatā, idaṃ vuccati pañcamaṃ jhānaṃ. Avasesā dhammā jhānasampayuttā.

709. Cattāri jhānini: paṭhamaṃ jhānaṃ, dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ.

710. Tattha katamaṃ paṭhamaṃ jhānaṃ: idha bhikkhu yasmiṃ samaye rūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ. Vivicceva kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati viharati paṭhavikasiṇaṃ. Tasmaṃ samaye pañcaṅgikaṃ jhānaṃ hoti. Vitakko vicāro pīti sukhaṃ vittassa ekaggatā. Idaṃ vuccati paṭhamaṃ jhānaṃ avasesā dhammā jhānasampayuttā.

[BJT Page 072] [\x 72/]

Tattha katamaṃ dutiyaṃ jhānaṃ: idha bhikku yasmiṃ samaye rupāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ, vitakkavicārānaṃ vūpasamā -pe- dutiyaṃ jhānaṃ -pe- tatiyaṃ jhānaṃ -pe- catutthaṃ jhānaṃ -pe paṭhamaṃ jhānaṃ -pe- pañcamaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmaṃ samaye duvaṅgikaṃ jhānaṃ hoti upekkhā cittassa ekaggatā, idaṃ vuccati [PTS Page 269] [\q 269/] pañcamaṃ jhānaṃ avasesā dhammā jhānasampayuttā -pe-.

712. Idha bhikkhu yasmiṃ samaye arūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatana saññāsahagataṃ. Sukhassa ca pahānā -pecatutthaṃ jhānaṃ upasampajja viharati. Tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti upekkhā cittassa ekaggatā. Idaṃ vuccati catutthaṃ jhānaṃ. Avasesā dhammā jhānasampayuttāti.

Abhidhammabhājaniyaṃ.

713. Cattāri jhānāni: paṭhamaṃ jhānaṃ dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ.

714. Catunnaṃ jhānānaṃ kati kusalā, kati akusalā, kati avyākatā-pe- kati saranā, kati araṇā:

715. Siyaja kusalā siyā avyākatā.

Tīṇi jhānāni etthuppannaṃ sukhaṃ vedanaṃ īpetvā sukāya vedānāya sampayuttā. Catutthaṃ jhānaṃ etthuppannaṃ adukkhamasukhaṃ vedanaṃ ṭhapetvā adukkhamasukhāya vedanāya sampayuttaṃ.

Siyā vipākā, jiyā vipākadhammadhammā, siyā neva vipāka na vipāka dhammadhammā.

Siyā upādinnupādāniyā siyā anupādinnupādāniyā siyā anupādinnaanupādāniyā.

Siyā asaṃkiliṭṭhasaṃkilesikā siyā asaṃkiliṭṭhaasaṃkilesikā. [PTS Page 270] [\q 270/]

Paṭhamaṃ jhānaṃ etthuppanne vitakkavicāre ṭhapetvā savitakkaṃ savicāraṃ. Tīṇi jhānāni avitakkaavicārā.

Dve jhānā etthuppannaṃ pītiṃ ṭhapetvā pītisahagatā. Tīṇi jhānāni etthuppannaṃ sukhaṃṭhapetvā sukhasahagatā. Catutthaṃ jhānaṃ etthuppannaṃ upekkhaṃ ṭhapetvā upekkāsahagataṃ.

Nevadassanena na bhāvanāya pahātabbā.

Nevadassanena na bhāvanāya pahātabbahetukā.

[BJT Page 074] [\x 74/]

Siyā ācayagāmino siyā apacāyagāmino siyā neva ācayagāmināpacayagāmino.

Siyā sekkhā siyā asekkā siyā nevasekkhānāsekkhā.

Siyā mahaggatā siyā appamāṇā.

Tīṇi jhānāni navattabbā parittārammaṇātipi mahaggatārammaṇātipi siyā appamāṇārammaṇā siyā na vattabbā appamāṇārammaṇāti. Catutthaṃ jhānaṃ siyā parittārammaṇaṃ siyā mahaggatārammaṇaṃ siyā appamāṇārammaṇaṃ siyā na vattabbaṃ parittārammaṇantipi mahaggatārammantipi appamāṇārammaṇantipi.

Sāhi majjhimā siyā paṇītā.

Siyā sammattaniyatā siyā aniyatā.

Tīṇi jhānāni na maggārammaṇā siyā maggahetukā siyā maggādhipatino siyā na vattabbāmaggahetukāti'pi maggādhipatinoti'pi catutthaṃ jhānaṃ siyā maggarammaṇaṃ siyā maggahetukaṃ siyā maggādhipati siyā na vattabbaṃ maggārammaṇanti'pi maggahetukanti'pi maggadhipatīti'pi.

Siyā uppannā siyā anuppannā siyā uppādino.

Siyā atītā siyā anāgatā siyā paccuppannā.

Tīṇi jhānāni na vattabbā atītārammaṇāti'pi anāgatārammaṇāti'pi paccuppannārammaṇāti'pi. Catutthaṃ jhānaṃ siyā atītārammaṇaṃ siyā anāgatārammaṇaṃ siyā paccuppannārammaṇaṃ. Siyā na vattabbaṃ atītārammaṇanti'pi anāgatārammaṇanti'pi paccuppannārammaṇanti'pi.

Siyā ajjhattā siyā bahiddhā siyā ajjhattabahiddhā.

Tīni jhānāni bahiddhārammaṇā. Catutthaṃ jhānaṃ siyā ajjhattārammaṇaṃ siyā bahiddhārammaṇaṃ siyā ajjhattabahiddhārammaṇaṃ siyā na vattabbaṃ ajjhattārammaṇanti'pi bahiddhārammaṇanti'pi ajjhattabahiddhārammaṇanti'pi.

716. Anidassanaappaṭighā.

Na hetu.

Sahetukā.

Hetusampayuttā.

Na vattabbā hetu ceva sahetukāti, sahetukā ceva na ca hetu

Na vattabbā hetu ceva hetusampayuttāti, hetusampayuttā ceva na ca hetu.

Na hetu sahetukā.

[BJT Page 076] [\x 76/]

717. Sappaccayā saṅkhatā.

Anidassanā.

Appaṭighā.

Arūpā. [PTS Page 271] [\q 271/]

Siyā lokiyā siyā lokuttarā.

Kenaci viññeyyā, kenaci na viññeyyā.

718. No āsavā.

Siyā sāsavā siyā anāsavā.

Āsavavippayuttā.

Na vattabbā āsavā ceva sāsavāti, siyā sāsavā ceva no ca āsavā, siyā na vattabbā sāsavā ceva no ca āsavāti.

Na vattabbā āsavā ceva āsavasampayuttāti'pi, āsavasampayuttā ceva no ca āsavāti'pi.

Siyā āsavavippayuttā sāsāvā, siyā āsavavippayuttā anāsavā.

719. No saññojanā -pe- no ganthā -pe- no oghā -pe no yogā -pe- no nīvaraṇā -pe- no parāmāsā -pe-.

720. Sārammaṇā.

No cittā.

Cetasikā.

Cittasampayuttā.

Cittasaṃsaṭṭhā.

Cittasamuṭṭhānā.

Cittasahabhuno.

Cittānuparivattino.

Cittasaṃsaṭṭhasamuṭṭhānā.

Cittasaṃsaṭṭhasamuṭṭhānasahabhuno.

Cittasaṃsaṭṭhasamuṭṭhānānuparivattino.

Bāhirā.

No upādā.

Siyaja upādinnā, siyā anupādinnā.

[BJT Page 078] [\x 78/]

721. No upādānā -pe- no kilesā -pe-na dassanena pahātabbā na bhāvanāya pahātabbā.

Na dassanena pahātabbahetukā.

Na bhāvanāya pahātabbahetukā.

Paṭhamaṃ jhānaṃ etthuppannaṃ vitakkaṃ ṭhapetvā savitakkaṃ. Tīṇi jhānāni avitakkā.

Paṭhamaṃ jhānaṃ otthuppannaṃ vicāraṃ ṭhapetvā savicāraṃ. Tīṇi jhānāni avicārā.

Dve jhānā etthuppannaṃ pītiṃ ṭhapetvā sappītikā. Dve jhānā appītikā.

Dve jhānā etthūppannaṃ pīti ṭhapetvā pītisahagatā. Dve jhānā na pītisahagatā.

Tīni jhānāni etthuppannaṃ sukhaṃ ṭhapetvā sukhasahagatā. Catutthaṃ jhānaṃ na sukhasahagataṃ.

Catutthaṃ jhānaṃ etthuppannaṃ upekkhaṃ ṭhapetvā upekkhāsahagataṃ. Tīṇi jhānāni na upekkhāsahagatā.

Na kāmāvacarā.

Siyā rūpāvacarā. Siyā na rūpāvacarā.

Tīṇi jhānāni na arupāvacarā. Catutthaṃ jhānaṃ siyā arūpāvacaraṃ siyā na arūpāvacaraṃ.

Siyā pariyāpannā, siyā apariyāpannā.

Siyā niyyānikā, siyā aniyyānikā.

Siyā niyatā, siyā aniyatā.

Siyā sauttarā, siyāanuttarā.

Araṇāti.

Pañhapucchakaṃ.

Jhānavibhaṅgo niṭṭhito. [PTS Page 272] [\q 272/]

[BJT Page 080] [\x 80/]

Ra1. Appamaññā vibhaṅgo.

722. Catasso appamaññayo. Idha bhikkhu mettāsahagatena cetasā ekaṃ disaṃ eritvā viharati. Tathā dutiyaṃ tathā tatiyaja tathā catutthiṃ. 1 Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena2 eritvā viharati. Karuṇāsahagatane cetasā ekaṃ disaṃ eritvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena eritvā viharati. Muditāsahagatena cetasā ekaṃ disaṃ eritvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthi iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena eritvā viharati. Upekkhāsahagatena cetasā ekaṃ disaṃ eritvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena eritvā viharati.

723. Kathaṃ ca bhikkhi mettāsahagatena cetasā ekaṃ disaṃ eritvā viharati: seyyathāpi nāma ekaṃ puggalaṃ piyaṃ manāpaṃ disvā mettāyeyya evameva sabbe satte mettāya erati.

Tattha katamā mettā: yā sattesu metti mettāyanā mettāyitattaṃ mettācetovimutti. Ayaṃ vuccati mettā. Tattha katamaṃ cittaṃ: yaṃ cittaṃ mano mānasaṃ hadayaṃ panḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho [PTS Page 273] [\q 273/] tajjāmanoviññāṇadhātu, idaṃ vuccati cittaṃ. Idaṃ cittaṃ imāya mettāya sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ, tena vuccati mettā sahagatena cetasāti.

'Ekaṃ disa'nti: puratthimaṃ vā disaṃ pacchimaṃ vā disaṃ uttaraṃ vā disaṃ dakkhiṇaṃ vā disaṃ uddhaṃ vā adho vā tiriyaṃ vā vidisaṃ vā.

'Eritvā'ti: eritvā adhimuccitvā.

'Viharatī'ti: irīyati vattati pāleti yapeti yāpeti carati viharati3 tena vuccati viharatīti.

'Tathā dutiya'nti: yatheva ekaṃ disaṃ tathā dutiyaṃ disaṃ, tathā tatiyaṃ disaṃ, tathā catutthiṃdisaṃ, tathā uddhaṃ, tathā adho, tathā tiriyaṃ, tathā vidisaṃ.

1. Catutthaṃ-machasaṃ 2. Abyāpajjena-machasaṃ. 3. Vicarati: sīmu1, sīmu2.

[BJT Page 082] [\x 82/]

'Sabbadhi sabbattatāya sabbāvantaṃ loka'nti: sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādāya vacanametaṃ 'sabbadhi sabbattatāya sabbāvantaṃ loka'nti.

'Mettāsahagatena cetasā'ti tattha katamā mettā: yā sattesu metti mettāyanā mettāyitattaṃ mettācetovimutti ayaṃ vuccati mettā. Tattha katamaṃ cittaṃ: yaṃ cittaṃ mano mānasaṃ-pe tajjāmanoviñññāṇadhātu, idaṃ vuccati cittaṃ. Idaṃ cittaṃ imāya mettāya sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ, tena vuccati mettāsahagatena cetasāti.

'Vipulenā'ti yaṃ vipulaṃ taṃ mahaggataṃ, yaṃ mahaggataṃ taṃ appamāṇaṃ, yaṃ appamāṇaṃ so avero, yo avero so avyāpajjho1.

'Varitvā'ti eritvā adhimuccitvā.

'Viharatī'ti -pe- tena vuccati viharatīti.

724. Kathañca bhikku karuṇāsahagatena cetasā ekaṃ disaṃ eritvā virahati: seyyathāpi nāma ekaṃ puggalaṃ duggataṃ durupetaṃ disvā karuṇāyeyya, evameva sabbe satte karuṇāya erati2.

Ttha katamā karuṇā: yā sattesu karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti, ayaṃ vuccati karuṇā. Tattha katamā cittaṃ: [PTS Page 274] [\q 274/] yaṃ cittaṃ mano mānasaṃ-pe tajjāmanoviññāṇadhātu idaṃ vuccati cittaṃ, idaṃ cittaṃ imāya karuṇāya sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ, tena vuccati 'karuṇāsahagatena cetasā'ti.

'Ekaṃ disa'nti: puratthimaṃ vā disaṃ pacchimaṃ vā disaṃ uttaraṃ vā disaṃ dakäkhiṇaṃ vā disaṃ uddhaṃ vā adhovā tiriyaṃ vā vidisaṃ vā.

'Eritvā'ti: eritvā adhimuccitvā.

'Viharatī'ti -pe- tena vuccati 'viharatī'ti.

'Tathā dutiya'nti: yatheva ekaṃ disaṃ tathā dutiyaṃ disaṃ, tathā tatiyaṃ disaṃ, tathā catutthiṃ disaṃ, tathā uddhaṃ, tathā ado, tathā tiriyaṃ, tathā vidisaṃ.

'Sabbadhi sabbattatāya sabbāvantaṃ loka'nti: sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādāya vacāmetaṃ 'sabbadhi sabbattatāya sabbāvantaṃ lona'nti.

'Karuṇāsahagatena cetasā'ti tattha katamā karuṇā: yā sattesu karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti, ayaṃvuccati karuṇā. Tattha katamaṃ cittaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjāmanoviññāṇadhātu, idaṃ vuccati cittaṃ. Idaṃ cittaṃ imāya karuṇāya sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ. Tena vuccati karuṇāsahagatena cetasāti.

1. Avyāpajjo-machasaṃ 2. Viharati-sīmu1, sīmu2.

[BJT Page 084] [\x 84/]

'Vipulenā'ti: yaṃ vipulaṃ taṃ mahaggataṃ, yaṃ mahaggataṃ taṃ appamāṇaṃ, yaṃ appamāṇaṃ so avero, yo avero so avyāpajjho.

'Eritvā'ti: eritvā adhimuccitvā.

'Viharatī'ti: -pe- tena vuccati viharatīti.

725. Kathañca bhikkhu muditā sahagatena cetasā ekaṃ disaṃ eritvā viharati: seyyathāpi nāma ekaṃ puggalaṃ piyaṃ manāpaṃ disvā mudito assa, evameva sabbe satte muditāya erati.

Tattha katamā muditā: yā sattesu muditā muditāyanā muditāyitattaṃ muditācetovimutti, ayaṃ vuccati muditā. [PTS Page 275] [\q 275/] tattha katamaṃ cittaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjāmanoviñññāṇadhātu, idaṃ vuccati cittaṃ. Idaṃ cittaṃ imāya muditāya sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ, tena vuccati muditāsahagatena cetasāti.

'Ekaṃ disa'nti: puratthimaṃ vā disaṃ pacchimaṃ vā disaṃ uttaraṃ vā disaṃ dakkhiṇaṃ vā disaṃ uddhaṃ vā adho vā tiriyaṃ vā vidisaṃ vi.

'Varitvā'ti: eritvā adhimuccitvā.

'Viratī'ti: -pe- tena vuccati viharatīti.

'Tathā dutiya'nti: yatheva ekaṃ disaṃ tathā dutiyaṃ disaṃ, tathā tatiyaṃ disaṃ, tathā catutthiṃdisaṃ, tathā uddhaṃ, tathā adho, tathā tiriyaṃ, tathā vidisaṃ.

'Sabbadhi sabbattatāya sabbāvantaṃ loka'nti: sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādāya vacanametaṃ 'sabbadhi sabbattatāya sabbāvantaṃ loka'nti.

'Muditāsahagatena cetasā'ti: tattha katamā muditā: yā sattesu muditā muditāyanā muditāyitattaṃ muditācetovimutti, ayaṃ vuccati muditā. Tattha katamaṃ cittaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjāmanoviññāṇadhātu, idaṃ vuccati cittaṃ. Idaṃ cittaṃ imāya muditāya sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ. Tena vuccati'muditā sahagatena cetasā'ti.

'Vipulenā'ti: yaṃ vipulaṃ taṃ mahaggataṃ, yaṃ mahaggataṃ taṃ appamāṇaṃ, yaṃ appamāṇaṃso avero, yo avero so avyāpajjho.

'Eritvā'ti: eritvā adimuccitvā.

'Viharatī'ti: -pe- tena vuccati viharatīti.

[BJT Page 086] [\x 86/]

726. Kathaṃ ca bhikkhu upekkhāsahagatena cetasā ekaṃ disaṃ eritvā virahati: seyyathāpi nāma enaṃ piggalā neva manāpaṃ na amanāpaṃ disvā upekkhako assa, evameva sabbe satte upekkhāya erati. Tattha katamā upekkhā: [PTS Page 276] [\q 276/] yā sattesu upekkhā upekkhāyanā upekkhāyitattaṃ upekkhācetovimutti ayaṃ vuccati upekkhā. Tattha katamaṃ cittaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjāmano viññāṇadhātu, idaṃ vuccati cittaṃ. Idaṃ cittaṃ imāya upekkhāya sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ, tena vuccati upekkhāsahagatena cetasā'ti.

'Ekaṃ disa'nti: puratthimaṃ vā disaṃ pacchimaṃvā disaṃ uttaraṃ vā disaṃ dakkhinaṃ vā disaṃ uddhaṃ vā adho vā tiriyaṃ vā vidisaṃ vā.

'Eritvā'ti: eritvā adhimuccitvā.

'Viharatī'ti: -pe- tena vuccati viharatīti.

'Tathā dutiya'nti: yatheva ekaṃ disaṃ tathā dutiyaṃ disaṃ, tathā tatiyaṃ disaṃ, tathā catutthiṃ disaṃ, tathā uddhaṃ, tathā adho, tathā tiriyaṃ, tathā vidisaṃ.

'Sabbadhi sabbattatāya sabbāvantaṃ loka'nti: sabbena sabbaṃ sabbathā sabbaṃ asesa nissesaṃ pariyādāya vacanametaṃ sabbadhi sabbattatāya sabbāvantaṃ loka'nti.

'Upekkhāsahagatena cetasā'ti tattha katamā upekkhā: yā sattesu upekkhā upekkhāyanā upekkhāyitattaṃ upekkhāceto vimutti, ayaṃ vuccati upekkhā. Tattha katamaṃ cittaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjāmanoviññāṇadhātu, idaṃ vuccati cittaṃ. Idaṃ cittaṃ imāya upekkhāya sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ tena vuccati 'upekkhāsahagatena cetasā'ti.

'Vipulenā'ti: yaṃ vipulaṃ taṃ mahaggataṃ, yaṃ mahaggataṃ taṃ appamāṇaṃ, yaṃ appamāṇaṃso avero, yo avero so avyāpajjho.

'Eritvā'ti: eritvā adhivuccitvā.

'Virahatī'ti: irīyati vattati pāleti yapeti yāpeti carati viharati tena vuccati 'viharatī'ti.

Suttantabhājaniyaṃ.

727. Catasso appaññāyo: mettā karuṇā muditā upekkhā.

728. Tattha katamā mettā: [PTS Page 277] [\q 277/] idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bāveti, vivicceva kāmehi -pepaṭhamaṃ jhānaṃ upasampajja viharati mettāsahagataṃ. Yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovumtti. Ayaṃ vuctati vettā. Avasesā dhammā vettāya sampayuttā.

[BJT Page 088] [\x 88/]

Tattha katamā mettā: idha bhikkhu yasmiṃ samaye rūpūpattiya maggaṃ bhāveti vitakkavicārānaṃ vūpasamā -pe- dutiyaṃ jhānaṃ upasampajja virahati mettāsahagataṃ. Yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovimutti, ayaṃ vuccati mettā. Avasesā dhammā mettāya sampayuttā.
Tattha katamā mettā: idha bhikkhu yasmiṃ samaye rūpūpattiya maggaṃ bhāveti pītiyā ca virāgā -pe- tatiyaṃ jhānaṃ upasampajja virahati mettāsahagataṃ. Yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovimutti, ayaṃ vuccati mettā. Avasesā dhammā mettāya sampayuttā.

729. Idha bhikkhu yasmiṃ samaye rūpupapattiyā maggaṃ bhāveti. Vivicceva kāmehi -pe-paṭhamaṃ jhānaṃ upasampajja viharati mettāsahagataṃ. Yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovimutti, ayaṃ vuccati mettā. Avasesā dhammā mettāya sampayuttā.

Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi vivicca akusalehi dhammehi avitakkaṃ vicāramattaṃ vivekaja pītisukaṃ dutiyaṃ jhānaṃ upasampajja viharati mettāsahagataṃ. Yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovimutti, ayaṃ vuccati mettā. Avasesā dhammā mettāya sampayuttā. , Ayaṃ vuccati mettā. Avasesā dhammā mettāya sampayuttā.

Idha bhikkhū yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti. Vitakka vicārānaṃ vūpasamā -pe-tatiyaṃ jhānaṃ upajasampajja viharati mettā sahagataṃ. Yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovimutti, ayaṃ vuccati mettā. Avasesā dhammā mettāya sampayuttā.

Idha bhikkhu yasmiṃ samaye rūpūpattiyā maggaṃ bhāveti pītiyā ca virāgā -pe- catutthaṃ jhānaṃ upasampajja viharati mettāsahagataṃ. Yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovimutti, ayaṃ vuccati mettā. Avasesā dhammā mettāya sampayuttā. [PTS Page 278] [\q 278/]

730. Tattha katamā karuṇā: idha bhikkhu yasmiṃ samaye rūpupapattiyā maggaṃ bhāveti vivicceva kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ. Yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovumtti, ayaṃ vuccati karuṇā. Avasesā dhammā karuṇāya sampayuttā.

Tattha katamā karuṇā: idha bhikkhu yasmiṃ samaye rūpupapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā -pe- dutiyaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ. Yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovumtti, ayaṃ vuccati karuṇā. Avasesā dhammā karuṇāya sampayuttā.

[BJT Page 090] [\x 90/]

Tattha katamā karuṇā: idha bhikkhu yasmiṃ samaye rūpupapattiyā maggaṃ bhāveti pītiyā ca virāgā -pe- tatiyaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ. Yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovumtti, ayaṃ vuccati karuṇā. Avasesā dhammā karuṇāya sampayuttā.

731. Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ. Yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovumtti, ayaṃ vuccati karuṇā. Avasesā dhammā karuṇāya sampayuttā.

Idha bhikkhu yasmiṃ samaye rūpupapattiyā maggaṃ bhāveti vivicceva kāmehi vivicca akusalehi dhammehi avitakkaṃ vicāramattaṃ vivekajaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ. Yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovumtti, ayaṃ vuccati karuṇā. Avasesā dhammā karuṇāya sampayuttā.

Idha bhikkhu yasmiṃ samaye rūpupapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā -pe tatiyaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ. Yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovumtti, ayaṃ vuccati karuṇā. Avasesā dhammā karuṇāya sampayuttā.

Idha bhikkhu yasmiṃ samaye rūpupapattiyā maggaṃ bhāveti pītiyā ca virāgā -pe- catutthaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ. Yā tasmiṃ samaye [PTS Page 279] [\q 279/] karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovumtti, ayaṃ vuccati karuṇā. Avasesā dhammā karuṇāya sampayuttā.

732. Tattha katamā muditā: idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati muditāsahagataṃ. Yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditācetovumtti, ayaṃ vuccati muditā. Avasesā dhammā muditāya sampayuttā.

Tattha katamā muditā: idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpāsamā -pe- dutiyaṃ jhānaṃ upasampajja viharati muditāsahagataṃ. Yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditācetovumtti, ayaṃ vuccati muditā. Avasesā dhammā muditāya sampayuttā.

Tattha katamā muditā: idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā pe- tatiyaṃ jhānaṃ upasampajja viharati muditāsahagataṃ. Yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditācetovumtti, ayaṃ vuccati muditā. Avasesā dhammā muditāya sampayuttā.

[BJT Page 092] [\x 92/]

733. Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati muditāsahagataṃ. Yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditācetovumtti, ayaṃ vuccati muditā. Avasesā dhammā muditāya sampayuttā.

Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi vivicca akusalehi dhammehi avitakkaṃ vicāramattaṃ vvekajaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati muditāsahagataṃ. Yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditācetovumtti, ayaṃ vuccati muditā. Avasesā dhammā muditāya sampayuttā.

Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā -pe tatiyaṃ jhānaṃ upasampajja viharati muditāsahagataṃ. Yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditācetovumtti, ayaṃ vuccati muditā. Avasesā dhammā muditāya sampayuttā.

Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā -pecatutthaṃ jhānaṃ upasampajja viharati muditāsahagataṃ. Yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditācetovumtti, ayaṃ vuccati muditā. Avasesā dhammā muditāya sampayuttā.

734. Tattha katamā upekkhā: idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti sukhassa ca pahānā -pe- catutthaṃ jhānaṃ upasampajja viharati upekkhā sahagataṃ. Yā tasmiṃ samaye upekkhā upekkhāyanā upekkhāyitattaṃ upekkhācetovimutti, ayaṃ vuccati upekkhā. Avasesā dhammā upekkhāya sampayuttā.

735. Catasso appamaññāyo: mettā karuṇā muditā upekkhā.

736. Tattha katamā mettā: idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, tasmiṃ samaye phasso hoti -pe avikkhepo hoti. Ime dhammā kusalā tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vivicceva kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, yā tasmaṃ samayo metti mettāyanā mettāyitattaṃ mettācettovimutti, ayaṃ vuccati mettā. Avasesā dhammā mettāya sampayuttā.

Tattha katamā mettā: idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhaveti vitakkavicārānaṃ vūpasamā-pe- dutiyaṃ [PTS Page 280] [\q 280/] jhānaṃ upasampajja viharati mettā sahagataṃ, tasmiṃ samaye phasso hoti -pe avikkhepo hoti. Ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vitakkavicārānaṃ vūpasamā -pe- dutiyaṃ jhānaṃ-petatiyaṃ jhānaṃ -pe- paṭhamaṃ jhānaṃ -pe- dutiyaṃ jhānaṃ-pe tatiyaṃjhānaṃ -pe- catutthaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovumutti. Ayaṃ vuccatimettā. Avasesā dhammā mettāya sampayuttā.

[BJT Page 094] [\x 94/]

Tattha katamā karuṇā: idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ, tasmiṃ samayo phasso hoti -pe- avikkhepo hoti. Ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upavitattā vipākaṃ vivicceva kāmehi -pe- paṭhamaṃ jhānaṃ upasampajjavirahati karuṇāsahagataṃ, yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃkaruṇācetovimutti, ayaṃ vuccati karuṇā. Avasesā dhammā karuṇāya sampayuttā.

Tattha katamā karunā: idha bhikku yasmiṃ samaye rūpūpapattiyā maggaṃ bāveti vitakkavicārānaṃ vūpasamā-pe- dutiyaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ, tasmiṃ samaye phasso hoti -pe avikkhepo hoti, ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vitakkavicārānaṃ vūpasamā-pe dutiyaṃjhānaṃ -pe- tatiyaṃ jhānaṃ -pe- paṭhamaṃ jhānaṃ -pe- dutiyaṃ jhānaṃ -pe-tatiyaṃ jhānaṃ -pe- catutthaṃ jhānaṃ upasampajja viharati karunāsahagataṃ. Yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karunāceto vimutti, ayaṃ vuccati karuṇā. Avasesā dhammā karuṇāya sampayuttā. [PTS Page 281] [\q 281/]

738. Tattha katamā muditā: idha bhikku yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vvicceva kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati muditāsahagataṃ, tasmiṃ samaye phasso hoti -pe avikkhepo hoti, ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vivicceva kāmehi -papaṭhamaṃjhānaṃ upasampajja viharati muditāsahagataṃ. Yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditāceto vimutti, ayaṃ vuccati muditā. Avasesā dhammā muditāya sampayuttā.

Tattha katamā muditā: idha bhikku yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā-pe- dutiyaṃ jhānaṃ upasampajja viharati muditāsahagataṃ, tasmiṃ samaye phasso hoti -pe avikkhepo hoti, ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vitakkavicārānaṃ vūpasamā-pe dutiyaṃjhānaṃ -pe- tatiyaṃ jhānaṃ -pe- paṭhamaṃ jhānaṃ -pe- dutiyaṃ jhānaṃ -pe-tatiyaṃ jhānaṃ -pecatutthaṃ jhānaṃ upasampajja viharati muditāsahagataṃ. Yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditāceto vimutti, ayaṃ vuccati muditā. Avasesā dhammā muditāya sampayuttā.

739. Tattha katamā upekkhā: idha bhikku yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti sukhassa ca pahānā -pe- catutthaṃ jhānaṃ upasampajja viharati upekkhā sahagataṃ, tasmiṃ samaye phasso hoti -pe avikkhepo hoti, ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sukhassa ca pahānā dukkhassa ca pahānā -pe- catutthaṃ jhānaṃ upasampajja viharati upekkhā sahagataṃ. Yā tasmiṃ samaye upekkhā upekkhā upekkhāyitattaṃ upekkhāceto vimutti, ayaṃ vuccati upekkhā. Avasesā dhammā upekkhāya sampayuttā.

[BJT Page 096] [\x 96/]

740. Catasso appamaññāyo: mettā karuṇā muditā upekkhā.

741. Tattha katamā mettā: idha bhikkhu yasmiṃ samaye rūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ, vivicceva kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, [PTS Page 282] [\q 282/] yā tasmiṃ samaye metti mettāyatā mettāyitattaṃ mettācetovimutti, ayaṃ vuccati mettā. Avasesā dhammā mettāya sampayuttā.
Tattha katamā mettā: idha bhikkhu yasmiṃ samaye rūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ, vtakkavicārānaṃ vūpasamā -pe dutiyaṃ jhānaṃ -pe- tatiyaṃ jhānaṃ -pe- paṭhamaṃ jhānaṃ -pedutiyaṃ jhānaṃ -pe tatiyaṃ jhānaṃ -pe- catutthaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, yā tasmiṃ samaye metti mettāyatā mettāyitattaṃ mettācetovimutti, ayaṃ vuccati mettā. Avasesā dhammā mettāya sampayuttā.

742. Tattha katamā karuṇā -pe- tattha katamā muditā-pe- tattha katamā upekkhā: idha bhikkhu yasmiṃ samaye rūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhamma sukhavihāraṃgha sukhassa ca pahānā dukkhassa ca pahānā -pecatutthaṃjhānaṃ upasampajja viharati upekkhā sahagataṃ, yā tasmiṃ samaye upekkhā upekkhāyanā upekkhāyitattaṃ upekkhācetovimutti, ayaṃ vuccati upekkhā. Avasesādhammā upekkhāya sampayuttā.

Abhidhammabhājaniyaṃ.

743. Catasso appamaññāyo: idha bhikkhu mettāsahagatena cetasā vakaṃ disaṃ eritvā virahati. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catuthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena eritvā viharati. Karuṇāsahagatena cetasā ekaṃ disaṃ eritvā virahati. Tathā dutiyaṃ, tathā tatiyaṃ tathā catutthiṃ. Iti uddhamedho tiriyaṃsabbadhi sabbattatāya sabbāvantaṃ lokaṃ saruṇāsahagatena cetasaja vipulena mahaggatena appamāṇena averena abyāpajjhena eritvā virahati. Muditāsahagatena cetasā ekaṃ disaṃ eritvā viharati. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthi. Iti uddhamedho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lekaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abayāpajjhena eritvā virahati. Upekkhāsahagatena cetasā ekaṃ disaṃ eritvā viharati. Tathaṃ dutiyaṃ, tathā tatiyaṃ, tathā catutthi. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena eritvā viharati.

[BJT Page 098] [\x 98/]

744. Catunnaṃ appamaññānaṃ kati kusalā, kati akusalā, kati avyākatā -pe- kati saraṇā, kati araṇā: [PTS Page 283] [\q 283/]

746. Siyā kusalā, siyā avyākatā.

Tisso appamaññāyo sukhāya vedanāya sampayuttā. Upekkhā adukkhamasukhāya vedanāya sampayuttā.

Siyā vipākā, siyā vipakadhammadhammā, siyā neva vipāka na vipāka dhammadhammā.

Suyā upādinnūpādāniyā, siyā anupādinnūpādāniyā.

Asaṃkiliṭṭhasaṃkilesikā.

Tisso appamañññāyo siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā. Upekkhā avitakkaavicārā.

Tisso appamaññayo siyā pītisahagatā, siyā sukhasahagatā, na upekkhāsahagatā, siyā na vattabbā pītisahagatāti. Upekkhā upekkhāsahagatā.

Neva dassanena na bhāvanāya pahātabbā.

Neva dassanena na bhāvanāya pahātabbahetukā.

Siyā ācayagāmino, siyā nevācayagāmi nāpacayagāmino.

Neva sekkhā nāsekkhā.

Mahaggatā.

Na vattabbā parittārammaṇāti'pi mahaggatārammaṇāti'pi appamāṇārammaṇāti'pi.

Majjhimā.

Aniyatā.

Na vattabbā maggārammaṇāti'pi maggahetukāti'pi maggādhipatino ti'pi.

Siyā uppannā, siyā anuppannā, siyā uppādino.

Siyā atītā, siyā anāgatā, siyā paccuppannā.

Na vattabbā atītārammaṇāti'pi anāgatārammaṇāti'pi paccuppannārammaṇāti'pi.

Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

Bahiddhārammaṇā.

Anidassana appaṭighā.

[BJT Page 100] [\x 100/]

746. Mettā hotu, tisso appamaññāyo na hetu.

Sahetukā.

Hetusampayuttā.

Mettā hetu ceva sahetukā ca. Tisso appamañññāyo na vattabbā hetu ceva sahetukāti, sahetukā ceva na ca hetu.

Mettā hetu ceva hetusampayuttā ca, tisso appamaññāyo na vattabbā hetu ceva hetusampayuttāti. Hetusampayuttā ceva na ca hetu.

Tisso appamaññāyo na hetu sahetukā, mettā na vattabbā na hetu sahetukāti'pi na hetu ahetukāti'pi.

747. Sappaccayā.

Saṅkhatā.

Anidassanā.

Appaṭighā.

Arūpā.

Lokiyā.

Kenaci viññeyyā, kenaci na viññeyyā.

748. No āsavā.

Sāsavā. Āsavavippayuttā.

Na vattabbā āsavā ceva sāsavāti, sāsavā ceva no ca āsavā.

Na vattabbā [PTS Page 284] [\q 284/] āsavā ceva āsavasampayuttāti'pi āsavasampayuttā ceva no ca āsavāti'pi.

Āsavavippayuttā sāsavā.

749. Ne saññojana -pe- no ganthā -pe- no oghā -pe no yogā -pe no nīvaraṇā -pe- no parāmāsā -pe-

750. Sārammaṇā.
No cittā.

Cetasikā.

Cittasampayuttā.

Cittasaṃsaṭṭhā.

Cittasamuṭṭhānā.

[BJT Page 102] [\x 102/]

Cittasahabhuno.

Cittānuparivattino.

Cittasaṃsaṭṭhasamuṭṭhānā.

Cittasaṃsaṭṭhasamuṭṭhānasahabhuno.

Cittasaṃsaṭṭhasamuṭṭhānānuparivattino.

Bāhira.

No upādā.

Siyā upādinnā, siyā anupādinnā.

751. No apādānā-pe- no kilesā -pe-

Na dassanena pahātabbā.

Na bhāvanāya pahātabbā.

Na dassanena pahātabbahetukā.

Na bhāvanāya pahātabbahetukā.

Tisso appamaññāyo siyā savitakkā, siyā avitakkā. Upekkhā avitakkā.
Tisso appamaññāyo siyā savicārā, siyā avicārā. Upekkhā avicārā.
Tisso appamaññāyo siyā sappītikā, siyā appītikā. Upekkhā appītikā.
Tisso appamaññāyo siyā pītisahagatā, siyā na pītisahagatā. Upekkhā na pītisahagatā.

Tisso appamaññāyo sukhasahagatā. Upekkhā na sukhasahagatā.

Upekkhā upekkhāsahagatā. Tisso appamaññāyo na upekkhā sahagatā.

Na kāmāvacarā.

Rūpāvacarā.

Na arahaḷapāvacarā.

Pariyāpannā.

Aniyyānikā.

Aniyatā

Sauttarā.

Araṇāti.

Pañhapucchakaṃ

Appamaññāvibhaṅgo niṭṭhito. [PTS Page 285] [\q 285/]

[BJT Page 104] [\x 104/]

14. Sikkhāpadavibhaṅgo.

752. Pañca sikkhāpadāni: pāṇātipātā veramaṇīsikkhāpadaṃ, adinnādānā veramaṇīsikkhāpadaṃ, kāmesu mucchācārā veramaṇīsikkhāpadaṃ, musāvādā veramaṇīsikkhāpadaṃ, surāmerayamaccapamādaṭṭhānā veramaṇīsikkhāpadaṃ,

753. Ttha katamaṃ pāṇātipātā veramaṇīsikkhāpadaṃ: yasmiṃ samaye kāmāvacaraṃ kusaṃla cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ pāṇātipātā viramantassa yā tasmiṃ samaye pāṇātipātā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ ājjhāpattivelānatikkamo setughāto, idaṃ vuccati pāṇātipātā veramaṇī sikkhāpadaṃ, avasesā dhammā veramaṇiyā sampayuttā.

Ttha katamaṃ pāṇātipātā veramaṇīsikkhāpadaṃ: yasmiṃ samaye kāmāvacaraṃ kusaṃla cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ pāṇātipātā viramantassa yā tasmiṃ samaye cetanā sañcetanā cetayitattaṃ1, idaṃ vuccati pāṇātipātā veramaṇī sikkhāpadaṃ, avasesā dhammā veramaṇiyā sampayuttā

Ttha katamaṃ pāṇātipātā veramaṇīsikkhāpadaṃ: yasmiṃ samaye kāmāvacaraṃ kusaṃla cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ pāṇātipātā viramantassa yo tasmiṃ samaye idaṃ vuccati pāṇātipātā veramaṇī sikkhāpadaṃ, avasesā dhammā veramaṇiyā sampayuttā tipātā veramaṇī sikkhāpadaṃ, avasesā dhammā veramaṇiyā sampayuttā

Ttha katamaṃ pāṇātipātā veramaṇīsikkhāpadaṃ: yasmiṃ samaye kāmāvacaraṃ kusaṃla cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena -pe somanassasahagataṃ ñāṇavppayuttaṃ [PTS Page 286 [\q 286/] -@]pa- somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena -pe upekkhāsahagataṃ ñāṇampayuttaṃ -peupekkhāsahagataṃ ñāṇa sampayuttaṃ sasaṅkhārena -peupekkhāsahagataṃ ñāṇavippayutt-pe-upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena pāṇātipātā viramantassa yā tasmiṃ samaye pāṇātipātā ārati virati paṭivirati veramaṇī akiriyā akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto. Idaṃ vuccati pāṇātipātā veramaṇī sikkhāpada, avasesā dhammā veramaṇiyā sampayuttā -pe-

Ttha katamaṃ pāṇātipātā veramaṇīsikkhāpadaṃ: yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena pāṇātipātā viramantassa yā tasmiṃ samaye cetanā sañcetanā cetayitattaṃ, idaṃ vuccati pāṇātipātā veramaṇī sikkhāpadaṃ, avasesā dhammā cenāya sampayuttā -pe-

Ttha katamaṃ pāṇātipātā veramaṇīsikkhāpadaṃ: yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena pāṇātipātā viramantassa yo tasmiṃ samaye phasso -pe-paggāho avikkhepo, idaṃ vuccati pāṇātipātā veramaṇī sikkhāpadaṃ.

1. Saññcetayitattaṃ-machasaṃ, syā.

[BJT Page 106] [\x 106/]

754. Tattha katamaṃ adinnādānā veramaṇī sikkhāpadaṃ: -pekāmesumicchācārā veramaṇīsikkhāpadaṃ-pe- musāvādā veramaṇīsikkhāpadaṃ -pe- surāmerayamaññajapamādaṭṭhānā veramaṇīsikkhāpadaṃ. Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ surāmerayamajjapamādaṭṭhānā viramantassa yā tasmiṃ samaye surāmerayamajjapamādaṭṭhānā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto, idaṃ vuccati surāmerayamajjapamādaṭṭhānā veramaṇīsikkhāpadaṃ, avasesā dhammā veramaṇiyā sampayuttā-pe-

Tattha katamaṃ surāmerayamaccajapamādaṭṭhānā veramaṇīsikkhāpadaṃ: yasmiṃ samaye kāmāvacaraṃkusalaṃ cittaṃ uppannaṃ [PTS Page 287] [\q 287/] hoti somanassa sahagataṃ ñāṇasampayuttaṃ surāmerayamajjapamādaṭṭhānā viramantassa yā tasmiṃ samaye cetanā sañcetanā cetayitattaṃ, idaṃ vuccati surāmerayamajjapamādaṭṭhānā veramaṇīsikkhāpadaṃ. Avasesā dhammā cetanāya sampayuttā.

Tattha katamaṃ surāmerayamaccajapamādaṭṭhānā veramaṇīsikkhāpadaṃ: yasmiṃ samaye kāmāvacaraṃkusalaṃ cittaṃ uppannaṃ hoti somanassa sahagataṃ ñāṇasampayuttaṃ surāmerayamajjapamādaṭṭhānā viramantassa yo tasmiṃ samaye phasso -pepaggāho avikkhepo, idaṃ vuccati surāmerayamajjapamādaṭṭhānā veramaṇīsikkhāpadaṃ.
Tattha katamaṃ surāmerayamajjapamādaṭṭhānā verahaṇīsikkhāpadaṃ: yasmiṃ samaye kāmāvacaraṃ kusaṃla cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena -pe somanassasahagataṃ ñāṇavippayuttaṃ-pe- somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena -pe- upekkhāsahagataṃ ñāṇasampayuttaṃ -pe- upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena -pe- upekkhāsahagataṃ ñāṇavippayuttaṃ -pe upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena surāmerayamajjapamādaṭṭhānā viramantassa yā tasmiṃ samaye surāmerayamajjapamādaṭṭhānā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpattivelāanatikkame setughāto, idaṃ vuccati surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ, avasesā dhammā veramaṇiyā sampayuttā -pe-

Tattha katamaṃ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhaṃpadaṃ: yasmaṃ samaye kāmāvacaraṃkusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena surāmerayamajjapamādaṭṭhānā viramantassa yā tasmiṃ samaye cetanā sañcetanā cetayitattaṃ, idaṃ vuccati surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ, vasesā dhammā cetanāya sampayuttā-pe-

Tattha katamaṃ surāmerayamajjapamādaṭṭhānā veramaṇīsikkhāpadaṃ: yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena surāmerayamajjapamādaṭṭhānā viramantassa yo tasmiṃ samaye phasso-pe-paggāho [PTS Page 288] [\q 288/] avikkhepo, idaṃ vuccati surāmerayamajjapamādaṭṭhānā veramaṇīsikkhāpadaṃ.

[BJT Page 108] [\x 108/]

755. Pañca sikkhāpadāni: pāṇātipātā veramaṇīsikkhāpadaṃ adinnādānā veramaṇīsikkhāpadaṃ, kāmesu macchācārā veramaṇī sikkhāpadaṃ, musāvādā veramaṇī sikkhāpadaṃ, surāmerayamajjapamādaṭṭhānā veramaṇīsikkhāpadaṃ.

756. Tattha katamaṃ pāṇātipātā veramaṇīsikkhāpadaṃ: yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ hīnaṃ majjhimaṃ paṇītaṃ, chandādipateyyaṃ viriyādhipateyyaṃ cittādhipateyyaṃ vīmaṃsādhipateyyaṃ. Chandādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ, viriyādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ, cittādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ vīmaṃsādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ pāṇātipātā viramantassa, yā tasmiṃ samaye pāṇātipātā ārati virati paṭivirati veramaṇīakiriyā akaraṇaṃ anajjhāpatti velā anatikkamo setughāto. Idaṃ vuccati pāṇātipātā veramaṇī sikkhāpadaṃ, avasesā dhammā veramaṇiyā sampayuttā.

Tattha katamaṃ pāṇātipātā veramaṇīsikkhāpadaṃ: yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ hīnaṃ majjhimaṃ paṇītaṃ, chandādipateyyaṃ viriyādhipateyyaṃ cittādhipateyyaṃ vīmaṃsādhipateyyaṃ. Chandādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ, viriyādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ, cittādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ vīmaṃsādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ pāṇātipātā viramantassa, yā tasmiṃ samaye cenā sañcetanā cetayitattaṃ, idaṃ vuccati pāṇātipātā veramaṇī sikkhāpadaṃ, avasesā dhammā veramaṇiyā sampayuttā.

Tattha katamaṃ pāṇātipātā veramaṇīsikkhāpadaṃ: [PTS Page 289] [\q 289/] yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ hīnaṃ majjhimaṃ paṇītaṃ, chandādipateyyaṃ viriyādhipateyyaṃ cittādhipateyyaṃ vīmaṃsādhipateyyaṃ. Chandādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ, viriyādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ, cittādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ vīmaṃsādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ pāṇātipātā viramantassa, yo tasmiṃ samaye phasso -pepaggāho avikkhepo, idaṃ vuccati pāṇātipātā veramaṇī sikkhāpadaṃ.

Tattha katamaṃ pāṇātipātā veramaṇīsikkhāpadaṃ: yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena -pe- somanassasahagataṃ ñāṇavippayuttaṃ -pe- somanassasahagataṃ ñāṇavippayutta sasaṅkhārena -pe- upekkhā lahagataṃ ñāṇasampayuttaṃ -pe upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṃṅkhārena-pe upekkhāsahagataṃ ñāṇavippayuttaṃ -pe- upekkhā sahagataṃ ñāṇavippayuttaṃ sasaṅkhārena hīnaṃ majjhimaṃ paṇītaṃ, chandādipateyyaṃ viriyādhipateyyaṃ cittādhipateyyaṃ, chandādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ, viriyādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ, cittādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ pāṇātipātā viramantassa, yā tasmiṃ samaye pāṇātipātā ārati virati paṭivirati veramaṇīakiriyā akaraṇaṃ anajjhāpatti velā anatikkamo setughāto. Idaṃ vuccati pāṇātipātā veramaṇī sikkhāpadaṃ, avasesā dhammā veramaṇiyā sampayuttā. -Peavasesā dhammā cetanāya sampayuttā -pe- phasso -pepaggāho avikkhepo, idaṃ vuccati pāṇātipātā veramaṇisikkhāpadaṃ.

[BJT Page 110] [\x 110/]

757. Tattha katamaṃ adinnādānā veramaṇī sikkhāpadaṃ-pekāmesu micchācārā veramaṇīsikkhāpadaṃ -pe- musāvādā veramaṇīsikkhāpadaṃ-pesurāmerayamajjapamādaṭṭhānāveramaṇīsikkhāpadaṃ- : yasmi samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ hīnaṃ majjhimaṃ paṇītaṃ, chandādhipateyyaṃ viriyādhipateyyaṃ cittādhipateyyaṃ vimaṃsādhipateyyaṃ, chandādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ, [PTS Page 290] [\q 290/] viriyādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ, cittādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ, vimaṃsādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ surāmerayemajjapamādaṭṭhānāviramantassa, yā tasmiṃ samaye surāmeraya majjapamādaṭṭhānāārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto, idaṃ vuccati surāmeraya majjapamādaṭṭhānā veramaṇīsikkhāpadaṃ, avasesā dhammā veramaṇiyā sampayuttā-pe-avasesā dhammā cetanāya sampayuttā-pe-phasso -pe- paggāho avikkhepe, idaṃ vuccati surāmerayamajjapamādaṭṭhānā veramaṇīsikkhāpadaṃ.

Tattha katamaṃ surāmerayamajjapamādaṭṭhānā veramaṇīsikkhāpadaṃ: yasmaṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassa sahagataṃ ñāṇasampayuttaṃ sasaṅkhārena -pe somanassasahagataṃ ñāṇavippayuttaṃ-pe- somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena -pe- upekkhāsahagataṃ ñāṇasampayuttaṃ -pe- upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena -pe- upekkhāsahagataṃ ñāṇavippayuttaṃ -pe upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena hīnaṃ majjhimaṃ paṭhītaṃ, chandādhipateyyaṃ viriyādhipateyyaṃ cittādhipateyyaṃ vimaṃsādhipateyyaṃ, chandādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ, viriyādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ, cittādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ, cittādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ surāmerayemajjapamādaṭṭhānāviramantassa, yā tasmiṃ samaye surāmeraya majjapamādaṭṭhānāārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto, idaṃ vuccati surāmeraya majjapamādaṭṭhānā veramaṇīsikkhāpadaṃ, avasesā dhammā veramaṇiyā sampayuttā-pe-avasesā dhammā cetanāya sampayuttā-pe-phasso -pe- paggāho avikkhepe, idaṃ vuccati surāmerayamajjapamādaṭṭhānā veramaṇīsikkhāpadaṃ.

758. Katame dhammā sikkhā: yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā -pe- dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti -pe- avikkhepo hoti, ime dhammā sikkhā. [PTS Page 291] [\q 291/]

Katame dhammā sikkhā: yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena -pe somanassasahagataṃ ñāṇavippayuttaṃ -pe- somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena -pe- upekkhāsahagataṃ ñāṇasampayuttaṃ -pe- upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena -pe upekkhāsahagataṃ ñāṇavippayuttaṃ -pe-upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārana rūpārammaṇaṃ vā -pe- dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti -pe avikkhepo hoti ime dhammā sikkhā.

[BJT Page 112] [\x 112/]

759. Katame dhammā sikkhā: yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti-pearūpupapattiyā maggaṃ bhāveti-pe- lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicceva kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti-pe avikkhepo hoti, ime dhammā sikkhā.

Abhidhammabhājaniyaṃ
760. Pañca sikkhāpadāni: pāṇātipātā veramaṇīsikkhāpadaṃ, adinnādānā veramaṇīsikkhāpadaṃ, kāmesu micchācārā veramaṇīsikkhāpadaṃ, musāvādā veramaṇīsikkhāpadaṃ, surāmerayamajjapamādaṭṭhānā veramaṇīsikkhāpadaṃ.

761. Pañcannaṃ sikkhāpadānaṃ kati kusalā. Kati akusalā. Kati avyākatā-pe- kati saranā, kati araṇā:

762. Kusalāyeva.

Siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.

Vipākadhammadhammā.

Anupādinnupādāniyā.

Asaṃkiḍiṭṭhasaṃkilesikā.

Savitakkasavicārā.

Siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā.

Nevadassanena na bhāvanāya pahātabbā.

Neva dassanena na bhāvanāya pahātabbahetukā. [PTS Page 292] [\q 292/]

Ācayagāmino.

Neva sekkhā nāsekkhā.

Parittā.

Parittārammaṇā.

Majjhimā.

Aniyatā.

Na vattabbā maggārammaṇātī'pi maggahetukāti'pi maggādhipatīnoti'pi.

Siyā uppannā, siyā anuppannā, na vattabbā uppādinoti.

[BJT Page 114] [\x 114/]

Siyā atītā, siyā anāgatā, siyā paccuppannā.

Paccuppannārammaṇā.

Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

Bahiddhārammaṇā.

Anidassanaappaṭighā.

763. Na hetu.

Sahetukā.

Hetusampayuttā.

Na vattabbā hetu ceva sahetukātī, sahetukāceva na ca hetu.

Na vattabbā hetu ceva hetusampayuttāti, hetusampayuttāceva na ca hetu.

Na hetu sahetukā.

764. Sappaccayā.

Saṅkhatā.

Anidassanā.

Appaṭighā.

Arūpā.

Lekiyā.

Kenaci viññeyyā, kenaci na viññeyyā.

765. No āsavā.

Sāsavā.

Āsavavippayuttā.

Na vattabbā āsavāceva sāsavāti. Sāsavāceva ne ca āsavā.

Na vattabbā āsavā ceva āsavasampayuttāti'pi āsavasampayuttā ceva no ca āsavātī'pi.

Āsavavippayuttā sāsavā.

766. No saññojanā -pe-no ganthā -pe- no oghā -pe no yogā-pe-no nīvaraṇā -pe- no parāmāsā -pe-

[BJT Page 116] [\x 116/]

767. Sārammaṇā.

No cittā.

Cetasikā.

Cittasampayuttā.

Cittasaṃsaṭṭhā.

Cittasamuṭṭhānā.

Cittasahabhuno.

Cittānuparivattino.

Cittasaṃsaṭṭhasamuṭṭhānā.

Cittasaṃsaṭṭhasamuṭṭhānasahabhuno.

Cittasaṃsaṭṭhasamuṭṭhānānuparivattino.

Bāhirā.

No upādā.

Anupādinnā.

768. No upādānā -pe- no kilesā -pe-

Na dassanena pahātabbā.

Na bhāvanāya pahātabbā.

Na dassanena pahātabbahetukā.

Na bhāvanāya pahātabbahetukā.

Savitakkā.

Savicārā.

Siyā sappītikā, siyā appītikā.

Siyā pītisahagatā, siyā na pītisahagatā.

Siyā sukhasahagatā, siyā na sukhasahagatā.

Siyā upekkhāsahagatā, siyā na upekkhāsahagatā.

Kāmāvacarā.

Na arūpāvacārā.

Pariyāpannā.

Aniyyānikā.

Aniyatā.

Sauttarā.

Araṇāti.

Pañhapucchakaṃ.

Sukkhāpadavibhaṅgo niṭṭhito. [PTS Page 293] [\q 293/]

[BJT Page 118] [\x 118/]

15. Paṭisambhidā vibhaṅgo.

769. Catasso paṭisambhidā: attha paṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā, atthe ñāṇaṃ atthapaṭisambhidā, dhamme gñāṇaṃ dhammapaṭisambhidā, tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā,

770. Catasso paṭisambhidā: atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhāna paṭisambhidā. Dukkhe ñāṇaṃ atthapaṭisambhidā, dukkhasamudaye ñāṇaṃ dhammapaṭisambhidā, dukkhanirodhe ñāṇaṃ atthapaṭisambhidā, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ dhammapaṭisambhidā, tatra dhammaniruttābhilāpe ñānaṃ nirutti paṭisambhidā, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā,
771.
Catasso paṭisambhidā: attha paṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā, hetumhi ñāṇaṃ dhammapaṭisambhidā, hetuphale ñāṇaṃ atthapaṭisambhidā, tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā, sambhidā, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā,

772. Catasso paṭisambhidā: attha paṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā, ye dhammā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā imesu dhammesu ñāṇaṃ atthapaṭisambhidā, yehi dhammehi1 te dhammā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā tesu dhammesu ñāṇaṃ dhammapaṭisambhidā tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā, [PTS Page 294] [\q 294/]

773. Catasso paṭisambhidā: attha paṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā, jarāmaraṇe gñāṇaṃ atthapaṭisambhidā jarāmaraṇasamudaye ñāṇaṃ dhammapaṭisambhidā, jarāmaraṇanirodhe ñāṇaṃ atthapaṭisambhidā, jarāmaraṇa nirodhagāminiyā paṭipadāya ñāṇaṃ dhammapaṭisambhidā, tatra2 dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā,

774. Catasso paṭisambhidā: attha paṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā, jātiyā ñāṇaṃ -pe-bhave ñāṇaṃ -pe-upādāne ñāṇaṃ -petaṇhāya ñāṇaṃ -pevedanāya ñāṇaṃ -pe- phasse ñāṇaṃ -pe- saḷāyatane ñāṇaṃ -pe nāmarūpe ñāṇaṃ -pe- viññāṇe ñāṇaṃ -pesaṅkhāresu ñāṇaṃ atthapaṭisambhidā, saṅkhārasamdaye ñāṇaṃ dhammapaṭisambhidā, saṅkhāranirodhe ñāṇaṃ atthapaṭisambhidā, saṅkhāranirodhagāminiyā paṭipadāya ñāṇaṃ dhammapaṭisambhidā, tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

1. Yamhā dhammā -sīmu, sī, machasaṃ. 2. Tattha - sipävi, aṭṭhakathā.

[BJT Page 120] [\x 120/]

775. Catasso paṭisambhidā: atthapaṭisambhidā, dhammapaṭisambhidā, nirutti paṭisambhidā, paṭibhānapaṭisambhidā. Tattha katamā dhammapaṭisambhidā: idha bhikkhu dhammaṃ jānāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ, ayaṃ vuccati dhammapaṭisambhidā. So tassa tasseva bhāsitassa atthaṃ jānāti ayaṃ imassa bhāsitassa attho ayaṃ imassa bhāsitassa atthoti ayaṃ vuccati atthapaṭisambhidā. Tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭsambhidā ñāṇesu ñāṇaṃ paṭibhāna paṭisambhidā.

Suttantabhājaniyaṃ.

776. Catasso paṭisambhidā: atthapaṭisambhidā, dhammapaṭisambhidā, nirutti paṭisambhadā, paṭibhānapaṭisambhidā. Katame dhammā kusalā: yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā -pe dhammārammaṇaṃ vā yaṃ yaṃ vā [PTS Page 295] [\q 295/] panārabbha tasmaṃ samaye phasso hoti -pe- avikkhepo hoti imedhammā kusalā. Imesu dhammesu ñāṇaṃ dhammapaṭisambhidā, tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti, tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā, yena ñāṇena tāni ñāṇāni jānāti. Imāni ñāṇāni idamatthajotakānīti ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

777. Catasso paṭisambhidā: atthapaṭisambhidā, dhammapaṭisambhidā, nirutti paṭisambhadā, paṭibhānapaṭisambhidā. Katame dhammā kusalā: yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena -pe somanassasahagataṃ ñāṇavippayuttaṃ -pe- somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena -pe upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena -pe upekkhāsahagataṃ ñāṇavippayuttaṃ -pe upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā -pe- dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti -pe- avikkhepo hoti imedhammā kusalā. Imesu dhammesu ñāṇaṃ dhammapaṭisambhidā, tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti, tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā, yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

778. Catasso paṭisambhidā: attha paṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā. Katame dhammā kusalā: yasmiṃ samaye rūpūpapattiyāmaggaṃ bhāveti vivicceva kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ, tasmiṃ samaye phasso hoti-pe- avikkhepo hoti, ime dhammā kusalā. Imesu dhammesu ñāṇaṃ dhammapaṭisambhidā, tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti heti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā, yena ñāṇena tāti ñāṇāni jānāti imāni ñāṇāni idamattha jotakānī'ti ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā. [PTS Page 296] [\q 296/]

[BJT Page 122] [\x 122/]

779. Catasso paṭisambhidā: atthapaṭisambhidā dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā. Katame dhammā kusalā: yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññā nāsaññāyatana saññasahagataṃ sukhassa ca pahānā-pe- catutthaṃ jhānaṃ upasampajja viharati. Tasmiṃ samaye phasso hoti -pe avikkhepo hoti, ime dhammā kusalā. Imesu dhammesu ñāṇaṃ dhammapaṭisambhidā, tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā, yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti, tatra dhammaniruttābilāpe ñānaṃ nirattipaṭisambidā, yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti. Ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

780. Catasso paṭisambhidā: atthapaṭisambhidā dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā. Katame dhammā kusalā: yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicceva kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati. Dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti -pe avikkhepo hoti ime dhammā kusalā. Imesu dhammesu ñāṇaṃ dhammapaṭisambhidā, tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā, yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti, tatra dhammaniruttābhilāpe ñānaṃ nirattipaṭisambidā, yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti. Ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

781. Catasso paṭisambhidā: atthapaṭisambhidā dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā. Katame dhammā kusalā: yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigatasampayuttaṃ rūpārammaṇaṃ vā -pe- dhammārammaṇaṃ vā yaṃ yaṃ vā panāhabbha tasmiṃ samaye phasso hoti -pe avikkhepo hoti, ime dhammā kusalā. Imesu dhammesu ñāṇaṃ dhammapaṭisambhidā, tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā, yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti, tatra dhammaniruttābilāpe ñānaṃ nirattipaṭisambidā, yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti. Ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā. [PTS Page 297] [\q 297/]

782. Catasso paṭisambhidā: atthapaṭisambhidā dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā. Katame dhammā kusalā: yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigatasampayuttaṃ sasaṅkhārena -pe- somanassasahagataṃ diṭṭhigatavippayuttaṃ -pe- somanassasahagataṃ diṭṭhigatavippayuttaṃ sasaṅkhārena -pe upekkhāsahagataṃ daṭṭhigatasampayuttaṃ -pe upekkhāsahagataṃ diṭṭhi gatasampayuttaṃ sasaṅkhārena -pe upekkhāsahagataṃ diṭṭhigatavippayuttaṃ -pe- upekkhāsahagataṃ diṭṭhigatavippayuttaṃ sasaṅkhārena -pe-domanassa sahagataṃ paṭighasampayuttaṃ-pedomanassasahagataṃ paṭighasampayuttaṃ sasaṅkhārena -pe- upekkhāsahagataṃ vicikicchāsampayuttaṃ -pe upekkhāsahagataṃ uddhaccasampayuttaṃ rūpārammaṇaṃ vā -pe dhammārammaṇaṃ vā yaṃ yaṃ vā panāhabbha tasmiṃ samaye phasso hoti -pe avikkhepo hoti, ime dhammā kusalā. Imesu dhammesu ñāṇaṃ dhammapaṭisambhidā, tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā, yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti, tatra dhammaniruttābilāpe ñānaṃ nirattipaṭisambidā, yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti. Ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

[BJT Page 124. [\x 124/] ]

783. Tisso paṭisambhidā: atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā. Katame dhammā avyākatā: yasmija samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ, tasmaṃ samaye phasso hoti, vedanā hoti, saññā hota, cetanā hoti, cittaṃ hoti, upekkhā hoti, cittassekaggatā hoti, manindriyaṃ hoti, upekkhindriyaṃ hoti, jīvitindriyaṃ hoti, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā. Imesu dhammesu ñāṇaṃ atthapaṭisambidā, yāya niruttiyā tesaja dhammānaṃ paññatti hoti. Tatra dhamma niruttābilāpe ñāṇaṃ niruttipaṭisambhidā, yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti, ñāṇesu ñāṇaṃ paṭihānapaṭisambhidā.
783. Tisso paṭisambhidā: atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā. Katame dhammā avyākatā: yasmija samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sotaviññāṇaṃ uppannaṃ hoti [PTS Page 298] [\q 298/] upekkhāsahagataṃ saddārammaṇaṃ-peghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ gandhārammaṇaṃ-pe- jivhāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ-pe- kāyaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ phomṭhabbārammaṇaṃ tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, sukhaṃ hoti, cittassekaggatā hoti, manindriyaṃ hota, sukhindriyaṃ hoti jīvitindriyaṃ hoti, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā. Imesu dhammesu ñāṇaṃ atthapaṭisambidā, yāya niruttiyā tesaja dhammānaṃ paññatti hoti. Tatra dhamma niruttābilāpe ñāṇaṃ niruttipaṭisambhidā, yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti, ñāṇesu ñāṇaṃ paṭihānapaṭisambhidā.

785. Tisso paṭisambhidā: atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā. Katame dhammā avyākatā: yasmija samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ manodhātu uppannā heti upekkhāsahagatā rūpārammaṇaṃ vā -pephoṭṭhabbārammaṇā vā. Yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, manindriyaṃ hoti, upekkhindriyaṃ hoti, jīvitindriyaṃ hoti, ye vā pana tasmi samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā. Imesu dhammesu ñāṇaṃ atthapaṭisambidā. Yāniruttiyā tesaṃ dhammānaṃ paññatti hoti, tatra dhammaniruttābilāpe 0ṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti, ñāṇesu ñaṇaṃ paṭibhānapaṭisambhidā.

[BJT Page 126] [\x 126/]
786. Tisso paṭisambhidā: atthapaṭisambhidā, nirutti paṭisambhidā, paṭibhānapaṭisambhidā. Katame dhammā avyākatā: yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti somanassasahagatā rūpārammaṇaṃ vā -pe- dhammārammaṇaṃ vā yaṃ yaṃ vā panāhabbha, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, pīti hoti, sukhaṃ hoti, cittassekaggatā hoti, manindriyaṃ hoti, somanassindriyaṃ hoti, jīvitindriyaṃ hoti, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino [PTS Page 299] [\q 299/] dhammā, ime dhammā avyākatā. Imesu dhammesu ñāṇaṃ atthapaṭisambidā, yāya niruttiyā tesaṃ dhammānaṃ paññātti hoti tatra dhammaniruttābilāpe ñānaṃ niruttipaṭisambhidā, yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambidā.

787. Tisso paṭisambhidā: atthapaṭisambhidā, nirutti paṭisambhidā, paṭibhānapaṭisambhidā. Katame dhammā avyākatā: yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇaṃ vā -pe- dhammārammaṇaṃ vā yaṃ yaṃ vā panāhabbha, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, manindriyaṃ hoti, upekkhindriyaṃ hoti, jīvitindriyaṃ hoti, ye vā pana tasmi samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā. Imesu dhammesu ñāṇaṃ atthapaṭisambidā, yāya niruttiyā tesaṃ dhammānaṃ paññātti hoti tatra dhammaniruttābhilāpe ñānaṃ niruttipaṭisambhidā, yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

788. Tisso paṭisambhidā: atthapaṭisambhidā, nirutti paṭisambhidā, paṭibhānapaṭisambhidā. Katame dhammā avyākatā: yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti somanassasahagatā ñāṇasampayuttā -pe- somanassasahagatā ñāṇasampayuttā sasaṅkhārena -pesomanassasahagatā ñāṇavippayuttā-pe-somanassasahagatā ñāṇavippayuttā sasaṅkhārena -pe- upekkhāsahagatā ñāṇasampayuttā-pe- upekkhāsahagatā ñāṇasampayuttā sasaṅkhārena -pe- upekkhāsahagatā gñāṇa vippayuttā -pe- upekkhāsahagatā ñāṇavippayuttā sasaṅkhārena rūpārammaṇaṃ vā -pe- dhammārammaṇaṃ vā yaṃ yaṃ vā panāhabbha tasmiṃ samaye phasso hoti -pe avikkhepo hoti, ime dhammā avyākatā. Imesu dhammesu ñāṇaṃ atthapaṭisambidā, yāya niruttiyā tesaṃ dhammānaṃ paññātti hoti tatra dhammaniruttābhilāpe ñānaṃ niruttipaṭisambhidā, yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

[BJT Page 128] [\x 128/]

789. Tisso paṭisambhidā: atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā. Katame dhammā avyākatā: yasmiṃ samaye rūpūpapattiyā magga bhāveti, vivicceva kāmehi-pe- paṭhamaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ, tasmiṃ samaye phasso hoti -pe avikkhepo hoti, ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassakatattā upacitattā vipākaṃ vivicceva kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ, tasmiṃ samaye phasso hoti -pe- avikkhepo hoti, ime dhammāavyākataṃ. Imesu dhammesu ñāṇaṃ atthapaṭisambhidā, yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti, tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā, yena [PTS Page 300] [\q 300/] ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti, ñāṇesu ñānaṃ paṭibhānapaṭisambhidā.

790. Tisso paṭisambidā: atthapaṭisambidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā. Katame dhammā avyākatā: yasmiṃ samaye arūpūpapattiyā maggaṃ bāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññā nāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā -pecatutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti -pe - avikkhepo hoti, ime dhammā kusalā. Tasseva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā -pecatutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti -pe- avikkhopo hoti, ime dhammā avyākatā. Imesu dhammesu ñāṇaṃ athapaṭisambhidā, yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti, tatra dhamamaniruttābhilāpe ñāṇaṃ nirutti paṭisambhidā, yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti. Ñāṇesu ñāṇaṃ paṭibhānapaṭisambidā.

791. Tisso paṭisambidā: atthapaṭasambidā, niruttipaṭisambidā, paṭibānapaṭisambidā. Katame dhammā avyākatā: yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicceva kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti -pe- avikkhepo hoti, me dhammā kusalā. Tasseva lokuttarassa kusalassa kammassa katattā bhāvitattā vipākaṃ vivicceva kāmehi -pe- paṭhamaṃ jhānaṃ upasampajjaviharati dukkhāpaṭipada davdhābhiññaṃ suññataṃ, tasmaṃ samaye phasso hoti -pe-avikkhepo hoti, ime dhammā avyākatā, imesu dhammesu ñāṇaṃ atthapaṭisambidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti, tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñānāni jānāti imāni ñānāni idamatthajotakānīti, ñāṇesu ñānaṃ paṭibhāna paṭisambhidā.

[BJT Page 130. [\x 130/] ]

792. Tisso paṭisambidā: atthapaṭisambidā, niruttipaṭisambhidā, paṭibhāna [PTS Page 301] [\q 301/] paṭisambhidā. Katame dhammā avyākatā: yasmaṃ samaye akusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ -pesotaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ saddārammaṇaṃ -pe- ghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ gavdhārammaṇaṃ -pe- jivhāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ -pe- kāyaviññāṇaṃ uppannaṃ hoti dukkhasahagataṃ phoṭṭhabbārammaṇaṃ, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, dukkhaṃ hoti, cittassekaggatā hoti, manindriyaṃ hoti, dukkhivdriyaṃ hoti, jīvitindriyaṃ hoti, ye vā pana tasmiṃ samaye aññepi atthi paṭicca samuppannā arūpino dhammā, ime dhammā avyākatā. Imesu dhammesu ñāṇaṃ atthapaṭisambhidā, yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti, tatra dhammaniruttābhilāpe ñāṇaṃ nirutti paṭisambhidā, yena ñāṇena tāni ñānāni jānāti imāni ñāṇāti idamatthajotakāniti, ñāṇesu ñānaṃpaṭibhānapaṭisambhidā.
793. Tisso paṭisambidā: atthapaṭisambidā, niruttipaṭisambhidā, paṭibhāna paṭisambhidā. Katame dhammā avyākatā: yasmaṃ samaye akusalassa kammassa katattā upacitattā vipākā manodhātu uppannā hoti upekkhāsahagataṃ rūpārammaṇaṃvā -pepoṭṭhabbārammanaṃ vā -pe- manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇaṃ vā -pe- dhammārammaṇaṃ vā, yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, upekkhā hoti, cittassekaggatā hoti, manindriyaṃ hoti, apekkhindriyaṃ hoti, jīvitindriyaṃ hoti, ye vā pana tasmiṃsamaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā. Imesu dhammesu ñānaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti, tatra dhammaniruttābhilāpe ñāṇaṃ nirutti paṭisambhidā, yena ñāṇena tāni ñānāni jānāti imāni ñāṇāti idamatthajotakāniti, ñāṇesu ñānaṃpaṭibhānapaṭisambhidā. Su dhammesu ñānaṃ atthapaṭisambhidā. Yāya niruttiyā

794. Tisso paṭisambidā: atthapaṭisambidā, niruttipaṭisambhidā, paṭibhānapaṭisambidā. Katame dhammā avyākatā: yasmiṃ samaye manodhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā upekkhāsahagatā [PTS Page 302] [\q 302/] rūpārammaṇaṃ vā -pephoṭṭhabbārammaṇaṃ vā, yaṃ yaṃ vā panārabbha tasmiṃ tamaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, vittassekaggatā hoti, manivdriyaṃ hoti upekkhindriyaṃ hoti, jīvitindriyaṃ hoti, ye vā pana tasmi samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā. Imesu dhammesu ñānaṃ atthapaṭisambidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti, tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajokatānīti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

[BJT Page 132] [\x 132/]

795. Tisso paṭisambhidā: atthapaṭisambhidā, nirutti paṭisambhidā, paṭibhānapaṭisambhidā. Katame dhammā avyākatā: yasmiṃ samaye mano viññāṇadhātu uppannā hoti kiriyā neva kusalā nā kusalā na ca kammavipākā somanassasahagatā rūpārammaṇaṃ vā -pe dhammārammaṇaṃ vā -pe- manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā upekkhāsahagatā rūpārammaṇaṃ vā -pe dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, viriyindriyaṃ hoti, samādhindriyaṃ hoti, manindriyaṃ hoti, upekkhindriyaṃ hoti, jīvitindriyaṃ hoti, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā. Imesu dhammesu ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti, tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti. Ñaṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

796. Tisso paṭisambhidā: atthapaṭisambhidā niruttipaṭisambhidā pamibhāna paṭisambhidā. Katame dhammā avyākatā: yasmiṃ samaye manoviññāṇadhātu uppannā hoti, kiriyā neva kusalā nākusalā na ca kammavipākā somanassasahagatā ñāṇasampayuttā-pesomanassasahagatā ñāṇasampayuttā sasaṅkhārena -pe- somanassasahagatā ñāṇavippayuttā -pe- somanassasahagatā ñāṇavippayuttā -pe- semanassasahagatā ñāṇavippayuttā sasaṅkhārena -pe- upekkhāsahagatā ñāṇasampayuttā -pe upekkhāsahagatā ñāṇasampayuttā sasaṅkhārena -pe upekkhāsahagatā ñāṇavippayuttā -pe- upekkhasahagatā ñāṇavippayuttā sasaṅkhārena -pe- rūpavacaraṃjhānaṃ bhāveti -pe- arūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ -pe- sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā -pe- catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti -pe-avikkhepo hoti, ime dhammā avyākatā. Imesu dhammesu ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā [PTS Page 303] [\q 303/] tesaṃ dhammānaṃ paññatti hoti, tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

797. Catasso paṭisambhidā: atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā, tisso paṭisambhidā, kāmāvacara kusalato catusu ñāṇasampayuttesu cittuppādesu, kiriyato catusu ñāṇasampayuttesu cittuppādesu uppajjanti. Atthapaṭisambhidā etesu ceca uppajjati catusu maggesu catusu phalesu ca uppajjati.

Abhidhammabhājaniyaṃ.

[BJT Page 134] [\x 134/]

798. Catasso paṭisambhidā: atthapaṭisambhidā, dhammapaṭisambhidā, nirutti paṭisambhidā, paṭibhānapaṭisambhidā.

799. Catunnaṃ paṭisambhidānaṃ kati kusalā, kati akusalā, kati avyākatā-pe- kati saraṇā, kati araṇā:

800. Siyā kusalā, siyā avyākatā.

Siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.

Tisso paṭisambhidā siyā vipākadhammadhammā, siyā nevavipāka na vipākadhammadhammā. Atthapaṭisambhidā siyā vipākā, siyā vipākadhammadhammā, siyā nevavipāka na vikadhammadhammā.

Tisso paṭisambhidā anupādinnupādāniyā. Atthapaṭisambhidā siyā anupādinnūpādāniyā, siyā anupādinnaanupādāniyā.

Tisso paṭisambhidā asaṃkiliṭṭhaasaṃkilesikā. Atthapaṭisambhidā siyā asaṃkiliṭṭhasaṃkilesikā, siyā asaṃkiliṭṭhaasaṃkilesikā.

Tisso paṭisambhidā savitakkasavicārā. Atthapaṭisambhidā siyā savitakka savicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā.

Siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā.

Neva dassanena na bhāvanāya pahātabbā.

Neva dassanena na bhāvanāya pahātabbahetukā.

Tisso paṭisambhidā siyā ācayagāmino, siyā nevācayagāmī nāpacayagāmino, atthapaṭisambhidā [PTS Page 304] [\q 304/] siyā ācayagāminī, siyā apacayagāminī, siyā nevācayagāmīnāpacayagāminī.

Tisso paṭisambhidā neva sekkhā nāsekkhā. Atthapaṭisambhidā siyā sekkhā, siyā asekkhā, siyā neva sekkhā nāsekkhā.

Tisso paṭisambhidā parittā. Atthapaṭisambhidā siyā parittā, siyā appamāṇā.

Niruttipaṭisambhidā parittārammaṇā, tisso paṭisambhidā siyā parittārammanā, siyā mahaggatārammaṇā, siyā appamāṇārammaṇā.

Tisso paṭisambhidā majjhimā, atthapaṭisambhidā siyā majjhimā, siyā paṇītā.

Tisso paṭisambhidā aniyatā. Atthapaṭisambhidā siyā sammattaniyatā, siyā aniyatā.

[BJT Page 136] [\x 136/]

Niruttipaṭisambhidā navattabbā maggārammaṇātipi, maggahetukātipi maggādhipatinītipi. Atthapaṭisambhidā na maggārammaṇā, siyā maggahetukā siyā maggādhipatinī, siyā na vattabbā maggahetukātipi maggādhipatinīti'pi. Dve paṭisambhidā siyā maggārammanā na maggahetukā, siyā maggādhipatino, siyā na vattabbā maggārammaṇāti'pi maggādhipatino'tipi.

Tisso paṭisambhidā siyā uppannā siyā anuppannā, na vattabbā uppādinoti. Atthapaṭisambhidā siyā uppannā, siyā anuppannā, siyā uppādinī.

Siyā atītā, siyā anāgatā, siyā paccuppannā.

Niruttipaṭisambhidā paccuppannārammaṇā. Dve paṭisambhidā siyā atitārammaṇā, siyā anāgatārammaṇā, siyā paccuppannārammaṇā. Atthapaṭisambhidā siyā atītārammaṇā, siyā anāgatārammaṇā, siyā paccuppannārammaṇā, siyā na vattabbā atītārammaṇāti'pi anāgatārammaṇāti'pi paccuppannārammaṇāti'pi.

Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

Niruttipaṭisambhidā bahiddhārammaṇā. Tisso paṭisambhidā siyā ajjhattārammaṇā, siyā bahiddhārammaṇā. Siyā ajjhattabahiddhārammaṇā.

Anidsasanaappaṭighā.

801. Hetu.
Sahetukā.

Hetusampayuttā.

Hetu ceva sahetukā ca.

Hetu ceva hetusampayuttā ca.

Na vattabbā na hetu sahetukātipi na hetu ahetukātipi.

802. Sappaccayā.

Saṅkhatā.

Anidassanā.

Appaṭighā.

Arūpā.

Tisso paṭisambidā lokiyā. Atthapaṭisambidā siyā lokiyā, siyā lokuttarā.

Kenaci viññeyyā, kenaci na viññeyyā.

[BJT Page 138] [\x 138/]

803. No āsavā.

Tisso paṭisambhidā sasāvā. Atthapaṭisambhidā siyā sāsavā, siyā anāsavā.

Āsava vippayuttā.

Tisso [PTS Page 305] [\q 305/] paṭisambhidā na vattabbā āsavā ceva sāsavāti, sāsavā ceva no ca āsavā. Atthapaṭisambhidā na vattabbā āsavo1 ceva sāsavāti, siyā sāsavā ceva no ca āsavo, siyā na vattabbā sāsavā ceva no ca āsavoti.

Na vattabbā āsavā ceva āsavasampayuttātipi, āsavasampayuttā ceva no va āsavātipi.

Tisso paṭisambhidā āsavavippayuttā sāsavā. Atthapaṭisambhidā siyā āsavavipa yuttā sāsavā, siyā āsavavippayuttā anāsavā.

804. No saññojanā -pe- no ganthā -pe- no oghā -pe no yogā -pe- no nivaraṇā -pe- no parāmāsā-pe-

805. Sārammaṇā.

No cittā.

Cetasikā.

Cittasampayuttā.

Cittasaṃsaṭṭhā.

Cittasamuṭṭhānā.

Cittasahabhuno.

Cittānuparivattino.

Cittasaṃsaṭṭhasamuṭṭhānā.

Cittasaṃsaṭṭhasamuṭṭhānasahabhuno.

Cittasaṃsaṭṭhasamuṭṭhānānuparivattino.

Bāhirā.

No upādā.

Anupādinnā.

806. No upādānā -pe- no kilesā -pe-

Na dassanena pahātabbā.

Na bhāvanāya pahātabbā.

Na dassanena pahātabbahetukā.

Na bhāvanāya pahātabbahetukā.

1. Āsavā-sīmu.

[BJT Page 140] [\x 140/]

Tisso paṭisambhidā savitakkā. Atthapaṭisambhidā siyā savitakkā siyā avitakkā.

Tisso paṭisambhidā savicārā. Atthapaṭisambhidā siyā savicārā. Siyā avacārā.

Siyā sappītikā, siyā appītikā.

Siyā pītisahagatā, siyā na pītisahagatā.

Siyā sukhasahagatā, siyā na sukhasahagatā.

Siyā upekkhāsahagatā, siyā na upekkhāsahagatā.

Tisso paṭisambhidā kāmāvacarā. Atthapaṭisambhidā siyā kāmāvacarā siyā na kāmāvacarā.

Na rūpāvacarā.

Na arūpāvacāra.

Tisso paṭisambhidā pariyāpannā. Atthapaṭisambhidā siyā pariyāpannā siyā apariyāpannā.

Tisso paṭisambhidā aniyyānikā. Atthapaṭisamabhidā siyā niyyānikā siyā aniyyānikā.

Tisso paṭisambhidā aniyatā. Atthapaṭisambhidā siyā niyatā, siyā aniyatā.

Tisso paṭisambhidā sa uttarā, atthapaṭisambhidā siyā sa uttarā siyā anuttarā.

Araṇāti.

Pañhapucchakaṃ.

Paṭisambhidā vibhaṅgo niṭṭhito. [PTS Page 306] [\q 306/]

[BJT Page 142] [\x 142/]

16. Ñāṇavibhaṅgo

807. Ekavidhena ñāṇavatthu: pañca viññāṇā na hetu, ahetukā, hetuvippayuttā, sappaccayā, saṅkhatā, arūpā, lokiyā, sāsavā, saññojaniyā, ganthanīyā, oghanīyā, yoganīyā, nīvaraṇiyā, parāmaṭṭhā, upādāniyā, saṃkilesikā, avyākatā, sārammaṇā, acetasikā, vipākā, upādinnupādāniyā, asaṃkiliṭṭhasaṃkilesikā, na savitakkasavicārā, na avitakkavicāramattā. Avitakkaavicārā, na pītisahagatā, neva dassanena na bhāvanāya pahātabbā, neva dassanena na bhāvanāya pahātabbahetukā, nevācayagāmināpacayagāmino, [PTS Page 307] [\q 307/] neva sekkhā nāsekkhā, parittā, kāmāvacarā, na rūpāvacarā, na arūpāvacarā, pariyāpannā, no apariyāpannā, aniyatā, aniyyānikā, uppannā manoviññāṇaviññeyyā, 1 aniccā, jarābibhūtā.

Pañcaviññāṇā* uppannavatthukā, uppannārammaṇā, purejātavatthukā, purejātārammanā, ajjhattikavatthukā, bāhirārammaṇā, asambhinnavatthukā, asambhinnārammaṇā, nānāvatthukā, nānārammaṇā, na aññamaññassa gocaravisayaṃ paccanubhonti, na asamannāhārā uppajjanti, na amanasikārā uppajjanti, ni abbokinṇā uppajjanti, na apubbaṃ acarimaṃ uppajjanti. Na aññamaññassa samanantarā uppajjanti.

Pañcaviññāṇā anābhogā. Pañcahi viññāṇehi na kiñci dhammaṃ paṭijānāti aññatra abinipātamattā. Pañcannaṃ viññāṇānaṃ samanantarāpi na kiñci dhammaṃ paṭivijānāti. Pañcahiviññāṇehi na kiñci iriyāpathaṃ kappeti. Pañcannaṃ viññāṇānaṃ samanantarāpi na kiñci eriyāpathaṃ kappeti. Pañcahi viññāṇehi na kāyakammaṃ na vacīkammaṃ paṭṭhapeti pañcannaṃ viññāṇānaṃ samanantarāpi na kāyakammaṃ na vacīkammaṃ paṭṭhapeti. Pañcahi viññāṇehi na kusalākusalaṃ dhammaṃ samādiyati. Pañcannaṃ viññānānaṃ samanantarāpi na kusalākusalaṃ dhammaṃsamādiyati. [PTS Page 308] [\q 308/] pañcahi viññāṇehi na samāpajjati, na vuṭṭhāti. Pañcannaṃ viññāṇānaṃ samanantarāpi na samāpajjati, na vuṭṭhāti. Pañcahi viññāṇehi na cavati, na uppajjati. Pañcannaṃ viññāṇānaṃ samanantarāpi na cavati, na uppajjati. Pañcahi viññāṇehi na supati, na paṭibujjhati, na supinaṃ passata. Pañcannaṃ viññāṇānaṃ samanantarāpi na supati, na paṭibujjhati, na supinaṃ passati. Yāthāvaka2 vatthu vibāvanā paññā.

Evaṃ ekavidhena ñāṇavatthu.

1Ga manoviññāṇena viññeyyā- sirimu. 2. Yāthāvakā-sīpävi. * Uppannā manoviññāṇaviññeyyā anicca jarābibhūta pañcaviññāṇāayaṃ kedo marammachaṭṭhasaṅgāyanā potthake na dissati.

[BJT Page 144] [\x 144/]

808. Duvidhena ñāṇavthu: lokiyā paññā, lokuttarā paññā kenaci viññeyyā paññā, kenaci na viññeyyā paññā. Sāsavā paññā, anāsavā paññā. Āsavavippayuttā sāsavā paññā, āsavavippayuttā anāsavā paññā. Saññojaniyā paññā. Asaññojaniyā paññā saññojanena vippayuttā saññojaniyā paññā, saññojana vippayuttā asaññojaniyā paññā. Ganthanīyā paññā, agavthanīyā paññā. Ganthavippayuttā ganthanīyā paññā, ganthavippayuttā agavthanīyā paññā. Oghanīyā paññā, anoghanīyā paññā, oghavippayuttā oghanīyā paññā oghavippayuttā anoghanīyā paññā. Yoganīyā paññā, ayoganīyā paññā. Yogavippayuttā yoganīyā paññā, yogavippayuttā ayoganīyā paññā. Nīvaraṇīyā paññā, anīvaraṇiyā paññā. Nīvaraṇavippayuttā nivaraṇīyā paññā, nivaraṇavippayuttā anīvaraṇiyā paññā. [PTS Page 309] [\q 309/] parāmaṭṭhā paññā, aparāmaṭṭhā paññā. Parāmāsavippayuttā parāmaṭṭhā paññā, parāmāsavippayuttā aparāmaṭṭhā paññā upādinnā paññā anupādinnā paññā. Upādāniyā paññā anupādāniyā paññā. Upādānavippayuttāupādāniyā paññā, upādānavipputtā anupādāniyā paññā. Saṃkilesikā paññā, asaṃkalesikā paññā kilesavippayuttā saṃkilesikā paññā, kilesavippayuttā asaṃkilesikā paññā. Savitakkā paññā, avitakkā paññā. Savicārā paññā, avicārā paññā. Sappītikā paññā, appītikā paññā. Pītisahagatā paññā. Na pītisahagatā paññā. Sukhasahagatā paññā, na sukhasahagatā paññā upekkhāsahagatā paññā, naupekkhāsahagatā paññā. Kāmāvacarā paññā, na kāmāvacarā paññā. Rūpāvacarā paññā, na rupāvacarā paññā. Arūpāvacarā paññā, na arūpāvacarā paññā pariyāpannā paññā, apariyāpannā paññā. Niyyānikā paññā, aniyyānikā paññā. Niyatā paññā, aniyatā paññā, sauttarā paññā, anuttarā paññā. Atthajāpikā paññā, jāpitatthā paññā.

Evaṃ duvidhena ñāṇavatthu. [PTS Page 310] [\q 310/]

809. Tividhena ñāṇavatthu: cintāmayā paññā sutamayā paññā bhāvanāmayā paññā, dānamayā paññā sīlamayā paññā bhāvanāmayā paññā, adhisīle paññā adhicitte paññā adhipaññāya paññā, āyakosallaṃ apāyakosallaṃ upāyakosallaṃ, vipākā paññā vipākadhammadhammā paññā nevavipākanavipākadhammadhammā paññā, upādinnūpādāniyā paññā anupādinnupādāniyā paññā anupādinnānupādāniyā paññā, savitakkasavicārā paññā avitakkavicāramattā paññā avitakkaavicārā paññā, pītisahagatā paññā sukhasahagatā paññāupekkhā sahagatā paññā, ācayagāminī paññā apacayagāminī paññā nevācayagāmi1 nāpacayagāminī paññā, sekkhā paññā asekkhā paññā nevasekkhā nāsekkhā paññā, parittā paññā mahaggatā paññā appamāṇā paññā, parittārammanā paññā mahaggatārammanā paññā appamāṇārammaṇā paññā, maggārammaṇā paññā maggahetukā paññā maggādhipatinī paññā, uppannā paññā anuppannā paññā uppādinī [PTS Page 311] [\q 311/] paññā, atītāpaññā anāgatā paññā paccuppannā paññā, atitārammaṇā paññā anāgatārammaṇāpaññā paccuppannārammaṇā paññā, ajjhattā paññā bahiddhā pañññā ajjhattabahiddhā paññā, ajjhattārammaṇā paññā bahiddhārammaṇā paññā ajjhattabahiddhārammaṇā paññā.

1. Nevācayagāminī -sīpävi, syā.

[BJT Page 146] [\x 146/]

Savitakkasavicārā paññā atthi vipākā atthi vipākadhammadhammā atthi nevavipākanavipākadhammadhammā, atthi upādinnupādāniyā. Atthi anupādinnupādāniyā atthi anupādinnaanupādāniyā, atthi pīti sahagatā atthi sukhasahagatā atthi upekkhāsahagatā, atthi ācayagāminī atthi apacayagāminī atthi nevācayagāmināpacayagāminī, atthi sekkhā atthi asekkhā atthi nevasekkhā nāsekkhā, atthi parittā atthi mahaggatā atthi appamāṇā, atthi parittārammaṇā atthi mahaggatārammaṇā atthi appamāṇārammaṇā, atthi maggārammaṇā atthi maggahetukā atthi maggādhipatinī, atthi uppannā atthi anuppannā atthi uppādinī, atthi atitā atthi anāgatā atthi paccuppannā, [PTS Page 312] [\q 312/] atthi atītārammaṇā atthi anāgatārammaṇā atthi paccuppannārammaṇā, atthi ajjhattā atthi bahiddhā atthi ajjhattabahiddhā, atthi ajjhattārammaṇā atthi bahiddhārammaṇā atthi ajjhattabahiddhārammaṇā.

Avitakkavicāramattā paññā atthi vipākā, atthi vipākadhammadhammā, atthi nevavipākanavipākadhammadhammā, atthi upādinnupādāniyā atthi anupādinnupādāniyā atthi anupādinnaanupādāniyā. Atthi ācayagāminī atthi apacayagāminī atthi nevācayagāmi nāpacayagāminī. Atthi sekkhā atthi asekkhā atthi nevasekkhā nāsekkhā. Attha uppannā atthi anuppannā atthi uppādinī. Atthi atītā atthi anāgatā atthi paccuppannā. Atthi ajjhattā atthi bahiddhā atthi ajjhattabahiddhā.

Avitakkaavicārā paññā atthi vipākā atthi vipākadhammadhammā atthi nevavipākanavipākadhammadhammā, atthi upādinnupādāniyā atthi anupādinnūpādāniyā atthi anupādinnaanupādāniyā, atthi pītisahagatā atthi sukhasahagatā atthi upekkhāsahagatā, atthi ācayagāminī atthi apacayagāminī atthi nevācayagāmi nāpacayagāminī, [PTS Page 313] [\q 313/] atthi sekkhā atthi asekkhā atthi neva, sekkhā nāsekkhā, atthi parittārammaṇā atthi mahaggatārammaṇā atthi appamāṇārammaṇā, atthi maggārammanā atthi maggahetukā atthi maggādhipatinī, atthi uppannā atthī anuppannā atthi uppādinī, atthī atītā atthi anāgatā atthi paccuppannā, attha atitārammaṇā atthi anāgatārammaṇā atthi paccuppannārammaṇā, atthi ajjhattā atthi bahiddhā atthi ajjhattabahiddhā, atthi ajjhattārammanā atthi bahiddhārammaṇā athī ajjhattabahiddhārammaṇā.

Pītisahagatā paññā -pe- sukhasahagatā paññā atthi vipākā atthi vipākadhammadhammā atthi nevavipākanavipākadhammadhammā, atthi upādinnupādāniyā atthi anupādinnūpādāniyā atthianupādinna anupādāniyā, atthi savitakkasavicārā atthi avitakkavicāramattā atthi avitakkaavicārā, atthi ācayagāminī atthi apacayagaminī atthi nevācayagāmi nāpacayagāminī, atthi sekkhā atthi asekkhā atthi nevasekkhā nāsekkhā, atthi parittāatthi mahaggatā atthi appamāṇā, [PTS Page 314] [\q 314/] atthi

[BJT Page 148] [\x 148/]

Parittārammanā atthi mahaggatārammaṇā atthi appamāṇārammaṇā, atthi maggārammaṇā atthimaggahetukā atthi maggādhipatinī, atthi uppannā atthi anuppannā atthi uppādinī, atthi atītā atthi anāgatā atthi paccappannā, atthi atītārammaṇā atthi anāgatārammaṇā atthi paccuppannārammaṇā, atthi ajkttā atthi bahiddhā atthi ajjhattabahiddhā, atthi ajjhattārammaṇā atthi bahiddhārammaṇā atthi ajjhattabahiddhārammaṇā.

Upekkhāsahagatā paññā atthi vipākā atthi vipākadhammadhammā atthi nevavipākanavipākadhammadhammā. Atthi upādinnupādāniyā atthi anupādinnupādāniyā atthi anupādinnaanupādāniyā, atthi ācayagāminī atthi apacayagāminī atthi nevācayagāmināpacayagāminī, atthi sekkhā atthi asekkhā atthi nevasekkhā nāsekkhā, atthi parittā atthi mahaggatā atthi appamāṇā, atthi parittārammaṇā atthi mahaggatārammaṇā atthi appamāṇārammaṇā, atthi maggārammaṇā atthi maggahetukā atthi maggādhipatinī, [PTS Page 315] [\q 315/] atthi uppannā atthi anuppannā atthi uppādinī, atthi atitā atthi anāgatā atthi paccuppannā, attha atītārammaṇā atthi anāgatārammaṇā atthi paccuppannārammaṇā, attha ajjhattā atthi bahiddhā atthi ajjhattabahiddhā, atthi ajjhattārammaṇā atthi bahiddhārammaṇā atthi ajjhattabahiddhārammaṇā.

Evaṃ tividhena ñāṇavatthu.

810. Catubbidhena ñāṇavatthu: kammassakataṃ ñāṇaṃ1 saccānulomikaṃ ñāṇaṃ maggasamaṅgissa ñānaṃ phalasamaṅgissa ñāṇaṃ, dukkhe ñāṇaṃ dukkhasamudaye ñāṇaṃ dukkhanirodhe ñāṇaṃ dukkhanirodhagāminiyā paṭipadā ñāṇaṃ. Kāmāvacarā paññā rūpāvacarā paññā arūpāvacarā paññā apariyāpannā paññā. Dhamme ñāṇaṃ anvaye ñāṇaṃ paricchede2 ñāṇaṃ sammutiñānaṃ. 3 Atthi paññā ācayāya no apacayāya atthi paññā apacayāya noācayāya, atthi paññā ācayāya ceva apacayāya ca, atthi paññā nevācayāya noapacayāya. Atthi paññā nibbidāya no paṭivedhāya, atthipaññā paṭivedhāya no nibbidāya, atthi paññā nibbidāya ceva paṭivedhāya ca, atthi paññā neva nibbidāya nopaṭivedhāya. [PTS Page 316] [\q 316/] hānabiginī paññā. Ṭhitibhāginī paññā, visesabhāginī paññā, nibbedhabhāginī paññā.

1. Kammassakatañāṇaṃ-sirimu, machasaṃ. 2. Paricceñāṇaṃ- sirimu, syā, pariye-machasaṃ. 3. Sammatiñānaṃ -saṃvi.

[BJT Page 150] [\x 150/]

Catasso paṭisambhidā, catasso paṭipadā, cattāri ārammanāni, jarāmaraṇe ñāṇaṃ jarāmaraṇasamudaye ñānaṃ jarāmaraṇanirodhe ñāṇaṃ jarāmaraṇanirodhagāminiyā paṭipadāya ñāṇaṃ. Jātiyā ñāṇaṃ -pe-bhave ñāṇaṃ -pe- upādano -ñāṇaṃ -pe- taṇhāya ñāṇaṃ -pevedanāya ñānaṃ -pe- phasse ñāṇaṃ -pesaḷāyatane ñāṇaṃ -pe nāmarūpe ñānaṃ-pe- viññāṇe ñāṇaṃ -pesaṅkhāresu ñānaṃ saṅkhārasamudaye ñāṇaṃsaṅkhāranirodhe ñāṇaṃ saṅkhāranirodhagāminiyā paṭipadāya ñāṇaṃ.

Evaṃ catubbidhena ñāṇavatthi.

811. Pañcavidhena ñāṇavatthu: pañcaṅgiko sammāsamādhi, pañca ñāṇiko sammāsamādhi, evaṃ pañcavidhena ñāṇavatthu.

812. Chabbidhena ñaṇavatthu: chasu abhiññāsu paññā, evaṃ chabbidhena ñāṇavatthu.

813. Sattavidhena ñāṇavatthu: sattasattati ñāṇavatthūni, evaṃ sattavidhena ñāṇavatthu. [PTS Page 317] [\q 317/]

814. Aṭṭhavidhena ñāṇavatthu: catusu maggesu catusu phalesu paññā, evaṃ aṭṭhavidhena ñāṇavatthu.

815. Navavidhena ñāṇavatthu: navasu anupubbavihārasamāpattīsu paññā. Evaṃ navavidhena ñāṇavatthu.

816. Dasavidhena ñāṇavatthu: dasa tathāgatassa tathāgatabalāni: yehi balehi samannāgatatotathāgato āsabhaṃ ṭhānaṃ paṭijānāti. Parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti, katamāni dasa: idha tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti, yampi tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃṭhānaṃ paṭijānāti parisāsu sihanādaṃ nadati, brahmacakkaṃ pavatteti.

Punacaparaṃ tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti, yampi tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgata balaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsusīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Punacaparaṃ tathāgato sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāti yampi tathāgato sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāti idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sihanādaṃ nadati, brahvacakkaṃ pavatteti.

[BJT Page 152] [\x 152/]

Punacaparaṃ tathāgato anekadhātu nānādhātu lokaṃ yathābhūtaṃ pajānāti yampi tathāgato anekadhātu nānādhātu lokaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Punacaparaṃ tathāgato ttānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti, yampi tathāgato sattānaṃ nānādhimuttikataṃ [PTS Page 318] [\q 318/] yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ pajānāti, risāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Punacaparaṃ tathāgato parasttānaṃ parapuggālānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti, yampi tathāgato parasttānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Panacaparaṃ tathāgato jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti, yampi tathāgato jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhataṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Punacaparaṃ tathāgato pubbenivāsānussatiṃ yathābhūtaṃ pajānāti, yampi tathāgato pubbenivāsānussatiṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsa sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Punacaparaja tathāgato sattānaṃ cutūpapātaṃ yathābhūtaṃ pajānāti, yampi tathāgato sattānaṃ cutupapātaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hāti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, ba hmacakkaṃ pavatteti.

Punacaparaṃ tathāgato āsavānaṃ khayaṃ yathābhūtaṃ pajānāti, yampi tathāgato āsavānaṃ khayaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahvacakkaṃ pavatteti. Imāni dasa tathāgatassa tathāgatabalāni, yehā balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sihanādaṃ nadati, brahmacakkaṃ pavatteti.

Evaṃ dasavidhena ñāṇavatthu.

Mātikā
[PTS Page 319] [\q 319/]
[BJT Page 154] [\x 154/]

817. Pañca viññāṇā1 na hetumeva, ahetukameva, hetu vippayuttameva, sappaccayameva, saṅkhatameva, arūpameva, lokiyameva, sāsavameva, saṃyojaniyameva, ganthanīyameva, oghanīyameva, yoganīyameva, nīvaraṇīyameva, parāmaṭṭhameva, upādāniyameva, saṃkilesikameva, avyākatameva, sārammaṇameva, acetasikameva, vipākame, upādinnupādāniyameva, asaṃkiliṭṭhasaṃkilesikameva, na savitakka savicārameva, na avitakkavicāramattameva, avitakkaavicārameva, na pītisahagatameva, neva dassanena na bhāvanāya pahātabbameva neva dassanena na bhāvanāya pahātabbahetukameva, neva ācayagāmī na apacayagāmīmeva, nevasekkhanāsekkhameva, parittameva, kāmāvacarameva, narupāvacarameva, na arūpāvacarameva, pariyāpannameva, no apariyāpannameva, aniyatameva, aniyyānikameva, uppannaṃ, manoviññāṇaviññeyyameva, aniccameva, jarābhibhūtameva.

Pañca viññāṇā uppannavatthukā uppannārammaṇāti: uppannasāmiṃ vatthusmiṃ uppanne ārammaṇe uppajjanti. Purejātavatthukā purejātārammaṇāti: purejātasmiṃ vaḍthusmiṃ purejāte ārammaṇe uppajjanti. Ajjhattikavatthukā bāhirārammaṇāti: pañcannaṃ viññāṇānaṃ vatthu ajjhattikā, ārammaṇā bāhirā. Asambhinnavatthukā asambhinnārammaṇāti: asambhinnasmiṃ vatthusmiṃ asambhinne ārammaṇe uppajjanti. Nānāvatthukā nānārammaṇāti: aññaṃ cakkhuviññāṇassa vatthu ca2 ārammaṇaṃ ca, aññaṃ sotaviññāṇassa vatthu ca2 ārammanaṃ ca, aññaṃ ghānaviññāṇassa vatthu ca ārammaṇaṃ ca, aññaṃ jivhāviññāṇassa vatthū ca2 ārammaṇaṃ ca, aññaṃ kāyaviññāṇassa vatthu ca ārammaṇaṃ ca, na aññamaññassa gocaravisayaṃ paccanubhontīti: cakkhuviññāṇassa gocaravisayaṃ sotaviññāṇaṃ na paccanubhoti, sota viññāṇassa gocaravisayampi cakkhuviññāṇaṃ na paccanubhoti, cakkhu viññāṇassa gocaravisayaṃ ghāviññāṇaṃ na paccanubhoti, ghāna viññāṇassa gocaravisayampi cakkhuviññāṇaṃ na paccanubhoti, cakkhu viññāṇassa gocaravisayaṃ jivhāviññāṇaṃ [PTS Page 320] [\q 320/] na paccanubhoti, jivhā viññāṇassa gocaravisayampi cakkhuviññāṇaṃ na paccanubhoti, cakkhu viññāṇassa gocaravisayaṃ kāyaviññāṇaṃ na paccanubhoti, kāya viññāṇassa gocaravisayampi cakkhuviññāṇaṃ na paccanubhoti, sota viññāṇassa -pe- ghānaviññāṇassa -pe- jivhāviññāṇassa -pekāyaviññāṇassa gocaravisayaṃ cakkhuviññāṇaṃ na paccanubhoti, cakkhu viññāṇassa gocaravisayampi kāyaviññāṇaṃ na paccanubhoti, kāya viññāṇassa gocaravisayaṃ sotaviññāṇaṃ na paccanubhoti, sota viññāṇassa gocaravisayampi kāyaviññāṇaṃ na paccanubhoti, kāya viññāṇassa gocaravisayaṃ ghānaviññāṇaṃ na paccanubhoti, ghāna viññāṇassa gocaravisayampi kāyaviññāṇaṃ na paccanubhoti, kāya viññāṇassa gocaravisayaṃ jivhāviññāṇaṃ na paccanubhoti, jivhā viññāṇassa gocaravisayampi kāyaviññāṇaṃ na paccanubhoti. Na asamannāhārā uppajjantī'ti: samannāharantassa uppajjanti. Na amanasikārā uppajjantī'ti: manasikarontassa uppajjanti. Na abbokiṇṇā uppajjantī'ti: na paṭipāṭiyā uppajjanti. Na apubbaṃ acarimaṃ uppajjantī'ti: na ekakkhaṇe uppajjanti.

1. Pañcaviññāṇaṃ- sīpa1vi. 2. Vatthuṃ ca -sīpävi.
[BJT Page 156] [\x 156/]

Na aññamaññassa manantarā uppajjantī'ti: cakkhuviññāṇassa uppannasamanantarā sotaviññāṇaṃ na uppajjati, sota viññāṇassa uppannasamanantarāpi cakkhuviññāṇaṃ na uppajjati, cakkhu viññāṇassa uppannasamanantarā ghānaviññāṇaṃ na uppajjati, ghāna viññāṇassa uppannasamanantarāpi cakkhuviññāṇaṃ na uppajjati, cakkhu viññāṇassa uppannasamanantarā jivhāviññāṇaṃ na uppajjati, jivhā viññāṇassa uppannasamanantarāpi cakkhuviññāṇaṃ na uppajjati, cakkhu viññāṇassa uppannasamanantarā kāyaviññāṇaṃ na uppajjati, kāya viññāṇassa uppannasamanantarāpi cakkhuviññāṇaṃ na uppajjati, sota viññāṇassa -pe- ghānaviññāṇassa -pe- jivhāviññāṇassa -pekāyaviññāṇassa uppannasamanantarā cakkhuviññāṇaṃ na uppajjati, cakkhu viññāṇassa uppannasamanantarāpi kāyaviññāṇaṃ na uppajjati, kāya viññāṇassa uppannasamanantarā sotaviññāṇaṃ na uppajjati, sota viññāṇassa uppannasamanantarāpi kāyaviññāṇaṃ na uppajjati, kāya viññāṇassa uppannasamanantarā ghānaviññāṇaṃ na uppajjati, ghāna viññāṇassa [PTS Page 321] [\q 321/] uppannasamanantarāpi kāyaviññāṇaṃ na uppajjati, kāya viññāṇassa uppannasamanantarā jivhāviññāṇaṃ na uppajjati, jivhā viññāṇassa uppannasamanantarāpi kāyaviññāṇaṃ na uppajjati.
Pañca viññāṇā1 anābhogāti: pañcannaṃ viññāṇānaṃ natthi āvajjanā vā ābogovā samannāhāro vā manasikāro vi. Pañcahi viññāṇehi na kañcī2 dhammaṃ paṭivijānātīti: pañcahi viññāṇehi na kañci dhammaṃ paṭivijānāti. Aññata; abhinipātamattāti: añññatra āpātamattā. Pañcannaṃ viññānānaṃ samanantarāpi na kañci2 dhammaṃ paṭivijānātīti: pañcannaṃ viññāṇānaṃ samanantarā manodhātuyāpi na kañci dhammaṃ paṭivijānāti. Pañcahi viññāṇehi na kañci iriyāpathaṃ kappetīti: pañcahi viññāṇehi na kañci iriyāpathaṃ kappetigamanaṃ vā ṭhānaṃ vā nisajjaṃ vā seyyaṃ vā. Pañcannaṃ viññāṇānaṃ samanantarāpi na kiñci iriyāpathaṃ kappetīti: pañcannaṃ viññāṇānaṃ samanantarā manodhātuyāpi na kiñci iriyāpathaṃ kappeti gamanaṃ vā ṭhānaṃ vā nisajjaṃ vā seyyaṃ vā. Pañcahi viññaṇehi na kāyakammaṃ na vacikammaṃ paṭhṭhapetīti: pañcahi viññāṇehi na kāyakammaṃ vacīkammaṃ paṭṭhapeti: pañcannaṃ viñññāṇānaṃ samanantarāpi na kāyakammaṃ na vacīkammaṃ paṭṭhapetīti: pañcannaṃ viññāṇānaṃ samanantarā manodhātuyāpi na kāyakammaṃ navacīkammaṃ paṭṭhapeti. Pañcahi viññāṇehi na kusalākusalaṃ dhammaṃ samādiyatīti: pañcahi viññāṇehi na kusalākusalaṃ dhammaṃ samādiyati. Pañcannaṃ viññāṇānaṃ samanantarāpi na kusalākusalaṃ dhammaṃ samādiyatīti: pañcannaṃ viññāṇānaṃ samanantarā manodhātuyāpi na kusalākusalaṃ dhammaṃ samādiyati.

Pañcahi viññāṇehi na samāpajjati na uṭṭhātīti: pañcahi viññāṇehi na samāpajjati na uṭṭhāti.

Pañcannaṃ viññāṇānaṃ samanantarāpi na samāpajjati na vuṭṭhātīti: pañcannaṃ [PTS Page 322] [\q 322/] viññāṇānaṃ samanantarā manodhātuyāpi na samāpajjati na vuṭṭhāti.

1. Viññāṇaṃ - sīpävi. 2. Kiñci -sirimu, sīpävi.

[BJT Page 158] [\x 158/]

Pañcahi viññāṇehi na cavati na uppajjatī'ti: pañcahi viññaṇehi na cavati na uppajjati. Pañcannaṃ viññānānaṃ samanantarāpi na cavati na uppajjatī'ti: pañcannaṃ viññāṇānaṃ samanantarā manodhātuyāpi na cavati na uppajjati.

Pañcahi viññāṇehi na supati na paṭibujjhati na supinaṃ passatīti: pañcahi viññāṇehi na supati na paṭibujjhati na supinaṃ passati.

Pañcannaṃ viññāṇānaṃ samanantarāpi na supati na paṭibujjhati: na supinaṃ passatīta: pañcannaṃ viññāṇānaṃ samanantarā manodhātuyāpi na supati na paṭibujjhati na supinaṃ passati. Evaṃ yātāvakavatthuvibhāvanā paññā.

Evaṃ ekavidhena ñāṇavatthu.

Ekakaṃ.

818. Tīsu bhumīsu kusalāvyākate paññā lokiyā paññā, catusu maggesu catusu phalesu paññā lokuttarā paññā.

Sabbāva paññā kenaci viññeyyā, kenaci na viññeyyā.

Tīsu bhumīsu kusalāvyākate paññā sāsavā paññā, catusu maggesu catusu phalesu paññā anāsavā paññā.

Tīsu bhumīsu kusalāvyākate paññā āsavavippayuttā sāsavā paññā, catusu maggesu catusu phalesu paññā āsavavippayuttā anāsavā paññā.

Tīsu bhumīsu kusalāvyākate paññā saṃyojaniyā paññā, catusu maggesu catusu phalesu paññāasaṃyojaniyā paññā.

Tīsu bhumīsu kusalāvyākate paññā saṃyojanavippayuttā saṃyojaniyā paññā, catusu maggesu catusu phalesu paññā saṃyejana vippayuttā asaṃyojaniyā paññā.

Tīsu bhumīsu kusalāvyākate paññā ganthanīyā paññā, catusu maggesu catusu phalesu paññā aganthanīyā paññā.

Tīsu bhumīsu kusalāvyākate paññā ganthaniyā paññā, catusu maggesu catusu phalesu paññā agavthanīyā paññā.

Tīsu bhumīsu kusalāvyākate paññā gavthavippayuttā ganthanīyā paññā, catusu maggesu catusu phalesu paññā ganthavippayuttā aganthanīyā ññā.

Tīsu bhumīsu kusalāvyākate paññā oghanīyā paññā, catusu maggesu catusu phalesu paññā anoghanīyā paññā. [PTS Page 323] [\q 323/]

Tīsu bhumīsu kusalāvyākate paññā oghavippayuttā oghanīyā paññā, catusu maggesu catusu phalesu paññā oghavippayuttā anoghaniyā paññā.

Tīsu bhumīsu kusalāvyākate paññā yoganīyā paññā, catusu maggesu catusu phalesu paññā ayoganīyā paññā.
[BJT Page 160] [\x 160/]

Tīsu bhumīsu kusalāvyākate paññā yogavippayuttā yoganīyā paññā, catusu maggesu catusu phalesu paññā yegavippayuttā ayoganīyā paññā.

Tīsu bhumīsu kusalāvyākate paññā nīvaraṇiyā paññā, catusu maggesu catusu phalesu paññā anīvaraṇiyā paññā.

Tīsu bhumīsu kusalāvyākate paññā nīvaraṇavippayuttā nīvaraṇiyā paññā, catusu maggesu catusu phalesu paññā nīvaraṇavippayuttā anīvaraṇiyā paññā.

Tīsu bhumīsu kusalāvyākate paññā parāmaṭṭhā paññā, catusu maggesu catusu phalesu paññā aparāmaṭṭhā paññā.

Tīsu bhumīsu kusalāvyākate paññā parāmāsavippayuttā parāmaṭṭhā paññā, catusu maggesu catusu phalesu paññā parāmāsavippayuttā aparāmaṭṭhā paññā.

Tīsu bhumīsu vipāke paññā upādinnā paññā, tīsu bhumīsu kusale tīsu bhūmisu kiriyāvyākate catusu maggesu catusu phalesu paññā anupādinnā paññā.

Tīsu bhumīsu kusalāvyākate paññā upādāniyā paññā, catusu maggesu catusu phalesu paññā anupādāniyā paññā.

Tīsu bhumīsu kusalāvyākate paññā upādānavippayuttā upādāniyā paññā, catusu maggesu catusu phalesu paññā upādānavippayuttā anupādāniyā paññā.

Tīsu bhumīsu kusalāvyākate paññā saṃkilesikā paññā. Catusu maggesu catusu phalesu paññā asaṃkilesikā paññā.

Tīsu bhumīsu kusalāvyākate paññā kilesavippayuttā saṃkilesikā paññā, catusu maggesu catusu phalesu paññā kilesavippayuttā asaṃkilesikā paññā.

Vitakkasampayuttā paññā savitakkā paññā, vitakkavippayuttā paññā avitakkā paññā.

Vicārasampayattā paññā savicārā paññā, vicāravippayttā paññā avicārā paññā.

Pītisampayuttā paññā sappītikā paññā pītivippayuttā paññā appītikā paññā.

Pītisampayuttā paññā pītisahagatā paññā, pītivippayuttā paññā na pītisahagatā paññā. [PTS Page 324] [\q 324/]

Sukhasampayuttā paññā sukhasahagatā paññā, sukhavippayuttā paññā na sukhasahagatā paññā.

Upekkhāsampayuttā paññā upekkhā sahagatā paññā, upekkhā vippayuttā paññā na upekkhā sahagatā paññā.

Kāmāvacarakusalāvyākate paññā kāmāvacarā paññā, rūpāvacarā paññā arūpāvacarā paññā apariyāpannā paññā na kāmāvacarā paññā.

Rūpāvacarakusalāvākate paññā rupāvacarā paññā, kāmāvacarā paññā arūpāvacarā paññā apariyāpannā paññā na rṛpāvacarā paññā.

[BJT Page 162. [\x 162/] ]

Arūpāvacarakusalāvyākate paññā arūpāvacarā paññā, kāmāvacarā paññā rūpāvacarāpaññā apariyāpannā paññā na arūpāvacarā paññā.

Tīsu bhumīsu kusalāvyākate paññā apariyāpannā paññā, catusu maggesu catusu phalesu paññāapariyāpannā paññā.

Catusu maggesu paññā niyyānikā paññā, tīsu bhumīsu kusale catusu bhumīsu vipāke tīsu bhumīsu kiriyāvyākate paññā aniyyānikā paññā.

Catusu maggesu paññā niyātā paññā, tīsu bhumīsu kusale catusu bhumīsu vipāka tīsu bhumīsu kiriyā vyākate paññā aniyatā paññā.
Tīsu bhumīsu kusalāvyākate paññā sauttarā paññā, catusu maggesu catusu phalesu paññā anuttarā paññā.

Tattha katamā atthajāpikā paññā: catusu bhumīsu kusale arahato abhiññaṃ uppādentassa samāpattiṃ uppādentassa kiriyāvyākate paññā atthajāpikā paññā, catusu bhumīsu vipāke arahato uppannāya abhiññāya uppannāya samāpattiyā kiriyābyākate paññā jāpitatthā ññā.

Evaṃ duvidhena ñāṇavattha.

Adukaṃ.

819. Tattha katamā cintāmayā paññā: yogavihitesu vā kammāyatanesu yogavihitesu vā sippāyatanesu yogavihitesu vā vijjāṭṭhānesu kammassakataṃ vā saccānulomikaṃ vā rūpaṃ aniccanti vā vedanā aniccāti vā saññā aniccāti vā saṅkhārā aniccāti vāviññāṇaṃ [PTS Page 325] [\q 325/] aniccanti vā yaṃ evarūpiṃ anulomikaṃ khantiṃ diṭṭhiṃ ruciṃ mutiṃ1 pekkhaṃ dhammanijjhānakkhantiṃ parato asutvā paṭilabhati, ayaṃ vuccati cintāmayā paññā. Tattha katamā sutamayā ññā. Yogavihitesu vā kammāyatanase yogavihitesu vā sippāyatanesuyogavihitesu vā vijjāṭṭhanesu kammassakataṃ vā saccānulomikaṃ vā rūpaṃ aniccanti vā vedanā -pe- saññā -pe- saṅkhārā-peviññāṇaṃ aniccanti vā yaṃ evarūpiṃ anulomikaṃ khantiṃ diṭṭhiṃ ruciṃ mutiṃ pekkhaṃ dhammanijjhānakkhantiṃ parato sutvā paṭilabhati, ayaṃ vuccati sutamayā paññā. Sabbāpi samāpannassa paññā bhāvanāmayā paññā.

Tattha katamā dānamayā paññā: dānaṃ ārabbha dānādhigaccha yā uppajjati paññā pajānanā-pe- amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati dānamayā paññā. Tattha katamā sīlamayā paññā: sīlaṃ ārabbha sīlādhigaccha yā uppajjati paññā pajānanā-pe amoho dhammavicayo sammādiṭṭhi, ayaṃ vaccati sīlamayā paññā. Sabbāpi samāpannassa paññā bhāvanāmayā paññā.

1. Mudiṃ-sirimu, machasaṃ.

[BJT Page 164] [\x 164/]

Tattha katamā adisīle paññā: pātimokkhasaṃvarasaṃvutassa2 yā uppajjati paññā pajānanā-pe- amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati adhisīle paññā.

Tattha katamā adhicitte paññā: rūpāvacarurūpavacarasamāpattiṃ samāpajjantassa yā uppajjati paññā pajānanā -pe- amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati adicitte paññā.

Tattha katamā adhipaññāya paññā: catusu maggesu catusu phalesu paññā, ayaṃ vuccati adhipaññāya paññā.

Tattha katamaṃ āyakosallaṃ: ime dhamme manasikaroto anuppannā ceva akusalā dhammā na upjjanti. Uppannā ca akusalā dhammā pahīyanti, ime vā panime dhamme manasikarotto anuppannā ceva kusalā dhammā uppajjanti, uppannā ca kusalā dhammā bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattantīti yā tattha paññā pajānanā-pe- [PTS Page 326] [\q 326/] amoho dhammavicayo sammādiṭṭhi, idaṃ vuccati āyakosallaṃ.

Tattha katamaṃ āyakosallaṃ: ime dhamme manasikaroto anuppannā ceva kusalā dhammā na upjjanti. Uppannā ca kusalā dhammā nirujjhanti ime vā panime dhamme manasikarotto anuppannā ceva akusalā dhammā uppajjanti, uppannā ca akusalā dhammā bhiyyobhāvāya vepullāya saṃvattantīti yā tattha paññā pajānanā-pe- amoho dhammavicayo sammādiṭṭhi, idaṃ vuccati apāyakosallaṃ.

Sabbāpi tatrūpāyā paññā upāyakosallaṃ.

Catusu bhumisu vipāke paññā vipākā paññā, catusu bhumisu kusale paññā vipākadhammadhammā paññā, tisu bhumīsu kiriyāvyākate paññā nevavipākanavipākadhammadhammā paññā.

Tīsu bhumīsu vipāke paññā upādinnūpādāniyā paññā, tīsu bhumīsu kusale tīsu bhumīsu kiriyāvyākate paññā anupādinnūpādāniyā ññā, catusu maggesu catusu phalesu paññā anupādinna anupādāniyā paññā.

Vitakkavicārasampayuttā paññā savitakkasavicārā paññā, vitakka vippayuttā vicārasampayuttā paññā avitakkavicāramattā paññā, vitakkavicāravippayuttā paññā avitakkaavicārā paññā.

Pītisampayuttā paññā pītisahagatā paññā, sukhasampayuttā paññā sukhasahagatā paññā, upekkhāsampayuttā paññā upekkāsahagatā paññā.

Tisu bhumīsu kusale paññā ācayagāminī paññā, catusu maggesu paññā apacayagāminī paññā, catusu bhumisu vipāke tīsu bhumīsu kiriyāvyākate paññā neva ācayagāmīnāpacayagāminī paññā.

Catusu maggesu tīsu phalesu paññā sekkhā paññā, upariṭṭhi mā arahattaphale paññā asekkhā paññā, tīsu bhūmisu kusale tīsu bhumīsu vipāke tūsu bhumīsu kiriyāvyākate paññā nevasekkhānāsekkhā paññā.

2. Saṃvaraṃ, saṃvarantassa- sirimu, machasaṃ.

[BJT Page 166] [\x 166/]

Kāmāvacarakusalāvyākate paññā parittā paññā, rūpāvacarārūpāvacarakusalāvyākate paññā mahaggatā paññā, catusu maggesu catusu phalesu paññā appamāṇā paññā.

Tattha katamā parittārammaṇā paññā: [PTS Page 327] [\q 327/] paritte dhamme ārabbha yā uppajjati paññā pajānanā-pe- amoho dhammavicayo sammādiṭṭhi ayaṃ vuccati parittārammaṇā paññā, tattha katamā mahaggatārammaṇā paññā: mahaggate dhamme ārabbha yā uppajjati paññā pajānanā -pe- amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati mahaggatārammaṇā paññā. Tattha katamā appamāṇārammaṇā paññā: appamāṇe dhamme āhabbha yā uppajjatipaññā pajānanā-pe amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati appamāṇārammaṇā paññā.

Tata katamā maggārammaṇā pañññā: ariyamaggaṃ ārabbha yā uppajjati paññā pajānanā-pe amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati maggārammanā paññā. Catusu maggesu paññā maggahetukā paññā. Tattha katamā maggādhipatinī paññā: ariyamaggaṃ adhipatiṃ karitvā yā uppajjati paññā pajānanā -peamoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati maggādhipatinī paññā.

Catusu bhumisu vipāko paññā siyā uppannā siyā uppādinī, na vattabbā anuppannāti. Catusu bhumisu kusale, tīsu bhumīsu kiriyā byākate paññā siyā uppannā siyā anuppannā, na vattabbā uppādinīti.

Sabbāva paññā siyā atītā siyā anāgatā siyā paccuppannā.

Tattha katamā atītārammaṇā paññā: atite dhamme ārabbha yā uppajjati paññā pajānanā-pe- amoho dhammavicayo sammādiṭṭhi ayaṃ vuccati atītārammaṇā paññā. Tattha katamā anāgatārammaṇā paññā: anāgate dhamme ārabbha yā uppajjati paññā pajānanā -pe- amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati anāgatārammaṇā paññā. Tattha katamā paccuppannārammaṇā paññā: paccuppanne dhamme ārabbha yā uppajjati paññā pajānanā-pe amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati paccuppannārammaṇā paññā.

Sabbāva paññā siyā ajjhattā siyā bahiddhā siyā ajjhattabahiddhā.

Tattha katamā ajjhattārammaṇā paññā: ajjhatte dhamme ārabbha yā uppajjati paññā pajānanā-pe- [PTS Page 328] [\q 328/] amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati ajjhattārammaṇā paññā. Tattha katamā bahiddhārammaṇā paññā: bahiddhā dhamme āhabbha yā uppajjati paññā pajānanā-pe amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati bahiddhārammaṇā paññā. Tattha katamā ajjhattabahiddhārammaṇā paññā: ajjhattabahiddhā dhamme ārabbha yā uppajjati paññā pajānanā -pe- amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati ajjhattabahiddhārammaṇā paññā.

Evaṃ tividhena ñāṇavatthu.

Tikaṃ

[BJT Page 168] [\x 168/]

820. Tattha katamaṃ kammassakataṃ ñāṇaṃ: atthi dinnaṃ, athi yiṭṭhaṃ, atthi hutaṃ, atthi sukadukkamānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammā paṭipannā, ye imaṃ ca lokaṃ paraṃ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti yā evarūpā paññā pajānanā-pe amoho dhammavicayo sammādiṭṭhi idaṃ vuccati kammassakataṃ ñāṇaṃ. Phapetvā saccānulomikaṃ ñānaṃ sabbāpi sāsavā kusalā paññā kammassakataṃ ñāṇaṃ. Tattha katamaṃ sccānulomikaṃ ñānaṃ: rūpaṃ aniccanti vā vedanā-pe- saññā-pe- saṅkhārā-pe- viññāṇaṃ aniccanti vā yā evarūpī anulomikā khanti diṭṭhi ruci muti1 pekkhā dhammanijjhānakkhanti idaṃ vuccati saccānulomikaṃ ñāṇaṃ. Catusu maggesu paññā maggasamaṅgissa ñāṇaṃ. Catusu phalesu paññāphalasamaṅgissa ñānaṃ. Maggasamaṅgissa ñāṇaṃ dukkhepetaṃ ñāṇaṃ, dukkhasamudayepetaṃ ñānaṃ, dukkhanirodhepetaṃ ñānaṃ, dukkhanirodhagāminiyā paṭipadāyapetaṃ ñāṇaṃ.

Tattha katamaṃ dukkhe ñāṇaṃ: dukkhaṃ āhabbha yā uppajjati paññā pajānanā-pe amoho dhammavicayo sammādiṭṭhi, idaṃ vuccati dukkhe ñāṇaṃ. Dukkhasamudayaṃ ārabbha -pe- dukkha nirodhaṃ ārabbha -pedukkhanirodhagāminiṃ [PTS Page 329] [\q 329/] paṭipadaṃ āhabbha yā uppajjatipaññāpajānanā-pe amoho dhammavicayo sammādiṭṭhi, idaṃ vuccati dukkha nirodhagāminiyā paṭipadāya ñāṇaṃ.

Kāmāvacarakusalābyākate paññā kāmāvacarā paññā, rūpāvacara kusalābayākate paññā rūpāvacarā paññā, arūpāvacarakusalābyākate paññā arūpāvacarā paññā, catusu maggesu catusu phalesu paññā apariyāpannā paññā.

Tattha katamaṃ dhamme ñāṇaṃ: catusu maggesu catusu phalesu paññā dhamme ñāṇaṃ.

So iminā dhammena ñātena diṭṭhena pattena viditena pariyogāḷhena atītānāgate nayaṃ neti ye pi keci atītamaddhānaṃ samaṇā vā brāhmanā vā dukkhaṃ abbhaññaṃsu, dukkhasamudayaṃ abbhaññaṃsu, dukkhanirodhaṃ abbhaññaṃsu, dukkhanirodhagāminīpaṭipadaṃ abbhaññaṃsu, imaññeva te dukkhaṃ abbhaññaṃsu, imaññeva te dukkhasamudayaṃ abbhaññaṃsu, imaññeva te dukkhanirodhaṃ abbhaññaṃsu, imaññeva te dukkhanirodhagāminiṃ paṭipadaṃ abbhaññaṃsu. Yepi keci anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā dukkhaṃ abhijānissanti, dukkhasamudayaṃ abhijānissanti, dukkhanirodhaṃ abhijānissanti, dukkhanirodhagāminī paṭipadaṃ abhijānissanti, imaññeva te dukkhaṃ abhijānissanti. Imaññeva te dukkhasudayaṃ abijānissanti, imaññeva te dukkha nirodhaṃ abijānissanti, imaññeva te dukkhanirodhagāminīpaṭipadaṃ abhijānissantīti yā tattha paññā pajānanā-pe- amoho dhammavicayo sammādiṭṭhi, idaṃ vuccati anvaye ñāṇaṃ.

1. Mudi-sirimu. Machasaṃ.

[BJT Page 170] [\x 170/]

Tattha katamaṃ paricchede1 ñānaṃ: idha bhikkhu parasantānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti. Sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ -pe- vītadosaṃ vā cittaṃ -pesamohaṃ vā cittaṃ -pe- vītamohaṃ vā cittaṃ -pe- saṃkhittaṃ vā cittaṃ -pe-vikkhittaṃ vā cittaṃ -pemahaggataṃ vā cittaṃ -pe- amahaggataṃ vā cittaṃ -pesauttaraṃ vā cittaṃ -pe- anuttaraṃ vā cittaṃ -pesamāhitaṃ vā cittaṃ -pe- asamāhitaṃ vā cittaṃ -pevimuttaṃ vā cittaṃ -pe- avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānātīti yā tattha [PTS Page 330] [\q 330/] paññā pajānanā-pe- amoho dhammavicayo sammādiṭṭhi, badaṃ vuccati paricchede ñāṇaṃ.

Ṭhapetvā dhamme ñāṇaṃ anvaye ñānaṃ paricchede ñāṇaṃ avasesā paññā sammūtiñānaṃ.

Ttha katamā paññā ācayāya no apacayāya: kāmāvacarakusale paññā ācayāya no apacāyāya, catusu maggesu paññā apacayāya no ācayāya, rūpāvacarārūpāvacarakusalepaññā ācayāya ceva apacayāya ca, avasesā paññā neva ācayāya no apacayāya.

Tatthakatamā paññā nibbidāya no paṭivedhāya: yāya paññāya kāmesu vītarāgo hoti na ca abiññāyo paṭivijjhati2 na ca saccāni, ayaṃ vuccati paññā nibbidāya no paṭivedhāya, sveva paññāya kāmesu vītarāgo samāno abhiññāyo paṭivijjhati na ca saccāni, ayaṃ vuccati paññā paṭivedhāya no nibbidāya. Catusu maggesu paññā nibbidāyaceva paṭivedhāya ca, avaso paññā neva nibbidāya no paṭivedhāya.

Tattha katamā hānabāginī paññā: paṭhamassa jhānassa lābhiṃ3 kāmasahagatā saññā manasikārā samudācaranti hānabhāginī paññā. Tadanudhammatā sati santiṭṭhati ṭhiti4bhāginī paññā avītakkasahagatā saññāmanasikārā samudācaranti visesabhāginī paññā, nibbidāsahagatā saññāmanasikārā samudācaranti virāgupasaṃhitā nibbedhabhāginī paññā.

Dutiyassa jhānassa lābhiṃ3 vitakkasahagatā saññāmanasikārā samudācaranti hānabhāginī paññā, tadanudhmmatā sati santiṭṭhati ṭhiti4 bhāginī paññā, upekkhāsahagatā saññāmanasikārā samudācaranti visesabhāginī paññā. Nibbidāsahagatā5 saññāmanasikārā samudācaranti virāgupasaṃhitā6 nibbedha bhāginī paññā.

Tatiyassa jhānassalābhiṃ3 pītisukhasahagatā saññāmanasikārā samudācaranti hānabhāginī paññā, tadanudhammatā sati santiṭṭhati ṭhitibāginī paññā, adukkhamasukhasahagatā saññāmanasikārā samudācaranti visesabāginī [PTS Page 331] [\q 331/] paññā, nibbidāsahagatā saññāmanasikārā samudācaranti virāgupasaṃhitā6 nibbedhabhāginī paññā.

1. Paricce - sirimu, syā. Pariye -machasaṃ. 2. Paṭivijjati -sirimu. 3. Lābhi - sirimu, machasaṃ 4. Dhiti-sirimu. 5. Nibbidāya sahagatā - sīpävi. 6. Virāgupa saññitā-sirimu.

[BJT Page 172] [\x 172/]

Catutthassa jhānassa lābhīṃ upekkhāsahagatā saññā manasikārā samudācaranti hānabhāginī paññā, tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā, ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti visesabhāginī paññā, nibbidāsahagatā saññā manasikārā samudācaranti virāgupasaṃhitā nibbedhabhāginī paññā.

Ākāsanañcāyatanassa lābhiṃ1 rūpasahagatā saññāmanasikārā samudācaranti hānabhāginī paññā, tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā, viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti visesabhāginī paññā, nibbidāsahagatā saññāmanasikārā samudācaranti virāgupasaṃhitā nibbedhabhāginī paññā.

Viññāṇañcāyatanassa lābhiṃ1 ākāsānañcāyatanasahagatā saññā manasikārā samudācaranti hānabhāginī paññā, tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā, ākiñcaññāyatanasahagatā saññā manasikārā samudācaranti visesabhāginī paññā, nibbidāsahagatā saññā manasikārā samudācaranti virāgupasaṃhitā nibbedhabhāginī paññā.

Ākiñcaññāyatanassa lābhiṃ1 viññāṇañcāyatanasahagatā saññā manasikārā samudācaranti hānabhāginī paññā, tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā, nevasaññānāsaññāyatanasahagatā saññāmanasikārā samudācaranti visesabhāginī paññā, nibbidāsahagatā saññāmanasikārā samudācaranti virāgupasaṃhitā nibbedhabhāginī paññā.

Tattha katamā catasso paṭisambhidā: atthapaṭisambhidā dhammapaṭisambhidā niruttipaṭisambhidā paṭibhānapaṭisambhidā. Atthe ñāṇaṃ atthapaṭisambhidā, dhamme ñāṇaṃ dhammapaṭisambhidā, tattha dhammaniruttābhilāpe ñāṇaṃ nirutti paṭisambhidā, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā, imā catasso paṭisambhidā.

Tattha katamā catasso paṭipadā: dukkhā paṭipadā2 dandhābhiññā paññā, dukkhā paṭipadā khippābhiññā paññā, sukhā paṭipadā3dandhābhiññā paññā, sukhā paṭipadā khippābiññā paññā.

Tattha katamā dukkhā paṭipadā dandhābhiññā paññā: [PTS Page 332] [\q 332/] kicchena kasirena samādhiṃ uppādentassa dandhaṃ taṇṭhānaṃ4 abhijānantassa yā uppajjati paññā pajānanā -pe- amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati dukkhā paṭipadā dandhābhiññā paññā.

Tattha katamā dukkhā paṭipadā2khippābhiñññā paññā: kicchena kasirena samādhiṃ uppādentassa khippaṃ taṇṭhānaṃ5 abhijānantassa yā uppajjati paññā pajānanā-pe- amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati dukkhā paṭipadā2 khippābiññā paññā.

Tattha katamā sukhā paṭipadā3 dandhābhiññā paññā: akicchena akasirena samādhiṃ uppādentassa davdhaṃ taṇṭhānaṃ4 abhijānantassa yā uppajjati paññā pajānanā-pe amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati sukhā paṭipadā3 dandhābhiññā paññā.

Tattha katamā sukhā paṭupadā khippābhiññā paññā: akicchena akasirena samādhiṃ uppādentassa khippaṃ taṇṭhānaṃ abhijānantassa yā uppajjati paññā pajānanā-pe amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati sukhā paṭipadā3 khippābiññā paññā. Imā catasso paṭipadā.

1. Lābhī-sirimu 2. Dukkhapaṭipadā-machasaṃ 3. Sukhapaṭipadā-machasaṃ 4. Dandhā taṇhānaṃ -sirimu 5. Taṇhānaṃ -sirimu.

[BJT Page 174] [\x 174/]

Tattha katamāni cattāri ārammaṇāni: parittā parittārammaṇā paññā, parittā appamāṇārmaṇā paññā, appamāṇā parittārammaṇā paññā, appamāṇā appamāṇārammaṇāpaññā.

Tattha katamā parittā parittārammaṇā paññā: samādhissa na nikāmalābissa ārammaṇaṃ thokaṃ pharantassa yā uppajjati paññā pajānanā-pe- amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati parittā parittārammaṇā paññā.

Tattha katamā parittā appamāṇārammaṇā paññā: samādhissa na nikāmalābhissa ārammaṇaṃ vipulaṃ pharantassa yā uppajjati paññā pajānanā-pe- amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati parittā parittārammaṇā paññā.

Tattha katamā appamāṇā parittārammaṇā paññā: samādissa nikāmalābhisisa ārammaṇaṃ thokaṃ pharantassa yā uppajjati paññā pajānanā -pe- amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati parittā parittārammaṇā paññā.

Tattha katamā appamāṇā appamāṇārmmaṇā paññā: samādhissa nikāmalābhissa ārammaṇā vipulaṃ pharantassa yā uppajjati paññā pajānanā-pe- amoho [PTS Page 333] [\q 333/] dhammavicayo sammā diṭṭhi, ayaṃ vuccati appamāṇā appamāṇārammaṇāpaññā. Imāni cattāri ārammaṇāni.

Maggasamaṅgissa ñāṇaṃ jarāmaraṇepetaṃ ñāṇaṃ, jarāmaraṇa samudayepetaṃ ñāṇaṃ jarāmaraṇanirodhepetaṃ ñāṇaṃ, jarāmaraṇa nirodhagāminiyā paṭipadāyapetaṃ ñāṇaṃ.

Tattha katamaṃ jarāmaraṇe ñāṇaṃ: jarāmaraṇaṃ ārabbha yā uppajjati paññā pajānanā-pe-amoho dhammavicayo sammādiṭṭhi, idaṃ vuccati jarāmaraṇe ñāṇaṃ. Jarāmaraṇasamudayaṃ ārabbha -pejarāmaraṇa nirodhaṃ ārabbha -pejarāmaraṇanirodhagāminiṃ paṭipadaṃ ārabbha yā uppajjati paññā pajānanā-pe amohodhammavicayo sammādiṭṭhi, idaṃ vuccati jarāmaraṇanirodhagāminiyā paṭipadāya ñāṇaṃ.

Maggasamaṅgissa ñāṇaṃ jātiyāpetaṃ ñāṇaṃ -pe- bhavepetaṃ ñāṇaṃ -peupādānepetaṃ ñāṇaṃ -pe- taṇhāyapetaṃ ñānaṃ -pevedanāyapetaṃ ñāṇaṃ -pephassepetaṃ ñāṇaṃ -pesaḷāyatanepetaṃ ñānaṃ -pe- nārūpepetaṃ ñānaṃ -peviññāṇepetaṃ ñāṇaṃ -pe-

Saṅkhāresupetaṃ ñānaṃ, saṅkhārasamudayepetaṃ ñāṇaṃ, saṅkhāra nirodhepetaṃ ñāṇaṃ, saṅkhāranirodhagāminiyā paṭipadāya petaṃ ñāṇaṃ. Tattha katamaṃ saṅkhāresu ñānaṃ: saṅkhāre ārabbha yā uppajjati paññā pajānanā -pe- amoho dhammavicayo sammādiṭṭhi, ida vuccati saṅkhāresu ñāṇaṃ. Saṅkhārasamudayaṃ ārabbha -pesaṅkhāranirodhaṃ ārabbha -pesaṅkhāranirodhagāminiṃ paṭipadaṃ ārabbha yā uppajjati paññā pajānanā-pe- ameho dhammavicayo sammādiṭṭhi, badaṃ vuccati saṅkhāranirodhagāminiyā paṭipadāya ñāṇaṃ.

Evaṃ catubbidhena ñāṇavatthu.

Catukkaṃ. [PTS Page 334] [\q 334/]

[BJT Page 176] [\x 176/]

821. Tattha katamo pañcaṅgiko sammāsamādhi: pītipharaṇatā sukha pharaṇatā cetopharaṇatā ālokapharaṇatā paccavekkhanānimittaṃ. Dvīsu jhānesu paññā pītipharaṇatā, tīsu jhānesupaññā sukhapharaṇatā, paracitte ñāṇaṃ cetopharaṇatā, dibbacakkhu ālokapharaṇatā, tambhā tambhā samādhimhā vuṭṭhitassa paccavekkhanāñāṇaṃ paccavekkhanā nimittaṃ, ayaṃ vuccati pañcaṅgiko sammāsamādhi.

Tattha katamo pañcañāṇiko sammāsamādhi: ayaṃ samādhi paccuppannasukho ceva āyatiñca sukhavipākoti paccattaññeva ñāṇaṃ uppajjati, ayaṃ samādhi ariyo nirāmisoti paccattaññeva ñāṇaṃ uppajjati, ayaṃ samādhi akāpurisasevitoti1 ccattaññeva ñāṇaṃ uppajjati, ayaṃ samādhi santo paṇīto paṭippassaddhaladdho2 ekodhibhāvādhigato na sasaṅkhāraniggayha vāritavatoti3 paccattaññeva ñāṇaṃ uppajjati. So kho panāhaṃ imaṃ samādhiṃ sato samāpajjāmi sato uṭṭhahāmīti paccattaññeva ñāṇaṃ uppajjati. Ayaṃ pañcañāṇiko sammāsamādhi, evaṃ pañcavidhena ñāṇavatthu.

822. Tattha katamā chasu abhiññāsu paññā: iddhividhe ñānaṃ, sotadhātu vusuddhiyā ñāṇaṃ, paracitte ñāṇaṃ , pubbenivāsānussatiyā ñāṇaṃ, 4 sattānaṃ cutūpapāte ñānaṃ, āsavānaṃ khaye ñāṇaṃ, imā chasu abhiññāsu paññā. Evaṃ chabbidhena ñāṇavatthu.

823. Tattha katamāni sattasattati ñāṇavatthūni: jātipaccayā jarāmaraṇanti ñāṇaṃ. Asati jātiyā natthi jarāmaraṇanti ñāṇaṃ. Atītampi addhānaṃ jātipaccayā jarāmaraṇanti ñāṇaṃ. Asati jātiyā natthi jarāmaraṇanti ñāṇaṃ. Anāgatampi addhānaṃ jātipaccayā jarā maraṇantiñānaṃ, asati jātiyā natthi jarāmaraṇanti ñāṇaṃ. Yampissa taṃ dhammaṭṭhitima ñāṇaṃ, pi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti ñāṇaṃ. Bhavapaccayā jātīti ñāṇaṃ -pe- [PTS Page 335] [\q 335/] upādāna paccayā bhavoti ñāṇaṃ -petaṇhāpaccayā upādānanti ñāṇaṃ-pe- vedanāpaccayā taṇhāti ñāṇaṃ -pephassapaccayā vedanāti ñāṇaṃ -pesaḷāyatanapaccayā phassoti ñāṇaṃ -pe nāmarūpa paccayā saḷāyatananti ñāṇaṃ -peviññāṇapaccayā nāmarūpanti ñāṇaṃ -pe- saṅkhārapaccayā viññāṇanti ñāṇaṃ -peavijjā paccayā saṅkhārāti ñāṇaṃ, asati avijjāya natthi saṅkhārāti ñāṇaṃ. Atītampi adhānaṃ avijjāpaccayā saṅkhārāti ñāṇaṃ, asati avijjāya natthi saṅkhārāti ñānaṃ, anāgatampi addhānaṃ avijjāpaccayā saṅkhārāti ñāṇaṃ, asati avijjāya natthi saṅkhārāti ñāṇaṃ. Yampissa taṃ dhammaṭṭhiti ñāṇaṃ, tampi khayadhammaṃ vayadhammaṃ virābhadhammaṃ nirodhadhammanti ñāṇaṃ. Imāni sattasattati5 ñāṇavatthuni. Evaṃ sattavidhenaṇavatthu.

1. Mahāpurisasevitoti- sirimu, machasaṃ. 2. Paṭippassaddhā-sirimu. 3. Vāritagatoti-sirimu, machasaṃ. 4. Pubbenivāsānussatiñāṇaṃ-sirimu, syā. 5. Sattati-sirimu

[BJT Page 178] [\x 178/]

824. Tattha katamā catusu maggesu catusu phalesu paññā: sotāpatti magge paññā, sotāpatti phale paññā, sakadāgāmī magge paññā, sakadāgāmī phale paññā, anāgāmi magge paññā, anāgāmi phale paññā, arahattamagge paññā, arahattaphale paññā. Imācatusu maggesu catusu phalesu paññā. Evaṃ aṭṭhavidhena ñāṇavatthu.

825. Tattha katamā navasu anupubbavihārasampattīsu paññā: paṭhamajjhānasamāpattiyā paññā, dutiyajjhānasamāpattiyā paññā, tatiyajjhānasamāpattiyā paññā, catutthajjhānasamāpattiyā paññā, ākāsānañcāyatanasamāpattiyā paññā, viññāṇañcāyatanasamāpattiyā paññā, ātiñcaññāyatanasamāpattiyā paññā, nevasaññā nāsaññāyatanasamāpattiyā paññā saññāvedayitanirodhasamāpattiyā vuṭṭhitassa paccavekkhanāñāṇaṃ. Imā navasu anupubbavihārasamāpattīsu paññā. Evaṃ navavidhena ñāṇavatthu.

826. Tattha katamāṃ tathāgatassa ṭhānaṃ ca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñānaṃ: idha tathāgato aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ niccate upagaccheyya [PTS Page 336] [\q 336/] netaṃ ṭhānaṃ vijjatīti pajānāti, ṭhānañca ko etaṃ vijjati yaṃ puthujjano kañci saṅkhāraṃ niccato upagaccheyya ṭhānametaṃ vijjatīti pajānāti. Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ sukhato upagaccheyya netaṃ ṭhānaṃ vijjatīti pajānāti, ṭhānañca ko etaṃ vijjati yaṃ puthujjano kañci saṅkhāraṃ sukhato upagaccheyya ṭhānametaṃ vijjatīti pajānāti, aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo kañci dhammaṃ attato upagaccheyya netaṃ ṭhānaṃ vijjatīti pajānāti, ṭhānañca kho etaṃ vijjati yaṃ puthujjanokañci dhammaṃ attato upagaccheyya ṭhānametaṃ vijjatiti pajānāti.

Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo mātaraṃ jīvitā voropeyya netaṃ ṭhānaṃ vijjatīti pajānāti, ṭhānañca kho etaṃ vijjati yaṃ puthujjano mātaraṃ jīvitā voropeyya ṭhānametaṃ vijjatīti pajānāti. Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo pitaraṃ jīvitā voropeyya-pearahantaṃ jīvitā voropeyya-pe- duṭṭhena cittena tathāgatassa lohitaṃ uppādeyya -pe- saṅghaṃ bhindeyya-pe- aññaṃ satthāraṃ uddiseyya-pe- aṭṭhamaṃ bhavaṃ nibbatteyya netaṃ ṭhānaṃ vijjatīti pajānāti, ṭhānañca kho etaṃ vijjati yaṃ puthujjano aṭṭhamaṃ bhavaṃ nibbatteyyaṭhānametaṃ vijjatīti pajānāti.

[BJT Page 180] [\x 180/]

Aṭṭhānametaṃ anavakāso yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjyeṃ netaṃ ṭhānaṃ vijjatīti pajānāti, ṭhānañca ko etaṃ vijjati yaṃ ekissā lokadhātuyā eko arahaṃ sammāsambuddho uppajeyya ṭhānametaṃ vijjatītipajānāti. Aṭṭhānametaṃ anavakāso yaṃ ekissā loka dhātuyā dve rājāno cakkavattī apubbaṃ acarimaṃ uppajjeyyuṃ netaṃ ṭhānaṃ vijjatīti pajānāti, ṭhānañca koetaṃ vijjati yaṃ ekissā lokadhātuyā eko rājā cakkavattī uppajjeyya ṭhānametaṃ vijjatīti pajānāti. Aṭṭhānametaṃ anavakāso yaṃ ittha arahaṃ assa sammāsambuddho netaṃ ṭhānaṃ vijjatīti pajānāti, ṭhānañca ko etaṃ vijjati yaṃ puriso arahaṃ assa sammāsambuddho ṭhānametaṃ vijjatīti pajānāti. Aṭṭhānametaṃ anavakāsoyaṃ itthi rājā assa cakkavattī netaṃ ṭhānaṃ vijjatīti pajānāti, ṭhānañca ko etaṃ vijjatiyaṃ puriso rājā assa cakkavattī ṭhānametaṃ vijjatīti pajānāti aṭṭhānametaṃ anavakāso yaṃ itthi sakkattaṃ kareyya [PTS Page 337] [\q 337/] mārattaṃ kareyya brahmattaṃ kareyya netaṃ ṭhānaṃ vijjatīti pajānāti -peṭhānañca kho etaṃ vijjati yaṃ puriso brahmattaṃ kareyya ṭhānametaṃ vijjatīti pajānāti.

Aṭṭhānametaṃ anavakāso yaṃ kāyaduccaritassa iṭṭho kanto māpo vipāko nibbatteyya netaṃ ṭhānaṃ vijjatīti pajānāti, ṭhānañca ko etaṃ vijjati yaṃ kāyaduccaritassa anaṭṭho akanto amanāpo vipāko nibbatteyya ṭhānametaṃ vijjatītipajānāti. Aṭṭhānametaṃ anavakāso yaṃ vacīdaccaritassa -pe- yaṃ manoduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya netaṃ ṭhānaṃ vijjatītipajānāti-pe- ṭhānañca kho etaṃ vijjati yaṃ manoduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya ṭhānametaṃ vijjatīti pajānāti. Aṭṭhānametaṃ anavakāso yaṃ kāyasucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya netaṃ ṭhānaṃ vijjatīti pajānāti, ṭhānañca kho etaṃ vijjati yaṃ kāyasucaritassa iṭṭho kanto manāpo vipāko nibbatteyya ṭhānametaṃ vijjatīti pajānāti. Aṭṭhānametaṃ anavakāso yaṃ vacīsucaritassa -pe- yaṃ manosucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjatīti pajānāti-pe- ṭhānañca kho etaṃ vijjatiyaṃ manosucaritassa iṭṭho kanto manāpo vipāko nibbatteyya ṭhānametaṃ vijjatīti pajānāti.

Aṭṭhānametaṃ anavakāso yaṃ kāyuccaritasamaṅgī taṃnidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya netaṃ ṭhānaṃ vijjatīti pajānāti, ṭhānañcakho etaṃ vijjati yaṃ kāyaduccaritasamaṅgī taṃnidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya ṭhānametaṃ vijjatīti pajānāti, aṭṭhānametaṃ anavakāso yaṃ vacīduccaritasamaṅgī -pe- yaṃ manoduccaritasamaṅgītaṃnidānā tappaccaya kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃupapajjeyya netaṃ ṭhānaṃ vijjatīti pajānāti-pe- ṭhānañca kho etaṃ vijjati yaṃmanoduccaritasamaṅgī taṃnidānā tappaccāya kāyassa bhedā parammaraṇā apāyaṃ duggatiṃvinipātaṃ nirayaṃ upapajjeyya ṭhānametaṃ vijjatīti pajānāti.

[BJT Page 182. [\x 182/] ]

Aṭṭhānametaṃ anavakāso yaṃ kāyasucaritasamaṅgī taṃnidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya netaṃ ṭhānaṃ vijjatīti pajānāti, ṭhānañca kho etaṃ vijjati yaṃ kāyasucaritasamaṅgī taṃnidānā tappaccayā tāyassa bhedā parammaranā sugatiṃ [PTS Page 338] [\q 338/] saggaṃ lokaṃ upapajjeyya ṭhānametaṃ vijjatīti pajānāti. Aṭṭhānametaṃ anavakāso yaṃ vacīsucaritasamaṅgī -pe- yaṃ manosucaritasamaṅgī taṃnidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, netaṃ ṭhānaṃ vijjatīti pajānāti-peṭhānañca kho etaṃ vijjati yaṃ manosucaritasamaṅgī taṃ nidānaṃ tappaccayā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, ṭhānametaṃ vijjatīti pajānāti ye ye dhmmā yesaṃ yesaṃ dhammānaṃ hetu paccayā upādāya taṃ taṃ ṭhānaṃ ye ye dhammā yesaṃ yesaṃ dhammānaṃ na hetu appaccayā upādāya taṃ taṃ aṭṭhānanti yā tattha paññā pajānanā-peamoho dhammavicayo sammādiṭṭhi, idaṃ tathāgatassa ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñāṇaṃ.

827. Tattha katamaṃ tathāgatassa atītānāgatapaccuppannānaṃ kamma samādānānaṃ ṭhānasohetuso vipākaṃ yathābhūtaṃ ñāṇaṃ: īdha tathāgato pajānāti atthekaccāni pāpakāni kammasamādānāni gati sampattipatibāḷhāni na vipaccanti. Atthekaccāni pāpakānikamma samādānāni upadhisampattipatibāḷhāni na vipaccanti. Atthekaccāni pāpakānikammasamādānāni kālasampattipatibāḷhāni na vipaccanti. Atthekaccāni pāpakāni kammasamādānāni payogasampattipatibāḷhāni na vipaccanti. Atthekaccāni pāpakāni kammasamādānāni gativipattiṃ āgamma vipaccanti. Atthekaccāni pāpakāni kammasamādānāni upadhivipattiṃ āgamma vipaccanti. Atthekaccāni pāpakāni kammasamādānāni kālavipattiṃ āgamma vipaccanti. Atthe kaccāni pāpakāni kammasamādānāni payogavipattiṃ āgamma vipaccanti. Atthekaccāni kalyāṇāni kammasamādānāni gativipattipatibāḷhāni na vipaccanti. Atthekaccāni kalyāṇāni kammasamādānāni upadhivipattipatibāḷhāni na vipaccanti. Atthekaccāni kalyāṇāni kammasamādānāni kammasamādānāni payogavipattipatibāḷhāni navipaccanti. Atthekāccāni kalyāṇāni kamammasamādānāni gatisampattiṃ āgamma vipaccanti. Atthekaccāni kalyāṇāni kammasamādānāni upadhisampattiṃ āgamma vipaccanti. [PTS Page 339] [\q 339/] atthekaccāni kalyāṇāni kammasamādānāni kālasampattiṃ āgamma vipaccanti. Atthekaccāni kalyāṇāni kammasamādānāni payogasampattiṃ āgamma vipaccantīti yā tattha paññā pajānanā -pe amoho dhammavicayo sammādiṭṭhi, idaṃ tathāgatassa atītānāgatapaccuppannānaṃ kammasamadānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ ñāṇaṃ.

[BJT Page 184] [\x 184/]

828. Tattha katamaṃ tathāgatassa sabbatthagāminīpaṭipadaṃ yathābhūtaṃ ñānaṃ: idha tathāgato ayaṃ maggo ayaṃ paṭipadā nirayagāminīti1 pajānāti. Ayaṃ maggo ayaṃ paṭipadā tiracchānayonigāminīti1 pajānāti. Ayaṃ maggo ayaṃ paṭipadā pettivisayagāminīti1 pajānāti. Ayaṃ maggo ayaṃ paṭipadā manussalokagāminīti pajānāti ayaṃ maggo ayaṃpaṭipadā devalokagāminīti pajānāti. Ayaṃ maggo ayaṃ paṭipadā nibbānāgāminīti pajānātīti yā tattha paññā pajānanā-pe amoho dhammavicayo sammādiṭṭhi, idaṃ tathāgatassa sabbatthagāminīpaṭipadaṃ yathābhūtaṃ ñāṇaṃ.

829. Tattha katamaṃ tathāgatassa anekadhātunānānadhātulokaṃ yathā bhūtaṃ ñāṇaṃ: idha tathāgato khandhanānattaṃ pajānāti, āyatana nānattaṃ pajānāti: dhātunānattaṃ pajānāti, anekadhātunānādhātulokanānattaṃ pajānātīti yā tattha paññā pajānanā -pe- amoho dhammavicayo sammādiṭṭhi, idaṃ tathāgatassa anekadhātunānā dhātulokaṃ yathābhūtaṃ ñāṇaṃ.

830. Tattha katamaṃ tathāgatassa sattānaṃ nānādhimuttikataṃ yathābhūtaṃ ñāṇaṃ: īdha tathāgato pajānāti: santi sattā hīnādhimuttikā, santi sattā paṇītādhimuttikā, hīnādhimuttikā sattā hinādhimuttike satte sevanti, bhajanti, payirupāsanti, paṇītādhimuttikā sattā paṇītādhimuttike satte sevanti, bhajanti, payirupāsanti, atītampi addhānaṃ hīnādhimuttikā sattā hīnādhimuttike satte seviṃsu, bhajiṃsu, payirupāsiṃsu, paṇītādhimuttikā sattā paṇītādhamuttike satte seviṃsu, bhajiṃsu, payirupāsiṃsu, anāgatampi addhānaṃ hīnādhimuttikā sattā hīnādhimuttike satte sevissanti, bhajissanti, payirupāsissanti, paṇītādhimuttikā sattā paṇītādhimuttike [PTS Page 340] [\q 340/] satte sevissanti, bhajissanti, payirupāsissantīti yā tattha paññā pajānanā-pe amoho dhammavicayo sammādiṭṭhi, idaṃ tathāgatassa sattānaṃ nānādhimuttikataṃ yathābhūtaṃ ñāṇaṃ.

831. Tattha katamaṃ tathāgatassa parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ ñānaṃ: idha tathāgato sattānaṃ āsayaṃ pajānāti, anusayaṃ pajānāti, caritaṃ pajānāti, adhimuttiṃ pajānāti, apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye bhabbābhabbe satte pajānāti.

Katamo ca sattānaṃ āsayo: sassato lokoti vā asassato lokoti vā antavā lokoti vā anantavā lokoti vā taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā hoti tathāgato parammaraṇāti vā, na hoti takhāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vā, iti bhavadiṭṭhisannissitā vā sattā honti, vibhavadiṭṭhisannissitā vā, ete vā pana ubho ante anupagamma idappaccayatā paṭiccasamuppannesu dhammesu anulomikā khanti paṭiladdhā hoti yathābhūtaṃ vā ñānaṃ, 2 ayaṃ sattānaṃ āsayo.

1. Gāmīti-sīpävi. 2. Yathābhūtaṃ ñāṇaṃ-sirimu.

[BJT Page 186] [\x 186/]

Katamo ca sattānaṃ anusayo: sattānusayā: kāmarāgānusayo paṭighānusayo mānānusayo diṭṭhānusayo vivikicchānusayo bhavarāgānusayo avijjānusayo, yaṃ loke piyarūpaṃ sātarūpaṃ ettha sattānaṃ rāgānusayo anuseti. Yaṃ loke appīyarūpaṃ asātarūpaṃ ettha sattānaṃ paṭighānusayo anuseti iti imesu dvīsu dhammesu avijjānupatitā tadekaṭṭho māno ca diṭṭhi ca vicīkicchā ca daṭṭhabbā, ayaṃ sattānaṃ anusayo.

Katamañca sattānaṃ caritaṃ: puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāro parittabhumako vā mahābhumako vā, idaṃ sattānaṃ caritaṃ.

Katamā ca sattānaṃ adhimutti: santi sattā hīnādhimuttikā santi sattā paṇītādhimuttikā, hīnādhimuttikā sattā hīnādhimuttike satte sevanti, bhajanti [PTS Page 341] [\q 341/] payirupāsanti, paṇītādhimuttikā sattā paṭhītādhimuttike satte sevanti bhajanti payirupāsanti. Atītampi addhānaṃ -peanāgatampi addhānaṃ hīnādhimuttikā sattā hīnādhi muttike satte sevissanti, bhajissanti payirupāsissanti, paṇītādhimuttikā sattā paṭhītādhimuttike satte sevissanti, bhajissanti, payirupāsissanti. Ayaṃ sattānaṃ adhimutti.

Katame te sattā mahārajakkhā: dasakilesavatthuni: lobho doso moho māno diṭṭhi vicikicchā thīnaṃ uddhaccaṃ ahirikaṃ anottappaṃ. Yesaṃ sattānaṃ imāni dasakilesavatthūni āsevitāni bhāvitāni bahulīkatāni ussadagatāni. Ime te sattā mahārajakkhā.

Katame te sattā apparajakkhā: yesaṃ sattānaṃ imāni dasa kilesavatthūni anāsevitāni abhāvitāni abahulīkatāni anussadagatāni. Ime te sattā apparajakkhā.

Katame te sattā mudindriyā: pañcindriyāni: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Yesaṃ sattānaṃ imāni pañcindriyāni anāsevitāni abhāvitāni abahulīkatāni anussadagatāni, 1 ime te sattā mudindriyā.
Katame te sattā tikkhindriyā: yesaṃ sattānaṃ imāni pañcindriyāni āsevitāni bhāvitāni bahulīkatāni ussadagatāni, 1 ime te sattā tikkhindriyā.

Katame te sattā dvākārā: ye te sattā pāpāsayā pāpānusayā pāpacaritā pāpādhimuttikā mahārajakkhā mudindriyā ime te sattā dvākārā.

Katame te sattā svākārā: ye te sattā kalyāṇā kalyāṇāsayā kalyāṇacaritā kalyāṇādhimuttikā apparajakkhā tikkhindruyā, ime te sattā svākārā.

Katame te sattā duviññāpayā: yeva te sattā dvākārā teva te sattā duviññāpayā, yeva te sattā svākārā, teva te sattā suviññāpayā.

1. Katāni-sīpävi.

[BJT Page 188] [\x 188/]

Katame te sattā ahabbā: ye te sattā kammāvaraṇena samannāgatā, kilesāvaraṇena samannāgatā, vipākāvaraṇena samannāgatā, assaddhā acchandukā duppaññā abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ, ime te sattā ahabbā. [PTS Page 342] [\q 342/]

Katame te sattā bhabbā: ye te sattā na kammāvaraṇena samannāgatā, na kilesāvaraṇena samannāgatā, na vipākāvaraṇena samannāgatā, saddhā chandikā paññāvanto bhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Ime te sattā bhabbāti yā tattha paññā pajānanā-pe- amoho dhammavicayo sammādiṭṭhi, idaṃ tathāgatassa parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ ñāṇaṃ.

832. Tattha katamaṃ tathāgatassa jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ ñānaṃ. Jhāyīti cattāro jhāyī: atthekacco jhāyī sampattiṃyeva1 samānaṃ vipattīti pacceti. Atthekacco jhāyī vipattiṃyeva2 samānaṃ sampattīti pacceti. Atthekacco jhāyī sampattiṃyeva samānaṃ sampattīti pacceti. Atthekacco jhāyī vipattiṃyeva samānaṃ sampattīti pacceti. Ime cattāro jhāyī. .

Aparepi cattāro jhāyī. Atthekacco jhāyī davdhaṃ samāpajjati khippaṃ vuṭṭhāti, atthekacco jhāyī. Khippaṃ samāpajjati dandhaṃ vuṭṭhāti, atthekacco jhāyī dandhaṃ samāpajjati dandhaṃ vuṭṭhāti, atthekacco jhāyī khippaṃ samāpajjati khippaṃ vuṭṭhāti. Ime cattāro jhāyī.

Aparepi cattāro jhāyī: atthekacco jhāyī samādhismiṃ samādi kusalo hoti na samādhismiṃ samāpattikusalo, atthekacco jhāyī samādhismiṃ samāpattikusalo hoti na samādhismiṃ samādhikusalo, atthekacco jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ samāpatti kusalo ca, atthekacco jhāyī neva samādhismiṃ samādhi kusalo hoti na samādismiṃ samāpattikusalo. Ime cattāro jhāyī.
Jhānanti cattāri jhānāni: paṭhamaṃ jhānaṃ dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ.

Vimokkhoti aṭṭhavimokkhā: rūpī rūpāni passati, ayaṃ paṭhamo vimokkho. Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati, ayaṃ dutiyo vimokkho. Subhanteva adhimutto hoti, ayaṃ tatiyo vimokkho. Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto akākāsoti ākāsānañcāyatanaṃ upasampajja viharati, ayaṃ catuttho vimokkho. Sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viñññāṇanti viññāṇañcāyatanaṃ upasampajja viharati, ayaṃ pañcamo vimokkho. Sabbaso viññāṇañcāyatanaṃ [PTS Page 343] [\q 343/] samatikkamma natthi kiñcita ākiñcaññāyatanaṃ upasampajja viharati, ayaṃ chaṭṭho vimokkho. Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ sattamo vimokkho. Sabbaso nevasaññā nāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, ayaṃ aṭṭhamo vimokkho.

1. Sampattiyeva-machasaṃ 2. Vipattiyeva-machasaṃ.

[BJT Page 190] [\x 190/]

Samāditi tayo samādi: savitakkasavicāro samādhi, avitakka vicāramatto samādhi, avitakka avicāro samādhi.

Samāpattīti nava anupubbavihārasamāpattiyo, paṭhamajjhānasamāpatti dutiyajjhānasamāpatti tatiyajjhānasamāpatti catutthajjhāna samāpatti ākāsānañcāyatanasamāpatti viññāṇañcāyatanasamāpatti ākiñcaññāyatanasamāpatti, nevasaññānāsaññāyatanasamāpatti saññāvedayitanirodhasamāpatti.

Saṃkilesanti hānabhāgiyo dhammo.

Vodānanti visesabāgiyo dhammo.

Vuṭṭhānanti vodānampivuṭṭhānaṃ, tamhā tamhā samādimhā vuṭṭhānampi vuṭṭhānanti yā tattha paññā pajānanā-pe- amoho dhammavicayo sammādiṭṭhi, idaṃ tathāgatassa jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ ñāṇaṃ.

833. Tattha katamaṃ tathāgatassa pubbenivāsānussati yathābhūtaṃ ñāṇaṃ: idha tathāgato anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jāti, dvepi jitiyo tissopi jātiyo, catassopi jātiyo, pañcapi jātiyo, dasapi jātiyo, vīsatimpi jātiyo, tiṃsampi jātiyo, cattāḷīsampi jātiyo, paññāsampi jātiyo, jātisatampi jāti sahassampi jāti satasahassampi anekepi saṃvaṭṭakappe, anekepi vivaṭṭakappe, anekepi saṃvaṭṭavivaṭṭakappe, amutrāsaṃ evaṃnāmo evaṃgottā evaṃvaṇṇo, evamāhāro, evaṃsukhadukkhapaṭisaṃvedi, evamāyupariyanto, so tato cuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto edhūpapannoti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussaratīti yā tattha paññā pajānanā-pe amoho dhammavicayo sammādiṭṭhi, idaṃ tathāgatassa pubbenivāsānussati yathābhūtaṃ ñānaṃ. [PTS Page 344] [\q 344/]

834. Tattha katamā tathāgatassa sattānaṃ vūtupapātaṃ yathābhūtaṃ ñāṇaṃ: idha tathāgato dibbena cakkhunā visuddhena atikkamantaṃmānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvanṇe dubbanṇe sugate duggate yathākammūpage satte pajānāti. Ime vatabhontā sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānātīti, yā tattha paññā pajānanā-pe amoho dhammavicayo sammādiṭṭhi, idaṃ tathāgatassa sattānaṃ cutūpapātaṃ yathābhūtaṃ ñāṇaṃ.

[BJT Page 192. [\x 192/] ]

835. Tattha katamaṃ tathāgatassa āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ: idha tathāgato āsavānaṃ khāyā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abiññā sacchikatvāupasampajja viharatīti yā tattha paññā pajānanā sallakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhuri medā parināyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññā pajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi, idaṃ tathāgatassa āsavānaṃ khaye yathābhūtaṃ ñāṇanti, imāni dasa tathāgatassa tathāgatabalāni, yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Evaṃ dasavidhena ñāṇavatthu.

Ñāṇavibhaṅgo niṭṭhito. [PTS Page 345] [\q 345/]

[BJT Page 194] [\x 194/]

17. Khuddakavatthuvibhaṅgo.
836. Jātivado gottamado ārogyamado yobbanamado jīvitamado lābhamadosakkāramado garukāramado purekkhāramado parivāramado bhogamado vanṇamado sutamado paṭibānamado rattaññūmado piṇḍapātikamado anavaññattimado1 iriyāpathamado iddhimado yasamado sīlamado jhānamado sippamado ārohamado pariṇāhamado sanṭhānamado pāripūrimado mado pamādo thamho sārambho atricchatāmahicchatā pāpicchatā siṅgaṃ tintinaṃ cāpalyaṃ asabhāgavutti, arati tandi vijambhikā bhattasammado cetaso ca līnattaṃ, kuhanā lapanā nemittikatā nippesikatā [PTS Page 346] [\q 346/] lābhena lābhaṃ nijigiṃsanatā, seyyo hamasmīti māno sadisohamasmīti māno hīnohamasmīti māno, seyyassa seyyāhamasmīti māno seyyassa sadisohamasmīti māno seyyassa hīnohamasmīti māno, sadisassa seyyohamasmīti māno sadisassa sadisohamasmīti mānosadisassa hīnohamasmīti māno, hinassa seyyohamasmīti māno, māno atimāno mānātimāno omāno adhimāno asmimāno micchāmāno, ñātivitakko janapadavitakko amaravitakko parānuddayatāpaṭisaṃyutto vitakko lābhasakkārasilokapaṭisaṃyutto vitakko anavaññattipaṭisaṃyutto vitakko.

Ekakaṃ.

837. Kodho da upanāho ca, makkho ca palāso ca, issāca macchariyaṃ ca. Māyā ca sāṭheyyaṃ ca, avijjā ca bhavataṇhā ca, bhavadiṭṭhica vibhavadiṭṭhica, sassatadiṭṭhi ca ucchedadiṭṭhi ca, antavādiṭṭhi ca anantavā diṭṭhi ca, pubbantānudiṭṭhi ca aparantānudiṭṭhi ca, ahirikaṃ ca anottappaṃ ca, dovacassatā ca pāpamittatā ca, anajjavo ca amaddavoca, akkanti ca asoraccaṃ ca, asākhallaṃ ca appaṭisanthāro [PTS Page 347] [\q 347/] ca, indriyesu aguttadvāratā ca bhojane amattaññutā ca, muṭṭhasaccā ca asampajaññaṃ ca, sīlavipatti cadiṭṭhivipatti ca, ajjhattasaṃyojanaṃ ca bahiddhāsaṃyojanaṃ ca.

Dukaṃ.

838. Tīṇi akusalamūlāni, tayo akusala vitakkā, tisso akusala saññā, tisso akusaladhātuyo, tīṇi duccaritāni, tayo āsavā, tīṇi saṃyojanāni, tisso taṇhā, aparāpi tisso tanhā, tisso esanā, tisso vidā, tīṇi bhayāni, tīṇi tamāni, tiṇi titthāyatanāni, tayo kiñcanā, tīṇi aṅgaṇāni, tīṇi malāni, tīṇi visamāni aparānipi tīṇi visamāni, tayo aggī, tayo kasāvā, aparepi tayo kasāvā, assādadiṭṭhi attānudiṭṭhi micchādiṭṭhi, arati vihesā adhammacariyā.

1. Anavaññātamado-sirimu, machasaṃ.

[BJT Page 196] [\x 196/]

Dovacassatā pāpamittatā nānattasaññā, uddhaccaṃ kosajjaṃ pamādo, asantuṭṭhitā asampajaññatā mahicchatā, ahirikaṃ anottappaṃ pamādo, anādariyaṃ dovacassatā pāpamittatā, assaddhiyaṃ avadaññūtā kosajjaṃ, uddhaccaṃ asaṃvaro dussīlyaṃ, ariyānaṃ adassanakamyatā saddhammaṃ asotukamyatā upārambhachittatā, muṭṭhasaccaṃ asampajaññaṃ cetaso vikkhepo, [PTS Page 348] [\q 348/] ayonisomanasikāro kummaggasevanā cetasoca līnattaṃ.

Tikaṃ.

839. Cattāro āsavā, cattāro ganthā, cattāro oghā, cattāre yogā, cattāri upādānāni, cattāro taṇhuppādā, cattāri agatigamanāni, cattāro vipariyesā, cattāro anariyavohārā, aparepi cattāro anariyavohārā, cattāri duccaritāni, aparānipi cattāri duccaritāni, cattāri bhayāni, aparānipi cattāri bhayāni, catasso diṭṭhiyo.

Catukkaṃ.
840. Pañcorambhāgiyāni saññojanāni, pañcuddhambhāgiyāni saññojanāni, pañca macchiriyāni, pañca saṅgā, pañca sallā, pañca cetokhilā, pañca cetaso vinibavdhā, pañca nīvaraṇāni, pañca kammāni ānantarikāni, pañca diṭṭhiyo, pañca verā, pañca vyasanā, pañca akkhantiyā ādīnavā, pañca bhayāni, pañca diṭṭhadhammanibbānavādā.

Pañcakaṃ. [PTS Page 349] [\q 349/]
841. Cha vivāda mūlāni, cha chandarāgā gehasitā dhammā, 1 cha virodha vatthūni, cha taṇhākāyā, cha agāravā, cha parihāniyā dhammā, aparepi cha parihāniyā dhammā, cha somanassupavicārā, cha domanassupavicārā, cha upekkhupavicārā, cha gehasitāni somanassāni, cha gehasitāni domanassāni, cha gehasitā upekkhā, cha diṭṭhiyo.

Chakkaṃ.

842. Sattānusayā, satta saññojanāni, satta pariyuṭṭhānāni, satta asaddhammā, sattaduccaritāni, satta mānā, satta diṭṭhiyo.

Sattakaṃ.

843. Aṭṭha kilesavatthuni, aṭṭha kusītavatthūni, aṭṭhasu lokadhammesu cittassa paṭighāto, aṭṭha anariyavohārā, aṭṭha micchattā, aṭṭha purisadosā, aṭṭha asaññivādā, aṭṭha nevasaññināsaññivādā.

Aṭṭhakaṃ.

844. Nava āghātavatthūni, nava purisamalāni, navavidha mānā, nava taṇhāmūlikā dhammā, nava iñjitāni, nava maññitāni, nava evditāni, nava papañcitāni, nava saṅkhatāni.

Navakaṃ.

1. Cha chandarāgā- sirimu, machasaṃ.

[BJT Page 198. [\x 198/] ]

845. Dasa kilesavatthūni, dasa āghātavatthūni, dasa akusalakammapathā, dasa saññojanāni, dasa micchattā, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi.

Dasakaṃ.

846. Aṭṭhārasa taṇhā vicaritāni ajjhattikassa upādāya, aṭṭhārasa taṇhā vicaritāni bāhirassa upādāya, tadekajjhaṃ abhisaññūhitvā ahaṃsaṃkhipitvā chattiṃsa taṇhāvicaritāni honti. Iti atītāni chattiṃsa taṇhāvicaritāni, anāgatāni chattiṃsa taṇhāvicaritāni, paccuppannāni chattiṃsa taṇhā vicaritāni, tadekajjhaṃ abhisaññūhitvā abhisaṃkhipitvā aṭṭhataṇhāvicaritasataṃ hoti. Yāni ca dvāsaṭṭhi diṭṭhigatāni brahmajāle veyyākaraṇe vuttāni bhagavatā.

Mātikā. [PTS Page 350] [\q 350/]

847. Tattha katamo jātimado: jātiṃ paṭicca mado majjanā majjitattaṃ māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa, ayaṃ vuccati jātimado.

848. Tattha katamo gottamado: gottaṃ paṭicca -peārogyaṃ paṭicca -peyobbanaṃ paṭicca -pe jīvitaṃ paṭicca -pe- lābhaṃ paṭicca -pe- sakkāraṃ paṭicca -pe-garukāraṃ paṭicca -pe- purekkhāraṃ paṭicca -pe- parivāraṃ paṭicca -pebhogaṃ paṭicca -pe- vaṇṇaṃ paṭicca -pe- sutaṃ paṭicca -pe-paṭibhānaṃ paṭicca -pe-rattaññutaṃ paṭicca -pepinḍapātikattaṃ paṭicca -pe- anavaññattiṃ1 paṭicca-peiriyāpathaṃ paṭicca -peiddhiṃ paṭicca -pe- yasaṃ paṭicca -pe-sīlaṃ paṭicca -pejhānaṃ paṭicca -pe- sippaṃ paṭicca -peārohaṃ paṭicca -pe-pariṇāhaṃ paṭicca -pe- saṇṭhānaṃ paṭicca -pe- pāripūriṃ paṭicca mado majjanā majjitattaṃ māno maññā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cīttassa ayaṃ vuccati pāripūrimado.
849. Tattha katamo mado: yo mado majjanā majjitattaṃ māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa, ayaṃ vuccati mado.

850. Tattha katamo pamādo: kāyaduccarite vā vacīduccarite vā mano duccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo vossaggānuppādānaṃ kusalānaṃ vā dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittachandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo. Yo evarūpo pamādo pamajjanā pamajjitattaṃ. Ayaṃ vuccati pamādo.

1. Anavaññātaṃ- sirimu, machasaṃ.

[BJT Page 200] [\x 200/]

851. Tattha katamo thambho: yo thambho thambhanā thambhitattaṃ kakkhaliyaṃ phārusiyaṃ ujucittatā amudutā, ayaṃ vuccati thambho.

852. Tattha katamo sārambho: yo sārambho paṭisārambho sārambhanā paṭisārambhanā paṭisārambhitattaṃ, ayaṃ vuccati sārambho.

853. Tattha katamā atricchatā: itarītaracivarapinḍapātasenāsanagilānapaccayabhesajjaparikkhārehi pañcahi vā kāmaguṇehi asantuṭṭhassa bhiyyokammyatā [PTS Page 351] [\q 351/] yā evarūpā icchā icchāgataṃ1 atricchatā rāgo sārāgo anunayo anurodho vandi nandirāgo cittassa sārāgo, ayaṃ vuccati atricchatā.

854. Tattha katamā mahicchatā: itarītaracīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārehi pañcahi vā kāmaguṇehi asantuṭṭhassa bhiyyokamyatā, yā evarūpā icchā icchāgataṃ mahicchatā rāgo sārāgo -pe- cittassa sārāgo, ayaṃ vuccati mahicchatā.

855. Tattha katamā pāpicchatā: idhekacco assaddho samāno saddhoti maṃ jano jānātuti icchati, dussīlo samāno sīlavāti maṃ jano jānātūti icchati, appassutosamāno bahussutoti maṃ jano jānātuti icchati, saṅgaṇikārāmo samāno pavicittoti maṃ jano jānātūti icchati, kusīto samāno āraddhaviriyoti maṃ jano jānātuti icchati, muṭṭhassati samāno upaṭṭhitasatīti maṃ jano jānātuti icchati, asamāhito samāno samāhitoti maṃ jano jānātuti icchati. Duppañño samāno paññavāti maṃ jano jānātūti icchati. Akhīṇāsavo samāno khīṇāsavoti maṃ jano jānātūti icchati. Yi evarūpā icchā icchāgataṃ pāpicchatā rāgo sārāgo-pecittassa sārāgo, ayaṃ vuccati pāpicchatā.

856. Ttha katamaṃ siṅgaṃ: yaṃ siṅgaṃ siṅgāratā caturatā2 cāturiyaṃ parikkhattatā pārikkhattiyaṃ, idaṃ vuccati siṅgaṃ.

857. Tattha katamaṃ tintinaṃ: yaṃ tintinaṃ tintināyanā tintināyitattaṃ loluppaṃ loluppāyanā loluppayitattaṃ pucchañcikatā3 sādukamyatā4. Idaṃ vuccati tintinaṃ.

858. Tattha katamaṃ cāpayyaṃ: 5 cīvaramaṇḍanā pattamaṇḍanā senāsanamaṇḍanā imassa vā pūtikāyassa bāhirānaṃ vā parikkhārānaṃ maṇḍanā vibhūsanā kelāyanā parikelāyanā6 gedhikatā gedhikattaṃ capalatā cāpalyaṃ, idaṃ vuccati cāpalyaṃ.

1. Icchāgatā- sirimu, machasaṃ 2. Cāturatā-sirimu, machasaṃ. 3. Pucchañjikatā-sirimu, machasaṃ. Puñcikatā-syā. 4. Sādhukamyatā-sirimu, machasaṃ, syā. 5. Cāpallaṃ-si pävi. 6. Kelanā, parikelanā-sirimu, machasaṃ, syā.

[BJT Page 202] [\x 202/]

859. Tattha katamā asabhāgavutti: mātari vā pitari vā jeṭṭhe vā kaniṭṭhe vā bhātariācariyesu vā upajjhāye vā buddhe vā sāvakesu vā aññataraññataresu garuṭṭhānīyesu vippaṭikulagāhitā vipaccanikasātatā [PTS Page 352] [\q 352/] anādariyaṃ anādaratā1 agāravatā appatissavatā, ayaṃ vuccati asabhāgavutti.

860. Tattha katamā arati: pantesu vā senāsanesu aññataraññataresu vā adikusalesu dhammesu arati aratitā anabhirati anabhiramanā ukkanṭhitā paratassitā, ayaṃ vuccati arati.

861. Tattha katamā tandi: yā tandi tandiyanā tandimanakatā ālasyaṃ ālasyāyanā ālasyāyitattaṃ, ayaṃ vuccati tandi.

862. Tattha katamā vijambhikā: yā kāyassa jambhanā vijambhanā ānamanā vinamanā sannamanā panamanā vyādhiyakaṃ, ayaṃ vuccati vijambhikā.

863. Tattha katamo bhattasammado: yā bhuttāvissa bhattamucchā bhattakilamatho bhattaparilāho kāyaduṭṭhullaṃ, ayaṃ vuccati bhattasammado.

864. Tattha katamaṃ cetaso ca līnattaṃ: yā cittassa akallatā akammaññatā olīyanā sallīyanā līnaṃ līyanā līyitattaṃ thinaṃ thiyanā thiyitattaṃ cittassa, idaṃ vuccati cetaso ca līnattaṃ.

865. Tattha katamā kuhanā: lābhasakkārasilokasannissitassa pāpicchassa iccāpakatassa paccayapaṭisedhanasaṅkhātena vā sāmantajappitena vā iriyāpathassa vā aṭṭhapanā2 ṭhapanā saṇṭhapanā bhākuṭitā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ, ayaṃ vuccati kuhanā.

866. Tattha katamā lapanā: lābhasakkārasilokasannissitassa pāpicchassa icchāpakatassa yā paresaṃ ālapanā lapanā sallapanā ullapanā samullapanā unnahanā samunnahanā ukkācanāsamukkācanā anuppiyabhāṇitā3 cāṭukamyatā muggasuppyatā pāribhaṭṭatā, ayaṃ vuccati lapanā.

867. Tathe katamā nemittikatā: lābhasakkārasilokasannissitassa pāpicchassa icchāpakatassa [PTS Page 353] [\q 353/] yaṃ paresaṃ nimittaṃ nimittakammaṃ obhāso obhāsakammaṃ sāmantajappā parikathā, ayaṃ vuccati nemittikatā.

868. Tattha katamā nippesikatā: lābhasakkārasilokasannissitassa pāpicchassa icchāpakatassa yā paresaṃ akkosanā vambhanā garahanā ukkhepanā samukkhepanā khipanā saṃkhipanā pāpanā sampāpanā avaṇṇāhārikā4 parapiṭṭhimaṃsikatā, ayaṃ vuccati nippesikatā.

1. Anādariyatā-sirimu, machasaṃ. 2. Āṭhapanā-sīmu. 3. Anuppiyabhāsitā-sīpävi. 4. Avanṇahāriyā-sīpävi.

[BJT Page 204] [\x 204/]

869. Tattha katamā lābhena labhaṃ nijigiṃsanatā: lābhasakkārasilokasannissito pāpiccho icchāpakato ito laddhaṃ āmisaṃ amutra harati, amutra vā laddhaṃ āmisaṃ idha āharati, yā evarūpā āmisena āmisassa eṭṭhi gaveṭṭhi pariyeṭṭhi esanā gavesanā pariyesanā, ayaṃ vuccati lābhena lābhaṃ nijigiṃsanatā.

870. Tattha katamo seyyohamasmīti māno: idhekacco jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vāsippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā mānaṃ jappeti, yo evarūpo māno maññanā maññitattaṃ unnati unnāmodhajo sampaggāho ketukamyatā cittassa ayaṃ vuccati seyyohamasmīti māno.

871. Tattha katamo sadisohamasmīti mano: idhekacco jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭihānena vā aññataraññatarena vatthunā mānaṃ jappeti, yo evarūpo māno maññanā maññitattaṃ unnati unnāmodhajo sampaggāho ketukamyatā cittassa, ayaṃ vuccati sadiso'hamasmīti māno.

872. Tattha katamo hīnohamasmīti māno: idhekacco jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatane vatthunā omānaṃ jappeti, yo evarūpo omāno omaññanā omaññitattaṃ hīḷanā ohīḷanā ohīḷitattaṃ attuññā attavaññā attaparibhavo, ayaṃ vuccati hīno'hamasmīti māno. [PTS Page 354] [\q 354/]

873. Tattha katamo seyyassa seyyohamasmīti māno: idekacco seyyo hotijātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāyā vā dhanena vāajjhanena vā kammāyatananena vā sippāyatananena vā vijjāṭṭhānena vā sutena vāpaṭibhānena vā aññataraññatarena vatthunā parehi seyyaṃ attānaṃ dahati. So taṃ nissāya mānāṃ jappeti, yo evarūpo māno maññanā maññitattaṃ unnati annāmo dhajo sampaggāho ketukamyatā cittassa, ayaṃ vuccati seyyassa seyye'hamasmīti māno.

874. Tattha katamo seyyassa sadiso'hamasmīti māno: idhe kacco seyyo hoti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā parehi sadisaṃ attānaṃ dahati. So taṃ nissāya mānaja jappeti. Yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa, ayaṃ vuccati seyyassa sadiso'hamasmīti māno.
[BJT Page 206] [\x 206/]

875. Tattha katamo seyyassa hīno'hamasmīti māno: idhe kacco seyyo hoti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā parehi hīnaṃ attānaṃ dahati. So taṃ nissāya omānaṃ jappeti. Yo evarūpo omāno omaññanā omaññitattaṃ hīḷanā ohīḷanā ohīḷitattaṃ attuññā attavaññā attaparibhavo, ayaṃ vuccati seyyassa hīno'hamasmīti māno.

876. Tattha katamo sadisassa seyyo'hamasmīti māno: idhekacecā sadiso hoti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā parehi seyyaṃ attānaṃ dahati. So taṃ nissāya mānaṃ jappeti. Yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa, ayaṃ vuccati sadisassa seyye'hamasmīti māno.

877. Tattha katamo sadisassa sadiso'hamasmīti māno: idhekacco sadiso hoti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā parehi sadisaṃ attānaṃ dahati. So taṃ nissāya mānaṃ jappeti. Yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa, ayaṃ vuccati sadisassa sadiso'hamasmīti māno.
878. Tattha katamo sadisassa'hīnohamasmīti māno: idhekacco sadiso hoti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā parehi sadisaṃ attānaṃ dahati. So taṃ nissāya omānaṃ jappeti. Yo evarūpo omāno omaññanā omaññitattaṃ hīḷanā ohīḷanā ohīḷitattaṃ attuññā attavaññā attaparibhavo, ayaṃ vuccati hīnassa seyyo'hamasmīti māno.

879. Tattha katamo hīnassa seyye'hamasmīti māno: idhekacco hīno hoti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā parehi sadisaṃ attānaṃ dahati. So taṃ nissāya mānaṃ jappeti. Yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa, ayaṃ vuccati hīnassa seyyo'hamasmīti māno.
880. Tattha katamo hīnassa sadiso'hamasmīti māno: idhekacco hīno hoti, jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā parehi sadisaṃ attānaṃ dahati. So taṃ nissāya mānaṃ jappeti. Yo evarūpo māno maññanā maññitattaṃ unnati unnāmo [PTS Page 355] [\q 355/] dhajo sampaggāho ketukamyatā cittassa, ayaṃ vuccati hīnassa sadiso'hamasmīti māno.

[BJT Page 208] [\x 208/]

881. Tattha katamo hīnassa hīno'hamasmīti māno: idhekacco hīno hoti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā parehi sadisaṃ attānaṃ dahati. So taṃ nissāya omānaṃ jappeti. Yo evarūpo omāno omaññanā omaññitattaṃ hīḷanā ohīḷanā ohīḷittaṃ attuññā attavaññā attaparibhavo, ayaṃ vuccati hīnassa hīno'hamasmīti māno.

882. Tattha katamo māno: yo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa, ayaṃ vuccati māno.

883. Tattha katamo atimāno: idhekacco jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā parehi attānaṃ atimaññati. Yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa, ayaṃ vuccati atimāno. Seyyassa sadiso'hamasmīti māno.

884. Tattha katamo mānātimāno: idhekacco jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā pubbakālaṃ parehi sadisaṃ attānaṃ dahati. Aparakālaṃ attānaṃ seyyaṃ dahati. Yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa, ayaṃ vuccati mānātimāno.

885. Tattha katamo omāno: idhekacco jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā omānaṃ jappeti. Yo evarūpo omāno omaññanā omaññitattaṃ hīḷanā ohīḷanā ohīḷitattaṃ attuññā attavaññā attaparibhavo, ayaṃ vuccati omāno.

886. Tattha katamo adhimāno: appatte pattasaññitā akate katasaññitā anadhigate adhigatasaññitā asacchikate sacchikatasaññitā, yo evarūpo māno maññānā maññitattaṃunnati unnāmo dhajo sampaggāho ketukamyatā cittassa, ayaṃ vuccati adhimāno. [PTS Page 356] [\q 356/]

887. Tattha katamo asmimāno: rūpaṃ asmīti māno, asmiti chando, asmīti anusayo, vedanā -pe- saññā-pe- saṅkhārā -pe- viññāṇaṃ asmīti māno, asmiti chando, asmīti anusayo. Yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa, ayaṃ vuccati asmimāno.

888. Tattha katamo micchāmāno: idhekacco pāpakena vā kammāyatanena pāpakenavā sippāyatanena pāpakena vā vijjāṭṭhānena pāpakena vā sutena pāpakena vā paṭibhānena pāpakena vā sīlena pāpakena vā vatena pāpakena vā sīlabbatena pāpikāya vā diṭṭhiyā aññataraññatarena vatthunā mānaṃ jappeti. Yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa, ayaṃ vuccati micchāmāno.

[BJT Page 210] [\x 210/]

889. Tattha katamo ñātivitakko: ñātake ārabbha gehasito takko vitakko micchāsaṅkappo, ayaṃ vuccati ñātivitakko.

890. Tattha katamo janapadavitakko: janapadaṃ ārabbha gehasito takko vitakko micchāsaṅkappo, ayaṃ vuccati janapadavitakko.

891. Tattha katamo amaravitakko: dukkarakāritā paṭisaṃyutto vā diṭṭhigatapaṭisaṃyutto vā gehasito takko vitakko micchā saṅkappo, ayaṃ vuccati amaravitakko.

892. Tattha katamo parānuddayatāpaṭisaṃyutto vitakko: idhekacco gihīsaṃsaṭṭho viharati sahanandī sahasokī sukhītesu sukhīte dukkhitesu dukkhito uppannesu kicca karaṇayesu attanā vā yogaṃ āpajjati. Yo tattha gehasito takko vitakko micchāsaṅkappo, ayaṃ vuccati parānuddayatāpaṭisaṃyutto vitakko.

893. Tattha katamo lābhasakkārasilokapaṭisaṃyutto vitakko: lābhasakkārasilokaṃ ārabbha gehasito takko vitakko micchāsaṃkāppo, ayaṃ vuccati lābhasakkārasilokapaṭisaṃyutto vitakko.

894. Tattha katamo anavaññattipaṭisaṃyutto vitakko: idhekacco jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā 'mā maṃ [PTS Page 357] [\q 357/] pare' avajāniṃsū1ti. Yo tattha gehasito takko vitakko micchāsaṅkappo, ayaṃ vuccati anavaññattipaṭisaṃyutto vitakko.
Ekakaṃ.

895. Tattha katamo kodho: yo kodho kujjhanā kujkditattaṃ doso dussanādussitattaṃ, 2 vyāpatti vyāpajjanā vyāpajjitattaṃ, virodho paṭivirodo caṇḍikkaṃ asuropo3 anattamanatā cittassa, ayaṃ vuccati kodho.

Tattha katamo upanāho: pubbakālaṃ4 kodo aparakālaṃ5 upanāho. Yo evarūpo upanāho upanayhanā upanayahitattaṃ. Āṭhapanā, ṭhapanā saṇṭhapanā anusaṃsandanā anupubbabandhanā daḷhīkammaṃ kodhassa, ayaṃ vuccati upanāho.

1. Vatthunā, maṃ-sirimu. 2. Dūsanā dūsitattaṃ-syā. 3. Assuropo-sirimu. 4. Pubbakāle-sīpävi. 5. Aparakāle-sīpävi.

[BJT Page 212] [\x 212/]

896. Tattha katamo makkho: yo makko makkhiyanā1 makkhīyitattaṃ niṭṭhuriyaṃ niṭṭhuriyakammaṃ, ayaṃ vuccati makkho.

Tattha katamo paḷāso: yo paḷāso paḷāsāyanā paḷāsāhāro vivādaṭṭhānaṃ yugaggāho appaṭinissaggo, ayaṃ vuccati paḷāso.

897. Tattha katamā issā: yā paralābhasakkāragarukāramānanavandanapujanāsu issā issāyanā issāyitattaṃ, usūyā usūyanā usūyitattaṃ, ayaṃ vuccati issā.

Tattha katamaṃ macchariyaṃ: pañca macchariyāni: āvāsamacchariyaṃ kula macchariyaṃ lābhamacchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ. Yaṃ evarūpaṃ maccheraṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa, idaṃ vucacti macchariyaṃ.

898. Tattha katamā māyā: idhekacco kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā tassa paṭicchādana hetu pāpikaṃ icchaṃ panidahati, mā maṃ jaññāti icchati, [PTS Page 358] [\q 358/] mā maṃ jaññāti saṃkappeti, mā maṃ jaññāti vācaṃ bhāsati, mā maṃ jaññāti kāyena parakkamati, yā evarūpā māyā māyāvitā accāsarā2 vañcanā nikati vikiraṇā pariharaṇā guhanā pariguhanā chādanā paṭicchādanā anuttānīkammaṃ anācikammaṃ vecchādanā pāpakiriyā, ayaṃ vuccati māyā.

Tattha katamaṃ sāṭheyyaṃ: idhekacco saṭho hoti parisaṭho. Yaṃ tattha saṭhaṃ saṭhatā sāṭheyyaṃ kakkhaḷatā kakkhaḷiyaṃ3 parikkhattatā pārikkhattiyaṃ, idaṃ vuccati sāṭheyyaṃ.

899. Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -peavijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati avijjā.

Tattha katamā bhavataṇhā: yo bhavesu bhavacchando bhavarāgo bhavanandi bhavataṇhā bhavasneho bhavaparilāho bhavamucchā bhavajjhosānaṃ. Ayaṃ vuccati bhavataṇhā.

900. Tattha katamā bhavadiṭṭhi: bhavissati attā ca lokocāti yā evarūpā diṭṭhi diṭṭhigataṃ -pe- vipariyesagāho4 ayaṃ vuccati bhavadiṭṭhi.

Tattha katamā vibhavadiṭṭhi: na bhavissati attā ca loko cāti yā evarūpā diṭṭhi diṭṭhigataṃ-pe- vipariyesagāho, ayaṃ vuccati vibhavadiṭṭhi.

901. Tattha katamā sassatadiṭṭhi: sassato attā ca loko cāti yā evarūpā diṭṭhidiṭṭhigataṃ -pe- vipariyesagāho, ayaṃ vuccati sassatadiṭṭhi.

1. Makkhiyanā-sirimu-syā. Makkhāyanā-machasaṃ. 2. Accasarā-sīpävi. 3. Kakkaratā kakkariyaṃ-sirimu. Machasaṃ. Kakkharatā, kakkhariyaṃ-aṭṭhakathā 4. Vipariyāsaggāho-machasaṃ.

[BJT Page 214] [\x 214/]

Tattha katamā ucchedadiṭṭhi: ucchijjissati attā ca loko cāti yā evarūpā diṭṭhi diṭṭhigataṃ -pe- vipariyesagāho, ayaṃ vuccati ucchedadiṭṭhi.

902. Tattha katamā antavādiṭṭhi: antavā attā ca loko cāti yā evarūpā diṭṭhidiṭṭhigataṃ -pe- vipariyesagāho, ayaṃ vuccati antavādiṭṭhi. [PTS Page 359] [\q 359/]

Tattha katamā anantavādiṭṭhi: anantavā attā ca loko cāti yā evarūpā diṭṭhi diṭṭhigataṃ -pe- vipariyesagāho, ayaṃ vuccati anantavādiṭṭhi.

903. Tattha katamā pubbantānudiṭṭhi: pubbantaṃ ārabbha yā uppajjati diṭṭhi diṭṭhigataṃ -pe- vipariyesagāho, ayaṃ vuccati pubbantānudiṭṭhi.

Tattha katamā aparantānudiṭṭhi: aparantaṃ āhabbha yā uppajjati diṭṭhi diṭṭhigataṃ -pe vipariyesagāho, ayaṃ vuccati aparantānudiṭṭhi.

904. Ttha katamaṃ ahirikaṃ: yaṃ na hirīyati hirīyitabbena na hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā, idaṃ vuccati ahirikaṃ.

Tattha katamaṃ anottappaṃ: yā na ottappati ottappitabbena na ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā, idaṃ vuccati anottappaṃ.

905. Tattha katamā dovacassatā: sahadhammike vuccamāno dovacassatā devacassāyaṃ dovacassiyaṃ dovacassatā vippaṭikūlagāhitā vipaccanikasātatā anādariyaṃ anādaratā agāravatā appatissavatā, ayaṃ vuccati dovacassatā.

Tattha katamā pāpamittatā: ye te puggalā assaddhā dussīlā appassutā maccharino duppaññā yā tesaṃ sevanā nisevanā saṃsevanā bhajanā jaṃbhajanā bhatti sambhatti sampavaṅkatā, ayaṃ vucacti pāpamittatā.

906. Tattha katamo anajjavo: yo anajjavo anajjavatā jimhatā vaṅkatā kuṭilatā, ayaṃ vuccati anajjavo.

Tattha katamo amaddavo: yā amudutā amaddavatā kakkhaḷiyaṃ phārusiyaṃ kakkhaḷatā kaṭhinatā ujucittatā amudutā, ayaṃ vuccati amaddavo. [PTS Page 360] [\q 360/]

907. Tattha katamā akkhanti: yā akkhanti akkhamanatā anadhivāsanatā caṇḍikkaṃ asuropo anattamanatā cittassa, ayaṃ vuccati akkhanti.

Tattha katamaṃ asoraccaṃ: kāyiko vītikkamo vācasiko vītikkamo kāyika vācasikovītikkamo, idaṃ vuccati asoraccaṃ, sabbampi dussīlyaṃ asoraccaṃ.

[BJT Page 216] [\x 216/]

908. Tattha katamaṃ asākhalyaṃ, yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanīkodhasāmantā asamādhi saṃvattanikā tathā rupiṃ vācaṃ bhāsitā hoti. Yātattha asaṇhavācatā asakhilavācatā pharusavācatā, idaṃ vucacti asākhalyaṃ.

Tattha katamo apaṭisavthāro: dve paṭisanthārā āmisapaṭisanthāro ca dhammapaṭisavthāro ca idhekacco apaṭisanthārako hoti āmisapaṭisanthārena vā dhammapaṭisanthārena vā, ayaṃ vuccati apaṭisavthāro.

909. Tattha katamā indriyesu aguttadvāratā: idhekacco cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraṇa menaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃabhajjhā domanassā pāpakā akusalā dhammā anvāssavyeṃ, tassa saṃvarāya na paṭipajjati na rakkhati cakkhundri cakkhundriye na saṃvaraṃ āpajjati. Sotena saddaṃ sutvā -pa- ghānena gandhaṃ ghāyitvā -pe- jivhāya rasaṃ sāyitvā -pe kāyena phoṭṭhabbaṃ phusitvā -pe- manasā dhammā viññāya nimittaggāhī hoti anubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā avvāssaveyyuṃ. Tassa saṃvarāya na paṭipajjati, na rakkhati manindriyaṃ manindriye na saṃvaraṃ āpajjati. Yā imesaṃ channaṃ indriyānaṃ agutti agopanā anārakkho asaṃvaro, ayaṃ vuccati indriyesu aguttadvāratā.

Tattha katamā bhojane amattaññutā: idhekacco appaṭisaṅkhā ayoniso āhāraṃ āhāreti, davāya madāya maṇḍanāya vibhusanāya. Yā tattha asantuṭṭhitā amattaññutā appaṭisaṅkhā bhejane, ayaṃ vuccati bhojane amattaññutā.

910. Tattha katamaṃ muṭṭhasaccaṃ: yā asati ananussati appaṭissati asaraṇatā adhāraṇatā pilāpanatā saṃmussanatā, 1 idaṃ vuccati muṭṭhasaccaṃ. [PTS Page 361] [\q 361/]

Tattha katamaṃ asampajaññaṃ: yaṃ aññāṇaṃ adassanaṃ-peavijjālaṅgī moho akusalamūlaṃ, idaṃ vuccati asampajaññaṃ.

911. Tattha katamā sīlavipatti: yo kāyiko vitikkamo vācisiko vitikkamo kāyikavācasiko vītikkamo, ayaṃ vuccati sīlavipatti. Sabbampi dussīlyaṃ sīlavipatti.

Tattha katamā diṭṭhivipatti: nattha dinnaṃ natthi yiṭṭhaṃ-pe- ye imañca lokaṃ parañca lokaṃ sayaṃ abiññā sacchikatvā pavedentīti yā evarūpā diṭṭhi diṭṭhigataṃ -pe vipariyesagāho, ayaṃ vuccati diṭṭhivipatti sabbāpi micchādiṭṭhi diṭṭhivipatti.

912. Tattha katamaṃ ajjhattasaṃyojanaṃ: pañcorambhāgiyāni saṃyojanāni ajjhattasaṃyojanaṃ. Pañcuddhambhāgiyāni saṃyojanāni bahiddhāsaṃyojanaṃ.

Dukaṃ.

1. Pammossanatā- sīpävi.

[BJT Page 218. [\x 218/] ]

913. Tattha katamāni tīṇi akusalamūlāni: lobho doso moho

Tattha katamo lobho: yo rāgo sārāgo anunayo anurodho nandi1 nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho parigedho saṅgo paṅko ejā māyā janikā2 sañjananī sibbanī3 jālinī saritā visattikā suttaṃ4 visaṭā5 āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanato santhavo sneho6 apekkhā paṭibavdhu āsā āsiṃsanā āsiṃsitattaṃ rūpāsā saddāsā gavdhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā7 sādukamyatā8 adhammarāgo visamalobho nikanti [PTS Page 362] [\q 362/] nikāmanā paṭhthanā pihanā saṃpatthanā kāmatanhā bhavataṇhā vibhavataṇhā rūpatanhā arūpataṇhā nirodhataṇhā sdataṇhā gavdhataṇhā rasataṇhā phoṭṭhabbatanhā dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaranaṃ chadanaṃ bavdhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māravisayo tanhānadī tanhājālaṃ tanhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ, ayaṃ vuccati lobho.

Tattha katamo doso: anatthaṃ me acarīti āghāto jāyati, anatthaṃ me caratīti āghāto jāyati, anatthaṃ me carissatīti āghāto jāyati, piyassa me manāpassa anatthaṃ cari anatthaṃ carati anatthaṃ carissatīti āghāto jāyati, appiyassa me amanāpassa atthaṃ acari atthaṃ carati atthaṃ carissatīti āghāto jāyati, aṭṭhāne vā pana āghāto jāyati, yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭavirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho canḍikkaṃ asuropo9 anattamanatā cittassa, ayaṃ vucacti doso.

Tattha katamo moho: dukkhe aññāṇaṃ dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṃ. Yaṃ evarūpaṃ aññāṇaṃ adassanaṃ-peavijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati moho. Imāni tīṇi akusalamūlāni.

1. Nandī-machasaṃ. 2. Janiyā-sirimu, sīpävi. 3. Sabbini-sirimu, syā, machasaṃ. 4. Sotaṃ-sirimu, machasaṃ. 5. Visadā-sirimu. 6. Sineho-machasaṃ, syā. 7. Pucchañjikatā-sirimu, machasaṃ puñcikatāsīpävi, syā. 8. Sādhukamyatyā-sirimu, syā, machasaṃ. 9. Assuropo-sirimu.

[BJT Page 220] [\x 220/]

914. Tattha katame tayo akusalavitakkā: kāmavitakko vyāpādavitakko vihiṃsāvitakko. Tattha katamo kāmavitakko: [PTS Page 363] [\q 363/]

Ttha katamo vyāpāda vitakko: vyāpādapaṭisaṃyutto takko vitakko -pemicchāsaṅkappo, ayaṃ vuccati vyāpādavitakko.

Tattha katamo vihiṃsāvitakko: vihiṃsāpaṭisaṃyutto takko vitakko -pemicchāsaṅkappo, ayaṃ vuccati vihiṃsāvitakko. Ime tayo akusalavitakkā.

915. Tattha katamā tisso akusalasaññā: kāmasaññā vyāpādasaññā vihiṃsāsaññā. Tattha katamā kāmasaññā: kāmapaṭisaṃyuttā saññā sañjānanā sañjānitattaṃ, ayaṃ vuccati kāmasaññā.

Sattha katamā vyāpādasaññā: vayāpādapaṭisaṃyuttā saññā sañjānanā sañjānitattaṃ, ayaṃ vuccati vyāpādasaññā.

Tattha katamā vihiṃsāsaññā: vihiṃsāpaṭisaṃyuttā saññā sañjānanā sañjānitattaṃ. Ayaṃ vuccati vihiṃsā saññā. Imā tisso akusalasaññā.

916. Tattha katamā tisso akusaladhātuyo: kāmadhātu, vyāpādadhātu, vihiṃsādhātu. Tattha katamā kāmadhātu: kāmavitakko kāmadhātu vyāpādavitakko vyāpādadhātu vihiṃsāvitakko vihiṃsādhātu.

Tattha katamo kāmavitako: kāmapaṭisaṃyutto takko vitakko -pe- vicchāsaṅkappo, ayaṃ vuccati kāmavitakko.

Tattha katamo vyāpāda vitakko: vyāpadāpaṭisaṃyutto takko vitakko -pemicchāsaṅkappo, ayaṃ vuccati vayāpādavitakko.

Tattha katamo vihiṃsā vitakko: vihiṃsāpaṭisaṃyutto takko vitakko -pemicchajasaṅkappo, ayaṃ vuccati vihiṃsā vitakko. Imā tisso akusaladhātuyo.

917. Tattha katamāni tīṇi duccaritāni: kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. Tatthakatamaṃ kāyaduccaritaṃ: pānātipāto adinnādānaṃ kāmesu micchācāro, idaṃ vuccati kāyaduccaritaṃ.

Tattha katamaṃ vacīduccaritaṃ: musāvādo pisuṇāvācā pharusāvācā samphappalāpo, idaṃvuccati vacīduccaritaṃ:

Tattha katamaṃ manoduccaritaṃ: [PTS Page 364] [\q 364/] abhijjhā vayāpādo micchādiṭṭhi, idaṃ vuccati manoduccaritaṃ.

Tattha katamaṃ kāyaduccaritaṃ: akusalaṃ kāyakammaṃ kāyadaccaritaṃ, akusalaṃ vacīkammaṃ vacīduccaritaṃ, akusalaṃ manokammaṃ manoduccaritaṃ. Tattha katamaṃ akusalaṃ kāyakammaṃ: akusalā kāya sañcetanā akusalaṃ kāyakammaṃ, akusalā vacīsañcetanā akusalaṃvacīkammaṃ, akusalā manosañcetanā akusalaṃ manokammaṃ. Imāni tīṇi duccaritāni.

[BJT Page 222] [\x 222/]

918. Tattha katame tayo āsavā: kāmāsavo bhavāsavo avijjāsavo. Tattha katamo kāmāsavo: yo kāmesu kāmacchando -pe- kāmajjhosānaṃ, ayaṃ vuccati kāmāsavo.

Tattha katamo bhāvāsavo: yo bhavesu bhavacchavdo -pebhavajjhosānaṃ, ayaṃ vuccati bhavāsavo.

Tattha katamo avijjāsavo: dukhe aññāṇaṃ -pe- avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati avijjāsavo. Ime tayo āsavā.

919. Tattha katamāni tīṇi saṃyojanāni: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso. Tattha katamā sakkāyadiṭṭhi: idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attanivā rūpaṃ rūpasmiṃ vā attānaṃ, vedanaṃ -pesaññaṃ -pe- saṅkhāre -peviññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ. Yā evarūpā diṭṭhi diṭṭhigataṃ -pe- vipariyesagāho, ayaṃvuccati sakkāyadiṭṭhi.

Tattha katamā vicikicchā: satthari kaṅkhati vicikicchati, dhamme kaṅkhati vicikicchati, saṅghe kaṅghativa vicikicchati, sikkhāya kaṅkhati vicikicchati, pubbante saṅkhati vicikicchati, aparante kaṅkhati vicikicchati, pubbantāparante kaṅkhati vichikicchati, [PTS Page 365] [\q 365/] idappaccayatā paṭicca samuppannesu dhammesu kaṅkhati vicikicchati. Yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ thambhitattaṃ1 cittassa manovileko, ayaṃ vuccati vicikicchā.

Tattha katamo sīlabbataparāmāso: ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddi vatnesuddhi sīlabbatena suddhīti yā evarūpā diṭṭhi diṭṭhigataṃ -pe- vipariyesagāho, ayaṃ vuccati sīlabbataparāmāso imāni taṇi saṃyojanāni.

920. Tattha katamā tisso taṇhā: kāmataṇhā bhavataṇhā vibhavataṇhā. Tattha katamā bhavataṇhā: bhavadiṭṭhisahagato rāgo sārāgo cittassa sārāgo, ayaṃ vuccati bhavataṇhā.

Tattha katamā vibhavataṇhā: ucchedadiṭṭhi sahagato rāgo sārāgo cittassa sārāgo, ayaṃ vuccati vibhavataṇhā. Avasesā taṇhā kāmatanhā.

Tattha katamā kāmataṇhā: kāmadhātu paṭisaṃyutto rāgo sārāgo, -pe- cittassa sārāgo, ayaṃ vuccati kāmataṇhā. Rūpadhātu arūpadhātu paṭisaṃyutto rāgo sārāgo -pecittassa sārāgo, ayaṃ vuccati vibhavataṇhā. Imā tisso taṇhā.

1. Chamhitattaṃ-sirimu.

[BJT Page 224] [\x 224/]

921. Tattha katamā aparāpi tisso taṇhā: kāmataṇhā rūpataṇhā arūpataṇhā. Tattha katamā kāmatanhā: kāmadhātu paṭisaṃyutto rāgo sārāgo-pe- cittassa sārāgo, ayaṃ vuccati kāmataṇhā. [PTS Page 366] [\q 366/]

Tattha katamā rupataṇhā: rūpadhātupaṭisaṃyutto rāgo sārāgo -pe- cittassa sārāgo, ayaṃ vuccati arūpataṇhā. Imā tisso taṇhā.

922. Tattha katamā aparāpi tisso taṇhā: rūpataṇhā arūpataṇhā nirodhataṇhā. Tattha katamā rūpataṇhā: rupadhātupaṭisaṃyutto rāgo sārāgo -pe- cittassa sārāgo, ayaṃ vuccati rūpataṇhā.

Tattha katamā arūpataṇhā: arūpadhātupaṭisaṃyutto rāgo sārāgo -pe- cittassa sārāgo, ayaṃ vuccati arūpataṇhā.

Tattha katamā nirodhataṇhā: ucchedadiṭṭhi sahagato rāgo sārāgo-pe- cittassa sārāgo, ayaṃ vuccati nirodhataṇhā. Imā tisso taṇhā.

923. Tattha katamā tisso esāna: kāmesanā bhavesanā brahmacariyesanā. Tattha katamā kāmesanā: yo kāmesu kāmacchando -pe- kāmajjhosānaṃ, ayaṃ vuccati kāmesanā.

Tattha katamā bhavesanā: yo bhavesu bhavacchavdo -pebhavajjhosānaṃ, ayaṃ vuccati bhavesanā.

Tattha katamā brahmacariyesanā: sassato lokoti vā asassato lokoti vā -pe-neva hoti. Na na hoti tathāgato parammaranāti vā yā evarūpā diṭṭhi diṭṭhigataṃ -pe vipariyesagāho, ayaṃ vuccati brahmacariyesanā.

Tattha katamā kāmesanā: kāmabhavo, tadekaṭṭhaṃ akusalaṃ kāya kammaṃ vacikammaṃ manokammaṃ, ayaṃ vuccati kāmesanā.

Tattha katamā bhavesanā: bhavarāgo tadekaṭṭhaṃ akusalaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ayaṃ vuccati bhavesanā.

Tattha katamā [PTS Page 367] [\q 367/]
Brahmacariyesanā: antaggāhikādiṭṭhi tadekaṭṭhaṃ akusalaṃ kāyakammaṃ vacīkammaṃmanokammaṃ, ayaṃ vuccati brahmacariyesanā. Imā tisse esanā.

924. Tassa katamā tisso vidhā: 'soyyohamasmī'tividhā. 'Sadiso hamasmī'ti vidhā'hīnohamasmī'ti vidhā. Imā tisso vidhā.

325. Tattha katamāni tīṇī bhayāni: jātibhayaṃ jarābhayaṃ maraṇabhayaṃ. Tattha katamaṃ jātibhayaṃ: jitiṃ paṭicca bhaṃ bhayānakaṃ chamhitattaṃ lomahaṃso cetaso utrāso, idaṃ vuccati jātibhayaṃ.

[BJT Page 226. [\x 226/] ]

Tattha katamaṃ jarābhayaṃ: jaraṃ paṭicca bhayaṃ bhayānakaṃ chamhitattaṃ lomahaṃso cetaso utrāso, idaṃ vuccati jarābhayaṃ.

Tattha katamaṃ maraṇabhayaṃ: maraṇaṃ paṭicca bhayaṃ bhayānakaṃ chambhitattaṃ lomahaṃso cetaso utrāso, idaṃ vuccati maraṇabhayaṃ. Imāni tīṇi bhayāni.

926. Tattha katamāni tīṇi tamāni: atītaṃvā addhānaṃ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasadati, anāgataṃ vā addhānaṃ ārabbha kaṅkhata vicikicchati nādhimuccati nasampasīdati, etarahi vā paccuppannaṃ addhānaṃ ārabbha kaṅkhati vicikicchati nādhimucchati na sampasīdati. Imāni tīṇi tamāni.

927. Tattha katamāni tīṇi titthāyatanāni: idhekacco samano vā brāhmano vā evaṃvādi hoti evaṃdiṭṭhi 'yaṃ kiñcāyaṃ purisaṃ puggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukaṃ vā sabbantaṃ pubbekatahetu'ti.

Idha panekacco samaṇo vā brāhmaṇo vā evaṃvādi hoti evaṃdiṭṭhi. ' Yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ issaranimaṃmāṇahotra'ta.

Idha panekacco samano vā brāhmano vā evaṃvādi hoti evaṃdiṭṭhi 'yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti [PTS Page 368] [\q 368/] sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vi sabbantaṃ ahotuappaccayā'ti. Imāni tīṇi titthāyatanāni.

928. Tattha katame tayo kiñcanā: rāgo kiñcanaṃ doso kiñcanaṃ moho kañcanaṃ. Imo tayo kiñcanā.

929. Tattha katamāni tīṇi aṅganāni: rāgo aṅgaṇaṃ doso aṅgaṇaṃ moho aṅgaṇaṃ. Imāni tīṇi aṅgaṇāni.

930. Tattha katamāni tīṇi malāni: rāgo malaṃ doso malaṃ moho malaṃ. Imānitīni malāni.

931. Tattha katamāni tīṇi visamāni: rāgo visamaṃ doso visamaṃ mohe visamaṃ, imāni tīṇi visamāni.

932. Tattha katamāni aparānipi taṇa visamāni: kāyamisamaṃ vacīvisamaṃ manovisamaṃ. Imānitīṇi visamāni.

933. Tattha katamo tayo aggī: rāgaggi dosaggi mohaggi, ime tayo aggī.

934. Tattha katamo tayo kasāvā: rāgakasāvo dosakasāvo mohakasāvo imo tayo kasāvā.

935. Tattha katame aparepi tayo kasāvā: kāyakasāvo vacikasāvo mano kasāvo. Imo tayo kasāvā.

[BJT Page 228] [\x 228/]

936. Tattha katamā assādadiṭṭhi: idhekacco samano vā brāhmaṇo vā evaṃvādi hoti evaṃdiṭṭhi 'natthi kāmesu doso'ti. So kāmesu pātavyataṃ āpajjati. Ayaṃvuccati assādadiṭṭhi.

Tattha katamā attānudiṭṭhi, idha assutavā puthujjano ariyānaṃ adssāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadambmassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vārūpaṃ rūpasmiṃ vā attānaṃ. Vedanā -pe- saññaṃ -pe- saṅkhāre -pe viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ, yā evarūpā diṭṭhi diṭṭhigataṃ -pe- vipariyesagāho, ayaṃvuccati attānudiṭṭhi. [PTS Page 369] [\q 369/]

Tattha katamā micchādiṭṭhi: natthi dinnaṃ natthi yiṭṭhaṃ-pe- ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. Ya evarūpā diṭṭhi diṭṭhigataṃ -peviriyesagāho, 1 ayaṃ vuccati micchādiṭṭhi. Sassatadiṭṭhi assādadiṭṭhi, sakkāyadiṭṭhi attānudiṭṭhi, uccheda diṭṭhi micchādiṭṭhi.

937. Tattha katamā arati: pattesu vā senāsanesu aññataraññataresu vā adhikulesu dhammesu arati aratitā2 anabhirati anabiramaṇā ukkaṇṭhitā paritassitā3, ayaṃ vucacti arati.

Tattha katamā vihesā: idhekacco pāninā vā leḍḍunā vā danḍena vā satthena vā rajjuyā vā aññataraññatarena satte viheṭheti, yā evarūpā heṭhanā viheṭhanā hiṃsanāvihiṃsanā rosanā virosanā parūpaghāto, ayaṃ vuccati vihesā.

Tattha katamā adhammacariyā: kāye adhammacariyā visamacariyā vācāya adhammacariyā visamacariyā manasā adhammacariyā visamacariyā, ayaṃ vuccati adhammacariyā.

938. Tattha katamā dovacassatā: sahadhammike vuccamāne dovacassāyaṃ devacassiyaṃ devacassatā vippaṭikulagāhitā vipaccanikasātatā anādariyaṃ anādaratā agāravatā appatissavatā, ayaṃ vucacti dovacassatā.

Tattha katamā pāpamittatā: ye te puggalā assaddhā dussīlā appassutā maccharino duppaññā. Yā tesaṃ sevanā nivesanā saṃsecanā bhajanā saṃbhajanā bhatti sambhatti taṃ sampavaṅkatā, ayaṃ vucacti pāpamittatā.

Tattha katamā nānattasaññā: kāmasaññā vyāpādasaññā vihiṃsā saññā, ayaṃ vuccati nānattasaññā. Sabbāpi akusalasaññā nānattasaññā.

1. Vipariyāsaggāho-machasaṃ vipariyesaggāho-syā. 2. Aratikā -sirimu. Sīpävi, syā. 3. Paritassikā-sirimu, sipävi, syā.

[BJT Page 230] [\x 230/]

939. Tata katamaṃ uddhaccaṃ: yaṃ cittassa uddhaccaṃ avupasamo cetaso vikkhepo bhantattaṃ cittassa, idaṃ vuccati uddhccaṃ.

Tattha katamaṃ kosajjaṃ: kāyaduccarite vā vacīduccarite vā manoduccarite [PTS Page 370] [\q 370/] vā pañcasu vā kāmaguṇesu cittassa vossaggo vossaggānuppadānaṃ kusalānaṃ dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittachandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo, idaṃ vuccati kosajjaṃ.

Tattha katamaṃ pamādo: kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo vossaggānuppadānaṃ kusalānaṃ dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittachandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo, yo evarūpo pamādo pamajjanā pamajjitattaṃ, ayaṃ vuccati pamādo.

940. Tattha katamā asantuṭṭhitā: itarītaracīvarapinḍapāta senāsanagilānapaccayabhesajjaparikkārehi pañcahi vā kāmaguṇehi asantuṭṭhassa bhiyyokamyatā. Yā evarūpā icchā icchāgataṃ asantuṭṭhitā rāgo sārāgo -pe-cittassa sārāgo, ayaṃ vuccati asantuṭṭhitā.

Tattha katamā asampajaññatā: yaṃ aññāṇaṃ adassanaṃ -peavijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati asampajaññatā.

Tattha katamā mahicchatā: itarītaracīvarapinḍapātasenāsana gilānapaccayabhesajjaparikkhārehi pañcahi vā kāmaguṇehi asantuṭṭhassa bhiyyokamyatā. Yā evarūpā iccā icchāgataṃ mahicchatā rāgo sārāgo -pe- cittassa sārāgo, ayaṃ vucacti mahicchatā.

941. Tattha katamaṃ ahirikaṃ: yaṃ na hirīyati hirīyitabbena na hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā, idaṃ vuccati ahirikaṃ.

Tattha katamaṃ anottappaṃ: yaṃ na ottappati ottappitabbena na ottappati pāpakānaṃ akusalānaṃ akusalānaṃ dhammānaṃ samāpattiyā, idaṃ vuccati anottappaṃ.

Tattha katamoṃ pamādo: kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo vossaggānuppadānaṃ [PTS Page 371] [\q 371/] kusalānaṃ dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittachandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo, yo evarūpo pamādo pamajjanā pamajjitattaṃ. Idaṃ vuccati pamādo.

[BJT Page 232] [\x 232/]

942. Tattha katamaṃ anādariyaṃ: yaṃ anādariyaṃ anādaratā agāravatā appatissavatā anaddā anaddāyanā anaddāyitattaṃ asīlyaṃ acittīkāro, idaṃ vuccati anādariyaṃ.

Tattha katamā dovacassatā: sahadhammiko vuccamāno dovacassāyaṃ dovacassiyaṃ dovacassatā vippaṭikulagāhitā vipaccanikasātatā1 anādariyaṃ anādaratā agāravatā appatissavatā, ayaṃ vuccati dovacassatā.

Tattha katamā pāpamittatā: ye te puggalā assaddhā dussīlā appassutā maccharino duppaññā. Yā tesaṃ sevanā nisevanā saṃsevanā paṭisevanā bhajanā saṃbhajanā bhatti saṃbhatti taṃ sampavaṅkatā, ayaṃ vuccati pāpamittatā.

943. Tattha katamaṃ assaddhiyaṃ: idhekacco assaddho hoti. Na saddahati buddhaṃ vādhammaṃ vā saṃghaṃ vā. Yaṃ evarūpaṃ assaddhiyaṃ asaddahanā anosappanā anabhippasādo, idaṃ vuccati assaddhiyaṃ.

Tattha katamā avadaññutā: pañcamacchariyāni: āvāsamacchariyaṃ kulamacchariyaṃ lābhamcchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ. Yaṃ evarūpaṃ maccheraṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa, ayaṃ vuccati avadaññutā.

Tattha katamaṃ kosajjaṃ: kāyaduccarite vā vaciduccarite vā manoduccarite vā. Pañcasuvā kāmaguṇesu cittassa vossaggo vossaggānuppadānaṃ kusalānaṃ dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā [PTS Page 372] [\q 372/] nikkhittachavdatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadiṭṭhānaṃ ananuyogo pamādo, idaṃ vuccati kosajjaṃ.

944. Tattha katamaṃ uddhaccaṃ: yaṃ cittassa uddhaccaṃ avupasamo cetaso vikkhepobhantattaṃ cittassa, idaṃ vuccati uddhaccaṃ.

Tattha katamo asaṃvaro: idhekacco cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī. Yatthādikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati na rakkhiti cakkhundriyaṃ cakkhundriye na saṃvaraṃ āpajjati, sotena saddaṃ sutvā -pe ghānena gavdhaṃ ghāyitvā -pe- jivhāya rasaṃ sāyitvā-pe- kāyena phoṭṭhabbaṃ phusitvā -pemanasā dhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā avvāssaveyyuṃ, tassasaṃvarāya na paṭipajjati na rakkhati manindriyaṃ manindriye na saṃvaraṃ āpajjati, ayaṃ vuccati asaṃvaro.

Tattha katamaṃ dussīlyaṃ: kāyiko vītikkamo vācasiko vītikkamo kāyikavācasiko vītikkamo, idaṃ vuccati dussīlyaṃ.

1. Vippaccanikasātatā-sīmu.

[BJT Page 234] [\x 234/]

945. Tattha katamā ariyānaṃ adassanakamyatā: tattha katame ariyā: ariyā vuccanti buddhā ca buddhasāvakā ca, yā imesaṃ ariyānaṃ adassanakamyatā adaṭṭhukamyatā asametukamyatā asamāgantukamyatā, ayaṃ vuccati ariyānaṃ adassanakamyatā.

Tathe katamā saddhammaṃ asotukamyatā: tattha katamo sadadhammo: cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo, ayaṃ vuccati saddhammo. Yā imassa saddhammassa asotukamyatā asavanakamyatā anuggahetukamyatā adhāretukamyatā, ayaṃ vuccati saddhammaṃ asotukamyatā.

Tattha katamā upārambhacittatā: [PTS Page 373] [\q 373/] tattha katamo upārambho: yo upārambho anupārambho upārambhanā anupārambhanā anupārambhitattaṃ uññā avaññā paribhavo ravdhagavesitā. Ayaṃ vuccati upārambha cittatā.

946. Tattha katamaṃ muṭṭhasaccaṃ: yā asati ananussati appaṭissati asaraṇatā adhāraṇatā pilāpanatā pammussanatā, idaṃ vuccati muṭṭhasaccaṃ.

Tattha katamaṃ asampajaññaṃ: yaṃ aññāṇaṃ adassanaṃ-peavijjālaṅgī meho akusalamūlaṃ, idaṃ vuccati asampajaññaṃ.

Tattha katamo cetaso vikkhepo: yaṃ cittassa uddhaccaṃ avupasamo cetaso vikkhepo bhantattaṃ cittassa, ayaṃ vuccati cetaso vikkhepo

947. Tattha katamo ayoniso manasikāro: anicce niccanti ayoniso manasikāro, dukkhe sukhanti ayoniso manasikāro. Anattani attāti ayoniso manasikāro, asubhe subhanti ayoniso manasikāro, saccavippaṭikūlena vā cittassa āvaṭṭanā anvāvaṭṭana1 ābhogo samannāhāro manasikāro, ayaṃ vuccati ayoniso manasikāro.

Tattha katamā kumamggasevanā: tattha katamo kummaggo: micchā diṭṭhi micchāsaṅkappo miccāvācā micchākammanto micchāājivo micchā vāyāmo miccāsati miccāsamādhi, ayaṃ vuccati kummaggo. Yā imassa kummaggassa sevanā nisevanā saṃsevanā bhajanā jaṃbhajanā bhatti samhatti taṃ sampavaṅkatā, ayaṃ vuccati kummaggasevanā.

Tattha katamaṃ cetaso ca līnattaṃ: yā cittassa akalyatā akammaññatā olīyanā sallīyanālīnaṃ līyanā līyitattaṃ thinaṃ thiyanā līyitattaṃ thinaṃ thiyanā thiyitattaṃ cittassa, idaṃ vuccati cetaso ca līnattaṃ.

Tikaṃ.

1. Anāvaṭṭanā- sirimu. Machasaṃ. Āvajjanā, anāvajjanāsyā.

[BJT Page 236] [\x 236/]

948. Tattha katame cattāro āsavā: kāmāsavo bhāvāsavo diṭṭhāsavo avijjāsavo, tattha katamo kāmāsavo: [PTS Page 374] [\q 374/] yo kāmesu kāmacchande kāmarāgo kāmanandi kāmataṇhā kāmasneho kāma parilāhā kāmamucchā kāmajjhosānaṃ, ayaṃ vuccati kāmāsavo.

Tattha katamo bhavāsavo: yo bhavesu bhavacchavdo -pebhavajjhosānaṃ, ayaṃ vuccati bhavāsavo.

Tattha katamo diṭṭāsavo: sassato lokoti vā asassato lokoti vā antavālokoti vā anantavā lokoti vā taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā. Hoti tathāgato parammaranāti vā. Na hoti tathāgato parammaraṇāti vā. Hoti ca na hoti ca tathāgato parammaraṇāti vā neva hoti na nahoti tathāgato parammaraṇāti vā yā evarūpā diṭṭhi diṭṭhigataṃ -pe vipariyesagāho, ayaṃ vuccati diṭṭhāsavo. Sabbāpi micchādiṭṭhi diṭṭhāsavo.

Tattha katamo avijjāsavo: dukkhe aññāṇaṃ dukkhasamudaye aññāṇaṃ dukkhanirodhe aññāṇaṃ dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ pubbante aññāṇaṃ aparante aññāṇaṃ pubantāparante aññāṇaṃ idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṃ, yaṃ evarūpaṃ aññāṇaṃ adassanaṃ-pe- avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati avijjāsavo. Ime cattāro āsavā.

949. Tattha katame cattāro gavthā [PTS Page half [\q /] page missing]
-Pe- cattāro oghā -pecattāro yogā -pe- cattāri upādānāni: kāmūpādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ attavādūpādānaṃ. Tattha katamaṃ kāmūpādānaṃ: yo kāmesu kāmacchando kāmarāgo nāmanandi kāmatanhā kāmasneho kāmaparilāho kāmamucchā kāmajjhosānaṃ, idaṃ vuccati kāmūpādānaṃ.

Tattha katamaṃ diṭṭhūpādānaṃ: natthi dinnaṃ natthi yiṭṭhaṃ -pe- ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti yā evarūpā diṭṭhi diṭṭhigataṃ-pe vipariyesagāho, idaṃ vuccati diṭṭhupādānaṃ. Ṭhapetvā sīlabbatupādānañca attavādūpādānañca sabbāpi micchādiṭṭhi diṭṭhupādānaṃ.

Tattha katamaṃ sīlabbatūpādānaṃ: ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhi sīlabbatena suddhiti yā evarūpā diṭṭhi diṭṭhigataṃ -pe- vipariyesagāho, idaṃ vuccati sīlabbatūpādānaṃ.

Tattha katamaṃ attavādupādānaṃ: idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vārūpaṃ rūpasmiṃ vā attānaṃ, vedanaṃ -pe- saññaṃ -pesaṅkāre-peviññāṇaṃ attato samanupassati. Viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ. Viññāṇasmiṃ vā attānaṃ, yā evarūpā diṭṭhi diṭṭhigataṃ -pe- vipariyesagāho, idaṃ vuccati attavādūpādānaṃ. Imānī cattāri upādānāni.

[BJT Page 238] [\x 238/]

950. Tattha katame cattāro taṇhuppādā: cīvarahetu vā bhikkhuno tanhā uppajjamānā uppajjati, piṇḍapātahetu vā bhikkhuno tanhā uppajjamānā uppajjati, senāsanahetu vā bhikkhuno tanhā uppajjamānā uppajjati, iti bhavābhava hetu vā bhikkhuno tanhā uppajjamānā uppajjati, ime cattāro taṇhuppādā.

951. Tattha katamāni cattāri agatigamanāni: [PTS Page 376] [\q 376/] chandāgatiṃ gacchati dosāgatiṃ gacchati. Mo hāgatiṃ bhayāgatiṃ gacchati. Yā evarūpā agatigamānā chandagamanā vaggagamanā vārigamanā, imāni cattāri agatigamanāni.

952. Tattha katamo cttāro vipariyesā1: anicce niccanti saññā vipariyeso cittavipariyeso diṭṭhivipariyeso, dukkhe sukhanti saññā vipariyeso cittavipariyeso diṭṭhivipariyeso, anattani attāti saññāvipariyeso cittavipariyeso diṭṭhivipariyeso, asubhe subhanti saññāvipariyeso cittavipariyeso diṭṭhivipariyeso. Ime cattāro vipariyesā.

953. Tattha katamo cattāro anariyavohārā: adiṭṭhe diṭṭhavāditā assute sutavāditā amuto mutavāditā aviññāte viññātavāditā. Ime cattāro anariyavohārā.

954. Tattha katamo aparepi cattāro anariyavohārā: diṭṭhe adiṭṭhavāditā sute assutavāditā mute amutavāditā viññāte aviññātavāditā. Ime cattāro anariyavohārā.

955. Tattha katamāni cattāri duccaritāni: pāṇātipāto adinnādānaṃ kāmesu micchācāro musāvādo, imāni cattāri duccaritāni.

956. Tattha katamāni aparānipi cattāri duccaritāni: musāvādo pisunāvācā pharusāvācā samphappalāpe, imāni cattāri duccaritāni.

957. Tattha katamāni cattāri bhayāni: jātibhayaṃ jarābhayaṃ vyādhibhayaṃ maraṇabhayaṃ, imāni cattāri bhayāni.

958. Tattha katamāni aparāni cattāri bhayāni: rājabhayaṃ cora bhayaṃ aggibhayaṃ udakabhayaṃ, imāni cattāri bhayāni.

959. Tattha katamāni aparānipi cattāri bhayāni: ūmibhayaṃ, kumabhīlabhayaṃ, āvaṭṭabhayaṃ, susukābhayaṃ, imāni cattāri bhayāni.

960. Tattha katamāni aparānipi cattāri bhayāni: attānuvādabhayaṃ. Parānuvādābhayaṃ daṇḍabhayaṃ duggatibhayaṃ, imāni cattāri bhayāni.

1. Viriyāsā-machasaṃ.

[BJT Page 240] [\x 240/]

961. Tattha katamā catasso diṭṭhiyo: sayaṃ kataṃ sukhadukkhanti saccato thetato diṭṭhiuppajjati. Paraṃ kataṃ sukhadukkhanti saccato thetato [PTS Page 377] [\q 377/] diṭṭhi uppajjati. Sayaṃ katañca paraṃ katañca sukhadukkhanti saccato thetato diṭṭhi uppajjati. Asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhanti saccato thetato diṭṭhi uppajjati. Imā catasso diṭṭhiyo

Catukkaṃ.

962. Tattha katamāni pañcorambhāgiyāni saññojanāni: sakkāya diṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo, imāni pañcorambhāgiyāni saññojanāni.

963. Tattha katamāni pañcuddhambhāgiyāni saññojanāni: rūpa rāgo arūparāgo mānouddhaccaṃ avijjā, imāni pañcuddhambhāgiyāni saññojanāni.

964. Tattha katamāni pañcamacchariyāni: āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ. Imāni pañca macchariyāni.

965. Tattha katame pañca saṅgā: rāgasaṅgo dosasaṅgo mohasaṅgo mānasaṅgo diṭṭhisaṅgo, ime pañcasaṅgā.
966. Tattha katame pañcasallā: rāgasallaṃ dosasallaṃ mohasallaṃ mānasallaṃ diṭṭhisallaṃ, ime pañca sallā.

967. Tattha katame ñcacetokhilā: satthiri kaṅkhatī vicikicchati nādhimuccati na sampasīdati, dhamme kaṅkhati vicikicchati nādimuccati na sampasīdati, saṅghe kaṅkhati vicikicchati nādhimucchati na sampasīdati, sikkhāya kaṅkhati vicikicchati nādhimuccati na sampasīdati. Sabrahmacārīsu kupito hoti anattamanato āhatacitto kilajāto, ime pañca cetokhilā.

968. Tattha katame pañca cetaso vinībandhā: kāme avītarāgohoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatatanho. Kāye avītarāgo hoti. -Perūpe avitarāgo hoti. [PTS Page 378] [\q 378/]
-Pe- yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukaṃ passasukaṃ1 middhasukaṃ anuyutto viharati. Aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti, ime pañca cetaso vinibandhā.

969. Tattha katamāni pañca nīvaraṇāni: kāmacchandanīvaraṇaṃ vyāpādanīvaranaṃ thinamiddhanīvaranaṃuddhaccakukkuccanīvaranaṃ vicikicchānīvaranaṃ, imāni pañca nīvaraṇāni.

1. Phassasukhaṃ - simu.

[BJT Page 242. [\x 242/] ]

970. Tattha katamāni pañca kammāni ānantariyāni: mātā jīvitā voropitā hoti. Pitā jīvitā voropito hoti. Arahanto jīvitā voropito hoti. Duṭṭhena cittena tathāgatassa lohitaṃ uppaditaṃ hoti. Saṅgho bhinno hoti. Imāni pañca kammāni ānantariyāni.

971. Tattha katamā pañca diṭṭhiyo: saññī attā hoti arogo parammaraṇāti ittheke abivadanti, asaññī attā hoti arogo parammaraṇāti ittheke abivadanti, nevasaññī nāsaññi attā hoti arogo parammaraṇāti ittheke abhivadanti, sato vāpana sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti. Diṭṭhadhammanibbānaṃ vāpaneke abhivadanti, imā pañca diṭṭhiyo.

972. Tattha katame pañca verā: pāṇātipāto adinnādānaṃ kāmesumicchācāro musāvādo surāmerayamajjapamādaṭṭhānaṃ, ime pañca verā.

973. Tattha katame pañca vyasanā: ñātivyasanaṃ bogavyanaṃ rogavyasanaṃ sīlavyasanaṃ diṭṭhivyasanaṃ, ime pañca vyasanā.

974. Tattha katame pañca akhantiyā ādīnavā: bahuno janassa appiyo hoti amanāpo, verabahulo ca hoti, vajjabahulo ca, sammuḷho kālaṃ karoti, kāyassa [PTS Page 379] [\q 379/] bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ime pañca akhantiyā ādīnavā.

975. Tattha katamāni pañca bhayāni: ājivikabhayaṃ asilokabhayaṃ parasasārajjabhayaṃ maraṇabhayaṃ duggatibhayaṃ, imāni pañcabhayāna.

976. Tattha katamo pañca diṭṭhadhammanibbānavādā: idhekacco samano vā brāhmaṇo vā evaṃvādi hoti evaṃdiṭṭhi. Yato ko bo ayaṃ attā pañcahi kāmaguṇehi samappito samaṅgībhuto paricāreti. Ettāvatā ko bo ayaṃ attā paramadiṭṭhadhamma nibbānappatto hotīti, ittheke sato sattassa paramadiṭṭhadhamma nibbānaṃ paññāpenti.

Tamañño evamāha: atthi ko bo eso attā yaṃ tvaṃ vadesi neso natthīti vadāmi. Ne ca ko bo ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānappatto hoti. Taṃ kissa hetu: kāmā hā bo aniccā dukkā vipariṇāmadhammā, tesaṃ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Yato ko bhoayaṃ attā vivicceva kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati. Ettāvatāko bho ayaṃ attā paramadiṭṭhadhammanibbānappatto hotīti ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti.

[BJT Page 214] [\x 214/]

Tamañño evamāha: atthi kho bho eso attā yaṃ tvaṃ vadesi. Neso natthīti vadāmi. No ca kho bho ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānappatto hoti. Taṃ kissa hetu: yadeva tattha vitakkitaṃ vicāritaṃ etena etaṃ oḷārikaṃ akkhāyati. Yato kho bho ayaṃ attā vitakkavicārānaṃ vūpasamā -pe dutiyaṃ jhānaṃ upasampajja viharati. Ettāvatā kho bho ayaṃ attā parama diṭṭhadhamma nibbānappatto hotīti ittheke sato sattassa paramadiṭṭhadhamma nibbānaṃ paññāpenti.

Tamañño evamāha: atthi kho bho eso attā yaṃ tvaṃ vadesi. Neso natthīti vadāmi. No ca kho bho ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānappatto hoti. Taṃ kissa hetu: yadeva tattha pītigataṃ cetaso ubbillāvitattaṃ1 etena etaṃ oḷārikaṃ akkhāyati. Yato kho bho ayaṃ attā pītiyā ca virāgā -pe- tatiyaṃ jhānaṃ upasampajja viharati. Ettāvatā kho bho ayaṃ attā parama diṭṭhadhamma [PTS Page 380] [\q 380/] nibbānappatto hotīti ittheke sato sattassa paramadiṭṭhadhamma nibbānaṃ paññāpenti.

Tamañño evamāha: atthi kho bho eso attā yaṃ tvaṃ vadesi. Neso natthīti vadāmi. No ca kho bho ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānappatto hoti. Taṃ kissa hetu: yadeva tattha sukhamiti cetaso2 ābhogo etena etaṃ oḷārikaṃ akkhāyati. Yato kho bho ayaṃ attā sukhassa ca pahānā -pe-catutthaṃ jhānaṃ upasampajja viharati. Ettāvatā kho bho ayaṃ attā parama diṭṭhadhamma nibbānappatto hotīti ittheke sato sattassa paramadiṭṭhadhamma nibbānaṃ paññāpenti.
Ññāpenti.

Pañcakaṃ.

977. Tattha katamāni cha vivādamūlāni: kodho makkho issā sāṭheyyaṃ pāpicchatā sandiṭṭhiparāmāsitā. Imāni cha vivādamūlāni.

978. Tattha katamo cha chandarāgā hegasitā dhammā: manāpiyesu rūpesu gehasito rāgo sārāgo cittassa sārāgo. Manāpiyosu saddesu -pe- manāpiyesu gandhesu- pe- manāpiyesu rasesu -pe- manāpiyesu phoṭṭhabbesu -pe- manāpiyesu dhammesu gehasito rāgo sārāgo cittassa sārāgo, ime cha chandarāgā gehasitā dhammā.

979. Tattha katamāni cha virodhavatthūni: amanāpiyosu rūpesu cittassa āghāto paṭigāto canḍikkaṃ asuropo anattamanatā cittassa. Amanāpiyesu saddesu -peamanāpiyesu gandhesu -peamanāpiyosu rasosu -pe- amanipiyesu phoṭṭhabbesu -peamanāpiyesu dhammesu cittassa āghāto paṭighāto caṇḍikkaṃ asuropo anattamanatā cittassa, imāni cha virodhevatthanu.

1. Ubillāvitaṃ -sī- ubbillāvitaṃ [pts] upillāvitaṃ -sirimu. Machasaṃ 2. Sukhapīti cetaso ābogo- sirimu, machasaṃ.

[BJT Page 246] [\x 246/]

980. Tattha katamā cha taṇhākāyā: rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Ime cha taṇhākāyā. [PTS Page 381] [\q 381/]

981. Tattha katamo cha agāravā: satthari agāravo viharati appatisso, dhamme agāravo viharati appatisso, saṅghe agāravo viharati appatisso, sikkhāya agāravo viharati appatisso. Appamādo agāravo viharati appatisso paṭisavthāreagāravo virahati appatisso ime cha agāravā.

982. Tattha katamo cha parihāniyā dhammā: kammārāmatā bhassārāmatā niddārāmatā saṅgaṇikārāmatā saṃsaggārāmatā papañcārāmatā, ime cha parihāniyā dhammā.

983. Tattha katame aparepi cha parihāniyā dhammā: kamamārāmatā bhassārāmatā niddārāmatā saṅgaṇikārāmatā dovacassatā pāpamittatā. Ime cha parihāniyā dhammā.

984. Tattha katamo cha somanasasupavicārā: cakkhunā rūpaṃ disvā somanassaṭṭhāniyaṃrūpaṃ upavicarati. Sotena saddaṃ sutvā -pe ghānena gavdhaṃ ghāyitvā -pe- jivhāya rasaṃ sāyitvā -pe kāyena phoṭṭhabbaṃ phūsitvā -pemanasā dhammaṃ viñññāya somanassaṭṭhānīyaṃ dhammaṃ upavicarati, ime cha somanassupavicārā.

985. Tattha katamo cha domanasasupavicārā: cakkhunā rūpaṃ disvā domanassaṭṭhāniyaṃ rūpaṃ upavicarati. Sotena saddaṃ sutvā -pe ghānena gavdhaṃ ghāyitvā -pe- jivhāya rasaṃ sāyitvā -pe kāyena phoṭṭhabbaṃ phūsitvā -pe- manasā dhammaṃ viñññāya domanassaṭṭhānīyaṃ dhammaṃ upavicarati, ime cha domanassupavicārā.

986. Tattha katamo cha upekkhūpavicārā: cakkhunā rūpaṃ disvā upekkhāniyaṃrūpaṃ upavicarati. Sotena saddaṃ sutvā -pe ghānena gavdhaṃ ghāyitvā -pe- jivhāya rasaṃ sāyitvā -pe kāyena phoṭṭhabbaṃ phūsitvā -pe- manasā dhammaṃ viñññāya upekkhānīyaṃ dhammaṃ upavicarati, ime cha upekkhūpavicārā.
Pavicārā.

987. Tattha katamāni cha gehasitāni somanassāni: manāpiyesu rūpesu gehasitaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ, ceto samphassajaṃ sātaṃ sukhaṃ vedayitaṃ, ceto samphassajā sātā sukhā vedanā, manāpiyesu saddesu -pe- manāpiyesu gandhesu -pemanāpiyesu rasosu -pemanāpiyesu phoṭṭhabbesu -pemanāpiyosu dhammesu gehasitaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ ceto samphassajaṃ sātaṃ [PTS Page 382] [\q 382/] sukhaṃ vedayitaṃ, cetosamphassajā sātā sukhā vedanā, imāni cha hegasitāni somanassāni.

[BJT Page 248. [\x 248/] ]

988. Tattha katamāni cha gehasitāni domanassāni: amanāpiyosu rūpesu gehasitaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ, ceto samphassajaṃ asātaṃ dukkhaṃ vedayitaṃ, cetosamphassajā asātā dukkhā vedānā, amanāpiyesu saddesu -pe-amanāpiyesu gavdhesu -pe- amanāpiyesu rasosu -pe- amanāpiyesu phoṭṭhabbesu -peamanāpiyesu dhammesu gehasitaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkaṃ vediyitaṃ cetosamphassajā asātā dukkā vedāni, imāni cha gehasitāni domanassāni.

989. Tattha katamā cha gehasitā upekkhā: upekkhāṭhānīyesu rūpesu gehasitaṃ cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā upekkhāṭhānīyesu saddesu -peupekkhāṭhānīyesu gavdhesu -pe-upekkhāṭhānīyesu rasesu -peupekkhāṭhānīyesu phoṭṭhabbesu -peupekkāṭhānīyesu dhammesu gehasitaṃ cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedānā, imā cha gehasitā upekkhā.

990. Tattha katamā cha diṭṭhiyo: atthi me attāti vā assa saccato thetato diṭṭhi uppajjati, natthi me attāti vā assa saccato thetato diṭṭhi uppajjati. Attanāvā attānaṃ sañjānāmīti vā assa saccato thetato diṭṭhi uppajjati. Attanāvā anattānaṃ sañjānāmīti vā assa saccato thetato diṭṭhi uppajjati. Anattanā vā attānaṃ sañjānāmīti vā assa saccato thetato diṭṭhi uppajjati. Atha vā panassa evaṃ diṭṭi hoti. So me ayaṃ attā vado vedeyyo. Tatra tatra dīgharattaṃ kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paccanubhoti na so jāto nāhosi. Na so jāto na bhavissati. Nicco dhuvo sassato aviparināmadhammoti vā panassa saccato thetato diṭṭhi uppajjati, imā cha diṭhiyo.

Chakkaṃ. [PTS Page 383] [\q 383/]

991. Tattha katame sattānusayā: kāmarāgānusayo paṭighānusayo mānānusayo diṭṭhānusayo vicikicchānusayo bhavarāgānusayo avijjānusayo, ime satta anusayā.

992. Tattha katamāni satta saññojanani: kāmarāgasaññojanaṃ paṭighasaññojanaṃ mānasaññojanaṃ diṭṭhisaññojanaṃ vicikicchāsaññojanaṃ bhavarāgasaññojanaṃ avijjāsaññojanaṃ, imāni satta saññojanāni.

993. Tattha katamāni satta pariyuṭṭhānāni: kāmarāgapariyuṭṭhānaṃ paṭighapariyuṭṭhānaṃ mānapariyaṭṭhānaṃ diṭṭhipariyuṭṭhānaṃ vicikicchā pariyuṭṭhānaṃ bhavarāgapariyuṭṭhānaṃ avijjāpariyuṭṭhānaṃ, imāni satta pariyuṭṭhānāni.

[BJT Page 250] [\x 250/]

994. Tattha katame satta asaddhammā: assaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti. Kusīto hoti. Muṭṭhassati hoti, ppañño hoti. Imo satta asaddhammā.

995. Tattha katamāni satta duccaritāni: pāṇātipāto adinnādānaṃ kāmosu micchācāro musāvādo pisunāvācā pharusāvācā samphappalāpo. Imāni satta duccaritāni.

996. Tattha katamo satta mānā: māno atīmāno mānātimāno omānoadhimāno asmimāno miccāmāno. Ime satta mānā.

997. Tattha katamā satta diṭṭhiyo: idhekacco samaṇo vā brāhmaṇo vā evaṃvādihoti evaṃdiṭṭhi. Yato kho bho ayaṃ attā rūpī cātummahābhūtiko mātāpettikasambhavo kāyassa bhedā ucjijjati vinassati na hoti parammaranā ettāvatā kho bho ayaṃ attā sammā samucchinno hotīti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti.

Tamañño evamāha: atthi kho bho eso attā yaṃ tvā vadesi neso natthi vadāmi. No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho bho añño attā dibbo rūpi kāmāvacaro kabaḷiṅkārabhakkho, [PTS Page 384] [\q 384/] taṃ tvaṃ na jānāsi na passasi tamahaṃ jānāmi passāmi. So kho bo attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā, ettāvatā kho bho ayaṃ attā sammā samucchinno hotīti, ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenta.

Tamañño evamāha: atthi kho bho eso attā yaṃ tvaṃ vadesi neso natthīti vadāmi. No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti atthi kho bo añño attā dibbo rūpī manomayo sabbaṅgapaccaṅgī ahīnindriyo, taṃ tvaṃ na jānāsi na passasi, tamahaṃ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati, vinassati, na hoti, parammaraṇā. Ettāvatā ko bho ayaṃ attāsammā samucchinno hotīti, ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.

Tamañño evamāha: atthi ko bho eso attā yaṃ tvaṃ vadesi noso natthīti vadāmi. No ca kho bo ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho bho añño attā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanūpago taṃ tvaṃ na jānāsi na passasi, tamahaṃ jānāmi passāmi. So kho bho attā yato kāyassa bhedā uccijjati, vinassati, na hoti parammaraṇā. Ettāvatā kho bho ayaṃ attā sammā samucchinno hotīti, ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.

[BJT Page 252. [\x 252/] ]

Tamañño evamāha: atthi kho bho eso attā yaṃ tvaṃ vadesi neso natthīti vadāmi. No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi ko bho añño attā sabbaso, ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanūpago, taṃ tvaṃ na jānāsi na passasi tamahaṃ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā, ettātā kho bho ayaṃ attā sammā samucchinno hotīti, ittthake sato sattassaucchedaṃ vināsaṃ vibhavaṃ paññāpenti.

Tamañño evamāha: atthi kho bho eso attā yaṃ tvaṃ vadesi neso natthīti vadāmi. No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho bho añño attā sabbaso, ākiñcaññcāyatanaṃ samatikkamma nattha kiñciti ākiñcaññāyatanūpago, taṃ tvaṃ na jānāsi na passasi [PTS Page 385] [\q 385/] tamahaṃ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā, ettātā kho bho ayaṃ attā sammā samucchinno hotīti, ittthake sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.

Tamañño evamāha: atthi kho bho eso attā yaṃ tvaṃ vadesi neso natthīti vadāmi. No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho bho añño attā sabbaso, ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññā yatanūpago. Taṃ tvaṃ na jānāsi na passasi tamahaṃ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā, ettātā kho bho ayaṃ attā sammā samucchinno hotīti, ittthake sato sattassaucchedaṃ vināsaṃ vibhavaṃ paññāpenti. Ime satta diṭṭhiyo.

Sattakaṃ.

998. Ttha katamāni aṭṭha kilesavatthuni: lobho doso moho māno diṭṭhi vicikicchā thinaṃ uddhaccaṃ. Imāni aṭṭha kilesavatthuni.

999. Tattha katamāni aṭṭha kusītavatthuni: idha bhikkhunā kammaṃ kātabbaṃ hoti, tassa evaṃ hoti: kammaṃ kho me kātabbaṃ bhavissati. Kammaṃ kho pana me karontassa kāyo kilamissati. Handāhaṃ nipajjāmīti so nipajjati na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ paṭhamaṃ kusītavatthu.

Puna ca paraṃ bhikkhunā kammaṃ kataṃ hoti. Tassa evaṃ hoti: ahaṃ kho kammaṃ akāsiṃ, kammaṃ ko pana me karontassa kāyo kilanto handāhaṃ nipajjāmīti so nipajjati. Na viriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṃ dutiyaṃ kusītavatthu.

[BJT Page 254] [\x 254/]

Puna ca paraṃ bhikkhunā maggo gantabbo hoti, tassa [PTS Page 386] [\q 386/] evaṃ hoti: maggo kho pana me gantabbo bhavissati. Maggaṃ kho pana me gacchantassa kāyo kilamissati, handāhaṃ nipajjāmīti, so nipajjati. Na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ tatiyaṃ kusūtavatthu.

Puna ca paraṃ bhikkunā maggo gato hoti. Tassa evaṃ hoti: ahaṃ kho maggaṃ agamāsiṃ. Maggaṃ ko pana me gacchantassa kāyo kilanto handāhaṃ nipajjāmīti. So nipajjati. Na viriyaṃ ārabhati. Appattassa pattayā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ catutthaṃ kusītavatthu.

Puna ca paraṃ bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati lukhassa vā paṇītassa vā bojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti: ahaṃ ko gāmaṃ vā nigamaṃ vā piṇḍāya caranto nālatthaṃ lukhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa me kāyo kilanto akammañño handāhaṃ nipajjāmīti. So nipajjati, na viriyaṃ ārabhati appattassa pattiyā anadigatassa adigamāya asacchikatassa saccikiriyāya. Idaṃ pañcamaṃ kusītavatthu.

Puna ca paraṃ bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto labhati lukhassa vā paṇītassa vābojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti: ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto alatthaṃ lukhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūri. Tassa me kāyo kilanto akammañño māsācitaṃ vaññe. Handāhaṃ nipajjāmīti se nipajjati na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ chaṭṭhaṃ kusītavatthu.

Puna ca paraṃ bhikkhuno uppanno hoti appamattako ābādho. Tassa evaṃ hoti: uppanno kho me ayaṃ appamattako ābādho atthi kappo nipajjituṃ. Handāhaṃ nipajjāmīti so nipajjati na viriyaṃ ārabhati appattassa pattiyā anadigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ sattamaṃ kusītavatthu.

Puna ca paraṃ bikkhu gilānā vucaṭṭhito hoti aciravuṭṭhito gelaññā, tassa evaṃ hoti: ahaṃ kho gilānā vuṭṭhito aciravuṭṭhito gelaññā. Tassa me kāyo dubbalo akammañño havdāhaṃ nipajjāmīti. So nipajjati. Na viriyaṃ ārabhati, appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ aṭṭhamaṃ kusītavatthu. Imāni aṭṭha kusītavatthuni. [PTS Page 387] [\q 387/]

1000. Tattha katamesu aṭṭhasu lokadhammesu cittassa paṭighāto: lābhe sārāgo alābhe paṭivirodho yaso sārāgo ayase paṭivirodho pasaṃsāya sārāgo nindāya paṭivirodho sukho sārāgo dukkhe paṭivirodo, imesu aṭṭhasu lokadhammesu cittassa paṭighāto.

[BJT Page 256] [\x 256/]

1001. Tattha katame aṭṭha anariyavohārā: adiṭṭhe diṭṭhavāditā assute sutavāditā amute mutavāditā aviññāte viññātavāditā diṭṭhe adiṭṭhavāditā sute assutavāditā, mute amutavāditā, viññāte aviññātavāditā. Ime aṭṭha anariyavohārā.

1002. Tattha katame aṭṭha micchattā: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto miccāājīvo micchāvāyāmo micchāsati micchāsamādhi. Ime aṭṭhamicchattā.

1003. Tattha katame aṭṭha purisadosā: idha bhikkhu bhikkhuṃ āpattiyā codenti so bhikkhu bhikkhūhi āpattiyā codiyamāno na sarāmi na sarāmī'ti asatiyāva nibbeṭheti. Ayaṃ paṭhamo purisa doso.

Puna ca paraṃ bhikkhū bhikkhuṃ āpattiyā codenti, so bhikkhu bhikkhūhi āpattiyā codiyamāno codakaṃ yeva paṭippharati. Kiṃ nu kho tuyhaṃ bālassa avyattassa bhaṇitena, tuvampi nāma maṃ bhaṇitabbaṃ maññasīti. Ayaṃ dutiyo purisadoso.

Punaca paraṃ bhikkhū bhikkhuṃ āpattiyā codenti, so bhikkhu bhikkhūhi āpattiyā codiyamāno vodakaṃyeva paccāropeti. Tvampi khosi itthannāmaṃ apāttiṃ āpanno, tvaṃ tāva paṭhamaṃ paṭikarohīti ayaṃ tatiyo purisadoso.

Puna ca paraṃ bhikkhū bhikkhuṃ āpattiyā codenti. So bikkhu bhikkhūhi āpattiyā codiyamāno aññenaññaṃ paṭicarati. Bahiddhā kathaṃ apanāmeti. Kopañca dosañca appaccayañca pātukaroti. Ayaṃ catuttho purisadoso.
Puna ca paraṃ bhikkhū bhikkhuṃ āpattiyā codenti. So [PTS Page 388] [\q 388/] bhikkhu bhikkhūhi āpattiyā codiyamāno saṅghamajjhe bāhā vikkhepakaṃ bhaṇati. Ayaṃ pañcamo purisadoso. Appaccayañca pātukaroti. Ayaṃ catuttho purisadoso.

Puna ca paraṃ bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno nevāhaṃ āpannosmi na panāhaṃ anāpannosmīti tuṇhībhuto saṅghaṃ viheseti. Ayaṃ chaṭṭho purisadoso.

Puna ca paraṃ bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno anādiyitvā saṅghaṃ, anādisitvā codakaṃ, sāpattikova yena kāmaṃ pakkamati. Ayaṃ sattamo purisadoso.
Puna ca paraṃ bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno evamāha: kiṃ nu kho tumhe āyasmanto atibāḷhaṃ mayi byāvaṭā. Idānāhaṃ sikkhaṃ paccakkhāya hīnāyāvattissāmīti. So sikkhaṃ paccakkhāya hīnāyāvattitvā evamāha: 'idāni ko tumhe āyasmanto attamanā hothā'ti. Ayaṃ aṭṭhamo purisadoso. Ime aṭṭha purisadosā.

[BJT Page 258] [\x 258/]

1004. Tattha katame aṭṭha asaññivādā: rūpī attā hoti arogo parammaraṇātiasaññiti naṃ paññāpenti. Arūpī attā -perūpī ca arūpī ca -penevarūpī nārūpī -pe- antavā attā hoti arogo parammaraṇāti asaññiti naṃ paññāpenti. Anantavā attā hoti arogo parammaraṇāti. Asaññiti na paññāpenti. [PTS Page 389] [\q 389/] antavā ca anantavā ca attā hoti arogo parammaraṇāti asaññiti naṃ paññapenti. Nevantavā nānantavā attā hoti arogo parammaraṇāti asaññiti naṃ paññāpenti. Ime aṭṭha asaññivādā.

1005. Tattha katame aṭṭha nevasaññī nāsaññivādā: rūpi attā hoti arogo parammaraṇāti nevasaññī nāsaññiti naṃ paññāpenti. Arūpī attā hoti arogo parammaraṇāti nevasaññī nāsaññiti naṃ paññāpenti. Rūpī ca arūpī ca attā hoti arogo parammaraṇāti nevasaññī nāsaññiti naṃ paññāpenti. Neva rūpi nā rūpi attā hoti arogo parammaraṇāti nevasaññī nāsaññiti naṃ paññāpenti. Antavā attā hoti arogo parammaraṇāti nevasaññī nāsaññiti na paññāpenti. Anantavā attā hotiarogo parammaraṇāti nevasaññī nāsaññiti naṃ paññāpenti. Antavā ca anantavāca attā hoti arogo parammaranāti nevasaññināsaññiti naṃ paññāpenti. Nevantavā nānantavā attā hoti arogo parammaraṇāti nevasaññināsaññiti naṃ paññāpenti. Ime aṭṭha nevasaññināsaññivādā.

Aṭṭhakaṃ

1006. Tattha katamāni nava āghātavatthūni: anatthaṃ me acarīti āghāto jāyati. Anatthaṃ me caratīti āghāto jāyati. Anatthaṃ me carissatīti āghāto jāyati. Piyassa me manāpassa anatthaṃ acari, anatthaṃ carati, anatthaṃ carissatīti. Āghāto jāyati. Appiyasasa me amanāpassa atthaṃ acari, atthaṃ carati, atthaṃ carissatīti āghāto jāyati. Imāni nava āghātavatthūti.

1007. Tattha katamāni nava purisamalāni: kodhe makkho issā macchariyaṃ māyā sāṭheyyaṃ musāvādo pāpicchatā micchādiṭṭhi imāni nava purisamalāni.

1008. Tattha katame navavidhā mānā: seyyassa seyyohamasmīti māno, [PTS Page 390] [\q 390/] seyyassa sadiso hamasmīti māno, seyyassa hīno hamasmīti māno, sadisassa seyyo hamasmītimāno, sadisassa sadiso hamasmīti māno, sadisassa hīno hamasmīti māno, hīnassa seyyo hamasmīti māno, hīnassa sadiso hamasmīti māno, hīnassa hīno hamasmīti māno. Ime navavidhā mānā.

[BJT Page 260] [\x 260/]

1009. Tattha katame nava taṇhāmulakā dhammā: taṇhā paṭicca pariyesanā, pariyesanaṃ paṭicca lābho, lābhaṃ paṭicca vinicchayo, vinicchayaṃ paṭicca chandarāgo, chandarāgaṃ paṭicca ajjhosānaṃ, ajjhosānaṃ paṭicca pariggaho, pariggahaṃ paṭicca macchariyaṃ, macchariyaṃ paṭicca ārakkho, ārkhādhikaraṇaṃ daṇḍādānasatthādānakalahaviggaha vivādatuvaṃtuvaṃpesuññamusāvādā, aneke pāpakā akusalā dhammā sambhavanti. Ime nava taṇhāmūlakā dhammā.

1010. Tattha katamāni nava iñjitāni: 'asmī'ti iñjitametaṃ 'ahamasmī'ti iñjitametaṃ, 'ayamahamasmī'ti iñjitametaṃ, 'bhavissa'nti iñjitametaṃ, 'rūpi bhavissa'nti iñajitametaṃ, 'arūpī bhavissa'ntī iñjitametaṃ, 'saññī bhavissa'nti iñjitametaṃ, 'asaññī bhavissa'nti iñjitametaṃ, 'nevasaññināsaññī bhavissa'nti iñjitametaṃ. Imāni nava iñjitāni.

1011. Tattha katamāni nava maññitāni-pe- nava phanditāni-pe- nava papañcitāni -pe nava saṅkhatāni: 'asmī'ti saṅghatametaṃ, 'ahamasmi'ti saṅkhatametaṃ, 'ayamahamasmī'ti saṃghatametaṃ, [PTS Page 391 [\q 391/] ']bhavissa'ntisaṅghatametaṃ, 'rūpī bhavissa'nti saṅghatametaṃ, 'arūpi bhavissa'nti saṃghatametaṃ, 'saññī bhavissa'nti saṅghatametaṃ, 'asaññi bhavissa'nti saṅghatametaṃ, 'nevasaññināsaññī bhavissa'nti saṃghatametaṃ, imāni nava saṅghatāni.

Navakaṃ.

1012. Tattha katamāni dasa kilesavatthūni: lobho doso moho māno diṭṭhi vicikicchā thīnaṃ uddhaccaṃ ahirikaṃ anottappaṃ, imāni dasa kilesavatthūni.

1013. Tattha katamāni dasa āghātavatthūni: anatthaṃ me acarīti āghāto jāyati, anatthaṃ me caratīti āgāto jāyati, anatthaṃ me carissatīti āghāto jāyati, piyassame manāpassa anatthaṃ acari anatthaṃ carati anatthaṃ carissatīti āghāto jāyati, appiyassa me amanāpassa atthaṃ acari atthaṃ carati atthaṃ carissatīti āghāto jāyati, aṭṭhāne vā pana āghāto jāyati, imāni dasa āghātavatthūni.

1014. Tattha katame dasa akusalakammapathā: pāṇātipāto adinnādānaṃ kāmesu micchācāro musāvādo pisunāvācā pharusāvācā samphappalāpo abhijjhā vyāpādo micchādiṭṭhi, ime dasa akusala kammapathā.

1015. Tattha katamāni dasa saññojanāni: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, diṭṭhisaññojanaṃ, vicikicchāsaññojanaṃ, sīlabbataparāmāsasaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, avijjāsaññojanaṃ, imāni dasa saññojanāni.

[BJT Page 262] [\x 262/]

1016. Tattha katamo dasa micchattā: micchādiṭṭhi micchāsaṅkappo miccāvācā micchākammanto micchāājīvo miccāvāyāmo micchāsati micchāsamādhi [PTS Page 392] [\q 392/] miccāñāṇaṃ miccāmimutti, ime dasa micchattā.

1017. Tattha katamā dasavatthukā micchādiṭṭhi: natthi dinnaṃ, nattha yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkamānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammā paṭipannā ya imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti, ayaṃ dasavatthukā micchādiṭṭhi.

1018. Tattha katamā dasavatthukā antaggāhikā diṭṭhi: sassato lokoti vā, asassato lokoti vā antavā lokoti vā anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na hoti ca tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vā, ayaṃ dasavatthukā antaggāhikā diṭṭhi.

Dasakaṃ.

1019. Tattha katamāni aṭṭhārasa tanhāvicaritāni ajjhattikassa upādāya: asmīti hoti, itthasmiti heti, evasmīti hoti, aññathāsmīti hoti, bhavissanti hoti, itthaṃ bhavissanti hoti. Evaṃ bhavissanti hoti. Aññathā bhavissanti hoti, asasmīti1 hoti, satasmīti2 hoti, siyanti hoti, itthaṃ siyanti hoti, evaṃ siyanti hoti, aññathā siyanti hoti, [PTS Page 393] [\q 393/] apāhaṃ siyanti hoti, apāhaṃ itthaṃ siyanti hoti, apāhaṃ evaṃ siyanti hoti, apāhaṃ aññatha siyanti hoti.

Kathañca asmīti hoti: kañci dhammaṃ anavakāriṃ karitvā rūpaṃ vedanaṃ saññaṃ saṅkhāre viññāṇaṃ asmīti chandaṃ paṭilabhati. Asmīti mānaṃ paṭilabhati asmīti diṭṭhiṃ paṭilabhati. Tasmaṃ sati imāni papañcitāni honti: itthasmīti vā evasmīti vā aññathāsmīti vā.

Kathañca itthasmīti hoti: khattiyosmīti vā brāhmanosmīti vā vessosmiti vā suddosmīti vā gahaṭṭhosmīti vā pabbajikosmīti vā devosmīti vā manussosmīti vā rupīsmīti vā arūpīsmīti vāsaññismīti vā asaññismīti vā nevasaññināsaññīsmiti vā, evaṃ itthasmīti hoti.

1. Sasmiti -sirimu. 2. Asasmīti -sirimu, sātasmīti - machasaṃ, syā.

[BJT Page 264] [\x 264/]

Kathañca evasmīti hoti: parapuggalaṃ upanidhāya yathā so khattiyo tathāhaṃ khattiyosmītivā, yathā so brāhmaṇe tathāhaṃ brāhmaṇosmīti vā, yathā so cesso tathāhaṃ vessosmīti vā, yathā so suddo, tathāhaṃ suddāsmīti vā, yathā so gahaṭṭho tathāhaṃ gahaṭṭhosmīti vā, yathā so pabbajito tathāhaṃ pabbajitosmiti vā, yathā so devo tathāhaṃ devosmīti vā yathā so manusso tathāhaṃ manussosmitivā, yathā so rūpī tathāhaṃ rūpīsmīti vā, yathā so arūpī tathāhaṃ arūpīsmīti vā, yathā so saññī tathāhaṃ saññismīti vā, yathā so asaññī tathāhaṃ asaññismīti vā, yathā so nevasaññi nāsaññī tathāhaṃ nevasaññī nāsaññī tathāhaṃ nevasaññī nāsaññismīti vā, evaṃ evasmīti hoti.

Kathañca aññathāsmīti hoti: parapuggalaṃ upanidhāya yathā so khattiyo nāhaṃ tathā khattiyosmīti vā, yathā so brāhmaṇo nāhaṃ tathā brāhmaṇosmīti vā, yathā so vesso nāhaṃ tathā vessosmīti vā, yathā so suddo nāhaṃ tathā suddosmīti vā, yathā so gahaṭṭho nāhaṃ tathā gahaṭṭhosmīti vā, yathā so pabbajito nāhaṃtathā pabbajitosmīti vā, yathā so devo nāhaṃ tathā devosmiti vā, yathāso manusso nāhaṃ tathā [PTS Page 394] [\q 394/] manussosmīti vā, yathā so rūpī nāhaṃ tathā rūpīsmīti vā, yathā so arūpī nāhaṃ tathā arūpīsmīti vā, yathā so saññī nāhaṃ tathā saññismīti vā, yathā so asaññi nāhaṃ tathā asaññismīti vā, yathā so nevasaññī nāsaññī nāhaṃ tathā nevasaññī nāsaññismīti vā, evaṃ aññathāsmīti hoti.

Kathañca bhavissanti hoti: kañci dhammaṃ anavakāriṃ karitvā rūpaṃ vedanaṃ saññaṃ saṅkhāre viññāṇaṃ bhavissanti chandaṃ paṭilabhati, bhavissanti mānaṃ paṭilabhati. Bhavissanti diṭṭhiṃ paṭilabhati. Tasmiṃ sati imāni papañcitāni honti: itthaṃ bhavissanti vā evaṃ bhavissanti vā aññathā bhavissanti vā.

Kathañca itthaṃ bhavissanti hoti: khattiyo bhavissanti vā, brāhmano bhavissanti vā, vesso bhavissanti vā, suddo bhavissanti vā, gahaṭṭho bhavissanti vā, pabbajito bhavissanti vā, devo bhavissanti vā, manusso bhavisnanti vā, rūpī bhavissanti vā, arūpī bhavissanti vā, saññī bhavissanti vā, asaññi bhavissanti vā, nevasaññināsaññī bhavissanti vā, evaṃ itthaṃ bhavissanti hoti.

Kathañca evaṃ bhavissanti hoti: parapuggalaṃ upanidhāya yathā so khattiyo tathāhaṃ khattiyo bhavissanti vā, yathā so brāhmaṇo tathāhaṃ brāhmaṇo bhavissanti vā -pe-yathā so nevasaññināsaññī tathāhaṃ nevasaññināsaññī bhavissanti vā, evaṃ bhavissanti hoti.

Kathañca aññathā bhavissanti hoti: parapuggalaṃ upanidhāya yathā so khattiyo nāhaṃ tathākhattiyo bhavissanti vā, yathā so brāhmaṇo nāhaṃ tathā brāhmaṇo bhavissanti vā-pe- yathā so nevasaññī nāsaññī nāhaṃ tathā nevasaññināsaññī bhavissanti vā, evaṃ aññathā bhavissanti hoti.

[BJT Page 266] [\x 266/]

Kathañca asasmīti hoti: kañci dhammaṃ anavakāriṃ1 karitvā rūpaṃ vedanaṃ saññaṃ saṅkhāre viññāṇaṃ niccosmi dhuvosmi sassatosmi aviparīnāmadhammosmīti evaṃ asasmīti hoti. [PTS Page 395] [\q 395/]

Kathañca satasmīti hoti: kañci dhammaṃ anavakāriṃ karitvā rūpaṃ vedanaṃ saññaṃ saṅkhāreviññāṇaṃ ucchijjissāmi minassissāmi na bhavissāmīti, evaṃ satasmiti hoti.

Kathañca siyanti hoti: kañci dhammaṃ anavakāriṃ karitvā rūpaṃ vedanaṃ saññaṃ saṅkhāre viññāṇaṃ siyanti chandaṃ paṭilabhati, siyanti mānaṃ paṭilabhatā, siyanta diṭṭhiṃ paṭilabhati, tasmiṃsati imāni papañcitāni honti: itthaṃ siyanti vā, evaṃ sinti vā, aññathā siyanti vā.

Kathañca itthaṃ siyanti hoti: khattiyo siyanti vā, brāhmaṇo siyanti vā, vesso siyanti vā, suddo siyanti vā, gahaṭṭho siyanti vā, pabbajito siyanti vā, devosiyanti vā, manusso siyanti vā, rūpī siyanti vā, arūpī siyanti vā, saññī siyanti vā, asaññī siyanti vā, nevasaññināsaññī siyanti vā, evaṃ itthaṃ siyanti hoti.

Kathañca evaṃ siyanti hoti: parapuggalaṃ upanidhāya yathā so khattiyo tathāhaṃ khattiyosiyanti vā, yathā so brāhmaṇo tathāhaṃ brāhmaṇo siyanti vā -pe- yathā so nevasaññināsaññi, tathāhaṃ nevasaññināsaññī siyanti vā, evaṃ evaṃ siyantihoti.

Kathañca aññathā siyanti hoti: parapuggalaṃ upanidhāya yathā so khattiyo nāhaṃ tathākhattiyo sinti vā, yathā so brāhmaṇo nāhaṃ tathā brāhmaṇo siyanti vā -peyathā so navesaññināsaññī nāhaṃ tathā nevasaññināsaññī siyanti vā, evaṃ aññathā siyanti hoti.

Kathañca apāhaṃ siyanti hoti: kañci dhammaṃ anavakāriṃ karitvā rūpaṃ vedanaṃ saññaṃ saṅkhāre viññāṇaṃ apāhaṃ siyanti chandaṃ paṭilabhati. Apāhaṃ siyanti mānaṃ paṭilabhati. Apāhaṃ siyanti diṭṭhiṃ paṭilabhati. Tasmiṃ sati imāni papañcitāni honti: apāhaṃ itthaṃ siyanti vā, apāhaṃ evaṃ siyanti vā, apāhaṃ aññathā siyanti vā.

Kathañca apāhaṃ itthaṃ siyanti hoti: apāhaṃ khattiyo siyanti vā, apāhaṃ brāhmanosiyanti vā, apāhaṃ vesso siyanti vā, apāhaṃ suddo siyanti vā, apāhaṃ gahaṭṭho siyanti vā, apāhaṃ pabbajito [PTS Page 396] [\q 396/] siyanti vā, apāhaṃ devo siyanti vā, apāhaṃ manusso siyanti vā, apāhaṃ rūpī siyanti vā, apāhaṃ arūpī siyanti vā, apāhaṃ saññī siyanti vā, apāhaṃ asaññi siyanti vā, apāhaṃ nevasaññī nāsaññī siyantivā. Evaṃ apāhaṃ itthi siyanti hoti.

1. Anavakārī -simu.

[BJT Page 268] [\x 268/]

Kathañca apāhaṃ evaṃ siyanti hoti: parapuggalaṃ upanidhāya yathā so khattiyo apāhaṃ tathā khattiyo siyanti vā, yathā so brāhmaṇo apāhaṃ tathā brāhmaṇo siyanti vā -pe- yathā so nevasaññināsaññī apāhaṃ tathā nevasaññināsaññī siyanti vā. Evaṃ apāhaṃ evaṃ siyanti hoti.

Kathañca apāhaṃ aññathā siyanti hoti: parapuggalaṃ upanidhāya yathā so khattiyo apāhaṃ na tathā khattiyo siyanti vā, yathā so brāhmaṇo apāhaṃ na tathā brāhmano siyantivā -pe- yathā so nevasaññināsaññī apāhaṃ na tathā nevasaññināsaññī siyanti vā. Evaṃ apāhaṃ aññathā siyanti hoti. Imāni aṭṭhārasa taṇhā vicaritāni ajjhattikassa upādāya.

Tattha katamāni aṭṭārasa taṇhāvicaritāni bāhirassa upādāya: iminā asmīti hoti iminā itthasmīti hoti. Iminā evasmīti hoti. Iminā aññathāsmiti hoti iminā bhavissanti hoti iminā itthaṃ bhavissanti hoti. Iminā evaṃ bhavissanti hoti iminā aññathā bhavissanti hoti. Iminā asasmiti hoti. Iminā satasmīti hoti. Iminā siyantihoti. Iminā itthaṃ siyanti hoti iminā evaṃ siyanti hoti. Iminā aññathā siyanti hoti. Iminā apāhaṃ siyanti hoti. Iminā apāhaṃ tthaṃ siyanti hoti, iminā apāhaṃ evaṃ siyanti hoti iminā apāhaṃ aññathā siyanti hoti.

Kathañca iminā asmīti hoti: [PTS Page 397] [\q 397/] kañci dhammaṃ avakāriṃ1 karitvā rūpaṃ vedanaṃ saññaṃ saṅkhāre viññāṇaṃ. Iminā asmīti gñandaṃ paṭilabhati. Imānā asmīti mānaṃ paṭilabhati. Iminā asmīti diṭṭhiṃ paṭilabhati. Tasmiṃ sati imāni papañcitāni honti: iminā itthasmīti vā iminā evasmīti vā iminā aññathāsmīti vā.

Kathañca iminā itthasmīti hoti: iminā khattiyosmīti vā, iminā brāhmaṇosmīti vā, iminā vessosmītivā, iminā suddosmīti vā, iminā gahaṭṭhosmīti vā, iminā pabbajitosmīti vā, iminā devosmīti vā. Iminā manussosmīti vā, iminā rūpīsmiti vā, iminā arūpīsmīti vā, iminā saññismīti vā, iminā asaññismiti vā, iminā nevasaññināsaññismiti vā, evaṃ iminā itthasmīti hoti.
Kathañca iminā evasmīti hoti: para puggalaṃ upanidhāya yathā so khattiyo iminā tathāhaṃ khattiyosmīti vā, yathā so brāhmaṇo iminā tathāhaṃ brāhmaṇosmīti vā -pe- yathā so nevasaññī nāsaññī iminā tathāhaṃ nevasaññināsaññismīti vā, evaṃ iminā evasmīti hoti.

Kathañca iminā aññathāsmīti hoti: parapuggalaṃ upanidhāya yathā so khattiyo iminā nāhaṃ tathā khattiyosmīti vā, yathā so brāhmaṇo iminā nāhaṃ tathā brāhmaṇosmīti vā -pe- yathā so nevasaññināsaññī iminā nāhaṃ tathā nevasaññināsaññismiti vā. Evaṃ iminā aññathāsmīti hoti.

1. Avakārī-sīmu.

[BJT Page 270] [\x 270/]

Kathañca iminā bhavissanti hoti: kañcidhammaṃ avakāriṃ1 karitvā rūpaṃ vedanaṃ saññaṃ saṅkhāre viññāṇaṃ iminā bhavissanti chandaṃ paṭilabhati. Iminā bhavissanti manaṃ paṭilabhati: iminā bhavissanti diṭṭhiṃ paṭilabhati. Tasmiṃ sati imāni papañcitāni honti: iminā itthaṃ bhavissanti vā, imināevaṃ bhavissanti vā, iminā aññathā bhavissanti vā.

Kathañca iminā itthaṃ bhavissanti hoti: iminā khattiyo bhavissanti vā [PTS Page 398 [\q 398/] missing two lines]
-Pe- iminā arūpī bhavissanti vā, iminā saññī bhavissanti vā, iminā asaññī bhavissanti vā, iminā nevasaññī nāsaññi bhavissanti vā, evaṃ iminā itthaṃ bhavissanti hoti.

Kathañca iminā evaṃ bhavissanti hoti: para puggalaṃ upanidhāya yathā so khattiyo iminā tathāhaṃ khattiyo bhavissanti vā, yathā so brāhmaṇo iminā tathāhaṃ brāhmaṇo bhavissanti vā -pe- yathā so nevasaññināsaññī iminā tathāhaṃ nevasaññināsaññī bhavissanti vā, evaṃ iminā evasmīti

Kathañca iminā aññathā bhavissanti hoti: para puggalaṃ upanidhāya yathā so khattiyo iminā nāhaṃ tathā khattiyo bhavissanti vā, yathā so brāhmaṇo iminā nāhaṃ tathā brāhmaṇo bhavissanti vā -pe- yathā so nevasaññināsaññī iminā nāhaṃ tathaṃ nevasaññināsaññī bhavissanti vā, evaṃ iminā aññathā bhavissanti hoti.

Kathañca iminā asasmīti hoti- kañci dhammaṃ avakāriṃ1 karitvā rūpaṃ vedanaṃ saññaṃ saṅkhāre viññāṇaṃ iminā naccosmi dhuvosmi sassatosmi avipariṇāmadhammosmīti, evaṃ iminā asasmīti hoti.

Kathañca iminā satasmīti hoti: kañci dhammaṃ avakāriṃ karitvā rūpaṃ vedanaṃ saññaṃ saṅkhāre viññāṇaṃ iminā ucchijjissāmi minassissāmi na bhavissāmīti, evaṃ iminā satasmīti hoti.

Kathañca iminā siyanti hoti: kiñci dhammaṃ avakāriṃ karitvā rūpaṃ vedanaṃ saññaṃ saṅkhāre viññāṇaṃ, iminā siyanti chandaṃ paṭilabhati, iminā siyanti mānaṃ paṭilabhati, iminā siyanti diṭṭhiṃ paṭilabhati. Tasmiṃ sati imāni papañcītāni honti: iminā itthaṃ siyanti vā, iminā evaṃ siyanti vā, iminā aññathā siyanti vā.

Kathañca iminā itthaṃ siyanti hoti: minā khattiyo siyanti vā, iminā brāhmaṇo siyanti vā, iminā messo siyanti vā, iminā suddo siyanti vā, iminā gahaṭṭho siyanti vā, iminā pabbajito siyanti vā, iminā devo siyanti vā, iminā manusso siyantivā, iminā rūpī siyanti vā, iminā arūpī siyanti vā, iminā [PTS Page 399] [\q 399/] saññī siyanti vā, iminā asaññī siyanti vā, iminā nevasaññī nāsaññī siyanti vā, evaṃ iminā itthaṃsiyanti hoti.

1. Avakārī-sīmu.

[BJT Page 272] [\x 272/]

Kathañca iminā evaṃ siyanti hoti: parapuggalaṃ upanidhāya yathā so khattiyo iminā tathāhaṃ khattiyo siyanti vā, yathā so brāhmaṇo iminātathāhaṃ brāhmano siyanti vā -pe- yathā so nevasaññināsaññī iminā tathāhaṃ nevasaññināsaññī siyanti vä, evaṃ iminā evaṃ siyanti hoti.

Kathañca iminā aññathā siyanti hoti: parapuggalaṃ upanidhāya yathā so khattiyo iminā nāhaṃ tathā khattiyo siyanti vā, yathā so brāhmaṇo iminā nāhaṃ tathā brāhmaṇosiyanti vā-peyathā so nevasaññināsaññī iminā nāhaṃ tathā nevasaññi nāsaññī siyanti vā, evaṃ iminā aññathā siyanti hoti.

Kathañca iminā apāhaṃ siyanti hoti: kañci dhammaṃ avakāriṃ karitvā rūpaṃ vedanaṃ saññaṃ saṅkhāre viññāṇaṃ iminā apāhaṃ siyanti gñandaṃ paṭilabhati, iminā apāhaṃ siyantimānaṃ paṭilabhati, iminā apāhaṃ siyanti diṭṭhiṃ paṭilabhati. Tasmiṃ sati ini papañcitāni honti: iminā apāhaṃ itthaṃ siyanti vā, iminā apāhaṃ evaṃ siyanti vā, iminā apāhaṃ aññathā siyanti vā.

Kathañca iminā apāhaṃ itthaṃ siyanti hoti: iminā apāhaṃ khattiyo siyanti vā, iminā apāhaṃ brāhmaṇo siyanti vā, iminā apāhaṃ vesso siyanti vā, iminā apāhaṃ suddo siyanti vā, iminā apāhaṃ gahaṭṭho siyanti vā, iminā apāhā pabbajito siyanti vā, iminā apāhaṃ devo siyanti vā, iminā apāhaṃ manusso siyanti vā, iminā apāhaṃ rūpī siyanti vā, iminā apāhaṃ arūpī siyanti vā, iminā apāhaṃ saññi siyanti vā, iminā apāhaṃ asaññī siyanti vā, minā apāhaṃ nevasaññi, nāsaññī siyantivā, evaṃ iminā apāhaṃ itthaṃ siyanti hoti.

Kathañca iminā apāhaṃ evaṃ siyanti hoti: parapuggalaṃ upanidhāya yathā so khattiyo iminā apāhaṃ tathā khattiyo siyanti vā, yathā so brāhmaṇo iminā apāhaṃ tathā brāhmano siyanti vā -peyathā so nevasaññī nāsaññī iminā apāhaṃ tathā nevasaññī nāsaññī siyanti vā. Evaṃ iminā apāhaṃ evaṃ siyanti hoti.

Kathañca iminā apāhaṃ aññathā siyanti hoti: [PTS Page 400] [\q 400/] parapuggalaṃ upanidhāya yathā so khattiyo iminā apāhaṃ na tathā khattiyo siyanti vā, yathā so brāhmaṇo iminā apāhaṃ na tathā brāhmano siyanti vā -pe- yathā so nevasaññī nāsaññi iminā apāhaṃ na tathā nevasaññī nāsaññī siyanti vā. Evaṃ iminā apāhaṃ aññathā siyanti hoti. Imāni aṭṭhārasa taṇhāvivaritāni bāhirassa upādāya.

[BJT Page 274] [\x 274/]

Iti imāni aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya, imāni aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya. Tadekajjhaṃ abhisaññūhitvā ahisaṃkhipitvā chattiṃsa taṇhāvicaritāni honti. Iti evarūpāni atitāni chattiṃsa taṇhāvicaritāni, anāgatāni chattiṃsa taṇhāvicaritāni, paccuppannāni chattiṃsa taṇhāvicaritāni, tade kajjhaṃ abhisaññūhitvā abhisaṃkhipitvā aṭṭhataṇhāvicaritasataṃ hoti.

Tattha katamāni dvāsaṭṭhi diṭṭhigatāni brahmajāle veyyākaraṇe vuttāni bhagavatā: cttāro sassatavādā, cattāro ekaccasassatikā, cattāro antānantikā, cattāro amarāvikkhepikā, dve adhicca samuppannikā, soḷasa saññivādā, aṭṭha asaññivādā, aṭṭha nevasaññī nāsaññivādā, satta ucchedavādā, pañca diṭṭhadhammanibbānavādā, imāni dvāsaṭṭhi diṭṭhigatāni brahmajāle veyyākaraṇe vuttāni bhagavatāti.

Khuddakavatthuvibhaṅgo niṭṭhito. [PTS Page 401] [\q 401/]

[BJT Page 276] [\x 276/]

18. Dhammahadaya vibhaṅgo.

1.

1020. Kati khandhā: kati āyatanāni: kati dhātuye: kati saccāni: kati indriyāni: kati hetu: katiāhārā: kati phassā: kati vedanā: kati saññā: kati cetanā: kati cittāni:
1021. Pañcakkhandhā, dvādasāyatanāni, aṭṭhārasadhātuyo, cattāri saccāni, bāvīsatindriyāni, nava hetu, cattāro āhārā, satta phassā, satta vedanā, satta saññā, satta cetanā, satta cittāni.

1022. Tattha katame pañcakkhandhā: rupakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho. Ime vuccanti pañcakkhandhā.

1023. Tattha katamāni dvādasāyatanāni: cakkhāyatanaṃ rūpāyatanaṃ sotāyatanaṃ saddāyatanaṃ ghānāyatanaṃ gandhāyatanaṃ jivhāyatanaṃ rasāyatanaṃ kāyāyatanaṃ phoṭṭhabbāyatanaṃ manāyatanaṃ dhammāyatanaṃ. Imāni vuccanti dvādasāyatanāni.

1024. Tattha katamā aṭṭhārasadhātuyo: cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, [PTS Page 402] [\q 402/] ghānadhātu gandhadhātu ghānaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu. Imā vuccanti aṭṭhārasadhātuyo.

1025. Tattha katamāni cattāri saccāni: dukkhasaccaṃ samudayasaccaṃ nirodhasaccaṃ maggasaccaṃ. Imāni vuccanti cattāri saccāni.

1026. Tattha katamāni bāvīsatindriyāni: cakkhu ndriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ itthindriyaṃ purisindriyaṃ jīvitandriyaṃ sukhindriyaṃ dukkhindriyaṃ somanassi ndriyaṃ upekkhindriyaṃ saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ anaññātaññassāmītindriyaṃ aññindriyaṃ aññātāvindriyaṃ. Imāni vuccanti bāvīsatindriyāni.

1027. Tattha katame nava hetu: tayo kusalahetu, tayo akusalahetu, tayo avayākatahetu. Tattha katame tayo kusalahetu: alobho kusalahetu, adoso kusalahetu, amoho kusalahetu, ime tayo kusalahetu. Tattha katame tayo akusalahetu, lobho akusalahetu, doso akusalahetu, moho akusalahetu, ime tayo akusalahetu. Tattha katame tayo avyākatahetu: kusalānaṃ vā dhammānaṃ vipākato kiriyavyākatesu vā dhammesu alobho adoso amoho, ime tayo avyākatahetu. Ime vuccanti nava hetu.

[BJT Page 278] [\x 278/]

1028. Tattha katame cattāro āhārā: kabaḷiṅkāro āhāro phassāhāro [PTS Page 403] [\q 403/] manosañcetanāhāro viññāṇāhāro. Ime vucacnni cattāro āhārā.

1029. Tattha katame satta phassā: cakkhusampasso tesasamphasso ghānasamphasso jivhāsamphassā kāyasamphasso manodhātusamphasso manoviññāṇadhātusampasso. Ime vuccanti satta sampassā.

1030. Tattha katamā satta vedanā: cakkhu samphassajā vedanā sota samphassajā vedanā ghānasamphassajā vedanā jivhāsamphassajā vedanā kāyasamphassajā vedanā manodhātusamphassajā vedanā manoviññāṇadhātusamphassajā vedanā imā vuccanti satta vedanā.

1031. Tattha katamā satta saññā: cakkhu samphassajā saññā sotasamphassajā saññā ghānasamphassajā saññā jivhāsamphassajā saññā kāyasamphassajā saññā manodhātusamphassajā saññā manoviññāṇadhātusamphassajā saññā. Imā vuccanti saññasaññā.

1032. Tattha katamā satta cetanā: cakkhu samphassajā cetanā sotasamphassajā cetanā ghānasamphassajā cetanā jivhāsamphassajā cetanā kāyasamphassajā cetanā manodhātusamphassajā cetanā manoviññāṇadhātusamphassajā cetanā. Imā vuccanti satta cetanā.

1033. Tattha katamāni sattacittāni: cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ [PTS Page 404] [\q 404/] jivhāviññāṇaṃ kāyaviññāṇaṃ manodhātu manoviññāṇadhātu. Imāni vuccanti satta cittāni.

2.

1034. Kāmadhātuyā kati khandhā: kati āyatanāni: kati dhātuyo: kati saccāni: kati indriyāni: kati hetu: kati āhārā: kati phassā: kati vedanā: kati sañññā: kati cetanā: kati cittāni:

Kāmadhātuyā pañcakkhandhā, dvādasāyatanāni, aṭṭhārasadhātuyo, tīṇi saccāni, bāvīsatindriyāni, nava hetu, cattāro āhārā, satta phassā, satta vedanā, satta saññā, satta cetanā, satta cittāni.

Tattha katame kāmadhātuyā pañcakkhandhā, rūpa kkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho. Ime vuccanti kāmadhātuyā pañcakkhandhā.

Tattha katamāni kāmadhātuyā dvādasāyatanāni: cakkhāyatanaṃ rūpāyatanaṃ sotāyatanaṃ saddayatanaṃ ghānāyatanaṃ gandhāyatanaṃ jivhāyatanaṃ rasāyatanaṃ kāyāyatanaṃ phoṭṭhabbāyatanaṃ manāyatanaṃ dhammāyatanaṃ. Imāni vuccanti kāmadhātuyā dvādasāyatanāni. Ccanti kāmadhātuyā dvādasāyatanāni.

Tattha katamā kāmadhātuyā aṭṭhārasadhātuyo: cakkhudhātu rūpadhātu cakkhu viññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghānadhātu gavdhadhātu ghānaviññāṇadhātu, jivhādhāturasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu. Imā vuccanti kāmadhātuyā aṭṭhārasa dhātuyo.

[BJT Page 280] [\x 280/]

Tattha katamāni kāmadhātuyā tīṇi saccāni: dukkhasaccaṃ samudayasaccaṃ maggasaccaṃ. Imāni vuccanti kāmadhātuyā tīṇi saccāni.

Tattha katamāni kāmadhātuyā bāvīsatindriyāni: cakkhu ndriyaṃ sotindriyaṃ -pe- aññātāvindriyaṃ imāni vuccanti kāmadhātuyā bāvīsatindriyāni.

Tattha katame kāmadhātuyā nava hetu: tayo kusalahetu, tayo akusalahetu, tayo avayākatahetu. Ime vuccanti kāmadhātuyā nava hetu. [PTS Page 405] [\q 405/]

Tattha katame kāmadhātuyā cattāro āhārā: kabaḷiṅkāro āhāro phassāhāro manosañcetanāhāro viññāṇāhāro. Ime vuccanti kāmadhātuyā cattāro āhārā.

Tattha katame kāmadhātuyā satta phassā: cakkhusamphassā sotasamphassā ghānasamphassā jivhāsamphassā kāyasamphassā manodhātusamphassā manoviññāṇadhātusamphassā. Ime vuccanti kāmadhātuyā satta phassā.

Tattha katamā kāmadhātuyā satta vedāna: cakkhu samphassajā vedanā sotasamphassajā vedanā ghānasamphassajā vedanā jivhāsamphassajā vedanā kāyasamphassajā vedanā manodhātusamphassajā vedanā manoviññāṇadhātusamphassajā vedanā. Imā vuccanti kāmadhātuyā satta vedanā.

Tattha katamā kāmadhātuyā satta saññā: cakkhu samphassajā saññā sotasamphassajā saññā ghānasamphassajā saññā jivhāsamphassajā saññā kāyasamphassajā saññā manodhātusamphassajā saññā manoviññāṇadhātusamphassajā saññā. Imā vuccanti kāmadhātuyā satta saññā.

Tattha katamā kāmadhātuyā satta cetanā: cakkhusamphassajā cetanā sotasamphassajā cetanā ghānasamphassajā cetanā jivhāsamphassajā cetanā kāyasamphassajā cetanā manodhātusamphassajā cetanā manoviññāṇadhātusamphassajā cetanā. Imā vuccanti kāmadhātuyā satta cetanā.

Tattha katamāni kāmadhātuyā satta cittāni: cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manodhātu manoviññāṇadhātu. Imāni vuccanti kāmadhātuyāsatta cittāni.
1035. Rūpadhātuya kati khandhā: kati āyatanā: kati dhātuyo: kati saccāni: kati indriyā -pe- kati cittāni:

Rūpadhātuyā pañcakkhandhā, cha āyatanāni, nava dhātuyo, tīni saccāni, cuddasindriyāni, aṭṭha hetu, tayo āhārā, cattāro phassā, catasso vedanā, catasso saññā, catasso cetanā, cattāri cittāni.

Tattha katame rūpadhātuyā pañcakkhandhā rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho. Ime vuccanti rūpadhātuya pañcakkhandhā.

[BJT Page 282] [\x 282/]

Tattha katamāni rūpadhātuya cha āyatanāni: cakkhāyataṃ rūpāyatanaṃ sotāyatanaṃ saddāyatanaṃ mānāyatanaṃ dhammāyatanaṃ. Imāni vuccanti rūpadhātuyā cha āyatanāni.

Tattha katamā rūpadhātuyā nava dhātuyo: cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu. Manodhātu dhammadhātu manoviññāṇadhātu. Imāni vuccanti rūpadhātuyā nava dhātuyo.

Tattha katamāni rūpadhātuyā tīṇi saccāni: dukkhasaccaṃ samudayasaccaṃ maggasaccaṃ. Imāni vucacnti rūpadhātuyā tīṇi saccāni.

Tattha katamāni rūpadhātuyā cuddasindriyāni: cakkhundriyaṃ sotindriyaṃ manindriyaṃ jīvitindriyaṃ [PTS Page 406] [\q 406/] somanassindriyaṃ upekkhindriyaṃ saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ anaññātaññassāmītindriyaṃ aññindriyaṃ aññātāvindriyaṃ. Imāni vuccanti rūpadhātuyā cuddasindriyāni.

Tattha katame rūpadhātuya aṭṭha hetu: tayo kusalahetu, dve akusalahetu, tayo avayākatahetu. Tattha katame tayo kusalahetu: alobho kusalahetu, adoso kusalahetu, amoho kusalahetu. Ime tayo kusalahetu.

Tattha katame dve akusalahotu: lobho akusalahetu moho akusalahetu. Ime dve akusalahetu.

Tattha katame tayo avayākata hetu: kusalānaṃ vā dhammānaṃ vipākato kiriyāvayākatesuvā dhammesu alobho adoso amoho ime tayo avyākata hetu. Ime vuccanti rūpadhātuyā aṭṭha hetu.

Tattha katame rūpadhātuyā tayo āhārā: phassāhāro manosañcetanāhāro viñññāṇāhāro. Ime vuccanti rūpadhātuyā tayo āhārā.

Tattha katame rūpadhātuyā cattāro phassā: cakkhasamphasso sotasamphasso manodhātusamphasso manoviññāṇadhātusamphasso. Ime vuccanti rūpadhātuyā cattāro phassā.

Tattha katamā rūpadhātuyā catasso vedanā-pe- catasso saññā -pe- catasso cetanā -pe- cattārī cittāni: cakkhuviññāṇaṃ sotaviññāṇaṃ manodhātu manoviññāṇadhātu. Imāni vuccanti rūpadhātuyā cattāri cittāni.

1036. Arūpadhātuyā kati khandhā: -pe- kati cittāni:

Arūpadhātuyā cattāro khandhā, dve āyatanāni, dve dhātuyo, tīṇi saccāni, ekādasindriyāni, aṭṭha hetu, tayo āhārā, eko phasso, ekā vedanā, ekā saññā, ekā cetanā, ekaṃ cittaṃ. [PTS Page 407] [\q 407/]

Tattha katame arūpadhātuyā cattāro khandhā: vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho. Ime vuccanti arūpadhātuyā cattāro khandhā.

Tattha katamāni arūpadhātuyā dve āyatanāni: manāyatanaṃ dhammāyatanaṃ. Imāni vuccanti arūpadhātuyā dve āyatanāni.

[BJT Page 284] [\x 284/]
Tattha katamā arūpadhātuyā dve dhātuyo: manoviññāṇadhātu dhammadhātu. Imā vuccanati arūpadhātuyā dve dhātuyo. Tattha katāmāni arūpadhātuyā tīṇi saccāni: dukkha saccaṃsamudaya saccaṃ maggasaccaṃ. Imānivuccanti arūpadhātuyā tīṇi saccāni.

Tattha katamāni arūpadhātuyā ekāsindriyāni: manindriyaṃ jīvitindriyaṃ somanassindriyaṃ upekkhindriyaṃ saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ aññindriyaṃ aññātāvindriyaṃ. Imāni vuccanti arūpadhātuyā ekādasindriyāni.

Tattha katame arūpadhātuyā aṭṭhahetu: tayo kusalahetu dve akusalahetu tayo avyākatahetu. Ime vuccanti arūpadhātuyā aṭṭhahetu.

Tattha katame arūpadhātuyā tayo āhārā: phassāhāro mano sañcetanāhāro viññāṇāhāro. Ime vuccanti arūpadhātuyā tayo āhārā.

Tattha katamo arūpadhātuyā eko phasso: manoviññāṇadhātu samphasso. Ayaṃ vuccatiarūpadhātuyo eko phasso.

Tattha katamā arūpadhātuyā ekā vedanā-pe- ekā saññā -pe ekā cetanā -peekaṃ cittaṃ: manoviññāṇadhātu. Idaṃ vuccati arūpadhātuyā ekaṃ cittaṃ.

1037. Apariyāpanne kati khandhā: -pe- kati cittāni: apariyāpanne cattāro khandhā, dve āyatanāni: dve dhātuyo, dve saccāni, dvādasindriyāni, cha hetu, tayo āhārā, [PTS Page 408] [\q 408/] eko phasso, ekā vedanā, ekā saññā, ekā cetanā, ekaṃ cittaṃ.

Tattha katame apariyāpanne cattāro khandhā: vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho. Ime vuccanti apariyāpanne cattāro khandhā.

Tattha katamāni apariyāpanne dve āyatanāni: manāyatanaṃ dhammāyatanaṃ. Imāni vuccanti apariyāpanne dve āyatanāni

Tattha katamā apariyāpanne dve dhātuyo: manoviñññāṇadhātu dhammadhātu. Imā vuccanti apariyāpanne dve saccāni.

Tattha katamāni apariyāpanne dve saccāni: maggasaccaṃ nirodhasaccaṃ. Imāni vuccanti apariyāpanne dve saccāni.

Tattha katamāni apariyāpanne dvādasindriyāni: mani ndriyaṃ jīvitindriyaṃ somanassindriyaṃ apakkhindriyeṃ saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ anaññātaññassāmītindriyaṃ aññindriyaṃ aññātāvindriyaṃ. Imāni vuccanti apariyāpanne dvādasindriyāni.

Tattha katame apariyāpanne cha hetu: tayo kusalahetu, tayo avayākatahetu.

Tattha katame tayo kusalahetu: alobhe kusalahetu, adoso kusalahetu, amoho kusalahetu. Ime tayo kusalahetu.

[BJT Page 286] [\x 286/]
Tatattha katame tayo avyākatahetu: kusalānaṃ dhammānaṃ vipākato alobho adoso amoho. Ime tayo avyākatahetu. Ime vuccanti apariyāpanne cha hetu.

Tattha katame apariyāpanne tayo āhārā: phassāhāro, mano sañcetanāhāro, viññāṇāhāro. Ime vuccanti apariyāpanne tayo āhārā,

Tattha katamo apariyāpanne eko phasso: manoviññāṇadhātu samphasso. Ayaṃ vuccatiapariyāpanne eko phasso.

Tattha katamā apariyāpanne ekā vedanā-pe- ekā saññā -pe ekā cetanā-peekaṃ cittaṃ: [PTS Page 409] [\q 409/] manoviññāṇadātu. Idaṃ vuccati apariyāpanne ekaṃ cittaṃ.

3.

1038. Pañcannaṃ khandhānaṃ kati kāmadhātu pariyāpannā: kati na kāmadhātupariyāpannā: -pe- sattannaṃ cittānaṃ kati kāmadhātu pariyāpannā: kati na kāmadhātupariyāpannā:

Rūpakkhandho kāmadhātupariyāpanno. Cattāro khandhā siyā kāmadhātupariyāpannā, siyā na kāmadhātupariyāpannā.
Dasāyatanā kāmadhātupariyāpannā. Dve āyatanā siyā kāmadhātu pariyāpannā, siyā na kāmadhātupariyāpannā.

Soḷasa dhātuyo kāmadhātu pariyāpannā. Dve dhātuyo siyā kāmadhātupariyāpannā, siyā na kāmadhātupariyāpannā.

Samudayasaccaṃ kāmadhātupariyāpannaṃ. Dve saccā na kāmadhātu pariyāpannā. Dukkhasaccaṃ siyā kāmadhātupariyāpannaṃ, siyā na kāmadhātu pariyāpannaṃ.

Dasindriyā kāmadhātupariyāpannā. Tīṇindriyā na kāmadhātupariyāpannā. Navindriyā siyā kāmadhātupariyāpannā. Siyā na kāmadhātupariyāpannā.

Tayo akusalahetu kāmadhātupariyāpannā. Cha hetu siyā kāmadhātu pariyāpannā, siyā na kāmadhātupariyāpannā.

Kabaḷiṅkāro āhāro kāmadhātupariyāpanno. Tayo āhārā siyā kāmadhātupariyapannā, siyā na kāmadhātupariyāpannā.

Cha phassā kāmadhātupariyāpannā. Manoviññāṇadhātusamphasso siyā kāmadhātupariyāpanno, siyā na kāmadhātupariyāpanno.

Cha vedanā -pe- cha saññā -pe- cha cetanā -pe- cha cittā kāmadhātupariyāpannā. Manoviññāṇadhātu siyā kāmadhātupariyāpannā, siyā na kāmadhātupariyāpannā.

1039. Pañcannaṃ khandhānaṃ kati rūpadhātupariyāpannā: kati na rūpadhātupariyāpannā -pesattannaṃ cittānaṃ kati rūpadhātupariyāpannā: kati na rūpadhātupariyāpannā:

[BJT Page 288] [\x 288/]

Rūpakkhandho na rūpadhātupariyāpanno. Cattāro [PTS Page 410] [\q 410/] khandhā siyā rūpadhātupariyāpannā, siyā na rūpadhātupariyāpannā.

Dasāyatanā na rūpadhātupariyāpannā. Dve āyatanā siyā rūpadhātu pariyāpannā, siyā na rūpadhātupariyāpannā.

Soḷasa dhātuyo na rūpadhātupariyāpannā, dve dhātuyo siyā rūpadhātupariyāpannā, siyā na rūpadhātupariyāpannā.

Tīṇi saccāni na rūpadhātupariyāpannā, dukkhasaccaṃ siyā rūpadhātupariyāpannaṃ, siyā na rūpadhātupariyāpannaṃ,

Terasindriyā na rūpadhātupariyāpannā, navīndriyā siyā rūpadhātupariyāpannā, siyā na rūpadhātupariyāpannā.

Tayo akusalahetu na rūpadhātupariyāpannā, cha hetu siyā rūpadhātupariyāpannā, siyā narūpadhātupariyāpannā.

Kabaḷiṅkāro āhāro na rūpadhātupariyāpanno. Tayo āhārā siyā rūpadhātupariyāpannā, siyā na rūpadhātupariyāpannā.

Cha phassā na rūpadhātupariyāpannā. Manoviññāṇadhātusamphasso siyā rūpadhātupariyāpanno, siyā na rūpadhātupariyāpanno.

Cha vedāna-pe- cha saññā -pe- cha cetanā-pe- cha cittā na rūpadhātupariyāpannā. Manoviññāṇadhātu siyā rūpadhātupariyāpannā. Siyā na rūpadhātupariyāpannā.

1040. Pañcannaṃ khandhānaṃ kati arūpadhātupariyāpannā: kati na arūpadhātupariyāpannā: -pe- sattannaṃ cittānaṃ kati arūpadhātupariyāpannā: kati na arūpadhātupariyāpannā:

Rūpakkhandho na arūpadhātupariyāpanno. Cattāro dhavdhā siyā arūpadhātupariyāpannā, siyā na arūpadhātupariyāpannā.

Dasāyatanā na arūpadhātupariyāpannā. Dve āyatanā siyā arūpadhātu pariyāpannā, siyā na arūpadhātupariyāpannā.

Soḷasa dhātuyo na arūpadhātupariyāpannā. Dve dhātuyo siyā arūpadhātupariyāpannā, siyā na arūpadhātupariyāpannā.

Tīṇi saccāni na arūpadhātupariyāpannā. Dukkhasaccaṃ siyā arūpadhātu pariyāpannaṃ, siyā na arūpadhātupariyāpannaṃ.

Cuddasindriyā na arūpadhātupariyāpannā. Aṭṭhivdriyā [PTS Page 411] [\q 411/] siyā arūpadhātupariyāpannā, siyā naarūpadhātupariyāpannā.

Tayo akusalahetu na arūpadhātupariyāpannā. Cha hetu siyā arūpadhātupariyāpannā, siyāna arūpadhātupariyāpannā.

Kabaḷiṅkāro āhāro na arūpadātupariyāpanno. Tayo āhārā siyā arūpadhātupariyāpannā, siyā na arūpadhātupariyāpannā.

Cha phassā na arūpadhātupariyāpannā. Manoviññāṇadhātusamphasso siyā arūpadhātupariyāpanno, siyā na arūpadhātupariyāpanno.

Cha vedanā -pe- cha saññā -pe- cha cetanā -pe- cha cittā na arūpadhātupariyāpannā. Manoviññāṇadhātu siyā arūpadhātupariyāpannā, siyā na arūpadhātupariyāpannā.

[BJT Page 290] [\x 290/]

1041. Pañcannaṃ khandhānaṃ kati pariyāpannā: kati apariyāpannā -pe- sattannaṃ cittānaṃ kati pariyāpannā: kati apariyāpannā:

Rūpakkhandhā pariyāpanno. Cattāro khandhā siyāpariyāpannā, siyā apariyāpannā.

Dasāyatanā pariyāpannā. Dve āyatanā siyā pariyāpannā, siyā apariyāpannā.

Soḷasa dhātuyo pariyāpannā, dve dhātuyo siyā pariyāpannā, siyā apariyāpannā.

Dve saccā pariyāpannā. Dve saccā apariyāpannā.

Dasindriyā pariyāpannā. Tīṇindriyā apariyāpannā. Navīndriyā siyā pariyāpannā, siyā apariyāpannā.

Tayo akusalahetu pariyāpannā. Cha hetu siyā pariyāpannā, siyā apariyāpannā.

Kabaḷiṅkāro āhāro pariyāpanno. Tayo āhārā siyā pariyāpannā, siyā apariyāpannā.

Cha phassā pariyāpannā, manoviñññāṇadhātusamphasso siyā pariyāpanno, siyā apariyāpanno.

Chavedāna-pe-cha saññā -pe- cha cetanā -pe- cha cittā pariyāpannā. Manoviññāṇadhātu siyā pariyāpannā, siyā apariyāpannā.

4.

1042. Kāmadhātuyā uppattikkhaṇe katikhandhā pātubhavanti -pekati cittāni pātubhavanti:

Kāmadhātuyā uppattikkhaṇe sabbesaṃ pañcakkhandhā pātubhavanti.

Kassaci ekādasāyatanāni pātubhavanti. [PTS Page 412] [\q 412/] kassaci dasāyatanāni pātubhavanti. Kassaci aparāni dasāyatanāni pātubhavanti. Kassaci navāyatanāni pātubhavanti. Kassaci sattāyatanāni pātubhavanti.

Kassaci ekādasa dhātuyo pātubhavanti. Kassaci dasa dhātuyo pātubhavanti. Kassaci aparā dasa dhātuyo pātubhavanti. Kassaci nava dhātuyo pātubhavanti. Kassaci satta dhātuyo pātubhavanti.

Sabbesaṃ ekaṃ saccaṃ pātubhavati.

Kassaci cuddasindriyāni pātubhavanti. Kassaci terasindriyāni pātubhavanti. Kassaci aparāni terasindriyā pātubhavanti. Kassaci dvādasindriyāni pātubhavanti. Kassaci dasindriyāni pātubhavanti. Kassaci navindriyāni pātubhavanti. Kassaci aparāni navindriyāni pātubhavanti. Kassaci aṭṭhindriyāni pātubhavanti. Kassaci aparāni aṭṭhindriyāni pātubhavanti. Kassaci sattindriyāni pātubhavanti. Kassaci pañcindriyāni pātubhavanti. Kassaci cattārindriyāni pātubhavanti.

Kassaci tayo hetu pātubhavanti. Kassaci dve hetu pātubhavanti. Keci1 ahetukā pātubhavanti.

Sabbesaṃ cattāro āhārā pātubhavanti. Sabbesaṃ eko phasso pātubhavanti.

Sabbesaṃ ekā vedanā, ekā saññā, ekā cetanā, ekaṃ cittaṃ pātubhavati.

1. Kassaci- sīmu. Machasaṃ.

[BJT Page 292] [\x 292/]

1643. Kāmadhātuyā uppattikkhaṇe sabbesaṃ katame pañcakkhandhā pātubhavanti: rūpakkhandho -pe- viññāṇakkhandho. Kāmadhātuyā uppattikkhaṇe sabbesaṃ ime pañcakkhandhā pātubhavanti.

1044. Kāmadhātuyā uppattikkhaṇe kassa1 ekādasāyatanāni pātubhavanti: kāmāvacarānaṃdevānaṃ, paṭhamakappikānaṃ manussānaṃ, opapākitānaṃ petānaṃ, opapātikānaṃ asurānaṃ, opapātikānaṃ tiracchānagatānaṃ, nerayikānaṃ paripunṇāyatanānaṃ, uppattikkhaṇe ekādasāyatanāni pātubhavanti: cakkhāyatanaṃ rūpāyatanaṃ sotāyatanaṃ ghānāyatanaṃ gandhāyatanaṃ jivhāyatanaṃ rasāyatanaṃ kāyāyatanaṃ phoṭṭhabbāyatanaṃ manāyatanaṃ dhammāyatanaṃ, kāmadhātuyā uppattikkhaṇe etesaṃ imāni ekādasāyatanāni pātubhavanti.

Kāmadhātuyā uppattikkhaṇe kassa dasāyatanāni pātubhavanti: opapātikānaṃ petānaṃ opapātikānaṃ asurānaṃ opapātikānaṃ tiracchānagatānaṃ nerayikānaṃ jaccandhānaṃ uppattikkhaṇe dasāyatanāni pātubhavanti: rūpāyatanaṃ sotāyatanaṃ ghānāyatanaṃ gandhāyatanaṃ jivhāyatanaṃ [PTS Page 413] [\q 413/] rasāyatanaṃ kāyāyatanaṃ phoṭṭhabbāyatanaṃ manāyatanaṃ dhammāyatanaṃ, kāmadhātuyā uppattikkhaṇe etesaṃ imāni dasāyatanāni pātubhavanti.

Kāmadhātuyā uppattikkhaṇe kassa aparāni dasāyatanāni pātubhavanti: opapātikānaṃ petānaṃ opapātikānaṃ asurānaṃ opapātikānaṃ tiracchānagatānaṃ nerayikānaṃ jaccabadhirānaṃ, uppattikkhaṇe dasāyatanāni pātubhavanti: cakkhāyatanaṃ rūpāyatanaṃ ghānāyatanaṃ gavdhāyatanaṃ jivhāyatanaṃ rasāyatanaṃ kāyāyatanaṃ phoṭṭhabbā yatanaṃ manāyatanaṃ dhammāyatanaṃ. Kāmadhātuyā uppattikkhaṇe etesaṃ imāni dasāyatanāni pātubhavanti.

Kāmadhātuyā uppattikkhaṇe kassa navāyatanāni pātubhavanti: opapātikānaṃ petānaṃ, opapātikānaṃ asurānaṃ, opapātikānaṃ tiracchānagatānaṃ, nerayikānaṃ, jaccabadhirānaṃ, uppattikkhaṇe navāyatanāni pātubhavanti: rūpāyatanaṃ ghānāyatanaṃ gavdhāyatanaṃ jivhāyatanaṃ rasāyatanaṃ kāyāyatanaṃ phoṭṭhabbāyatanaṃ manāyatanaṃ dhammāyatanaṃ. Kāmadhātuyā uppattikkhaṇe etesaṃ imāni navāyatanāni pātubhavanti.

Kāmadhātuyā uppattikkhaṇe kassa sattāyatanāni pātubhavanti: gabbhaseyyakānaṃ sattānaṃ uppattikkhaṇe sattāyatanāni pātubhavanti: rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ kāyāyatanaṃ phoṭṭhabbāyatanaṃ manāyatanaṃ dhammāyatanaṃ. Kāmadhātuyā uppattikkhaṇe etesaṃ imāni sattāyatanāni pātubhavanti.

1045. Kāmadhātuyā uppattikkhaṇe kassa ekādasa dhātuyo pātubhavanti: kāmāvacarānaṃ devānaṃ paṭhamakappikānaṃ manussānaṃ, opapātikānaṃ petānaṃ, opapātikānaṃ asurānaṃ, opapātikānaṃ tiracchānagatānaṃ, nerayikānaṃ paripuṇṇāyatanānaṃ, uppattikkhaṇeekādasa dātuyo pātubhavanti: cakkhudhātu rūpadhātu sotadhātu ghānadhātu gavdhadhātu jivhādhātu rasadhātu kāyadhātu phoṭṭhabbadhātu manoviññāṇadhātu dhammadhātu. Kāmadhātuyā uppattikkhaṇe etesaṃ imā ekādasadhātuyo pātubhavanti.

1. Kassaci -sirimu.

[BJT Page 294] [\x 294/]

Kāmadhātuyā uppattikkhaṇe kassa dasa dhātuyo pātubhavanti: opapātikānaṃ petānaṃ, opapātikānaṃ asurānaṃ, opapātikānaṃ [PTS Page 414] [\q 414/] tiracchānagatānaṃ, nerayikānaṃ, jaccandhānaṃ uppattikkhane dasa dhātuyo pātubhavanti: rūpadhātu sotadhātu ghānadhātu gandhadhātu jivhādhātu rasadhātu kāyadhātu phoṭṭhabbadhātu manoviññāṇadhātu dhammadhātu. Kāmadhātuyā uppattikkhaṇe etesaṃ imā dasa dhātuyo pātubhavanti.

Kāmadhātuyā uppattikkhaṇe kassa aparā dasa dhātuyo pātubhavanti: opapātikānaṃ petānaṃ, opapātikānaṃ asurānaṃ, opapātikānaṃ tiracchānagatānaṃ, nerayikānaṃ, jaccabadhirānaṃ uppattikkhane dasa dhātuyo pātubhavanti: cakkhudhātu rūpadhātu ghānadhātu gandhadhātu jivhādhātu rasadhātu kāyadhātu phoṭṭhabbadhātu manoviññāṇadhātu dhammadhātu. Kāmadhātuyā uppattikkhaṇe etesaṃ imā dasa dhātuyo pātubhavanti.

Kāmadhātuyā uppattikkhaṇe kassa nava dhātuyo pātubhavanti: opapātikānaṃ petānaṃ, opapātikānaṃ asurānaṃ, opapātikānaṃ tiracchānagatānaṃ, nerayikānaṃ, jaccandhabadhirānaṃ uppattikkhane nava dhātuyo pātubhavanti: rūpadhātu ghānadhātu gandhadhātu jivhādhātu rasadhātu kāyadhātu phoṭṭhabbadhātu manoviññāṇadhātu dhammadhātu. Kāmadhātuyā uppattikkhaṇe etesaṃ imā dasa dhātuyo pātubhavanti. Nti. .

Kāmadhātuyā uppattikkhaṇe kassa satta dhātuyo pātubhavanti: gabbhaseyyakānaṃ sattānaṃ uppattikkhaṇe satta dhātuyo pātu bhavanti: rūpadhātu gandhadhātu rasadhātu kāyadhātu phoṭṭhabbadhātu mano viññāṇadhātu dhammadhātu. Kāmadhātuyā uppattikkhaṇe etesaṃ imā satta dhātuyo pātubhavanti.

1046. Kāmadhātuyā uppattikkhaṇe sabbesaṃ katamaṃ ekaṃ saccaṃ pātubhavati: dukkhasaccaṃ. Kāmadhātuyā uppattikkhaṇe sabbesaṃ idaṃ ekaṃ saccaṃ pātubhavati.

1047. Kāmadhātuyā uppattikkhaṇe kassa cuddasindriyāni pātubhavanti: kāmāvacarānaṃ devānaṃ sahetukānaṃ ñāṇasampayuttānaṃ upapattikkhaṇe cuddasindriyāni pātubhavanti: cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ [PTS Page 415] [\q 415/] manindriyaṃ itthindriyaṃ vā purisindriyaṃ vā jīvitindriyaṃ somanassindriyaṃ vā upekkhindriyaṃ vā saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ kāmadhātuyā uppattikkhaṇe etesaṃ imāni cuddasindriyāni pātubhavanti.

Kāmadhātuyā uppattikkhaṇe kassa terasindriyāni pātubhavanti: kāmāvacarānaṃ devānaṃ sahetukānaṃ ñāṇavippayuttānaṃ uppattikkhaṇe caterasindriyāni pātubhavanti: cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ itthindriyaṃ vā purisindriyaṃ vā jīvitindriyaṃ somanassindriyaṃ vā upekkhindriyaṃ vā saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ. Kāmadhātuyā uppattikkhaṇe etesaṃ imāni terasindriyāni pātubhavanti. Ni pātubhavanti.

[BJT Page 296] [\x 296/]

Kāmadhātuyā uppattikkhaṇe1 kassa aparāni terasindriyāni pātubhavanti: paṭhamakappikānaṃ manussānaṃ sahetukānaṃ ñāṇasampayuttānaṃ upapattikkhaṇe terasindriyāni pātubhavanti: cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ jīvitindriyaṃ somanassindriyaṃ vā upekkhindriyaṃ vā saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ kāmadhātuyā uppattikkhaṇe etesaṃ imāni terasindriyāni pātubhavanti.

Kāmadhātuyā uppattikkhaṇe kassa dvādasindriyāni pātubhavanti: phaṭhamakappikānaṃ manusānaṃ sahetukānaṃ ñāṇasampayuttānaṃ upapattikkhaṇe dvādasindriyāni pātubhavanti: cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ jīvitindriyaṃ somanassindriyaṃ vā upekkhindriyaṃ vā saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ. Kāmadhātuyā uppattikkhaṇe etesaṃ imāni dvādasindriyāni pātubhavanti.

Kāmadhātuyā uppattikkhaṇe kassa dasindriyāni pātubhavanti: gabbhaseyyakānaṃ sattānaṃ sahetukānaṃ ñāṇasampayuttānaṃ upapattikkhaṇe dasindriyāni pātubhavanti: kāyindriyaṃ manindriyaṃ itthindriyaṃ vā purisindriyaṃ vā jīvitindriyaṃ somanassindriyaṃ vā upekkhindriyaṃ vā saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ kāmadhātuyā uppattikkhaṇe etesaṃ imāni dasindriyāni pātubhavanti
[PTS Page 416] [\q 416/]
Kāmadhātuyā uppattikkhaṇe kassa navindriyāni pātubhavanti: gabbhaseyyakānaṃ sattānaṃ sahetukānaṃ ñaṇavippayuttānaṃ upapattikkhaṇe dasindriyāni pātubhavanti: kāyindriyaṃ manindriyaṃ itthindriyaṃ vā purisindriyaṃ vā jīvitindriyaṃ somanassindriyaṃ vā upekkhindriyaṃ vā saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ kāmadhātuyā uppattikkhaṇe etesaṃ imāni dasindriyāni pātubhavanti.

Kāmadhātuyā uppattikkhaṇe kassa aparāni navindriyāni pātubhavanti: opapātikānaṃ ptonaṃopapātikānaṃ asurānaṃ opapitikānaṃ tiracchānagatānaṃ nerayikānaṃ paripuṇṇāyatanānaṃ upapattikkhaṇe navindriyāni pātubhavanti: cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ itthindriyaṃ vā purisindriyaṃ vā jīvitindriyaṃ upekkhindriyaṃ kāmadhātuyā uppattikkhaṇe etesaṃ imāni navindriyāni pātubhavanti.

Kāmadhātuyā uppattikkhaṇe kassa aṭṭhindriyāni pātubhavanti: opapātikānaṃ petānaṃ opapātikānaṃ asurānaṃ opapātikānaṃ tiracchānagatānaṃ nerayikānaṃ jaccandhānaṃ uppattikkhaṇe aṭṭhindriyāni pātubhavanti: sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ itthindriyaṃ vā purisindriyaṃ vā jīvitindriyaṃ upekkhindriyaṃ. Kāmadhātuyā uppattikkhaṇe etesaṃ imāni aṭṭhindriyāni pātubhavanti.

Kāmadhātuyā uppattikkhaṇe kassa aṭṭhindriyāni pātubhavanti: opapātikānaṃ petānaṃ opapātikānaṃ asurānaṃ opapātikānaṃ tiracchānagatānaṃ nerayikānaṃ jaccabadhirānaṃ uppattikkhaṇe aṭṭhindriyāni pātubhavanti: cakkhundriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ itthindriyaṃ vā purisindriyaṃ vā jīvitindriyaṃ upekkhindriyaṃ. Kāmadhātuyā uppattikkhaṇe etesaṃ imāni aṭṭhindriyāni pātubhavanti.

1. Upapattikkhaṇe - machasaṃ.

[BJT Page 298] [\x 298/]

Kāmadhātuyā uppattikkhaṇe kassa sattindriyāni pātubhavanti:
Opapātikānaṃ petānaṃ opapātikānaṃ asurānaṃ opapātikinaṃ tiracchāna gatānaṃ nerayikānaṃ jaccandhabadhirānaṃ uppattikkhaṇe sattindriyāni pātubhavanti: ghānindriyaṃ [PTS Page 417] [\q 417/] jivhindriyaṃ kāyindriyaṃ manindriyaṃ itthindriyaṃ vā purisindriyaṃ vā jīvitindriyaṃ upekkhindriyaṃ. Kāmadhātuyā uppattikkhaṇe etesaṃ imāni sattindriyāni pātubhavanti.

Kāmadhātuyā uppattikkhaṇe kassa pañcindriyāni pātubhavanti: gabbhaseyyakānaṃ sattānaṃ ahetukānaṃ ṭhapetvā napuṃsakānaṃ uppattikkhaṇe pañcindriyāni pātubhavanti: kāyindriyaṃ manindriyaṃ itthindriyaṃ vā purisindriyaṃ vā jīvitindriyaṃ upekkhindriyaṃ. Kāmadhātuyā uppattikkhaṇe etesaṃ imāni pañcindriyāni pātubhavanti. Sattindriyāni pātubhavanti.

Kāmadhātuyā uppattikkhaṇe kassa cattārindrini pātubhavanti: gabbhaseyyakānaṃ sattānaṃ ahetukānaṃ napuṃsakānaṃ uppattikkhaṇe cattārindriyāni pātubhavanti: kāyindriyaṃ manindriyaṃ jīvitindriyaṃ upekkhindriyaṃ. Kāmadhātuyā uppattikkhaṇe etesaṃ imāni cattārindriyāni pātubhavanti.

1048.
Kāmadhātuyā uppattikkhaṇe kassa tayo hetu pātubhavanti: kāmāvacarānaṃ devānaṃ paṭhamakappikānaṃ manussānaṃ gabbhaseyyakānaṃ sattānaṃ sahetukānaṃ ñāṇasampayuttānaṃ uppattikkhaṇe tayo hetu pātubhavanti: alobho vipākahetu, adoso vipākahotu, amoho vipākahetu. Kāmadhātuyā uppattikkhaṇe etesaṃ ime tayo hetu pātubhavanti.

Kāmadhātuyā uppattikkhaṇe kassa dve hetu pātubhavanti: kāmāvacarānaṃ devānaṃ paṭhamakappikānaṃ manussānaṃ gabbhaseyyakānaṃ sattānaṃ sahetukānaṃ ñāṇavippayuttānaṃ uppattikaṇe dve hetu pātubhavanti: alobho vipākahetu, adoso vipākahetu, kāmadhātuyā uppattikkhaṇe etesaṃ ime dve hetu pātubhavanti.

Avasesā sattā1 ahetukā pātubhavanti.

1049. Kāmadhātuyā uppattikkhaṇe sabbesaṃ katame cattāro āhārā pātubhavanti: kabaḷiṅkāro āhāro phassāhāro manosañcetanāhāro viññāṇāhāro, kāmadhātuyā uppattikkhaṇe sabbesaṃ ime cattāro āhārā pātubhavanti.

1050. Kāmadhātuyā uppattikkhaṇe sabbesaṃ katamo eko phasso pātubhavati: manoviññāṇadātusamphasso. Kāmadhātuyā uppattikkhaṇe sabbesaṃ ayaṃ ekophasso pātubhavati.

1051. Kāmadhātuyā uppattikkhaṇe sabbesaṃ katamo ekā [PTS Page 418] [\q 418/] vedanā -pe ekā saññā -pe- ekā cetanā -pe- ekaṃ cittaṃ pātubhavati: manoviññāṇadhātu. Kāmadhātuyā uppattikkhaṇe sabbesaṃ idaṃ ekaṃ cittaṃ pātubhavati.

1052. Rūpadhātuyā uppattikkhaṇe kati khandhā pātubhavanti -pekati cittāni pātubhavanti: rūpadhātuyā uppattikkhaṇe ṭhapetvā asaññasattānaṃ devānaṃ pañcakkhandhā pātubhavanti, pañcāyatanāni pātubhavanti, pañca dhātuyo pātubhavanti, ekaṃ saccaṃ pātubhavati, dasindriyāni pātubhavanti, tayo hetu pātubhavanti, tayo āhārā pātubhavanti, eko phasso pātubhavati, ekā vedanā, ekā saññā, ekā cetanā, ekaṃ cittaṃ pātubhavati.

1. Avasesānaṃ sattānaṃ -sīmu, machasaṃ

[BJT Page 300] [\x 300/]

1053. Rūpadhātuyā uppattikkhaṇe katame pañcakkhandhā pātubhavanti: rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viñññāṇakkhandho. Rūpadhātuyā uppattikkhaṇe ime pañcakkhandhā pātubhavanti.

1054. Rūpadhātuyā uppattikkhaṇe katamāni pañcāyatanāni pātubhavanti: cakkhāyatanaṃ rūpāyatanaṃ sotāyatanaṃ manāyatanaṃ dhammāyatanaṃ. Rūpadhātuyā uppattikkhaṇe imāni pañcāyatanāni pātubhavanti.

1055. Rūpadhātuyā uppattikkhaṇe katamā pañca dhātuyo pātubhavanti: cakkhudhātu rūpadhātu sotadhātu manoviññāṇadhātu dhammadhātu. Rūpadhātuyā uppattikkhaṇe imā pañcadhātuyo pātubhavanti.

1056. Rūpadhātuyā uppattikkhaṇe katamaṃ ekaṃ saccaṃ pātubhavati: dukkhasaccaṃ. Rūpadhātuyā uppattikkhaṇe idaṃ ekaṃ saccaṃ pātubhavati.

1057. Rūpadhātuyā uppattikkhaṇe katamāni dasindriyāni pātubhavanti: cakkhundriyaṃ sotindriyaṃ mani ndriyaṃ jīvitindriyaṃ somanassindriyaṃ vā upekkhindriyaṃ vā saddhindriyaṃ [PTS Page 419] [\q 419/] viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Rūpadhātuyā uppattikkhaṇe imāni dasindriyāni pātubhavanti.

1058. Rūpadhātuyā uppattikaṇe katame tayo hetu pātubhavanti: alobho vipāka hetu, adoso vipākahetu, amoho vipākahetu. Rūpadhātuyā uppattikkhaṇe ime tayo hotu pātubhavanti.

1059. Rūpadhātuyā uppattikkhaṇe katame tayo āhārā pātubhavanti: phassāhāro ma nosañcetanāhāro viññāṇāhāro. Rūpadhātuyā uppattikkhaṇe ime tayo āhāra pātubhavanti.

1060. Rūpadhātuyā uppattikkhaṇe katamo eko phasso pātubhavati: manoviññāṇadhātusamphasso. Rūpadhātuyā uppattikkhaṇe ayaṃ eko phasso pātubhavati.

1061. Rūpadhātuyā uppattikkhaṇe katamā ekā vedāna -pe ekā saññā -pe- ekā cetanā -pe- ekaṃ cittaṃ pātubhavati: manoviññāṇadhātu. Rūpadhātuyā uppattikkhaṇe. Idaṃ ekaṃ cittaṃ pātubhavati.

1062. Asaññasattānaṃ devānaṃ uppattikkhaṇe kati khandhā pātubhavanti: -pe- kati cittāni pātubhavanti: asañññasattānaṃ devānaṃ uppattikkhaṇe eko khandho pātubhavati: rūpakkhandho. Dve āyatanāni pātubhavanti: rūpāyatanaṃ dhammāyatanaṃ. Dve dhātuyo pātubhavanti: rūpadhātu dhammadhātu. Ekaṃ saccaṃ pātubhavati: dukkhasaccaṃ. Ekindriyaṃ pātubhavati: rūpajīvitindriyaṃ. Asaññasattā devā ahetukā, anāhārā, aphassakā, avedanakā, asaññakā, acetanakā, acittakā pātubhavanti.

[BJT Page 302] [\x 302/]

1063. Arūpadhātuyā uppattikkhaṇe kati khandhā pātubhavanti: -pekati cittāni pātubhavanti: arūpadhātuyā uppattikkhaṇe cattāro khandhā pātubhavanti, dve āyatanānipātubhavanti, dve dhātuyo pātubhavanti, ekaṃ saccaṃ pātubhavati, aṭṭhindriyāni pātubhavanti. Tayo hetu pātubhavanti, tayo āhārā pātubhavanti, eko phasso pātubhavati ekā vedanā - ekā saññā-ekā [PTS Page 420] [\q 420/] cetanā-ekaṃ cittaṃ pātibhavati.

1064. Arūpadhātuyā uppattikkhaṇe katame cattāro khandhā pātubhavanti: vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho. Arūpadhātuyā uppattikkhaṇe ime cattāro khandhā pātubhavanti.

Arūpadhātuyā uppattikkhaṇe katamāni dve āyatanāni pātubhavanti: manāyatanaṃ dhammāyatanaṃ, arūpadhātuyā uppattikkhaṇe imāni dve āyatanāni pātubhavanti.

Arūpadhātuyā uppattikkhaṇe katamā dve dhātuyo pātubhavanti: manoviññāṇadhātu dhammadhātu. Arūpadhātuyā uppattikkhaṇe imā dve dhātuyo pātubhavanti.

Arūpadhātuyā uppattikkhaṇe katamaṃekaṃ saccaṃ pātubhavati: dukkhasaccaṃ. Arūpadhātuyā uppattikkhaṇe idaṃ ekaṃ saccaṃ pātubhavati.

Arūpadhātuyā uppattikkhaṇe katamāni aṭṭhindriyāni pātubhavanti: manindriyaṃ jīvitindriyaṃ upekkhindriyaṃ saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Arūpadhātuyā uppattikkhaṇe imāni aṭṭhindriyāni pātubhavanti.

Arūpadhātuyā uppattikkhaṇe katame tayo hetu pātubhavanti: alobho vipākahetu, adoso vipākahetu, amoho vipākahotu. Arūpadhātuyā uppattikkhaṇe ime tayo hetu pātubhavanti.

Arūpadhātuyā uppattikkhaṇe katame tayo āhārā pātubhavanti: phassāhāro manosañcetanāhāro viñññāṇāhāro. Arūpadhātuyā uppattikkhaṇe ime tayo āhārā pātubhavanti.

Arūpadhātuyā uppattikkhaṇe katamo eko phasso pātubhavati: manoviññāṇadhātusamphasso. Arūpadhātuyā uppattikkhaṇe ayaṃ eko phasso pātubhavati.

Arūpadhātuyā uppattikkhaṇe katamā ekā vedanā -pe- ekā saññā -pe- ekā cetanā -pe- ekaṃ cittaṃ pātubhavati: mano viññāṇadhātu. Arūpadhātuyā uppattikkhaṇe idaṃ ekaṃ cittaṃ pātubhavati. [PTS Page 421] [\q 421/]

5.

1065. Kāmāvacarā dhammā, na kāmāvacarā dhammā, rūpāvacarā dhammā, na rūpāvacarā dhammā, arūpāvacarā dhammā, na arūpāvacarā dhammā, pariyāpannā dhammā, apariyāpannā dhammā.

1066. Katame dhammo kāmāvacarā: ṭṭheto avīcīnirayaṃ pariyantaṃ karitvā, uparito paranimmita - vasavattideve anto karitvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā khandhā dhātu āyatanā rūpā vedāna saññā saṅkhārā viññāṇaṃ. Ime dhammā kāmāvacarā.

[BJT Page 304] [\x 304/]

1067. Katame dhammā na kāmāvacarā: rūpāvacarā arūpāvacarā apariyāpannā. Imedhammā na kāmāvacarā.

1068. Katame dhammā rūpāvacarā: heṭṭhato brahmalokaṃ pariyantaṃ karitvā uparito akaniṭṭhe deve anto karitvā yaṃ etasmiṃ antare etthāvacārā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā. Ime dhammā rapāvacarā.

1069. Katame dhammā na rūpāvacarā: kāmāvacarā arūpāvacarā apariyāpannā. Imedhammā na rūpāvacarā.

1070. Katame dhammā arūpāvacarā: heṭṭhato ākāsānañcāyatanūpage deve pariyantaṃ karitvā uparito nevasaññānāsaññāyatanūpage deve anto karitvā yaṃ etasmiṃ antare etthāvacarā ottha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā. Ime dhammā arūpāvacarā.

1071. Katame dhammā na arūpāvacarā: kāmāvacarā rūpāvacarā apariyāpannā. Ime dhammā na arūpāvacarā.

1072, Katame dhammā pariyāpannā: sāsavā kusalākusalābyākatā dhammā, kāmāvacarā rūpāvacarā arūpāvacarā, rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho. Ime dhammā pariyāpannā.

1073. Katame dhammā apariyāpannā: maggā ca maggaphalāni ca asaṅkhatā ca dhātu. Ime dhammā apariyāpannaṃ. [PTS Page 422] [\q 422/]
6.

1074. Devāti tayo devā: sammuti devā, uppatti devā, visuddhi devā. Sammutidevā nāma rājāno, deviyo, kumārā. Uppattidevā nāma cātummahārājike deve upādāya tadupari devā. Visuddhidevā nāma arahanto vuccanti.

1075. Dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā kattha uppajjanti.

Dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā appekacce gahapatimahāsāḷānaṃ1 sahavyataṃ upapajjanti2, appekacce brāhmaṇamahāsāḷānaṃ sahavyataṃupapajjanti2. Appekacce khattiyamahāsaḷānaṃ2 sahavyataṃ upapajjanti2, appekacce cātummahārājikānaṃ4 devānaṃ sahavyataṃ upapajjanti, appekacce tāvatiṃsānaṃ devānaṃ sahavyataṃ upapajjanti. Appekacce yāmānaṃ devānaṃ sahavyataṃupapajjanti, appekacce tusitānaṃ devānaṃ sahavyataṃ upapajjanti, appekacce nimmāṇaratinaṃ devānaṃ sahavyataṃ upapajjanti, appekacce paranimmita vasavattīnaṃ devānaṃ sahavyataṃ upapajjanti. 1

1. Khattiyamahāsāḷānaṃ - sirimu, machasaṃ, syā. 2. Uppajjanti -sirimu. 3. Gahapatimahāsāḷānaṃ- sirimu, machasaṃ, syā. 4. Cātumahārājikānaṃ -machasaṃ.

[BJT Page 306] [\x 306/]

1076. Manussānaṃ kittakaṃ āyuppamānaṃ: vassasataṃ appaṃ vā bhiyyo.

1077. Cātummahārājikānaṃ devānaṃ kittakaṃ āyuppamānaṃ: yāni mānussakāni paññāsavassāni cātummahārājikānaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsa rattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo. Tena saṃvaccharena dibbāni pañca vassasatāni cātummahārājikānaṃ devānaṃ āyuppamānaṃ. Manussānaṃ gaṇanāya kittakaṃ hota: navutivassasatasahassāni.

1078. Tāvatiṃsānaṃ devānaṃ kittakaṃ āyuppamāṇaṃ: yaṃ mānussakaṃ vassasataṃ, tāvatiṃsānaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsa rattiyo māso, tena māsona dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbaṃ vassasahassaṃ tāvatiṃsānaṃ devānaṃ āyuppamāṇaṃ. Manussānaṃ gaṇanāya kittakaṃ hoti: tisso ca vassakoṭiyo saṭṭhi ca vassasatasahassāni.

1079. Yāmānaṃ devānaṃ kittakaṃ āyuppamāṇaṃ: yāni mānussakāni dve massasatāni dve vassasatāni, yāmānaṃ devānaṃ eso [PTS Page 423] [\q 423/] eko rattindivo. Tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo. Te saṃvaccharena dibbāni dve vassasahassāni yāmānaṃ devānaṃ āyuppamāṇaṃ. Manussānaṃ gaṇanāya kittakaṃ hoti: cuddasa ca1 vassakoṭiyo cattārīsañca vassasatasahassāni.

1080. Tusitānaṃ devānaṃ kittakaṃ āyuppamāṇaṃ: yāni mānussakāni cattāri dve vassasatāni, tusitānaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo. Tena saṃvaccharena dibbāni cattāri vassasahassāni tusitānaṃ devānaṃ āyuppamāṇaṃ. Manussānaṃ gaṇanāya kittakaṃ hoti: sattapaññāsa vassakoṭiyo saṭṭhi ca vassasatasahassāni.

1081. Nimmāṇaratīnaṃ devānaṃ kittakaṃ āyuppamāṇaṃ: yāni mānussakāni aṭṭhavassasatāni, nimmāratīnaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo. Tena saṃvaccharena dibbāni aṭṭha vassasahassāni nimmāṇaratīnaṃ devānaṃ āyuppamāṇaṃ. Manussānaṃ gaṇanāya kittakaṃ hoti: dve vassakoṭisatāni tiṃsā ca vassakoṭiyo cattarīsañca vassasatasahassāni.

1082. Paranimmitavasavattīnaṃ devānaṃ kittakaṃ āyuppamāṇaṃ: yāni mānussakāni soḷasavassasatāni, paranimmitavasavattīnaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsa rattiyo māso tena māsena dvādasamāsiyo saṃvaccharo. Tena saṃvaccharena dibbāni soḷasavassasahassāni paranimmitavasavattīnaṃ devānaṃ āyuppamāṇaṃ. Manussānaṃ gaṇanāya kittakaṃ hoti: nava ca vassakoṭi satāni ekavīsañca vassakoṭiyo saṭṭhi ca vassasatasahassānī'ti. Ssāni.
1. Cuddasañca0 sirimu, machasaṃ. 2. Tisso ca vassakoṭiyo - sirimu.

[BJT Page 308] [\x 308/]

1083. Cha ete kāmāvacarā- sabbakāmasamiddhano.
Sabbesaṃ ekasaṅkhāto- āyu bhavati kittako,
Dvādasa koṭisataṃ tesaṃ -aṭṭhavīsañca koṭiyo,
Paññāsa satasahassāni - vassaggena pakāsitā'ti. [PTS Page 424] [\q 424/]

1384. Paṭhamaṃ jhānaṃ parittaṃ bhāvetvā kattha uppajjanti: paṭhamaṃ jhānaṃ1 parittaṃbhāvetvā brahmapārisajjānaṃ devānaṃ sahavyataṃ upapajjanti. Tesaṃ kittakaṃ āyuppamānaṃ: kappassa tatiyo bāgo. Paṭhamaṃ jhānaṃ majjhimaṃ bhāvetvā kattha uppajjanti: paṭhamaṃ jhānaṃ majjhimaṃ bhāvetvā brahmapurohitānaṃ devānaṃ sahavyataṃ upapajjanti, tesaṃ kittakaṃ āyuppamāṇaṃ: upaḍḍhakappo. Paṭhamaṃ jhānaṃ paṇītaṃ bhāvetvā kattha uppajjanti: paṭhamaṃ jhānaṃ paṇītaṃ bhāvetvā mahābrahmānaṃ devānaṃ sahavyataṃ upapajjanti, tesaṃ kittakaṃ āyuppamāṇaṃ: kappo.

1085. Dutiyaṃ jhānaṃ2 parittaṃ bhāvetvā kattha uppajjanti: dutiyaṃ jhānaṃ parittaṃbhāvetvā parittābhānaṃ devānaṃ sahavyataṃ upapajjanti. Tesaṃ kittakaṃ āyuppamāṇaṃ: dve kappā. Dutiyaṃ jhānaṃ majjhimaṃ bhāvetvā kattha uppajjanti: dutiyaṃ jhānaṃ majjhimaṃ bhāvetvā appamāṇābhānaṃ devānaṃ sahavyataṃ upapajjanti. Tesaṃ kittakaṃ āyuppamāṇaṃ: cattāro kappā. Dutiyaṃ jhānaṃ paṇītaṃ bhāvetvā kattha uppajjanti: dutiyaṃ jhānaṃ paṇītaṃ bhāvetvā ābhassarānaṃ devānaṃ sahavyataṃ upapajjanti. Tesaṃ kittakaṃ āyuppamāṇaṃ: aṭṭha kappā.

1086. Tatiyaṃ jhānaṃ3 parittaṃ bhāvetvā kattha uppajjanti: tatiyaṃ jhānaṃ parittaṃ bhāvetvā parittasubhānaṃ devānaṃ sahavyataṃ upapajjanti. 4 Tesaṃ kittakaṃ āyuppamāṇaṃ: soḷasa kappā. Tatiyaṃ jhānaṃ majjhimaṃ bhāvetva kattha uppajjanti: tatiyaṃ jhānaṃ majjhimaṃ bhāvetvā appamāṇasubhānaṃ devānaṃ sahavyataṃ upapajjanti. [PTS Page 425] [\q 425/] tesaṃ kittakaṃ āyuppamānaṃ: dvattiṃsa kappā. Tatiyaṃ jhānaṃ paṇītaṃ bhāvetva subhakiṇhānaṃ devānaṃsahavyataṃ upapajjanti. Tesaṃ kittakaṃ āyuppamāṇaṃ: catusaṭṭhikappo.

1087. Tatutthaṃ jhānaṃ5 bhāvetvā ārammaṇanānattatā manasikāra nānattatā chandanānattatā paṇīdhinānattatā adimokkhanānattā abhinīhāranānattatā paññānānattatā appekacce asaññasattānaṃ devānaṃ sahavyataṃ upapajjanti, appekacce vehapphalānaṃ devānaṃ sahavyataṃ upapajjanti, appekacce avihānaṃ devānaṃ sahavyataṃ upapajjanti, appekacce atappānaṃ devānaṃ sahavyataṃ upapajjanti, appekacce sudassānaṃ devānaṃ sahavyataṃ upapajjanti, appekacce sudassīnaṃ devānaṃ sahavyataṃ upapajjanti, appekacce akaniṭṭhānaṃ devānaṃ sahavyataṃ upapajjanta. Appekacce viññāṇañcāyatanūpagānaṃ devānaṃ sahavyataṃ upapajjanti, appekacce ākiñcaññāyatanūpagānaṃ devānaṃ sahavyataṃupapajjanti appekacce nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahavyataṃ upapajjanti.

1. Paṭhamajjhānaṃ -sirimu. 2. Dutiyajjhānaṃ -sirimu. 3. Tatiyajjhānaṃ-sirimu. 4. Uppajjanti-sirimu 5. Catutthajjhānaṃ - sirimu.

[BJT Page 310] [\x 310/]

1088. Asaññasattānañca vehapphalānañca devānaṃ kittakaṃ āyuppamānaṃ: pañca kappasatāni.

Avihānaṃ devānaṃ kittakaṃ āyupmāṇaṃ: kappasahassaṃ.
Atappānaṃ devānaṃ kittakaṃ āyupmāṇaṃ: dve kappasahassāni.
Sudassānaṃ devānaṃ kittakaṃ āyupmāṇaṃ: cattāri kappasahassāni.
Sudassīnaṃ devānaṃ kittakaṃ āyupmāṇaṃ: aṭṭha kappasahassāni.

Akaniṭṭhakānaṃ devānaṃ kittakaṃ āyupmāṇaṃ: soḷasa ka ppasahassāni.

Ākāsānañcāyatanūpagānaṃ devānaṃ kittakaṃ āyupmāṇaṃ: vīsati kappasahassāni.
Viññāṇañcāyatanūpagānaṃ devānaṃ kittakaṃ āyupmāṇaṃ: cattārīsa kappasahassāni. [PTS Page 426] [\q 426/]
Ākiñcaññāyatanūpagānaṃ devānaṃ kittakaṃ āyupmāṇaṃ: saṭṭhi kappasahassāni.
Nevasaññānāññāyatanūpagānaṃ devānaṃ kittakaṃ āyupmāṇaṃ: caturāsīti kappasahassāni.

1089. Ukkhittā puññatejena - kāmarūpagatiṅgatā
Bhavaggatampi sampattā - punāgacchanti duggati. Ṃ
Tāva dīghāyukā sattā - vacanti āyusaṅkhayā,
Natthi kocī bhavo nicco -iti vuttaṃ mahesinā.
Tasmā hi dhirā nipakā-nipuṇā atthacintakā,
Jarāmaraṇamokkhāya -bhāventi maggamuttamaṃ.
Bhāvayitvā suciṃ1 maggaṃ -nibbāṇogadhagāminaṃ,
Sabbāsace2 pariññāya - parinibbanti anāsavā'ti.

7.

1090. Pañcannaṃ khandhānaṃ kati abiññeyyā, kati pariññeyyā. Kati pahātabbā, kati bhāvatabbā, kati sacchikātabbā, kati na pahātabbā, na bhāvetabbā, na sacchikātabbā -pe- sattannaṃ cittānaṃ kati abhiññeyyā, kati pariññeyyā, kati pahātabbā, kati bhāvetabbā, kati sacchikātabbā, kati na pahātabbā, na bhāvetabbā, na sacchikātabbā:

1091. Rūpakkhandho abhiññeyyo pariññeyyo na pahātabbo na bhāvetabbo na sacchikātabbo. Cattāro khandhā abhiññeyyā pariññeyyā, siyā pahātabbā, siyā bhāvetabbā, siyā sacchikātabbā, siyā na pahātabbā. Na bhāvetabbā, na saccikātabbā.

1. Suci maggaṃ -[PTS 2.] Sabbabhave -katthaci.

[BJT Page 312. [\x 312/] ]

1092. Dasāyatanā abhiññeyyā, pariññeyyā, na pahātabbā, na bhāvetabbā, na sacchikātabbā. Dve āyatanā abhiññoyyā pariññeyyā, siyā pahātabbā, siyā bhāvetabbā, siyā sacchikātabbā, siyā na pahātabbā. Na bhavetabbā, na sacchikātabbā.

1093. Soḷasadhātuyo abhiññeyyā, pariññeyyā, na pahātabbā. Na bhāvetabbā, nasacchikātabbā. Dve dhātuyo abhiññeyyā pariññeyyā, siyā pahātabbā, siyā bhāvetabbā, siyā sacchikātabbā, sāya na pahātabbā, na bhāvetabbā, na sacchikātabbā.

1094. Samudayasaccaṃ abhiññeyyaṃ pariññeyyaṃ pahātabbaṃ na bhāvetabbaṃ na sacchikātabbaṃ. Maggasaccaṃ abhiññeyyaṃ pariññeyyaṃ na pahātabbaṃ bhāvetabbaṃ na [PTS Page 427] [\q 427/] sacchikātabbaṃ. Nirodhasaccaṃ abhiññeyyaṃ pariññeyyaṃ na pahātabbaṃ na bhāvetabbaṃ sacchikātabbaṃ. Dukkhasaccaṃ abhiññeyyaṃ pariññeyyaṃ, siyā pahātabbaṃ na bhāvetabbaṃ, na sacchikātabbaṃ, siyā na pahātabbaṃ.

1095. Navindriyā abhiññeyyā pariññeyyā na pahātabbā na bhāvetabbā na sacchikātabbā. Domanassindriyaṃ abhiññeyyaṃ pariññeyyaṃ pahātabbaṃ na bhāvetabbaṃ na sacchikātabbaṃ. Anaññātaññassāmītindriyaṃ abhiññeyyaṃ pariññeyyaṃ na pahātabbaṃ. Bhāve tabbaṃ na sacchikātabbaṃ. Aññindriyaṃ abiññeyyaṃ pariññeyyaṃ na pahātabbaṃ. Siyā bhāvetabbaṃ, siyā sacchikātabbaṃ. Aññatāvindriyaṃ abhiññeyyaṃ pariññeyyaṃ na pahātabbaṃ na bhāvetabbaṃ sacchikātabbaṃ. Tīnindriyā abiññeyyā pariññeyyā na pahātabbā, siyā bhāvetabbā, siyā sacchikātabbā, siyā na bhāvetabbā na sacchikātabbā. Cha indriyā abhiññeyyā pariññeyyā, siyā pahātabbā, siyā bhāvetabbā siyā sacchikātabbā, siyāna pahātabbā, na bhāvetabbā, na sacchikātabbā.

1096 Tayo akusalahetu abiññeyyā pariññeyyā pahātabbā, na bhāvetabbā, na sacchikātabbā. Tayo kusalahetu abhiññeyyā pariññeyyā, na pahātabbā, siyā bhātebbā na sacchikātabbā, siyā na bhāvetabbā. Tayo avyākatahetu abhiññeyyā pariññeyyā, na pahātabbā na bhāvetabbā, siyā sacchikātabbā, siyā na sacchikātabbā.

1097. Kabaḷiṅkāro āhāro abhiññeyyo, pariññeyyo, na pahātabbo, na bhāvetabbo, na sacchikātabbo. Tayo āhārā abhiññeyyā, pariññeyayā, siyā pahātabbā, siyā bhāvetabbā. Siyā sacchikātabbā, siyā na pahātabbā, na bhāvetabbā. Na sacchikātabbā.

1098. Cha phassā abiññeyyā, pariññeyyā, na pahātabbā, na bhāvetabbā, na sacchikātabbā. Manoviññāṇadhātusmaphasso abhiññeyyo, pariññeyeyā, siyā pahātabbo, siyā bhāvetabbo, siyā sacchikātabbo, siyā na pahātabbo, na bhāvetabbo, na sacchikātabbo.

[BJT Page 314] [\x 314/]

1099. Cha vedanā, cha saññā, cha cetanā, cha cittā abhiññeyyā pariññeyyā na pahātabbā na bhāvetabbā na sacchikātabbā.

1100. Manoviññāṇadhātu abhiññeyyā pariññeyyā siyā pahātabbā, siyā bhāvetabbā, siyā sacchikātabbā, [PTS Page 428] [\q 428/] siyā na pahātabbā, na bhāvetabbā na sacchikātabbā.

8.

1101. Pañcannaṃ khandhānaṃ kati sārammaṇā, kati anārammaṇā-pesattannaṃ cittānaṃkati sārammaṇā, kati anārammaṇā:

1102. Rūpakkhandho anārammaṇo. Cattāro khandhā sārammaṇā.

Dasāyatanā anārammaṇā, manāyatanaṃ sārammaṇaṃ. Dhammāyatanaṃ siyā sārammaṇaṃ, siyā anārammaṇaṃ.

Dasadhātuyo anārammaṇā. Sattadhātuyo sārammaṇā, dhammadhātu siyā sārammaṇā, siyā anārammaṇā.

Dve saccā sārammaṇā. Nirodhasaccaṃ anārammaṇaṃ. Dukkhasaccaṃ siyā sārammaṇaṃ, siyāanārammaṇaṃ.

Sattindriyā anārammaṇā, cuddasinduyā sārammaṇā. Jīvitindriyaṃ siyā sārammaṇaṃ, siyā anārammaṇaṃ.

Nava hetu sārammaṇā, kabaḷiṅkāro āhāro anārammaṇo, tayo āhārā sārammaṇā.

Sattaphassā, satta vedanā, satta saññā, satta cetanā, satta cittā sārammaṇā.

1103. Pañcannaṃ khandhānaṃ kati sārammaṇārammaṇā, kati anārammaṇārammaṇā -pesattannaṃ cittānaṃ kati sārammaṇārammaṇā, kati anārammaṇārammaṇā:

1104. Rūpakkhandho anārammaṇo. Cattāro khandhā siyā sārammaṇā rammaṇā, siyā anārammaṇārammaṇā.

Dasāyatanā anārammaṇā. Manāyatanaṃ siyā sārammaṇārammaṇaṃ, siyā anārammaṇārammaṇaṃ. Dhammāyatanaṃ siyā sārammaṇārammaṇaṃ, siyā anārammaṇārammaṇaṃ, siyā anārammaṇaṃ.

Dasa dhātuyo anārammaṇā. Cha dhātuyo anārammaṇārammaṇā. Manoviññāṇadhātu siyā sārammaṇārammaṇā, siyā anārammaṇārammaṇā, dhammadhātu siyā sārammaṇārammaṇā, siyā anārammaṇārammaṇā, siyā anārammaṇā

Nirodhasaccaṃ anārammaṇaṃ. Maggasaccaṃ anārammaṇārammaṇaṃ. Samudayasaccaṃ siyā sārammaṇārammaṇaṃ, siyā anārammaṇārammaṇaṃ, [PTS Page 429] [\q 429/] dukkhasaccaṃ siyā sārammaṇārammaṇaṃ, siyāaṇārammaṇaṃ, siyā anārammaṇaṃ.

[BJT Page 316. [\x 316/] ]

Sattindriyā anārammaṇā. Pañcindriyā anārammaṇārammaṇā. Navīndriyā siyā sārammaṇārammaṇā, siyā anārammaṇārammaṇā. Jīvitindriyaṃ siyā sārammaṇārammaṇaṃ, siyāanārammaṇārammaṇaṃ, siyā anārammaṇaṃ.

Nava hetu siyā sārammaṇārammaṇā, siyā anārammaṇārammaṇā.

Kabaḷiṅkāro āhāro anārammaṇo. Tayo āhārā siyā sārammaṇārammaṇā, siyāanārammaṇārammaṇā.

Cha phassā anārammaṇārammaṇā. Manoviññāṇadhātusamphasso siyā sārammaṇārammaṇo, siyā anārammaṇārammaṇo.

Cha vedanā, cha saññā, cha cetanā, chacittā anārammaṇārammaṇā. Manoviññāṇadhātu siyā sārammaṇārammaṇā, siyā anārammaṇārammaṇā.

9.

1105. Pañcannaṃ khandhānaṃ kati diṭṭhā, kati sutā, kati mutā, kati viññātā, kati na diṭṭhā, na sutā, na mutā, na viññātā, -pesattannaṃ cittānaṃ kati diṭṭhā, kati sutā, kati mutā, kati viññātā, kati na diṭṭhā, na sutā, na mutā, na viññātā:

Rūpakkhandho siyā diṭṭho, siyā suto, siyā muto, siyā viññāto, siyā na diṭṭho, na suto, na muto, na viññāto. Cattāro khandhā na diṭṭhā, na sutā, na mutā, viññātā.

Rūpāyatanaṃ diṭṭhaṃ, na sutaṃ na mutaṃ, viññātaṃ. Saddāyatanaṃ na diṭṭhaṃ, sutaṃ, na mutaṃ, viñññātaṃ. Gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ na diṭṭhaṃ, na sutaṃ, mutaṃ, viññātaṃ. Sattāyatanā na diṭṭhā, na sutā, na mutā, viññātā.

Rūpadhātu diṭṭhā, na sutā, na mutā, viññātā. Saddadhātu na diṭṭhā, sutā, na mutā, viññātā. Gandhadhātu rasadhātu phoṭṭhabbadhātu na diṭṭhā, na sutā, mutā, viññātā. Terasa dhātuyo na diṭṭhā, na sutā, na mutā, viññātā.

Tīṇi saccāni na diṭṭhā, na sutā, na mutā, viññātā. Dukkhasaccaṃ siyā diṭṭhaṃ, siyā sutaṃ, siyā mutaṃ, siyā viññātaṃ, siyā na diṭṭhaṃ, na sutaṃ, na mutaṃ, viññātaṃ.

Bāvīsatindriyā na diṭṭhā, na sutā, na mutā, viññātā.

Nava hetu na diṭṭhā, na sutā, na mutā, viññātā.

Cattāro āhārā na diṭṭhā, na sutā, na mutā, viññātā. [PTS Page 430] [\q 430/]

Satta phassā na diṭṭhā, na sutā, na mutā, viññātā.

Satta vedanā, satta saññā, satta cetanā, satta cittā, na diṭṭhā, na sutā, na mutā, viññātā.

[BJT Page 318] [\x 318/]

10.

1107. Pañcannaṃ khandhānaṃ kati kusalā, kati akusalā, kati avyākatā, -pesattannaṃcittānaṃ kati kusalā, kati akusalā, kati avayākatā:

1108. Rūpakkhandho avayākato. Cattāro khandhā siyā kusalā, siyā akusalā, siyā avyākatā.

Dasāyatanā avyākatā. Dvāyatanā siyā kusalā, siyā akusalaja, siyā avyākatā.

Soḷasa dhātuyo avyakatā. Dve dhātuyo. Siyā kusalā, siyā akusalā, siyā avyākatā.

Samudayasaccaṃ akusalaṃ. Maggasaccaṃ kusalaṃ. Nirodhasaccaṃ avyākataṃ. Dukkha saccaṃ siyā kusalaṃ. Siyā akusalaṃ, siyā avyākataṃ.

Dasindriyā avayākatā. Domanassindriyaṃ akusalaṃ anaññātaññassāmītindriyaṃ kusalaṃ. Cattārindriyā siyā kusalā, siyā avayākatā. Cha indriyā siyā kusalā, siyā akusalā, siyā avyākatā.

Tayo kusalahetu kusalaja. Tayo akusalahetu akusalā. Tayo avyākatahetu vyākatā.

Kabaḷiṅkāro āhāro avyākato. Tayo āhārā siyā kusalaja, siyā akusalaja, siyā avyākatā.

Cha phassā avyākatā. Manoviññāṇadhātusamphasso siyā kusalo, siyā akusalo, siyāavyākato.

Cha vedanā, cha saññā, cha cetanā, cha cittā avyākatā. Mano viññāṇadhātu siyā kusalā, siyā akusalā, siyā avyākatā.

1109. Pañcannaṃ khandhānaṃ kati sukhāya vedanāya sampayuttā: kati dukkhāya vedanāya sampayuttā: kati adukkhamasukhāya vedanāya sampayuttā: -pe- sattannaṃ cittānaṃ kati sukhāya vedanāya sampayuttā: kati dukkhāya vedanāya sampayuttā: kati adukkhamasukhāya vedanāya sampayuttā:

1110. Dve khandhā na vattabbā sukhāya vedanāya sampayuttātipi dukkhāya vedanāya sampayuttātīpi adukkhamasukhāya vedanāya sampayuttātipi. Tayo khandhā siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā. [PTS Page 431] [\q 431/]

Dasāyatanā na vattabbā sukhāya vedanāya sampayuttātipi dukkhāya vedanāya sampayuttātipi adukkhamasukhāya vedanāya sampayuttātipi. Manāyatanaṃ siyā sukhāya vedanāya sampayuttaṃ, siyā dukkhāya vedanāya sampayuttaṃ, siyā adukkhamasukhāya vedanāya sampayuttaṃ. Dhammāyatanaṃ siyā sukhāya vedanāya sampayuttaṃ, siyā dukkhāya vedanāya sampayuttaṃ, siyā adukkhamasukhāya vedanāya sampayuttaṃ, siyā navatabbaṃ sukhāya vedanāya sampayuttantipi dukkhāya vedanāya sampayuttantipi adukkhamasukhāya vedanāya sampayuttantipi.

[BJT Page 320] [\x 320/]

Dasadhātuyo navattabbā sukhāya vedanāya sampayuttātipi. Dukkhāya vedanāya sampayuttātipi adukkhamasukhāya vedanāya sampayuttātipi. Pañca dhātuyo adukkhamasukhāya vedanāya sampayuttā. Kāyaviññāṇadhātu siyā sukhāya vedanāya sampayuttā, siyā dukkhāyavedanāya sampayutta. Manoviññāṇadhātu siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā. Dhammadhātu siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā, siyā na vattabbā sukhāya vedanāya sampayuttātipi dukkhāya vedanāya sampayuttātipi adukkhamasukhāya vedanāya sampayuttātipi.

Dve saccā siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā. Nirodhasaccaṃ. Na vattabbaṃ sukhāya vedanāya sampayuttantipi dukkhāya vedanāya sampayuttantipi adukkhamasukhāya vedanāya sampayuttantapi. Dukkhasaccaṃ sayā sukhāya vedanāya sampayuttaṃ. Siyā dukkhāya vedanāya sampayuttaṃ, siyā adukkhamasukhāya vedanāya sampayuttaṃ. Siyā na vattabbaṃ sukhāya vedanāya sampayuttantipi dukkhāya vedanāya sampayuttantipi adukkhamasukhāya vedanāya sampayuttantipi.

Dvadasindriyā na vattabbā sukhāya vedanāya sampayuttātipi dukkhāya vedanāya sampayuttātipiadukkhamasukāya vedanāya sampayuttātipi. Cha indriyā siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā. Tīṇindriyā siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya [PTS Page 432] [\q 432/] sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā. Jīvitivdriyaṃ siyā sukāya vedanāya sampayuttaṃ, siyā dukkhāya vedanāya sampayuttaṃ, siyā adukkhamasukhāya vedanāya sampayuttaṃ siyā na vattabbaṃ sukhāya vedanāyasampayuttantipi dukkhāya vedanāya sampayuttantipi adukkhamasukhāya vedanāya sampayuttantipi.

Doso akusalahetu dukkhāya vedanāya sampayutto. Sattahetu siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā. Moho akusalahetu siyā sukhāyavedanāya sampayutto, siyā dukkhāya vedanāya sampayutto, siyā adukkhamasukhāya vedanāya sampayutto.

Kabaḷiṅkāro āhāro na vattabbo sukhāya vedanāya sampayuttotipi dukkhāya vedanāya sampayuttotipi adukkhamasukhāya vedanāya sampayuttotipi. Tayo āhārā siyā sukhāya vedanāya sampayuttā. Siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.

Pañca phassā adukkhamasukhāya vedanāya sampayuttā. Kāyaviññāṇadhātusamphasso siyā sukhāya vedanāya sampayutto, siyā dukkhāya vedanāya sampayutto. Manoviññāṇadhātusamphasso siyā sukhāya vedanāya sampayutto, siyā dukkhāya vedanāyasampayutto, siyā adukkhamasukhāya vedanāya sampayutto.

Satta vedanā na vattabbā sukhāya vedanāya sampayuttātipi dukkhāya vedanāya sampayuttātīpi adukkhamasukhāya vedanāya sampayuttātīpi.

Pañca saññā -pe- pañca cetanā pañca cittā adukkhamasukhāya vedanāya sampayuttā. Kāyaviññāṇadhātu siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā. Manoviññāṇadhātu siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāyasampayuttā. Siyā adukkhamasukhāya vedanāya sampayuttā.

1111. Pañcannaṃ khandhānaṃ katī vipākā: kati vipākadhammadhammā: kati nevavipākanavipākadhammadhammā: -pe- sattannaṃ cittānaṃ kati vipākā: katī vipākadhammadhammā: katī neva vipākanavipākadhammadhammā:

1112. Rūpakkhandho nevavipākanavipākadhammadhammo. Cattāro khandhā siyā vipākā, siyā vipākadhammā, siyā nevavipākanavipāka dhammadhammā. [PTS Page 433] [\q 433/]
Dasāyatanā nevavipākanavipākadhammadhammā. Dvāyatanā siyā vipākā. Siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā.

Dasadhātuyo nevavipākanavipākadhammadhammā. Pañcadhātuyo vipakā. Manodhātu siyā vipākā, siyā nevavipākanavipākadhammadhammā. Dve dhātuyo siyā vipākā, siyā vipākadhammadhammā, siyā nevavipāka na vipākadhammadhammā.

Dve saccā vipākadhammadhammā. Nirodhasaccaṃ nevavipākanavipākadhammadhammaṃ. Dukkhascaṃ siyā vipākaṃ, siyā vipākadhammadhammaṃ, siyā nevavipākanavipākadhammadhammaṃ.

Sattindriyā nevavipākanavipākadhammadhammā. Tīnindriyā vipākā. Duvindriyā vipākadhammadhammā. Aññindriyaṃ siyā vipākaṃ, siyā vipāka dhammadhammaṃ. Navindriyā siyā vipākā, siyā vipākadhammadhammā, siyā neva vipākanavipākadhammadhammā.

Cha hetu vipākadhammadhammā. Tayo avyākatahetu siyā vipākā, siyā nevavipākanavipākadhammadhammā.

Kabaḷiṅkāro āhāro nevavipākanavipākadhammadhammo. Tayo āhārā siyā vipākā, siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā.

Pañca phassā vipākā. Manodhātusamphasso siyā vipāko, siyā nevavipākanavipākadhammadhammo. Manoviññāṇadhātusamphasso siyā vipāko, siyā vipākadhammadhammo, siyā nevavipākanavipākadhammadhammo.

Pañca vedanā, pañca saññā, pañca cetanā, pañca cittā vipākā. Manodhātu sāyi vipākā, siyā nevavipākanavipākadhammadhammā. Manoviññāṇadhātu siyā vipākā, siyā vipākadhammadhammā, siyā neva vipākanavipākadhammadhammā.

[BJT Page 324] [\x 324/]

1113. Pañcannaṃ khandhānaṃ kati upādinnupādāniyā: kati anupādinnupādāniyā: kati anupādinnaanupādāniyā -pesattannaṃ cittānaṃ kati upādinnupādāniyā: kati anupādinnūpādāniyā: kati anupādinnaanupādāniyā:

1114. Rūpakkhandho siyā upādinnupādāniyo, siyā anupādinnupādāniyo. Cattāro khandhā siyā upādinnupādāniyā, siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā. [PTS Page 434] [\q 434/]

Pañcāyatanā upādinnūpādāniyā, saddāyatanaṃ anupādinnupādāniyaṃ. Cattāro āyatanā siyā upādinnupādāniyā, siyā anupādinnupādāniyā. Dvāyatanā siyā upādinnupādāniyā, siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā.

Dasadhātuyo upādinnupādāniyā, saddadhātu anupādinnupādāniyā pañca dhātuyo siyā upādinnupādāniyā, siyā anupādinnupādāniyā. Dve dhātuyo siyā upādinnupādāniyā, siyā anupādinnupādāniyā siyā anupādinnaanupādāniyā.

Samudayasaccaṃ anupādinnupādāniyaṃ. Dve saccā anupādinnaanupādāniyā. Dukkhasaccaṃ siyā udinnupādāniyaṃ, siyā anupādinnupādāniyaṃ.

Navinduyā upādinnupādāniyā. Domanassindriyaṃ anupādinnupādāniya. Tīṇindriyā anupādinnaanupādāniyā. Navīndriyā siyā upādinnupādāniyā, siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā.

Tayo akusalahetu anupādinnupādāniyā. Tayo kusalahotu siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā. Tayo avyākatahetu siyā upādinnupādāniyā, siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā.

Kabaḷiṅkāro āhāro siyā upādinnupādāniyo, siyā anupādinnupādāniyo. Tayo āhārā siyā upādinnupādāniyā, siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā.

Pañca phassā upādinnupādāniyā. Manodhātusamphasso siyā upādinnupādāniyo, siyāanupādinnūpādāniyo. Manoviññāṇadhātu samphasso siyā upādinnupādāniyo, siyā anupādinnupādāniyo, siyā anupādinnaanupādāniyo.

Pañca vedanā, pañca sañññā, pañca cetanā, pañca cittā upādinnupādāniyā. Manodhātu siyā upādinnupādāniyā, siyā anupādinnupādāniyā. Manoviññāṇadhātu siyā upādinnupādāniyā, siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā. .

1115. Pañcannaṃ khandhānaṃ kati savitakkasavacārā: kati avitakkavicāramattā: kati avitakkaavicārā: -pe- sattannaṃ cittānaṃ kati savitakkasavicārā: kati avitakkavicāramattā: kati avitakkaavicārā:

[BJT Page 326] [\x 326/]

1116. Rūpakkhandho avitakkaavicāro. Tayo khandhā siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā. Saṅkhārakkhandho siyā savitakkasavicāro, siyā avitakkavicāramatto, siyā avitakkaavicāro, siyā na vattabbo [PTS Page 435] [\q 435/] savitakkasavicārotipi avitakkavicāramattotipi. Avitakkaavicārotipi.

Dasāyatanā avitakka avicārā. Manāyatanaṃ siyā savitakkasavicāraṃ. Siyā avitakkavicāramattaṃ, siyā avitakkaavicāraṃ. Dhammāyatanaṃ siyā savitakkasavicāraṃ, siyā avitakkavicāramattaṃ, siyā avitakkaavicāraṃ, siyā na vattabbaṃ savitakkasavicārantipi avitakkavicāramattantipi avitakkaavicārantipi.

Paṇṇarasadhātuyo avitakkaavicārā. Manodhātu savitakkasavicārā. Manoviññāṇadhātu siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā. Dhammadhātu sāyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā, siyā na vattabbā savitakkasavicārātipi avitakkavicāramattātipi avitakkaavicārātipi.

Samudayasaccaṃ savitakkasavicāraṃ. Nirodhasaccaṃ avitakkaavicāraṃ. Maggasaccaṃ siyā savitakkasavicāraṃ, siyā avitakkavicāramattaṃ, siyā avitakkaavicāraṃ. Dukkhasaccaṃ siyā savitakkasavicāraja, siyā avitakkavicāramattaṃ, siyā avitakkaavicāraṃ, siyā na vattabbaṃ savitakkasavicārantipi avitakkavicāramattantipi avitakkaavicārantipi.
Navindriyā avitakkaavicārā. Domanassindriyaṃ savitakkasavicāraṃ. Upekkhindriyaṃ siyā savitakkasavicāraṃ, siyā avitakkaavicāraṃ. Ekādasindriyaṃ siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā.

Tayo akusalahetu savitakkasavicārā. Cha hetu siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā.

Kabaḷiṅkāro āhāro avitakkaavicāro. Tayo āhārā siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā.

Pañca phassā avitakkaavicārā manodhātusamphasso savitakka savicāro. Manoviññāṇadhātusamphasso siyā savitakkasavicāro, siyā avitakkavicāramatto, siyā avitakkaavicāro.

Pañca vedanā, pañca saññā, pañca cetanā, pañca cittā avitakkaavicārā. Manodhātu savitakkasavicārā. Manoviññāṇadhātu siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā

1117. Pañcannaṃ khandhānaṃ kati rūpā: kati arūpā -pesattannaṃ cittānaṃ kati rūpā: kati arūpā:

1118. Rūpakkhandho rūpaṃ. Cattāro khandhā arūpā. [PTS Page 436] [\q 436/]

Dasāyatanā rūpā. Manāyatanaṃ arūpaṃ. Dhammāyatanaṃ siyā rūpaṃ, siyā arūpaṃ.

Dasa dhātuyo rūpā. Satta dhātuyo arūpā. Dhammadhātu siyā rūpā, siyā arūpā.

Tīṇi saccāni arūpā. Dukkhasaccaṃ siyā rūpaṃ, siyā arūpaṃ.

[BJT Page 328. [\x 328/] ]

Sattindriyā rūpā. Cuddasindriyā arūpā. Jīvitindriyaṃ siyā rūpaṃ, siyā arūpaṃ.

Nava hetu arūpā.

Kabaḷiṅkāro āhāro rūpaṃ. Tayo āhārā arūpā.

Satta phassā arūpā.

Satta vedanā, satta saññā, satta cetanā, satta cittā arūpā.

1119. Pañcannaṃ khandhānaṃ kati lokiyā, kati lokuttarā: dvādasannaṃ āyatanānaṃkati lokiyā, kati lokuttarā: aṭṭhārasannaṃ dhātunaṃ kati lokiyā, kati lokuttarā: catunnaṃ saccānaṃ kati lokiyā, kati lokuttarā: -pe- sattannaṃ cittānaṃ kati lokiyā, kati lokuttarā:

1120. Rūpakkhandho lokiyo. Cattāro khandhā siyā lokiyā, siyā lokuttarā.

Dasāyatanā lokiyā. Dve āyatanā sayā lokiyā, siyā lokuttarā.

Soḷasa dhātuyo lokiyā. Dve dhātuyo sayā lokiyā, siyā lokuttarā.

Dve saccā lokiyā. Dve saccā lokuttarā.

Dasindriyā lokiyā. Tīṇindriyā lokuttarā. Navīndriyā siyā lokiyā, siyā lokuttarā.

Tayo akusalahetu lokiyā. Cha hetu siyā lokiyā, siyā lokuttarā.

Kabaḷiṅkāro āhāro lokiyo. Tayo āhārā siyā loniyā, siyā lokuttarā.

Cha phassā lokiyā. Manoviññāṇadhātusamphasso siyā lokiyo, siyā lokuttaro.

Cha vedanā lokiyā. Manoviññāṇadhātusamphassajā vedanā siyā lokiyā, siyā lokuttarā.

Cha saññā lokiyā. Manoviññāṇadhātusamphassajā saññā siyā lokiyā, siyā lokuttarā.

Cha cetanā lokiyā. Manoviññāṇadhātusamphassajā cetanā siyā lokiyā, siyā lokuttarā.

Cha cattā lokiyā. Manoviññāṇadhātu siyā lokiyā, siyā lokuttarāti.

Dhammahadayavibhaṅgo niṭṭhito.

Vibhaṅgappakaraṇaṃ samattaṃ.