[PTS Vol Pat 1] [\z Paṭṭh /] [\f I /]
[PTS Page 001] [\q 1/]
[BJT Vol Pat 1] [\z Paṭṭh /] [\w I /]
[BJT Page 001] [\x 1/]
Abhidhammapiṭake
Paṭṭhānappakaraṇaṃ
Namo tassa bhagavato arahato sammāsambuddhassa
Tikapaṭṭhānaṃ
Mātikānikkhepavāro
Paccayuddeso
Paccayuddeso

1. Hetupaccayo, 2. Ārammaṇapaccayo, 3. Adhipatipaccayo, 4. Antarapaccayo, 5. Samanantarapaccayo, 6. Sahajātapaccayo,
7. Aññamaññapaccayo, 8. Nissayapaccayo, 9. Upanissaya - paccayo,
10. Purejātapaccayo, 11. Pacchājātapaccayo, 12. Āsevana paccayo,
13. Kamampaccayo. 14. Vipākapaccayo, 15. Āhara paccayo,
16. Indriyapaccayo, 17. Jhānapaccayo, 18. Magga paccayo,
19. Sampayuttapaccayo, 20. Vippayuttapaccayo, 21. Atthi paccayo, 22. Natthipaccayo, 23. Vigatapaccayo, 24. Avigatapaccayo'ti1-.

Paccayuddeso niṭṭhito.

Paccayaniddeso
1. Hetupaccayo'ti: hetu hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo2-

2. Ārammaṇapaccayo'ti: rūpāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo saddāyatanaṃ sotaviññāṇadhātuyā [PTS Page 002] [\q 2/] taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo. Gandhāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo. Rasāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ

1. Avigatapaccayo - [PTS 2.] Paccayoti - syā evaṃ sabbattha.

[BJT Page 2] [\x 2/]
Ārammaṇapaccayena paccayo. Phoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttākānañca dhammānaṃ ārammaṇapaccayena paccayo. Rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo. Sabbe dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo. Yaṃ yaṃ dhammaṃ ārabbha ye ye dhammā uppajjanti cittacetasikā dhammā te te dhammā tesaṃ tesaṃ dhammānaṃ ārammaṇapaccayena paccayo.

3. Adhipatipaccayo'ti: chandādhipati chandasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhanānañca rūpānaṃ adhipatipaccayena paccayo. Viriyādhipati viriyasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. Cittādhipati cittasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. Vimaṃsādhipati vimaṃsasampayuttakānaṃ dhammānaṃ taṃsamuṭṭānānañca rūpānaṃ adhipati paccayena paccayo. Yaṃ yaṃ dhammaṃ garuṃ katvā ye ye dhammā uppajjanti cittacetasikādhammā te te dhammā tesaṃ tesaṃ dhammānaṃ adhipatipaccayena paccayo.
4. Anantarapaccayo'ti: cakkhuviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo. Manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo.

Sotaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo. Manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo.

Ghānaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo. Manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo.

Javihāviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo. Manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo.

[BJT Page 3] [\x 3/]
Kāyaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo. Manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo.

[PTS Page 003] [\q 3/]
Purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ anantarapaccayena paccayo. Purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ anantarapaccayena paccayo. Purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ anantarapaccayena paccayo. Purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ anantarapaccayena paccayo. Purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ anantarapaccayena paccayo. Purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ anantarapaccayena paccayo. Purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ anantarapaccayena paccayo. Yesaṃ yesaṃ dhammānaṃ anantarā ye ye dhammā uppajjanti cittacetasikā dhammā, te te dhammā tesaṃ tesaṃ dhammānaṃ anantarapaccayena paccayo.

5. Samanantarapaccayo'ti: cakkhuviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo. Manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo.

Sotaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo. Manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo.

Ghānaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo, manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo.

Javihāviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo. Manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo.

[BJT Page 4] [\x 4/]
Kāyaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo. Manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo.

Purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ samanantarapaccayena paccayo. Purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ samanantarapaccayena paccayo. Purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ samanantarapaccayena paccayo. Purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ samanantarapaccayena paccayo. Purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ samanantarapaccayena paccayo. Purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ samanantarapaccayena paccayo. Purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ samanantarapaccayena paccayo. Yesaṃ yesaṃ dhammānaṃ samanantarā ye ye dhammā uppajjanti cittacetasikā dhammā, te te dhammā tesaṃ tesaṃ dhammānaṃ samanantarapaccayena paccayo.

6. Sahajātapaccayo'ti: cattāro khandhā arūpino aññamaññaṃ sahajātapaccayena paccayo. Cattāro mahābhūtā aññamaññaṃ sahajātapaccayena paccayo. Okkantikkhaṇe nāmarūpaṃ aññamaññaṃ sahajātapaccayena paccayo. Cittacetasikā dhammā cittasamuṭṭhānānaṃ1rūpānaṃ sahajātapaccayena paccayo. Mahābhūtā upādārūpānaṃ2sahajātapaccayena paccayo. Rūpino dhammā arūpinaṃ dhammānaṃ kañci kālo3sahajātapaccayena paccayo. Kañci kāle na sahajātapaccayena paccayo.

7. Aññamaññapaccayo'ti: cattāro khandhā arūpino aññamaññamaññapaccayena paccayo. Cattāro mahābhūtā aññamaññaccayena paccayo. Okkantikkhaṇe nāmarūpaṃ aññamaññapaccayena paccayo.

1. Samuṭṭhānaṃ - [PTS 2.] Upādāyarūpānaṃ - sīmu 3. Kañavikālaṃ - syā [PTS]

[BJT Page 5] [\x 5/]
8. Nissayapaccayo'ti: cattāro khandhā arūpino aññamaññaṃ nissayapaccayena paccayo. Cattāro mahābhūtā aññamaññaṃ nissāyapaccayena paccayo. Okkantikkhaṇe nāmarūpaṃ aññamaññaṃ [PTS Page 004] [\q 4/] nissayapaccayena paccayo. Cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ nissāyapaccayena paccayo. Mahābhūtā upādārūpānaṃ nissāyapaccayena paccayo. Cakkhāyatanaṃ cakkhuvaññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo. Sotāyatanaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ nissāyapaccayena paccayo. Ghānāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo. Jivhāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ nissaya paccayena paccayo. Kāyāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo. Yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattanti, taṃ rūpaṃ manodhātuyā ca manoviññāṇadhātuyā ca taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo.

9. Upanissayapaccayo'ti: purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ1kusalānaṃ dhammānaṃ upanissayapaccayena paccayo. Purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ kesañca upanissayapaccayena paccayo. Purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ upanissaya paccayena paccayo.

Purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ upaniyasayapaccayena paccayo. Purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ kesañci upanissayapaccayena paccayo. Purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ upanissayapaccayena paccayo.

Purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ upanissayapaccayena paccayo. Purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ upanissayapaccayena paccayo. Purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ upanissayapaccayena paccayo.

1. Pacchimānaṃ keyañci - sīmu 2. Akusalānaṃ dhammānaṃ - [PTS] kesañci dhammānaṃ - sīmu

[BJT Page 6] [\x 6/]
Utubhojanaṃ'pi upanissayapaccayena paccayo. Puggalo'pi upanissayapaccayena paccayo. Senāsanaṃ'pi upananissayapaccayena paccayo.

10. Purejātapaccayo'ti: cakkhāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo. Sotāyatanaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo. Ghānāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo. Jivhāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo. Kāyāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo.

Rūpāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo. Saddāyatanaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo.

Gandhāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo. Rasāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo. Phoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo.

Rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ [PTS Page 005] [\q 5/] purejātapaccayena paccayo. Yaṃ rūpaṃ nissayā manodhātu ca mano viññāṇadhātu ca vattanti taṃ rūpaṃ manodhātu taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo. Manoviññāṇadhātuyā taṃsampayuttakānaṃ ca dhammānaṃ kañci kāle1- purejātapaccayena paccayo. Kañci kāle1nuparejātapaccayena paccayo.

11. Pacchājātapaccayo'ti: pacchājātā cittacetasikā dhammā purejātassa imassa kāyassa pacchājātapaccayena paccayo.

12. Āsevanapaccayo'ti: purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ āsevanapaccayena paccayo. Purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ āsevanapaccayena paccayo. Purimā purimā kiriyāabyākatā dhammā pacchimānaṃ pacchimānaṃ kiriyāabyākatānaṃ dhammānaṃ āsevanapaccayena paccayo.

1. Kañcikālaṃ - syā [PTS]

[BJT Page 7] [\x 7/]
13. Kammapaccayo'ti: kusalākusalaṃ kammaṃ vipākanaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. Cetanā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo.

14. Vipākapaccayo'ti: vipākā cattāro khandhā arūpino aññamaṃññaṃ vipākapaccayena paccayo.

15. Āhārapaccayo'ti: kabaliṅkāro1- āhāro imassa kāyassa āhārapaccayena paccayo. Arūpino āhārā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo.

16. Indriyapaccayo'ti: cakkhundriyaṃ cakkhuviññāṇadhātuyā taṃ sampayuttakānañca dhammānaṃ indriyapaccayena paccayo. Sotindriyaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ indriyapaccayena paccayo. Ghānindriyaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ indripaccayena paccayo. Jivhindriyaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ indriyapaccayena paccayo. Jivahivdriyaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ indriyapaccayena paccayo. [PTS Page 006] [\q 6/] kāyindriyaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammāna indriyapaccayena paccayo rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo. Arūpino indriyā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo.

17. Jhānapaccayo'ti: jhānaṅgāti jhānasampayuttakānaṃ dhammānaṃ taṃsamuṭhānānañca rūpānaṃ jhānapaccayena paccayo.

18. Maggapaccayo'ti: maggaṅgāti maggasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ maggapaccayena paccayo.

19. Sampayuttapaccayo'ti: cattāro khandhā arūpino aññamaññaṃ sampayuttapaccayena paccayo.

20. Vippayuttapaccayo'ti: rūpino dhammā arūpīnaṃ dhammānaṃ vippayuttapaccayena paccayo. Arūpino dhammā rūpīnaṃ dhammānaṃ vippayuttapaccayena paccayo.

21. Atthipaccayota'ti: cattāro khandhā arūpino aññamaññaṃ atthīpaccayena paccayo. Cattāro mahābhūtā aññamaññaṃ atthipaccayena paccayo. Okkantikkhaṇe nāmarūpaṃ aññamaññaṃ.

1. Kabaḷikāro - machasaṃ.

[BJT Page 8] [\x 8/]
Atthipaccayena paccayo. Cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Mahābhūtā upādārūpānaṃ1atthipaccayena paccayo.

Cakkhāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo. Sotāyatanaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo. Ghānāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo. Jivhāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo. Kāyāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo.

Rūpāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo. Saddāyatanaṃ sotaviññāṇadhātuyā taṃ sampayuttakānañca dhammānaṃ atthipaccayena paccayo. Gandhāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo. Rasāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo. Phoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo. Rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo. Yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattanti, taṃ rūpaṃ manodhātuyā ca manoviññāṇadhātuyā ca taṃsampayutatkānañca dhammānaṃ atthipaccayena paccayo.

[PTS Page 007] [\q 7/]
22. Natthipaccayota'ti: samanantaraniruddhā cittacetasikā dhammā paṭuppannānaṃ2cittacetasikānaṃ dhammānaṃ natthipaccayena paccayo.

23. Vigatapaccayo'ti: samanantaravigatā cittacetasikā dhammā paṭupannānaṃ2cittacetasikānaṃ dhammānaṃ vigatapaccayena paccayo.

24. Avigatapaccayo'ti: cattāro khandhā arūpino aññamaññaṃ avigatapaccayena paccayo. Cattāro mahābhūtā aññamaññaṃ avigatapaccayena paccayo, okkantikkhaṇe nāmarūpaṃ aññamaññaṃ avigatapaccayena paccayo. Cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ avigatapaccayena paccayo. Mahābhūtā upādārūpānaṃ1avigatapaccayena paccayo.

1. Upādāya rūpānaṃ - sī. Mu 2. Pavuphappannānaṃ - sī. Mu.

[BJT Page 9] [\x 9/]
Cakkhāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo. Sotāyatanaṃ sotaviññāṇadhātuyā taṃ sampayuttakānañca dhammānaṃ avigatapaccayena paccayo. Ghānāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo. Jivhāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo. Kāyāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatayena paccayo.

Rūpāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo. Saddāyatanaṃ sotaviññāṇadhātuyā taṃ sampayuttakānañca dhammānaṃ avigatapaccayena paccayo. Gandhāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo. Rasāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo. Phoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo. Rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo. Yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattanti, taṃ rūpaṃ manodhātuyā ca manoviññāṇadhātuyā ca taṃsampayutatkānañca dhammānaṃ avigatapaccayena paccayo.

Paccayaniddeso niṭṭhito1-

[PTS Page 069] [\q 69/]
1. Paṭiccavāro
1. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetu paccayā.
2. Siyā kusalaṃ dhammaṃ akusalo dhammo uppajjayya hetu paccayā.
3. Siyā kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjeyya hetupaccayā.
4. Siyā kusalaṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjeyyuṃ hetu paccayā.
5. Siyā kusalaṃ dhammaṃ akusalo ca abyākato ca dhammo uppajjayya hetupaccayā.

1. Paccaya vibhaṅgavāro - syā, [PTS]

[BJT Page 10] [\x 10/]
6. Siyā kusalaṃ dhammaṃ kusalo ca akusalo ca dhammā uppajjeyyuṃ hetupaccayā.
7. Siyā kusalaṃ dhammaṃ paṭicca kusalo ca akusalo ca abyākatā ca dhammā uppajjeyyuṃ hetupaccayā.
8. Siyā akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjayya hetu paccayā.
9. Siyā akusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā.
10. Siyā akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjeyya hetu paccayā 11. Siyā akusalaṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjayyuṃ hetupaccayā.
12. Siyā akusalaṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.
13. Siyā akusalaṃ dhammaṃ paṭicca kusalo ca akusalo ca dhammā uppajjeyyuṃ hetupaccayā.
14. Siyā akusalaṃ dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā uppajjayyuṃ hetupaccayā.
15. Siyā abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjeyya hetupaccayā.
16. Siyā abyākataṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetu paccayā.
17. Siyā abyākataṃ dhammaṃ akusalo dhammo uppajjayya hetu paccayā.
18. Siyā abyākataṃ dhammaṃ paṭicca kusalo ca abyākataṃ dhammaṃ uppajjeyyuṃ hetupaccayā.
19. Siyā abyākataṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.
20. Siyā abyākataṃ dhammaṃ paṭicca kusalo ca akusalo ca dhammā uppajjayyuṃ hetupaccayā:
21. Siyā abyākataṃ dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. [PTS Page 070] [\q 70/]

[BJT Page 11] [\x 11/]
22. Siyā kusalañca abyākatañca dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā.
23. Siyā kusalañca abyākatañca dhammaṃ paṭicca akusalo dhammo uppajjayya hetu paccayā.
24. Siyā kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjeyya hetupaccayā.
25. Siyā kusalañca abyākatañca dhammaṃ paṭicca kusalo ca abyākato ca dhammo uppajjeyyuṃ hetupaccayā.
26. Siyā kusalañca abyākatañca dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjayyuṃ hetupaccayā.
27. Siyā kusalañca abyākatañca dhammaṃ paṭicca kusalo ca akusalo ca dhammā uppajjeyyuṃ hetupaccayā.
28. Siyā kusalañca abyākatañca dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.
29. Siyā kusalañca abyākatañca dhammaṃ paṭicca kusalo dhammo uppajjayya hetupaccayā.
30. Siyā kusalañca abyākatañca dhammaṃ paṭicca akusalo dhammo uppajjeyya hetupaccayā.
31. Siyā akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjeyya hetupaccayā.
32. Siyā akusalañca abyākatañca dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjayyuṃ hetupaccayā.
33. Siyā akusalañca abyākatañca dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.
34. Siyā akusalañca abyākatañca dhammaṃ paṭicca kusalo ca akusalo ca dhammā uppajjeyyuṃ hetupaccayā.
35. Siyā akusalañca abyānatañca dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā uppajjayyuṃ hetupaccayā.
36. Siyā kusalañca akusalañca dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā.
37. Siyā kusalañca akusalañca dhammaṃ paṭicca akusalo dhammo uppajjeyya hetu paccayā.

[BJT Page 12] [\x 12/]
38. Siyā kusalañca akusalañca dhammaṃ paṭicca abyākato dhammo uppajjayya hetu paccayā.
39. Siyā kusalañca akusañca dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.
40. Siyā kusalañca akusalañca dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.
41. Siyā kusalañca akusalañca dhammaṃ paṭicca kusalo ca akusalo ca dhammā uppajjayyuṃ hetupaccayā.
42. Siyā kusalañca akusalañca dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.
43. Siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca kusalo dhammo uppajjeyya hetu paccayā.
44. Siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca akusalo dhammo uppajjayya hetupaccayā.
45. Siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjeyya hetupaccayā.
46. Siyā kusalaṃ ca akusalaṃ ca abyākatañca dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjeyyuṃ hetu paccayā.
47. Siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjayyuṃ hetupaccayā.
48. Siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca kusalo ca akusalo ca dhammā uppajjeyyuṃ hetupaccayā.
49. Siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.

Hetupaccayavāro.

50-1176. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya ārammaṇapaccayā: -pe- (yathā hetupaccayo vitthārito evaṃ ārammaṇapaccayo'pi vitthāretabbo vācanā maggena)

Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya adhipati paccayā: anantarapaccayā -pe- samanantarapaccayā

[BJT Page 13] [\x 13/]
-Pe- sahajātapaccayā -pe- aññamaññapaccayā -pe nissāyapaccayā -peupanissayapaccayā -pe- purejātapaccayā -pepacchājātapaccayā -peāsevanapaccacayā -pekammapaccayā -pevipākapaccayā -tpaāhārapaccayā -peindriyapaccayā -pejhānapaccayā -pemaggapaccayā -pesampayuttapaccayā -pevippayuttapaccayā -peatthipaccayā -pe- natthi paccayā -pevigatapaccayā -pe- siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya avigatapaccayā:

Siyā1- akusalaṃ dhammaṃ paṭicca -pe- abyākataṃ dhammaṃ paṭicca -pekusalañca abyākatañca dhammaṃ paṭicca -pe- akusalañca abyākatañca dhammaṃ paṭicca -pe- kusalañca akusalañca dhammaṃ paṭcca -pe- kusalañca akusalañca abyākatañca dhammaṃ paṭicca kusalo dhammo uppajjeyya -pe- akusalo dhammo uppajjeyya -pe-abyākato dhammo uppajjeyya -pe- kusalo ca abyākato ca dhammā uppajjeyyuṃ -peakusalo ca abyākato ca dhammā uppajjeyyuṃ -pe- kusalo ca akusalo ca dhammā uppajjeyyuṃ -pe- kusalo ca akusale ca abyākato ca dhammā uppajjeyyuṃ -pe- kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ avigatapaccayā: (yathā hetupaccayo vatthārito evaṃ avigatapaccayo'pi vitthāretabbo vācanā maggena) (ekamūlakaṃ).

1-1127. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā ārammaṇapaccayā: -pe- siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammaṃ uppajjeyyuṃ hetupaccayā ārammaṇapaccayā:

Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā adhipatipaccayā: -pe- hetupaccayā anantarapaccayā hetupacacyā samanantarapaccayā -pe- hetupaccayā avigatapaccayā: (dumūlakaṃ)

1-1078. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā ārammaṇapaccayā adhipatipaccayā -pehetupaccayā ārammaṇapaccayā avigata paccayā: (timūlakaṃ)
[PTS Page 071] [\q 71/]
1-1029. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā -pehetupaccayā ārammaṇapaccayā adhipatipaccayā avigatapaccayā: (vatumulakaṃ)

1. Siyā kusalaṃ dhammaṃ paṭicca - sīmu

[BJT Page 14] [\x 14/]
11-14700. Pañcamulamulakādikā saṃkhittā ekamūlakaṃ dumūlakaṃ timūlakaṃ catumūlakaṃ pañcamulakaṃ sabbamulakaṃ asammuyganetta vitthāretabbaṃ.

Hetumūlakaṃ niṭṭhitaṃ.

2. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya ārammaṇapaccayā -pehetupaccayā (ekamūlakaṃ) ārammaṇapaccayā adhipaccayā -pe- ārammaṇapaccayā avigata paccayā (dumūlakaṃ)

Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya adhipapaccayā -peārammaṇapaccayā -pesamanantarapaccayā-pesahajātapaccayā -peaññamaññapaccayā -pe(ekamūlakaṃ) avigatapaccayā hetupaccayā avigatapaccayā ārammanapaccayā avigatapaccayā adhipatipaccayā -peavigatapaccayā vigatapaccayā (dumūlakaṃ)

Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya avigatapaccayā hetupaccayā ārammaṇapaccayā avigatapaccayā hetupaccayā adhipatipaccayā avigatapaccayā hetupaccayā aananatarapaccayā -pe- avigatapaccayā hetupaccayā vigatapaccayā: (timūlakaṃ)

Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya avigatapaccayā hetupaccayā ārammaṇapaccayā adhipatipaccayā avigatapaccayā hetupaccayā ārammaṇapaccayā antarapaccayā -pevigatapaccayā: (catumūlakaṃ)

Ekekassa padassa ekamūlakaṃ dumūlakaṃ timūlakaṃ catumūlakaṃ pañcamulakaṃ sabbamulakaṃ asammuyhantena vitthāretabbaṃ.

Tikañca paṭṭhānavaraṃ dukuttamaṃ
Dukaṃ tikañceva tikaṃ dukañca
Tikaṃ tikañce'va dukaṃ dukañca
Cha anulomamhi nayā sugambhirā'ti.

Anuloma vāro.

Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya na hetupaccayā:
(Yathā anulome hetupaccayo vitthārito, evaṃ pavacaniye'pi nahetupaccayo vitthāretabbo)

[BJT Page 15] [\x 15/]
Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya naārammaṇapaccayā, na adhipatipaccayā, naanantarapaccayā. Nasamanantarapaccayā, nasabhajātapaccayā, naaññamaññapaccayā. Nanissayapaccayā, naupanissayapaccayā, napurejātapaccayā, napacchājātapaccayā, naāsevanapaccayā, nakammapaccayā, navipākapaccayā, naāhārapaccayā, naindriyapaccayā, najhānapaccayā, namaggapaccayā. Nasampayutta paccayā, navippayuttapaccayā. Noatthipaccayā. Nonatthipaccayā, novigatapaccayā noavigatapaccayā: (ekamūlakaṃ)

Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya nahetupaccayā naārammaṇapaccayā: (dukamulakaṃ) (yathā anulome ekekassa padassa ekamūlakaṃ dumūlakaṃ timūlakaṃ catumūlakaṃ yāva tevisatimūlakaṃ evaṃ paccanīye'pi vitthāretabbaṃ).

Tikañca paṭṭhānavaraṃ dukuttamaṃ
Dukaṃ tikañce'va tikaṃ dukañca
Tikaṃ tikañce'va dukaṃ dukañca
Cha paccanīyamhi nayā [PTS Page 072] [\q 72/]
Sugambhirā'ti.

Paccanīyavāro.

Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā naārammaṇapaccaya: siyā kusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjeyya hetupaccayā naārammaṇapaccayā: (yathā anulome hetupaccayo vitthārito, evaṃ anulomapaccanīye'pi padaṃ vitthāretabbaṃ)

Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā naadhipatipaccayā, hetupaccayo naanantarapaccayā -pe- hetupaccayā noavigatapaccayā

Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā ārammaṇapaccayā naadhipatipaccayā, hetupaccayā ārammaṇapaccayā naanantarapaccayā, -pe- hetupaccayā ārammaṇapaccayā noavigatapaccayā:

Hetupaccayā ārammaṇapaccayā adhipatipaccayā naanantarapaccayā -pehetupaccayā ārammaṇapaccayā adhipatipaccayā noavigatapaccayā:

[BJT Page 16] [\x 16/]
Hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā nasamanantarapaccayā -pehetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā noavigatapaccayā:

Hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā samanantarapaccayā sahajātapaccayā aññamaññapaccacayā nissaya paccayā upanissayapaccayā purejātapaccayā pacchājātapaccayā āsevanapaccayā kammapaccayā vipākapaccayā āhārapaccayā indriyapaccayā1jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā noavigatapaccayā. (Hetumūlakaṃ)

Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya ārammaṇapaccayā adhipatipaccayā anantarapaccayā -peavigatapaccayā na hetupaccayā, avigatapaccayāna ārammaṇapaccayā, -peavigatapaccayā novigatapaccayā:

Avigatapaccayā hetupaccayā naārammaṇapaccayā -pe- avigatapaccayā novigatapaccayā:

Avigatapaccayā hetupaccayā ārammaṇapaccayā nādhipatipaccayā -peavigatapaccayā hetupaccayā ārammaṇapaccayā novigatapaccayā:

Avigatapaccayā hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā samanantarapaccayā sahajātapaccayā -pe novigatapaccayā:

Tikañca paṭṭhānavaraṃ dukuttamaṃ
Dukaṃ tikañce'va tikaṃ dukañca
Tikaṃ tikañce'va dukaṃ dukañca
Cha anulomapaccanīyamhi nayā sugambhirā'ti.

Anulomapaccanīyavāro.

Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya na hetupaccayā ārammaṇapaccayā: siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya nahetupaccayā adhipatipaccayā -pehetupaccayā avigatapaccayā. [PTS Page 073] [\q 73/]

1. Āhārapaccayā indriyapaccayā - sīmu ūnaṃ.

[BJT Page 17] [\x 17/]
Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya na hetupaccayā na ārammaṇapaccayā adhipatipaccayā, -peavigatapaccayā na hetupaccayā na ārammaṇapaccayā na adhipatipaccayā -peavigatapaccayā, na hetupaccayā na ārammaṇapaccayā na adhipatipaccayā na anantarapaccayā na samanantarapaccayā -pe noatthipaccayā no nathipeccayā no vigatapaccayā avigatapaccayā:

Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya ārammaṇapaccayā adhipatipaccayā adhipatipaccayā -pe- na ārammaṇapaccayā avigatapaccayā -pe- no avigatapaccayā hetupaccayā. No avigatapaccayā avigatapaccayā na hetupaccayā ārammaṇapaccayā no avigatapaccayā vigatapaccayā no avigatapaccayā na hetu paccayāārammaṇapaccayā no avigatapaccayā na hetupaccayā vigatapaccayā. No avigatapaccayā na hetupaccayā1- na ārammaṇapaccayā na adhipatipaccayā -pe- no atthipaccayā no natthipaccayā vigatapaccayā:

Tikañca paṭṭhānavaraṃ dukuttamaṃ
Dukaṃ tikañce'va tikaṃ dukañca
Tikaṃ tikañce'va dukaṃ dukañca
Cha pavavanīyānulomamhi nayā sugambhirā'ti.

Paccanīyānulomavāro.
Paṇṇattivāro niṭṭhito.

Niddesavāro
Hetu.
1. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandho.

[Para missing 3.] Kusalaṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjanti hetupaccayā: kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ.

1. Ārammaṇapaccayā - sīmu.

[BJT Page 18] [\x 18/]
4. Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati hetupaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandho.

5. Akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā: akusalaṃ khandhaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ

6. Akusalaṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjanti hetupaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ.

7. Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayo: vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe paṭicca eko khandhe cittasamuṭṭhānaṃ rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ, tayo khandhe paṭicca eko khandhe kaṭattā ca rūpaṃ, dve khandhe paṭicca dve khandhā kaṭantā ca rūpaṃ, khandhe paṭicca vatthu, paṭicca khandhā, ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ, kaṭantārūpaṃ, upādārūpaṃ1-

8. Kusalañca abyākañca dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā: kusalo khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ
9. Akusalañca abyākañca dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā: akusalo khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ [PTS Page 075] [\q 75/] (1)

Ārammaṇa
10. Kusalañca dhammaṃ paṭicca kusalo dhammo uppajjati ārammaṇapaccayā: kusalaṃ ekaṃ khandha paṭicca tayo khandhā, tayo khandhe paṭicca dve khandhā.

1. Upādāyarūpaṃ - sīmu

[BJT Page 19] [\x 19/]
11. Akusalaṃ dhammaṃ paṭicca akusalo dhammā uppajjanti ārammaṇapaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ.

12. Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati ārammaṇapaccayā: vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandhe dve khandhe ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandhe dve khandhe paṭicca dve khandhā vatthuṃ paṭicca katdhā (2)

Adhipati
13. Kusalaṃ dhammaṃ paṭicca kusalo dhammā uppajjanti adhipatipaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandho paṭicca eko kandhe dve khandhā paṭicca dve khandhā

14. Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati adhipatipaccayo: kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ.

15. Kusalaṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjanti adhipatipaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ.

16. Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjanti adhipatipaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandho paṭicca eko kandhe dve khandhā paṭicca dve khandhā

17. Akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati adhipatipaccayo: akusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ.

18. Akusalaṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjanti adhipatipaccayā [PTS Page 076] [\q 76/] akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ.

19. Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjanti adhipatipaccayā vipākābyākataṃ kiriyabyākataṃ ekaṃ khandhaṃ paṭicca

[BJT Page 20] [\x 20/]
Tayo khandhā samuṭṭhānañca rūpaṃ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ, upādārūpaṃ1-

20. Kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati adhipatipaccayā: kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.

21. Akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati adhipati paccayā: akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (3)

Anattara samanantara

22-27. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati anantarapaccayā samanannarapaccayā: kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā -pe- (anantarampi samanantarampi ārammaṇapaccaya sadisaṃ) (4, 5)

Sahajāta
28. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati sahajātapaccayā: kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā.

29. Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati sahajātapaccayā: kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ.

30. Kusalaṃ dhammaṃ paṭicca kusalo ca abyākato dhammo uppajjati sahajātapaccayā: kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. [PTS Page 077] [\q 77/]

31. Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati sahajātapaccayā: akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā.

1. Upādāyarūpaṃ - sīmu.

[BJT Page 21] [\x 21/]
32. Akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati sahajātapaccayā: akusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ.

33. Akusalaṃ dhammaṃ paṭicca akusalo ca abyākato dhammo uppajjati sahajātapaccayā: akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ.

34. Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati sahajātapaccayo: vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe paṭicca eko khandhe cittasamuṭṭhānaṃ rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ, tayo khandhe paṭicca eko khandhe kaṭattā ca rūpaṃ, dve khandhe paṭicca dve khandhā kaṭantā ca rūpaṃ, khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ, kaṭantā rūpaṃ, upādāya rūpaṃ bāhiraṃ ekaṃ mabhābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca padādārūpaṃ āhārasamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtaṃ, tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭiccaca upādārūpaṃ [PTS Page 078] [\q 78/] utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicaca upādārūpaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte dvemahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca kaṭattārūpaṃ, upādārūpaṃ.

35. Kusalañca abyākañca dhammaṃ paṭicca abyākato dhammo uppajjati sahajāta paccayā: kusalo khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ

36. Akusalañca abyākañca dhammaṃ paṭicca abyākato dhammo uppajjatisahajātapaccayā akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ (6)

[BJT Page 22] [\x 22/]
37. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati ārammaṇapaccayā: kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho dve khandhā paṭicca dve khandhā.

38. Akusalaṃ dhammaṃ paṭicca akusalo dhammā uppajjanti ārammaṇapaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā.

39. Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati aññamaññapaccayā: vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandhe dve khandhe paṭicca dve khandhā paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā vatthu ca, tayo khandhe paṭicca eko khandhe vatthu ca, dve khandhe paṭicca dve khandhā vatthu ca, khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ, dve mahābhūte paṭicca dve mahābhūtā, bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ asaññasattānaṃ ekaṃ mahābhūtānaṃ paṭicca tayo mahābhūtā, paṭicca dve mahābhūtā (7)

Nissaya 40-48, kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati nissāyapaccayā: kusalaṃ ekaṃ khandhaṃ paṭicca -pe- (nissayapaccayaṃ sahajātapaccayasadisaṃ) [PTS Page 079] [\q 79/] (8)

49-51. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati upanissayapaccayā: kusalaṃ ekaṃ khandhaṃ paṭicca -pe- (upanissāya paccayaṃ ārammaṇapaccayasadisaṃ) (9)

Purejāta
52. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati purejātapaccayā: kusalaṃ ekaṃ khandha paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho dve khandhā paṭicca dve khandhā, vatthuṃ purejāta paccayā.

[BJT Page 23] [\x 23/]
53. Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjanti purejātapaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā, vatthuṃ purejātapaccayā.

54. Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati purejāpaccayo: vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā taye khandhe paṭicca eko khandhe dve khandhe paṭicca dve khandhā, vatthuṃ purejātapaccayā (10)

Āsevana
55. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati āsevanapaccayā: kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandha paṭicca dve khandhā.

56. Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjanti āsevanapaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā.

57. Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati āsevanapaccayo: kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā paṭicca eko dve khandhe paṭicca dve khandhā (11)

58-63. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjanti kammapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca taṇi akusalaṃ dhammaṃ paṭicca tīṇi

64. Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati kammapaccayo: vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca paṭisandhikkhaṇe ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, [PTS Page 080] [\q 80/] māhabhute paṭicca cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādāyarūpaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūte paṭicca taṭakantārūpaṃ, upādārūpaṃ.

65. Kusalañca abyākañca dhammaṃ paṭicca abyākato dhammo uppajjati kammapaccayā: kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ
[BJT Page 24] [\x 24/]
63. Akusalañca abyākañca dhammaṃ paṭicca abyākato dhammo uppajjati kammapaccayā: akusalo khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ (12)

Vipāka
67. Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati vipākapaccayo: vipākābyākataṃ ekaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe paṭicca eko khandhe cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ, tayo khandhe paṭicca eko khandhe kaṭattā ca rūpaṃ, dve khandhe paṭicca dve khandhā paṭicca dve khandhā kaṭattā ca rūpaṃ, khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ, kaṭantārūpaṃ, upādārūpaṃ(14)

Āhara 68-73. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati āhārapaccayā: kusalaṃ ekaṃ khandhaṃ paṭicca tiṇi akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati āhārapaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tiṇi.

74. Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati āhārapaccayo: [PTS Page 081] [\q 81/] vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca paṭisandhikkhaṇe ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ, kaṭantārūpaṃ, upādārūpaṃ āhārasamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca mahābhūte, upādārūpaṃ,

75. Kusalañca abyākañca dhammaṃ paṭicca akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati āhārapaccayā akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ (15)

Indriya
76-81. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjanti indriyapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tīṇi, akusalaṃ dhammaṃ paṭicca tīṇi.

[BJT Page 25] [\x 25/]
84-85. Abyākataṃ dhammaṃ paṭicca -pe- asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca -pe- (indriyapaccayā kammapaccaya sadisaṃ) (16)

Jhāna, magga
86-103. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati jhānapaccayā -pemaggapaccayā -pe- (jhānapaccayampi maggapaccayampi hetupaccayasadisaṃ) (17, 18).

Sampayutta
104-106. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati sampayuttapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca -pe(sampayuttapaccayaṃ ārammaṇapaccayasadisaṃ) (19).

Vippayutta
107. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati vippayuttapaccayā; kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā, vatthuṃ vippayuttapaccayā. [PTS Page 082] [\q 82/]

108. Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati vippayuttapaccayā, kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā.

109. Kusalaṃ dhammaṃ paṭicca kusalo abyākato ca dhammo uppajjati vippayuttapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, khandhā vatthuṃ vippayuttapaccayā, cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā.

110. Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati vippayuttapaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā vatthuṃ vippayuttapaccayā,

111. Akusalaṃ dhammaṃ paṭicca abyākato ca dhammo uppajjati vippayuttapaccayā akusale khandha paṭicca cittasamuṭṭhānaṃ rūpaṃ, khandhe vippayuttapaccayā.

[BJT Page 26] [\x 26/]
112. Akusalaṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjati vippayuttapaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe paṭicca eko khandho paṭicca eko khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhā paṭicca dve khandhā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā.

113. Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati vippayuttapaccayā: vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe paṭicca eko khandhe cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, khandhā vatthuṃ vippayuttapaccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā, paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ, tayo khandhe paṭicca eko khandhe kaṭattā ca rūpaṃ, dve khandhe paṭicca dve khandhā paṭicca dve khandhā kaṭattā ca rūpaṃ1-, khandho vatthuṃ vippayuttapaccayā, kaṭantā rūpaṃ khandhe vippayuttapaccayā khandhe vatthu, vatthuṃ paṭicca khandhā, khandhā vatthuṃ vippayuttapaccayā. Vatthuṃ khandhe vippayuttapaccayā. Ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, tayo ekaṃ mahābhūtaṃ, paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṃ mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve [PTS Page 083] [\q 83/] mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ, kaṭantā rūpaṃ, upādārūpaṃ, khandhe vippayuttapaccayā

114. Kusalañca abyākañca dhammaṃ paṭicca abyākatañca dhammeṃ uppajjati vippayuttapaccayā: kusale khandha ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā.

115. Akusalañca abyākañca dhammaṃ paṭicca abyākatañca dhammeṃ uppajjati vippayuttapaccayā: akusale khandha ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā. (20)

Atthi
116-124. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati atthipaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, saṃkhittaṃ (atthipaccayaṃ sahajātapaccayasadisaṃ) (21)

1. Dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ - sī. Mu ūnaṃ.

[BJT Page 27] [\x 27/]
125-130. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati natthi paccayā, vigatapaccayā: (natthipaccayampi vigatapaccayampi ārammaṇapaccayasadisaṃ) (22, 23)

131-139. Kusalaṃ dhammaṃ paṭicca abyākatañca dhammeṃ uppajjati avigatapaccayā: kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, (avigatapaccayaṃ sahajātapaccayasadisaṃ. ) (24)

Ime tevīsati paccayā sajjhāyantena vitthāretabbā. [PTS Page 084] [\q 84/]

Gaṇanā hetumulakā.
1-139. Hetuyā nava, ārammaṇe tiṇi, adhipatiyā nava, anantare tiṇi, samanantare tiṇi, sahajāte nava, aññamaññe tīṇi, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme nava, vipāke ekaṃ, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte tiṇi, vippayutte nava, atthiyā nava, natthiyā tiṇi, vigate tiṇi, avigate nava. (Ekamūlakaṃ).

1-130. Hetupaccayā, ārammaṇe tiṇi, adhipatiyā nava, anantare tiṇi, samanantare tiṇi, sahajāte nava, aññamaññe tīṇi, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme nava, vipāke ekaṃ, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte tiṇi, vippayutte nava, atthiyā nava, natthiyā tiṇi, vigate tiṇi, avigate nava. (Dumūlakaṃ).

1-61. Hetupaccayā, arammaṇapaccayā, adhipatiyā tiṇi, anantare tiṇi, samanantare tiṇi, sahajāte tiṇi, aññamaññe tīṇi, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme tihī, vipāke ekaṃ, āhāre tiṇi, indriye tiṇi, jhāne tīṇi, magge tīṇi, sampayutte tiṇi, vippayutte tīṇi, atthiyā tiṇi, natthiyā tiṇi, vigate tiṇi, avigate tīṇi. (Timūlakaṃ).

1-27. Hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā samanantarapaccayāsahajātapaccayā aññamaññapaccayā nissayapaccayā

[BJT Page 28] [\x 28/]
Upanissayapaccayā purejātapaccayā āsevanapaccayā kamme tiṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, vippayutte tīṇi, atthiyā tīṇi, natthiyā tiṇi, vigate tiṇi avigate tīṇi. (Dvādasamulakaṃ).

1-3. Hetupaccayā ārammaṇapaccayā -pe- āsevanapaccayā kammapaccayā āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthi paccayā natthipaccayā vigatapaccayā avigate tīṇi (bāvīsamulakaṃ)
1-10. Hetupaccayā ārammaṇapaccayā -pe- āsevanapaccayā kammapaccayā vipākapaccayā āhāre ekaṃ indriye ekaṃ jhāne ekaṃ magge ekaṃ sampayutte ekaṃ vippayutta ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ natthiyā ekaṃ, vigate ekaṃ avigate ekaṃ [PTS Page 085] [\q 85/] (terasamulakaṃ)

1. Hetupaccayā ārammaṇapaccayā -pe- āsevanapaccayā kammapaccayā vipākapaccayā āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthi paccayā natthipaccayā vigatapaccayā avigate ekaṃ (bāvīsamulakaṃ)

Gaṇanā hetumulakā niṭṭhitā.

Ārammaṇe ṭhitena sabbattha tīṇe'ca pañhā: ārammaṇapaccayā hetuyā tiṇi, adhipatiyātiṇi, -pe- avigate tiṇi.

Adhipatipaccayā hetuyā na ca, ārammaṇe tīṇi. -Pe- avigate nava.

Anantarapaccayā samanantarapaccayā hetuyā tīṇi. -Pe- avigate tīṇi.

Sahajātapaccayā hetuyā nava, -pe- aññamaññapaccayā hetuyā tiṇi.

Nissayapaccayā hetuyā nava.
Upanissayapaccayā hetuyā tiṇi.
Purejātapaccayā hetuyā tiṇi.

Āsevana paccayā hetuyā tīṇi, ārammaṇe tiṇi, adhipatiyā tiṇi, anantare tīṇi, samanantare tīṇi, sahajāte tīṇi aññamaññe tiṇi, nissaye tīṇi, upanissaye tīṇi, purejāte tīṇi, kamme tīṇi, āhāre tiṇi, indriye tīṇi, jhāne tīṇi,

[BJT Page 29] [\x 29/]
Magge tīṇi sampayutte tīṇi, vippayutte tīṇi, atthiyā tīṇi, natthiyā tīṇi, vigate tīṇi, avigate tīṇi, āsevana mulake vipākaṃ natthi.

Kammapaccayā hetuyā nava.

Vipākapaccayā hetuyā ekaṃ, ārammaṇe ekaṃ adhipatiyā ekaṃ, anantare ekaṃ, samanantare ekaṃ sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, purejāte ekaṃ, kamme ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, magge ekaṃ, sampayutte ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ, vipākamulake āsevanaṃ natthi. [PTS Page 086] [\q 86/]

Āhārapaccayā bhetuyā nava.
Indriyapaccayā bhetuyā nava.
Jhānapaccayā hetuyā nava.
Maggapaccayā hetuyā nava.
Sampayuttapaccayā hetuyā tīṇi
Vippayuttapaccayā hetuyā nava.
Atthipaccayā hetuyā nava.
Natthipaccayā hetuyā tiṇi.
Vigatapaccayā hetuyā tīṇi.

Avigatapaccayā hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava, natthiyā tīṇi, vigate tiṇi
Eke'kaṃ paccayaṃ mulakaṃ kātuna sajjhāyanenta gaṇtebba'ti.
Anulomaṃ.

Paccanīyaṃ
Nahetu
1. Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati nahetupaccayā: vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

2. Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati nahetupaccayā: ahetukaṃ vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā, cittasamuṭṭhānañca rūpaṃ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca

[BJT Page 30] [\x 30/]
Dve khandhā cittasamuṭṭhānañca rūpaṃ. Ahetukapaṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ, tayo khandhe paṭicca eko khandhokaṭattā ca rūpaṃ, dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ, khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā. Ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattā rūpaṃ, upādārūpaṃ1, bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ [PTS Page 087] [\q 87/] asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca kaṭantārūpaṃ upādārūpaṃ1- (2)

Na ārammaṇa
3. Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati naārammaṇapaccayā: kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ.

4. Akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati naārammaṇapaccayā: akusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ.

5. Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati naārammaṇapaccayā: vipākābyākate kiriyābyākate khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇevipākābyākate khandhe paṭicca kaṭattā rūpaṃ, khandhe paṭicca vathe. Ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ, kaṭattā rūpaṃ upādārūpaṃ1, bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ, asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca kaṭattā rūpaṃ upādārūpaṃ1-

6. Kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati naārammaṇapaccayā: kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.

7. Akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati naārammaṇapaccayā: akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (5)
1. Upādāyarūpaṃ - sīmu.

[BJT Page 31] [\x 31/]
8. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati na adhipatipaccāyā: kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā.

9. Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati na adhipatipaccayā: kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ.

10. Kusalaṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjanti naadhipatipaccayā: kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ.

11. Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati na adhipatipaccayā: akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. [PTS Page 088] [\q 88/]

12. Akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati na adhipatipaccayā: akusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ

13. Akusalaṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjati naadhipatipaccayā: akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, cittasamuṭṭhānañca rūpaṃ, tayo khandhe paṭicca eko khandho, cittamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ.

14. Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati naadhipatipaccayā: vipākāyyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ, tayo khandhe paṭicca eko kandhokaṭattā ca rūpaṃ, dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ, khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ. Dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ, upādārūpaṃ, bāhiraṃ āhārasamuṭṭhāṃ utusamuṭṭhānaṃ, asaññasattānaṃ ekaṃ mahābhūtaṃ

[BJT Page 32] [\x 32/]
Paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ.

15. Kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati naārammaṇapaccayā: kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.

16. Akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati naārammaṇapaccayā: akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (9)
Naanantara-nasamanantara.
17-26. Kusalaṃ dhammaṃ paṭicca abyākatañca dhammo uppajjati na anantarapaccāyā: nasamanantarapaccayā: kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ -pe(naanantarapaccayampi na samanantarapaccayampi na ārammaṇapaccayasadisaṃ) [PTS Page 089] [\q 89/] (10)

27. Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati na aññamaññapaccayā: kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ.

28. Akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati na aññamaññapaccāyā: akusale khandhe paṭicca cttasamuṭṭhānaṃ rūpaṃ.

29. Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati naaññamaññapaccayā: vipākābyākate kiriyābyākate khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe vipākābyākate khandhe paṭicca kaṭattā rūpaṃ, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ upādārūpaṃ, bāhire mahābhūte paṭicca upādārūpaṃ, āhārasamuṭṭhānaṃ mahābhūte paṭicca upādārūpaṃ, utusamuṭṭhāne mahābhūte paṭicca upādārūpaṃ, asaññasattānaṃ mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ

30. Kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati naaññamaññapaccayā: kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.

31. Akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati naaññamaññapaccayā: akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (5)
[BJT Page 33] [\x 33/]
Naupanissaya
32-36. Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati naupanissayapaccāyā: kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ -pe- (naupanissayapaccayaṃ naārammaṇapaccayā sadisaṃ) (5)

Napurejāta 37. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati na purejātapaccayā: arūpe kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, paṭicca dve [PTS Page 090] [\q 90/] khandhā.

38. Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati napurejātapaccāyā: kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ.

39. Akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati napurejātapaccayā: arūpe akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve paṭicca dve khandhā.

40. Akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati na purejātapaccayā: akusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ.

41. Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati napurejātapaccayā: arūpe vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā, vipākābyākate kiriyābyākate khadhe paṭicca vittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ, tayo khandhe paṭicca eko kaṭattā ca rūpaṃ, dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ, khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā. Ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ upādārūpaṃ, bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ, asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ

[BJT Page 34] [\x 34/]
42. Kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati napurejātapaccayā: kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.

43. Akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati napurejātapaccayā: akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (7)
Napacchājāta-naāsevana

44-61. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati na pacchājāta paccayā: kusalaṃ ekaṃ khandhaṃ paṭicca -pe- [PTS Page 091] [\q 91/] kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati naāsevanapaccayā. Kusalaṃ ekaṃ khandhaṃ paṭicca -pe(napacchājātapaccayampi naāsevanapaccayampi naadhipatipaccaya sadisaṃ). (18)

Nakamma 62. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati nakammapaccayā: kusale khandhe paṭicca kusalācetanā.

63. Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati nakammapaccayā: akusale khandhe paṭicca akusalā cetanā.

64. Abyākataṃ dhammaṃ paṭicca abyākato dhamme uppajjati na kammapaccayā: kiriyābyākate khandhe paṭicca kiriyābyākatā cetanā. Bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ, ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, tayo mahabhute paṭicca ekaṃmahābhūtaṃ. Dve mahābhūte paṭicca dve mahābhūtā. Mahābhūte paṭicca upādārūpaṃ. (3)

Navipāka
65-67. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati na vipākapaccayā: kusalaṃ ekaṃ khandhaṃ paṭicca tiṇi.

68-70. Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati na vipākapaccayā tiṇi.

71. Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati navipākapaccayā: kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhe vittasamuṭṭhānaṃ rūpaṃ, tayo khandhe paṭicca eko khandho

[BJT Page 35] [\x 35/]
Cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhāñca rūpaṃ, ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā -pemahābhūteta paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ, bāhiraṃ āharasamuṭṭhānaṃ utusamuṭṭhānaṃ, asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā -pe- mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ
[PTS Page 092] [\q 92/]
72. Kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati navipākapaccayā: kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.

73. Akusalañca1- abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati navipākapaccayā: akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (9)

Naāhāra
74. Abyakataṃ dhammaṃ paṭicca abyākato dhammo uppajjati naāhārapaccayā: bāhiraṃ utusamuṭṭhānaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā -pemahābhūte paṭicca kaṭattā rūpaṃ upādārūpaṃ. (1)

Naindriya
75. Abyakataṃ dhammaṃ paṭicca abyākato dhammo uppajjati naindriyapaccayā: bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā -pemahābhūte paṭicca upādārūpaṃ, asaññasattānaṃ mahābhūte paṭicca rūpajīvitindriyaṃ(1)

Najhāna
76. Abyakataṃ dhammaṃ paṭicca abyākato dhammo uppajjati najhānapaccayā: pañca viñññāṇasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā, bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhāna asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā -pemahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. (1)

Namagga
77. Abyakataṃ dhammaṃ paṭicca abyākato dhammo uppajjati namaggapaccayā: ahetukaṃ vipākābyākataṃ kiriyābyākataṃ ekaṃ

1. Kusalaṃ ca - sīmu.

[BJT Page 36] [\x 36/]
Khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ, ahetukapaṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃpaṭicca tayo khandhā kaṭattā ca rūpaṃ, tayo [PTS Page 093] [\q 93/] khandhe paṭicca eko khandhokaṭattā ca rūpaṃ, dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ, khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā. Ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ, dve mahabhute paṭicca dve mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. Bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ, asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā -pemahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ (1)

Nasampayutta
78-82. Kusalaṃ dhammaṃ paṭicca abyākāto dhammo uppajjati na pacchājāta paccayā: kusale khandhe paṭicca cattāsamuṭṭhānaṃ rūpaṃ -pe- (naārammaṇapaccayasadisaṃ). (5)

18. Navippayutta
83. Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati navippayuttapaccayā: arūpe kusale ekaṃ khandhaṃ paṭicca tayo khandha taye khandhe paṭicca eko khandho, dve paṭicca dve khandhā.

84. Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati navippayuttapaccayā: arūpe akusale ekaṃ khandhaṃ paṭicca tayo khandha taye khandhe paṭicca eko khandho, dve paṭicca dve khandhā.

85. Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati navippayuttapaccayā: arūpe vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā, bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ. Asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā -pe- mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. (3).

Nonatthi novigata.
85-95. Kusalaṃ dhammaṃ paṭicca abyāto dhammo uppajjati nonatthipaccayā: novigatapaccayā: kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ -pe(naārammaṇapaccaya sadisaṃ) [PTS Page 094] [\q 94/] (10).

[BJT Page 37] [\x 37/]
111 Gaṇanamulakā
1-95. Nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca. Napurejāte satta. Napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca. (Ekamūlakaṃ).

1-25. Nahetupaccayā naārammaṇe ekaṃ, naadhipatiyā dve, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ. Napurejāte dve. Napacchājāte dve, naāsevane dve, nakamme ekaṃ, navipāke dve, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte dve, nonatthiyā ekaṃ, novigate ekaṃ. (Dumūlakaṃ).

1-18. Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ. Napurejāte ekaṃ. Napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, navipāke ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ. (Timūlakaṃ).

1. Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarepaccayā nasamanantarepaccayā naaññamaññepaccayā naupanissapaccayā napurejātepaccayā napacchājātapaccayā naāsevanapaccayā nakammepaccayā navipākapaccayā naāhārapaccayā naindriyapaccayā najhānapaccayā namaggepaccayā nasampayuttepaccayā navippayuttepaccayā nonatthipaccayā novigate ekaṃ. (Visatimūlakaṃ).

Nahetumūlakaṃ. [PTS Page 095] [\q 95/]
1-67. Naārammaṇapaccayā nahetuyā ekaṃ, naadhipatiyā pañca, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme ekaṃ, navipāke pañca, naāhāreekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte ekaṃ, nonatthiyā pañca, novigate pañca. (Dumūlakaṃ)

[BJT Page 38] [\x 38/]
1-3. Naārammaṇapaccayā nahetupaccayā naadhipatipaccayā. Naanantare ekaṃ nonatthiyā ekaṃ, novigate ekaṃ. (Catumūlakaṃ. )

Naārammaṇamūlakaṃ.
1-86. Naadhipatipaccayā nahetuyā dve, naārammaṇe pañca, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca. Napurejāte satta. Napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca. (Dumūlakaṃ).

1-23. Naadhipatipaccayā nahetupaccayā naārammaṇe ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ. Napurejāte dve. Napacchājāte dve, naāsevane dve, nakamme ekaṃ, navipāke dve, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte dve, nonatthiyā ekaṃ, novigate ekaṃ. (Timūlakaṃ).

Na adhipatimūlakaṃ.
Naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā naārammaṇapaccayā sadisaṃ.

Naantarādimulakaṃ.
1-80. Napurejātapaccayā nahetuyā dve, naārammaṇe pañca, naadhipatiyā satta, anantare pañca, samanantare pañca, naaññamaññe pañca, naupanissaye pañca, napacchājāte satta, naāsevane satta, nakamme tiṇi, navipāke satta, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte tiṇi, nonatthiyā pañca, novigate pañca, (dumūlakaṃ)

1-22. Napurejātapaccayā nahetupaccayā naārammaṇe ekaṃ, naadhipatiyā dve, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, pacchājāte dve,

[BJT Page 39.] [\x 39/]
Naāsevane dve, nakamme ekaṃ, navipāke dve, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte dve, nonatthiyā ekaṃ novigate ekaṃ, (timūlakaṃ).

1-5. Napurejātapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṃ, naanattare ekaṃ, sabbattha ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ. [PTS Page 096] [\q 96/] (catumūlakaṃ).

Napurejātamulakaṃ.
1-86. Napacchājātapaccayā naāsevanapaccayā nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte tiṇi, nonatthiyā pañca, novigate pañca. (Dumūlakaṃ).

1-22. Naāsevanapaccayā nahetupaccayā naārammaṇe ekaṃ, naadhipatiyā dve, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte dve, napaccājāte dve, nakamme ekaṃ, navipāke dve, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ namagge ekaṃ. Nasampayutte ekaṃ, navippayutte dve, nonatthiyā ekaṃ, novigate ekaṃ, (timūlakaṃ).

1-6. Naāsevanapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, sabbattha ekaṃ, nonatthiyā ekaṃ. Novigateekaṃ (catumūlakaṃ).

Napacchājāta naāsevanamulakaṃ.
13-1. Nakammapaccayā nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā tiṇi, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte tiṇi, napacchājāte tiṇi, naāsevane tiṇi, navipāke tiṇi, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte tiṇi, nonatthiyā ekaṃ, novigate ekaṃ, (dumūlakaṃ)

[BJT Page 40] [\x 40/]
1-5. Nakammapaccayā nahetupaccayā na ārammaṇe ekaṃ, naadhipatiyā ekaṃ, sabbattha ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ. (Timūlakaṃ).

1-85. Navipākapaccayā nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava, na anantare pañca, na samanantare pañca, na aññamaññe pañca, naupanissaye pañca, napurejāta satta, nanapacchājāte nava, naāsevane na ca, nakamme tiṇi, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte tiṇi, nonatthiyā pañca, novigate pañca, (dumūlakaṃ)

123. Navipākapaccayā nahetupaccayā naārammaṇe ekaṃ, naadhipatiyā dve, naanantare ekaṃ, nasamanantare ekaṃ, naaññamañña ekaṃ, naupanissaye ekaṃ, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ nasampayutte ekaṃ, navippayutte dve, nonatthiyā ekaṃ, novigate ekaṃ, (timūlakaṃ)

1-4. Navipākapaccayānahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṃ. Sabbattha ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ. (Catumūlakaṃ).

Navipākamulakaṃ.
14. Naāhārapaccayā naindriyapaccayā najhānapaccayā namaggapaccayā nahetuyā ekaṃ, sabbattha ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ. (Dumūlakaṃ)

Naāhārādadimulakaṃ.
1-11. Nasampayuttapaccayā nahetuyā ekaṃ, naārammaṇe pañca, naārammaṇapaccayasadisaṃ, [PTS Page 097] [\q 97/] novigate pañca. (Dumūlakaṃ).

Nasampayuttamulakaṃ.
1-30. Navippayuttapaccayā nahetuyā dve, naārammaṇe ekaṃ, naadhipatiyā tiṇi, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte tiṇi, napacchājāte tiṇi, naāsevane tīṇi, nakamme tiṇi, navipāke tiṇi,
[BJT Page 41.] [\x 41/]
Na āhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā novigate ekaṃ, (dumūlakaṃ).

1-23. Navippayuttapaccayā nahetupaccayā naārammaṇe ekaṃ, naadhipatiyā dve, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte dve, napacchājāte dve, naāsevane dve. Nakamme ekaṃ. Navipāke dve, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ. Nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ (timūlakaṃ).

1-5. Navippayuttapaccayā nahetupaccayā naārammaṇapaccacayā naadhipatiyā ekaṃ, naanattare ekaṃ, sabbattha ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ. (Catumūlakaṃ)

Navippayuttamulakaṃ.
1-66. Nonatthiyā novigatapaccayā nahetuyā ekaṃ, naārammaṇe pañca, naadhipatiyā pañca, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte pañca, napacchājāte pañca, naāsevanena pañca, nakamme ekaṃ, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte ekaṃ, nonatthiyā pañca. (Dumūlakaṃ).

1-5. Novigatapaccayā nahetupaccayā naārammaṇe ekaṃ, naadhipatiyā ekaṃ, sabbattha ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ (timūlakaṃ)

Nonatthi novigatamulakaṃ paccanīyaṃ.

Anulomapaccanīyaṃ.
1-89. Nahetupaccayā naārammaṇe pañca, naadhipatiyā nava, na anantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāta satta, napacchājāte nava, naāsevane na ca, nakamme tiṇi, navipāke nava na nasampayutte pañca, navippayutte tiṇi, nonatthiyā pañca, novigate pañca, (dumūlakaṃ)

[BJT Page 42] [\x 42/]
1-27. Hetupaccayā ārammaṇapaccayā naadhipatipaccayā tīṇi, napurejāte tiṇi, napacchājāte tīṇi, naāsevane tiṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tiṇi. (Timūlakaṃ)

1-18. Hetupaccayā ārammaṇapaccayā naadhipatipaccayā napurejāte tiṇi, napacchājāte tīṇi, naāsevane tiṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tiṇi. (Catumūlakaṃ)

1-12. Hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā samantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā napacchājāte tīṇi, naāsevane tiṇi, nakamme tīṇi, navipāke tīṇi, (ekādasamulakaṃ)

1-9. Hetupaccayā ārammaṇapaccayā -pe- purejātapaccayā āsevanapaccayā napaccachājāte nakamme tīṇi, navipāke tīṇi, [PTS Page 098] [\q 98/] (dvādasamulakaṃ).

1-6. Hetupaccayā ārammaṇapaccayā -pe- purejātapaccayā āsevanapaccayā [PTS Page 098] [\q 98/] kammapaccayā āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā napaccachājāte tīṇi, navipāke tīṇi, (tevisamulakaṃ).

1-2. Hetupaccayā ārammaṇapaccayā -pe- purejātapaccayā kammapaccayā vipākapaccayā napaccachājāte ekaṃ, naāsevane ekaṃ -pe-

1-2. Hetupaccayā ārammaṇapaccayā -pe- purejātapaccayā kammapaccayā vipākapaccayā āhārapaccayā indriyapaccayā jhānapaccayā maggamapaccayā sampayuttapacca vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā napaccachājāte ekaṃ, naāsevana ekaṃ. (Tevisamulakaṃ).

Bhetumulakaṃ.
1-25. Ārammanapaccayā nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tiṇi, nakamme tiṇi, navipāke tiṇi, najhāne ekaṃ, namagge ekaṃ, navippayutte tiṇi. (Dumūlakaṃ).

1-21. Ārammanapaccayā hetuyā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tiṇi, nakamme tiṇi, navipāke tiṇi, navippayutte tiṇi. (Timūlakaṃ).

Ārammaṇamūlakaṃ.
(Yathā hetumūlakaṃ evaṃ vitthāretabbaṃ)

[BJT Page 43.] [\x 43/]
1-80. Adhipatipaccayā naārammaṇe pañca, naanantare pañca, na samanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tiṇi, navipāke nava, nasampayutte pañca, navippayutte tiṇi, nonatthiyā pañca, novigate pañca. (Dumūlakaṃ).

1-18. Adhipatipaccayā hetupaccayā ārammaṇapaccayā napurejāte tiṇi, napacchājātetiṇi, naāsevane tiṇi, nakamme tiṇi, navipāke tiṇi, navippayutte tiṇi. (Catumūlakaṃ).

Anantarapaccayā samanantarapaccayā yathā ārammaṇapaccayā evaṃ vitthāretabbaṃ.

Adhipatimūlakaṃ.
19-5. Sahajātapaccayā nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, na āsevane nava, nakamme tiṇi, navipākenava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte tiṇi, nonatthiyā pañca, novigate pañca (dumūlakaṃ)
1-89. Sahajātapaccayā hetupaccayā naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tiṇi, navipāke nava, nasampayutte pañca, navippayutte tiṇi, nonatthiyā pañca, novigate pañca. (Timūlakaṃ),

1-21. Sahajātapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā tiṇi, napurejāte tiṇi, napacchājāte tiṇi, naāsevane tiṇi, na kamme tiṇi, navipāke tiṇi, navippayutte tiṇi. (Catumūlakaṃ) yathā hetumūlakaṃ.

Sahajātamulakaṃ.

[BJT Page 44] [\x 44/]
Aññamaññapaccayā nahetuyā dve, naārammaṇe ekaṃ, na adhipatiyā tiṇi, naanantare ekaṃ, nasmanantare ekaṃ, naupanissaye ekaṃ, napurejāte tiṇi, napacchājāte tiṇi, naāsevane tiṇi, nakamme tiṇi, navipāke tiṇi, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, na vippayutte tiṇi, nonatthiyā ekaṃ, novigate ekaṃ. (Dumūlakaṃ).

Aññamaññapaccayā hetupaccayā naārammaṇe ekaṃ, naadhipatiyā tiṇi, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte tiṇi, napacchājāte tiṇi, naāsevane tiṇi, nakamme tiṇi, navipāke tiṇi, nasampayutte ekaṃ, navippayutte tiṇi, nonatthiyā ekaṃ, novigate ekaṃ (timūlakaṃ)

Aññamaññapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā tiṇi, napurejāte tiṇi, napacchājāte tiṇi, naāsevane tiṇi, nakamme tiṇi, navipāke tiṇi, navippayutte tiṇi. (Catumūlakaṃ). Yathā hetumūlakaṃ.

Aññamaññamulakaṃ.
Nissāyapaccayā nahetuyā dve, naārammaṇe pañca.

Nissayapaccayā yathā sahajātamulakaṃ. Upanissayapaccayā yathā ārammaṇamūlakaṃ.

Nissāya upanissayamulakaṃ.
Purejātapaccayā nahetuyā dve, naadhipatiyā tiṇi, napacchājāte tiṇi, naāsevane tiṇi, nakamme tiṇi, navipāke tiṇi, na jhāne ekaṃ, namagge ekaṃ. (Dumūlakaṃ).

Purejātapaccayā nahetuyā dve, naadhipatiyā tiṇi, napacchājāte tiṇi, naāsevane tiṇi, nakamme tiṇi, navipāke tiṇi, (timūlakaṃ).

(Va, hetumūlakaṃ evaṃ vitthāretabbaṃ)
Purejātamulakaṃ.
Āsevanapaccayā nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, nakamme tīṇi. Navipāke tīṇi, na magge ekaṃ, navippayutte tiṇi. (Dumūlakaṃ).

[BJT Page 45.] [\x 45/]
Āsevanapaccayā nahetuyā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, nakamme tīṇi. Navipāke tīṇi, na vippayutte tiṇi. (Timūlakaṃ).
Yathā hetumūlakaṃ.

Āsevanamulakaṃ.
Kammapaccayā nahetuyā dve, naārammaṇe pañca, na adhipatiyā nava, naanantare pañca, upanissaye pañca, napurejāte satta, napacchājāte na ca, naāsevane na ca, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca na vippayutte tiṇi, nonatthiyā pañca, novigate pañca. (Dumūlakaṃ).

Kammapaccayā hetupaccayā naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca naaññamañña pañca naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, navipāke nava, nasampayutte pañca, navippayutte tiṇi, nonatthiyā pañca, novigate pañca (timūlakaṃ)

Kammapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā tiṇi, napurejāte tiṇi, napacchājāte tiṇi, naāsevane tiṇi, navipāke tiṇi, navippayutte tiṇi. (Catumūlakaṃ). Yathā hetumūlakaṃ. [PTS Page 099] [\q 99/]

Kammamulakaṃ.
Vipākapaccayā nahetuyā ekaṃ, naārammaṇe ekaṃ, na adhipatiyā ekaṃ, naanantare ekaṃ, nasmanantare ekaṃ, naaññamañña ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, na vippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ. (Dumūlakaṃ).

Vipākapaccayā hetupaccayā naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamañña ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ (timūlakaṃ)

[BJT Page 46] [\x 46/]
Vipākapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, navippayutte ekaṃ. (Catumūlakaṃ).

Vipākapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā na purejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, na vippayutte ekaṃ. (Pañcamulakaṃ).

Vipākapaccayā hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā samanantarapaccayā sahajātapaccayā aññamañña paccayā nissayapaccayā upanissayapaccayā purejātapaccayā kammapaccayā āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā na pacchājāte ekaṃ, na āsevane ekaṃ. (Tevisamulakaṃ).

Vipākamulakaṃ.
Āhārapaccayā nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantara pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta. Napacchājāte nava, naāsevane nava, nakamme tiṇi, navipāke nava, naindriye ekaṃ, naṅdhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, na vippayutte tiṇi, nonatthiyā pañca, novigate pañca. (Dumūlakaṃ)

Āhārapaccayā hetupaccayā naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tiṇi, navipāke nava, nasampayutte pañca, navippayutte tiṇi, nonatthiyā pañca novigate pañca (timūlakaṃ).

Āharapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā tiṇi, napurejāte tiṇi, napacchājāte tiṇi, naāsevane tiṇi, nakamme tiṇi, navipāke tiṇi, navippayutte tiṇi. (Catumūlakaṃ)
Yathā hetumūlakaṃ evaṃ vitthāretabbaṃ.

Āhāramulakaṃ.
Indriyapaccayā nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe

[BJT Page 47.] [\x 47/]
Pañca, naupanissaye pañca, napurejāte satta. Napacchājāte nava, naāsevane nava, nakamme tiṇi, navipāke nava, naāhāre ekaṃ, naṅdhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, na vippayutte tiṇi, nonatthiyā pañca, novigate pañca. (Dumūlakaṃ)

Indriyapaccayā hetupaccayā naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tiṇi, navipāke nava, nasampayutte pañca, navippayutte tiṇi, nonatthiyā pañca novigate pañca (timūlakaṃ).

Indriyapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā tiṇi, napurejāte tiṇi, napacchājāte tiṇi, naāsevane tiṇi, nakamme tiṇi, navipāke tiṇi, navippayutte tiṇi. (Catumūlakaṃ)
Yathā hetumūlakaṃ evaṃ vitthāretabbaṃ.

Indriyamulakaṃ.
Jhānapaccayā nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta. Napacchājāte nava, naāsevane nava, nakamme tiṇi, navipāke nava, namagge ekaṃ, nasampayutte pañca, na vippayutte tiṇi, nonatthiyā pañca, novigate pañca. [PTS Page 100] [\q 100/] (dumūlakaṃ)

Jhānapaccayā hetupaccayā naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tiṇi, navipāke nava, nasampayutte pañca, navippayutte tiṇi, nonatthiyā pañca novigate pañca (timūlakaṃ).

Jhānapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā tiṇi, napurejāte tiṇi, napacchājāte tiṇi, naāsevane tiṇi, nakamme tiṇi, navipāke tiṇi, navippayutte tiṇi. (Catumūlakaṃ)
Yathā hetumūlakaṃ evaṃ vitthāretabbaṃ.

Jhānamulakaṃ.

[BJT Page 48] [\x 48/]
Maggayapaccayā nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta. Napacchājāte nava, naāsevane nava, nakamme tiṇi, navipāke nava, nasampayutte pañca navippayutte tiṇi, nonatthiyā pañca, novigate pañca. (Dumūlakaṃ)

Maggāpaccayā hetupaccayā naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tiṇi, navipāke nava, nasampayutte pañca, navippayutte tiṇi, nonatthiyā pañca novigate pañca (timūlakaṃ).

Maggapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā tiṇi, napurejāte tiṇi, napacchājāte tiṇi, naāsevane tiṇi, nakamme tiṇi, navipāke tiṇi, navippayutte tiṇi. (Catumūlakaṃ)
Yathā hetumūlakaṃ evaṃ vitthāretabbaṃ.

Maggamulakaṃ.
Sampayuttapaccayā nahetuyā dve, naadhipatiyā tiṇi, napurejāte tiṇi napacchājāte tiṇi naāsevane tiṇi, nakamme tiṇi, navipāke tiṇi, najhāne ekaṃ, namagge ekaṃ, nasampayutte tiṇi, (dumūlakaṃ)

Sampayuttapaccayā hetupaccayā naadhipatiyā tiṇi, napurejāte tiṇi, napacchājāte tiṇi, naāsevane tīṇi, nakamme tiṇi, navipāke tiṇi, navippayutte tiṇi, (timūlakaṃ).

Yathā hetumūlakaṃ,

Sampayuttamulakaṃ.
Vippayuttapaccayā nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantara pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte pañca, napacchājāte nava, naāsevane nava, nakamme tiṇi, navipāke nava, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, nonatthiyā pañca, novigate pañca. (Dumūlakaṃ)

[BJT Page 49] [\x 49/]
Vippayuttapaccayā hetupaccayā naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte pañca napacchājāte nava, naāsevane nava, nakamme tiṇi, navipāke nava, nasampayutte pañca, navippayutte tiṇi, nonatthiyā pañca novigate pañca (timūlakaṃ).

Vippayuttapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā tiṇi, napurejāte tiṇi, napacchājāte tiṇi, naāsevane tiṇi, nakamme tiṇi, navipāke tiṇi, navippayutte tiṇi. [PTS Page 101] [\q 101/] (catumūlakaṃ)

Vippayuttapaccayā hetupaccayā ārammaṇapaccayā adhipatipaccayā napacchājāte tiṇi, naāsevane tiṇi, nakamme tiṇi, na vipāke tiṇi. (Pañcamulakaṃ)

Vippayuttapaccayā hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā samanantarapaccayā sahajātapaccayā aññamañña paccayā nissayapaccayā upanissayapaccayā purejātapaccayā napacchājāte tiṇi, naāsevane tiṇi nakamme tiṇi, na vipāke tiṇi. (Dvādasamulakaṃ)

Vippayuttapaccayā hetupaccayā -pe- purejātapaccayā āsevanapaccayā kammapaccayā āhārapaccayā -pe- avigatapaccayā napacchājāte tiṇi, navipāke tiṇi. (Sāsevana)

Vippayuttapaccayā hetupaccayā -pe- purejātapaccayā kammapaccayā vipākapaccayā napaccājāte ekaṃ. Naāsevane ekaṃ (savipāka)

Vippayuttapaccayā hetupaccayā -pe- purejātapaccayā kammapaccayā vipākapaccayā āhārapaccayā avigatapaccayā na pacchājāte ekaṃ, na āsevane ekaṃ (vippayuttamulakaṃ)

Atthipaccayā nahetuyā dve, vippayuttamulakaṃ naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napaccājāte nava, naāsevane nava, nakamme tiṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ. Nasampayutte pañca, navippayutte tiṇi, nonatthiyā pañca, novigate pañca (dumūlakaṃ)

[BJT Page 50] [\x 50/]
Atthipaccayā nahetupaccayā dve, naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta. Napacchājāte nava, naāsevane nava, nakamme tiṇi, navipāke nava, nasampayutte pañca navippayutte tiṇi, nonatthiyā pañca, novigate pañca. (Dumūlakaṃ)

Atthipaccayā hetupaccayā naārammaṇapaccayā naadhipatiyā tiṇi, napurejāte tiṇi, napacchājāte tiṇi, naāsevane tiṇi, nakamme tiṇi, navipāke tiṇi, nasampayutte tiṇi. (Catumūlakaṃ).

Atthimulakaṃ. Katthipaccayā vigatapaccayā nahetuyā dve, naadhipatiyā tiṇi, napurejāte tiṇi. Napacchājāte tiṇi naāsevane tiṇi, nakamme tiṇi, navipāke tiṇi, najhāne ekaṃ, namagge ekaṃ, navippayutte tiṇi. (Dumūlakaṃ)

Yathā ārammaṇamūlakaṃ evaṃ vitthāretabbaṃ.

Natthivigatamulakaṃ.
Avigatapaccayā nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta. Napacchājāte nava, naāsevane nava, nakamme tiṇi, navipāke nava, naāhāre ekaṃ indriye ekaṃ najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca navippayutte tiṇi, nonatthiyā pañca, novigate pañca. [PTS Page 102] [\q 102/] (dumūlakaṃ)

Avigatapaccayā hetupaccayā naārammaṇe pañca, naadhipatiyā nava, naanantare pañca,
Nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta,
Napacchājāte nava, naāsevane nava, nakamme tiṇi, navipāke nava, nasampayutte pañca, navippayutte tiṇi, nonatthiyā pañca novigate pañca (timūlakaṃ).

Yathā hetumūlakaṃ evaṃ vitthāretabbaṃ.

Avigatamulakaṃ
Anulomapaccanīyaṃ gaṇanā.

[BJT Page 51] [\x 51/]
Paccanīyānulomaṃ
Nahetupaccayā ārammaṇe dve samanantare dve. Sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve, purejāte dve, āsevane dve, kamme dve, vipāke ekaṃ, āhāre dve, indriye dve, jhāne dve. Magge ekaṃ, sampayutte dve, vippayutte dve, atthiyā dve, natthiyā dve, vigate dve, avigate dve. (Dumūlakaṃ)

Nahetupaccayā na ārammaṇapaccayā, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ, vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, avigate ekaṃ(timūlakaṃ).

Nahetupaccayā na ārammaṇapaccayā, naadhipatipaccayā naantarapaccayā nasamanantarapaccayā naaññamaññapaccayā sahajāte ekaṃ, nissaye ekaṃ, kamme ekaṃ, vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, avigate ekaṃ sabbattha ekaṃ (sattamulakaṃ).

Nahetupaccayā na ārammaṇapaccayā, naadhipatipaccayā naantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevana paccayā yāvā'sevanā sabbaṃ sadisaṃ nakamme gaṇite pañcapañhā honti. Nakammapaccaya sahajāte ekaṃ, nissaye ekaṃ, āhāre ekaṃ atthiyā ekaṃ, avigate ekaṃ, (dasamulakaṃ)

Nahetupaccayā na ārammaṇapaccayā, naadhipatipaccayā naantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammepaccayā naāhārapaccayā sahajāte ekaṃ, nissaye ekaṃ, atthiyā ekaṃ, avigate ekaṃ, (cuddasamulakaṃ)

Nahetupaccayā na ārammaṇapaccayā, naadhipatipaccayā naantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakamme navipākapaccayā naāhārapaccayā naindriyapaccayā najhāna paccayā namaggapaccayā nasampayuttapaccayā notthipaccayā, novigatapaccayā sahajāte ekaṃ, nissaye ekaṃ, atthiyā ekaṃ, avigate ekaṃ, (cuddasamulakaṃ)

Nahetumūlakaṃ.

[BJT Page 52] [\x 52/]
Naārammaṇapaccayā hetuyā pañca, adhipatiyā pañca, sahajāte pañca, aññamaññe ekaṃ, nissaye pañca, kamme pañca, vipāke ekaṃ, āhāre pañca, indriye pañca, jhāne pañca, magge pañca, vippayutte pañca, atthiyā pañca, avigate pañca: [PTS Page 103] [\q 103/] (dumūlakaṃ)

Naārammaṇapaccayā nahetupaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ, vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, avigate ekaṃ.

Yathā hetumūlakaṃ.

Naārammaṇamūlakaṃ.
Naadhipatipaccayā hetuyā nava, ārammaṇe tiṇi, anantare tiṇi, samanantare tiṇi, sahajāte nava. Aññamaññe tiṇi. Nissaye nava. Upanissaye tiṇi. Purejāte tiṇi. Āsevane tiṇi. Kamme nava, vipāke ekaṃ, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte tiṇi, vippayutte nava, atthiyā nava, natthiyā tiṇi, vigate tiṇi, avigate nava. (Dumūlakaṃ).

Naadhipatipaccayā hetupaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve purejāte dve, āsevane dve, kamme dve, vipāke ekaṃ, āhāre nava, indriye dve, jhāne dve, magge ekaṃ, sampayutte dve, vippayutte dve, atthiyā dve natthiyā dve vigate dve, avigate dve. (Timūlakaṃ).

Naadhipatipaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāneekaṃ, vippayutte ekaṃ. Atthiyā ekaṃ. Avigate ekaṃ. Saṃkhittaṃ (catumūlakaṃ)

Naadhipatimūlakaṃ.

Naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā hetuyā pañca, adhipatiyā pañca, sahajāte pañca, aññamaññe ekaṃ, nissaye pañca, kamme pañca, vipāke ekaṃ, āhāre pañca, indriye pañca, jhāne pañca, magge pañca, vippayutte pañca, atthiyā pañca, avigate pañca. (Dumūlakaṃ)

[BJT Page 53] [\x 53/]
Na upanissayapaccayā nahetupaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ, vipāke ekaṃ, āhāre ekaṃ, ivdriye ekaṃ, jhāne ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, avigate ekaṃ, saṅkhittaṃ (timūlakaṃ)
Na anantarādimulakaṃ.

Napurejātapacacyā hetuyā satta, ārammaṇe tiṇi, adhipatiyā satta, anantare tiṇi, samanantare tiṇi, sahajāte satta. Aññamaññe tiṇi, nissaye satta, upanissaye taṇi. Āsevane tiṇi, kamme satta, vipāke ekaṃ, āhāre satta. Indriye satta, jhānesatta, magge satta. Sampayutte tiṇi, vippayutte pañca, atthiya satta, natthiyā tiṇi, vigate vigate avigate satta (dumūlakaṃ)

Napurejanapaccayā nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve, āsevane dve, kamme dve, vipāke ekaṃ, āhāre nava, indriye dve, jhāne dve, magge ekaṃ, sampayutte dve, vippayutte dve, atthiyā dve natthiyā dve vigate dve, avigate dve. [PTS Page 104] [\q 104/] (timūlakaṃ).

Napurejanapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāneekaṃ, vippayutte ekaṃ. Atthiyā ekaṃ. Avigate ekaṃ. Saṃkhittaṃ natthiyā dve (catumūlakaṃ)

Napurejātamulakaṃ
Napacchājātapaccayā hetuyā nava, ārammaṇe tiṇi, adhipatiyā nava, anantare tiṇi, samanantare tiṇi, sahajāte nava. Aññamaññe tiṇi. Nissaye nava. Upanissaye tiṇi. Purejāte tiṇi. Āsevane tiṇi. Kamme nava, vipāke ekaṃ, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte tiṇi, vippayutte nava, atthiyā nava, natthiyā tiṇi, vigate tiṇi, avigate nava. (Dumūlakaṃ).

Napacchājātapaccayā nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve purejāte dve, āsevane dve, kamme dve, vipāke ekaṃ, āhāre nava, indriye dve,

[BJT Page 54] [\x 54/]
Jhāne dve, magge ekaṃ, sampayutte dve, vippayutte dve, atthiyā dve natthiyā dve vigate dve, avigate dve. (Timūlakaṃ).

Napacchājātapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ, aññamaññe ekaṃ nissaye ekaṃ, kamme ekaṃ vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, vippayutte ekaṃ. Atthiyā ekaṃ. Avigate ekaṃ. Saṃkhittaṃ (catumūlakaṃ).
Napacchājātamulakaṃ.

Naāsevanapaccayā hetuyā nava, ārammaṇe tiṇi, adhipatiyā nava, anantare tiṇi, samanantare tiṇi, sahajāte nava. Aññamaññe tiṇi. Nissaye nava. Upanissaye tiṇi. Purejāte tiṇi. Kamme nava, vipāke ekaṃ, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte tiṇi, vippayutte nava, atthiyā nava, natthiyā tiṇi, vigate tiṇi, avigate nava. (Dumūlakaṃ).

Naāsevanapaccayā hetupaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve purejāte dve kamme dve, vipāke ekaṃ, āhāre nava, indriye dve, jhāne dve, magge ekaṃ, sampayutte dve, vippayutte dve, atthiyā dve natthiyā dve vigate dve, avigate dve. (Timūlakaṃ).

Naāsevanapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, vippayutte ekaṃ. Atthiyā ekaṃ. Avigate ekaṃ. Saṃkhittaṃ (catumūlakaṃ). Naāsevanamulakaṃ.

Nakammapaccayā hetuyā tiṇi, ārammaṇe tiṇi, anantare tiṇi, samanantare tiṇi, sahajāte tīṇi, aññamaññe tiṇi. Nissaye tiṇi. Upanissaye tiṇi. Purejāte tiṇi. Āsevane tiṇi. Āhāre tiṇi, indriye tiṇi, jhāne tiṇi, magge tiṇi, sampayutte tiṇi, vippayutte tiṇi, atthiyā tiṇi, natthiyā tiṇi, vigate tiṇi, avigate tiṇi. (Dumūlakaṃ).

[BJT Page 55] [\x 55/]
Kammapaccayā nahetupaccayā ārammaṇe ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, purejāte ekaṃ āsevane ekaṃ, āhāre ekaṃ indriye ekaṃ jhāne ekaṃ, sampayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ. [PTS Page 105] [\q 105/] (timūlakaṃ).

Nakammapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, āhāre ekaṃ, atthiyā ekaṃ. Avigate ekaṃ. Saṃkhittaṃ (catumūlakaṃ).

Kammamulakaṃ.

Navipākapaccayā hetuyā nava, ārammaṇe tiṇi, adhipatiyā nava, anantare tiṇi, samanantare tiṇi, sahajāte nava. Aññamaññe tiṇi. Nissaye nava. Upanissaye tiṇi. Purejāte tiṇi. Āvasena tiṇi, kamme nava, vipāke ekaṃ, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte tiṇi, vippayutte nava, atthiyā nava, natthiyā tiṇi, vigate tiṇi, avigate nava. (Dumūlakaṃ).

Navipākapaccayā nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve purejāte dve āsevane dve, kamme dve, āhāre dve, indriye dve, jhāne dve, magge ekaṃ, sampayutte dve, vippayutte dve, atthiyā dve natthiyā dve vigate dve, avigate dve. (Timūlakaṃ).

Navipākapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, vippayutte ekaṃ. Atthiyā ekaṃ. Avigate ekaṃ. Saṃkhittaṃ (catumūlakaṃ).

Navipākamulakaṃ.

Naāhārapaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ, indriye ekaṃ, atthiyā ekaṃ, avigate ekaṃ, saṃkhittaṃ (dumūlakaṃ).
Na āhāramulakaṃ.

[BJT Page 56] [\x 56/]
Naindriyapaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ, āhāre ekaṃ, atthiyā ekaṃ, avigate ekaṃ. (Dumūlakaṃ)

Naindriyamulakaṃ.

Najhānapaccayā ārammaṇe ekaṃ, anantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, purejāte ekaṃ, kamme ekaṃ, vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, sampayutte ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ saṃkhittaṃ. (Dumūlakaṃ).

Najhānamulakaṃ.
Namaggapaccayā hetupaccayā ārammaṇe ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, āsevane ekaṃ kamme ekaṃ, vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, sampayutte ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ. (Timūlakaṃ).

Namaggapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, vippayutte ekaṃ. Atthiyā ekaṃ. Avigate ekaṃ. Saṃkhittaṃ [PTS Page 106] [\q 106/] (catumūlakaṃ). Namaggamulakaṃ.

Nasampayuttapaccayā hetuyā pañca, adhipatiyā pañca, sahajāte pañca, aññamaññe ekaṃ. Nissaye pañca, kamme pañca, vipāke ekaṃ, āhāre pañca, indriye pañca, jhāne pañca, magge pañca, vippayutte pañca, atthiyā pañca, avigate pañca. (Dumūlakaṃ).

Nasampayuttapaccayā hetupaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ, vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, avigate ekaṃ, saṃkhittaṃ. (Timūlakaṃ).

Nasampayuttamulakaṃ.

[BJT Page 57] [\x 57/]
Navippayuttapaccayā hetuyā tiṇi, ārammaṇe tiṇi, adhipatiyā tiṇi, anantare tiṇi, samanantare tiṇi, sahajāte tiṇi, aññamaññe tiṇi. Nissaye tiṇi, upanissaye tiṇi. Āsevane tiṇi. Kamme tiṇi, vipāke tiṇi, āhāre tiṇi, indriye tiṇi, jhāne tiṇi, magge tiṇi, sampayutte tiṇi, atthiyā tiṇi, natthiyā tiṇi, vigate tiṇi, avigate tiṇi. (Dumūlakaṃ).

Navippayuttapaccayā nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve āsevane ekaṃ kamme dve, āhāre dve, indriye dve, jhāne dve, magge ekaṃ, sampayutte dve natthiyā dve vigate dve, avigate dve. (Timūlakaṃ).

Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ āhāre ekaṃ, indriye ekaṃ, atthiyā ekaṃ, avigate ekaṃ. Saṃkhittaṃ (catumūlakaṃ). Naāsevanamulakaṃ.

Navippayuttamulakaṃ.

Nonatthipaccayā novigatapaccayā hetuyā pañca, adhipatiyā pañca, sahajāte pañca, aññamaññe ekaṃ. Nissaye pañca, kamme pañca, vipāke ekaṃ, āhāre pañca, indriye pañca, jhāne pañca, magge pañca, vippayutte pañca, atthiyā pañca avigate pañca. (Dumūlakaṃ).

Novigatapaccayā nahetupaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ kamme ekaṃ, vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, atthiyā ekaṃ, avigate ekaṃ, (timūlakaṃ).

Novigatanapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamantarapaccayā naaññamañña paccayā sahajāte ekaṃ, nissaye ekaṃ, kamme ekaṃ vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, vippayutte ekaṃ. Atthiyā ekaṃ. Avigate ekaṃ. Novigatapaccayā nohetupaccayā saṃkhittaṃ. (Aṭṭhamulakaṃ)

[BJT Page 58] [\x 58/]
Nakammapaccayā sahajāte ekaṃ, nissaye ekaṃ, āhāre ekaṃ, atthiyā ekaṃ, avigate ekaṃ, [PTS Page 107] [\q 107/] novigatapaccayā nahetupaccayā, saṃkhittaṃ.

Nakammapaccayā navipākapaccayā naāhārapaccayā sahajāte ekaṃ, nissaye ekaṃ, atthiyā ekaṃ, avigate ekaṃ, novigatapaccayā nahetupaccayā, saṃkhittaṃ.

Nakammapaccayā navipākapaccayā naāhārapaccayā naindriyapaccayā najhānapaccayā namaggapaccayā nasampayutatpaccayā navippayuttapaccayā nonatthipaccayā sahajāte ekaṃ, nissaye ekaṃ, atthiyā ekaṃ, avigate ekaṃ.

Paccanīyānulomaṃ.
Paṭiccavāro1-

Sahajātavāro.
Kusala dhammaṃ sahajāto kusalo dhammo uppajjati hetupaccayā, kusalaṃ ekaṃ khandhaṃ, sahajātā tayo khandhā, tayo khandhe sahajāto eko khandho, dve sahajātā dve khandhā.

Kusala dhammaṃ sahāto abyākato dhammo uppajjati hetupaccayā: kusale khandhe sahajātā cittasamuṭṭhānaṃ rūpaṃ.

Kusalaṃ dhammaṃ sahajāto kusalo ca abyākato ca dhammā uppajjati hetupaccayā: kusalaṃ ekaṃ khandhaṃ sahajātā tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhesahajāto eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe sahajātā dve khandhā cittasamuṭṭhānañca rūpaṃ.

Akusala dhammaṃ sahajāto akusalo dhammo uppajjati hetupaccayā: akusalaṃ ekaṃ khandhaṃ, sahajātā tayo khandhā, tayo khandhe sahajāto eko khandho, dve sahajātā dve khandhā.

Akusala dhammaṃ sahajāto abyākato dhammo uppajjati hetupaccayā: akusale khandhe sahajātaṃ cittasamuṭṭhānaṃ rūpaṃ.

1. Paṭiccavāro niṭṭhito. [PTS]

[BJT Page 59] [\x 59/]
Akusalaṃ dhammaṃ sahajāto akusalo ca abyākato ca dhammā uppajjati hetupaccayā akusalaṃ ekaṃ khandhaṃ sahajātā tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe sahajāto eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe sahajātā dve khandhā cittasamuṭṭhānañca rūpaṃ.

Abyākataṃ dhammaṃ sahajāto abyākato dhammo uppajjati hetupaccayā: [PTS Page 108] [\q 108/] vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ sahajātā, tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe sahajāto eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe sahajātā dve khandhā cittasamuṭṭhānañca rūpaṃ, paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ sahajātā tayo khandhā kaṭattā ca rūpaṃ, tayo khandhe sahajāto eko khandho kaṭattā ca rūpaṃ. Dve khandhe sahajātā dve khandhā kaṭattā ca rūpaṃ, khandhe sahajātaṃ vatthu, vatthuṃ sahajātā khandhā, ekaṃ mahābhūtaṃ sahajātā tayo mahābhūtā, tayo mahābhūte sahajātaṃ ekaṃ mahābhūtaṃ, dve mahābhūte sahajātā dve mahābhūtā, mahābhūte sahajātaṃ cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ upādāya rūpaṃ.

Kusalañca abyākatañca dhammaṃ sahajāto abyākato dhammo uppajjati hetupaccayā: kusale khandhe ca mahābhūte ca sahajātaṃ cittasamuṭṭhānaṃ rūpaṃ.

Akusalañca abyākatañca dhammaṃ sahajāto abyākato dhammo uppajjati hetupaccayā: akusale khandhe ca mahābhūte ca sahajātaṃ cittasamuṭṭhānaṃ rūpaṃ. -Pe
(Yathā paṭiccāvāre evaṃ vitthāretabbaṃ )

Anulomaṃ.

Hteyā tava, ārammaṇe tiṇi, adhipatiyā nava, anantare tiṇi, samanantare tīṇi, sahajāte nava, aññamaññe tiṇi, nissaye nava, upanissaye tiṇi, purejāte tiṇi, āsevane tiṇi. Kamme nava, vipāke ekaṃ, āhāre nava. Indriye nava, jhāne nava, magge nava, sampayutte tiṇi, vippayutte nava, atthiyā nava, natthiyā tiṇi. Vigate tiṇi, avigate nava.

Anulomaṃ
Yathā paṭiccavāragaṇanā evaṃ gaṇetabbaṃ.

[BJT Page 60] [\x 60/]
Akusalaṃ dhammaṃ sahajāto akusalo dhammo na uppajjati hetupaccayā: vicikicchāsahagate uddhaccasahagate khandhe sahajāto vicikicchāsahagato udadhaccasahagato moho

Abyākataṃ dhammaṃ sahajāto abyākato dhammo uppajjati hetupaccayā: ahetukaṃ vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ [PTS Page 109] [\q 109/] sahajātā, tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe sahajāto eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe sahajātā dve khandhā cittasamuṭṭhānañca rūpaṃ, ahetukapaṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ sahajātā tayo khandhā kaṭattā ca rūpaṃ, tayo khandhe sahajāto eko khandho kaṭattā ca rūpaṃ. Dve khandhe sahajātā dve khandhā kaṭattā ca rūpaṃ, khandhe sahajātaṃ vatthu, vatthuṃ sahajātā khandhā, ekaṃ mahābhūtaṃ sahajātā tayo mahābhūtā, tayo mahābhūte sahajātaṃ ekaṃ mahābhūtaṃ, dve mahābhūte sahajātā dve mahābhūtā, mahābhūte sahajātaṃ cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ upādāya rūpaṃ. Bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ, sahajātā tayo mahābhūtā -pemahābhūte sahajātaṃ kaṭattārūpaṃ, upādāya rūpaṃ -pe-

(Yathā paṭiccavāro evaṃ vatthāretabbaṃ)

Nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava, na anantare pañca, nasamanantare pañca, naaññamaññe pañca, na upanissaye pañca, napurejāte satta, napacchajāte nava, na na āsevane nava, nakamme tiṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte tiṇi, nonatthiyā pañca, novigate pañca

Paccanīyaṃ.

Hetupaccayā naārammaṇe pañca, naadhipatiyā nava, na anantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, na āsevane nava, nakamme tiṇi. Navipāke nava, nasampayutte pañca, navippayutte tiṇi, nonatthiyā pañca, novigate pañca.

Anulomapaccanīyaṃ.

[BJT Page 61] [\x 61/]
Nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve, purejāte dve, āsevane dve, kamme dve, vipāke ekaṃ, āhāre dve, indriye dve, jhāne dve, magge ekaṃ, sampayutte dve, vippayutte dve, atthiyā dve, natthiyā dve, vigate dve, avigate dve, paccanīyānulomaṃ.
Sahajātavāro

Paṭiccaṭṭhaṃ nāma sahajātaṭṭhaṃ, sahajātaṭṭhaṃ nāma paṭiccaṭṭhaṃ1-
[PTS Page 110] [\q 110/]
Paccayavāro

Hetu. Kusala dhammaṃ paccayā kusalo dhammo uppajjati hetupaccayā, kusalaṃ ekaṃ khandhaṃ, paccayā tayo khandhā, tayo khandhe paccayā eko khandho, dve paccayā dve khandhā.

Kusala dhammaṃ paccayā abyākato dhammo uppajjati hetupaccayā: kusale khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ.

Kusalaṃ dhammaṃ paccayā kusalo ca abyākato ca dhammā uppajjati hetupaccayā: kusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe paccayā eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ.

Akusala dhammaṃ paccayo akusalo dhammo uppajjati hetupaccayā: akusalaṃ ekaṃ khandhaṃ, paccayā tayo khandhā, tayo khandhe paccayā eko khandho, dve paccayā dve khandhā.

Akusala dhammaṃ paccayā abyākato dhammo uppajjati hetupaccayā: akusale khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ.

Akusalaṃ dhammaṃ paccayā akusalo ca abyākato ca dhammā uppajjati hetupaccayā akusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe paccayā eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ.

1. Paṭiccatthaṃ nāma sahajātatthaṃ, sahajātatthaṃ nāma paṭiccatthaṃ - [PTS] syā paṭiccattaṃ nāma sahajātattaṃ, sahajātattaṃ nāma paṭiccattaṃ - machasaṃ, sīmu

[BJT Page 62] [\x 62/]
Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati hetupaccayā: vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paccayā, tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe paccayā eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ, paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā kaṭattā ca rūpaṃ, tayo khandhe paccayā eko khandho kaṭattā ca rūpaṃ. Dve khandhe paccayā dve khandhā kaṭattā ca rūpaṃ, khandhe sahajātaṃ vatthu, vatthuṃ paccayā khandhā, ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā, tayo mahābhūte paccayā ekaṃ mahābhūtaṃ, dve mahābhūte paccayā dve mahābhūtā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, kaṭattā rūpaṃ upādāya rūpaṃ. Vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā. [PTS Page 111] [\q 111/]

Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati hetupaccayā, vatthuṃ paccayā kusalā khandhā,

Abyākataṃ dhammaṃ paccayā akusalo dhammo uppajjati hetupaccayā, vatthuṃ paccayā akusalā khandhā,

Abyākataṃ dhammaṃ paccayā kusalo abyākato ca dhammā uppajjanti hetupaccayā, vatthuṃ paccayā kusalā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ.

Abyākataṃ dhammaṃ paccayā akusalo abyākato ca dhammā uppajjanti hetupaccayā, vatthuṃ paccayā akusalā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ.

Kusalañca abyākatañca dhammaṃ paccayā kusalo dhammo uppajjanti hetupaccayā, kusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, tayo khandhe ca vatthuñca paccayā eko khandho, dve khandheca vatthuñca paccayā dve khandho

Kusalañca abyākatañca dhammaṃ paccayā abyākato dhammo uppajjanti hetupaccayā, kusale khandha ca mahābhūte paccayā cittāsamuṭṭhānaṃ rūpaṃ.

Kusalañca abyākatañca dhammaṃ paccayā kusalo ca abyākato ca dhammā uppajjanti hetapaccayā: kusalaṃ ekaṃ khandhaṃ ca vatthuṃ ca paccayā tayo khandhā. Tayo khandheca vatthuṃ ca paccayā eko khandho, dve khandhe ca vatheṃ ca pacacyā dve khandha, kusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ.

[BJT Page 63] [\x 63/]
Kusalañca abyākatañca dhammaṃ paccayā akusalo dhammo uppajjanti hetapaccayā: akusalaṃ ekaṃ khandhaṃ ca vatthuṃ ca paccayā tayo khandhā. Tayo khandheca vatthuṃ ca paccayā eko khandho, dve khandhe ca vatthuṃ ca pacacyā dve khandha,

Akusalañca abyākatañca dhammaṃ paccayā abyākato dhammo uppajjati hetupaccayā: akusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ.

Akusalañca abyākatañca dhammaṃ paccayā akusalo ca abyākato ca dhammā uppajjanti hetapaccayā: [PTS Page 112] [\q 112/] akusalaṃ ekaṃ khandhaṃ ca vatthuṃ ca paccayā tayo khandhā. Tayo khandheca vatthuṃ ca paccayā eko khandho, dve khandhe ca vatthuṃ ca paccayā dve khandha akusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ.

Ārammaṇa.
Kusala dhammaṃ paccayā kusalo dhammo uppajjati ārassaṇapaccayā, kusalaṃ ekaṃ khandhaṃ, paccayā tayo khandhā, tayo khandhe paccayā eko khandho, dve khandhe paccayā dve khandhā.

Akusala dhammaṃ paccayā akusalo dhammo uppajjati ārammaṇapaccayā: akusalaṃ etaṃ khandhaṃ paccayā tayo khandhā, tayo khandhe paccayā eko khandho, dve khandhe paccayā dve khandhā

Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati ārassaṇapaccayā: vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paccayā, tayo khandhā tayo khandhe paccayā eko khandho, dve khandhe paccayā dve khandho paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā tayo khandhe paccayā eko khandho dve khandhe paccayā dve khandhā vatthuṃ paccayā khandhā, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ sotāyatanaṃ paccayā sotaviññāṇaṃ, ghānāyatanaṃ paccayā ghānaviññāṇaṃ, jivhāyatanaṃ paccayā jivhāviññaṇaṃ, kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā

Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjanti ārammaṇapaccayā, vatthuṃ paccayā kusalā khandhā, abyākataṃ dhammaṃ paccayā akusalā dhammo uppajjati āmmaṇapaccayā vatthuṃ paccayā akusalā khandhā.

[BJT Page 64] [\x 64/]
Kusalañca abyākatañca dhammaṃ paccayā kusalo dhammo uppajjati ārammaṇapaccayā: kusalaṃ ekaṃ khandhañca vatthuṃ ca paccayā tayo khandhā -pe- dve khandhe ca vatthuṃ ca paccayā dve khandhā.

Akusalañca abyākatañca dhammaṃ paccayā akusalo dhammo uppajjati ārammaṇapaccayā: akusalaṃ ekaṃ khandhañca vatthuṃ ca paccayā tayo khandhā-pe- dve khandhe ca vatthuṃ ca paccayā dve khandhā. [PTS Page 113] [\q 113/]

Adhipati

Kusala dhammaṃ paccayā kusalo dhammo uppajjati adhipatipaccayā, kusalaṃ ekaṃ khandhaṃ, paccayā tiṇi.
Akusala dhammaṃ paccayā akusalo dhammo uppajjati adhipatipaccayā: akusalaṃ dhammaṃ ekaṃ khandhaṃ paccayā tayo tiṇi.

Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati adhipatipaccayā: vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paccayā, tayo khandhā cittasamuṭṭhāñca rūpaṃ ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, upādāyarūpaṃ, vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā.

Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjanti adhipatipaccayā, vatthuṃ paccayā kusalā khandhā -pe-

(Yathā hetupaccayā evaṃ vitthāretabbaṃ)

Anantara
Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati anantarepacyā. Samanantara paccayā -pe-
(Yathā ārammaṇapaccayā evaṃ vitthāretabbaṃ)

Sahajāta
Kusala dhammaṃ paccayā kusalo dhammo uppajjati sahajātaṃpaccayā, kusalaṃ ekaṃ khandhaṃ, paccayā tiṇi. Akusalaṃ dhammaṃ paccayā tiṇi.

Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati sahajātapaccayā: vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paccayā, tayo khandhā cittasamuṭṭhāñca rūpaṃ, paṭisatdhikkhaṇe ekaṃ mahābhūtaṃ paccayā bāhiraṃ āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ,

[BJT Page 65] [\x 65/]
Asaññasattānaṃ ekaṃ mahābhūtaṃ paccayā, -pe- mahābhūte paccayā kaṭantārūpaṃ, upādāyarūpaṃ, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ, -pe- kāyāyatanaṃ paccayā kāyaviññāṇaṃ. Vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā. [PTS Page 114] [\q 114/]

Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati sahajātapaccayā: paccayā kusalā khandhā -pe-
(Yathā hetupaccayā evaṃ vitthāretabbaṃ)

Kusala dhammaṃ paccayā kusalo dhammo uppajjati aññamaññapaccayā, ekaṃ akusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati aññamaññapaccayā ekaṃ

Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati aññamaññapaccayā: vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paccayā, tayo khandhā -pe- dve khandhe paccayā dve khandho paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā vatthuṃ ca -pe- dve khandhe paccayā dve khandhā vatthu ca, khandhe paccayā vatthu, vatthuṃ paccayā khandhā, ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā, -pa-dve mahābhūte paccayā dve mahābhūtā, bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā -pedve mahābhūte paccayā dve mahābhūtā. Cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ -pe kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā

Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjanti aññamaññapaccayā, vatthuṃ paccayā kusalā khandhā. -Pe-
(Yathā āmmaṇapaccayā evaṃ vitthāretabbaṃ)

Nissaya
Kusala dhammaṃ paccayā kusalo dhammo uppajjati nissayapaccayā, kusalaṃ ekaṃ khandhaṃ, paccayā tayo khandhā, -pe-
(Yathā sahajātapaccayaṃ evaṃ vittharetabbaṃ)

Upanissaya
Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati upanissayapaccayā: kusalaṃ ekaṃ khandhaṃ paccayā -pe(ārammaṇapaccaya sadisaṃ)
[PTS Page 115 [\q 115/] T-5]

[BJT Page 66] [\x 66/]
Purejāta
Kusala dhammaṃ paccayā kusalo dhammo uppajjati purejātapaccayā, kusalaṃ ekaṃ khandhaṃ, paccayā tayo khandhā, -pedve khandhe paccayā dve khandhā, vatthuṃ purejātapaccayā

Akusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati purejātapaccayā: akusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā, -pe- dve khandhe paccayā dve khandhā, vatthuṃ purejātapaccayā.

Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati purejātapaccayā: vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paccayā, tayo khandhā -pe- dve khandhe paccayā dve khandho vatthuṃ purejātapaccayā ca cakkhāyatanaṃ -pe- paccayā cakkhuviññāṇaṃ kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā, vatthuṃ purejatapaccayā

Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjanti purejātapaccayā, vatthuṃ paccayā kusalā khandhā, vatthuṃ purejātapaccayā abyākataṃ dhammaṃ paccayā akusalā dhammo uppajjati purejātapaccayā vatthuṃ paccayā akusalā khandhā, vatthuṃ purejātapaccayā.

Kusalañca abyākatañca dhammaṃ paccayā kusalo dhammo uppajjati purejātapaccayā: kusalaṃ ekaṃ khandha ca vatthuṃ ca paccayā tayo khandhā -pe- dve khandhe ca vatthuṃ ca paccayā dve khandhā. Vatthuṃ purejātapaccayā.

Akusalañca abyākatañca dhammaṃ paccayā akusalo dhammo uppajjati purejātapaccayā: akusalaṃ ekaṃ khandhaṃ ca vatthuṃ ca paccayā tayo khandhā vatthuṃ purejātapaccayā [PTS Page 116] [\q 116/]
Asevana

Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati āsevanapaccayā, kusalaṃ ekaṃ khandhaṃ paccayā -pe- akusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati asevanapaccayā, akusalaṃ ekaṃ khandhaṃ paccayā -pe-

Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati āsevanapaccayā: kiriyābyākataṃ ekaṃ khandhaṃ paccayā, tayo khandhā,

[BJT Page 67] [\x 67/]
Tayo khandhe eko khandho, dve khandhe paccayā dve khandhā, vatthuṃ paccayā kiriyābyākatā khandhā.

Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati āsevanapaccayā: vatthuṃ paccayā kusalā khandhā

Abyākataṃ dhammaṃ paccayā akusalo1- dhammo uppajjati āsevanapaccayā: vatthuṃ paccayā akusalā khandhā

Kusalañca abyākatañca dhammaṃ paccayā -pe- akusalaṃ ca abyākatañca dhammaṃ paccayā akusalo dhammo uppajjati āsevanapaccayā: akusalaṃ ekaṃ khandha ca vatthuṃ ca paccayā tayo khandhā -pe-

Kamma
Kusala dhammaṃ paccayā kusalo dhammo uppajjati kammapaccayā, kusalaṃ ekaṃ khandhaṃ, paccayā tiṇi.
Akusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati kammapaccayā: tiṇi

Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati kammapaccayā: vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paccayā, -pe- paṭisatdhikkhaṇe ekaṃ mahābhūtaṃ paccayā -peasaññasattānaṃ ekaṃ mahābhūtaṃ, paccayā, mahābhūte paccayā kaṭattā rūpaṃ, upādāyarūpaṃ, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ -pe kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā. [PTS Page 117] [\q 117/]

Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati kammapaccayā: vatthuṃ paccayā kusalā khandhā abyākataṃ dhammaṃ paccayā akusalo dhammo uppajjati kammapaccayā. Vatthuṃ paccayā akusalā khandhā.

Kusalaṃca abyākatañca dhammaṃ paccayā kusalo ca abyākato ca dhammā uppajjati kammapaccayā.

Akusalañca abyākatañca dhammaṃ paccayā kusalo ca abyākato ca dhammā uppajjati kammapaccayā: akusalaṃ ekaṃ khandhañca vatthuṃ ca paccayā-pe- akusale khandhe ca mahābhūte ca paccayā ttasamuṭṭhānaṃ rūpaṃ

1. Akusalā - mu. Pa. Sannaya

[BJT Page 68] [\x 68/]
Vipāke
Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati vipākapaccayā: vipākābyākataṃ ekaṃ khandhaṃ paccayā, -pesandhikkhaṇe ekaṃ mahābhūtaṃ paccayā -pe- cakkhāyatanaṃ paccayā cakkhuviññaṇaṃ -pe- kāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā vipākābyākatā khandhā.

Āhāra
Kusala dhammaṃ paccayā kusalo dhammo uppajjati āhārapaccayā, kusalaṃ ekaṃ khandhaṃ, paccayā tiṇi. Akusalaṃ dhammaṃ paccayā

Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati āhārapaccayā: -pepaṭisandhikkhaṇe āhārasamuṭṭhānaṃ ekaṃ mahābhūtaṃ -pe- cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ, -pekāyātanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā paripuṇṇaṃ. [PTS Page 118] [\q 118/]

Indrīya
Kusala dhammaṃ paccayā kusalo dhammo uppajjati indriyapaccayā, -pe- asaññasattānaṃ ekaṃ mahābhūtaṃ paccayā -pe- cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ, -pe- kāyāyatana paccayā kāyaviññāṇaṃ, vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā, -pe(indriyapaccayā yathā kamampaccayā evaṃ vitthāretabbaṃ).

Jhāna.
Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati jhanapaccayā: maggapaccayā -pe(jhānapaccayā'pi maggapaccayā'pi yathā hetupaccayā evaṃ vitthāretabbaṃ),

Sampayutta
Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati sampayuttapaccayā: -pe(ārammapaccaya sadisaṃ).

Vippayutta
Kusala dhammaṃ paccayā kusalo dhammo uppajjati vippayuttapaccayā, kusalaṃ ekaṃ khandhaṃ, paccayā tayo khandhā paccayā -pe- dve khandhe paccayā dve khandhā, vatthuṃ vippayuttapaccayā.

[BJT Page 69] [\x 69/]
Kusalaṃ dhammaṃ paccayā abyākato dhammo uppajjati vippayuttapaccayā: kusale khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ, khandhe vippayuttapaccayā.

Kusala dhammaṃ paccayā kusalo ca abyākato ca dhammā uppajjati vippayuttapaccayā, kusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ -pe- dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ, khandhā vatthuṃ vippayuttapaccayā, cittasamuṭṭhānaṃ rūpaṃ, khandhe vippayutatpaccayā.

Akusala dhammaṃ paccayā akusalo dhammo uppajjati vippayapayuttapaccayā akusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā, -pe- dve khandhe paccayā dve khandhā, vatthuṃ vippayuttapaccayā

Akusalaṃ dhammaṃ paccayā abyākato dhammo uppajjati vippayuttapaccayā: akusale khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā. [PTS Page 119] [\q 119/]

Akusalaṃ dhammaṃ paccayā kusalo ca abyākato ca dhammā uppajjati vippayuttapaccayā, akusalo ekaṃ khandhaṃ, paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ -pe- dve khandhe paccayā dve khandha cittasamuṭṭhānañca rūpaṃ, khandhā vatthuṃ vippayuttapaccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā.

Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati vippayuttapaccayā: vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paccayā, tayo khandhā cittasamuṭṭhānañca rūpaṃ, -pe- dve khandhe paccayā dve khandho cittasamuṭṭhānañca rūpaṃ, khandhā vatthuṃ vippayuttapaccayā cittasamuṭṭhānanaṃ rūpaṃ khandhe vippayuttapaccayā. Paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā kaṭattā ca rūpaṃ -pe- dve khandhe paccayā dve khandhā kaṭattā ca rūpaṃ, khandhā vatthuṃ vuppayuttapaccayā, kaṭattārūpaṃ khandhe vippayuttapaccayā khandhe paccayā vatthu, vatthuṃ paccayā khandhā: khandhā vatthuṃ vippayuttapaccayā vatthu khandhe vippayuttapaccayā ekaṃ mahābhūtaṃ paccayā -pe- mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upadāya rūpaṃ, khandhe vippayuttapaccayā, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ -pe kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā vatthuṃ vippayuttapaccayā.

[BJT Page 70] [\x 70/]
Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjanti vippayuttapaccayā, vatthuṃ paccayā kusalā khandhā. Vatthuṃ vippayuttapaccayā.

Abyākataṃ dhammaṃ paccayā akusalo dhammo uppajjanti vippayuttapaccayā, vatthuṃ paccayā akusalā khandhā. Vatthuṃ vippayuttapaccayā.

Abyākataṃ dhammaṃ paccayā kusalo ca abyākato ca dhammā uppajjanti vippayuttapaccayā, vatthuṃ paccayā kusalā khandhā. Mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ [PTS Page 120] [\q 120/] khandhā vatthuṃ vippayuttapaccayā, cittasamuṭṭhānaṃ rūpaṃkhandhe vippayuttapaccayā.

Abyākataṃ dhammaṃ paccaya akusalo ca abyākato ca dhammā uppajjanti vippayuttapaccayā, vatthuṃ paccayā akusalā khandhā. Mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ khandhā vatthuṃ vippayutta ṃpaccayā, cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā.

Kusalañca abyākatañca dhammaṃ paccayā kusalo dhammo uppajjati vippayuttapaccayā: kusalaṃ ekaṃ khandhaṃ ca vatthuṃ ca paccayā tayo khandho, tayo khandhe ca vatthuṃ ca paccayā eko khandho, dve khandhe ca vatthuṃ ca paccayā, dve khandhā, vatthuṃ vippayuttapaccayā.

Kusalañca abyākatañca dhammaṃ paccayā abyākato dhammo uppajjati vippayuttapaccayā: kusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā.
Kusalañca abyākatañca dhammaṃ paccayā kusalo ca abyākato ca dhammo uppajjati vippayuttapaccayā: kusalaṃ ekaṃ khandhaṃ ca vatthuṃ ca paccayā tayo khandho, tayo khandhe ca vatthuṃ ca paccayā eko khandho, dve khandhe ca vatthuṃ ca paccayā, dve khandhā, kusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, khandhā, vatthuṃ vippayuttapaccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā.

Akusalañca abyākatañca dhammaṃ paccayā akusalo dhammo uppajjati vippayuttapaccayā: akusalaṃ ekaṃ khandhañca vatthuṃ ca paccayā tayo khandho, -pe- dve khandhe ca vatthuṃ ca paccayā, dve khandhā, vatthuṃ vippayuttapaccayā.

[BJT Page 71] [\x 71/]
Akusalañca abyākatañca dhammaṃ paccayā abyākato dhammo uppajjati vippayuttapaccayā akusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā
Akusalaṃñca abyākatañca dhammaṃ paccayā akusalo ca abyākato ca dhammo uppajjati vippayuttapaccayā: akusalaṃ ekaṃ khandhañca vatthuṃ ca paccayā tayo khandho, -pedve khandhe akusale khandhe ca [PTS Page 121] [\q 121/] mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ khandhā vatthuṃ vippayuttapaccayā cittasamuṭṭhānaṃ rūpaṃ khandha vippayuttapaccayā.

Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati atthipaccayā -pe(atthipaccayā sahajātapaccayā sadisaṃ kātabbaṃ natthipaccayā vigatapaccayā ārammaṇapaccaya sadisaṃ. Avigatapaccayā sahajātapaccaya sadisaṃ. )

Hetuyā sattarasa, ārammaṇe satta, adhipatiyā sattarasa, anantare satta, samanantare satta, sahajāte sattarasa, aññamaññe satta, nissaye sattarasa, upanissaye satta, purejāte satta, āsevana satta, kamme sattarasa, vipāke ekaṃ, āhāre sattarasa, sampayutte satta, vippayutte sattarasa, atthi sattarasa, natthiyā satta, vigate satta, avigate sattarasa.

Hetupaccayā ārammaṇe satta, adhipitayā sattarasa, anantare satta, samanantare satta, sahajāte sattarasa -pe- avigate sattarasa (dumulaka)

Hetupaccayā ārammaṇapaccayā adhipatiyā satta, sabbattha satta, vipāke ekaṃ, avigate satta (timūlakaṃ)

Hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissaya paccacayā upanissayapaccacayā purejātapaccayā āsevanapaccayā kamme satta, āhāre satta, avigate satta. (Dvādasamulakaṃ)

Htepaccayā ārammaṇapaccayā -pe- purejātapaccayā āsevanapaccayā kammapaccayā āhārapaccayā -pe- vigatapaccayā, avigate satta. (Bāvīsamulakaṃ)

[BJT Page 72] [\x 72/]
Htepaccayā ārammaṇapaccayā -pe- purejātapaccayā āsevanapaccayā kammapaccayā āhārapaccayā -pe- vigatapaccayā, avigate ekaṃ. (Savipākaterasamulakaṃ)

Htepaccayā ārammaṇapaccayā -pe- purejātapaccayā āsevanapaccayā kammapaccayā āhārapaccayā -pe- vigatapaccayā, avigate ekaṃ. (Savipāka bāvīsamulakaṃ)

Hetumūlakaṃ
Ārammaṇapaccayā hetuyā satta, adhipatiyā satta -pe-
(Ārammaṇamūlakaṃ, yathā hetumūlakaṃ evaṃ vitthāretabbaṃ)
Adhipatipaccayā hetuyā sattarasa -pe-
Anantarapaccayā samanantarapaccayā hetuyā satta [PTS Page 122 [\q 122/] -@]pa-

Sahajātapaccayā aññamaññapaccayā nissayapaccayā upanissaya paccayā purejātapaccayā, -pe
Āsevanapaccayā hetuyā satta, ārammaṇe satta, adhipatiyā satta, anantare satta, samanantare satta, sahajāte satta, aññamaññe satta, nissaye satta, upanissaye satta, purejāte satta, kamme satta, āhāre satta, indriye satta, jhāne satta magge satta, sampayutte satta, vippayutte satta, atthiyā satta, natthiyā satta, vigate satta, avigate satta (dumūlakaṃ)

Kammapaccayā -pe- vipākapaccayā hetuyā ekaṃ, ārammaṇe ekaṃ, adhipatiyā ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, purejāte ekaṃ kamme ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, magge ekaṃ sampayutte ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ. (Dumūlakaṃ).
Kammavipākamulakaṃ.

Āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā hetuyā sattarasa1- ārammaṇe satta, vigate satta.

Vaccayavāre anulomaṃ2-

1. Satta- sīmu 2. Paccayavāre anulomaṃ niṭṭhitaṃ - [PTS]

[BJT Page 73] [\x 73/]
Paccayapaccanīyaṃ
Nahetu
Akusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati nahetupaccayā, vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchāsahagate uddhaccasahagato moho.

Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati nahetu paccayā: ahetukaṃ vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paccayā, tayo khandhā cittasamuṭṭhānañca rūpaṃ, -pe- dve khandhe paccayā dve khandho cittasamuṭṭhānañca rūpaṃ, ahetukapaṭisankhikkhaṇe vipākābyākataṃ ekaṃ khandhā paccayā tayo khandhā kaṭattā ca rūpaṃ -pe- dve khandhe paccayā dve khandhā kaṭattā ca rūpaṃ, khandhā paccayā vatthu, vatthuṃ paccayā khandhā: ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā-pe- mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upadārūpaṃ1-, bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā, -pemahābhūte paccayā kaṭantārūpaṃ upādārūpaṃ, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ -pe kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ ahetukā vipākābyākatā kiriyābyākatā
Khandhā [PTS Page 123] [\q 123/]

Abyākataṃ dhammaṃ paccayā akusalo dhammo uppajjati na hetupaccayā, vatthuṃ paccayā vicikicchāsahagato uddhaccasahagato moho

Akusalañca abyākatañca dhammaṃ paccayā akusalo dhammo uppajjati nahetupaccayā: vicikicchāsahagate uddhaccasahagate khandhe ca vatthuṃ ca paccayā vicikicchāsahagato uddhaccasahagato moho.

Naārammaṇa
Kusalaṃ dhammaṃ paccayā abyākota dhammo uppajjati na ārammaṇapaccayā: kusale khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ
(Yathā paṭiccavāre naārammaṇapaccayā evaṃ vitthāretabbaṃ).

1. Upādāyarūpaṃ - sīmu.

[BJT Page 74] [\x 74/]
Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati naadhipati paccayā: kusalaṃ ekaṃ khandhaṃ paccayā tiṇi. Akusalaṃ dhammaṃ paccayā tiṇi. Abyākataṃ dhammaṃ paccayā paṭisandhikkhaṇe -peabyākataṃ, paripuṇṇaṃ kātabbaṃ. Bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ paccayā -pecakkhāyatanaṃ paccayā cakkhuviññāṇaṃ -pe-kāyāyatanaṃ paccayā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ -pe kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā.

Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati naadhipatipaccayā: vatthuṃ paccayā kusalā khandhā, -pe-
(Yathāanulome sahajātapaccayaṃ evaṃ gaṇetabbaṃ).

Naanantara
Kusalaṃ dhammaṃ paccayā abyākato dhammo uppajjanti paccarapaccayā, nasamanantarapaccayā naaññamaññapaccayā, na upanissayapaccayā, napurejātapaccayā.
(Yathā paṭiccacāre evaṃ vitthāretabbaṃ). [PTS Page 124] [\q 124/]

Napacchājāta
Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati napacchājātapaccayā: naāsevanapaccayā cakkhāyatanaṃ paccayā -pe- napacchājātatapacacyampi naāsevanapaccayampiparipuṇṇaṃ sattarasa.
(Yathā anulome sahajātapaccayaṃ evaṃ vitthāretabbaṃ).

Nakamma
Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjanti napacchājapaccayā, naāsevanapaccayā cakkhāyatanaṃ paccayā -pe napacchājātapaccayampi naāsevanapaccayampi paripuṇṇaṃ sattarasa.

(Yathā anulome sahajātapaccayaṃ evaṃ vitthāretabbaṃ).
Nakamma

Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati na kammapaccayā: kusale khandhe paccayā kusalā cetanā.

Akusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati nakammapaccayā: akusale khandhe paccayākusalā cetanā.

Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati nakammapaccayā: kiriyābyākataṃ khandhe paccayā kiriyābyākatā cetanā. Bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paccayā -pe- upādāyarūpaṃ, vatthuṃ paccayā kiriyābyākātā cetanā.

[BJT Page 75] [\x 75/]
Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjanti nakammapaccayā, vatthuṃ paccayā kusalā cetanā

Abyākataṃ dhammaṃ paccayā akusalo dhammo uppajjati nakammapaccayā: vatthuṃ paccayā akusalā cetanā.

Kusalañca abyākatañca dhammaṃ paccayā kusalo dhammo uppajjati nakammapaccayā: kusale khandhe ca vatthuṃ ca paccayā kusalā cetanā.

Akusalañca abyākatañca dhammaṃ paccayā akusalo dhammo uppajjati nakammapaccayā: akusale khandhe ca vatthuṃ ca paccayā akusalā cetanā.

Navipāka
Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati navipākapaccayā: kusalaṃ ekaṃ khandhaṃ paccayā tiṇi. Akusalaṃ dhammaṃ paccayā tiṇi. [PTS Page 125] [\q 125/]

Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati vipākapaccayā: kiriyābyākataṃ ekaṃ khandhaṃ paccayā, tayo khandhā cittasamuṭṭhānañca rūpaṃ, -pe- dve khandhe paccayā dve khandho cittasamuṭṭhānañca rūpaṃ, ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā-pemahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ upadārūpaṃ bāhiraṃ āhārasamuṭṭhānaṃutusamuṭṭhānaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā, -pe- mahābhūte paccayā kaṭantārūpaṃ upādārūpaṃ, vatthuṃ paccayā kiriyābyākatā khandhā

Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati navipākapaccayā, vatthuṃ paccayā kusalā khandhā.
(Vipākaṃ ṭhapetvā sabbattha vitthāretabbaṃ)

Naāhārādi.
Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati na āhārapaccayā: indriyapaccayā, najhānapaccayā, cakkhāyatanaṃ āhārapaccayā: naindriyapaccayā, najhānapaccayā, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ, -pe- kāyāyatanaṃ paccayā kāyaviññāṇaṃ, najhāne imaṃ nānākaraṇaṃ na maggapaccayā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ -pe- kāyāyatanaṃ paccayā kāyayatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā ahetukavipākābyākatā kiriyābyākatā, khandhā, namagge imaṃ nanākaraṇa
(Avasesaṃ yathā paccayavāre, paccanīyaṃ - evaṃ vitthāretabbaṃ)

[BJT Page 76] [\x 76/]
Kusalaṃ dhammaṃ paccayā abyākato dhammo uppajjati no vigatapaccayā, kusale khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ
(Yathā paṭiccavāre evaṃ vitthāretabbaṃ).

Gaṇanā
Nahetuyā cattāri, naārammaṇe pañca, naadhipatiyā sattarasa, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta napacchājāte sattarasa, naāsevana sattarasa, nakamme satta, navipāke sattarasa, na āhāre ekaṃ. Naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte tiṇi, nonatthiyā pañca no vigate pañca. [PTS Page 126] [\q 126/] (ekamūlakaṃ.

Nahetupaccayā naārammaṇe ekaṃ, naadhipatiyā cattāri, naanantare ekaṃ, nasamanantare ekaṃ, saaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte dve napacchājāte cattāri, naāsevana cattāri, nakamme ekaṃ, navipāke cattāri, na āhāre ekaṃ. Naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte dve, nonatthiyā ekaṃ, novigate ekaṃ. (Dumūlakaṃ.

Nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, sabbattha ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ (timūlakaṃ).

Nahetumūlakaṃ
Naārammaṇapaccayā nahetuyā ekaṃ, naadhipatiyā pañca, na anantare pañca nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme ekaṃ, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte ekaṃ, nonatthiyā pañca, novigate pañca. (Dumūlakaṃ).

Naārammaṇapaccayā nahetupaccayā naadhipatiyā ekaṃ, novigate ekaṃ. (Timūlakaṃ)

[BJT Page 77] [\x 77/]
Naārammaṇamūlakaṃ.
Naadhipatipaccayā nahetuyā cattāri, naārammaṇe pañca, na anantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta napacchājāte sattarasa, naāsevana sattarasa, nakamme satta, navipāke sattarasa, na āhāre ekaṃ. Naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte tiṇi, nonatthiyā pañca no vigate pañca. (Dumūlakaṃ.

Naadhipatipaccayā nahetupaccayā naārammaṇe ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte dve napacchājāte cattāri, naāsevana cattāri, nakamme ekaṃ, navipāke cattāri, na āhāre ekaṃ. Naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte dve, nonatthiyā ekaṃ, novigate ekaṃ. (Timūlakaṃ.

Naadhipatipaccayā nahetupaccayā naārammaṇapaccayā naanantare ekaṃ, sabbattha ekaṃ naanantarapaccayā nasamantarapaccayā, aññamaññapaccayā, naupanissayapaccayā naārammaṇapaccayā sadisaṃ (catumūlakaṃ).

Naadhipatimūlakaṃ
Napurejātapaccayā nahetuyā dve, naārammaṇe pañca. Na naadhipatiyā satta, na anantare pañca nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napacchājāte satta, naāsevane satta, nakamme tiṇi, navipāke satta, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte tiṇi, nonatthiyā pañca, novigate pañca. (Dumūlakaṃ).

Napurejātapaccayā nahetupaccā naārammaṇe ekaṃ, naadhipatiyā dve, na anantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte dve, naāsevane dve, nakamme ekaṃ, navipāke dve, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte dve, nonatthiyā ekaṃ, novigate ekaṃ. [PTS Page 127] [\q 127/] (timūlakaṃ).

[BJT Page 78] [\x 78/]
Napurejātapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipatiyā ekaṃ, sabbattha ekaṃ, novigate ekaṃ, (catumūlakaṃ).

Napacchātapaccayā -pe- naāsevanapaccayā nahetuyā cattāri, naārammaṇe pañca, naadhipatiyā sattarasa, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta napacchājāte sattarasa, naāsevana sattarasa, nakamme satta, navipāke sattarasa, na āhāre ekaṃ. Naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte tiṇi, nonatthiyā pañca novigate pañca. (Dumūlakaṃ).

Naāsevanapaccayā nahetupaccayā naārammaṇe ekaṃ, naadhipatiyā cattāri, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte dve napacchājāte cattāri, cattāri, nakamme ekaṃ, navipāke cattāri, na āhāre ekaṃ. Naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte dve, nonatthiyā ekaṃ, novigate ekaṃ. (Timūlakaṃ).

Naāsevanapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṃ, sabbattha ekaṃ, nonatthiyā ekaṃ, (catumūlakaṃ).

Napacchāta naāsevanamulakaṃ.

Nakammapaccayā nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā satta, naanantare ekaṃ, nasamanantare ekaṃ, aññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte tiṇi, napacchājāte satta, naāsevanesatta, navipāke satta, naāhāre ekaṃ. Naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte tiṇi, nonatthiyā ekaṃ, novigate ekaṃ. (Dumūlakaṃ.

Nakammapaccayā nahetupaccayā naārammaṇe ekaṃ, sabbattha ekaṃ, novigate ekaṃ (timūlakaṃ).

Nakammulakaṃ
Navipākapaccayā nahetuyā cattāri, naārammaṇe pañca, naadhipatiyā sattarasa, naanantare pañca, nasamanantare pañca, aññamaññe pañca, naupanissaye pañca, napurejāte satta napacchājāte sattarasa, naāsevana sattarasa, nakamme satta,

[BJT Page 79] [\x 79/]
Naāhāre ekaṃ. Naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte tiṇi, nonatthiyā pañca no vigate pañca. (Dumūlakaṃ).

Navipākapaccayā nahetupaccayā naārammaṇe ekaṃ, naadhipatiyā cattāri, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte dve napacchājāte cattāri, naāsevana cattāri, nakamme ekaṃ, navipāke cattāri, na āhāre ekaṃ. Naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte dve, nonatthiyā ekaṃ, novigate ekaṃ. (Timūlakaṃ).

Navipākapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṃ, sabbattha ekaṃ, novigate ekaṃ (catumūlakaṃ).

Navipākamulakaṃ
Naāhārapaccayā nahetuyā ekaṃ, sabbattha ekaṃ, novigate ekaṃ. [PTS Page 128] [\q 128/]

Naindripaccayā nahetuyā ekaṃ, sabbattha ekaṃ.
Najhānapaccayā nahetuyā ekaṃ, sabbattha ekaṃ.
Namaggapaccayā nahetuyā ekaṃ, sabbattha ekaṃ.
Nasampayuttapaccayā, naārammaṇapaccaya sadisaṃ. (Dumūlakaṃ)

Naāharādimulakaṃ.
Navippayuttapaccayā nahetuyā dve, naārammaṇe ekaṃ, naadhipatiyā tīṇi, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte tīṇi, napacchājāte tīṇi, āsevana tiṇi, nakamme tīṇi, navipāke tīṇi, na āhāre ekaṃ. Naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ. (Dumumulakaṃ.

Navippayuttapaccayā nahetupaccayā naārammaṇe ekaṃ, naadhipatiyā dve, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte dve napacchājāte dve, naāsevana dve, nakamme ekaṃ, navipāke dve, naāhāre ekaṃ. Naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ. (Timūlakaṃ).

[BJT Page 80] [\x 80/]
Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṃ, sabbattha ekaṃ, nonatthipaccayā novigatapaccayā naārammaṇapaccayā sadisaṃ (cakūlakaṃ)
Paccayavāre paccanīyaṃ.

Anuloma paccanīyaṃ.
Hetupaccayā naārammaṇe pañca, naadhipatiyā sattarasa, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta. Napacchājāte sattarasa, naāsevane sattarasa, nakamme satta, navipāke sattarasa, nasampayutte pañca, navippayutte tiṇi, nonatthiyā pañca, novigate pañca (dumūlakaṃ)

Hetupaccayā ārammaṇapaccayā naadhipatiyā satta, napurejāte tiṇi, napacchājāte satta. Naāsevana satta. Nakamme satta, navipāke satta, navippayutte tīṇi -pe- (timūlakaṃ)

Hetupaccayā ārammaṇapaccayā adhipatipaccayā adhipatipaccayā anantarapaccayā samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta. (Ekādasamulakaṃ).

Hetupaccayā ārammaṇapaccayā -pe- purejātapaccayā āsevanapaccayā napacchājāte satta, nakamme satta, navipāke satta, [PTS Page 129 [\q 129/] -@]pa(sāsevana dvādasamulakaṃ).

Hetupaccayā ārammaṇapaccayā -pe- purejātapaccayā āsevanapaccayā kammapaccayā āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā napacchājāte satta, navipāke satta. (Tevisamulakaṃ).

Hetupaccayā ārammaṇapaccayā -pe- purejātapaccayā kammapaccayā vipākapaccayā napacchājāte ekaṃ, naāsevane ekaṃ. (Savipāka terasamulakaṃ)

Hetupaccayā ārammaṇapaccayā -pe- purejātapaccayā kammapaccayā vipākapaccayā āhārapaccayā -pe- avigatapaccayā napacchājāte ekaṃ, naāsevana ekaṃ. (Savipāka tevīsamulakaṃ).

[BJT Page 81] [\x 81/]
Ārammaṇapaccayā nahetuyā cattāri, naadhipatiyā satta, napurejāte tiṇi, napacchajāte satta, naāsevane satta, nakamme satta, navipāke satta, najhāne ekaṃ, namagge ekaṃ, navippayutte tiṇi. (Dumūlakaṃ).

Ārammaṇapaccayā hetupaccayā naadhipatiyā satta, napurejāte tiṇi, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, navippayutte tiṇi, yathā hetumūlakaṃ evaṃ gaṇetabbaṃ (timūlakaṃ).

Ārammaṇamūlakaṃ.
Adhipatipaccayā naārammaṇe pañca, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta napacchājāte sattarasa, naāsevana sattarasa, nakamme satta, navipāke satta, nasampayutte pañca, nasampayutte tiṇi, nonatthiyā pañca novigate pañca. (Dumūlakaṃ).

Adhipatipaccayā hetupaccayā saṃkhittaṃ

Adhipatimūlakaṃ.
Anantarapaccayā, samanantarapaccayā, yathā ārammaṇamūlakaṃ evaṃ vitthāretabbaṃ.

Sahajātapaccayā nahetuyā cattāri, naārammaṇe pañca, naadhipatiyā sattarasa, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta napacchājāte sattarasa, naāsevana sattarasa, nakamme satta, navipāke sattarasa, naāhāre ekaṃ. Naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte tiṇi, nonatthiyā pañca no vigate pañca. (Dumulaka)ṃ.

Sahajātapaccayā hetupaccayā naārammaṇe pañca, saṃkhittaṃ, navipāke sattarasa, nasampayutte pañca, navippayutte tiṇi, nonatthiyā pañca, novigate pañca. (Timūlakaṃ).

Sahajātapaccayā hetupaccayā ārammaṇapaccayā, saṃkhittaṃ.

[BJT Page 82] [\x 82/]
Aññamaññapaccayā nahetuyā cattāri, naārammaṇe ekaṃ, naadhipatiyā satta, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte tīṇi, napacchājāte satta, naāsevana satta, nakamme satta, navipāke satta, naāhāre ekaṃ. Naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte tiṇi, nonatthiyā ekaṃ, novigate ekaṃ. [PTS Page 130] [\q 130/] (dumūlakaṃ).

Aññamaññapaccayā nahetupaccayā naārammaṇe ekaṃ, naadhipatiyā satta, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ, napurejāte tīṇi, napacchājāte satta, naāsevana satta, nakamme satta, navipāke satta, nasampayutte ekaṃ, navippayutte tiṇi, nonatthiyā ekaṃ, novigate ekaṃ. (Timūlakaṃ).

Aññamaññapaccayā hetupaccayā ārammaṇapaccayā adhipatiyā sattaṃ saṃkhittaṃ (catumūlakaṃ)

Aññamaññamulakaṃ
Nissayapaccayā nahetuyā cattāri, (nissayapaccayā yathā sahajāta paccayā).

Upanissayapaccayā nahetuyā cattāri, (upanissayapaccayā ārammaṇapaccayā sadisaṃ)

Purejātapaccayā nahetuyā cattāri, naadhipatiyā satta, napacchājāte satta, naāsevane satta, naāsevane satta, nakamme satta, navipāke satta, najhāne ekaṃ, namagge ekaṃ -pe- (dumūlakaṃ)
Purejātapaccayā hetupaccayā -pe-

Purejātamulakaṃ
Asevanapaccayā nahetuyā cattāri, naadhipatiyā satta, napurejāte tiṇi, napacchājāte satta, nakamme satta, navipāke satta, namagge ekaṃ, navippayutte tiṇi. (Dumūlakaṃ)

Āsevanapaccayā hetupaccayā na adhipatipaccayā satta, napurejāte tiṇi, napacchajāte satta, nakamme satta, navipāke satta, navippayutte tiṇi (timūlakaṃ)

[BJT Page 83] [\x 83/]
Āsevanapaccayā hetupaccayā ārammaṇapaccayā naadhipatipaccayā satta, saṃkhittaṃ (catumūlakaṃ)

Āsevanapaccayā hetupaccayā -pe- purejātapaccayā kammapaccayā āhārapaccayā saṃkhittaṃ avigatapaccayā napacchājāte satta, navipāke satta.

Āsevanamulakaṃ.
Kammapaccayā nahetuyā cattāri, naārammaṇe pañca, naadhipatiyā sattarasa, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta napacchājāte sattarasa, naāsevana sattarasa, nakamme satta, navipāke sattarasa, na āhāre ekaṃ. Naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte tiṇi, nonatthiyā pañca no vigate pañca. [PTS Page 131] [\q 131/] (dumūlakaṃ).

Kammapaccayā hetupaccayā naārammaṇe pañca, saṃkhittaṃ navipāke sattarasa, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca, saṃkhittaṃ (timūlakaṃ)

Kammamulakaṃ
Vipākapaccayā nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte dve napacchājāte ekaṃ, naāsevana ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ. (Dumūlakaṃ).

Vipākapaccayā nahetupaccayā naārammaṇe ekaṃ naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare naaññamaññe ekaṃ, naupanissaye ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevana ekaṃ, nasampayutte ekaṃ navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ. (Timūlakaṃ).

Vipākapaccayā hetupaccayā ārammaṇapaccayā saṃkhittaṃ purejātapaccayā napacchājāte ekaṃ, naāsevane ekaṃ, -pe(dvādasamulakaṃ).

Vipākapaccayā hetupaccayā, saṃkhittaṃ purejātapaccayā kammapaccayā āhārapaccayā, saṃkhittaṃ avigatapaccayā napacchājāte ekaṃ, naāsevane ekaṃ, (tevīsamulakaṃ)

[BJT Page 84] [\x 84/]
Vipākamulakaṃ
Āhārapaccayā nahetuyā cattāri, naārammaṇe pañca, naadhipatiyā sattarasa, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta napacchājāte sattarasa, naāsevana sattarasa, nakamme satta, navipāke sattarasa, na naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte tiṇi, nonatthiyā pañca novigate pañca. (Dumūlakaṃ).

Āhārapaccayā hetupaccaya naārammaṇe pañca, saṃkhittaṃ. Navipāke sattarasa, nasampayutte pañca, navippayutte tiṇi, nonatthiyā pañca, novigate pañca, saṃkhittaṃ (timūlakaṃ)

Āhāramulakaṃ
Indriyapaccayā nahetuyā cattāri, naārammaṇe pañca, -pe navipāke sattarasa, naāhāre ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte tiṇi, nonatthiyā pañca, novigate pañca, indriyapaccayā hetupaccayā saṃkhittaṃ [PTS Page 132] [\q 132/] (dumūlakaṃ)
Indriyamulakaṃ.
Jhānapaccayā nahetuyā cattāri, naārammaṇe pañca, -pe navipāke sattarasa, namagge ekaṃ, nasampayutte pañca, navippayutte tiṇi, nonatthiyā pañca, novigate pañca, jhānapaccayā hetupaccayā saṃkhittaṃ (dumūlakaṃ)

Jhānamulakaṃ
Maggapaccayā nahetuyā tīṇi, naārammaṇe pañca, navipāke sattarasa, nasampayutte pañca, navippayutte tiṇi, nonatthiyā pañca, novigate pañca. (Dumūlakaṃ)

Maggapaccayā hetupaccayā naārammaṇe pañca, saṃkhittaṃ sampayuttapaccayā, ārammaṇapaccaya sadisaṃ.

Vippayuttapaccayā nahetuyā cattāri, naārammaṇe pañca, naadhipatiyā sattarasa, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte pañca, napacchājāte sattarasa, naāsevana sattarasa, nakamme satta, navipāke sattarasa, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, nonatthiyā pañca novigate pañca. (Dumūlakaṃ).

[BJT Page 85] [\x 85/]
Vippayuttapaccayā hetupaccayā naārammaṇe pañca, naadhipatiyā sattarasa, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte pañca napacchājāte sattarasa, naāsevana sattarasa, nakamme satta, navipāke sattarasa, nasampayutte pañca, nonatthiyā pañca novigate pañca. (Timūlakaṃ).

Vippayuttapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā satta, napurejāta ekaṃ, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta (catumūlakaṃ)

Vippayuttapaccayā hetupaccayā ārammaṇapaccayā adhipatipaccayā napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta (pañcamulakaṃ. )

Vippayuttapaccayā hetupaccayā ārammaṇapaccayā adhipatipaccayā -pepurejātapaccayā āsevanapaccayā napacchājāte satta, nakamme satta. Navipāke satta (sāsevana terasa mulakaṃ)

Vippayuttapaccayā hetupaccayā -pe- āsevanapaccayā kammapaccayā āhārapaccayā avigatapaccayā napacchājāte satta, navipāke satta (tevisamulakaṃ)

Vippayuttapaccayā hetupaccayā ārammaṇapaccayā saṃkhittaṃ. Purejātapaccayā kmapaccayā vipākapaccayā napacchājāte ekaṃ, naāsevane ekaṃ [PTS Page 133] [\q 133/] (avipāka cuddasamulakaṃ)

Vippayuttapaccayā hetupaccayā -pe- purejātapaccayā kammapaccayā vipākapaccayā āhārapaccayā avigatapaccayā napacchājāte ekaṃ, naāsevane ekaṃ. (Tevisamulakaṃ).

Atthipacyā sahajātapaccaya sadisaṃ.
Natthipaccayā vigatapaccayā ārammaṇapaccaya sadisaṃ.
Avigatapaccayā sahajātapaccaya sadisaṃ.

Paccayavāre anuloma paccanīya.

Paccanīyānulomaṃ.
Nahetupaccayā naārammaṇe cattāri naanantare cattāri samantare cattāri, sahajāte cattāri, aññamaññe cattāri, nissaye cattāri, upanissaye cattāri, purejāte cattāri, āsevane

[BJT Page 86] [\x 86/]
Cattāri, kamme cattāri vipāke ekaṃ, āhāre cattāri, indriye cattāri, jhāne cattāri, magge tīṇi, sampayutte cattāri, vippayutte cattāri, atthiyā cattāri, natthiyā cattāri, vigate cattāri, avigate cattāri, (dumūlakaṃ)

Nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ, vipāke ekaṃ. Āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, vippayutte ekaṃ atthiyā ekaṃ, avigate eka (timūlakaṃ)

Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanannarapaccayā naaññamaññapaccayā sahajāte ekaṃ, nissaye ekaṃ kamme ekaṃ, vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, avigateekaṃ (sattamulakaṃ)

Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanannarapaccayā naaññamaññapaccayā naupanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapacca nakammapaccayā sahajāte ekaṃ, nissaye ekaṃ āhāre ekaṃ, atthiyā ekaṃ, avigate ekaṃ (dvādasamulakaṃ)

Nahetupaccayā naārammaṇapaccayā -pe- nakammapaccayā navipākapaccayā naāhārapaccayā sahajāte ekaṃ, nissaye ekaṃ, atthiyā ekaṃ, avigate ekaṃ. (Cuddasamulakaṃ)

Nahetupaccayā naārammaṇapaccayā nakammapaccayā navipākapaccayā naāhārapaccayā naindriyapaccayā, saṃkhittaṃ novigatapaccayā sahajāte ekaṃ, nissaye ekaṃ, atthiyā ekaṃ, avigate ekaṃ. (Tevisamulakaṃ)

Nahetumūlakaṃ
Naārammaṇapaccayā hetuyā pañca, adhipatiyā pañca, sahajāte pañca, aññamaññe ekaṃ, nissaye pañca, kamme pañca, vipāke ekaṃ, āhāre pañca, indriye pañca, kdāne pañca, magge pañca, vippayutte pañca, atthiyā pañca, avigate pañca. (Dumūlakaṃ)

Naārammaṇapaccayā nahetupaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ, vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, avigate ekaṃ, saṃkhittaṃ [PTS Page 134] [\q 134/] (timūlakaṃ)

[BJT Page 87] [\x 87/]
Naadhipatipaccayā hetuyā sattarasa, ārammaṇe satta, anantare satta, samanantare satta, sahajāte sattarasa, aññamaññe satta, nissaye sattarasa, upanissaye satta, purejāte satta, āsevane satta kamme sattarasa, vipāke ekaṃ, āhāre sattarasa, indriye sattarasa, jhāne sattarasa, magge sattarasa, sampayutte satta, vippayutte sattarasa, atthiyā sattarasa, natthiyā satta, vigate satta, avigate sattarasa (dumūlakaṃ)

Naadhipatipaccayā nahetupaccayā ārammaṇe cattāri anantare cattāri, samanantare cattāri, sahajāte cattāri, aññamaññe cattāri, nissaye cattāri, upanissaye cattāri, purejāte cattāri, āsevane cattāri kamme cattāri, vipāke ekaṃ, āhāre cattāri, indriye cattāri, jhāne cattāri, magge tiṇi, sampayutte cattāri, vippayutte cattāri, atthiyā cattāri, natthiyā cattāri vigate cattāri, vaavigate cattāri. (Timūlakaṃ).
Kammavipākamulakaṃ.

Naadhipatipaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ, saṃkhittaṃ avigate ekaṃ (catumūlakaṃ).

Naadhipatimūlakaṃ.
Naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naaññamaññapaccayā naupanissayapaccayā (naārammaṇapaccaya sadisaṃ)

Naantarādimulakaṃ.
Napurejātapaccayā hetuyā satta, ārammaṇe tīṇi adhipatiyā satta, anantare tīṇi, samanantare tiṇi, sahajāte satta, aññamaññe tiṇi nissaye satta, upanissaye tīṇi, āsevane tīṇi, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā satta, natthiyā tīṇi, vigate tīṇi avigate satta. (Dumūlakaṃ)

Napurejātapaccayā nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dveva, āsevane ekaṃ, kamme dve, vipāke ekaṃ, āhāre dve, indriye dve, jhāne dve, magge ekaṃ, sampayutte dve, vippayutte ekaṃ, atthiyā dve, natthiyā dve, vigate dve, avigate dve. (Timūlakaṃ)

[BJT Page 88] [\x 88/]
Napurejātapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ, saṃkhittaṃ avigate ekaṃ (catumūlakaṃ)

Napurejātamulakaṃ.
Napacchājātapaccayā hetuyā sattarasa, ārammaṇe satta, adhipatiyā sattarasa, anantare satta, samanantare satta, sahajāte sattarasa, aññamaññe satta, nissaye sattarasa, upanissaye satta, purejāte satta, kamme sattarasa, vipāke ekaṃ, āhāre sattarasa, indriye sattarasa, jhāne sattarasa magge sattarasa, sampayutte satta, vippayutte sattarasa, atthiyā sattarasa, natthiyā satta, vigate satta, avigate sattarasa (dumūlakaṃ)

Napacchājātapaccayā ārammaṇe cattāri, anantare cattāri, samanantare cattāri, sahajāte cattāri, aññamaññe cattāri nissaye cattāri, upanissaye cattāri, purejāte cattāri, āsevane cattāri, kamme cattāri, vipāke ekaṃ āhāre cattāri, indriye cattāri, jhāne cattāri magge tiṇi sampayutte cattāri, sampayutatte cattāri, vippayutte ctatāri, atthiyā cattari, natthiyā cattāri, vigate cattāri, avigate cattāri. [PTS Page 135] [\q 135/] (timūlakaṃ).

Napacchājātamulakaṃ.

Naāsevanapaccayā hetuyā sattarasa, ārammaṇe satta, adhipatiyā sattarasa, anantare satta, samanantare satta, sahajāte sattarasa, aññamaññe satta, nissaye sattarasa, upanissaye satta, purejāte satta, kamme sattarasa, vipāke ekaṃ, āhāre sattarasa, indriye sattarasa, jhāne sattarasa magge sattarasa, sampayutte satta, vippayutte sattarasa, atthiyā sattarasa, natthiyā satta, vigate satta, avigate sattarasa (dumūlakaṃ)

Naāsevanapaccayā nahetupaccayā ārammaṇe cattāri, anantare cattāri, samanantare, cattāri sahajāte cattāri, aññamaññe cattāri, nissaye cattāri, upanissaye cattāri, purejāte cattāri, kamme cattāri, vipāke cattāri āhāre cattāri, indriye cattāri, jhāne cattāri magge tīṇi, sampayutte cattāri, vippayutte cattāri, atthiyā cattāri, natthiyā cattāri, vigate cattāri, avigate cattāri. (Timūlakaṃ).
Kammavipākamulakaṃ.

[BJT Page 89] [\x 89/]
Na āsevanapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ, saṃkhittaṃ, avigate ekaṃ. (Catumūlakaṃ)

Naāsevanamulakaṃ.

Nakammapaccayā hetuyā satta, ārammaṇe satta, adhipatiyā satta, anantare satta, samanantare satta, sahajāte satta, aññamaññe satta, nissaye satta, upanissaye satta, purejāte satta, āsevane satta, āhāre satta, indriye satta, jhāne satta magge satta, sampayutte satta, vippayutte satta, atthiyā satta, natthiyā satta, vigate satta, avigate satta (dumūlakaṃ)

Nakammapaccayā nahetupaccayā ārammaṇe ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, purejāte ekaṃ, āsevane ekaṃ kamme ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, sampayutte ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ. (Timūlakaṃ).

Nakammapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, āhāre ekaṃ, atthiyā ekaṃ, avigate ekaṃ, saṃkhittaṃ (catumūlakaṃ)

Nakammamulakaṃ.

Navipākapaccayā hetuyā sattarasa, ārammaṇe satta, adhipatiyā sattarasa, anantare satta, samanantare satta, sahajāte sattarasa, aññamaññe satta, nissaye sattarasa, upanissaye satta, purejāte satta, āsevane satta, kamme sattarasa, āhāre sattarasa, indriye sattarasa, jhāne sattarasa magge sattarasa, sampayutte satta, vippayutte sattarasa, atthiyā sattarasa, natthiyā satta, vigate satta, avigate sattarasa (dumūlakaṃ)

Navipākapaccayā nahetupaccayā ārammaṇe cattāri, anantare cattāri, samanantare cattāri, sahajāte cattāri, aññamaññe cattāri nissaye cattāri, upanissaye cattāri, purejāte cattāri, āsevane cattāri, kamme cattāri, vipāke ekaṃ āhāre cattāri, indriye cattāri, jhāne cattāri magge tiṇi sampayutte cattāri, sampayutatte cattāri, vippayutte ctatāri, atthiyā cattari, natthiyā cattāri, vigate cattāri, avigate cattāri. (Timūlakaṃ).

[BJT Page 90] [\x 90/]
Navipākapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, avigate ekaṃ, saṃkhittaṃ, [PTS Page 136] [\q 136/] (catumūlakaṃ)

Navipākamulakaṃ.
Naāhārapaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ. Indriye ekaṃ, atthiyā ekaṃ, avigate ekaṃ, saṃkhittaṃ (mulakaṃ)

Naāhāramulakaṃ.
Naindriyapaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ, āhāre ekaṃ, atthiyā ekaṃ, avigate ekaṃ saṃkhittaṃ (dumūlakaṃ).

Naindriyamulakaṃ
Najhānapaccayā ārammaṇe ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, purejāte ekaṃ, kamme ekaṃ, vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, sampayutte ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ. (Dumūlakaṃ).

Najhānapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ, āhāre ekaṃ, indriye ekaṃ, atthiyā ekaṃ, avigate ekaṃ. (Catumūlakaṃ).

Nakkhānamulakaṃ.

Namaggapaccayā ārammaṇe ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, purejāte ekaṃ, āsevane ekaṃ, kamme ekaṃ, vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, sampayutte ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ. (Dumūlakaṃ).

Namaggapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ, vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhane ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, avigate ekaṃ. Saṃkhittaṃ. (Catumūlakaṃ).

[BJT Page 91] [\x 91/]
Nasampayuttapaccayā hetuyā pañca, adhipatiyā pañca, sahajāte pañca, aññamaññe ekaṃ, nissaye pañca, kamme pañca, vipāke ekaṃ, āhāre pañca, indriye pañca, jhāne pañca, magge pañca, vippayutte pañca, atthiyā pañca, avigate pañca. (Dumūlakaṃ)

Nasampayuttapaccayā nahetupaccayā sahajāte ekaṃ, saṃkhittaṃ avigate ekaṃ (timūlakaṃ)
Nasampayuttamulakaṃ.

Navippayuttapaccayā hetuyā tīṇi, ārammaṇe tīṇi adhipatiyā tiṇi, anantare tīṇi, samanantare tiṇi, sahajāte tiṇi, aññamaññe tiṇi nissaye tiṇi, upanissaye tīṇi, āsevane tīṇi, kamme tiṇi, vipāke ekaṃ, āhāre tiṇi, indriye tiṇi, jhāne tīṇi, magge tiṇi, sampayutte atthiyā tīṇi, natthiyā tīṇi, vigate tīṇi avigate tīṇi. (Dumūlakaṃ)

Navippayuttapaccayā nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dveva, āsevane ekaṃ, kamme dve, āhāre dve, indriye dve, jhāne dve, magge ekaṃ, sampayutte dve, atthiyā dve, natthiyā dve, vigate dve, avigate dve. (Timūlakaṃ)

Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ, āhāre ekaṃ, indriye ekaṃ atthiyā ekaṃ avigate ekaṃ saṃkhittaṃ [PTS Page 137] [\q 137/] nonatthipaccayā no vigatapaccayā naārammaṇapaccayā sadisaṃ. (Catumūlakaṃ)

Navippayuttamulakaṃ.
Paccayavāre paccanīyānulomaṃ.
Paccayavāro.

Nissayavāro
Anulomaṃ.
Kusalaṃ dhammaṃ nissāya kusalo dhammo uppajjati hetupaccayā: kusalaṃ ekaṃ khandhaṃ nissāya tayo khandhā, tayo khandhe nissāya eko khandho, dve khandhe nissāya dve khandhā.

[BJT Page 92] [\x 92/]
Kusalaṃ dhammaṃ nissayā abyākato dhammo uppajjati hetupaccayā: kusale khandhe nissāya cittasamuṭṭhānaṃ rūpaṃ.

Kusalaṃ dhammaṃ nissāya kusalo ca abyākato ca dhammā uppajjati hetupaccayā: kusalaṃ ekaṃ khandhaṃ nissāya tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe nissāya eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe nissāya dve khandhā cittasamuṭṭhānañca rūpaṃ.

Akusalaṃ dhammaṃ nissayā akusalo dhammo uppajjati hetupaccayā: akusale ekaṃ khandhe nissāya dve khandhe nissāya dve khandho.

Akusalaṃ dhammaṃ nissayā abyākato dhammo uppajjati hetupaccayā: akusale khandhe nissāya cittasamuṭṭhānaṃ rūpaṃ.

Akusalaṃ dhammaṃ nissāya kusalo ca abyākato ca dhammā uppajjati hetupaccayā: akusalaṃ ekaṃ khandhaṃ nissāya tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe nissāya eko khandho cittasamuṭṭhānañca -pe- dve khandhe nissāya dve khandhā cittasamuṭṭhānañca rūpaṃ.

Abyākataṃ dhammaṃ nissāya abyākato dhammo uppajjati hetupaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ nissāya tayo khandho cittasamuṭṭhānañca rūpaṃ, tayo khandhe nissāya eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe nissāya dve khandhā citatsamuṭṭhānañca rūpaṃ, paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ nissāya [PTS Page 138] [\q 138/] tayo khandhā kaṭattā ca rūpaṃ, tayo khandhe nissāya eko khandho kaṭattā ca rūpaṃ, dve khandhe nissāya dve khandhā kaṭattā ca rūpaṃ. Khandhe nissāya vatthu, vatthuṃ nissāya khandhā, ekaṃ mahābhūtaṃ nissāya tayo mahābhūtā. Tayo mahābhūte nisasāya ekaṃ mahābhūtaṃ, dve mahābhūte nissāya dve mahābhūtā, mahābhūte nissāya cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ. Vatthuṃ nissāya vipākābyākatā kiriyābyākatā khandhā.

Abyākataṃ dhammaṃ nissāya kusalo dhammo uppajjati hetupaccayā: vatthuṃ nissāya kusalā khandhā.

Abyākataṃ dhammaṃ nissāya akusalo dhammo uppajjati hetupaccayā: vatthuṃ nissāya akusalā khandhā.

[BJT Page 93] [\x 93/]
Abyākataṃ dhammaṃ nissāya kusalo ca abyākato ca dhammā uppajjati hetupaccayā: vatthuṃ nissāya kusalā khandhā. Mahābhūte nissāya cittasamuṭṭhānaṃ rūpaṃ.

Abyākataṃ dhammaṃ nissāya akusalo ca abyākato ca dhammā uppajjati hetupaccayā: vatthuṃ nissāya akusalā khandhā. Mahābhūte nissāya cittasamuṭṭhānaṃ rūpaṃ.

Kusalañca abyākatañca dhammaṃ nissāya kusalo dhammo uppajjati hetupaccayā: kusalaṃ ekaṃ khandhañca vatthuṃ ca nissāya tayo khandhā -pe- dve khandhe ca vatthuṃ ca nissāya dve khandhā.

Kusalañca abyākatañca dhammaṃ nissāya abyākato dhammo uppajjati hetupaccayā: kusale khandha ca mahābhūte nissāya cittasamuṭṭhānaṃ rūpaṃ.

Kusalañca abyākatañca dhammaṃ nissāya kusalo ca abyākato ca dhammā uppajjati hetupaccayā: kusalaṃ ekaṃ khandhañca vatthuñca nissāya tayo khandhā -pe- dve khandhe ca vatthuñca nissāya dve khandhā. Kusale khandhe ca mahābhūte ca nissāya cittasamuṭṭhānaṃ rūpaṃ.

Akusalañca abyākatañca dhammaṃ nissāya akusalo dhammo uppajjati hetupaccayā: akusalaṃ ekaṃ khandhañca vatthuñca nissāya tayo khandhā, -pe- dve khandhe ca vatthuṃ ca nissāya dve khandhā. [PTS Page 139] [\q 139/]

Akusalañca abyākatañca dhammaṃ nissāya akusalo dhammo uppajjati hetupaccayā: akusalaṃ ekaṃ khandhañca vatthuñca nissāya tayo khandhā, -pe- dve khandhe ca vatthuṃ ca nissāya dve khandhā.

Akusalañca abyākatañca dhammaṃ nissāya abyākato dhammo uppajjati hetupaccayā: akusale khandha ca mahābhūte ca nissāya cittasamuṭṭhānaṃ rūpaṃ

Akusalañca abyākatañca dhammaṃ nissāya akusalo ca abyākato ca dhammā uppajjati hetupaccayā: akusalaṃ ekaṃ khandhañca vatthuñca nissāya tayo khandhā, -pe- dve khandhe ca vatthuñca nissāya dve khandhā akusale khandhe ca mahābhūte ca nissāya cittasamuṭṭhānaṃ rūpaṃ.

Gaṇanā
Hetuya sattarasa, ārammaṇe satta, adhipatiyā sattarasa, anantare satta, samanantare satta, sahajāte sattarasa, aññamaññe satta, nissaye sattarasa, upanissaye satta, purejāte satta, āsevane satta, kamme sattarasa, vipāke ekaṃ, āhāre

[BJT Page 94.] [\x 94/]
Sattarasa, indriye sattarasa, jhāne sattarasa, magge sattarasa, sampayutte satta, vippayutte sattarasa, atthiyā sattarasa, natthiyā satta, vigate satta, avigate sattarasa.
Nissaya vāre - anulomaṃ.

Paccayānulomaṃ.
Akusalaṃ dhammaṃ nissāya akusalo dhammo uppajjati nahetupaccayā: vicikicchāsahagate uddhaccasahagate khandhe nissāya vicikicchāsahagato uddhaccasahagato moho.

Abyākataṃ dhammaṃ nissāya abyākato dhammo uppajjati hetupaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ nissāya tayo khandho cittasamuṭṭhānañca rūpaṃ, tayo khandhe nissāya eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe nissāya dve khandhā citatsamuṭṭhānañca rūpaṃ, ahetukapaṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ nissāya tayo khandhā kaṭattā ca rūpaṃ, -pe-dve khandhe nissāya dve khandho kaṭattā ca rūpaṃ, khandhe nissāya vatthu, vatthuṃ nissāya khandhā, ekaṃ, mahābhūtaṃ nissāya tayo mahābhūtā -pe- mahābhūte nissāya cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ. Upādārūpaṃ, bāhiraṃ āhārasamṭṭhānaṃ utusamuṭṭhānaṃ utusamuṭṭhānaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ nissāya tayo mahābhūtā. -Pe- mahābhūte nisasāya cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ. Bāhiraṃ āhārasamuṭṭhānaṃ
Utusamuṭṭhānaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ nissāya tayo mahābhūtā -pe- mahābhūte
Nissāya kaṭattārūpaṃ upādārūpaṃ, [PTS Page 140] [\q 140/] cakkhāyatanaṃ nissāya cakkhuviññāṇaṃ -pe-
Kāyāyatanaṃ nissā kāyaviññāṇaṃ, vatthuṃ nissāya ahetukā vipākābyākatā
Kiriyābyākatā khandhā.

Abyākataṃ dhammaṃ nissāya akusalo dhammo uppajjati na hetupaccayā: vatthuṃ nissāya vicikicchāsahagato uddhaccasahagato moho.

Akusalañca abyākatañca dhammaṃ nissayā akusalo dhammo uppajjati nahetupaccayā vicikicchāsahagate uddhaccasahagate khandhe ca vatthuṃ ca nissāya vicikicchāsahagato uddhaccasahagato moho.

[BJT Page 95] [\x 95/]
Nahetuyā cattāri, naārammaṇe pañca, naadhipatiyā sattara, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte sattarasa, naāsevane sattarasa, nakamme satta, navipāke sattarasa, na āhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte tiṇi, nonatthiyā pañca, novigate pañca,

Nissayavārassa paccanīyaṃ.
Hetupaccayā naārammaṇe pañca, naadhipatiyā sattarasa, na anantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte sattarasa, naāsevane sattarasa, nakamme satta, navipāke sattarasa, na sampayutte pañca, navippayutte tiṇi, nonatthiyā pañca, no vigate pañca.

Nissayavārassa anuloma paccanīyaṃ.
Nahetupaccayā ārammaṇe cattāri, anantare cattāri samanantare cattāri, sahajāte cattāri, aññamaññe cattāri, nissaye cattāri, upanissaye cattāri, purejāte cattāri, āsevane cattāri, kamme cattāri, vipāke ekaṃ, āhāre cattāri, indriye cattāri, jhāne cattāri magge tiṇi, sampayutte cattāri, vippayutte cattāri, atthiyā cattāri, natthiyā cattāri, vigate cattāri, avigate cattāri.
Nissayavārassa paccayānulomaṃ.
Paccayaṭṭhaṃ nāma nissayaṭṭhaṃ nissayaṭṭhaṃ nāma paccayaṭṭhaṃ1-
Nissayavāro. [PTS Page 141] [\q 141/]

Saṃsaṭṭhavāro.
Paccayānulomaṃ.
Kusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati hetupaccayā: kusalaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, tayo khandhe saṃsaṭṭho eko khandho, dve khandhe saṃsaṭṭhā dve khandhā.

1. Saccayatthaṃ - nissayatthaṃ - [PTS] syā 2. Paccayattaṃ - nissayattaṃ - sīmu machasaṃ.

[BJT Page 96] [\x 96/]

Akusalaṃ dhammaṃ saṃsaṭṭho akusalo dhammo uppajjati hetupaccayā: akusalaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, tayo khandhe saṃsaṭṭhā eko khandho, dve khandhe saṃsaṭṭhā dve khandhe saṃsaṭṭhā dve khandhā.

Abyākataṃ dhammaṃ saṃsaṭṭho abyākato dhammo uppajjati hetupaccayā: vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, tayo khatnddha saṃsaṭṭho eko khatnddhā, dve khandhe saṃsaṭṭhā dve khandhā, paṭivdhikkhaṇe
Vipākābyākataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, tayo khandhe saṃsaṭṭho eko khandho, dve khandhe saṃsaṭṭhā dve khandhā.

Hetumalakaṃ.
Kusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati ārammaṇapaccayā: adhipatipaccayā adhipati paṭisandhikkhaṇe natthi anantarapaccayā, samanantarapaccayā, hajātapaccayā, aññamaññapaññayā, nissayapaccayā, upanissayapaccayā.
(Sabbāni padāni hetumulakasadisāni. )

Ārammaṇamūlakaṃ.
Akusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati purejatapaccayā: kusalaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, tayo khandhe saṃsaṭṭhā eko khandho, dve khandhe saṃsaṭṭhā dve khandhe vatthuṃ purejātapaccayā.

Akusalaṃ dhammaṃ saṃsaṭṭho akusalo dhammo uppajjati purejātapaccayā: akusalaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, tayo khatdhe saṃsaṭṭho eko khandhā, dve khandhe saṃsaṭṭhā dve khandhā, vatthuṃ purejātapaccayā. [PTS Page 142] [\q 142/]

Abyākataṃ dhammaṃ saṃsaṭṭho abyākato dhammo uppajjati purejātapaccayā: vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, tayo khandhe saṃsaṭṭhā eko khandho, dve khandhe saṃsaṭṭhā dve khandhe vatthuṃ purejātapaccayā.

Purejātamulakaṃ.
Kusalaṃ dhammaṃ saṃsaṭṭho -pe- akusalaṃ dhammaṃ -pe- abyākataṃ dhammaṃ saṃsaṭṭho abyākato dhammo uppajjati āsevanapaccayā: kiriyābyākataṃ ekaṃ khandheṃ saṃsaṭṭhā -pe-

[BJT Page 97] [\x 97/]
Akusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati kammapaccayā: akusalaṃ dhammaṃ saṃsaṭṭho -pe- abyākataṃ dhammaṃ saṃsaṭṭho

Kammamulakaṃ.
Abyākataṃ dhammaṃ saṃsaṭṭho abyākato dhammo uppajjati vipākapaccayā: vipākābyākataṃ -pe-

Vipākamulakaṃ.
Kusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati atthi paccayā natthipaccayā natthipaccayā, vigatapaccayā, avigatapaccayā. (Hetupaccayasadisaṃ). [PTS Page 143] [\q 143/]

Atthiādimulakaṃ.

Gaṇanā.
Hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte tīṇi, aññamaññe tiṇi, nissaye tīṇi, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme tīṇi, vipāke ekaṃ, āhāre tīṇi indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, vippayutte tīṇi, atthiyā tīṇi, natthiyā tiṇi, vigate tīṇi avigate tiṇi. (Suddha)
Hetupayā ārammaṇe tīṇi, hetumūlakaṃ vitthāretabbaṃ (dumūlakaṃ). [T-7]

[BJT Page 98] [\x 98/]

Āsevanapaccayā hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte tīṇi, aññamaññe tiṇi, nissaye tīṇi, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme tīṇi, āhāre tīṇi indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, vippayutte tīṇi, atthiyā tīṇi, natthiyā tiṇi, vigate tīṇi avigate tiṇi. (Dumūlakaṃ. )

Āsevanamulakaṃ.
Vipākapaccayā hetupaccayā hetuyā ekaṃ, ārammaṇe ekaṃ adhipatiyā ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, purejāte ekaṃ, kamme ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, magge ekaṃ, sampayutte ekaṃ, vippayutte ekaṃ atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ, ekaṃ, (dumūlakaṃ)
Vipākamulakaṃ
Saṃsaṭṭhavāre anulomaṃ.

Paccaya paccanīyaṃ
Akusalaṃ dhammaṃ saṃsaṭṭho akusalo dhammo uppajjati nahetupaccayā: vikicchāsahagate uddhaccasahagate khandhe saṃsaṭṭhā vicikicchāsahagato uddhaccasahagato moho.

Abyākataṃ dhammaṃ saṃsaṭṭho abyākato dhammo uppajjati nahetupaccayā: ahetukaṃ vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, tayo khandho, saṃsaṭṭhā eko khandho, dve khandhe saṃsaṭṭhā dve khandhā, ahetukapaṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, tayo khandhe saṃsaṭṭho eko khandho, dve khandhe saṃsaṭṭhā dve khandhā.

Nahetumalakaṃ.
Kusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati naadhipatipaccayā: napurejātapaccayā āruppe kusalaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandho-pe- dve khandhe saṃsaṭṭhā dve khandhā.

Akusalaṃ dhammaṃ naadhipatiādimulakaṃ -pe- abyākataṃ dhammaṃ kusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati napacchājātapaccayā tiṇi. Naāsevanapaccayā tiṇi. [PTS Page 144] [\q 144/]

Napacchājātamulakaṃ.

[BJT Page 99] [\x 99/]
Kusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati nakammapaccayā: kusale khandhe saṃsaṭṭhā kusalaṃ cetanā.

Akusalaṃ dhammaṃ saṃsaṭṭho akusalo dhammo uppajjati nakammapaccayā: akusale khandhe saṃsaṭṭhā akusalaṃ cetanā.

Abyākataṃ dhammaṃ saṃsaṭṭho abyākato dhammo uppajjati nakammapaccayā: kiriyābyākate khandhe saṃsaṭṭhe kiriyābyākataṃ cetanā.

Nakamulakaṃ,
Kusalaṃ dhammaṃ saṃsaṭṭho -pe- akusale dhammaṃ saṃsaṭṭhā -peabyākataṃ dhammaṃ saṃsaṭṭhā abyākato dhammo uppajjati navipākapaccayā: tiripabyākataṃ ekaṃ khandhaṃ

(Saṃsaṭṭhavāre paccanīyavibhaṅge nakamme ca navipāke ca paṭisandhi natthi. Avasesesu sabbattha atthi)

Navipākamulakaṃ.
Abyākataṃ dhammaṃ saṃsaṭṭho abyākato dhammo uppajjati najhānapaccayā: pañcaviññāṇasahagataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā -pe- dve khandhe saṃsaṭṭhā dve khandhā.

Najhānamulakaṃ.
Abyākataṃ dhammaṃ saṃsaṭṭho abyākato dhammo uppajjati namaggapaccayā: ahetukaṃ vipākābyākataṃ1-, kiriyābyākataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā -pe- dve khandhe saṃsaṭṭhā dve khandhā. Ahetukapaṭisandhikkhaṇe.

Namaggamulakaṃ.
Kusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati navippayuttapaccayā āruppe kusalaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā -pe- dve khandhe saṃsaṭṭhā dve khandhā.

Akusalaṃ dhammaṃ saṃsaṭṭho akusalo dhammo uppajjati navippayuttapaccayā [PTS Page 145] [\q 145/] āruppe akusalaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā -pe- dve khandhe saṃsaṭṭhā dve khandhā.

1. Ahetukavipākābyākataṃ - sī. Mu.

[BJT Page 100] [\x 100/]
Abyākataṃ dhammaṃ saṃsaṭṭho abyākato dhammo uppajjati navippayuttapaccayā āruppe1- abyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā -pe- dve khandhe saṃsaṭṭhā dve khandhā. (Navippayutte paṭisandhi natthi).
Navippayuttamulakaṃ.

Gaṇatā
Paccanīyaṃ.
Nahetuyā dve, naadhipatiyā tiṇi, napurejāte tīṇi, napacchājāte tiṇi, naāsevane tiṇi, nakamme tiṇi, navipāke tiṇi, najhāne ekaṃ, namagge ekaṃ, navippayutte tiṇi. (Suddha)

Nahetupaccayā dve, naadhipatiyā dve, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme ekaṃ, navipāke dve, najhāne ekaṃ, namagge ekaṃ, navippayutte dve. (Dumūlakaṃ)

Nahetupaccayā naadhipatiyā napurejāte dve, napacchājāte dve, naāsevane dve, nakamme ekaṃ, navipāke dve, najhāne ekaṃ, namagge ekaṃ, navippayutte dve. (Timūlakaṃ. )

Nahetupaccayā naadhipatipaccayā napurejāpaccayā, napacchājāte dve, naāsevane dve, nakamme ekaṃ, navipāke deva, namagge ekaṃ, navippayutte dve. (Catumūlakaṃ. )

Nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājatapaccapaccayā naāsevanapaccayāna kamme ekaṃ, navipāke dve, namagge ekaṃ, navippayutte dve (timūlakaṃ)

Nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājātapaccayā naāsevanapacacyānakammapaccayā navipāke ekaṃ, namagge ekaṃ, vippayutte ekaṃ (sattamulakaṃ.

Nahetupaccayā naadhipatipaccayā -pe- nakammapaccayā navipākapaccayā namaggapaccayā, navippayutte ekaṃ (navamulakaṃ)

Nahetumūlakaṃ
Naadhipatipaccayā nahetuyā dve, napurejāte tiṇi, napacchājāte tiṇi, naāsevane tiṇi, nakamme tiṇi. Navipāke tiṇi, najhāne ekaṃ, namagge ekaṃ, navippayutte tiṇi. (Dumūlakaṃ)

1. Arūpe - machasaṃ.

[BJT Page 101] [\x 101/]
Naadhipatipaccayā nahetupaccayā napurejāte dve, napacchājāte dve, naāsevane dve nakamme ekaṃ, navipāke dve, najhāne ekaṃ, namagge ekaṃ, navippayutte dve. (Timūlakaṃ)

Naadhipatimūlakaṃ.
Napurejātapaccayā nahetuyā dve, naadhipatiyā tiṇi, napacchājāte tiṇi, naāsevane tiṇi, nakamme tiṇi, navipāke tiṇi, namagge ekaṃ, navippayutte tiṇi. [PTS Page 146] [\q 146/] (dumūlakaṃ)

Napurejātapaccayā nahetupaccayā naadhipatiyā dve, napacchājāte dve, naāsevane dve, nakamme ekaṃ, navipāke dve, namagge ekaṃ, navippayutte dve saṃkhittaṃ (timūlakaṃ)

Napurejātamulakaṃ.
Napacchājātapaccayā -pe- naāsevanapaccayā nahetuyā dve, naadhipatiyā tiṇi, napurejāte tiṇi, napacchājāte tiṇi, nakamme tiṇi, navipāke tiṇi, najhāne ekaṃ, namagge ekaṃ, navippayutte tiṇi. (Dumūlakaṃ).

Naāsevanapaccayā nahetupaccayā naadhipatiyā dve, napurejāte dve, napacchājāte dve, nakamme ekaṃ, navipāke dve, najhāne ekaṃ namagge ekaṃ, navippayutte dve, saṃkhittaṃ (timūlakaṃ).

Napacchājāta naāsevanamulakaṃ.
Nakammapaccayā nahetuyā ekaṃ, naadhipatiyā tiṇi, napurejāte tiṇi, napacchājāte tiṇi, naāsevane tiṇi, navipāketiṇi namagge ekaṃ, navippayutte tiṇi. (Dumūlakaṃ).

Nakammapaccayā nahetupaccayā naadhipatiyā ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, navipāke ekaṃ, namagge ekaṃ, navippayutte ekaṃ, saṃkhittaṃ (timūlakaṃ)

Nakammamulakaṃ.
Navipākapaccayā nahetuyā dve, naadhipatiyā tiṇi, napurejāte tiṇi, napacchājāte tiṇi, naāsevane tiṇi. Nakammetiṇi, namagge ekaṃ, navippayutte tiṇi. (Dumūlakaṃ).

[BJT Page 102] [\x 102/]
Navipākapaccayā nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakamme ekaṃ, namagge ekaṃ, navippayutte dve. (Sattamulakaṃ).

Navipākamulakaṃ.
Najhānapaccayā nahetuyā ekaṃ, naadhipatiyā ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, namagge ekaṃ. (Dumūlakaṃ).

Najhānapaccayā nahetupaccayā naadhipatipaccayā napacchājātapaccayā naāsevanapaccayā namagge ekaṃ. (Timūlakaṃ).

Najhānamulakaṃ.
Namaggapaccayā nahetuyā ekaṃ, naadhipatiyā ekaṃ, napurejāte ekaṃ, napacchṛjāte ekaṃ, naāsevane ekaṃ, nakamma ekaṃ. Navipāke ekaṃ, najhāne ekaṃ, navippayutte ekaṃ, saṃkhittaṃ (dumūlakaṃ)
Namaggamulakaṃ.

Navippayuttapaccayā nahetuyā dve, naadhipatiyā tīṇi, napurejāte tiṇi. Napacchṛjāte tiṇi, naāsevane tiṇi, nakamme tiṇi. Navipāke tiṇi, namagge ekaṃ [PTS Page 147] [\q 147/] (dumūlakaṃ)

Navippayuttapaccayā nahetupaccayā naadhipatiyā dve, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme ekaṃ, navipāke dve, namagge ekaṃ (timūlakaṃ)

Navipapyuttapaccayā nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipākapaccayā, namagge ekaṃ (navamulakaṃ. )
Paccanīyaṃ.
Gaṇanā.

Anuloma paccaniyaṃ.
Hetupaccayā naadhipatiyā tīṇi, napurejāta tīṇi, napacchājāte tiṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi. (Dumūlakaṃ)

Hetupaccayā ārammaṇapaccayā, naadhipatiyā tīṇi, napurejāte tīṇi, napaccājāte tiṇi, naāsevane tīṇi, nakamme tiṇi, navipāke tīṇi, navippayutte tiṇi. (Timūlakaṃ)

[BJT Page 103. [\x 103/] ]
Hetupaccayā ārammaṇapaccayā, naadhipatipaccayā, napurejāte tīṇi, napaccājāte tiṇi, naāsevane tīṇi, nakamme tiṇi, navipāke tīṇi, navippayutte tiṇi. (Catumūlakaṃ)

Hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā, napacchājāte tiṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, (ekādasamulakaṃ)

Hetupaccayā ārammaṇapaccayā, saṃkhittaṃ. Purejātapaccayā āsevanapaccayā napacchājāte tīṇi, nakamme tiṇi, navipāke tiṇi. (Sāsevana dvādasamulakaṃ)

Hetupaccayā ārammaṇapaccayā, saṃkhittaṃ. Purejātapaccayā āsevanapaccayā āhārapaccayā saṃkhittaṃ avigatapaccayā napacchājāte tīṇi, navipāke tiṇi. (Sāsevana tevisamulakaṃ)

Hetupaccayā ārammaṇapaccayā, saṃkhittaṃ. Purejātapaccayā kammapaccayā vipākapaccayā napacchājāte ekaṃ, naāsevane ekaṃ (sāvipāka terasamulakaṃ)

Hetupaccayā ārammaṇapaccayā, saṃkhittaṃ. Purejātapaccayā kammapaccayā vipākapaccayā ārapaccayā saṃkhittaṃ avigatapaccayā napacchājāte ekaṃ, naāsevane ekaṃ (savipāka tevisamulakaṃ)
Hetumūlakaṃ.

Ārammaṇapaccayā nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi. Navipāke tiṇi, najhāne ekaṃ, namagge ekaṃ, navippayutte tiṇi. (Dumūlakaṃ).

Ārammaṇapaccayā hetupaccayā, naadhipatiyā tīṇi, saṃkhittaṃ (timūlakaṃ).

Ārammaṇamūlakaṃ.
Adhipatipaccayā napurejāte tiṇi naāsevane tiṇi, nakamme tiṇi, navipāke tiṇi, navippayutte tiṇi. (Dumūlakaṃ)

Adhipatipacyā hetupaccayā saṃkhittaṃ anantarapaccayā samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā upanissayapaccayā. Yathā ārammaṇapaccaye evaṃ vitthāretabbaṃ [PTS Page 148] [\q 148/]
Adhipatimūlakaṃ

[BJT Page 104] [\x 104/]
Purejātapaccayā nahetuyā dve, naadhipatiyā tīṇi, napacchājāte tiṇi, naāsevane tiṇi, nakamme tiṇi. Navipāke tiṇi, najhāne ekaṃ namagge ekaṃ (dumūlakaṃ)

Purejātapaccayā nahetupaccayā naadhipatiyā tiṇi, napurejāte tiṇi, naāsevane tīṇi, nakamme tiṇi, navipāke tiṇi, saṃkhittaṃ (timūlakaṃ)

Purejātamulakaṃ.
Āsevanapaccayā nahetuyā dve, naadhipatiyā tiṇi, napurejāte tiṇi, napacchājāte tiṇi, nakamme tīṇi, navipāke tiṇi, namagge ekaṃ, navippayutte tīṇi. (Dumūlakaṃ. )

Āsevanapaccayā hetupaccayā naadhipatiyā tiṇi, napurejāte tiṇi, napacchājāte tiṇi, nakamme tīṇi, navipāke tiṇi, navippayutte tīṇi. Saṃkhittaṃ (timūlakaṃ. )
Āsevanamulakaṃ.

Kammapaccayā nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevana tīṇi, navipāke tiṇi, najhāne ekaṃ, namage ekaṃ. Navippayutte tīṇi. (Dumūlakaṃ)
Kammapaccayā hetupaccayā naadhipatiyā tīṇi, saṃkhittaṃ (timūlakaṃ).

Kammamulakaṃ.
Vipākapaccayā nahetuyā ekaṃ, naadhipatiyā ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, najhāne ekaṃ, namagge ekaṃ, navippayutte ekaṃ. (Dumūlakaṃ).

Vipākapaccayā hetupaccayā naadhipatiyā ekaṃ, saṃkhittaṃ (timūlakaṃ).

Vipākamulakaṃ.
Āhārapaccayā nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi. Napacchājāte tīṇi, naāsevane tīṇi. Nakamme tīṇi. Navipāke tīṇi, najhāne ekaṃ, namagge ekaṃ, navippayutte tīṇi. (Dumūlakaṃ).

[BJT Page 105] [\x 105/]
Āhārapaccayā hetupaccayā naadhipatiyā tiṇi. Saṃkhittaṃ (timūlakaṃ)

Āhāramulakaṃ.
Indriyapaccayā nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi. Naāsevane tiṇi. Nakamme tīṇi, navipāke tiṇi, najhāne ekaṃ, namagge ekaṃ navippayutte tīṇi. (Dumūlakaṃ).

Indriyapaccayā hetupaccayā naadhipatipayā tiṇi, saṃkhittaṃ. (Timūlakaṃ)

Indriyamulakaṃ.
Jhānapaccayā hetuyā nahetuyā dve. Naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, namagge ekaṃ, navippayutte tiṇi. (Dumūlakaṃ)
Jhānapaccayā hetupaccayā naadhipatiyā tīṇi. Saṃkhittaṃ [PTS Page 149] [\q 149/] (timūlakaṃ)

Jhānamulakaṃ.
Maggapaccayā nahetuyā ekaṃ, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tiṇi. (Dumūlakaṃ)

Maggapaccayā hetupaccayā saṃkhittaṃ (timūlakaṃ)

Maggamulakaṃ
Sampayuttapaccayā nahetuyā dve, naadhipatiyā tiṇi, napurejāte tiṇi, napacchājāte tīṇi, naāsevane tiṇi. Nakamme tiṇi, navipāke tiṇi najhāne ekaṃ namagge ekaṃ navippayutte tiṇi (dumūlakaṃ)

Sampayuttapaccayā hetupaccayā naadhipatiyā tīṇi. Saṃkhittaṃ (timūlakaṃ)

Sampayuttamulakaṃ.
Vippayuttapaccayā nahetuyā dve, naadhipatiyā tiṇi, napurejāte ekaṃ, napacchājāte tīṇi, naāsevane tiṇi. Nakamme tiṇi, navipāke tiṇi najhāne ekaṃ namagge ekaṃ (dumūlakaṃ)

[BJT Page 106] [\x 106/]
Vippayuttapaccayā nahetupaccayā naadhipatiyā tiṇi, napurejāte ekaṃ, napacchājāte tīṇi, naāsevane tiṇi. Nakamme tiṇi, navipāke tiṇi (timūlakaṃ)

Vippayuttapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā tiṇi, napurejāte ekaṃ, napacchājāte tiṇi, naāsevane tiṇi, nakamme tiṇi. Navipāke tiṇi. (Catumūlakaṃ)

Vippayuttapaccayā hetupaccayā ārammaṇapaccayā saṃkhittaṃ

Vippayuttamulakaṃ.
Purejātapaccayā napacchājāte tiṇi. Naāsevane tiṇi, nakamme tīṇi, navipāke tiṇi, vippayuttapaccayā hetupaccayā, saṃkhittaṃ.

Purejātapaccayā āsevanapaccayā kammapaccayā āhārapaccayā, saṃkhittaṃ avigatapaccayā napacchājāte tiṇi, navipāke tiṇi. Vippayuttapaccayā hetupaccayā saṃkhittaṃ.

Purejātapacacyā kamampaccayā vipākapaccayā āhārapaccayā avigatapaccayā napacchājāte ekaṃ, naāsevane ekaṃ, atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā - yathā ārammaṇamūlakaṃ evaṃ vitthāretabbaṃ.
Anuloma paccanīyaṃ.
Gaṇanā.

Paccanīyānulomaṃ
Nahetupaccayā ārammaṇe dve, anantare dve, samantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve, purejāte dve, ānai dve, kamme dve, vipāke ekaṃ, āhāre dve, indriye dve, jhṛne dve, magge ekaṃ, sampayutte dve vippayutte dve, atthiyā dve, natthiyā dve, vigate dve, avigate dve (dumūlakaṃ).

Nahetupaccayā naadhipatipaccayā ārammaṇe dve, saṃkhittaṃ avigate dve, sabbattha dve. [PTS Page 150] [\q 150/] (timūlakaṃ)

Nahetupaccayā naadhipatipaccayā napurejātapaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve upanissaye dve, āsevane,

[BJT Page 107] [\x 107/]
Ekaṃ, kamme dve, vipāke ekaṃ, āhāre dve, indriye dve, jhāne dve, magge ekaṃ, sampayutte dve, vippayutte ekaṃ, atthiyā dve, natthiyā dve, vigate dve, avigate dve, (catumūlakaṃ)

Nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā ārammaṇe ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, sampayutte ekaṃ, atthiyā ekaṃ, natthāyā ekaṃ, vigate ekaṃ, avigate ekaṃ, sabbattha ekaṃ. (Sattamulakaṃ)

Nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipākapaccayā namaggapaccayā navippayuttapaccayā, ārammaṇe ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, sampayutte ekaṃ, atthiyā ekaṃ, natthāyā ekaṃ, vigate ekaṃ, avigate ekaṃ, (dasamulakaṃ)

Nahetumūlakaṃ
(Navipāka namaggaṃ navippayutta nakammapaccayasadisaṃ)

Naadhipatipaccayā hetuyā tiṇi, ārammaṇe tiṇi, saṃkhittaṃ. Avigate tīṇī. (Dumūlakaṃ)

Naadhipatipaccayā nahetupaccayā ārammaṇe dve, saṃkhittaṃ avigate dve (timūlakaṃ)

(Naadhipatimūlakaṃ, nahetumhi ṭhitena nahetumulaka sadisaṃ kātabbaṃ)

Naadhipatimūlakaṃ.
Napurejātapaccayā hetuyā tiṇi, ārammaṇe tiṇi, saṃkhittaṃ, āsevane tiṇi, kamme tīṇī, vipāke ekaṃ.

Napurejātamulakaṃ.
(Sabbāni pañāni vitthāretabbāni. Imāni alikhītesu padesu tiṇi pañhā, napurejātamulake nahetuyā ṭhitena āsevane ca magge ca eko pañho kātabbo. Avasesāni nahetupaccasadisāni. Napacchājātapaccayā paripuṇṇaṃ naadhipatipaccaya sadisaṃ)

[BJT Page 108] [\x 108/]
Nakammapaccayā hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte tīṇi, aññamaññe tiṇi, nissaye tīṇi, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, āhāre tīṇi indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, vippayutte tīṇi, atthiyā tīṇi, natthiyā tiṇi, vigate tīṇi avigate tiṇi. (Dumūlakaṃ. )

Nakammapaccayā nahetupaccayā ārammaṇe ekaṃ adhipatiyā ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, purejāte āsevane ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, sampayutte ekaṃ, vippayutte ekaṃ atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ, (timūlakaṃ)

Nakammapaccayā nahetupaccayā naadhipatipaccayā napurejātapaccayā, ārammaṇe ekaṃ anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, sampayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ, (pañcamulakaṃ)

(Avasesāni padāni etena upāyena vitthāretabbāni, [PTS Page 151] [\q 151/] saṃkhittaṃ)
Navipākapaccayā hetuyā tīṇi, saṃkhittaṃ paripuṇṇaṅ, avigate tīṇī. (Dumūlakaṃ).

Navipākapaccayā nahetupaccayā naadhipatipaccayā napurejātapaccayā ārammaṇe dve, anantare dve, samantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve, purejāte dve, ānai dve, kamme dve, āhāre dve, indriye dve, jhāne dve, magge ekaṃ, sampayutte dve atthiyā dve, natthiyā dve, vigate dve, avigate dve (pañcamulakaṃ).

Navipākamulakaṃ imaṃ nānākaraṇaṃ avasesāni yathā nahetumūlakaṃ.

Navipukamulakaṃ.
Najhānapaccayā ārammaṇe ekaṃ anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, purejāte ekaṃ kamme ekaṃ, vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, sampayutte ekaṃ, vippayutte ekaṃ atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ, (dumūlakaṃ)

[BJT Page 109] [\x 109/]
Najhānapaccayā nahetupaccayā naadhipatipaccayā napacchājātapaccayā naāsevanapaccayā namaggepaccayā ārammaṇe ekaṃ anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye purejāte ekaṃ, kamme ekaṃ, vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, sampayutte ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ, (sattamulakaṃ)

Najhānamulakaṃ.
Namaggapaccayā ārammaṇe ekaṃ anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, purejāte āsevane ekaṃ, kamme ekaṃ, vipāke ekaṃ. Āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, sampayutte ekaṃ, vippayutte ekaṃ atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ, (damulakaṃ)

Namaggapaccayā nahetupaccayā naadhipatipaccayā napurejātapaccayā, ārammaṇe ekaṃ anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, kamme ekaṃ, vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, sampayutte ekaṃ, vippayutta ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ, (pañcamulakaṃ)

(Namaggapaccayā nahetupaccayā, saṃkhittaṃ)

Namaggamulakaṃ.

Navippayuttapaccayā hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte tīṇi, aññamaññe tiṇi, nissaye tīṇi, āsevane tiṇi, kamme tīṇi, vipāke tiṇi, āhāre tīṇi indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, atthiyā tīṇi, natthiyā tiṇi, vigate tīṇi avigate tiṇi. (Dumūlakaṃ. )

Navippayuttapaccayā nahetupaccayā ārammaṇe dve, anantare dve, samantare dve, , sahajāte dve, aññamaññe dve, nissaye dve, upanissaye āsevane ekaṃ, kamme dve, āhāre dve, indriye dve, jhāne dve, magge ekaṃ, sampayutte dve atthiyā dve, natthiyā dve, vigate dve, avigate dve, dve (timūlakaṃ).

[BJT Page 110] [\x 110/]
Navippayuttapaccayā nahetupaccayā naadhipatipaccayā napurejātapaccayā, (naāsevanapaccayamulampi nahetumulaka sadisaṃ) nakammapaccayā navipākapaccayā namaggapaccayā (imāni tiṇi mulāni ekasadisāni) ārammaṇe ekaṃ anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, sampayutte ekaṃ, vippayutta ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ, (navamulakaṃ)

Navippayuttamulakaṃ.
Paccanīyānulomaṃ.
Saṃsaṭṭhavāro. [PTS Page 152] [\q 152/]

Sampayuttavāra
Kusalaṃ dhammaṃ sampayutto kusalo dhammo uppajjati tetupaccayā: kusalaṃ ekaṃ khandhaṃ sampayuttā tayo khandhā, tayo khandhe sampayutto eko khandho, dve khandhe sampayuttā dve khandhā.

Akusalaṃ dhammaṃ sampayutto akusalo dhammo uppajjati tetupaccayā: akusalaṃ ekaṃ khandhaṃ sampayuttā tayo khandhā, tayo khandhe sampayutto eko khandho, dve khandhe sampayuttā dve khandhā.

Abyākataṃ dhammaṃ sampayutto abyākato dhammo uppajjati tetupaccayā: vipākābyākataṃ ekaṃ kiriyabyākataṃ ekaṃ khandhaṃ sampayuttā tayo khandhā, tayo khandhe sampayutto eko khandho, dve khandhe sampayuttā dve khandhā. Paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ sampayuttā tayo khandhā, tayo khandhe sampayutto eko khandho, dve khandhe sampayuttā dve khandhā. (Saṃkhittaṃ)

Gaṇanā.

Hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte tīṇi, aññamaññe tiṇi, nissaye tīṇi, upanissāye tīṇī, purejāte tiṇi, āsevane tiṇi, kamme tīṇi, vipāke tiṇi, āhāre tīṇi indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, atthiyā tīṇi, natthiyā tiṇi, vigate tīṇi avigate tiṇi.

Anulomaṃ

[BJT Page 111] [\x 111/]
Akusalaṃ dhammaṃ sampayutto akusalo dhammo uppajjati nahetupaccayā: vicikicchāsahagateuddhachcasahagate khandhe sampayutto viciticchāsahagato uddhaccasahagato moho.

Abyākataṃ dhammaṃ sampayutto abyākato dhammo uppajjati nahetupaccayā: ahetukaṃ vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṅ sampayuttā tayo khandha, tayo khandhe sampayutto eko khandho, dve khandhe sampayuttā dve khandhā, abhetakapaṭi sandhikkhaṇe vipākābyākataṃ ekaṃ khandha sampayuttā tayo khandho, tayo khandhe sampayutto eko khandho, dve khandhe sampayuttā dve khandhā. (Saṃkhittā).

Gaṇanā
Nahetuyā dve, naadhipatiyā tiṇi, napurejāte tīṇi, na pacchājāte tīṇi, naāsevane tiṇi, nakamme tiṇi, navipāke tiṇi, najhāne ekaṃ, namagge ekaṃ, navippayutte tīṇī.
Paccanīyaṃ. [PTS Page 153] [\q 153/]

Nahetupaccayā naadhipatiyā tiṇi, napurejāte tīṇi, na pacchājāte tīṇi, naāsevane tiṇi, nakamme tiṇi, navipāke tiṇi, navippayutte tīṇī (dumūlakaṃ).
Anuloma paccanīyaṃ.

Nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve, purejāte dve, āsevane deva, kamme dve, vipāke ekaṃ āhāre dve, indriye dve, jhāne dve, magge ekaṃ, sampayutte dve vippayutta dve, atthiyā dve, natthiyā dve, vigate dve, avigate dve, (dumūlakaṃ).

Paccanīyānulomaṃ.
Sampayuttavāro.
Saṃsaṭṭhaṃ nāma sampayuttaṭṭhaṃ, sampayuttaṭṭhaṃ nāma saṃsaṭṭhaṭṭhaṃ1-

Pañhāvāra
Kusalo dhammo hetupaccayena paccayo: kusalā hetu sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo.

1. Saṃsaṭṭhakataṃ nāma sampayuttattaṃ, sampayuttattaṃ nāma saṃsaṭṭhattaṃ - machasaṃ saṃsaṭṭhattaṃ nāma sampayuttatthaṃ, sampayuttatthaṃ nāma saṃsaṭṭhatthaṃ - syā

[BJT Page 112] [\x 112/]
Kusalo dhammo abyākatassa dhammassa haitupaccayena paccayo: kusalā hetu cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo.

Kusalo dhammo kusalassa ca abyākatassa ca dhammassa hetupaccayena paccayo: kusalā hetu sampayuttakānaṃ khandhānaṃ vittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo.

Akusalo dhammo akusalassa dhammassa hetupaccayena paccayo: akusalā hetusampayuttakānaṃ khandhānaṃ hetupaccayena paccayo: [PTS Page 154] [\q 154/]

Akusalo dhammo abyākatassa dhammassa hetupaccayena paccayo: akusalā hetu cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo.

Akusalo dhammo akusalassa ca abyākatassa ca dhammassa hetupaccayena paccayo: akusalā hetusampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena pcacayo.

Abyākato dhammo abyākatassa dhammassa hetupaccayena paccayo: vipākābyṛkatā kiriyābyākatā hetu sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. Paṭisandhikkhaṇe vipākābyākatā hetu sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ hetupaccayena paccayo.

Hetumūlakaṃ.
Kusalo dhammo kusalassa dhammassa ārammaṇapaccayena paccayo: dānaṃ, datvā, sīlaṃ samādiyitvā, uposatakammaṃ katvā, taṃ paccavekkhati, pubbe suciṇṇāni paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ paccavekkhati, sekkhā gotrabhuṃ paccavekkhanti, vodānaṃ paccavekkhanti, sekkhā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, sekkhā vā puthūjjanā vā kusalaṃ aniccato dukkhato anattato vipassanti, cetatopariyañāṇeṇa kusalavavittasamaṅgissa ārammaṇapaccayena paccayena paccayo, ākiñcaññāyatanakusalaṃ nevasaññānāsaññāyatanakusalassa ārammaṇapaccayena paccayo, kusalā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammupagañāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo.

[BJT Page 113] [\x 113/]
Kusalodhammo akusalassa dhammassa ārammaṇapaccayena paccayo: dānaṃ, datvā, sīlaṃ samādiyitvā, uposatakammaṃ katvā, taṃ assādeti, abhinandati, taṃ samādiyitvā, uposathakammaṃ katvā taṃ assādeta, abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi [PTS Page 155] [\q 155/] uppajjati, vicikicchā uppajjati, uddhaccaṃ uppajjati, domanassaṃ rāgo uppajjati, pubbe suciṇṇāni assādeti, abhanandati, taṃ ārabbha rāgo uppajjati, domanassaṃ uppajjati, jhānā vuṭṭhāhitvā jhānaṃ assādeti, abhinandati. Taṃ ārambha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati. Uddhaccaṃ uppajjati, jhāne parihīne vippaṭisārissa domanassaṃ uppajjati.

Kusalo dhammo abyākatassa dhammassa ārammaṇapaccayena paccayo: arahā maggā vuṭṭhihatvā maggaṃ paccavekkhati, pubbe suviṇṇāni paccavekkhati, kusalaṃ aniccato dukkhato anattato vipassati, cetopariyañāṇena kusalacittasamaṅgissa cittaṃ jānāti, sekkho vā puthūjjanā vā kusalaṃ aniccato dukkhattā anattato vipassati, kusale niruddhe vipāko tadārammanatā uppajjati, kusalaṃ assādeti, abhinandati, taṃ ārabbha rāgo uppajjati, daṭṭhi uppajjati, vicikicchā uppajjati. Uddhaccaṃ uppajjati, domanassaṃ uppajjati, akusale niruddhe vipāko tadāmmaṇatā uppajjati, akāsanānañcāyatanakusalaṃ viññāṇagñcāyatanavipākassa ca ārammaṇapaccayena paccayo, ākiñcaññāyatanakusalaṃ nevasaññānāsaññāyatanavipākassa ca kiriyassa ca ārammaṇapaccayena paccayo, kusalā khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa yatākammupagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇa paccayena paccayo.

Akusalo dhammo akusalassa dhammassa ārammaṇapaccayena paccayo: rāgaṃ, assādeti. Abhinandati. Ārabbha rāgo uppajjati, diṭṭhiṃ uppajjati, vicikicchā uppajjati, uddhaccaṃ uppajjati, domanassaṃ uppajjati, diṭṭhiṃ assādeti, abhanandati, taṃ ārabbha rāgo uppajjati, diṭṭhiṃ uppajjati vivikicchā uppajjati, uddhaccaṃ uppajjati, domanassaṃ uppajjati vicikicchā ārabbha vicikicchā uppajjati, daṭṭhiṃ uppajjati uddhaccaṃ uppajjati, domanassaṃ uppajjati, uddhaccaṃ ārabbha uddhaccaṃ uppajjati, ṃ diṭṭhi uppajjati, vicikicchā uppajjati. Donassaṃ uppajjati, domanassaṃ ārabbha domanassaṃ uppajjati. Diṭṭhi uppajjati, vicikicchā uppajjati, uddhachcaṃ uppajjati.

[BJT Page 114] [\x 114/]
Akusalo dhammo kusalassa dhammassa ārammaṇapaccayena paccayo: sekkhā pahīne kilese paccave kkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilesejānanti, sekkhā vā puthujjanā vā akusalaṃ aniccato dukkhato anattato vipassanti, cetopariyañāṇena akusalacittasamaṅgissa cittaṃ jānanti, [PTS Page 156] [\q 156/] akusalā khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammupagañāṇassa anāgataṃsañāṇassa ārammaṇapaccayenapaccayo.

Akusalo dhammo abyākatassa dhammassa ārammaṇapaccayena paccayo: arahā pahīne kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti, akusalaṃ aniccato dukkhato anattato vipassanti, cetopariyañāṇena akusalacittasamaṅgissa cittaṃ jānanti, sekkhaṃ vā, ausalaṃ aniccato dukkhato anattato vipassanti, kusale niruddhe vipāko tadārammaṇata uppajjati, akusalaṃ assādeti, abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṃ uppajjati, domanassaṃ uppajjati, akusale niruddhe vipāko tadārammaṇatā uppajjati. Akusalā khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathā kammupagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.

Abyākato dhammo abyākatassa dhammassa ārammaṇapaccayena paccayo: arahā phalaṃ paccavekkhanti, nibbānaṃ paccavekkhati, nibbānaṃ phalassa āvajjanāya ārammaṇapaccayena paccayo, arahā cakkhuṃ aniccato dukkhato anattato vipassati, sotaṃ, ghānaṃ, jivhaṃ, kāyaṃ, rūpe, sadde, gandhe, rase phoṭṭhabbe, vatthuṃ vipākābyākate kiriyābyākate khandhe aniccato dukkhato anattato vipassati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Cetopariñāṇena vipākābyākata kiriyābyākata cittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanakiriyaṃ viññāṇañcāyatanakiriyassa ārammaṇapaccayena paccayo, ākiñcaññāyatanakiriyaṃ nevasaññānāsaññāyatanakiriyassa ārammaṇapaccayena paccayo, saddāyatanaṃ sotaviññānassa gandhāyatanaṃ ghānaviññāṇassa, rasāyatanaṃ jivhāviññāṇassa, phoṭṭhabbāyatanaṃ kāyaviññāṇassa, ārammaṇapaccayena paccayo, abyākatā khandhā iddhividhañāṇassa
Cetopariyañāṇassa pubbenivāsānussatiñāṇassa anāgataṃsañāṇassa ājjanāya ārammaṇapaccayena paccayo.

[BJT Page 115] [\x 115/]
Abyākato dhammo abyākatassa dhammassa ārammaṇapaccayena paccayo: [PTS Page 157] [\q 157/] sekkhā phalaṃ paccavekkhanti, nibbānaṃ paccavekkhati, nibbānaṃ gotrabhussa vadonassa maggassa ārammaṇapaccayena paccayo, sekkhā vā puthujjanā vā cakkhuṃ aniccato dukkhato anattato vipassati, sotaṃ, ghānaṃ, jivhaṃ, kāyaṃ, rūpe, sadde, gandhe, rase phoṭṭhabbe, vatthuṃ vipākābyākate kiriyābyākate khandhe aniccato dukkhato anattato vipassati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Cetopariñāṇena vipākābyākata kiriyābyākata cittasamaṅgissa cittaṃ jānāti, abyākatā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussati ñāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo.

Abyākato dhammo abyākatassa dhammassa ārammaṇapaccayena paccayo: cakkhuṃ assādeti, abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṃ uppajjati, sotaṃ, ghānaṃ, jivhaṃ, kāyaṃ, rūpe, sadde, gandhe, rase phoṭṭhabbe, vatthuṃ vipākābyākate kiriyābyākate khandhe assādeti, abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṃ uppajjati, domanassaṃ uppajjati.

Ārammaṇamūlakaṃ.
Kusalo dhammo kusalassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni garuṃ katvā paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati. Sekkhā gotrabhūtaṃ garu katvā paccavekkhanti vodānaṃ garuṃ katvā paccavekkhanti, sekkhā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti, sahajātādhipati, kusalādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.

Kusalo dhammo akusalassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati, ārammaṇādhipati dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ [PTS Page 158] [\q 158/] katvā taṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati pubbe suciṇṇāni garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rago uppajjati, diṭṭhi uppajjati, jhānaṃ vuṭṭhahitvā jhānaṃ katvā assādeti, abhindati. Taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati.

[BJT Page 116] [\x 116/]
Kusalo dhammo abyākatassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati, sahajātādhipati ārammaṇādhipati arahā maggā vuṭṭhihitvā maggaṃ garuṃ katvā paccavekkhati, sahajātādhipati kusalādhipati cattasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo.

Kusalo dhammo kusalassa ca abyākatassa ca dhammassa adhipatipaccayena paccayo: sahajātādhipati, kusalādhipati sampayuttakānaṃ khandhanaṃ, cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.

Akusalo dhammo akusalassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati, sahajātādhipati, ārammaṇādhipati rāgaṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati diṭṭhi garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rago uppajjati, diṭṭhi uppajjati, sahajātādhipati akusalādhipati sampayuttakānaṃ jhānaṃ adhipatipaccayena paccayo

Akusalo dhammo abyākatassa dhammassa adhipatipaccayena paccayo: sahajātādhipati, akusalādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo.

Akusalo dhammo akusalassa ca abyākatassa ca dhammassa adhipatipaccayena paccayo: sahajātādhipati, akusalādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.

Abyākato dhammo abyākatassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati arahā phalaṃ garuṃ katvā paccavekkhati. Nibbānaṃ garuṃ katvā paccavekkhati, nibbānaṃ phalassa adhipatipaccayena paccayo, sahajātādhipati vipābyākatā kiriyābyākatā adhipatisampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.

Abyākato dhammo kusalassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati, sekkhā phalaṃ garuṃ katvā paccavekkhanti, nibbānaṃ garuṃ katvā paccavekkhanti, nibbānaṃ gotrabhussa vodānassa maggassa adhipatipaccayena paccayo.

Abyākato dhammo akusalassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati, cakkhuṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ [PTS Page 159] [\q 159/] katvā rāgo uppajjati, diṭṭhi uppajjati sotaṃ

[BJT Page 117] [\x 117/]
Rūpānaṃ, jivhaṃ, kāyaṃ, rūpe, sadde, gandhe, rase, poṭṭhabbe, vatthuṃ, vipākābyākate kiriyābyākate khandhe garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo uppajjati, daṭṭhi uppajjati.

Adhipatimūlakaṃ.
Akusalo dhammo kusalassa dhammassa anantarapaccayena paccayo: purimā purimā kusalā khandhā, pacchimānaṃ pacchimānaṃ kusalānaṃ khandhānaṃ anantarapaccayena paccayo, anulomaṃ gotrabhūtassa anulomaṃ vodānassa gotrabhu maggassa vodānaṃ maggassa anantarapaccayena paccayo.

Kusalo dhammo abyākatassa dhammassa anantarapaccayena paccayo: kusalaṃ vuṭṭhānassa, maggo phalassa, anulomaṃ sekkhāya phalasamāpattiyā, nirodho vuṭṭhahantassa, nevasaññānāsaññāyatanakusalaṃ phalasamāpattiyā anantarapaccayena paccayo.

Akusalo dhammo akusalassa dhammassa anantarapaccayena paccayo: purimā purimā paccayo purimā purimā akusalā khandhā pacchimānaṃ pacchimānaṃ akusalānaṃ khandhānaṃ anantarapaccayena paccayo

Akusalo dhammo abyākatassa dhammassa anattarapaccayena paccayo: akusalaṃ vuṭṭhānassa anantarapaccayena paccayo.

Abyākato dhammo abyākatassa dhammassa anattarapaccayena paccayo: purimā purimā vipakābyākatā kiriyābyākatā khandhā pacchimānaṃ pacchimānaṃ vipākābyākatānaṃ kiriyābyākatānaṃ khandhānaṃ anattarapaccayena paccayo, bhavaṅgaṃ āvajjanāya, kiriyaṃ vuṭṭhāhantassa, nevasaññānāsaññāyatanakiriyaṃ phalasamāpattiyā anantarapaccayena paccayo.

Abyākato dhammo kusalassa dhammassa anantarapaccayena paccayo: āvajjanā kusalānaṃ khandhānaṃ anattarapaccayena paccayo:

Abyākato dhammo akusalassa dhammassa anantarapaccayena paccayo: āvajjanā akusalānaṃ khandhānaṃ anantarapaccayena paccayo. [PTS Page 160] [\q 160/]

Anattaramulakaṃ.

[BJT Page 118] [\x 118/]
Akusalo dhammo kusalassa dhammassa anantarapaccayena paccayo: purimā purimā kusalā khandhā, pacchimānaṃ pacchimānaṃ kusalānaṃ khandhānaṃ samanantarapaccayena paccayo, anulomaṃ gotrabhūtassa anulomaṃ vodānassa gotrabhu maggassa vodānaṃ maggassa samantara paccayena paccayo.

Kusalo dhammo abyākatassa dhammassa samantarapaccayena paccayo: kusalaṃ vuṭṭhānassa, maggo phalassa, anulomaṃ sekkhāya phalasamāpattiyā, nirodho vuṭṭhahantassa, nevasaññānāsaññāyatanakusalaṃ phalasamāpattiyā samanantarapaccayena paccayo.

Akusalo dhammo akusalassa dhammassa samanantarapaccayena paccayo: purimā purimā akusalo khandhā pacchimānaṃ pacchimānaṃ akusalānaṃ khandhānaṃ samanantarapaccayena paccayo

Akusalo dhammo abyākatassa dhammassa samanattarapaccayena paccayo: akusalaṃ vuṭṭhānassa samanantarapaccayena paccayo.

Abyākato dhammo abyākatassa dhammassa samanattarapaccayena paccayo: purimā purimā vipakābyākatā kiriyābyākatā khandhā pacchimānaṃ pacchimānaṃ vipākābyākatānaṃ kiriyābyākatānaṃ khandhānaṃ samanattarapaccayena paccayo, bhavaṅgaṃ āvajjanāya, kiriyaṃ vuṭṭhānssa, arahato anulomaṃ phalasamāpattiyā, nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanakiriyaṃ phalasamāpattiyā samanantarapaccayena paccayo.

Abyākato dhammo kusalassa dhammassa samanantarapaccayena paccayo: āvajjanā kusalānaṃ khandhānaṃ samanattarapaccayena paccayo:

Abyākato dhammo akusalassa dhammassa samanantarapaccayena paccayo: āvajjanā akusalānaṃ khandhānaṃ samanantarapaccayena paccayo.

Samanantaramulakaṃ.
Kusalo dhammo kusalassa dhammassa sahajātapaccayena paccayo: kusalo eko khandho tiṇṇattaṃ khandhānaṃ sahajātapaccayena paccayo, tayo khandha ekassa khandhassa sahajātapaccayena paccayo: [PTS Page 161] [\q 161/]

[BJT Page 119] [\x 119/]
Kusalo dhammo abyākatassa dhammassa sahajātapaccayena paccayo: kusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paccayo:

Kusalo dhammo kusalassa ca abyākatassa ca dhammassa ca sahajātapaccayena paccayo: kusalo eko khandho tiṇṇattaṃ khandhānaṃ cittasamuṭṭhānañca rūpānaṃ sahajātapaccayena paccayo, tayo khandha ekassa khandhassa cittasamuṭṭhānañca rūpānaṃ sahajātapaccayena paccayo, dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānañca rūpānaṃ sahajātapaccayena paccayo.

Akusalo dhammo akusalassa dhammassa sahajātapaccayena paccayo: akusalo eko khandho tiṇṇannaṃ khandhānaṃ sahajātapaccayena paccayo: tayo khandhā ekassa khandhassa sahajātapaccayena paccayo, dve khandhā dvinnaṃ khandhānaṃ sahajātapaccayena paccayo.

Akusalo dhammo abyākatassa dhammassa sahajātapaccayena paccayo: akusalā khandho cittasamuṭṭhānaṃ rūpānaṃ sahajātapaccayena paccayo:

Akusalo dhammo akusalassa ca abyākatassa ca dhammassa ca sahajātapaccayena paccayo: akusalo eko khandho tiṇṇattaṃ khandhānaṃ cittasamuṭṭhānañca rūpānaṃ sahajātapaccayena paccayo, tayo khandha ekassa khandhassa cittasamuṭṭhānañca rūpānaṃ sahajātapaccayena paccayo, dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānañca rūpānaṃ sahajātapaccayena paccayo.

Abyākato dhammo abyākatassa dhammassa sahajātapaccayena paccayo: vipakābyākatā kiriyābyākatā ekokhandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānañca rūpānaṃ sahajātapaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo, paṭisandhikkhaṇe vipākābyākato eko khandho tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ sahajātapaccayena paccayo, tayo khandhā ekassa khandhassa kaṭattā ca rūpānaṃ sahajātapaccayena paccayo, dve khandhā dvinnaṃ khandhānaṃ kaṭattā ca rūpānaṃ sahajātapaccayena paccayo, khandhā vatthussa sahajātapaccayena paccayo, vatthu khandhānaṃ sahajātapaccayena paccayo, ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtaṃ.

[BJT Page 120] [\x 120/]
Sahajātapaccayena paccayo, tayo mahābhūtā ekassa mahābhūtassa sahajātapaccayena paccayo, dve mahābhūtā dvinnaṃ mahābhūtānaṃ sahajātapaccayena paccayo, mahābhūtā cittasamuṭṭhānānaṃ rūpānaṃ kaṭattārūpānaṃ upādāyarūpānaṃ sahajātapaccayena paccayo, [PTS Page 162] [\q 162/] bāhiraṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ sahajātapaccayena paccayo, tayo mahābhūtā ekassa mahābhūtassa sahajātapaccayena paccayo, dve mahābhūtā dvinnaṃ mahābhūtānaṃ sahajātapaccayena paccayo. Mahābhūtā upādāyarūpānaṃ sahajātapaccayena paccayo, āhārasamuṭṭhānaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ sahajātapaccayena paccayo, tayo mahābhūtā ekassa mahābhūtassa sahajātapaccayena paccayo, dve mahābhūtā dvinnaṃ mahābhūtānaṃ sahajātapaccayena paccayo, mahābhūtā upādāyarūpānaṃ sahajātapaccayena paccayo, utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ sahajātapaccayena paccayo, tayo mahābhūtā ekassa mahābhūtassa sahajātapaccayena paccayo. Dve mahābhūtā dvinnaṃ mahābhūtānaṃ sahajātapaccayena paccayo, mahābhūtā upādāyarūpānaṃ sahajātapaccayena paccayo, asaññasattānaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ sahajātapaccayena paccayo, tayo mahābhūtā ekassa mahābhūtassa sahajātapaccayena paccayo, dve mahābhūtā dvinnaṃ mahābhūtānaṃ sahajātapaccayena paccayo, mahābhūtā kaṭannārūpānaṃ upādāyarūpānaṃ sahajātapaccayena paccayo.

Kusalo ca abyākato ca dhammā abyākatassa dhammassa sahajātapaccayena paccayo: kusalā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paccayo.

Akusalo ca abyākato ca dhammā abyākatassa dhammassa sahajātapaccayena paccayo: akusalā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paccayo.

Sahajātamulakaṃ.
Kusalo dhammo kusalassa dhammassa aññamaññapaccayena paccayo: kusalo eko khandho tiṇṇannaṃ khandhānaṃ aññamaññapaccayena paccayo. Tayo khandhā ekassa khavdhassa aññamaññapaccayena paccayo, dve khandhā dvinnaṃ khandhānaṃ aññamaññapaccayena paccayo.

Akusalo dhammo akusalassa dhammassa aññamaññapaccayena paccayo: akusalo eko khandho tiṇṇannaṃ khandhānaṃ aññamaññapaccayena
[BJT Page 121] [\x 121/] paccayo. Tayo khandhā ekassa khavdhassa aññamaññapaccayena paccayo, dve khandhā dvinnaṃ khandhānaṃ aññamaññapaccayena paccayo.

Abyākato dhammo abyākatassa dhammassa aññamaññapaccayena paccayo: vipakābyākatā kiriyābyākatā eko khandho tiṇṇannaṃ khandhānaṃ aññamaññapaccayena paccayo, tayo khandhā ekassa khandhassa aññamaññapaccayena paccayo, dve khandhā dvinnaṃ khandhānaṃ aññamaññapaccayena paccayo, paṭisandhikkhaṇe vipākābyākato eko khadho tiṇṇannaṃ khandhānaṃ vatthussa ca aññamaññapaccayena paccaye tayo khandhā ekassa khandhassa vatthussa ca aññamaññapaccayena paccayo, dve khandhā dvinna khandhānaṃ vatthussa ca aññamaññapaccayena paccayo. Khandhā vatthussa aññamaññapaccayena paccayo. Vatthu khandhānaṃ aññamaññapaccayena paccayo. Ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ aññamaññapaccayena [PTS Page 163] [\q 163/] paccayo, tayo mahābhūtā ekassa mahābhūtassa aññamaññapaccayena paccayo, dve mahābhūtā dvinnaṃ mahābhūtānaṃ aññamaññapaccayena paccayo. Bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ aññamaññapaccayena paccayo -pedve mahābhūtā dvinnaṃ mahābhūtānaṃ aññamaññapaccayena paccayo.

Aññamaññamulakaṃ.
Kusalo dhammo kusalassa dhammassa nissayapaccayena paccayo: kusalo eko khandho tiṇṇannaṃ khandhānaṃ nissayapaccayena paccayo, tayo khandhā ekassa khandhassa nissayapaccayena paccayo, dve khandhā dvinnaṃ khandhānaṃ nissayapaccayena paccayo.

Kusalo dhammo abyākatassa dhammassa nissayapaccayena paccayo: kusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ nissayapaccane paccayo.

Kusalo dhammo kusalassa ca abyākatassa ca dhammassa nissayapaccayena paccayo: kusalo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānañca rūpānaṃ nissayapaccayena paccayo, tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena paccayo, dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena paccayo.

[BJT Page 122] [\x 122/]
Akusalo dhammo akusalassa dhammassa nissayapaccayena paccayo: akusalo eko khandho tiṇṇannaṃ khandhānaṃ nissayapaccayena paccayo, tayo khandhā ekassa khandhassa nissayapaccayena paccayo, dve khandhā dvinnaṃ khandhānaṃ nissayapaccayena paccayo.

Akusalo dhammo abyākatassa dhammassa nissayapaccayena paccayo: akusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ nissayapaccane paccayo.

Akusalo dhammo akusalassa ca abyākatassa ca dhammassa nissayapaccayena paccayo: akusalo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānañca rūpānaṃ nissayapaccayena paccayo, tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena paccayo, dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena paccayo.

Abyākato dhammo abyākatassa dhammassa nissāyapaccayena paccayo: vipakābyākato kiriyābyākato eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānañca rūpānaṃ nissayapaccayena paccayo tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena paccayo, dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānañca rūpānaṃ nissayapaccayena paccayo, paṭisandhikkhaṇe vipākābyākato eko khandho tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ sahajātapaccayena paccayo, tayo khandhā ekassa khandhassa kaṭattā ca rūpānaṃ nissayapaccayena paccayo, dve khandhā dvinnaṃ khandhānaṃ kaṭattā ca rūpānaṃ nissāyapaccayena paccayo, khandhā vatthussa nissāyapaccayena paccayo, vatthu khandhānaṃ nissasapaccayena [PTS Page 164] [\q 164/] paccayo, ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ nissayapaccayena paccayo, tayo mahābhūtā ekassa mahābhūtassa nissayapaccayena paccayo, dve mahābhūtā dvinnaṃ mahābhūtānaṃ nissayapaccayena paccayo, mahābhūtā cittasamuṭṭhānānaṃ rūpānaṃ kaṭattā ca rūpānaṃ upādāyarūpānaṃ nissayapaccayena paccayo, bāhiraṃ ahārasamuṭṭhānaṃ utusamuṭṭhānaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ nissayapaccayena paccayo, tayo mahābhūtā ekassa mahābhūtassa nissayapaccayena paccayo, mahābhūtā kaṭattārūpānaṃ upādāyarūpānaṃ nissayapaccayena paccayo, cakkhāyatanaṃ cakkhuviññaṇassa nissayapaccayena paccayo, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ,

[BJT Page 123] [\x 123/]
Kāyātanaṃ, kāyaviññāṇassa nissayapaccayena paccayo, vatthu vipākābyākatānaṃ kiriyābyākatānaṃ khandhānaṃ nissayapaccayena paccayo.

Abyākato dhammo kusalassa dhammassa nissayapaccayena paccayo: vatthu kusalānaṃ khandhānaṃ nissayapaccayena paccayo.

Abyākato dhammo akusalassa dhammassa nissayapaccayena paccayo: vatthu akusalānaṃ khandhānaṃ nissayapaccayena paccayo.

Kusalo ca abyākato ca dhammā kusalassa dhammassa nissayapaccayena paccayo: kusalo eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ nissayapaccayena paccayo, tayo khandhā ca vatthu ca ekassa khandhassa nissayapaccayena paccayo, dve khandhā ca vatthu ca davinnaṃ khandhānaṃ nissayapaccayena paccayo.

Kusalo ca abyākato ca dhammā abyākatassa dhammassa nissayapaccayena paccayo: kusalā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ nissayapaccayena paccayo.
Akusalo ca abyākato ca dhammā akusalassa dhammassa nissayapaccayena paccayo: akusalo eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ nissayapaccayena paccayo, tayo khandhā ca vatthu ca ekassa khandhassa nissayapaccayena paccayo, dve khandhā ca vatthu ca davinnaṃ khandhānaṃ nissayapaccayena paccayo.

Akusalo ca abyākato ca dhammā abyākatassa dhammassa nissayapaccayena paccayo: akusalā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ nissayapaccayena paccayo. [PTS Page 165] [\q 165/]
Kusalo ca abyākato ca dhammā abyākatassa dhammassa nissayapaccayena paccayo, akusalā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ nissayapaccayena paccayo.
Nissayamulakaṃ.

Kusalo dhammo kusalassa dhammassa upanissayapaccayena paccayo: ārammaṇupanissayo, anantarūpanissayo, paktupanissayo.

[BJT Page 124] [\x 124/]
Ārammaṇupanissayo dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā, taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni garuṃ katvā paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati, sekkhā gotrabhuṃ garuṃ katvā paccavekkhanti, vodānaṃ garuṃ katvā paccavekkhanti, sekkhā maggā vuṭṭhahitvā maggaṃ garuṃ katvāpaccavekkhanti.

Anantarūpanissayo: purimā purimā kusalā khandhā pacchimānaṃ pacchimānaṃ kusalānaṃ khandhānaṃ upanissayapaccayena paccayo anulomaṃ gotrabhussa anulomaṃ vodānassa gotrabhu maggassa vodānaṃ maggassa upanissayapaccayena paccayo.

Pakatūpanissayo saddhaṃ upanissāya dānaṃ deti, sīlaṃ samādiyati, uposatha kammaṃ karoti, jhānaṃ uppādeti, vipassanaṃ uppādeti, maggaṃ uppādeti, abhiññaṃ uppādeti, samāpattiṃ uppādeti, sīlaṃ sutaṃ cāgaṃ paññaṃ upanissāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, jhānaṃ uppādeti, vipassanaṃ uppādeti, maggaṃ uppādeti, abhiññaṃ uppādeti, samāpattiṃ uppādeti, saddhā sīlaṃ sutaṃ cāgo paññā saddhāya sīlassa sutassa cāgassa paññāya upanissayapaccayena paccayo.

Paṭhamassa jhānassa parikammaṃ paṭhamassa jhānassa upanissayapaccayena paccayo, dutiyassa jhānassa parikammaṃ dutiyassa jhānassa upanissayapaccayena paccayo, tatiyassa jhānassa parikammaṃ tatiyassa jhānassa upanissayapaccayena paccayo, catutthassa jhānassa parikammaṃ catutthassa jhānassa upanissayapaccayena paccayo, ākāsānañcāyatanassa parikammaṃ massa jhānassa upanissayapaccayena paccayo, viññāṇañcāyatanassa parikammaṃ viññāṇañcāyatanassa upanissayapaccayena paccayo, ākiñcaññāyatanassa parikammaṃ ākiñcaññāyatanassa upanissayapaccayena paccayo, nevasaññānāsaññāyatanassa parikammaṃ nevasaññānāsaññāyatanassa parikammaṃ nevasaññānāsaññāyatanassa upanissayapaccayena paccayo.

Paṭhamaṃ jhānaṃ dutiyassa jhānassa upanissayapaccaye paccayo dutiyaṃ jhānaṃ tatiyassa jhānassa upanissayapaccayena paccayo, tatiyaṃ jhānaṃ catutthassa jhānassa upanissayapaccayena paccayo, catutthaṃ jhānaṃ ākāsānañcāyatanassa, akāsānañcāyatanaṃ viññāṇañcāyatanassa viññāṇañcāyatanaṃ ākiñcāyatanassa ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa upanissaya paccayena paccayo.

[BJT Page 125] [\x 125/]
Dibbassa cakkhussa parikammaṃ dibbassa cakkhussa upanissayapaccayena paccayo, dibbāya sotadhātuyā parikammaṃ dibbāya sotadhātuyā upanissayapaccayena paccayo, iddhividhāñāṇassa parikammaṃ [PTS Page 166] [\q 166/] iddhividhañāṇassa upanissayapaccayena paccayo, cetopariyañāṇassa parikammaṃ cotopariyañāṇassa upanissayapaccayena paccayo pubbenivāsānussatiñāṇassa parikammaṃ pubbenivāsānussatiñāṇassa upanissayapaccayena paccayo, yathākammupagañāṇassa parikammaṃ yathākakammupagañāṇassa upanissayapaccayena paccayo, anāgataṃsañāṇassa parikammaṃ anāgataṃsañāṇassa upanissayapaccayena paccayo.

Dibbacakkhu dibbāya sotadhātuyā upanissayapaccayena paccayo, dibbasotadhātu iddhividhañāṇassa upanissayapaccayena paccayo, iddhividhañāṇaṃ cetopariyañāṇassa upanissayapaccayena paccayo, cetopariyañāṇaṃ pubbenivāsānussatiñāṇassa upanissayapaccayena paccayo, pubbenivāsānussatiñāṇaṃ yathākammupagañāṇassa upanissaya paccayena paccayo, yathākammupagañāṇaṃ anāgataṃsañāṇassa upanissayapaccayena paccayo.

Paṭhamassa maggassa parikammaṃ paṭhamassa maggassa upanissayapaccayena paccayo, dutiyassa magagssa parikammaṃ dutiyassa maggassa upanissaya paccayena paccayo, tatiyassa maggassa parikammaṃ tatiyassa maggassa upanissayapaccayena paccayo, catutthassa maggassa parikammaṃ catutthassa maggassa upanissayapaccayena paccayo.

Paṭhamo maggo dutiyassa maggassa upanissayapaccayena paccayo. Dutiyo maggo tatiyassa maggassa upanissayapaccayena paccayo, tatiyo maggo catutthassa maggassa upanissayapaccayena paccayo.

Sekkhā maggaṃ upanissāya anuppannaṃ samāpattiṃ uppādenti, uppannaṃ samāpajjanti, saṅkhāre aniccato dukkhato anattato vipassanti, maggo sekkhānaṃ atthapaṭisambhidāya dhammapaṭisambhidāya tiruttipaṭisambhidāya paṭibhānapaṭisambhidāya ṭhānāṭhānakosallassa upanissayapaccayena paccayo.

Kusalo dhammo akusalassa dhammassa upanissayapaccayena paccayo: ārammaṇupanissayo. Pakatūpanissayo.

[BJT Page 126] [\x 126/]
Ārammaṇupanissayo dānaṃ, datvā, sīlaṃ samādiyitvā, uposathakammaṃ katvā, taṃ garuṃ katvā assādeti, abhinandati, taṃ garuṃ kavo rāgo uppajjati, diṭṭhi uppajjati, pubbe suviṇṇani garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati.

Pakatūpanissayo saddhaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti. Sīlaṃ sutaṃ cāgaṃ paññaṃ upanissāya mānaṃ jāppeti, diṭṭhiṃ gaṇhāti, saddhā sīlaṃ sutaṃ cāgo paññā rāgassa dosassa mohassa mānassa diṭṭhiyā patthanāya upanissayapaccayena paccayo. [PTS Page 167] [\q 167/]

Kusalo dhammo abyākatassa dhammassa upanissayapaccayena paccayo: ārammaṇupanissayo, anantarūpaniysayo, pakatūpanissayo.

Ārammaṇupanissayo arahā māggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhati.

Anantarūpanissayo: kusalaṃ vuṭṭhānassa maggo phalassa anulomaṃ sekkhāya phalasamāpattiyā nirodhā vuṭṭhahantassa nevasaññānasaññāyatanakusalaṃ phalasamāpattiyā upanissayapaccayena paccayo.

Pakatūpanissayo, saddhaṃ upanissāya attānaṃ ātāpeti paritāpeti, pariyiṭṭhimulakaṃ dukkhaṃ paccanubhoti, sīlaṃ sutaṃ cāgaṃ paññaṃ upanissāya attānaṃ ātāpeti, paritāpeti, pariyiṭṭhimulakaṃ dukkhaṃ paccanubhoti, saddhā sīlaṃ sutaṃ cāgo paññā kāyikassa sukhassa kāyikassa dukkhassa phalasamāpattiyā upanissayapaccayena paccayo, kusalaṃ kammaṃ vipākassa upanissayapaccayena paccayo, arahā maggaṃ upanissāya anuppannaṃ kiriyāsamāpattiṃ uppādeti, uppannaṃ samāpajjati, saṅkhāre aniccato dukkhato anattato vipassati. Maggo arahato atthapaṭisambhidāya dhammapaṭisambhidāya niruttipaṭisambhidāya paṭibhānapaṭisambhidāya ṭhānāṭhānakosalassa upanissayapaccayena paccayo, maggo phalasamāpattiyā upanissayapaccayena paccayo.

[BJT Page 127] [\x 127/]
Akusalo dhammo akusalassa dhammassa upanissayapaccayena paccayo: ārammaṇupanissayo, anantarupanissayo, pakatūpanissayo.

Ārammaṇupanissayo: rāgaṃ garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati, diṭṭhiṃ garuṃ katvā asasādeti, abhinandati, taṃ garuṃ gatvā rāgo uppajjati, diṭṭhi uppajjati.

Anantarūpanissayo: purimā purimā akusalā khandhā pacchimānaṃ pacchimānaṃ akusalānaṃ khandhānaṃ upanissayapaccayena paccayo.

Pakatūpanissayo: rāgaṃ upanissāya pāṇaṃ hanti, adinnaṃ ādiyati, musā bhaṇati, pisuṇaṃ bhaṇati, pharusaṃ bhaṇati. Samphaṃ palapati, sandhiṃ chīndati, nillopaṃ harati, ekāgārikaṃ karoti, paripanthe tiṭṭhati, paradāraṃ gacchati, gāmaghātaṃ karoti, nigamaghātaṃ karoti, mātaraṃ jīvitā voropeti, pitaraṃ jīvitā voropeti, arahantaṃ jīvitā voropeti duṭṭhena cittena tathāgatassa lohitaṃ uppadeti, saṅghaṃ bhindati, dosaṃ upanissāya mohaṃ upanissāya mānaṃ upanissāya diṭṭhiṃ upanissāya patthanaṃ upanissāya pāṇaṃ hanti, -pe- saṅghaṃ bhindati rāgo doso [PTS Page 168] [\q 168/] moho māno diṭṭhi patthanā rāgassa dosassa mohassa mānassa diṭṭhiyā patthanāya upanissayapaccayena paccayo, pāṇātipāto pāṇātipātassa upanissayapaccayena paccayo, pāṇātipāto adinnādānassa kāmesu micchācārassa musāvādassa pisunāya vācāya pharusāya vācāya sampappalāpassa abhijjhāya byāpādassa micchādiṭṭhiyā upanissayapaccayena paccayo, adinnādānaṃ adinnādānassa kāmesu micchācārassa musāvādassa, saṃkhittaṃ micchādiṭṭhiyā pāṇātipātassa upanissayapaccayena paccayo. (Cakkaṃ bandhitabbaṃ).

Kāmesu micchācāro musāvādo pisunāvācā pharusāvācā samphappalāpo abhijjhā byāpādo micchādiṭṭhi, micchadiṭṭhiyā upanissayapaccayena paccayo, micchādiṭṭhi pāṇātipātassa adinnādānassa kāmesu micchācārassa musāvādassa pisunāya vācāya pharusāya vācāya samphappalāpassa abhijjhāya vyāpādassa upanissayapaccayena paccayo. Mātughātikammaṃ mātughānikammassa upanissayapaccayena paccayo. Mātughātikammaṃ pītughātikammassa upanissaya -pe- arahantaghātikammassa ruhiruppādakammassa saṅghabhedakammassa niyatamicchādiṭṭhiyā.

[BJT Page 128] [\x 128/]
Upanissayapaccayena paccayo, pitughātikammaṃ pitughātikammassa arahantaghātikammassa rūhirūppādakammassa saṅghabhedakammassa niyatamicchādiṭṭhiyā mātughātikammassa upanissayapaccayena paccayo, -pe- aehantaghātikammaṃ aehantaghātikammassa ruhiruppādakammassa -pe- ruhirupādakammaṃ ruhirupādakammassa -pesaṅghabhedakammaṃ saṅghabhedakammassa -pe- niyatamicchādiṭṭhi niyatamicchādiṭṭhiyā upanissayapaccayena paccayo, niyatamicchādiṭṭhi mātughātikammassa upanissaya -pearahantaghātikammassa ruhiruppādakammassa saṅghabhedakammassa upanissayapaccayena paccayo. (Cakkaṃ kātabbaṃ)

Akusalo dhammo kusalassa dhammassa upanissayapaccayena paccayo: pakatūpanissayo: rāgaṃupanissāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti. Jhānaṃ uppādeti, vipassanaṃ uppādeti, maggaṃ uppādeti, abhiññaṃ uppādeti, samāpattiṃ uppādeti, dosaṃ mohaṃ mānaṃ diṭṭhiṃ patthanaṃ upanissāya dānaṃ deti. Sīlaṃ samādiyati. [PTS Page 169] [\q 169/] uposathakammaṃ karoti, jhānaṃ uppādeti, vipassanaṃ uppādeti, maggaṃ uppādeti. Abhiññaṃ uppādeti, samāpattiṃ uppādeti, rāgo doso moho mano diṭṭhi patthanā saddhāya sīlassa sutassa cāgassa paññāya upanissayapaccayena paccayo, pāṇaṃ hanatvā tassa paṭighātatthāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti jhānaṃ uppādeti, vipassanaṃ uppādeti, maggaṃ uppādeti, abhiññaṃ uppādeti, samāpattiṃ uppādeti, adinnaṃ ādiyitvā, musā bhaṇitvā, pisuṇaṃ bhaṇitvā, pharusaṃ bhaṇitvā, samphaṃ palapitvā, sandhiṃ chinditvā, nillopaṃ haritvā, ekāgārikaṃ karitvā, paripanthe ṭhatvā, paradāraṃ ganatvā, gāmaghātaṃ karitvā, nigamaghātaṃ karitvā, tassa paṭighātatthāya dānaṃ deti, sīlaṃ samādiyati. Uposathakammaṃ karoti, jhānaṃ uppādeti, vipassanaṃ uppādeti, maggaṃ uppādeti, abhiññaṃ uppādeti, samāpattiṃ uppādeti, mātaraṃ jīvitā voropetvā, tassa paṭighātatthāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, pitaraṃ jīvitā voropetvā, arahantaṃ jīvitā veropetvā, duṭṭhena cittena tathāgatassa lohitaṃ uppādetvā, saṅghaṃ hinditvā, tassa paṭighātatthāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti.

Akusalo dhammo abyākatassa dhammassa upanissayapaccayena paccayo: anantarūpaniysayo. Pakatūpanissayo.

Anantarūpanissayo: akusalaṃ vuṭṭhānassa upanissayapaccayena paccayo.

[BJT Page 129] [\x 129/]
Pakatūpanissayo: rāgaṃ upanissāya attānaṃ ātāpeti, paritāpeti, pariyiṭṭhimulakaṃ dukkhaṃ paccanubhoti, dosaṃ mohaṃ mānaṃ diṭṭhiṃ patthanaṃ upanissāya attānaṃ ātāpeti, paritāpeti, pariyiṭṭhimulakaṃ dukkhaṃ paccanubhoti, rāgo doso moho mano diṭṭhi patthanā kāyikassa sukhassa kāyikassa dukkhassa phalasamāpattiyā upanissayapaccayena paccayo. Akusalaṃ kammaṃ vipākassa upanissayapaccayena paccayo.

Abyākate dhammo abyākatassa dhammassa upanissayapaccayena paccayo: ārammaṇupanissayo, anantarūpanissayo pakatūpanissayo.

Ārammaṇupanissayo: arahā phalaṃ garuṃ katvā paccavekkhati, nibbānaṃ garuṃ katvā paccavekkhati, nibbānaṃ phalassa upanissayapaccayena paccayo.

Anantarūpanissayo: purimā purimā vipākābyākatā kiriyābyākatā khandhā pacchimānaṃ pacchimānaṃ vipākābyākatānaṃ kiriyābyākatānaṃ khandhānaṃ upanissayapaccayena paccayo, bhavaṅgaṃ āvajjanāya kiriyaṃ vuṭṭhānassa arahato anulomaṃ phalasamāpattiyā nirodhāvuṭṭhahantassa nevasaññānāsaññāyatanakiriyaṃ phalasamāpattiyā upanissayapaccayena paccayo.

Pakatūpanissayo: kāyikaṃ sukhaṃ kāyikassa sukhassa kāyikassa dukkhassa phalasamāpattiyā upanissayapaccayena paccayo, kāyikaṃ dukkhaṃ kāyikassa sukhassa kāyikassa dukkhassa phalasamāpattiyā upanissayapaccayena paccayo, utu kāyikassa sukhassa kāyikassa dukkhassa phalasamāpattiyā upanissayapaccayena [PTS Page 170] [\q 170/] paccayo, bhojanaṃ kāyikassa sukhassa kāyikassa dukkhassa phalasamāpattiyā upanissayapaccayena paccayo, senāsanaṃ kāyikassa sukhassa kāyikassa dukkhassa phalasamāpattiyā upanissayapaccayena paccayo, kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ utu bhojanaṃ senāsanaṃ kāyikassa sukhassa kāyikassa dukkhassa phalasamāpattiyā upanissayapaccayena paccayo, phalasamāpatti kāyikassa sukhassa upanissayapaccayena paccayo, arahā kāyikaṃ sukhaṃ upanissāya anuppannaṃ kiriyāsamāpattiṃ uppādeti, uppannaṃ samāpajjati, saṅkhāre aniccato dukkhato anattato vipassati. Kāyikaṃ dukkhaṃ utu bhojanaṃ senāsanaṃ upanissāya anussannaṃ kiriyāsamāpattiṃ uppādeti. Uppannaṃ samāpajjati, saṅkhāre aniccato dukkhato anattato vipassati. [T-9]

[BJT Page 130] [\x 130/]
Abyākato dhammo kusalassa dhammassa upanissayapaccayena paccayo: ārammaṇupanissayo, anantarūpanissayo pakatūpanissayo.

Ārammaṇupanissayo: sekkhā garuṃ katvā paccavekkhanti, nibbānaṃ garuṃ katvā paccavekkhanti, nibbānaṃ gotrabhussa vodānassa maggassa upanissayapaccayena paccayo.

Anantarūpanissayo: āvajjanā kusalānaṃ khandhānaṃ upanissayapaccayena paccayo.

Pakatūpanissayo: kāyikaṃ sukhaṃ upanissāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, jhānaṃ uppādeti, vipassanaṃ uppādeti maggaṃ uppādeti, abhiññaṃ uppādeti, samāpattiṃ uppādeti kāyikaṃ dukkhaṃ utu bhojanaṃ senāsanaṃ upanissāya dānaṃ deti, sīlaṃ samādiyati. Uposathakammaṃ karoti, jhānaṃ uppādeti, vipassanaṃ uppādeti, maggaṃ uppādeti, abhiññaṃ uppādeti, samāpattiṃ uppādeti, kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ utu bhojanaṃ senāsanaṃ saddhāya sīlassa sukhassa cāgassa paññāya upanissayapaccayena paccayo.

Abyākato dhammo akusalassa dhammassa upanissayapaccayena paccayo: ārammaṇupanissayo, anantarūpanissayo, pakatūpanissayo.

Ārammaṇupanissayo: cakkhuṃ garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati, sotaṃ ghānaṃ jivhā kāyaṃ rūpe sadde gandhe rase phoṭṭhabbe vatthuṃ vipākābyākate kiriyābyākate khandhe garuṃ katvā assāseti, abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati.

Abhinnarūpanissayo: āvajjanā akusalānaṃ khandhānaṃ upanissayapaccayena paccayo.

Pakatūpanissayo: kāyikaṃ sukhaṃ upanissāya pāṇaṃ hanati, adinnaṃ ādiyati, musā bhaṇati, pisuṇaṃ bhaṇati, pharusaṃ bhaṇati, samphaṃ palapati, sandhiṃ chindati, nillopaṃ harati, ekāgārikaṃ karoti, paripanthe tiṭṭhati, paradāraṃ gacchati, gāmaghātaṃ karoti, nigaghātaṃ karoti, mātaraṃ jīvitā voropeti, pitaraṃ [PTS Page 171] [\q 171/] jīvitā voropeti, arahantaṃ jīvitā voropeti, duṭṭhena cittena tathāgatassa lohitaṃ uppādeti, saṅghaṃ bhindati. Kāyikaṃ dukkhaṃ utu bhojanaṃ.

[BJT Page 131] [\x 131/]
Senāsanaṃ upanissāya pāṇaṃ hanati, saṃkhittaṃ saṃghaṃ bhindati, kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ utu bhojanaṃ senāsanaṃ rāgassa dosassa mohassa mānassa diṭṭhiyā patthanāya upanissayapaccayena paccayo.
Upanissayamulakaṃ.

Abyākato dhammo abyākatassa dhammassa purejātapaccayena paccayo: ārammaṇa purejātaṃ, vatthuṃ purejātaṃ.

Ārammaṇa purejātaṃ: arahā cakkhuṃ aniccato dukkhato anntato vipassati, sotaṃ ghānaṃ jivhaṃ kāyaṃ rūpe sadde gandhe rase phoṭṭhabbe vatthuṃ aniccato dukkhato anattato vipassati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhu viññāṇassa purejātapaccayena paccayo, saddāyatanaṃ sotaviññāṇassa, gandhāyatanaṃ ghānaviññāṇassa, rasāyatanaṃ jivhāviññāṇassa, phoṭṭhabbāyatanaṃ kāyaviññāṇassa, purejātapaccayena paccayo.

Vatthu purejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa purejātapaccayena paccayo, sotāyatanaṃ sotaviññāṇassa, ghānāyatanaṃ ghānaviññāṇassa jivhāyatanaṃ jivhāviññāṇassa, kāyāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo, vatthu vipākābyākatānaṃ kiriyābyākatānaṃ khandhānaṃ purejātapaccayena paccayo.

Abyākato dhammo kusalassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ - vatthupurejātaṃ.

Ārammaṇa purejātaṃ: sekkhā vā puthujjanā vā cakkhuṃ aniccato dukkhato anattato vipassanti, sotaṃ ghānaṃ jivhaṃ kāyaṃ rūpe sadde gandhe rase phoṭṭhabbe vatthuṃ aniccato dukkhato anattato vipassanti, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇanti.

Vatthu purejātaṃ: vatthu kusalānaṃ khandhānaṃ purejātapaccayena paccayo.

Abyākato dhammo akusalassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ, vatthupurejātaṃ.

Ārammaṇapurejātaṃ: cakkhuṃ assādeti, abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṃ

[BJT Page 132] [\x 132/]
Uppajjati domanassaṃ uppajjati, sotaṃ ghānaṃ jivhā kāyaṃ rūpe sadde gandhe rase phoṭṭhabbe vatthuṃ assādeti, abhinandati, taṃ ārabbha rāgo uppajjati, -pe domanassaṃ uppajjati.

Vatthupurejātaṃ: vatthu akusalānaṃ khandhānaṃ purejātapaccayena paccayo. [PTS Page 172] [\q 172/]

Purejātamulakaṃ.
Kusalo dhammo abyākatassa dhammassa pacchājātapaccayena paccayo: paccayo pacchātā kusalā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo.

Akusalo dhammo abyākatassa dhammassa pacchājātapaccayena paccayo: paccayo pacchātā akusalā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo.

Abyākato dhammo abyākatassa dhammassa pacchājātapaccayena paccayo: pacchajātā vipākābyākatā kiriyābyākatā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo.
Pacchājātamulakaṃ.

Kusalo dhammo kusalassa dhammassa āsevanapaccayena paccayo: purimā purimā kusalā khandhā pacchimānaṃ pacchimānaṃ kusalānaṃ khandhānaṃ āsevanapaccayena paccayo, anulomaṃ gotrabhussa, anulomaṃ vodānassa, gotrabhu maggassa vodānaṃ maggassa āsevanapaccayena paccayo.

Akusalo dhammo akusalassa dhammassa āsevanapaccayena paccayo: purimā purimā akusalā khandhā pacchimānaṃ pacchimānaṃ akusalānaṃ khandhānaṃ āsevanapaccayena paccayo.

Abyākato dhammo abyākatassa dhammassa āsevanapaccayena paccayo: purimā purimā kiriyābyākatā khandhā pacchimānaṃ pacchimānaṃ kiriyābyākatānaṃ khandhānaṃ āsevanapaccayena paccayo.
Āsevanamulakaṃ.

Kusale dhammo kusalassa dhammassa kammapaccayena paccayo: kusalā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo.

[BJT Page 133] [\x 133/]
Kusalo dhammo abyākatassa dhammassa kammapaccayena paccayo: sahajātā nānākkhanikā sahajātā kusalā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo. Nānākkhaṇikā kusalā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo.
Kusalo dhammo kusalassa ca abyākatassa ca dhammassa kammapaccayena paccayo: kusalā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ [PTS Page 173] [\q 173/] kammapaccayena paccayo.

Akusalo dhammo akusalassa kammapaccayena paccayo: akusalā cetanā sampayuttakānaṃ khandhanaṃ kammapaccayena paccayo.

Akusalo dhammo abyākatassa dhammassa kammapaccayena paccayo: pahajātā nānākkhanikā, sahajātā akusalā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo, nānākkhaṇikā akusalā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo.

Akusalo dhammo akusalassa ca abyākatassa ca dhammassa kammapaccayena paccayo: akusalācetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo.

Abyākato dhammo abyākatsasa dhammassa kammapaccayena paccayo: vipākābyākatā kiriyābyākatā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo, paṭisandhikkhaṇe vipākābyākatā cetanā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo, cetanā vatthussa kammapaccayena paccayo.

Abyākato dhammo abyākatassa dhammassa vipākapaccayena paccayo: vipākābyākato eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo, tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo, dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo, paṭisandhikkhaṇe vipākābyākato eko khandho tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ vipākapaccayena paccayo. Tayo khandhā ekassa khandhassa kaṭattā ca rūpānaṃ.

[BJT Page 134] [\x 134/]
Vipākapaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ kaṭattā ca rūpānaṃ vipākapaccayena paccayo, khandhā vatthussa vipākapaccayena paccayo.

Kusalo dhammo kusalassa dhammassa āhārapaccayena paccayo: kusalā āhārā sampayuttakānaṃ khandhānaṃ āhārapaccayena paccayo.

Kusalo dhammo abyākatassa dhammassa āhārapaccayena paccayo: kusalā āhārā cittasamuṭṭhānānaṃ rūpānaṃ āhārapaccayena paccayo.

Kusalo dhammo kusalassa ca abyākatassa ca dhammassa āhārapaccayena paccayo: [PTS Page 174] [\q 174/] kusalā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo.

Akusalo dhammo akusalassa dhammassa āhārapaccayena paccayo: akusalā āhārā sampayuttānaṃ khandhānaṃ āhārapaccayena paccayo.

Kusalo dhammo abyākatassa dhammassa āhārapaccayena paccayo: akusalā āhārā cittasamuṭṭhānānaṃ rūpānaṃ āhārapaccayena paccayo.

Akusalo dhammo akusalassa ca abyākatassa ca dhammassa āhārapaccayena paccayo: akusalā āhārā sampayuttānaṃ khandhānaṃ cittasamuṭṭhānānaṃ rūpānaṃ āhārapaccayena paccayo.

Abyākato dhammo abyākatassa dhammassa āhārapaccayena paccayo: vipākābyākatā kiriyābyākatā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo, paṭisandhikkhaṇe vipākābyākātā āhārā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ āhārapaccayena paccayo, kabaliṃkāro āhāro imassa kāyassa āhārapaccayena paccayo.
Āhāramulakaṃ.

Kusalo dhammo kusalassa dhammassa indriyapaccayena paccayo: kusalā indriyā sampayuttakānaṃ khandhānaṃ indriyapaccayena paccayo.

Kusalo dhammo abyākatassa dhammassa indriyapaccayena paccayo: kusalā indriyā cittasamuṭṭhānānaṃ rūpānaṃ indriyapaccayena paccayo.

[BJT Page 135] [\x 135/]
Kusalo dhammo kusalassa ca abyākatassa ca dhammassa indriyapaccayena paccayo: kusalā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo.

Akusalo dhammo akusalassa dhammassa indriyapaccayena paccayo: akusalā indriyā sampayuttakānaṃ khandhānaṃ indriyapaccayena paccayo.

Akusalo dhammo abyākatassa dhammassa indriyapaccayena paccayo: akusalā indriyā cittasamuṭṭhānānaṃ rūpānaṃ indriyapaccayena paccayo.

Akusalo dhammo akusalassa ca abyākatassa ca dhammassa indriyapaccayena paccayo: akusalā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ [PTS Page 175] [\q 175/] indriyapaccayena paccayo.

Abyākato dhammo abyākatassa dhammassa indriyapaccayena paccayo: vipākābyākatā kiriyābyākatā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānañca rūpānaṃ indriyapaccayena paccayo, paṭisandhikkhaṇe vipākābyākatā indriyā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ indriyapaccayena paccayo, cakkhundriyaṃ cakkhuviññāṇassa indripaccane paccayo, cakkhundriyaṃcakkhuviññāṇassa indriyapaccayena paccayo, sotindriyaṃ sotaviññāṇassa ghinandriyaṃ ghānaviññāṇassa jivhindriyaṃ jivhāviñāṇassa kāyindriyaṃkāyaviññāṇassa indriyapaccayena paccayo, rūpajīvitindriyaṃ kaṭattā rūpānaṃ indriyapaccayena paccayo.
Indriyamulakaṃ.

Kusalo dhammo kusalassa dhammassa jhānapaccayena paccayo: kusalāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ jhānapaccayena paccayo.

Kusalo dhammo abyākatasasa dhammassa jhānapaccayena paccayo: kusalāni jhānaṅgāni cittasamuṭṭhānānaṃ rūpānaṃ jhānapaccayena paccayo.

Kusalo dhammo kusalassa ca abyākatassa ca dhammassa jhānapaccayena paccayo: kusalāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānañca rūpānaṃ jhānapaccayena paccaye,

[BJT Page 136] [\x 136/]
Akusalo dhammo akusalassa dhammassa jhānapaccayena paccayo: akusalāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ jhānapaccayena paccayo.

Akusalo dhammo abyākatassa dhammassa jhānapaccayena paccayo: akusalāni jhānaṅgāni cittasamuṭṭhānaṃ rūpānaṃ jhānapaccayena paccayo.

Akusalo dhammo akusalassa ca abyākatassa ca dhammassa jhānapaccayena paccayo: akusalāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānañca rūpānaṃ jhānapaccayena paccayo.

Abyākato dhammo abyākatassa dhammassa jhānapaccayena paccayo: vipākābyākatāni kiriyābyākatāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānañca rūpānaṃ jhānapaccayena paccayo, paṭisandhikkhaṇe vipākābyākatāni jhānaṅgāti sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ jhānapaccayena paccayo. [PTS Page 176] [\q 176/]
Jhānamulakaṃ.

Kusalo dhammo kusalassa dhammassa maggapaccayena paccayo: kusalāni maggaṅgāni sampayuttakānaṃ khandhānaṃ maggapaccayena paccayo.

Kusalo dhammo abyākatassa dhammassa maggapaccayena paccayo: kusalāni maggaṅgāni cittasamuṭṭhānaṃ rūpānaṃ maggapaccayena paccayo.

Kusalo dhammo kusalassa ca abyākatassa ca dhammassa maggapaccayena paccayo: kusalāni maggaṅgāni sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānañca rūpānaṃ maggapaccayena paccayo.

Akusalo dhammo akusalassa dhammassa maggapaccayena paccayo: akusalāni maggaṅgāni sampayuttakānaṃ khandhānaṃ maggapaccayena paccayo.

Akusalo dhammo abyākatassa dhammassa maggapaccayena paccayo: akusalāni maggaṅgāni cittasamuṭṭhānaṃ rūpānaṃ maggapaccayena paccayo.

[BJT Page 137] [\x 137/]
Akusalo dhammo akusalassa ca abyākatassa ca dhammassa maggapaccayena paccayo: akusalāni maggaṅgāni sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānañca rūpānaṃ maggapaccayena paccayo.

Abyākato dhammo abyākatassa dhammassa maggapaccayena paccayo: vipākābyākatāni kiriyābyākatāni maggaṅgāni sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānañca rūpānaṃ maggapaccayena paccayo, paṭisandhikkhaṇe vipākābyākatāni maggaṅgāti sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ maggapaccayena paccayo.

Kusalo dhammo kusalassa dhammassa sampayuttapaccayena paccayo: kusalo eko khandho, tiṇṇannaṃ khandhānaṃ sampayuttapaccayena paccayo, tayo khandhā ekassa sampayuttapaccayena paccayo, dve khandhā dvinnaṃ khandhānaṃ sampayuttapaccayena paccayo.

Akusalo dhammo akusalassa dhammassa sampayuttapaccayena paccayo: akusalo eko khandho, tiṇṇannaṃ khandhānaṃ sampayuttapaccayena paccayo, tayo khandhā ekassa sampayuttapaccayena paccayo, dve khandha dvinnaṃ khandhānaṃ sampayuttapaccayena paccayo.

Abyākato dhammo abyākatassa dhammassa sampayuttapaccayena paccayo: vipākābyākato kiriyābyākato eko khandho tiṇṇannaṃ khandhānaṃ sampayuttapaccayena paccayo, tayo khandhā ekassa khandhassa sampayuttapaccayena paccayo, dve khandhā dvinnaṃ khandhānaṃ sampayuttapaccayena paccayo, paṭisandhikkhaṇe vipākābyākato eko khandhe, tiṇṇannaṃ khandhānaṃ sampayuttapaccayena paccayo tayo khandhā ekassa khandhassa sampayuttapaccayena paccayo, dve khandhā dvinnaṃ khandhānaṃ sampayuttapaccayena paccayo.
Sampayuttamulakaṃ.

Kusalo dhammo abyākatassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ.

Sahajātā kusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo.

[BJT Page 138] [\x 138/]
Pacchājātā kusalā khandhā purejatassa imassa kāyassa vippayuttapaccayena paccayo.

Akusalo dhammo abyākatassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ

Sahajātā akusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo.

Pacchājātā akusalā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo.

Abyākato dhammo abyākatassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ, purejātaṃ pacchājātaṃ sahajātā vipākābyākatā kiriyābyākatā ṇandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Paṭisandhikkhaṇe vipākābyākatākhandhā kaṭattā ca rūpānaṃ vippayuttapaccayena paccayo, khandhā vatthussa vippayuttapaccayena paccayo vatthu khandhānaṃ vippayuttaatthipaccayena paccayo, purejātaṃ cakkhāyatanaṃ cakkhuviññāṇassa vippayuttapaccayena paccayo, sotāyatanaṃ sotaviññāṇassa vippayuttapaccayena paccayo, ghānāyatanaṃ ghānaviññāṇassa vippayuttapaccayena paccayo, jivhāyatanaṃ jivhāviññāṇassa vippayuttapaccayena paccayo, kāyāyatanaṃ [PTS Page 177] [\q 177/] kāyaviññāṇassa vippayuttapaccayena paccayo, vatthu vipākābyākatānaṃ kiriyābyākatānaṃ khandhānaṃ vippayuttapaccayena paccayo.

Pacchājātā vipākābyākatā kiriyābyākatā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo.

Abyākato dhammo kusalassa dhammassa vippayuttapaccayena paccayo: purejātaṃ vatthu kusalānaṃ khandhānaṃ vippayuttapaccayena paccayo.

Abyākato dhammo akusalassa dhammassa vippayuttapaccayena paccayo: purejātaṃ vatthu akusalānaṃ khandhānaṃ vippayuttapaccayena paccayo.
Vippayuttamulakaṃ.

Kusalo dhammo kusalassa dhammassa atthipaccayena paccayo: kusalo eko khandho tiṇṇantaṃ khandhānaṃ atthipaccayena paccayo: tayo khandhā ekassa khandhassa atthipaccayena paccayo, dve khandhā, dvinnaṃ khandhānaṃ atthipaccayena paccayo.

[BJT Page 139] [\x 139/]
Kusalo dhammo abyākatassa dhammassa atthipaccayena paccayo: sahajātaṃ, pacchājātaṃ sahajātā kusalā khandhā cittasamuṭṭhānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā kusalā khandhāpurejātassa imassa kāyassa atthipaccayena paccayo.

Kusalo dhammo kusalassa ca abyākatassa ca dhammassa atthipaccayena paccayo: kusalo eko khandho tiṇṇantaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo: tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo, dve khandhā, dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo.

Akusalo dhammo akusalassa dhammassa atthipaccayena paccayo: akusalo eko khandho tiṇṇantaṃ khandhānaṃ atthipaccayena paccayo: tayo khandhā ekassa khandhassa atthipaccayena paccayo, dve khandhā, dvinnaṃ khandhānaṃ atthipaccayena paccayo.

Akusalo dhammo abyākatassa dhammassa atthipaccayena paccayo: sahajātaṃ, pacchājātaṃ sahajātā akusalā khandhā cittasamuṭṭhānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā akusalā khandhā purejātassa imassa kāyassa atthipaccayena paccayo.

Akusalo dhammo akusalassa ca abyākatassa ca dhammassa atthipaccayena paccayo: akusalo eko khandho tiṇṇantaṃ khandhānaṃ cittasamuṭṭhānānañca [PTS Page 178] [\q 178/] rūpānaṃ atthipaccayena paccayo: tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo, dve khandhā, dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo.

Abyākato dhammo abyākatassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ, purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ sahajāto vipākābyākato kiriyābyākato eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Tayo khandhā ekassa khandhassa cittasuṭṭhānāñca rūpānaṃ atthipaccayena paccayo, dve khandhā dvinnaṃ khandhāṃ cittasamaṭṭhānānañca rūpānaṃ atthipaccayena paccayo, paṭisandhikkhaṇe vipākābyākato eko khandho tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ atthipaccayena paccayo, tayo khandhā ekassa khandhassa kaṭattā ca rūpānaṃ atthipaccayena paccayo, dve khandhā dvinnaṃ khandhānaṃ kaṭattā ca rūpānaṃ atthitapaccayena paccayo khandhā

[BJT Page 140] [\x 140/]
Vatthussa atthipaccayena paccayo, vatthu khandhānaṃ atthipaccayena paccayo, ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ atthipaccayena paccayo, tayo mahābhūtā ekassa mahābhūtasasa athipeccayena paccayo, dve mahābhūtā dvinnaṃ mahābhūtānaṃ atthipaccayena paccayo, mahābhūtā cittasamuṭṭhānānaṃ rūpānaṃ kaṭattā ca rūpānaṃ upādāya rūpānaṃ atthipaccayena paccayo, bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ atthipaccayena paccayo, tayo mahābhūtā ekassa mahābhūtassa atthipaccayena paccayo, dve mahābhūtā dvinnaṃ mahābhūtānaṃ atthipaccayena paccayo, mahābhūtā kaṭattā rūpānaṃ upādāyarūpānaṃ atthipaccayena paccayo.

Purejāta arahā cakkhuṃ aniccato dukkhato anattato vipassati. Sotaṃ ghānaṃ jivhaṃkāyaṃ rūpe sadeda gandhe rase phoṭṭhabbe vatthuṃ aniccato dukkhato anattato vipassati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa atthipaccayena paccayo. Saddāyatanaṃ -pephoṭṭhabbāyatanaṃ kāyaviññāṇassa atthipaccayena paccayo, cakkhāyatanaṃ cakkhu viññāṇassaatthipaccayena paccayo, sotāyatanaṃ sotaviññāṇassa, ghānāyatanaṃ ghānaviññāṇassa, jvahāyatanaṃ jivhāviññāṇassa, kāyāyatanaṃ kāyaviññāṇassa atthipaccayena paccayo, vatthu vipākābyākatānaṃ kiriyābyākatānaṃ khandhānaṃ atthipaccayena paccayo.

Pacchājātā vipākābyākatā kiriyābyākatā purejātassa imassakāyassa atthipaccayena paccayo.

Kabaliṃkāro āhāro imassa kāyassa atthipaccayena paccayo, rūpajīvitindriyaṃ kaṭattārūpānaṃ atthipaccayena paccayo. Abyākato dhammo kusalassa dhammassa atthipaccayena paccayo: purejātaṃ sekkhā vā puthujjanā vā cakkhuṃ aniccato dukkhato [PTS Page 179] [\q 179/] anattato vipassanti, sotaṃ ghānaṃ jivhaṃ kāyaṃ rūpe sadde gandhe rase phoṭṭhabbe vatthuṃ aniccato dukkhato anattato vipassanti. Dibbena cakkhunā rūpaṃ passanti, dibbāya sotadhātuyā saddaṃ suṇanti, vatthu kusalānaṃ khandhānaṃ atthipaccayena paccayo.

Abyākato dhammo akusalassa dhammassa atthipaccayena paccayo: purejātaṃ cakkhuṃ assādeti, taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati uddhaccaṃ

[BJT Page 141] [\x 141/]
Uppajjati, domanassaṃ uppajjati, sotaṃ ghānaṃ jivhaṃ kāye rūpe sadde gandhe rase phoṭṭhabbe vatthuṃ assādeti, abhinandati, taṃ ārabbha rāgo uppajjati, -pe-domanassaṃ uppajjati, vatthu akusalānaṃ khandhānaṃ atthipaccayena paccayo.

Kusalo ca abyākato ca dhammā kusalassa dhammassa atthipaccayena paccayo: sahajātaṃ, purejātaṃ.

Sahajāto kusalo eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo -pe- dve khandhā ca vatthu ca dvinnaṃ khandhānaṃ atthipaccayena paccayo.

Kusalo ca abyākato ca dhammā abyākatassa dhammassa atthipaccayena paccayo: sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ

Sahajātā kusalā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo.

Pacchājātā kusalā khandhā ca kabaliṃkāro āhāro ca imassa kāyassa atthipaccayena paccayo, pacchājātā kusalā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo

Akusalo ca abyākato ca dhammā akusalassa dhammassa atthipaccayena paccayo: sahajātaṃ, purejātaṃ.

Sahajāto akusalo eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo, tayo khandhā ca vatthu ca vatthu ca ekassa khandhassa atthipaccayena paccayo, dve khandhā ca vatthu ca dvinnaṃ khandhānaṃ atthipaccayena paccayo.

Akusalo ca abyākato ca dhammā abyākatassa dhammassa atthipaccayena paccayo: sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ.

Sahajātā akusalā khandhā ca mahabhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo, pacchājātā akusalā khandhā ca kabaliṃkāro āhāro ca imassa kāyassa atthipaccayena paccayo, pacchājātā akusalā khandhā ca rūpajivindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. [PTS Page 180] [\q 180/]
Atthimulakaṃ.

[BJT Page 142] [\x 142/]
Kusalo dhammo kusalassa dhammassa natthipaccayena paccayo: purimā purimā kusalā khandhā pacchimānaṃ pacchimāna kusalānaṃ khandhānaṃ natthipaccayena paccayo. Saṃkhittaṃ yathā anantarapaccayaṃ evaṃ vitthāretabbaṃ.
Natthimulakaṃ.

Kusalo dhammo kusalassa dhammassa vigatapaccayena paccayo: purimā purimā kusalā khandhā pacchimānaṃ pacchimāna kusalānaṃ khandhānaṃ vigatapaccayena paccayo. Saṃkhittaṃ yathā anantarapaccayaṃ evaṃ vitthāretabbaṃ.
Vigatamulakaṃ.

Kusalo dhammo kusalassa dhammassa avigatapaccayena paccayo, kusalo eko khandho tiṇṇannaṃ khandhānaṃ avigatapaccayena, paccayo. Tayo khandhā ekassa khandhassa avigatapaccayana paccayo. Dve khandhā dvinnaṃ khandhānaṃ avigatapaccayena paccayo, saṃkhittaṃ yathā atthipaccayaṃ evaṃ vitthāretabbā.
Avigamulakaṃ.
Pañhāvārassa vibhaṅge

Gaṇanā - hetumūlakaṃ.
Hetuyā satta, ārammaṇe nava, adhipatiyā dasa, anantare satta, samanantare satta, sahajāte nava, aññamaññe tiṇi, nissaye terasa, upanissaye nava, purejāte tiṇi, pacchājāte tiṇi, āsevane tiṇi. Kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tiṇi, vippayutte pañca, atthiyā terasa, natthiyā satta, vigate satta, avigate terasa. (Suddha)

Hetupaccayā adhipatiyā cattāri, sahajāte satta, añcamaññe tiṇi. Nisasaye satta, vipāke ekaṃ, indriye cattāri, magge cattāri, sampayutte tiṇi. Vippayutte tiṇi, atthiyā satta, avigate satta [PTS Page 181] [\q 181/] (dumūlakaṃ)

Hetusahajāta nissaya atthi avigatanti satta.

Hetusahajāta aññamañña nissaya atthi avigatanti tiṇi.

[BJT Page 134] [\x 134/]
Gaṇanā
Hetu sahajāta aññamañña nissaya sampayutta atthi aviganti tiṇi.

Hetu nissaya vippayutta atthi avigatanti tiṇi. (Avipāka)
Sāmañña savipāka ghaṭanā.

Hetusahajāta nissaya vipāka atthi avigatanti ekaṃ.
Hetu sahajāta aññamañña nissaya vipāka atthi avigatanti ekaṃ.

Hetu sahajāta aññamañña nissaya vipāka sampayutta atthi avigatanti ekaṃ.

Hetu sahajāta nissaya vipāka vippayutta atthi avigatanti ekaṃ.

Hetu sahajāta aññamañña nissaya vipāka vippayutta atthi avigatanti ekaṃ. (Savipāka)
Hetu sāmañña ghaṭanā.

Hetu sahajāta nissaya indriya magga atthi avigatanti cattāri hetu sahajāta aññamañña nissāya indriya magga atthi avigatanti dve.

Hetu sahajāta aññamañña nissāya indriya magga sampayutta atthi avigatanti dve.

Hetu sahajāta nissāya indriya magga vippayutta atthi aviganti dve (avipāka)

Hetu sahajāta nissāya vipāka indriya magga atthi avigatanti ekaṃ.

Hetu sahajāta aññamañña nissāya vipāka indriya magga atthi avigatanti ekaṃ.
Hetu sahajāta aññamañña nissāya vipāka indriya magga vippayutta atthi avigatanti ekaṃ.
Hetu sahajāta nissāya vipāka indriya magga vippayutta atthi avigatanti ekaṃ.

Hetu sahajāta aññamañña nissāya vipāka indriya magga vippayutta atthi avigatanti ekaṃ (savipāka)
Saindriya magga ghaṭanā.

[BJT Page 135] [\x 135/]
Hetā'dhipati sahajāta nissāya indriya magga vippayutta atthi avigatanti cattāri.
Hetā'dhipati sahajāta aññamañña nissāya indriya magga sampayutta atthi avigatanti dve.
Hetā'dhipati sahajāta nissāya indriya magga vippayutta atthi avigatanti dve (avipāka).
Hetā'dhipati sahajāta nissāya vipāka indriya magga vippayutta atthi avigatanti ekaṃ.
Hetā'dhipati sahajāta aññamañña nissāya indriya magga sampayutta atthi avigatanti ekaṃ.
Hetā'dhipati sahajāta nissāya vipāka indriya magga vippayutta atthi avigatanti ekaṃ(savipāka) sādhipati indriya
Hetumūlakaṃ.

Ārammaṇapaccayā adhipatiyā satta, nissaye tiṇi. Upanissaye satta, purejāte tiṇi, vippayutte tiṇi, atthiyā tīṇi avigate tīṇi.

Ārammaṇādhipati upanissayanti satta, ārammaṇa purejāta atthi avigatanti tīṇi, ārammaṇa nissaya purejāta vippayutta atthi avigatanti tiṇi, ārammaṇādhipati upanissaya purejāta atthi avigatanti ekaṃ.

Ārammaṇādhipati nissaya upanissaya purejāta vippayutta atthi avigatanti ekaṃ, adhipatipaccayāhetuyā cattāri, ārammane satta, sahajāte satta, aññamaññe tiṇi, nissaye aṭṭha, upanissaye satta, purejāte ekaṃ, vipāke ekaṃ, āhāre satta, indriye satta, magge satta, sampayutte tīṇi, vippayutte cattāri, atthiyā aṭṭha, avigate aṭṭha.

Adhipati atthi avigatanti aṭṭha, adhipati nissaya atthi avigatanti aṭṭha, adhipati nissaya vippayutta athi avigatanti cattāri.

Adhipati ārammaṇupanissayanti satta, adhipati ārammaṇupanissaya purejāta atthi avigatanti ekaṃ, adhipati ārammaṇa nissaya upanissaya purejāta vippayutta atthi avigatanti ekaṃ. [PTS Page 182] [\q 182/]

[BJT Page 145] [\x 145/]
Adhipati sahajāta nissaya atthi avigatanti satta, adhipati sahajāta aññamañña nissaya sampayutta atthi avigatanti tiṇi, adhipati sahajāta nissaya vippayutta atthi avigatanti tiṇi, adhipati sahajāta nissaya vipāka atthi avigatanti ekaṃ, adhipati sahajāta aññamañña nissaya vipāka sampayutta atthi avilatanti ekaṃ, adhipati sahajāta nissaya vipāka vippayutta atthi avilatanti ekaṃ.

Adhipati sahajāta nissaya āhāra indriya atthi avigatanti satta, adhipati sahājata aññamañña nissaya āhāra indriya sampayutta atthi avigatanti tīṇi, adhipati sahajāta nissaya āhāra indriya vippayutta atthi avigatanti tīṇi, adhipati sahajāta nissaya vipāka āhāra indriya atthi avigatanti ekaṃ, adhipati sahajāta aññamañña nissaya vipāka āhāra indriya sampayutta atthi avigatanti ekaṃ, adhipati sahajāta nissaya vipāka āhāra indriya vippayutta atthi avigatanti ekaṃ.

Adhipati sahajāta nissaya indriya magga atthi avigatanti satta, adhipati sahājata aññamañña nissaya indriya magga sampayutta atthi avigatanti tīṇi, adhipati sahajāta nissaya indriya magga vippayutta atthi avigatanti tīṇi, adhipati sahajāta nissaya vipāka indriya magga atthi avigatanti ekaṃ, adhipati sahajāta gatanti ekaṃ, adhipati sahajāta nissaya vipāka indriya magga sampayutta atthi avigatanti ekaṃ,

Adhipati hetu sahajāta nissaya indriya magga atthi avigatanti cattāri, adhipati hetu sahājata aññamañña nissaya indriya magga sampayutta atthi avigatanti dve, adhipati hetu sahajāta nissaya indriya magga vippayutta atthi avigatanti dve, adhipati hetu sahajāta nissaya vipāka indriya magga atthi avigatanti ekaṃ, adhipati hetu sahajāta aññamañña nissāya vipāka indriya magga sampayutta atthi avigatanti ekaṃ, adhipati hetu sahajāta nissaya vipāka indriya magga vippayutta atthi avigatanti ekaṃ,

Anantarapaccayā samanantare satta, upanissaye satta, āsevane tīṇi, kamme ekaṃ, natthiyā satta, vigate satta.

Anantara samanantara upanissaya natthi vigatanti satta, anantara samanantara upanissaya āsevana natthi vigatāni tiṇi, anantara samanantara upanissaya kamma natthi vigatanti ekaṃ. [T-10]

[BJT Page 146] [\x 146/]
Samanantarapaccayā anantare satta, upanissaye satta, āsevane tiṇi kamme ekaṃ, natthiyā satta, vigate satta, samanantara anantara upanissaya natthi vigatanti satta, samanantara anantaraupanissaya āsevana natthi vigatanti tīṇi, samanantara anantara upanissaya kamma natthi vigatanti ekaṃ.

Sahajātapaccayā hetuyā satta, adhipatiyā satta, aññamaññe tiṇi, nissaye nava, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tiṇi, vippayutte tiṇi, atthiyā nava, avigate nava.

Sahajāta nissaya atthi avigatanti nava, sahajāta aññamañña nissaya atthi avilatanti tīṇi, sahajāta aññamañña nissaya sampayutta atthi avilatanti tiṇi, sahajāta nissaya vippayutta atthi avigatanti tiṇi, sahajāta aññamañña nissaya vippayutta atthi avilatanti ekaṃ.

Sahajāta nissaya vipāka atthi avigatanti ekaṃ, sahajāta aññamañña nissaya vipāka atthi avigatanti ekaṃ, sahajāta aññamañña nissaya vipāka sampayutta atthi avilatanti ekaṃ, sahajāta nissaya vipāka vippayutta atthi avigatanti ekaṃ, sahajāta aññamañña nissaya vipāka vippayutta atthi avigatanti ekaṃ. [PTS Page 183] [\q 183/]

Aññamaññapaccayā hetuyā tīṇi, adhipatiyā tīṇi, sahajāte tiṇi, nissaye tiṇi, kamme tīṇi, vipāke ekaṃ, āhāre tīṇi. Indriye tīṇi, jhāne tīṇi, magge tiṇi, sampayutte tiṇi, vippayutte ekaṃ, atthiyā tīṇi avigate tiṇi.

Aññamañña sahajāta nissaya atthi avigatanti tīṇi, aññamañña sahajāta nissaya sampayutta atthi avigatanti tīṇi, aññamañña sahajāta vippayutta atthi avigatanti ekaṃ.

Aññamañña sahajāta nissaya vipāka atthi avigatanti ekaṃ, aññamañña sahajāta nissaya vipāka sampayutta atthi avigatanti ekaṃ, aññamañña sahajāta nissaya vipāka vippayutta atthi avigatanti ekaṃ.

Nissayapaccayā satta, ārammaṇe tiṇi, adhipatiyā aṭṭha, sahajāte nava, aññamaññe tiṇi, upanissaye ekaṃ,

[BJT Page 147] [\x 147/]
Purejāta tīṇi, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca. Atthiyā terasa, avigate terasa.

Nissaya atthi avigatanti terasa, nissaya adhipati atthi avigatanti aṭṭha, nissaya indriya atthi avigatanti satta, nissaya vippayutta atthi avigatanti pañca, nissaya adhipati vippayutta atthi avigatanti tīṇi.

Nissaya purejāta vippayutta atthi1- avigatanti tīṇi, nissaya aārammaṇa purejāta vippayutta atthi avigatanti tīṇi, nissaya ārammaṇādhipati upanissaya purejāta vippayutta atthi avigatanti ekaṃ, nissaya purejāta indriya vippayutta atthi avigatanti ekaṃ.

Nissaya sahajāta atthi avigatanti nava, nissaya sahajāta aññamañña atthi avigatanti tīṇi, nissaya sahajāta aññamañña sampayutta atthi avigatanti tīṇi, nissaya sahajāta vippayutta atthi avigatanti tīṇi2, nissaya sahajāta aññamañña vippayutta atthi avigatanti ekaṃ.

Nissaya sahajāta vipāka atthi avigatanti ekaṃ, nissaya sahajāta aññamañña vipāka atthi avigatanti ekaṃ, nissaya sahajāta aññamañña vipāka sampayutta atthi avigatanti ekaṃka, nissaya sahajāta vipāka vippayutta atthi avigatanti ekaṃ, nissaya sahajāta aññamañña vipāka vippayutta athi avigatanti ekaṃ.

Upanissaya paccayā ārammaṇe satta, adhipatiyā satta, anantare satta, samanantare satta, nissaye ekaṃ, purejāte ekaṃ, āsevane tīṇi, kamme dve, vippayutte ekaṃ, atthiyā ekaṃ, natthiyā satta, vigate satta. Avigate ekaṃ.

Upanissaya ārammaṇādhipatīti satta, upanissaya ārammaṇādhipati purejāta atthi avigatanti ekaṃ, upanissaya ārammaṇādhipati nissaya purejāta vippayutta atthi avigatanti ekaṃ, upanissaya anantara samanantara natthi vigatanti satta, upanissaya anantara samanantara āsevana natthi vigatanti tiṇi, upanissaya kammanti dve, upanissaya anantara samanantara kamma natthi vigatanti ekaṃ. [PTS Page 184] [\q 184/]

1. Atthi - ma. Ūnaṃ 2. Avigate satta - kamma upanissayanti dve - kamma anantara samanattara atthi avilatanti ekaṃ - ma adhikaṃ.

[BJT Page 148] [\x 148/]
Purejātapaccayā ārammaṇe tīṇi, adhipatiyā ekaṃ, nissaye tīṇi, upanissaye ekaṃ, indriye ekaṃ, vippayutte tiṇi, atthiyā tīṇi. Avigate tīṇi, purejāta atthi avigatanti tiṇi, ārammaṇa atthi avigatanti tīṇi, purejāta ārammaṇa nissaya vippayutata atthi avigatantitiṇi, purejāta ārammaṇādhipati upanissāya atthi avigatanti ekaṃ, purejāta ārammaṇādhipati nissaya upanissaya vippayutata atthi avigatanti ekaṃ, purejāta nissaya indriya vippayutta atthi avigatanti ekaṃ, pacchājātapaccayā vippayutte tīṇi, atthiyā tīṇi, avigate tīṇi, pacchāta anantara samanantara upanissaya natthi vigatanti tīṇi.

Āsevanapaccayā anantare tīṇi, samanantare tīṇi, upanissaye tīṇi, natthiyā tīṇi, vigate tīṇi, āsevana anantara samanantara upanissaya natthi vigatanti tīṇi.

Kammapaccayā anantare ekaṃ, samanantare ekaṃ, sahajāte satta, aññamaññe tiṇi, nissaye satta, upanissaye dve, vipāke ekaṃ, āhāre satta, sampayutte tīṇi vippayutte tiṇi, atthiyā satta, natthiyā ekaṃ, vigate ekaṃ, avigate satta.

Kamma upanissayanti dve, kamma anantara samanantara upanissaya natthi vigatanti ekaṃ.

Kamma sahajāta nissaya ahāra atthi avigatanti satta, kamma sahajāta aññamañña nissaya ahāra atthi avigatanti tīṇi, kamma sahajāta aññamañña nissaya āhāra sampayutta atthi avigatanti tiṇi, kamma sahajāta nissaya āhāra vippayutta atthi avigatanti tīṇi.

Kamma sahajāta nissaya vipāka āhāra atthi avigatanti ekaṃ kamma sahajāta aññamañña nissayavipāka āhāra atthi avigatanti ekaṃ, kamma sahajāta aññamañña nissaya vipāka āhāra sampayutta atthi avigatanti ekaṃ, kammasahajāta nissaya vipāka āhāra vippayutta atthi avigatanti ekaṃ, kamma sahajāta aññamañña nissaya vipāka āhāra vippayutta atthi avigatanti ekaṃ.

Vipākapaccayo hetuyā ekaṃ, adhipatiyā ekaṃ sahajāte ekaṃ. Aññamañña ekaṃ nissaye ekaṃ, kamme ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, magge ekaṃ, sampayutte ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, avigate ekaṃ. [PTS Page 185] [\q 185/]

[BJT Page 149] [\x 149/]
Vipāka sahajāta nissaya atthi avigatanti ekaṃ vipākaṃ sahajāta aññamañña nissāya atthi avigatanti ekaṃ, (vipāka sahajāta aññamañña nissaya sampayutta atthi avigatanti ekaṃ) vipāka sahajāta nissaya vippayutta atthi avigatanti ekaṃ.

Vipāka sahajāta aññamañña nissāya vippayutta atthi avigatanti ekaṃ.

Āhārapaccayā adhipatiyā satta, sahajāte satta, aññamaññe tīṇi, nissaye satta, kammesatta. Vipāke ekaṃ, indriye satta. Sampayutte tiṇi, vippayutte tiṇi, atthiyā satta, avigate satta, āhāra atthi avigatanti satta.

Āhāra sahajāta nissaya atthi avigatanti satta, āhāra sahajata aññamañña nissaya atthi avigatanti tīṇi, āhāra sahajāta aññamañña nissaya sampayutta atthi avigatanti tīṇi. Āhārasahajāta nissaya vippayutta atthi avigatanti tīṇi.

Āhāra sahajāta nissaya vipāka atthi avigatanti ekaṃ, āhāra sahajāta aññamañña nissaya vipāka atthi avigatanti ekaṃ, āhāra sahajāta aññamañña nissaya vipāka sampayutta atthi avigatanti ekaṃ, āhāra sahajāta nissaya vipāka sampayutta atthi avigatanti ekaṃ, ahāra sahajāta aññamañña nissaya vipāka vippayutta atthi avigatanti ekaṃ.

Āhāra sahajāta nissaya kamma atthi avigatanti satta, āhāra sahajāta aññamañña nissaya kamma atthi avigatanti tīṇi, āhāra sahajāta aññamañña nissaya kamma sampayutta atthi avigatanti tīṇi, āhāra sahajāta nissaya kamma sampayutta atthi avigatanti tiṇi

Āhāra sahajāta nissaya kamma vipāka atthi avigatanti ekaṃ, āhāra sahajāta aññamañña nissaya kamma vipāka atthi avigatanti ekaṃ, āhāra sahajāta aññamañña nissaya kamma vipāka sampayutta atthi avigatanti ekaṃ, āhāra sahajāta nissaya kamma vipāka sampayutta atthi avigatanti ekaṃ, ahāra sahajāta aññamañña nissaya kamma vipāka vippayutta atthi avigatanti ekaṃ.

1. Ūnaṃ - [PTS]

[BJT Page 150] [\x 150/]
Āhāra sahajāta nissaya indriya atthi avigatanti satta, āhāra sahajāta aññamañña nissaya indriya atthi avigatanti tiṇi, āhāra sahajāta aññamañña nissaya indriya sampayutta atthi avigatanti tīṇi, āhāra sahajāta nissaya indriya vippayutta atthi avigatanti tiṇi

Āhāra sahajāta nissaya vipāka indriya avigatanti ekaṃ, āhāra sahajāta nissaya vipāka indriya atthi avigatanti ekaṃ, āhāra sahajāta aññamañña nissaya vipāka indriya atthi avigatanti ekaṃ, āhāra sahajāta aññamañña nissaya vipāka indriya sampayutta atthi avigatanti ekaṃ, āhāra sahajāta nissaya vipāka indriya sampayutta atthi avigatanti ekaṃ, āhāra sahajāta aññamañña nissaya vipāka indriya vippayutta atthi avigatanti ekaṃ.

Āhārādhipati sahajāta nissaya indriya atthi avigatanti satta, āhāradhipati sahajāta aññamañña nissāya indriya sampayutta atthi avigatanti tīṇi, āhārādhipati sahajāta nissaya indriya vippayutta atthi avigatanti tīṇi.

Āhārādhipati sahajāta nissaya vipāka indriya atthi avigatanti ekaṃ, āhārādhipati sahajāta aññamañña nissāya vipāka indriya sampayutta atthi avigatanti ekaṃ, āhārādhipati sahajāta nissaya vipāka indriya vippayutta atthi avigatanti ekaṃ.

Indriyapaccayā hetuyā cattāri, adhipatiyā satta, sahajāte satta, aññamañña tīṇi, nissaye, satta, purejāte ekaṃ vipāke ekaṃ, āhāre satta, jhāne satta, magge satta, sampayutte tiṇi. Vippayutte tīṇi, atthiyā satta, avigate satta.

Indriya atthi avigatanti satta, indriya nissaya atthi avigatanti satta, indriya nissaya vippayutta atthi avigatanti tīṇi. Indriya nissaya purejāta vippayutta atthi avigatanti ekaṃ, [PTS Page 186] [\q 186/] indriya sahajāta nissaya atthi avigatanti satta, indriya sahajāta aññamañña nissaya atthi avigatanti tīṇi, indriya sahajāta aññamañña nissaya sampayutta atthi avigatanti tiṇi, indriya sahajāta nissaya vipāka atthi avigatanti ekaṃ, indriya sahajāta aññamañña nissaya vipāka atthi avigatanti ekaṃ, indriya sahajāta aññamañña nissaya vipāka sampayutta atthi avigatatanti ekaṃ, indriya sahajāta nissaya vipāka

[BJT Page 151] [\x 151/]
Vippayutta atthi avigatanti ekaṃ, indriya sahāta aññamañña nissaya vipāka vippayutta atthi avigatanti ekaṃ, indriya sahajāta nissaya magga atthi avigatanti satta, indriya sahajāta aññamañña nissaya magga atthi avigatanti tīni. Indriya sahajāta aññamañña nissaya magga sampayutta atthi avigatanti tīṇi, indriya sahajāta nissaya magga vippayutta atthi avigatanti tiṇi, indriya sahajāta nissaya vipāka magga atthi avigatanti ekaṃ, indriya sahajāta aññamañña nissaya vipāka magga atthi avigatanti ekaṃ, indriya sahajāta aññamañña nissaya vipāka magga vippayutta atthi avigatanti ekaṃ, indriya sahajāta aññamañña nissaya vipāka magga vippayutta atthi avigatanti ekaṃ, indriya sahajāta nissāya jhāna atthi avigatanti satta, indriya sahajāta aññamañña nissaya jhāna atthi avigatanti tīṇi, indriya sahajāta aññamañña nissaya jhāna sampayutta avigatanti tīṇi, indriya sahajāta nissaya jhāna vippayutta atthi avigatanti tīṇi. Indriya sahajāta nissaya vipāka jhāna atthi avigatanti ekaṃ, indriya sahajāta aññamañña nissaya vipāka jhāna atthi avigatanti ekaṃ, indriya sahajāta aññamañña nissaya vipāka jhāna sampayutta atthi avigatanti ekaṃ, indriya sahajāta nissaya vipāka jhāna vippayutta atthi avigatanti ekaṃ, indriya sahajāta aññamañña nissaya vipāka jhāna vippayutta atthi avigatanti ekaṃ, indriya sahajāta nissaya jhāna magga atthi avigatanti satta, indriya sahajāta aññamañña nissaya jhāna magga atthi avigatanti tīṇi. Indriya sahajāta aññamañña nissaya jhāna magga atthi avigatatti tīṇi, indriya sahajāta nissaya jhāna magga vippayutta atthi avigatanti tīṇi, indriya sahajāta nissaya vipāka jhāna magga atthi avigatanti indriya sahajāta aññamañña nissaya sampayutta vipāka jhāna magga atthi avigatatti ekaṃ, indriya sahajāta aññamañña nissaya vipāka jhāna magga sappayutta atthi avigatanti ekaṃ, indriya sahajāta nissaya vipāka jhāna magga sampayutta atthi avigatanti ekaṃ. Indriya sahajāta aññamañña nissaya vipāka jhāna magga vippayutta atthi avigatanti ekaṃ, indriya sahajāta nissaya āhāra atthi avigatanti satta, indriya sahajāta aññamañña nissaya āhāra atthi avigatanti tīṇi, indriya sahajāta aññamañña nissaya āhāra sampayutta atthi avigatanti tīṇi. Indriya sahajāta nissaya āhāra vippayutta atthi avigatanti tīṇi, indriya sahajāta nissaya vipāka āhāra avigatanti.

[BJT Page 152] [\x 152/]
Ekaṃ indriya sahajāta aññamañña nissaya vipāka āhāra atthi avigatanti ekaṃ, indriya sahajāta aññamañña nissaya vipāka āhāra sampayutta atthi avigatanti ekaṃ, indriya sahajātanissaya vipāka āhāra vippayutta atthi avigatanti ekaṃ, indriya sahajāta aññamañña nissaya vipāka āhāra vippayutta atthi avigatanti ekaṃ.

Indriyapati sahajāta nissaya āhāra atthi avigatanti satta, indriyādhipati sahajāta aññamañña nissaya āhāra sampayutta atthi avigatanti tīṇi. Indriyādhipati sahajāta nissaya āhāra vippayutta atthi avigatanti tīṇi, indriyādhipati sahajāta nissaya vipāka āhāra atthi avigatanti ekaṃ, indriyādhipati sahajajāta aññamañña nissaya vipāka āhāra sampayutta atthi avigatanti ekaṃ, indriyādhipati sahajāta nissaya vipāka āhāra vippayutta atthi avigatanti ekaṃ, indriyādhipati sahajāta nissaya magga atthi avigatanti satta, indriyādhipati sahajāta aññamañña nissaya magga sampayutta atthi avigatanti tīṇi, indriyādhipati sahajāta nissaya magga vipyutta atthi avigatanti tiṇi indriyādhipati sahajāta nissaya vipāka magga atthi avigatanti ekaṃ, indriyādhipati sahajāta aññamañña nissaya vipāka magga sampayutta atthi avigatanti ekaṃ, indriyādhipati sahajāta nissaya vipāka magga vippayutta atthi avigatanti ekaṃ.

Indriya hetu sahajāta nissaya magga atthi avigatanti cattāri, indriya hetu sahajāta aññamañña nissaya magga atthi avigatanti dve, indriya hetu sahajāta aññamañña nissaya magga sampayutta atthi avigatanti dve, indriya hetu sahajāta nissaya magga vippayutta atthi avigatanti dve, indriya hetu. Sahajāta nissaya vipāka magga atthi avigatanti ekaṃ, indriya hetu sahajāta aññamañña nissaya vipāka magga atthi avigatanti ekaṃ, indriya hetu hetusahajāta aññamañña nissaya vipāka magga sampayutta atthi avigatanti ekaṃ, indriya hetu sahajāta nissaya vipāka magga vippayutta atthi avigatanti ekaṃ, indriya hetu sahajāta aññamañña nissaya vipāka magga vippayutta atthi avigatanti ekaṃ.

Indriya hetādhipati sahajāta nissaya magga atthi avigatanti cattāri, indriya hetādhipati sahajāta aññamañña nissaya magga sampayutta atthi avigatanti dve, indriyahetādhipati sahajātanissaya magga vippayutta atthi avigatanti dve, indriya hetādhipati sahajāta nissaya vipāka magga atthi avigatanti ekaṃ, indriya

[BJT Page 153] [\x 153/]
Hetādhipati sahajāta aññamañña nissaya vipāka magga sampayutta atthi avigatanti ekaṃ, indriyahetādhipati sahajāta nissaya vipāka magga vippayutta atthi avigatanti ekaṃ. [PTS Page 187] [\q 187/]

Jhānapaccayā sahajāte satta, aññamaññe tīṇi, nissaye satta, vipāke ekaṃ, indriye satta, magge satta, sampayutte tiṇi, vippayutte tīṇi, atthiyā satta, avigate satta.

Jhāna sahajāta nissaya atthi avigatanti satta, jhāna sahajāta aññamañña nissaya atthi avigatanti tīṇi, jhāna sahajāta aññamañña nissaya sampayutta atthi avigatanti tiṇi, jhāna sahajāta nissaya vippayutta atthi avigatanti tīṇi, jhāna sahajāta nissaya vipāka atthi avigatanti ekaṃ, jhāna sahajāta aññamañña nissaya vipāka atthi avigatatanti ekaṃ, jhāna sahajāta aññamañña nissaya vipāka sampayutta atthi avigatanti ekaṃ, jhāna sahajāta nissaya vipāka vippayutta atthi avigatanti ekaṃ, jhāna sahajāta aññamañña nissaya vipāka vippayutta atthi avigatanti ekaṃ, jhāna sahajāta nissaya indriya atthi avigatanti satta, jhānasahajāta aññamañña nissaya indriya atthi avigatanti tiṇi, jhāna sahajāta aññamañña nissaya indriya sampayutata atthi avigatanti tiṇi jhāna sahajāta nissaya indriya vippayutta atthi avigatanti tiṇi, jhāna sahajāta aññamañña nissaya vipāka indriya atthi avigatanti ekaṃ, jhāna sahajāta aññamañña nissaya vipāka indriya sampayutta atthi avigatanti ekaṃ, jhāna sahajāta nissaya vipāka indriya vippayutta atthi avigatanti ekaṃ, jhāna sahajāta aññamañña nissaya vipāka indriya vippayutta atthi avigatanti ekaṃ, jhāna sahajāta nissaya magga atthi magga atthi avigatanti satta, jhāna sahajāta aññamañña nissaya magga atthi avigatanti tīṇi. Jhāna sahajāta aññamañña nissaya magga sampayutta atthi avigatanti tīṇi, jhāna sahajāta nissaya magga vippayutta atthi avigatanti tiṇi, jhāna sahajāta nissaya vipāka magga atthi avigatanti ekaṃ, jhāna sahajāta aññamañña nissaya vipāka magga atthi avigatatti ekaṃ, jhāna sahajāta aññamañña nissaya vipāka magga sampayutta atthi avigatanti ekaṃ, jhāna sahajāta nissaya vipāka magga vippayutta atthi avigatanti ekaṃ, jhāna sahajāta aññamañña nissaya vipāka magga vippayutta atthi avigatanti ekaṃ, jhāna sahajāta aññamañña nissaya indriya magga atthi avigatanti tiṇi, jhāna aññamañña

[BJT Page 154] [\x 154/]
Nissaya indriya magga sampayutta atthi avigatanti tīṇi, jhāna sahajāta nissaya indriya magga vippayutta atthi avigatanti tīṇi, jhāna sahajāta nissaya vipāka indriya magga atthi avigatti ekaṃ, jhāna sahajāta aññamañña nissaya vipāka indriya magga atthi avigatatti ekaṃ. Jhānasahajāta aññamañña nissaya vipāka indriya magga atthi avigatanti ekaṃ, jhāna sahajātaaññamañña nissaya vipāka indriya magga sampayutta atthi avigatanti ekaṃ, jhāna sahajāta nissaya vipāka indriya magga vippayutta atthi avigatanti ekaṃ jhāna sahajāta aññamañña nissaya vipāka indriya magga vippayutta atthi avigatnati ekaṃ.

Maggepaccayā hetuyā cattāri, adhipatiyā satta, sahajāte satta, aññamaññe tīṇi, nissaye satta, vippake ekaṃ, indriye satta, jhāne satta, sampayutte tīṇi. Vippayutte tīṇi, atthiyā satta, avigate satta.

Maggasahajāta nissaya atthi avigatanti satta, magga sahajāta aññamañña nissaya atthi avigatantitīṇi. Maggasahajāta aññamañña nissaya atthi avigatanti tīṇi, maggasahajāta aññamañña nissaya sampayutta atthi avigatanti tīṇi, maggasahajāta nissaya vipapyutta atthi avigatanti tīṇi, magga sahajāta nissaya vipāka atthi avigatanti ekaṃ, magga sahajāta aññamañña nissaya vipāka sampayutta atthi avigatanti ekaṃ, magga sahajāta nissaya vipāka vippayutta atthi avigatti ekaṃ, magga sahajāta aññamañña nissaya vipāka vippayutta atthi avigatanti ekaṃ, magga sahajāta nissaya indriya atthi avigatanti satta, magga sahajāta aññamañña nissaya indriya atthi avigatanti tīṇi, maggasahajāta aññamañña nissaya indriya sampayutta atthi avigatanti tīṇi, magga sahajāta nissaya indriya vippayutata atthi avigatanti tiṇi, magga sahajāta nissaya vipāka indriya atthi avigatanti ekaṃ, magga sahajāta aññamañña nissaya vipāka indriya atthi avigatanti ekaṃ, magga sahajāta aññamañña nissaya vipāka indriya sampayutta atthi avigatanti ekaṃ, magga sahajāta nissaya vipāka indriya vippayutta atthi avigatanti ekaṃ, magga sahajāta aññamañña nissaya vipāka indriya vipapyutta atthi avigatanti ekaṃ, [PTS Page 188] [\q 188/] magga sahajāta nissaya jhāna atthi avigatanti satta, magga sahajāta aññamañña nissaya jhāna sampayutta atthi avigatanti tīṇi, magga sahajāta nissaya jhāna vippayutta atthi avigatanti tiṇi, magga sahajāta nissaya

[BJT Page 155] [\x 155/]
Vipāka jhāna atthi avigatanti ekaṃ, magga sahajāta aññamañña nissaya vipāka jhāna atthi avigatanti ekaṃ, magga sahajāta aññamañña nissaya vipāka jhāna sampayutta atthi avigatanti ekaṃ, indriya sahajāta nissaya vipāka jhāna vippayutta atthi avigatanti ekaṃ, magga sahajāta aññamañña nissaya vipāka jhāna vippayutta atthi avigatanti ekaṃ, magga sahajāta aññamañña ni ya indriya jhāna atthi avigatanti tīṇi, magga sahajāta aññamañña nissaya indriya jhāna sampayuta atthi avigatanti tiṇi, magga sahajāta nissa indriya jhāna vippayutta atthi avigatanti tīṇi, magga sahajāta nissaya vipāka indriya jhāna atthi avigatanti ekaṃ, magga sahajāta aññamañña nissaya vipāka indriya jhāna sampayutta atthi avigatatti ekaṃ, magga aviganti ekaṃ, magga sahajāta aññamañña nissaya vipāka indriya jhāna vippayatta atthi avigatanti ekaṃ.

Maggādhipati sahajāta nissaya indriya atthi avigatanti satta, maggādhipati sahajāta aññamañña nissaya indriya sampayutta atthi avigatanti tiṇi, maggādhipati sahajāta nissaya indriya vippayutta atthi avigatanti tiṇi, maggādhipati sahajāta nissaya vipāka indriya atthi avigatanti ekaṃ, maggādhipati sahajāta aññamañña nissaya vipāka indriya sampayutta atthi avigatanti ekaṃ, maggādhipati sahajāta nissaya vipāka indriya vippayutta atthi avigatanti ekaṃ.

Magga hetu sahajāta nissaya indriya atthi avigatanti cattāri, magga hetu sahajāta aññmañña nissaya indriya atthi avigatanti dve, magga hetu sahajāta aññamañña nissaya indriya sampayutta atthi avigatanti dve, magga hetu sahajāta nissaya indriya vipapyutta atthi avigatanti dve, magga hetu sahajāta nissaya vipāka indriya atthi avigatanti ekaṃ, maggahetu sahajāta aññamañña nissaya vipāka indriya atthi avigatanti ekaṃ magga hetu sahajāta aññamañña nissaya vipāka indriya sampayutta atthi avigatanti ekaṃ, magga hetu sahajāta nissaya vipāka indriya vippayutta atthi avigatanti ekaṃ, magga hetu sahajāta aññamañña nissaya vipāka indriya vippayutta atthi avigatanti ekaṃ,

[BJT Page 156] [\x 156/]
Magga hetādhipati sahajāta nissaya indriya atthi avigatanti cattāri, magga hetādhipati sahajāta aññmañña nissaya indriya sampayutta atthi avigatanti dve, maggahetādhipati sahajāta nissaya indriya vippayutta atthi avigatanti dve, magga hetādhipati sahajāta nissaya vipāka indriya atthi avigatanti ekaṃ, magga hetādhipati sahajāta aññamañña nissaya vipāka indriya sampayutta atthi avigatanti ekaṃ maggahetādhipati sahajāta nissaya vipāka indriya vippayutta atthi avigatanti ekaṃ,

Sampayuttapaccayā hetuyā tiṇi, adhipatiyā tīṇi, sahajātate tīṇi, aññamaññe tīṇi, nissayetīṇi. Kamme tīṇi. Vipāke ekaṃ, āhāre tīṇi, indriye tīṇi. Jhāne tīṇi, magge tīṇi, atthiyā tīṇi, avigate tīṇi.

Sampayutta sahajāta aññamañña nissaya atthi avigatnti tīṇi, sampayutta sahajāta aññamañña nissaya vipāka atthi avigatanti ekaṃ.

Vippayuttapaccayā hetuyā tīṇi. Ārammane tīṇi, adhipatiyā cattāri, sahāte tīṇi, aññamaññe ekaṃ. Nissaye pañca, upanissaye ekaṃ, purejāte tīṇi, pacchājāte tīṇi, kamme tīṇi. Vipāke ekaṃ, āhāre tīṇi. Indriye tīṇi, jhāne tīṇi, magge tīṇi, atthiyā pañca, avigate pañca, [PTS Page 189] [\q 189/] vippayutta atthi avigatanti pañca, vippayutta nissaya atthi avigatanti pañca, vippayuttādhipati nissaya atthi avigatanti cattāri, vippayutta nissaya indriya atthi avigatanti tiṇi, vippayutta pacchājāta atthi avigatanti tīṇi, vippayutta nissaya purejāta atthi avigatanti tīṇi, vippayutta ārammaṇa nissaya purejāta atthi avigatanti tīṇi, vippayutta ārammaṇādhipati nissaya upanissaya purejāta atthi avigatanti ekaṃ, vippayutta nissaya purejāta indriya atthi avigatanti ekaṃ, vippayutta sahajāta nissaya atthi avigatanti tīṇi, vippayutta sahajāta aññamaña nissaya atthi avigatanti ekaṃ, vippayutta sahajāta nissaya vipāka atthi avigatanti ekaṃ, vippayutta sahajāta nissaya vipāka atthi avigatanti ekaṃ.

Atthipaccayā hetuyā satta, ārammaṇe tīṇi, adhipatiyā aṭṭha, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye ekaṃ, purejāte tīṇi. Pacchājāte tīṇi, kamme

[BJT Page 157] [\x 157/]
Satta vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte pañca, avigatata terasa.

Atthi avigatanti terasa, atthi nissaye avigatanti terasa, atthi adhipati avigatanti aṭṭha, atthi adhipati nissaya avigatanti aṭṭha, atthi āhāra avigatanti satta, atthi indriya avigatanti satta, atthi nissaya indriya avigatatti satta1, atthi vippayutta avigatanti pañca, atthi nissaya vippayutta avigatanti pañca, atthi adhipati nissaya vippayutta avigatanti cattāri, atthi nissaya indriya vippayutta avigatanti tiṇi, atthi pacchājāta vippayutta avigatanti tīṇi, atthi purejāta avigatanti tīṇi, atthi nissaya purejāta vippayutta avigatanti tīṇi. Atthi ārammaṇapurejāta avigatanti tiṇi, atthi ārammaṇa nissaya purejāta vippayutta avigatanti tīṇi, atthi ārammaṇa nissaya purejāta vippayutta avigatanti tīṇi, atthi ārammaṇādhipati upanissaya purejāta avigatanti ekaṃ, atthi ārammaṇādhipati nissaya upanissaya purejāta vippayutta avigatanti ekaṃ, atthi nissaya purejāta indriya vippayutta avigatatti ekaṃ.
Pakiṇṇakaṃ nāma imaṃ.

Atthi sahajāta nissaya avigatanti nava, atthi sahajāta aññamañña nissaya avigatanti tīṇi, atthi sahajāta aññamañña nissaya sampayutta avigatanti tīṇi, atthi sahajāta nissaya vippayutta avigatanti tīṇi, atthi sahajāta aññamañña nissaya vippayutta avigatanti ekaṃ, atthi sahajāta nissaya vipāka avigatanti ekaṃ, atthi sahajāta aññamañña nissaya vipāka avigatanti ekaṃ, atthi sahajāta aññamañña nissaya vipāka sampayutta avigatanti ekaṃ, atthi sahajāta nissaya vipāka vippayutta avigatanti ekaṃ, atthi sahajāta aññamañña nissaya vipāka vippayutta avigatanti ekaṃ.

Natthi paccayā anantare satta, samanantare satta, upanissaye satta, āsevana tiṇi, kamme ekaṃ, vigate satta.

Natthi anantare samantara upanissaya vigatanti satta, natthi anantara samanantara upanissaya āsevana vigatanti tīṇi, natthi anantara samanantara upanisasaya kamma vigatanti ekaṃ.

1. Avigatanti - pañca -ma

[BJT Page 158] [\x 158/]
Vigatapaccayā anantare satta, samanantare satta, upanissaye satta, āsevane tīṇi, kamme ekaṃ, natthiyā satta

Vigata anantara samanantara upanissaya natthīti satta, vigata anantara samanantara upanissaya āsevana natthīti tiṇi, vigata anantara samanantara upanissaya kamma natthīti ekaṃ, [PTS Page 190] [\q 190/] avigatapaccayā hetuyā satta, ārammaṇe tīṇi, adhipatiyā aṭṭha, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye ekaṃ, purejāte tīṇi, pacchājāte tīṇi, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa.

Avigata atthi'ti terasa, avigata nissaya atthiti terasa, avigata adhipati atthiti aṭṭha, avigatādhipati nissaya atthiti aṭṭha, avigata āhāra atthiti satta, avigata indriya atthiti satta, avigata nissaya indriya atthiti satta, avigata vippayutta atthiti pañca, avigata nissayavippayutta atthiti pañca, avigata adhipati nissaya vippayuta atthiti cattāri, avigata nissaya indriya vippayutta atthiti tīṇi, avigata pacchājāta vippayutta atthiti tīṇi, avigata purejāta atthiti tīṇi, avigata nissaya purejāta vippayutta atthiti tīṇi, avigata ārammaṇa purejāta atthiti tīṇi. Avigata ārammana nissaya purejāta vippayutta atthiti tīṇi. Avigata ārammaṇādhipati upanissaya purejāta atthiti ekaṃ, avigata ārammaṇādhipati nissaya upanissayapurejāta vippayutta atthiti ekaṃ, avigata nissaya purejāta indriya vippayutta atthiti ekaṃ.
Pakiṇṇakaṃ nāma imaṃ.

Avigata sahajāta nissaya atthiti nava, avigata sahajāta aññamañña nissaya atthiti tīṇi, avigata sahajāta aññamañña nissaya sampayutta atthiti tīṇi, avigata sahajāta nissaya vippayutta atthiti tīṇi, avigata sahajāta aññamañña nissaya vippayutta atthiti ekaṃ, avigata sahajāta nissaya vipāka atthiti ekaṃ, avigata sahajāta aññamañña nissaya vipāka atthiti ekaṃ, avigata sahajāta aññamañña nissaya vipāka sampayutta atthiti ekaṃ, avigata sahajāta nissaya vipāka vippayutta atthi ekaṃ, avigata sahajāte aññamañña nissaya vipāka vippayutta atthiti
Pañhācārassa anulomagaṇanā+

+Pañhāvārassa anuloma gaṇanā niṭṭhitā - [PTS]

[BJT Page 159] [\x 159/]
Kusalo dhammo kusalassa dhammassa ārammaṇa paccayena paccayo, sahajātapaccayena paccayo, upanissayapaccayena paccayo.

Kusalo dhammo akusalassa dhammassa ārammaṇapaccayena paccayo, sahajātapaccayena paccayo.

Kusalo dhammo abyākatassa dhammassa ārammaṇapaccayena paccayo, sahajātapaccayena paccayo, upanissayapaccayena paccayo pacchājātapaccayena paccayo, kammapaccayena paccayo.

Kusalo dhammo kusalassa ca abyākatassa ca dhammassa sahajātapaccayena paccayo.
Akusalo dhammo akusalassa dhammassa ārammaṇapaccayena paccayo, sahajātapaccayena paccayo, upanissayapaccayena paccayo.

Akusalo dhammo kusalassa dhammassa ārammaṇapaccayena paccayo, upanissayapaccayena paccayo.

Akusalo dhammo abyākatassa dhammassa ārammaṇapaccayena paccayo, sahajātapaccayena paccayo, upanissayapaccayena paccayo. Pacchājātapaccayena paccayo, kammapaccayena paccayo.

Akusalo dhammo akusalassa ca abyākatassa ca dhammassa sahajātapaccayena paccayo, upanissayapaccayena [PTS Page 191] [\q 191/]
Paccayo.

Abyākato dhammo abyākatassa dhammassa ārammaṇapaccayena paccayo, sahajātapaccayena paccayo upanissayapaccayena paccayo, purejātapaccayena paccayo, pacchājāta paccayena paccayo, āhārapaccayena paccayo, pacchājāta paccayena paccayo, āhārapaccayenapaccayo. Indriyapaccayena paccayo.

Abyākato dhammo kusalassa ārammaṇapaccayena paccayo, upanissayapaccayena paccayo, purejātapaccayena paccayo.

[BJT Page 160] [\x 160/]
Abyākato dhammo akusalassa dhammassa ārammaṇapaccayena paccayo, upanissayapaccayena paccayo, purejātapaccayena paccayo

Kusalo ca abyākato ca dhammā kusalassa dhammassa sahajātaṃ purejātaṃ.

Kusalo ca abyākato ca dhammā abyākatassa dhammassa sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ.

Akusalo ca abyākato ca dhammā akusalassa dhammassa sahajātaṃ, purejātaṃ,
Akusalo ca abyākato ca dhammā abyākatassa dhammassa sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ.

Pañhāvārassa paccanīya uddhāraṃ.

Nahetumūlakaṃ.
Na hetuyā pannarasa, na ārammaṇe pannarasa, nādhipatiyā pannarasa, naanantare pannarasa, nasamanantare pannarasa, na sahajāte ekādasa, na aññamaññe ekādasa, na nissaye ekādasa, na upanissaye pannarasa, na purejāte terasa, na pacchājāte pannarasa, na āsevane pannarasa, na kamme pannarasa, na vipāke pannarasa, na āhāre pannarasa, na indriye pannarasa, na jhāne pannarasa, na magge pannarasa, nasampayutte ekādasa, na vippayutte nava, no atthiyā nava, no natthiyā pannarasa, no vigate pannarasa, no avigate nava.

Na hetupaccayā nārammaṇe pannarasa, nādhipatiyā pannarasa, naanantare pannarasa, nasamanantare pannarasa, na sahajāte ekādasa, na aññamaññe ekādasa, naaññamaññe ekādasa na nissaye ekādasa, na upanissaye pannarasa, na purejāte terasa, na pacchājāte pannarasa, na āsevane pannarasa, na kamme pannarasa, na vipāke pannarasa, na āhāre pannarasa, na indriye pannarasa, na jhāne pannarasa, na magge pannarasa, nasampayutte na jhāne pannarasa, na magge pannarasa, na sampayutte ekādasa, na vippayutte nava, no atthiyā nava, no natthiyā pannarasa, no vigate pannarasa, no avigate nava. [PTS Page 192] [\q 192/]

[BJT Page 161] [\x 161/]
Na hetupaccayā na ārammaṇapaccayā nādhipatiyā pannarasa, naanantare pannarasa, nasamanantare pannarasa, na sahajāte ekādasa, na aññamaññe ekādasa, na nissaye ekādasa, na upanissaye terasa, na purejāte terasa, na pacchājāte pannarasa, na āsevane pannarasa, na kamme pannarasa, na vipāke pannarasa, na āhāre pannarasa, na indriye pannarasa, na jhāne pannarasa, na magge pannarasa, nasampayutte ekādasa, na vippayutte nava, no atthiyā nava, no natthiyā pannarasa, no vigate pannarasa, no avigate nava.

Na hetupaccayā nārammaṇapaccayā nādhipatiyā na anantarapaccayā na samanantarapaccayā na sahajāte ekādasa, na aññamaññe ekādasa, na nissaye ekādasa, na upanissaye terasa, pannarasa, na kamma pannarasa, pa na vipāke pannarasa, na āhāre pannarasa, na indriye pannarasa, na jhāne pannarasa, na magge pannarasa, nasampayutte ekādasa, na vippayutte nava, no atthiyā nava, no natthiyā pannarasa, no vigate pannarasa, no avigate nava.
Na hetupaccayā na ārammaṇapaccayā na adhipatipaccayā na anantarapaccayā na samanantapaccayā na sahajātapaccayā na aññamaññe ekādasa, na nissaye ekādasa, na upanissaye satta, na purejāte ekādasa, na pacchājāte nava, na āsevane ekādasa na kamme ekādasa, na vipāke ekādasa, na āhāre ekādasa, na indriye ekādasa, na jhāne ekādasa, na magge ekādasa, nasampayutte ekādasa, na vippayutte nava, no atthiyā nava, no natthiyā ekādasa, no vigate ekādasa, no avigate nava.

Na hetupaccayā na ārammaṇapaccayā na adhipatiyā na anantarapaccayā na samanantarapaccayā nasahajātapaccayā na aññamaññapaccayā na nissaye ekādasa, na upanissaye satta. Na purejāte ekādasa, na pacchājāte nava, naāsevane ekādasa, na kamme ekādasa, na vipāke ekādasa, na āhāre ekādasa, na indriye ekādasa, na jhāne ekādasa, na magge ekādasa, na sampayutte ekādasa, na vippayutte neva, no athiyo nava, no natthiyā ekādasa, no vigate ekādasa, no avigata nava. [T-11]

[BJT Page 162] [\x 162/]
Na hetupaccayā na ārammaṇapaccayā na adhipatiyā na anantarapaccayā na samanantarapaccayā nasahajātapaccayā na aññamaññapaccayā na nissayapaccayā na upanissaye pañca, na purejāte ekādasa, na pacchājāte nava, naāsevane ekādasa, na kamme ekādasa, na vipāke ekādasa, na āhāre ekādasa, na indriye ekādasa, na jhāne ekādasa, na magge ekādasa, na sampayutte ekādasa, na vippayutte nava, no atthiyā nava, no natthiyā ekādasa, no vigate ekādasa, no avigate nava.

Na hetupaccayā na ārammaṇapaccayā na adhipatipaccayā na anantarapaccayā na samanantarapaccayā nasahajātapaccayā na aññamaññapaccayā na nissayapaccayā na upanissayapaccayā na purejāte pañca, na pacchājāte tīṇi, naāsevane pañca, na kamme pañca, na vipāke pañca, na āhāre pañca, na indriye pañca, na jhāne pañca, na magge pañca, na sampayutte pañca, na vippayutte tīṇi, no atthiyā dve, no natthiyā pañca, no vigate pañca, no avigate dve

Na hetupaccayā na ārammaṇapaccayā na adhipatipaccayā na anantarapaccayā na samanantarapaccayā nasahajātapaccayā na aññamaññapaccayā na nissayapaccayā na purejātapaccayā na pacchājāte tīṇi, na āsevane pañca, na kamme pañca, na vipāke pañca, na āhāre pañca, na indriye pañca, na jhāne pañca, na magge pañca, na sampayutte pañca, na vippayutte tiṇi, no atthiyā dve, no natthiyā pañca, no vigate pañca, no avigate dve.

Na hetujātapaccayā na ārammaṇapaccayā na adhipatipaccayā na anantarapaccayā na samanantarapaccā-saṃkhittaṃ.

Napurejātapaccayā na pacchājātapaccayā na āsevane tīṇi, na kamme ekaṃ, na vipāke tīṇi, na āhāre tīṇi, na indraye tīṇi, na jhāne tīṇi, na magge tīṇi, na sampayutte tīṇi, na vippayutte tīṇi, no atthiyā dve, no nathiyo tīṇi, no vigate tīṇi, no avigata dve.

Na hetupaccayā na āmmaṇa paccayā -pe-

[BJT Page 163] [\x 163/]
Na pacchājātapaccayā na āsevanapaccayā, na kammapaccayā, na vipāke ekaṃ, na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, na vippayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ, na hetupaccayā na ārammaṇapaccayā -pe-

Na kammapaccayā na vipākapaccayā na āhārapaccayā na jhānapaccayā na magge ekaṃ, na sampayutte ekaṃ, na vippayutte ekaṃ, no nathiyo ekaṃ, no vigate ekaṃ, [PTS Page 193] [\q 193/] na hetupaccayā na ārammaṇapaccayā -pe-

Na āhārapaccayā na jhānapaccayā na maggapaccayā na sampayuttapaccayā na vippayutatpaccayā no natthipaccayā no vigate ekaṃ. Na hetupaccayā na ārammaṇapaccayā -pe-

Na kammapaccayā na vipākapaccayā na indriyapaccayā na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, na vippayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ, na hetupaccayā na ārammaṇapaccayā -pe-

Na kammapaccayā na vipākapaccayā na indriyapaccayā na jhānapaccayā na maggapaccayā na sampayuttapaccayā na vippayuttapaccayā no natthi paccayā no vigate ekaṃ.
Na hetumūlakaṃ

Paccanīya gaṇanā
Na ārammaṇapaccayā na hetuyā pannarasa, na adhipatiyā pannarasa, na anantare pannarasa, nasamanantare pannarasa, na sahajāte ekādasa, na aññamaññe ekādasa, na nissaye ekādasa, na upanissaye terasa, na purejāte terasa, na paccājāte pannarasa, naāsevena pannarasa, na kamme pannarasa, na vipāke pannarasa, na āhāre pannarasa, na indriye pannarasa, na jhāne pannarasa, na magge pannarasa, na sampayutte ekādasa, na vippayutte nava, no atthiyā nava, no natthiyā pannarasa, no vigate pannarasa, no avigato nava.

Na ārammaṇapaccayā na hetupaccayā na adhipatipaccayā na anantarapaccayā na samanantarapaccayā na sahajātapaccayā na aññamaññe ekādasa, na nissaye ekādasa, na upanissaye satta,

[BJT Page 164] [\x 164/]
Na purejāte ekādasa, na pacchājāte nava, na āsevane ekādasa, na kamme ekādasa, na vapike ekādasa, na āhāre ekādasa, na indriye ekādasa, na jhane ekādasa, na magge ekādasa, na sampayutte ekādasa, na vippayutte nava. No atthiyā nava. No natthiyā ekādasa, no vigate ekādasa, no avigate nava -peyathā na hetumūlakaṃ ekaṃ vitthāretabbaṃ.

Na adhipatipaccayā na anantarapaccayā na samanantarapaccayā yathā na hetumūlakaṃ.

Na sahajātapaccayā na hetuyā ekādasa, na ārammaṇe ekādasa, na adhipatiyā ekādasa, na anantare ekādasa, na samantare ekādasa, na aññamaññe ekādasa, na nissaye ekādasa, na upnissaye ekādasa, na purejāte ekādasa, na pacchājāte nava, na āsevane ekādasa, na kamme ekādasa, na vipāke ekādasa, na āhāre ekādasa, na indriye ekādasa, na jhāne ekādasa, namagge ekādasa, na sampayutte ekādasa na vippayutte nava, no atthiyā nava. No natthiyā ekādasa, no vigate ekādasa, no avigate nava.

Na sahajātapaccayā na hetupaccayā ekādasa, na ārammaṇapaccayā na adhipatiyā ekādasa, na anantare ekādasa, na samantare ekādasa, na aññamaññe ekādasa, na nissaye ekādasa, na upnissaye satta, na purejāte ekādasa, na pacchājāte nava, na āsevane ekādasa, na kamme ekādasa, na vipāke ekādasa, na āhāre ekādasa1-, na indriye ekādasa, na jhāne ekādasa, namagge ekādasa, na sampayutte ekādasa na vippayutte nava, no atthiyā nava. No natthiyā ekādasa, no vigate ekādasa, no avigate nava. Na sahajātapaccayā na hetupaccayā saṃkhittaṃ. [PTS Page 194] [\q 194/]

Na aññamaññapaccayā na hetuyā ekādasa, na ārammaṇe ekādasa, na adhipatiyā ekādasa, na anantare ekādasa, na samantare ekādasa, sahajāte ekādasa, na nissaye ekādasa, na upnissaye ekādasa, na purejāte ekādasa, na pacchājāte ekādasa, na āsevane ekādasa, na kamme ekādasa, na vipāke ekādasa, na āhāre ekādasa, na indriye ekādasa,

1. Na āsevane ekādasa-ma

[BJT Page 165] [\x 165/]
Na jhāne ekādasa, namagge ekādasa, na sampayutte ekādasa na vippayutte nava, no atthiyā nava. No natthiyā ekādasa, no vigate ekādasa, no avigate nava.

Na aññamaññapaccayā na hetupaccayā na ārammaṇapaccayā na adhipatiyā ekādasa, na anantare ekādasa, na samantare ekādasa, sahajāte ekādasa, na nissaye ekādasa, na upnissaye satta, na purejāte ekādasa, na pacchājāte ekādasa, na āsevane ekādasa, na kamme ekādasa, na vipāke ekādasa, na āhāre ekādasa, na indriye ekādasa, na jhāne ekādasa, namagge ekādasa, na sampayutte ekādasa na vippayutte nava, no atthiyā nava. No natthiyā ekādasa, no vigate ekādasa, no avigate nava.

Na aññamaññapaccayā na hetupaccayā na ārammaṇapaccayā na adhipatipaccayā na anantarapaccayā, na samantapaccayā, na sahajātapaccayā, na nissaye ekādasa, na upnissaye satta, na purejāte ekādasa, na pacchājāte nava, na āsevane ekādasa, na kamme ekādasa, na vipāke ekādasa, na āhāre ekādasa, na indriye ekādasa, na jhāne ekādasa, namagge ekādasa, na sampayutte ekādasa na vippayutte nava, no atthiyā nava. No natthiyā ekādasa, no vigate ekādasa, no avigate nava. Saṃkhittaṃ.

Na nissāyapaccayā na hetuyā ekādasa, na ārammaṇe ekādasa, na adhipatiyā ekādasa, na anantare ekādasa, na samantare ekādasa, na sahajāte ekādasa, na aññamaññe ekādasa, na upnissaye ekādasa, na purejāte ekādasa, na pacchājāte nava, na āsevane ekādasa, na kamme ekādasa, na vipāke ekādasa, na āhāre ekādasa, na indriye ekādasa, na jhāne ekādasa, namagge ekādasa, na sampayutte ekādasa na vippayutte nava, no atthiyā nava. No natthiyā ekādasa, no vigate ekādasa, no avigate nava.

Na nissayapaccayā na hetupaccayā na ārammaṇapaccayā na adhipatiyā ekādasa, na anantare na samantare na sahajāte, na aññamaññe ekādasa, na upnissaye pañca, na purejāte ekādasa, na pacchājāte nava, na āsevane ekādasa, na kamme

[BJT Page 166] [\x 166/]
Ekādasa, na vipāke ekādasa, na āhāre ekādasa, na indriye ekādasa, na jhāne ekādasa, namagge ekādasa, na sampayutte ekādasa na vippayutte nava, no atthiyā nava. No natthiyā ekādasa, no vigate ekādasa, no avigate nava.

Na nissayapaccayā na hetupaccayā na ārammaṇapaccayā na adhipatipaccayā na anantarapaccayā, na samantarapaccayā, na sahajātapaccayā na aññamaññapaccayā na nissayapaccayā na purejāte pañca, na pacchājāte tīṇi, na āsevane pañca, na kamme pañca, na vipāke pañca, na āhāre pañca, na indriye pañca, na jhāne pañca, na magge pañca, na sampayutte pañca, na vippayutte tiṇi, no atthiyā dve. No natthiyā pañca, no vigate pañca, no avigate dve saṃkhittaṃ.

Na upanissayapaccayā na hetuyā pannarasa, na ārammaṇe terasa, na adhipatiyā pannarasa, na anantare pannarasa, na samantare pannarasa, na sahajāte ekādasa na aññamaññe ekādasa, na nissaye ekādasa, na purejāte terasa, na pacchājāte pannarasa, na āsevane pannarasa, na kamme pannarasa, na vipāke pannarasa, na āhāre pannarasa, na indriye pannarasa, na jhāne pannarasa, namagge pannarasa, na sampayutte ekādasa na vippayutte nava, no atthiyā nava. No vigate pannarasa, no avigate nava. [PTS Page 195] [\q 195/]

Na upanissayapaccayā na hetupaccayā na ārammaṇapaccayā terasa, na adhipatiyā terasa, na anantare terasa, na samantare terasa, na sahajāte satta na aññamaññe satta, na nissaye paññaca, na purejāte nava, na pacchājāte terasa, na āsevane terasa, na kamme terasa, na vipāke terasa, na āhāre terasa, na indriye terasa, na jhāne terasa, na magge terasa, na sampayutte satta, na vippayutte pañca, no atthiyā dve. No natthiyā terasa, no vigate terasa, no avigate dve.

Na upanissayapaccayā na hetupaccayā na ārammaṇapaccayā na adhipatipaccayā na anantarapaccayā na samantarapaccayā, na sahajātapaccayā na aññamaññe satta, na nissaye pañca, na purejāte pañca, na pacchājāte pañca, na āsevane satta

[BJT Page 167] [\x 167/]
Na kamme satta, na vipāke satta, na āhāre satta, na indriye satta, na jhāne satta, na magge satta, na sampayutte satta na vippayutte tiṇi, no atthiyā dve. No natthiyā satta, no vigate satta, no avigate dve.

Na upanissayapaccayā na hetupaccayā na ārammaṇapaccayā na adhipatipaccayā na anantarapaccayā na samantarapaccayā, na sahajātapaccayā na aññamaññapaccayā na nissaye pañca, na purejāte pañca, na pacchājāte pañca, na āsevane satta, na vipāke satta, na āhāre satta, na indriye satta, na jhāne satta, na magge satta, na sampayutte satta na vippayutte tiṇi, no atthiyā dve. No natthiyā satta, no vigate satta, no avigate dve.

Na upanissayapaccayā na hetupaccayā na ārammaṇapaccayā na adhipatipaccayā na anantarapaccayā na samantarapaccayā, na sahajātapaccayā na aññamaññapaccayā na nissayapaccayā na purejāte pañca, na pacchājāte tīṇi, na āsevane pañca, na kamme pañca, na vipāke pañca, na āhāre pañca, na indriye pañca, na jhāne pañca, na magge pañca, na sampayutte pañca na vippayutte tiṇi, no atthiyā dve. No natthiyā pañca, no vigate pañca, no avigate dve saṃkhittaṃ.

Na purejātapaccayā na hetuyā terasa, na ārammaṇe terasa, na adhipatiyā terasa, na anantare terasa, na samantare terasa, na sahajāte ekādasa na aññamaññe ekādasa, na unissaye terasa, na pacchājāte terasa, na āsevane terasa, na kamme terasa, na vipāke terasa, na āhāre terasa, na indriye terasa, na jhāne terasa, na magge terasa, na sampayutte ekādasa, na vippayutte nava, no atthiyā nava. No natthiyā terasa, no vigate terasa, no avigate nava.

Na purejātapaccayā na hetupaccayā na ārammaṇapaccayā na adhipatiyā terasa, na anantare terasa, na samantare terasa, na sahajāte ekādasa na aññamaññe ekādasa, na nissaye etādasa, na upanissāye nava, na pacchājāte terasa, na āsevane terasa, na kamme terasa, na vipāke terasa,

[BJT Page 168] [\x 168/]
Na āhāre terasa, na indriye terasa, na jhāne terasa, na magge terasa, na sampayutte ekādasa, na vippayutte nava, no atthiyā nava. No natthiyā terasa, no vigate terasa, no avigate nava.

Na purājātapaccayā na hetupaccayā na ārammaṇapaccayā na adhipatipaccayā na anantarapaccayā na samanantapaccayā, na sahajātapaccayā, na aññamaññe ekādasa, na nissaye ekādasa, na upnissaye pañca, na pacchājāte nava, na āsevane ekādasa, na kamme ekādasa, na vipāke ekādasa, na āhāre ekādasa, na indriye ekādasa, na jhāne ekādasa, na magge ekādasa, na sampayutte ekādasa na vippayutte nava, no atthiyā nava. No natthiyā ekādasa, no vigate ekādasa, no avigate nava.
Vigate ekādasa, no avigate nava. Saṃkhittaṃ.

Na purejātapaccayā na hetupaccayā na ārammaṇapaccayā na adhipatipaccayā na anantarapaccayā na samantara paccayā, na sahajātapaccayā, na aññamaññapaccayā na nissayapaccayā na upnissaye pañca, na pacchājāte nava, na āsevane ekādasa, na kamme ekādasa, na vipāke ekādasa, na āhāre ekādasa, na indriye ekādasa, na jhāne ekādasa, na magge ekādasa, na sampayutte ekādasa na vippayutte nava, no atthiyā nava. [PTS Page 196] [\q 196/] no natthiyā ekādasa, no vigate ekādasa, no avigate nava.

Na purejātapaccayā na hetupaccayā na ārammaṇapaccayā. Saṃkhittaṃ.

Na nissayapaccayā na upanissayapaccayā na pacchājāte tīṇi, na āsevane pañca, na kamme pañca, na vipāke pañca, na āhāre pañca, na indriye pañca, na jhāne pañca, na magge pañca, na sampayutte pañca na vippayutte tiṇi, no atthiyā dve. No natthiyā pañca, no vigate pañca, no avigate dve

Na pacchājātapaccayā na hetuyā pannarasa, na ārammaṇe pannarasa, na adhipatiyā pannarasa, na anantare pannarasa, na samantare pannarasa, na sahajāte nava na aññamaññe ekādasa, na nissaye nava, na upanissaye pannarasa, na purejāte

[BJT Page 169] [\x 169/]
Terasa, na āsevane pannarasa, na kamme pannarasa, na vipāke pannarasa, na āhāre pannarasa, na indriye pannarasa, na jhāne pannarasa, na magge pannarasa, na sampayutte ekādasa, na vippayutte nava, no atthiyā nava. No natthiyā pannarasa, no vigate pannarasa, no avigate nava.

Na pacchājātayapaccayā na hetupaccayā, na ārammaṇapaccāya, na adhipatiyā pannarasa, na anantare pannarasa, na samantare pannarasa, na sahajāte nava, na aññamaññe ekādasa, na nissaye nava, na upanissāye terasa, na purejāte terasa, na āsevane pannarasa, na kamme pannarasa, na vipāke pannarasa, na āhāre pannarasa, na indriye pannarasa, na jhāne pannarasa, namagge pannarasa, na sampayutte ekādasa na vippayutte nava, no atthiyā nava. No natthiyā pannarasa, no vigate pannarasa, no avigate nava.

Na pacchājātapaccayā na hetupaccayā na ārammaṇapaccayā na adhipatipaccayā na anantarapaccayā na samantarapaccayā na sahajātapaccayā na aññamaññe nava, na nissaye nava, na upanissaye pañca, na purejāte nava, na āsevane nava, na kamme nava, na vipāke nava, na āhāre nava, na indriye nava, na jhāne nava, na magge nava, na sampayutte nava, na vippayutte nava, no atthiyā nava. No natthiyā nava no vigate nava, no avigate nava.

Na pacchājātapaccayā na hetupaccayā na ārammaṇapaccayā na adhipatipaccayā na anantarapaccayā na samantarapaccayā na sahajātapaccayā na aññamaññapaccayā na nissayapaccayā na na upanissaye tīṇa, na purejāte nava, na āsevane nava, na kamme nava, na vipāke nava, na āhāre nava, na indriye nava, na jhāne nava, na magge nava, na sampayutte nava, na vippayutte nava, no atthiyā nava. No natthiyā nava no vigate nava, no avigate nava. Pacchājātapaccayā na hetupaccayā saṃkhittaṃ.

Na nissayapaccayā na upanissayapaccayā na purejāte tiṇi, na āsevane tiṇi, na kamme ekaṃ, na vipāke tīṇi, na āhāre tīṇi, na indriye tīṇi, na jhāne tīṇi, na magge

[BJT Page 170] [\x 170/]
Tīṇi, na sampayutte tīṇi, na vippayutte tīṇi no atthiyā dve, no natthiyā tīṇi, no vigate tīṇi, no avigate dve saṃkhittaṃ.
(Na āsevanapaccayā yathā na hetupaccayā evaṃ)

Na kammapaccayā na hetuyā pannarasa, na ārammaṇe pannarasa, na adhipatiyā pannarasa, na anantare pannarasa, na samantare pannarasa, na sahajāte ekādasa, na aññamaññe ekādasa, na nissaye ekādasa, na upanissaye pannarasa, na purejāte terasa, na pacchājāte pannarasa, na āsevane pannarasa, na vipāke pannarasa, na āhāre pannarasa, na indriye pannarasa, na jhāne pannarasa, na magge pannarasa, na sampayutte ekādasa, na vippayutte nava, no atthiyā nava. No natthiyā pannarasa, no vigate pannarasa, no avigate nava.

Na kammapaccayā na hetupaccayā na ārammaṇapaccayā na adhipatiyā pannarasa. Saṃkhittaṃ.

Na upanissaye terasa, na purejāte terasa, na pacchājāte pannarasa. Saṃkhittaṃ.

No avigate nava, na kammapaccayā na hetupaccayā na ārammaṇa paccayā, saṃkhittaṃ na nissayapaccayā na upanissaye pañca, na pure jāte ekādasa, na cchājāte nava, na āsevane ekādasa. Saṃkhittaṃ no avigate nava.

Na kammapaccayā hetupaccayā - saṃkhittaṃ na upanissayapaccayā na purejāte pañca, na pacchājāte ekaṃ, na āsevane pañca, na vipāke pañca, na āhāre pañca, na indriye pañca, na jhāne pañca, na magge pañca, na sampayutte pañca, na vippayutte ekaṃ, no natthiyā pañca, no vigate pañca, [PTS Page 197] [\q 197/] na kammapaccayā na hetu paccayā - saṃkhittaṃ.

Na purejātapaccayā na pacchājātapaccayā na āsevane ekaṃ, na vipāke ekaṃ, na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, nasampayutte ekaṃ, na vippayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ, saṃkhittaṃ na vipākapaccayā, yathā na hetumūlakaṃ. Ekaṃ.

[BJT Page 171] [\x 171/]
Na āhārapaccayā na hetuyā pannarasa, na ārammaṇe pannarasa, na adhipatiyā pannarasa, naanantare pannarasa, na samanantare pannarasa, na sahajāte ekādasa, na aññamaññe ekādasa. Na nissaye ekādasa. Na upanissaye pannarasa, na purejāte terasa. Saṃkhittaṃ.

No avigate nava. Na āhārapaccayā na hetupaccayā na ārammaṇapaccayā na adhipatiyā pannarasa, saṃkhittaṃ na upanissaye terasa, saṃkhittaṃ no avigate nava, na āhārapaccayā na hetupaccayā, saṃkhittaṃ.

Na sahajātapaccayā na aññamaññe ekādasa, na nissaye ekādasa, na upanissaye satta, na purejāte ekādasa, na paccājāte nava, na āsevane ekādasa, na kamme ekādasa na vipāke ekādasa, nava, na jhāne ekādasa, na magge ekādasa, na sampayutte ekādasa, na vippayutte nava, no atthiyā nava. No natthiyā ekādasa, no vigate ekārasa, no avigate nava na āhārapaccaya na hetupaccayā saṃkhittaṃ.

Na nissayapaccayā na upanissaye pañca, na purejāte ekādasa, na paccājāte nava, na āsevane ekādasa, na kamme ekādasa na vipāke ekādasa, na indriye ekādasa, na jhāne ekādasa, na magge ekādasa, na sampayutte ekādasa, na vippayutte nava, no atthiyā nava. No natthiyā ekādasa, no vigate ekārasa, no avigate nava na āhārapaccaya na hetupaccayā saṃkhittaṃ.

Na upanissayapaccaya na purejāte pañca, na pacchāte tīṇi, na āsevane pañca, na kamme pañca, na vipāke pañca, na indriye tīṇi, na jhāne pañca, na magge pañca, na sampayutte pañca, na vippayutte tīṇi, no atthiyā dve, no natthiyā pañca, no vigate pañca, no avigate dve, na āhārapaccayā na hetupaccayā - saṃkhittaṃ.

Na purejātapaccayā na pacchājātapaccayā na āsevane tīṇi, na kamme ekaṃ, na vipāke tīṇi, na indriye dve, na jhāne tīṇi, na magge tiṇi, na sampayutte tīṇi, navippayutte tīṇi, no atthiyā dve, no natthiyā tīṇi, no vigate tīṇi, no avigate dve, na āhārapaccayā na hetupaccayā-saṃkhittaṃ.

[BJT Page 172] [\x 172/]
Na pacchājātapaccayā naāsevanapaccayā nakammapaccayā navipāke ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ, naāhārapaccayā nahetupaccayā - saṃkhittaṃ.

Nakammapaccayā navipākapaccayā najhānapaccayā namaggapaccayā nasampayutte ekaṃ, navippayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ, naindriyapaccayā nahetuyā pannarasa, naārammaṇe pannarasa, - saṃkhittaṃ no avigate nava, naindriyapaccayā nahetupaccayā naārammaṇapaccayā - saṃkhittaṃ naupanissaye terasa-saṃkhittaṃ no avigate nava, [PTS Page 198] [\q 198/] naindriyapaccayā nahetupaccayāsaṃkhittaṃ.

Nasahajātapaccayā naaññamaññe ekādasa, nanissaye ekādasa, naupanissaye satta, napurejāte ekādasa, napacchājāte nava, naāsevane ekādasa, nakamme ekādasa, navipāke ekādasa, naāhāre nava, najhāne ekādasa, namagge ekādasa, nasampayutte ekādasa, navippayutte nava, no atthiyā nava, nonatthiyā ekādasa, no vigate ekādasa, no avigate nava, naindriyapaccayā nahetupaccayā - saṃkhittaṃ.

Nanissayapaccayā naupanissayapaccayā napurejāte ekādasa, napaccājāte nava, naāsevaneekādasa, nakamme ekādasa, navipāke ekādasa, naāhāre nava, najhāne ekādasa, namagge ekādasa, nasampayutte ekādasa, navippayutte nava, no atthiyā nava, no natthiyā ekādasa, no vigate ekādasa, no avigate nava, naindriyapaccayā nahetupaccayā - saṃkhittaṃ.

Na upanissayapaccayā napurejāte pañca, napacchājāte tīṇi, naāsevane pañca, nakamme pañca, navipāke pañca, naāhāre tīṇi, kātabbaṃ napurejātapaccayā naāsevane tīṇi, nakamagge tīṇi, nasampayutte tīṇi, navippayutte tīṇi, no atthiyā dve, no natthiyā tīṇi, no vigate tīṇi, no avigate dve, na indriyapaccayā nahetupaccayā - saṃkhittaṃ.

Nakammapaccayā navipāke ekaṃ, najhāne ekaṃ, na magge ekaṃ nasampayutte ekaṃ, navippayutte ekaṃ. No natthiyā ekaṃ, novigate ekaṃ. Naindriyapaccayā nahetupaccayā - saṃkhittaṃ nakammapaccayā navipākapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā

[BJT Page 173] [\x 173/]
Navippayuttapaccayā no natthipaccayā no vigate ekaṃ, najhānapaccayā namaggapaccayā, (yathā nahetumūlakaṃ evaṃ vitthāre tabbaṃ)

Na sampayuttapaccayā yathā naaññamaññamulakaṃ. Evaṃ vitthāretabbaṃ, navippayuttapaccayā nahetuyā nava, naārammaṇe nava, naadhipatiyā nava, naanantare nava, nasamanantare nava, nasahajāte nava, na aññamaññe nava, nanissaye nava, naupanissaye nava, napurejāte nava, napacchājāte nava, naāsevane nava. Nakamme navanavipāke nava, naāhāre nava, naindriye nava, najhāne nava namagge nava, nasampayutte nava, no atthiyā nava, no natthiyā nava, no vigate nava, no avigate nava.

Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantare nava, samanantare nava nasahajāte nava, naaññamaññe. Nava, nanissaye nava, naupanissaye pañca, napurejāte nava, napacchājāte na nava, naāsevane nava nakamme nava, navipāke nava naāhāre nava, naindriye nava, najhāne nava namagge nava, nasampayutte nava, no atthiyā nava, no natthiyā nava, no vigate nava, no avigate nava.

Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā na samanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nanissayapaccayā naupanissaye tīṇi, napurejāte nava, saṃkhittaṃ noavigate nava, [PTS Page 199] [\q 199/] navippayuttapaccayā, nahetupaccayā naārammaṇapaccayā mulakaṃ-saṃkhittaṃ nanissayapaccayā naupanissayapaccayā napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme ekaṃ, navipāke tīṇi naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, no atthiyā dve, no natthiyā tīṇi, no vigate tīṇi, no avigate dve.

Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā mulakaṃ-saṃkhittaṃ

Nakammapaccayā navipākapaccayā naindriyapaccayā najhāne ekaṃ, -pe no vigāte ekaṃ.

No atthipaccayā nahetuyā nava, naārammaṇe nava, adhipatiyā nava, naanantare nava, nasamanantare nava, nasahajāte va, naaññamaññe nava, nanissaye nava. Naupanissaye nava,

[BJT Page 174] [\x 174/]
Napurejāte nava, napacchājāte nava, naāsevane nava, nakamme nava, navipāke nava. Naāhāre nava, naindriye nava, najhāne nava, namage nava, nasampayutte nava, navippayutte nava, no natthiyā nava, no vigate nava, no avigate nava.

No atthipaccayā nahetupaccayā naārammaṇapaccayā nanissaye nava. Naupanissaye dve, no atthipaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā na anantarapaccayā nasamanantarapaccayā nasahajātapaccayā naañññamaññapaccayā nanissayapaccayā naupanissaye dve, napurejāte nava, no avigate nava.

No atthipaccayā nahetupaccayā naārammaṇapaccayā mulakaṃ-saṃkhittaṃ naupanissayapaccayā napurejāte dve, napacchājāte dve. Naāsevane dve, navipāke dve, naāhāre dve, naindriye dve. Najhāne dve, namagge dve, nasampayutte dve, navippayutte dve, no nathiyo dve, no vigate dve, no avigate dve.

No atthipaccayā nahetupaccayānaārammaṇapaccayā - mulakaṃ. Saṃkhittaṃ naāsevanapaccayānavipākapaccayā naāhārapaccayā naindriyapaccayā no avigate dve, no atthipaccayā nahetupaccayā - saṃkhittaṃ.

Naupanissassayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā navipākapaccayā naāhārapaccayā naindriyapaccayā navippayuttapaccayā no natthiyā dve, no vigate dve, no avigate dve.

No atthipaccayā nahetupaccayā no vigatapaccayā no avigate dve, no natthipaccayā nahetuyā pannarasa - saṃkhittaṃ no natthiyā ca no vigate ca nahetupaccayā sadisaṃ, no vigatapaccayā, nahetuyā pannarasa - saṃkhittaṃ [PTS Page 200] [\q 200/] noavigatapaccayā nahetuyā nava, naārammaṇe nava, naadhipatiyā nava, no vigate nava, no avigatapaccayā no atthipaccaya sadisaṃ.
Pañhāvārassa paccanīya gaṇanā.

Hetumūlakaṃ.
Hetupaccayānārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, naaññamaññe tīṇi, naupanissaye

[BJT Page 175] [\x 175/]
Satta, napurejāte satta, napacchājāta satta, naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, naindriye satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayuteta tīṇi, no natthiyā satta, no vigate satta.

Hetu sahajāta nissaya atthi avigatanti naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, naaññamaññe tīṇi, naupanissaye satta, napurejāte satta, napacchājāta satta, naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, naindriye satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayuteta tīṇi, no natthiyā satta, no vigate satta.

Hetu sahajāta aññamañña nissayā avigatanti naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi. Napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi. Nakamme tiṇi. Navipāke tīṇi, naāhāre tīṇi. Naindriye tīṇi, najhāne tīṇi, namagge tīni. Nasampayutte ekaṃ, navippayutte tīṇi, no vigate tīṇi.

Hetu sahajāta aññamañña nissaya sampayutta atthi avigatanti naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi. Napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi. Nakamme tiṇi. Navipāke tīṇi, naāhāre tīṇi. Naindriye tīṇi, najhāne tīṇi, namagge tīni. Nasampayutte ekaṃ, navippayutte tīṇi, no natthiyā tīṇi, no vigate tīṇi.

Hetu sahajāta nissaya atthi avigatanti naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi. Napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi. Nakamme tiṇi. Navipāke tīṇi, naāhāre tīṇi. Naindriye tīṇi, najhāne tīṇi, namagge tīni. Nasampayutte tīṇi, no natthiyā tīṇi, no vigate tīṇi.

Hetu sahajāta nissaya vipāka atthi avigatanti naārammaṇe ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ. Napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre

[BJT Page 176] [\x 176/]
Ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ. Nasampayutte ekaṃ, navippayutte ekaṃ, no atthiyā ekaṃ no vigate ekaṃ

Hetu sahajāta aññamañña nissaya vipāka atthi avigatanti naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ. Napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ. Nasampayutte ekaṃ, navippayutte ekaṃ, no natthiyā ekaṃ no vigate ekaṃ
[PTS Page 201] [\q 201/]
Hetu sahajāta aññamañña nissaya vipāka sampayutta atthi avigatanti naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ. Napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ. Nasampayutte ekaṃ, navippayutte ekaṃ, no natthiyā ekaṃ no vigate ekaṃ

Hetu sahajāta nissaya vipāka vippayutta atthi avigatanti nārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ. Napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ. Nasampayutte ekaṃ, no natthiyā ekaṃ no vigate ekaṃ

Hetu sahajāta aññamañña nissaya vipāka vippayutta atthi avigatanti naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ. Napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ. Nasampayutte ekaṃ, navippayutte ekaṃ, no natthiyā ekaṃ no vigate ekaṃ

Hetu sahajāta nissaya indriya maggaṃ atthi avigatanti naārammaṇe cattāri, naadhipatiyā cattāri, naanantare cattāri, nasamanantare cattāri, naaññamaññe dve, naupanissaye dve. Napurejāte cattāri, napacchājāte cattāri, naāsevane cattāri, nakamme cattāri, navipāke cattāri, naāhāre cattāri, najhāne cattāri, nasampayutte dve, navippayutte dve, no natthiyā cattāri, no vigate cattāri.

[BJT Page 177] [\x 177/]
Hetu sahajāta aññamañña nissaya indriya maggaṃ atthi avigatanti naārammaṇe dve, naadhipatiyā dve, naanantare dve, nasamanantare dve, naupanissaye dve. Napurejāte dve, napacchājāte dve, naāsevane dve, nakamme dve, navipāke dve, naāhāre dve, najhāne dve, nasampayutte ekaṃ, navippayutte dve, no natthiyā dve, no vigate dve.

Hetu sahajāta aññamañña nissaya indriya magga sampayutta atthi avigatanti naārammaṇe dve, naadhipatiyā dve, naanantare dve, nasamanantare dve, naupanissaye dve. Napurejāte dve, napacchājāte dve, naāsevane dve, nakamme dve, navipāke dve, naāhāre dve, najhāne dve, navippayutte dve, no natthiyā dve, no vigate dve.

Hetu sahajāta nissaya indriya magga vippayutta atthi avigatanti naārammaṇe dve, naadhipatiyā dve, naanantare dve, nasamanantare dve, naaññamaññe dve, naupanissaye dve. Napurejāte dve, napacchājāte dve, naāsevane dve, nakamme dve, navipāke dve, naāhāre dve, najhāne dve, nasampayutte dve, no natthiyā dve, no vigate dve.

Hetu sahajāta nissaya vipāka indriya magga atthi avigatanti naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, na aññamaññe ekaṃ, naupanissaye ekaṃ. Napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, najhāne ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, no natthiyā ekaṃ no vigate ekaṃ

Hetu sahajāta aññamañña nissaya vipāka indriya magga atthi avigatanti naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ. Napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, najhāne ekaṃ, navippayutte ekaṃ, no natthiyā ekaṃ no vigate ekaṃ

Hetu sahajāta aññamañña nissaya vipāka indriya magga sampayutta atthi avigatanti naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ. Napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme

[BJT Page 178] [\x 178/]
Ekaṃ, naāhāre ekaṃ, najhāne ekaṃ, navippayutte ekaṃ, no natthiyā ekaṃ no vigate [PTS Page 202] [\q 202/]
Ekaṃ

Hetu sahajāta nissaya vipāka indriya magga vippayutta atthi avigatanti naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ. Napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, najhāne ekaṃ, navippayutte ekaṃ, no natthiyā ekaṃ no vigate ekaṃ

Hetu sahajāta aññamañña nissaya vipāka indriya magga vippayutta atthi avigatanti naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ. Napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, najhāne ekaṃ, navippayutte ekaṃ, no natthiyā ekaṃ no vigate ekaṃ

Hetādhipati sahajāta nissaya indriya maggaṃ atthi avigatanti naārammaṇe cattāri, naanantare cattāri, nasamanantare cattāri, naaññamaññe dve, naupanissaye cattāri, napurejāte cattāri, napacchājāte cattāri, naāsevane cattāri, nakamme cattāri, navipāke cattāri, naāhāre cattāri, najhāne cattāri, nasampayutte dve, navippayutte dve, no natthiyā cattāri, no vigate cattāri.

Hetādhipati sahajāta aññamañña nissaya indriya magga sampayutta atthi avigatanti naārammaṇe dve, naadhipatiyā dve, naanantare dve, nasamanantare dve, naupanissaye dve. Napurejāte dve, napacchājāte dve, naāsevane dve, nakamme dve, navipāke dve, naāhāre dve, najhāne dve, navippayutte dve, no natthiyā dve, no vigate dve.

Hetādhipati sahajāta nissaya indriya magga sampayutta atthi avigatanti naārammaṇe dve, naanantare dve, nasamanantare dve, naaññamaññe dve, naupanissaye dve. Napurejāte dve, napacchājāte dve, naāsevane dve, nakamme dve, navipāke dve, naāhāre dve, najhāne dve, navippayutte dve, no natthiyā dve, no vigate dve.

[BJT Page 179] [\x 179/]
Hetādhipati sahajāta nissaya vipāka indriya magga vippayutta atthi avigatanti naārammaṇe ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ. Napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, najhāne ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, no natthiyā ekaṃ no vigate ekaṃ

Hetādhipati sahajāta aññamañña nissaya vipāka indriya magga sampayutta atthi avigatanti naārammaṇe ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naupanissaye ekaṃ. Napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, najhāne ekaṃ, navippayutte ekaṃ, no natthiyā ekaṃ no vigate ekaṃ

Hetādhipati sahajāta nissaya vipāka indriya magga vippayutta atthi avigatanti naārammaṇe ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ. Napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, naāhāre ekaṃ, najhāne ekaṃ, naspayutte ekaṃ, no natthiyā ekaṃ no vigate ekaṃ
Hetumūlakaṃ.
Ārammana mulakaṃ.
Ārammaṇapaccayā nahetuyā nava, naadhipatiyā nava, naanantare nava, nasamannnare nava, nasahajāte nava, naaññamaññe nava. Nanissaye nava, naupanissaye nava. Napurejāte, nava napacchājāte nava, naāsevane nava, nakamme nava, navipāke nava, naāhāre nava, , naindriye nava, najhāne nava, namagge nava, nasampayuteta nava, navippayuteta nava, no atthiyā nava, no natthiyo nava, no vigate nava, no avigate nava.

Ārammaṇa adhipati upanissayanti nahetuyā satta, naanantare satta, nasamanantare satta, sahajāte satta, naaññamaññe satta, nanissaye satta, napurejāte satta, napacchājāta satta, naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, naindriye satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte satta no atthiyā no natthiyā ratta, no vigate satta no avigate satta.

[BJT Page 180] [\x 180/]
Ārammaṇa purejāta atthi avigatanti na hetuyā tīṇi, na adhipatiyā tīṇi. Naanantare tīṇi. Nasamanantare tīṇi. Nasahajāte tiṇi, naaññamaññe tiṇi, nanissaye tiṇi. Naupanissaye tiṇi, napacchājāte tiṇi. Naāsevane tiṇi, nakamme tiṇi. Navipāke tiṇi, naāhāre tiṇi naindriye tiṇi, najhāne tiṇi namagge tiṇi, nasampayutte tiṇi, navippayutte tiṇi no natthiyā tīṇi, no vigate [PTS Page 203] [\q 203/]
Tiṇi.

Ārammaṇa nissaya purejāta vippayutta atthi avigatanti na hetuyā tīṇi, na adhipatiyā tīṇi. Naanantare tīṇi. Nasamanantare tīṇi. Nasahajāte tiṇi, naaññamaññe tiṇi, nanissaye tiṇi. Naupanissaye tiṇi, napacchājāte tiṇi. Naāsevane tiṇi, nakamme tiṇi. Navipāke tiṇi, naāhāre tiṇi naindriye tiṇi, najhāne tiṇi namagge tiṇi, nasampayutte tiṇi, no natthiyā tīṇi, no vigate tiṇi.

Ārammaṇādhipati upanissaya purejāta atthi atthi avigatanti nahetuyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, nasahajāte ekaṃ, naaññamaññe ekaṃ, nanissaye ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, navipāke ekaṃ naāhāre ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, navippayutte ekaṃ, no natthiyā ekaṃ no vigate ekaṃ

Ārammaṇādhipati nissaya upanissaya purejāta vippayutta atthi avigatanti nahetuyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, nasahajāte ekaṃ, naaññamaññe ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, navipāke ekaṃ naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte ekaṃ, no natthiyā ekaṃ no vigate ekaṃ
Ārammaṇa mulakaṃ.

Adhipati mulakaṃ.
Adhipatipaccayā na hetuyā dasa, na ārammaṇe satta, na anantare dasa, na samanantare dasa, na sahajāte satta. Na aññamaññe aṭṭha, na nissaye satta. Na upanissaye satta, na purejāte dasa, na pacchājāte dasa. Na āsevane dasa,

[BJT Page 181] [\x 181/]
Na kamme dasa, na vipāke dasa, na āhāre dasa, na indriye dasa, na jhāne dasa, na magge dasa, na sampayutte aṭṭha, na vippayutte satta, no atthiyā satta, no natthiyā dasa, no vigate dasa, no avigate satta.

Adhipati atthi avigatanti na hetuyā aṭṭha, naārammaṇe satta, na anantare aṭṭha, na samanantare aṭṭha, na sahajāte ekaṃ, na aññamaññe cattāri, na nissaye ekaṃ, na upanissaye satta, na purejāte satta, na pacchājāte aṭṭha, āsevane aṭṭha, na kamme aṭṭha, na vipāke aṭṭha, na āhāre na aṭṭha, na indriye aṭṭha, na jhāne aṭṭha, na magge aṭṭha, na sampayutte cattāri, na vippayutte cattāri, no natthiyā aṭṭha, no vigate aṭṭha.

Adhipatinissaya atthi avigatanti na hetuyā aṭṭha, naārammaṇe satta, na anantare aṭṭha, na samanantare aṭṭha, na sahajāte ekaṃ, na aññamaññe cattāri, na upanissaye satta, na purejāte satta, na pacchājāte aṭṭha, āsevane aṭṭha, na kamme aṭṭha, na vipāke aṭṭha, na āhāre na aṭṭha, na indriye aṭṭha, na jhāne aṭṭha, na magge aṭṭha, na sampayutte cattāri, na vippayutte tīṇi, no natthiyā aṭṭha, no vigate aṭṭha.

Adhipati nissaya vippayutta atthi avigatanti na hetuyā cattāri, na ārammaṇe tīṇi na anantare cattāri, nasamanantare cattāri, nasahajāte ekaṃ, naaññamaññe cattāri, naupanissaye tīṇi na purājāte tīṇi, pacchājāte cattāri, na āsevane cattāri, na kamme cattāri vipāke cattāri, na āhāre cattāri, indriye cattāri na jhāne cattāri, na magge cattāri, nasampayutte cattāri, no natthiyā cattāri, no vigate cattāri.

Adhipati ārammaṇupanissayanti na hetuyā satta, naanantare satta, nasamanantare satta, sahajāte satta, naaññamaññe satta, nanissaye satta, napurejāte satta, napacchājāta satta, naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, naindriye satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte satta no atthiyā no natthiyā satta, no vigate satta no avigate satta.

[BJT Page 182] [\x 182/]
Adhipati ārammaṇupanissaya purejāta atthi avigatanti na hetuyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na sahajāte ekaṃ, naaññamaññe ekaṃ, na nissaye ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na vipāke ekaṃ, na āhāreekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, na vippayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

Adhipati ārammaṇa nissaya upanissaya purejāta vippayutta atthi avigatanti na hetuyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na sahajāte ekaṃ, naaññamaññe ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na vipāke ekaṃ, na āhāreekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, no natthiyā ekaṃ, no vigate [PTS Page 204] [\q 204/]
Ekaṃ.

Adhipati sahajāta nissaya atthi avigatanti na hetuyā satta, ārammaṇe satta, naanantare satta, nasamanantare satta, na aññamaññe tīṇi, upanissaye satta, na purejāte satta, napacchājāta satta, na āsevane satta, na kamme satta, navipāke satta, naāhāre satta, naindriye satta, na jhāne satta, na magge satta, na sampayutte tīṇi, na vippayutte satta no no natthiyā satta, no vigate satta
Satta no avigate satta.

Adhipati sahajāta aññamañña nissaya sampayutta atthi avigatanti na hetuyā tīṇi, na ārammaṇetīṇi, na anantare tīṇi na samanantare tīṇi na upanissaye tīṇi, na purejāte tīṇi, na pacchājāte tīṇi, na āsevane tīṇi, na kamme tīṇi. Na vipāke tīṇi, na āhāre tīṇi, na indriye tīṇi, na jhāne tīṇi na magge tīṇi, na vippayutte tīṇi, no natthiyā tīṇi, no vigate tīṇi.

Adhipati sahajāta nissaya vippayutta atthi avigatanti na hetuyā tīṇi, na ārammaṇetīṇi, na anantare tīṇi na samanantare tīṇi aññamaññe tīṇi, na upanissaye tīṇi, na purejāte tīṇi, na pacchājāte tīṇi, na āsevane tīṇi, na kamme tīṇi. Na vipāke tīṇi, na āhāre tīṇi, na indriye tīṇi, na jhāne tīṇi na magge tīṇi, na vippayutte tīṇi, no natthiyā tīṇi, no vigate tīṇi.

[BJT Page 183] [\x 183/]
Adhipati sahajāta nissāya vipāka atthi avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ na anantare ekaṃ, na samanantare ekaṃ, na aññamaññe ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na vipāke ekaṃ, na āhāreekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, na vippayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

Adhipati sahajāta aññamañña nissaya vipāka sampayutta atthi avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na vippayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

Adhipati sahajāta nissaya vipāka vippayutta atthi avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na aññamaññe ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na āhāreekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, na no natthiyā ekaṃ, no vigate ekaṃ.

Adhipati nissaya āhāra indriya atthi avigatanti na hetuyā satta, na aññamaññe tīṇi, na upanissaye satta, na purejāte satta, na pacchājāte satta, na āsevane satta, na kamme satta, na vipāke satta, na magge satta, na sampayutte tīṇi, na vippayutte tīṇi, no natthiyā satta, no vigate satta.
Ekaṃ, no vigate ekaṃ.

Adhipati sahajāta aññamañña nissaya āhāra indriya sampayutta atthi avigatanti na hetuyā tīṇi, na ārammaṇe tīṇi, na anantare tīṇi na samanantare tīṇi na upanissaye tīṇi, na purejāte tīṇi, na pacchājāte tīṇi, na āsevane tīṇi, na kamme tīṇi. Na vipāke tīṇi, na jhāne tīṇi, na magge tīṇi, na vippayutte tīṇi, no natthiyā tīṇi, no vigate tīṇi.

[BJT Page 184] [\x 184/]
Adhipati sahajāta nissaya āhāra indriya vippayutta atthi avigatanti na hetuyā tīṇi, na ārammaṇe tīṇi, na anantare tīṇi na samanantare tīṇi na aññamaññe tiṇi, na upanissaye tīṇi, na purejāte tīṇi, na pacchājāte tīṇi, na āsevane tīṇi, na kamme tīṇi. Na vipāke tīṇi, na jhāne tīṇi, na magge tīṇi, na sampayutte tīṇi, no natthiyā tīṇi, no vigate tīṇi.

Adhipati sahajāta nissaya vipāka āhāra indriya atthi avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na aññamaññe ekaṃ, na upanissaye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, vippayutte ekaṃ no natthiyā ekaṃ, no vigate ekaṃ.

Adhipati sahajāta aññamañña nissaya vipāka āhāra indriya sampayutta atthi avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na vippayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

Adhipati sahajāta nissaya vipāka āhāra indriya vippayutta atthi avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na aññamaññe ekaṃ, na na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, no natthiyā ekaṃ, no vigate [PTS Page 205] [\q 205/]
Ekaṃ.

Adhipati sahajāta nissaya indriya magga atthi avigatanti na hetuyā satta, na ārammaṇe satta, na anantare satta na samanantare satta naaññamaññe tīṇi, na upanissaye satta, na purejāte satta, na pacchājāte satta, na āsevane satta, na kamme satta na vipāke satta, na āhāre satta, na jhāne satta, na sampayutte tīṇi, na vippayutte tīṇi, no natthiyā satta, no vigate satta.

Adhipati sahajāta aññamañña nissaya indriya magga sampayutta atthi avigatanti na hetuyā tīṇi, na ārammaṇe tīṇi,

[BJT Page 185] [\x 185/]
Na anantare tīṇi na samanantare tīṇi na upanissaye tīṇi, na purejāte tīṇi, na pacchājāte tīṇi, na āsevane tīṇi, na kamme tīṇi. Na vipāke tīṇi, na āhāre tīṇi, na jhāne tīṇi, na vippayutte tīṇi, no natthiyā tīṇi, no vigate tīṇi.

Adhipati sahajāta nissaya indriya magga vipayutta atthi avigatanti na hetuyā tīṇi, na ārammaṇe tīṇi, na anantare tīṇi na samanantare tīṇi na aññamaññe tīṇi, na upanissaye tīṇi, na purejāte tīṇi, na pacchājāte tīṇi, na āsevane tīṇi, na kamme tīṇi. Na vipāke tīṇi, na āhāre tīṇi, na jhāne tīṇi, na sampayutte tīṇi, no natthiyā tīṇi, no vigate tīṇi.

Adhipati sahajāta nissaya vipāka indriya magga atthi avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na aññamaññe ekaṃ, na upanissaye ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na āhāre ekaṃ, na jhāne ekaṃ, na sampayutte ekaṃ, na vippayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

Adhipati sahajāta aññamaññe nissaya vipāka indriya magga sampayutta atthi avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, na anantare ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na āhāre ekaṃ, na jhāne ekaṃ, vippayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

Adhipati sahajāta nissaya vipāka indriya magga vippayutta atthi avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na aññamaññe ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na āhāre ekaṃ, na jhāne ekaṃ, na sampayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

Adhipati hetu sahajāta nissaya indriya magga atthi avigatanti naārammaṇe cattāri, naanantare cattāri, na samanantare cattāri, na aññamaññe dve, na upanissaye cattāri, napurejāte cattāri, na pacchājāte cattāri, na āsevane

[BJT Page 186] [\x 186/]
Cattāri, na kamme cattāri, na vipāke cattāri, naāhāre cattāri, najhāne cattāri, nasampayutte dve, navippayutte dve, no natthiyā cattāri, no vigate cattāri.

Adhipati hetu sahajāta aññamaññe nissaya indriya magga sampayutta atthi avigatanti naārammaṇe dve, na anantare dve, na samanantare dve, na upanissaye dve, na purejāte dve, na pacchājāte dve, na āsevane dve, na kamme dve, na vipāke dve, na āhāre dve, na jhāne dve, na vippayutte dve, no natthiyā dve, no vigate dve.

Adhipati hetu sahajāta nissaya indriya magga vippayutta atthi avigatanti naārammaṇe dve, na anantare dve, na samanantare dve, na aññamaññe dve, na upanissaye dve, na purejāte dve, na pacchājāte dve, na āsevane dve, na kamme dve, na vipāke dve, na āhāre dve, na jhāne dve, na sampayutte dve, no natthiyā dve, no vigate dve.

Dve, naadhipatiyā dve, naanantare dve, nasamanantare dve, naupanissaye dve. Napurejāte dve, napacchājāte dve, naāsevane dve, nakamme dve, navipāke dve, naāhāre dve, najhāne dve, navippayutte dve, no natthiyā dve, no vigate dve.

Adhipati hetu sahajāta nissaya vipāka indriya magga atthi avigatanti na ārammaṇe ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na aññamaññe ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na āhāre ekaṃ, na jhāne ekaṃ, na sampayutte ekaṃ, vippayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

Adhipati hetu sahajāta aññamaññe nissaya vipāka indriya magga sampayutta atthi avigatanti na ārammaṇe ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na āhāre ekaṃ, na jhāne ekaṃ, na vippayutte ekaṃ, no natthiyā ekaṃ, no vigate [PTS Page 206] [\q 206/]
Ekaṃ.

Adhipati hetu sahajāta nissaya vipāka indriya magga vippayutta atthi avigatanti na ārammaṇe ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na aññamaññe ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na āhāre ekaṃ, na jhāne ekaṃ, na sampayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.
Adhipatimūlakaṃ.

[BJT Page 187] [\x 187/]
Antara mulakaṃ
Anantarapaccayā na hetuyā satta, na ārammaṇe satta, na adhipatiyā satta na sahajāte satta na aññamaññe satta, na nissaye satta, na purejāte satta, na pacchājāte satta, na āsevane pañca, na kamme satta na vipāke satta, na āhāre satta, na indriye satta na jhāne satta, na magge satta, na sampayutte satta, na vippayutte satta, no atthiyā satta, no avigate satta.

Anantara samanantara upanissaya nanthi vigatanti na hetuyā satta, na ārammaṇe satta, na adhipatiyā satta na sahajāte satta na aññamaññe satta, na nissaye satta, na purejāte satta, na pacchājāte satta, na āsevane pañca, na kamme satta na vipāke satta, na āhāre satta, na indriye satta na jhāne satta, na magge satta, na sampayutte satta, na vippayutte satta, no atthiyā satta, no avigate satta.

Anantara samanantara upanissaya āsevana natthi vigatanti na hetuyā tīṇi, ārammaṇe tīṇi, na adhipatiyā tīṇi, na sahajāte tīṇi, na aññamaññe tiṇi na nissaye tiṇi, na purejāte tiṇi. Napaccājāte tiṇi, na kamema tiṇi, na vipāke tiṇi. Na āhāre tiṇi. Na indriye tiṇi. Na jhāne tiṇi, na magge tiṇi, na sampayutte tiṇi, na vippayutte tiṇi, no atthiyā tīṇi. No avigate tiṇi.

Anantara samanantara upanissaya kamma natthi vigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na sahajāte ekaṃ na aññamaññe ekaṃ, na nissaye ekaṃ na purejāte ekaṃ pacchājāte ekaṃ, na āsevane ekaṃ, na vipāke ekaṃ, na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, na vippayutte ekaṃ, no atthiyā ekaṃ, no avigatte ekaṃ.

Anantara mulakaṃ.

Samanantara mulakaṃ.
Samanantara paccayā na hetuyā satta, na ārammaṇe satta, na adhipati satta, na sahajāte satta, na aññamaññe satta, na nissaye satta, na purejāte satta, na pacchājāte satta,
[BJT Page 188] [\x 188/]
Na āsevane pañca, na kamme satta, na vipāke satta na āhāre satta, na indriye satta, na jhāne satta, na magge satta, na sampayutte satta, na vippayutte satta, no atthiyā satta, no avigate satta.

Samanantara anantara upanissaya natthi vigatanti na hetuyā satta, na ārammaṇe satta, na adhipati satta, na sahajāte satta, na aññamaññe satta, na nissaye satta, na purejāte satta, na pacchājāte satta, na āsevane pañca, na kamme satta, na vipāke satta na āhāre satta, na indriye satta, na jhāne satta, na magge satta, na sampayutte satta, na vippayutte satta, no atthiyā satta, no avigate satta.

Samanantara anantara upanissaya āsevana natthi vigatanti na hetuyā tīṇi, ārammaṇe tīṇi, na adhipatiyā tīṇi, na sahajāte tīṇi, na aññamaññe tiṇi na nissaye tiṇi, na purejāte tiṇi. Napaccājāte tiṇi, na kamema tiṇi, na vipāke tiṇi. Na āhāre tiṇi. Na indriye tiṇi. Na jhāne tiṇi, na magge tiṇi, na sampayutte tiṇi, na vippayutte tiṇi, no atthiyā tīṇi. No avigate tiṇi.

Samanantara anantara upanissaya kamma natthi vigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na sahajāte ekaṃ na aññamaññe ekaṃ, na nissaye ekaṃ na purejāte ekaṃ pacchājāte ekaṃ, na āsevane ekaṃ, na vipāke ekaṃ, na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, na vippayutte ekaṃ, no atthiyā ekaṃ, no avigatte ekaṃ.

Samanantara mulakaṃ.

Sahajāta mulakaṃ
Sahajātapaccayā na hetuyā nava, na ārammaṇe nava, na adhipatiyā nava, na anantare nava, na samanantara nava, na aññamaññe pañca, na upanissaye nava, na purejāte nava, na pacchājāte nava, na āsevane nava. Na kamme nava, na vipāke nava. Na āhāre nava, na indriye nava, na jhāne nava. Na magge nava, na sampayutte pañca, na vippayuttetīṇi, no natthiyā nava, no vigate nava. [PTS Page 207] [\q 207/]

[BJT Page 189] [\x 189/]
Sahajāta nissaya atthi avigatanti na hetuyā nava, na ārammaṇe nava, na adhipatiyā nava, na anantare nava, na samanantara nava, na aññamaññe pañca, na upanissaye nava, -pe- na magge nava, na sampayutte pañca, na vippayutte tīṇi, no natthiyā nava, no vigate nava.
Tīṇi, no natthiyā nava, no vigate nava.

Sahajāta aññamañña nissāya atthi avigatanti na hetuyā tīṇi, ārammaṇe tīṇi, na adhipatiyā tīṇi, na anantare tīṇi, samanantare tiṇi, na upanissaye tiṇi, na purejāte tiṇi. Na paccājāte tiṇi, āsevane tiṇi, na kamme tiṇi, na vipāke tiṇi. Na āhāre tiṇi. Na indriye tiṇi. Na jhāne tiṇi, na magge tiṇi, na sampayutte ekaṃ, na vippayutte tiṇi, no natthiyā tiṇi. No vigate tiṇi.

Sahajāta aññamañña nissāya sampayutta atthi avigatanti na hetuyā tīṇi, ārammaṇe tīṇi, ārammaṇe tiṇi. Na adhipatiyā tiṇi, na anantare tīṇi, samanantare tiṇi, na upanissaye tiṇi, na purejāte tiṇi. Na paccājāte tiṇi, āsevane tiṇi, na kamme tiṇi, na vipāke tiṇi. Na āhāre tiṇi. Na indriye tiṇi. Na jhāne tiṇi, na magge tiṇi, na vippayutte tīṇi, no natthiyā tiṇi. No vigate tiṇi.

Sahajāta nissāya vippayutta atthi avigatanti na hetuyā tīṇi, ārammaṇe tīṇi, na adhipatiyā tīṇi, na anantare tīṇi, samanantare tiṇi, aññamaññe tiṇi, na upanissaye tiṇi, na purejāte tiṇi. Na paccājāte tiṇi, āsevane tiṇi, na kamme tiṇi, na vipāke tiṇi. Na āhāre tiṇi. Na indriye tiṇi. Na jhāne tiṇi, na magge tiṇi, na sampayutte tīṇi, na no natthiyā tiṇi. No vigate tiṇi.

Sahajāta aññamañña nissāya vippayutta atthi avigatanti hetuyā ekaṃ, na ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, upanissaye ekaṃ, na purejāte ekaṃ pacchājāte ekaṃ, na āsevane ekaṃ, kamme ekaṃ. Na vipāke ekaṃ, na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, no natthiyā ekaṃ, no vigatte ekaṃ.

[BJT Page 190] [\x 190/]
Sahajāta nissāya vipāka atthi avigatanti hetuyā ekaṃ, na ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na aññamaññe ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ pacchājāte ekaṃ, na āsevane ekaṃ, kamme ekaṃ. Na na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, na vippayutte ekaṃ, no natthiyā ekaṃ, no vigatte ekaṃ.

Sahajāta aññamañña nissāya vipāka atthi avigatanti hetuyā ekaṃ, na ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, upanissaye ekaṃ, na purejāte ekaṃ pacchājāte ekaṃ, na āsevane ekaṃ, kamme ekaṃ. Na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, na vippayutte ekaṃ, no natthiyā ekaṃ, no vigatte ekaṃ.

Sahajāta aññamañña nissāya vipāka sampayutta atthi avigatanti hetuyā ekaṃ, na ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, upanissaye ekaṃ, na purejāte ekaṃ pacchājāte ekaṃ, na āsevane ekaṃ, kamme ekaṃ. Na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na vippayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

Sahajāta nissāya vipāka vippayutta atthi avigatanti hetuyā ekaṃ, na ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na aññamaññe ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ pacchājāte ekaṃ, na āsevane ekaṃ, kamme ekaṃ. Na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

Sahajāta aññamañña nissāya vipāka vippayutta atthi avigatanti hetuyā ekaṃ, na ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, upanissaye ekaṃ, na purejāte ekaṃ pacchājāte ekaṃ, na āsevane ekaṃ, kamme ekaṃ. Na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

Sahajāta mulakaṃ.

[BJT Page 191] [\x 191/]
Aññamañña mulakaṃ.
Aññamaññapaccayā na hetuyā tiṇi, na ārammaṇe tīṇi, na adhipatiyā tīṇi, na anantare tīṇi, na samanantare tīṇi, na upanissaye tīṇi, na purejāte tīṇi, na pacchājāte tīṇi, na āsevane tīṇi, na kamme tīṇi, na vipāke tīṇi, na āhāre tīṇi na indriye tīṇi, na jhāne tīṇi, na magge tīṇi, na sampayutte ekaṃ, na vippayutte tīṇi, no natthiyā tīṇi, no vigate tīṇi.

Aññamañña sahajāta nissaya atthi avigatanti na hetuyā tiṇi, na ārammaṇe tīṇi, na adhipatiyā tīṇi, na anantare tīṇi, na samanantare tīṇi, na upanissaye tīṇi, na purejāte tīṇi, na pacchājāte tīṇi, na āsevane tīṇi, na kamme tīṇi, na vipāke tīṇi, na āhāre tīṇi na indriye tīṇi, na jhāne tīṇi, na magge tīṇi, na sampayutte ekaṃ, na vippayutte tīṇi, no natthiyā tīṇi, no vigate tīṇi.

Aññamañña sahajāta nissaya sampayutta atthi avigatanti na hetuyā tiṇi, na ārammaṇe tīṇi, na adhipatiyā tīṇi, na anantare tīṇi, na samanantare tīṇi, na upanissaye tīṇi, na purejāte tīṇi, na pacchājāte tīṇi, na āsevane tīṇi, na kamme tīṇi, na vipāke tīṇi, na āhāre tīṇi na indriye tīṇi, na jhāne tīṇi, na magge tīṇi, na vippayutte tīṇi, no natthiyā tīṇi, no vigate [PTS Page 208] [\q 208/]
Tīṇi.

Sahajāta aññamañña nissāya vipāka vippayutta atthi avigatanti hetuyā ekaṃ, na ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, upanissaye ekaṃ, na purejāte ekaṃ pacchājāte ekaṃ, na āsevane ekaṃ, kamme ekaṃ. Na vipāke ekaṃ, na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

Aññamañña sahajāta nissāya vipāka atthi avigatanti hetuyā ekaṃ, na ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, upanissaye ekaṃ, na purejāte ekaṃ pacchājāte ekaṃ, na āsevane ekaṃ,

[BJT Page 192] [\x 192/]
Na kamme ekaṃ. Na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, na vippayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

Aññamañña sahajāta nissāya vipāka sampayutta atthi avigatanti hetuyā ekaṃ, na ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, upanissaye ekaṃ, na purejāte ekaṃ pacchājāte ekaṃ, na āsevane ekaṃ, kamme ekaṃ. Na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na vippayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

Aññamañña sahajāta nissāya vipāka vippayutta atthi avigatanti hetuyā ekaṃ, na ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, upanissaye ekaṃ, na purejāte ekaṃ pacchājāte ekaṃ, na āsevane ekaṃ, kamme ekaṃ. Na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.
Aññamañña mulakaṃ

Nissaya mulakaṃ.
Nissaya na hetuyā terasa, na ārammaṇe terasa, na adhipatiyā terasa, na anantare terasa, na samanantare terasa, na sahajāte tīṇi, na aññamaññe satta, na upanissaye terasa, na purejāte nava, na pacchājāte terasa, na āsevane terasa, na kamme terasa, na vipāke terasa, na āhāre terasa, na indriye terasa, na jhāne terasa, na magge terasa, na sampayutte satta, na vippayutte tīṇi, no natthiyā terasa, no vigate terasa.

Nissaya atthi avigatanti na hetuyā terasa, na ārammaṇe terasa, na adhipatiyā terasa, na anantare terasa, na samanantare terasa, na sahajāte tīṇi, na aññamaññe satta, na upanissaye terasa, na purejāte nava, na pacchājāte terasa, na āsevane terasa, na kamme terasa, na vipāke terasa, na āhāre terasa, na indriye terasa, na jhāne terasa, na magge terasa, na sampayutte satta, na vippayutte tīṇi, no natthiyā terasa, no vigate terasa.

[BJT Page 193] [\x 193/]
Nissaya adhipati avigatanti na hetuyā aṭṭha, na ārammaṇe satta, na anantare aṭṭha, na samanantare aṭṭha, na sahajāte ekaṃ, na aññamaññe cattāri, na upanissaye satta, purejāte satta, na paccājāte aṭṭha, na āsevane aṭṭha, na kamme aṭṭha, na vipāke aṭṭha, na āhāre aṭṭha, na indriye aṭṭha, na jhāne aṭṭha, na magge aṭṭha, na sampayutte cattāri, na vippayutte tīṇi, no natthiyā aṭṭha, no vigate aṭṭha.

Nissāya indriya atthi avigatanti na hetuyā ārammaṇe satta, na adhipatiyā satta, na anantare satta, na samanantare satta, na sahajāte ekaṃ, na aññamaññe tiṇi, na upanissaye satta, na purejāte satta. Na pacchājāte satta, na āsevane satta. Na kamme satta, na magge satta, na sampayutte tīṇi, na vippayutte tiṇi, no natthiyā satta, no vigate satta.

Nissaya vippayutta atthi avigatanti na hetuyā pañca, na ārammaṇe pañca, na adhipatiyā pañca, na anantare pañca, na samanantare pañca, na sahajāte tīṇi. Na aññamaññe pañca, na upanissaye pañca, na purejāte tīṇi na paccājāte pañca, na āsevane pañca, na kamme pañca, na vipāke pañca, na āhāre pañca, na indriye pañca, na jhāne pañca, na magge pañca, na sampayutte pañca, no natthiyā pañca, no vigate pañca.

Nissaya adhipati vippayutta atthi avigatanti na hetuyā cattāri, na ārammaṇe tīṇi, na anantare cattāri, nasamanantare cattāri, na sahajāte ekaṃ, na aññamaññe cattāri, na upanissaye tīṇi, na purejāte tīṇi. Napacchājāte cattāri, na āsevane cattāri, na kamme cattāri, na vipāke cattāri na āhāre cattāri, na indriye cattāri, na jhāne cattāri, na magge cattāri, na sampayutte cattāri, nano natthiyā cattāri, no vigate cattāri. [PTS Page 209] [\q 209/]

Nissaya indriya vippayutta atthi avigatanti na hetuyā tiṇi, na ārammaṇe tīṇi, na adhipatiyā tīṇi, na anantare tīṇi, na samanantare tīṇi, sahajāte tiṇi, na aññamaññe tīṇi na upanissaye tīṇi, na purejāte tīṇi, na pacchājāte tīṇi, [T-13]

[BJT Page 194] [\x 194/]
Na āsevane tīṇi, na kamme tīṇi, na vipāke tīṇi, na āhāre tīṇi na jhāne tīṇi, na magge tīṇi, na sampayutte tīṇi, no natthiyā tīṇi, no vigate tīṇi.

Nissaya purājāta vippayutta atthi avigatanti na hetuyā tiṇi, na ārammaṇe tīṇi, na adhipatiyā tīṇi, na anantare tīṇi, na samanantare tīṇi, sahajāte tīṇi, na aññamaññe tīṇi na upanissaye tīṇi, na pacchājāte tīṇi, na āsevane tīṇi, na kamme tīṇi, na vipāke tīṇi, na āhāre tīṇi na indriye tīṇi, na jhāne tīṇi, na magge tīṇi, na sampayutte tīṇi, no natthiyā tīṇi, no vigate tīṇi.

Nissaya ārammaṇa purejāte vippayutta atthi avigatanti na hetuyā tiṇi, na adhipatiyā tīṇi, na anantare tīṇi, na samanantare tīṇi, sahajāte tīṇi, na aññamaññe tīṇi na upanissaye tīṇi, na pacchājāte tīṇi, na āsevane tīṇi, na kamme tīṇi, na vipāke tīṇi, na āhāre tīṇi na indriye tīṇi, na jhāne tīṇi, na magge tīṇi, na sampayutte tīṇi, na no natthiyā tīṇi, no vigate tīṇi.

Nissāya ārammaṇa adhipati upanissaya purejāte vippayutte atthi avigatanti hetuyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, sahajāte ekaṃ, na aññamaññe ekaṃ, na upanissaye ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ. Na vipāke ekaṃ, na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.
Ekaṃ, no vigate ekaṃ.

Nissāya purejāta indriya vippayutta atthi avigatanti hetuyā ekaṃ, ārassaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, sahajāte ekaṃ, na aññamaññe ekaṃ, na upanissaye ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ. Na vipāke ekaṃ, na āhāre ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

Nissaya sahajāta attha avigatanti na hetuyā na ca, na ārammaṇe nava, na adhipatiyā nava, aññamañño pañcatha, na upanisseye nava, na purejāte nava, na pacchājāte nava, na āsevane nava, na kamme nava, na vipāke nava, na āhāre nava, na indriye nava, na jhāne nava, na magge nava, na sampayutte pañca, na vippayutte tīṇi, no natthiyā nava, no vigate nava.

Nissaya sahajāta aññamañña atthi avigatanti na hetuyā tīṇi, na ārammaṇe tīṇi, na adhipatiyā tīṇi, na anantare tīṇi, na samanantare tīṇi, na upanissaye tīṇi, na purejāte tīṇi, na pacchājāte tīṇi, na āsevane tīṇi, na kamme tīṇi, na vipāke tīṇi, na āhāre tīṇi, na indriye tīṇi, na jhāne tīṇi, na magge tīṇi, na sammayutte ekaṃ, na vippayuttetīṇi, no natthiyā tīṇi, no vigate tīṇi.

Nissaya sahajāta aññamañña sampayutta atthi avigatanti na hetuyā tīṇi, na ārammaṇe tīṇi, na adhipatiyā tīṇi, na anantare tīṇi, na samanantare tīṇi, na upa nissaye tīṇi, na purejātetīṇi, na pacchājāte tīṇi, na āsevane tīṇi, na kamme tīṇi, na vipāke tīṇī. Na āhāre tīṇi, na indriye tīṇi, na jhāne tīṇi, na magge tīṇi, na vippayutte tīṇi, no natthiyā tīṇi, no vigate tīṇi.

Nissaya sahajāta vippayutta atthi avigatanti na hetuyā tīṇi, na ārammaṇe tīṇi, na adhipatiyā tīṇi, na anantare tīṇi, na samanantare tīṇi, na aññamaññe tiṇi, na upanissaye tīṇi, na purejātetīṇi, na pacchājāte tīṇi, na āsevane tīṇi, na kamme tīṇi, na vipāke tīṇī. Na āhāre tīṇi, na indriye tīṇi, na jhāne tīṇi, na magge tīṇi, na sampayutte tīṇi, no natthiyā tīṇi, no vigate tīṇi.

Nissaya sahajāta aññamaññe vippayutta atthi avigatanti hetuyā ekaṃ, ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ. Na vipāke ekaṃ, na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

Nissaya sahajāta vipāka atthi avigatanti hetuyā ekaṃ, ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, aññamaññe ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ,

[BJT Page 196] [\x 196/]
Na kamme ekaṃ. Na vipāke ekaṃ, na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

Nissaya sahajāta aññamaññe vipaka atthi avigatanti hetuyā ekaṃ, ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ. Na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, na vippayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

Nissaya sahajāta aññamaññe vipāka sampayutta atthi avigatanti hetuyā ekaṃ, ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ. Na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na vippayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

Nissaya sahajāta vipāka vippayutta atthi avigatanti hetuyā ekaṃ, ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, naaññameñña ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ. Na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

Nissaya sahajāta aññamaññe vipāka vippayutta atthi avigatanti hetuyā ekaṃ, ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ. Na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

Nissaya mulakaṃ. [PTS Page 210] [\q 210/]

[BJT Page 197] [\x 197/]
Upanissaya mulakaṃ.
Upanissapaccayā na hetuyā nava, na ārammane nava, na adhipatiyā nava, na anantare nava, na samanantare nava, na sahajāte nava, na aññamaññe nava, na nissaye nava. Na purejāte nava. Na pacchājāte nava. Na āsevane nava, na kamme nava. Na vipāke nava, na āhāre nava, indriye nava, najhāne nava, na magge nava, na sampayutte nava, na vippayutte nava. No natthiyā nava, na avigate nava.

Upanissaya ārammaṇa adhipatī'ti na hetuyā na anantare na na samanantare satta, na sahajāte satta, na na pacchājāte satta, na āsevane satta, na kamme satta, na āhāre satta, indriye satta, najhāne satta, na magge satata, na sampayutte satta, na vippayutte satta, no atthiyā satta, no natthiyā satta, no vigate satta, no avigate satta.

Upanissaya ārammaṇādhipati purejāta atthi avigatanti hetuyā ekaṃ, anantare ekaṃ, na na samanantare ekaṃ, sahajāte ekaṃ, na aññameñña ekaṃ, na nissaye ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ. Vipāke ekaṃ, na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, no vippayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

Upanissaya ārammaṇa adhipati nissaya purejāta vippayutta atthi avigatanti hetuyā ekaṃ, anantare ekaṃ, na samanantare ekaṃ, sahajāte ekaṃ, na aññameñña ekaṃ, na na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ. Vipāke ekaṃ, na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

Upanissaya anantara samanantara natthi vigatanti na hetuyā satta, na ārammaṇe satta, na adhipatiyā satta, na sahajāte satta, na aññamaññe satta, na nissaye satta, na purejāte satta, na pacchājāte satta, na āsevane pañca

[BJT Page 198] [\x 198/]
Na kamme satta, na vipāke satta, na āhāre satta, na indriye satta, na jhāne satta, na magge satta na sampayutte satta, na vippayutte satta, no atthiyā satta, no vigate satta.

Upanissaya anantara samanantara āsevana natthi vigatanti na hetuyā tīṇi, na ārammaṇe tīṇi, na adhipatiyā tīṇi, sahajāte tīṇi, na aññamaññe tīṇi, na nissaye tīṇi na purejātetīṇi, na pacchājāte tīṇi, na kamme tīṇi, na vipāke tīṇī. Na āhāre tīṇi, na indriye tīṇi, na jhāne tīṇi, na magge tīṇi, na sampayutte tīṇi, na vippayutte tīṇi, no atthiyā tīṇi, no avigate tīṇi.

Upanissaya kammanti na hetuyā dve, na ārammaṇe dve, na adhipatiyā dve, na anantare dve, na samanantare dve, na sahajāte dve, na aññamaññe dve, na nissaye dve, na purejāte dve, na pacchājāte dve, na āsevane dve, na vipāke dve, na āhāre dve, na indriye dve, na jhāne dve, na magge dve, na sampayutte dve, na vippayutte dve, no atthiya dve, no natthiyā dve, no vigate dve, no avigate dve.

Upanissaya anantara samanantara kamma natthi avigatanti hetuyā ekaṃ, na ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na sahajāte ekaṃ, na aññameñña ekaṃ, nanissaye ekaṃ, na purejāte pacchājāte ekaṃ, na āsevane ekaṃ, na vipāke ekaṃ, na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, na vippayutte ekaṃ, no atthiyā ekaṃ, no vigate ekaṃ.
Upanissaya mulakaṃ.

Purejāta mulakaṃ.
Purejātapaccayā na hetuyā tīṇi, na ārammaṇe tīṇi, na adhipatiyā tīṇi, anantare tīṇi, samanantare tīṇi, na sahajāte tīṇi, na aññamaññe tīṇi, na nissaye tīṇi na upanissaye tīṇi, na pacchājāte tīṇi, āsevane tīṇi, na kamme tīṇi, na vipāke tīṇī. Na āhāre tīṇi, na indriye tīṇi, na jhāne tīṇi, na magge tīṇi, na sampayutte tīṇi, na vippayutte tīṇi, no natthiyā tīṇi, no vigate tīṇi.

[BJT Page 199] [\x 199/]
Urejāta atthi avigatanti na hetuyā tīṇi, na ārammaṇe tīṇi, na adhipatiyā tīṇi, na anantare tīṇi. Samanantare tīṇi, na sahajāte tīṇi, na aññamaññe tīṇi, na nissaye tīṇi na upanissaye tīṇi, na pacchājāte tīṇi, āsevane tīṇi, na na kamme tīṇi, na vipāke tīṇī. Na āhāre tīṇi, na indriye tīṇi, na jhāne tīṇi, na magge tīṇi, na sampayutte tīṇi, na vippayutte tīṇi, no natthiyā tīṇi, no vigate tīṇi.

Purejāta nissaya vippayutta atthi avigatanti na hetuyā tīṇi, na ārammaṇe tīṇi, na adhipatiyā tīṇi, na anantare tīṇi, na samanantare tīṇi. Na sahajāte tīṇi, na aññamaññe tīṇi, na upanissaye tīṇi na pacchājāte tīṇi, āsevane tīṇi, na kamme tīṇi, na vipāke tīṇī. Na āhāre tīṇi, na indriye tīṇi, na jhāne tīṇi, na magge tīṇi, na sampayutte tīṇi, no natthiyā tīṇi, no vigate tīṇi.

Purejāta ārammaṇa atthi avigatanti na hetuyā tīṇi, na adhipatiyā tīṇi, anantare tīṇi, na samanantare tīṇi, na sahajāte tīṇi, na aññamaññe tīṇi, na nissaye tīṇi na upanissaye tīṇi, na pacchājāte tīṇi, āsevane tīṇi, na kamme tīṇi, na vipāke tīṇī. Na āhāre tīṇi, na indriye tīṇi, na jhāne tīṇi, na magge tīṇi, na sampayutte tīṇi, na vippayutte tīṇi, no natthiyā tīṇi, no vigate tīṇi.

Purejāta ārammaṇa nissaya vippayutta atthi avigatanti na hetuyā tīṇi, na adhipatiyā tīṇi, na antare tīṇi, samantare tīṇi. Na sahajāte tīṇi, na aññamaññe tīṇi, na upanissaye tīṇi na pacchājāte tīṇi, na āsevane tiṇi, na kamme tīṇi, na vipāke tīṇī. Na āhāre tīṇi, na indriye tīṇi, na jhāne tīṇi, na magge tīṇi, na sampayutte tīṇi, no natthiyā tīṇi, no vigate tīṇi. [PTS Page 211] [\q 211/]

Purejāta ārammaṇa adhipati upanissaya atthi avigatanti hetuyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na sahajāte ekaṃ, na aññameñña ekaṃ, na nissaye ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na na vipāke ekaṃ, na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, na vippayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.
Upanissaya mulakaṃ.

[BJT Page 200] [\x 200/]
Purejāta ārammaṇādhipati nissaya upanissaya vippayutta atthi avigatanti hetuyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na sahajāte ekaṃ, na aññameñña ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na na vipāke ekaṃ, na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

Purejāta nissaya indriya vippayutta atthi avigatanti hetuyā ekaṃ, ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na sahajāte ekaṃ, na aññameñña ekaṃ, na upanissaye ekaṃ, na pacchājāte ekaṃ, na kamme ekaṃ, na na vipāke ekaṃ, na āhāre ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.
Purejātamulakaṃ.

Pacchājāta mulakaṃ.
Pacchājātapaccayā na hetuyā tīṇi ārammaṇe tīṇi, na adhipatiyā tīṇi, na ananatare tīṇi, samantare tīṇi. Na sahajāte tīṇi, na aññamaññe tīṇi, na nissaye tīṇi na upanissaye tīṇi, na purejāte tīṇi, na āsevane tiṇi, na kamme tīṇi, na vipāke tīṇī. Na āhāre tīṇi, na indriye tīṇi, na jhāne tīṇi, na magge tīṇi, na sampayutte tīṇi, no natthiyā tīṇi, no vigate tīṇi.

Pacchājāta vippayutta atthi avigatanti na hetuyā tīṇi, ārammaṇa tīṇi, na adhipatiyā tīṇi, na anantare tīṇi, sanantare tīṇi. Na sahajāte tīṇi, na aññamaññe tīṇi, na upanissaye tīṇi na purājāte tīṇi, na āsevane tiṇi, na kamme tīṇi, na vipāke tīṇī. Na āhāre tīṇi, na indriye tīṇi, na jhāne tīṇi, na magge tīṇi, na sampayutte tīṇi, no natthiyā tīṇi, no vigate tīṇi.
Pacchājāta mulakaṃ.

Asevana mulakaṃ.
Asevanapaccayā na hetuyā tīṇi, na ārammaṇe tīṇi, na adhipatiyā tīṇi, na na sahajāte tīṇi, na aññamaññe tīṇi,

[BJT Page 201] [\x 201/]
Na upanissaye tīṇi na purejāte tīṇi, na pacchājāte tīṇi, na kamme tīṇi, na vipāke tīṇī. Na āhāre tīṇi, na indriye tīṇi, na jhāne tīṇi, na magge tīṇi, na sampayutte tīṇi, no atthiyā tīṇi, no avigate tīṇi.

Asevana anantara samanantara upanissaya natthi vigatanti na hetuyā tīṇi, na ārammaṇe tīṇi, na adhipatiyā tīṇi, na sahajāte tīṇi, na aññamaññe tīṇi, na nissaye tīṇi na purejāte tīṇi, na pacchājāte tīṇi, na kamme tīṇi, na vipāke tīṇī. Na āhāre tīṇi, na indriye tīṇi, na jhāne tīṇi, na magge tīṇi, na sampayutte tīṇi, vippayutte tīṇi, no atthiyā tīṇi, no avigate tīṇi.
Āsevana mulakaṃ.

Kamma mulakaṃ.
Kammapaccayā na hetuyā satta, na ārammaṇe satta, na adhipatiyā satta, na anantare satta, na samanantare satta, na sahajāte satta, na aññamaññe tīṇi, na nissaye dve, na upanissaye satta, na purejātesatta, na pacchājāte satta, na āsevane satta, na vipāke satta, na āhāre dve, na indriye satta, na jhāne satta, na magge satta na sampayutte tiṇi, na vippayutte pañca, no atthiyā dve, no natthiyā satta, no avigate dve.

Kammupanissayanti na hetuyā dve, na ārammaṇe dve, na adhipatiyā dve na anantare dve, na samanantare dve, na sahajāte dve, na aññamaññe dve, na nisasaye dve, na purejāte dve, na pacchājāte dve, na āsevane dve, na vipāke dve, na āhāre dve, na indriye dve, na jhāne dve, na magge dve, na sampayutte dve, na vippayutte dve, no atthiyā dve, no natthiyā dve, no vigate dve, no avigate [PTS Page 212] [\q 212/]
Dve.

Kamma anantara samanantara upanissa natthi vigatanti na hetuyā ekaṃ, ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na sahajāte ekaṃ, na aññameñña ekaṃ, na nissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ,

[BJT Page 202] [\x 202/]
Na vipāke ekaṃ, na āhāre ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, no vippayutta ekaṃ, no atthiyā ekaṃ, no avigate ekaṃ.

Kamma sahajāta nissaya āhāra atthi avigananti na hetuyā satta, na ārammaṇe satta, na adhipatiyā satta, na anantare satta, na samanantare satta, na aññamaññe tiṇi, na upanisaye satta, na purejāte satta, na pacchājāte satta. Na āsevane satta. Na vipāke satta, na indriye satta. Na jhāne satta, na magge satta na sampayutte tīṇi, na vippayutte tīṇi, no natthiyā satta, no vigate satta.

Kamma sahajāta aññamaññe nissaya āhāra atthi avigatanti na hetuyā tīṇi, ārammaṇe tiṇi, adhipatiyā tīṇi na anantare tīṇi na samanantare tīṇi upanissaye tīṇi, na purejāte tīṇi, na pacchājāte tīṇi, āsevane tīṇi, na na vipāke tīṇī. Na indriye tīṇi, na jhāne tīṇi, na magge tīṇi, na sampayutte tīṇi, vippayutte tīṇi, no natthiyā tīṇi, no vigate tīṇi.

Kamma sahajāta aññamaññe nissaya āhāra sampayutta atthi avigatanti na hetuyā tīṇi, ārammaṇe tiṇi, adhipatiyā tīṇi na anantare tīṇi na samanantare tīṇi upanissaye tīṇi, na purejāte tīṇi, na pacchājāte tīṇi, āsevane tīṇi, na na vipāke tīṇī. Na indriye tīṇi, na jhāne tīṇi, na magge tīṇi, na vippayutte tīṇi, no natthiyā tīṇi, no vigate tīṇi.
No vigate tīṇi.

Kamma sahajāta nissaya āhāra vippayutta atthi avigatanti na hetuyā tīṇi, ārammaṇe tiṇi, adhipatiyā tīṇi na anantare tīṇi na samanantare tīṇi, naaññamaññe tiṇi, na upanissaye tīṇi, na purejāte tīṇi, na pacchājāte tīṇi, āsevane tīṇi, na na vipāke tīṇī. Na indriye tīṇi, na jhāne tīṇi, na magge tīṇi, na sampayutte tīṇi, no natthiyā tīṇi, no vigate tīṇi.

Kamma sahajāta nissaya vipāka āhāra atthi avigatanti hetuyā ekaṃ, ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, aññameñña ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ,

[BJT Page 203] [\x 203/]
Na āsevane ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, na vippayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

Kamma sahajāta aññamañña nissaya vipāka āhāra atthi avigatanti hetuyā ekaṃ, ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na upanissaye ekaṃ, na sahajāte ekaṃ, na na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, na vippayutte ekaṃ, na no natthiyā ekaṃ, no vigate ekaṃ.

Kamma sahajāta aññamañña nissaya vipāka āhāra sampayutta atthi avigatanti hetuyā ekaṃ, ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na upanissaye ekaṃ, na na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na vippayutte ekaṃ, na no natthiyā ekaṃ, no vigate ekaṃ.

Kamma sahajāta nissaya vipāka āhāra vippayutta atthi avigatanti na hetuyā ekaṃ, ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na upanissaya ekaṃ, na na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

Kamma sahajāta aññamañña nissaya vipāka āhāra vippayutta atthi avigatanti na hetuyā ekaṃ, ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.
Kamma mulakaṃ.

Vipāka mulakaṃ
Vipākapaccayā na hetuyā ekaṃ, ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ,

[BJT Page 204] [\x 204/]
Na upanissaye ekaṃ, na na aññamaññe ekaṃ, na upanissaye ekaṃ na, purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, na vippayutte ekaṃ, na no natthiyā ekaṃ, no vigate ekaṃ.

Vipāka sahajāta nissaya atthi avigatanti na hetuyā ekaṃ, ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na aññamaññe ekaṃ, na upanissaye ekaṃ, na na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, na vippayutte ekaṃ, na no natthiyā ekaṃ, no vigate ekaṃ.

Vipāka sahajāta aññamañña nissaya atthi avigatanti na hetuyā ekaṃ, ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na upanissaye ekaṃ, na na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, na vippayutte ekaṃ, na no natthiyā ekaṃ, no vigate ekaṃ.

Vipāka sahajāta aññamañña nissaya sampayutta atthi avigatanti na hetuyā ekaṃ, ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na upanissaye ekaṃ, na na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na vippayutte ekaṃ, na no natthiyā ekaṃ, no vigate [PTS Page 213] [\q 213/]
Ekaṃ.

Vipāka sahajāta nissaya vippayutta atthi avigatanti na hetuyā ekaṃ, ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na aññamaññe ekaṃ, na upanissaye ekaṃ, na na purejāte ekaṃ, na pacchājāte ekaṃ, na kamme ekaṃ, na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, na no natthiyā ekaṃ, no vigate ekaṃ.

[BJT Page 205] [\x 205/]
Vipāka sahajāta aññamañña nissaya vippayutta atthi avigatanti na hetuyā ekaṃ, ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, na no natthiyā ekaṃ, no vigate ekaṃ.
Vipāka mulakaṃ.

Āhāra mulakaṃ.
Āhārapaccayā na hetuyā satta, na ārammaṇe satta, na adhipatiyā satta, na anantare satta, na samanantare satta, na sahajāte na aññamaññe tīṇi, na nissaye ekaṃ, na upanissaye satta, na purejāte satta, na pacchājāte satta, na āsevane satta, na kamme satta, na vipāke satta, na indriye satta, na jhāne satta, na magge satta, na sampayutte tīṇi, na vippayutte tīṇi no natthiyā satta, no vigate satta.

Āhāra atthi na hetuyā satta, na ārammaṇe satta, na adhipatiyā satta, na anantare satta, na samanantare satta, na sahajāte ekaṃ, na aññamaññe tīṇi, na nissaye ekaṃ, na upanissaye satta, na purejāte satta, na pacchājāte satta, na āsevane satta, na kamme satta, na vipāke satta, na indriye satta, na jhāne satta, na magge satta, na sampayutte tīṇi, na vippayutte tīṇi no natthiyā satta, no vigate satta.

Āhāra sahajāta nissaya atthi avigatanti na hetuyā satta, na ārammaṇe satta, na adhipatiyā satta, na anantare satta, na samanantare satta, na aññamaññe tīṇi, na upanissaye satta, na purejāte satta, na pacchājāte satta, na āsevane satta, na kamme satta, na vipāke satta, na indriye satta, na jhāne satta, na magge satta, na sampayutte tīṇi, na vippayutte tīṇi no natthiyā satta, no vigate satta.

Āhāra sahajāta aññamañña nissaya atthi avigatanti na hetuyā tīṇi, na ārammaṇe tiṇi, na adhipati tīṇi, na anantare tīṇi, na samanantare tīṇi, na upanissaye tīṇi, na purejāte tīṇi,

[BJT Page 206] [\x 206/]
Na pacchājāte tiṇi, na āsevane tīṇi, na kamme tīṇi, na vipāke tīṇi, indriye tīṇi, na jhāne tīṇi, na magge tīṇi, na sampayutte tīṇi, na vippayutte tīṇi, no natthiyā tīṇi, no vigate tīṇi.

Āhāra sahajāta aññamañña nissaya sampayutta atthi avigatanti na hetuyā tīṇi, na ārammaṇe tiṇi, na adhipati tīṇi, na anantare tīṇi, na samanantare tīṇi, na upanissaye tīṇi, na purejāte tīṇi, na pacchājāte tiṇi, na āsevane tīṇi, na kamme tīṇi, na vipāke tīṇi, indriye tīṇi, na jhāne tīṇi, na magge tīṇi, na na vippayutte tīṇi, no natthiyā tīṇi, no vigate tīṇi.

Āhāra sahajāta nissaya vippayutta atthi avigatanti na hetuyā tīṇi, na ārammaṇe tiṇi, na adhipati tīṇi, na anantare tīṇi, na samanantare na aññamaññe tīṇi, na upanissaye tīṇi, na purejāte tīṇi, na pacchājāte tiṇi, na āsevane tīṇi, na kamme tīṇi, na vipāke tīṇi, indriye tīṇi, na jhāne tīṇi, na magge tīṇi, na sampayutte tīṇi, no natthiyā tīṇi, no vigate tīṇi.

Āhāra sahajāta nissaya vipāka atthi avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, naadhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na aññamaññe ekaṃ, naupanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, na vippayutte ekaṃ. No natthiyā ekaṃ, no vigate ekaṃ.

Āhāra sahajāta aññamañña nissaya vipāka atthi avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, naadhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, na vippayutte ekaṃ. No natthiyā ekaṃ, no vigate ekaṃ.

Āhāra sahajāta aññamañña nissaya vipāka sampayutta atthi avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, naadhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na upanissaye ekaṃ,

[BJT Page 207] [\x 207/]
Na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na vippayutte ekaṃ. No natthiyā ekaṃ, no vigate ekaṃ.

Āhāra sahajāta nissaya vipāka vippayutta atthi avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, naadhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na aññamaññe ekaṃ, naupanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

Āhāra sahajāta aññamañña nissaya vipāka vippayutta atthi avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, naadhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

Āhāra sahajāta nissaya kamma atthi avigatanti na hetuyā satta, ārammaṇe satta, na adhipatiyā satta, na anantare satta, na samanantare satta, na aññamaññe tīṇi, na upanissaye satta, na purejāte satta, na pacchāte satta, na āsevane satta, na vipāke satta, na indriye satta, na jhāne satta, na magge satta, na sampayutte tiṇi, na vippayutte tīṇi, no natthiyā satta, no vigate satta,

Āhāra sahajāta aññamañña nissaya kamma atthi avigatanti na hetuyā tīṇi, na ārammaṇe tīṇi, na adhipatiyā tīṇi, na anantare tīṇi, na samanantare tīṇi, na upanissaye tīṇi, na purejāte tīṇi, na pacchājāte tīṇi, na āsevane tīṇi, na vipāke tiṇi, na indriye tīṇi, na jhāne tīṇi, na magge tīṇi, na sampayutte ekaṃ, na vippayutte tīṇi, no natthiyā tiṇi, no vigate tīṇi.

Āhāra sahajāta aññamañña nissaya kamma sampayutta atthi avigatanti na hetuyā tīṇi, na ārammaṇe tīṇi, na adhipatiyā tīṇi, na anantare tīṇi, na samanantare tīṇi, na upanissaye tīṇi,

[BJT Page 208] [\x 208/]
Na purejāte tīṇi, na pacchājāte tīṇi, na āsevane tīṇi, na vipāke tiṇi, na indriye tīṇi, na jhāne tīṇi, na magge tīṇi, na sampayutte ekaṃ, na vippayutte tīṇi, no natthiyā tiṇi, no vigate tīṇi.

Āhāra sahajāta nissaya kamma vippayutta atthi avigatanti na hetuyā tīṇi, na ārammaṇe tīṇi, na adhipatiyā tīṇi, na anantare tīṇi, na samanantare tīṇi, na aññamaññe tiṇi, na upanissaye tīṇi, na purejāte tīṇi, na pacchājāte tīṇi, na āsevane tīṇi, na vipāke tiṇi, na indriye tīṇi, na jhāne tīṇi, na magge tīṇi, na sampayutte ekaṃ, na no natthiyā tiṇi, no vigate tīṇi.

Āhāra sahajāta nissaya kamma vipāka atthi avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na aññamaññe ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, na vippayutte ekaṃ no natthiyā ekaṃ, no vigate ekaṃ.

Āhāra sahajāta aññamañña nissaya kamma vipāka atthi avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, na vippayutte ekaṃ no natthiyā ekaṃ, no vigate ekaṃ.

Āhāra sahajāta aññamañña nissaya kamma vipāka sampayutta atthi avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na vippayutte ekaṃ no natthiyā ekaṃ, no vigate ekaṃ.

Āhāra sahajāta nissaya kamma vipāka vippayutta atthi avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na upanissaye ekaṃ,

[BJT Page 209] [\x 209/]
Na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

Āhāra sahajāta aññamañña nissaya kamma vipāka vippayutta atthi avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

Āhāra sahajāta nissaya indriya atthi avigatanti na hetuyā satta, na ārammaṇe satta, naadhipatiyā satta, na anantare satta, na samanantare satta, na aññamaññe tīṇi, na upanissaye satta, na purejāte satta, na pacchājāte satta, na āsevane satta, na kamme satta, na vipāke satta, na jhāne satta, na magge satta, na sampayutte tīṇi, na vippayutte tīṇi, no natthiyā satta, no vigate satta.

Āhāra sahajāta aññamaññe nissaya indriya atthi avigatanti na hetuyā tīṇi, na ārammaṇe tīṇi, na adhipatiyā tīṇi, anantare tīṇi, na samanantare tīṇi, na upanissaye tīṇi, na purejāte tīṇi, na pacchājāte tīṇi, na āsevane tīṇi. Na kamme tīṇi, na vipāke tīṇi, na jhāne tīṇi, na magge tīṇi, nasampayutte ekaṃ, na vippayutte tīṇi no natthiyā tīṇi no vigate tīṇi,

Āhāra sahajāta aññamaññe nissaya indriya sampayutta atthi avigatanti na hetuyā tīṇi, na ārammaṇe tīṇi, na adhipatiyā tīṇi, anantare tīṇi, na samanantare tīṇi, na upanissaye tīṇi, na purejāte tīṇi, na pacchājāte tīṇi, na āsevane tīṇi. Na kamme tīṇi, na vipāke tīṇi, na jhāne tīṇi, na magge tīṇi, , na vippayutte tīṇi no natthiyā tīṇi no vigate tīṇi,

Āhāra sahajāta nissaya indriya vippayutta atthi avigatanti na hetuyā tīṇi, na ārammaṇe tīṇi, na adhipatiyā tīṇi, anantare tīṇi, na samanantare tīṇi, na upanissaye tīṇi,

[BJT Page 210] [\x 210/]
Na purejāte tīṇi, na pacchājāte tīṇi, na āsevane tīṇi. Na kamme tīṇi, na vipāke tīṇi, na jhāne tīṇi, na magge tīṇi, na sampayutte tīṇi no natthiyā tīṇi no vigate tīṇi,

Āhāra sahajāta nissaya vipāka indriya atthi avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, na na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na aññamaññe ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na jhāne ekaṃ. Na magge ekaṃ, na sampayutte ekaṃ, na vippayutte ekaṃ, no natthiyā ekaṃ, no vigate [PTS Page 214] [\q 214/]
Ekaṃ,

Āhāra sahajāta aññamañña nissaya vipāka indriya atthi avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, na na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na jhāne ekaṃ. Na magge ekaṃ, na sampayutte ekaṃ, na vippayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ,

Āhāra sahajāta aññamañña nissaya vipāka indriya sampayutta atthi avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, na na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na jhāne ekaṃ. Na magge ekaṃ, na vippayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ,

Āhāra sahajāta nissaya vipāka indriya atthi avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, na na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na na aññamaññe ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na jhāne ekaṃ. Na magge ekaṃ, na sampayutte ekaṃ, ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ,

Āhāra sahajāta aññamañña nissaya vipāka indriya vippayutta atthi avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, na na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na jhāne ekaṃ. Na magge ekaṃ, na sampayutte ekaṃ, na ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ,

[BJT Page 211] [\x 211/]
Āhārādhipati sahajāta nissaya indriya atthi avigatanti na hetuyā satta, na ārammaṇe satta, na anantare satta, na samanantare satta, na aññamaññe tiṇi, na upanissaye satta, na purjaiāte satta, na pacchājāte satta, na āsevane satta, na kamme satta, na vipāke satta, na jhāne satta, na magge satta, na sampayutte tiṇi, na vippayutte tiṇi, no natthiyā satta, no vigate satta.

Āhārādhipati sahajāta aññamañña nissaya indriya sampayutta atthi avigatanti na hetuyā tīṇi, na ārammaṇe tīṇi, na anantare tīṇi, na samanantare tīṇi, na upanissaye tīṇi, na purejāte tīṇi, na pacchājāte tīṇi, na āsevane tīṇi, na kamme tīṇi, na vipāke tīṇi, na jhāne tīṇi, na magge tīṇi, na vippayutte tīṇi, natthiyā tīṇi, no vigate tīṇi.

Āhārādhipati sahajāta nissaya indriya vippayutta atthi avigatanti na hetuyā tīṇi, na ārammaṇe tīṇi, na anantare tīṇi, na samanantare tīṇi, na aññamaññe tīṇi, na upanissaye tīṇi, na purejāte tīṇi, na pacchājāte tīṇi, na āsevane tīṇi, na kamme tīṇi, na vipāke tīṇi, na jhāne tīṇi, na magge tīṇi, na sampayutte tīṇi, no natthiyā tīṇi, no vigate tīṇi.

Āhārādhipati sahajāta nissaya vipāka indriya vippayutta atthi avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, na anantare ekaṃ, na samanantare na aññamaññe ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na jhāne ekaṃ. Na magge ekaṃ, na sampayutte ekaṃ, na ekaṃ, na vippayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ,

Āhārādhipati sahajāta aññamañña nissaya vipāka indriya vippayutta atthi avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na jhāne ekaṃ. Na magge ekaṃ, na vippayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ,

[BJT Page 212] [\x 212/]
Āhārādhipati sahajāta nissaya vipāka indriya vippayutta atthi avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, na anantare ekaṃ, na samanantare na aññamaññe ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, , na jhāne ekaṃ. Na magge ekaṃ, na sampayutte ekaṃ, na ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ,
Āhāra mulakaṃ.

Indriya mulakaṃ.
Indriyapaccayā na hetuyā satta, na ārammaṇe satta, na adhipatiyā satta, na anantare satta, na samanantare satta, na sahajāte ekaṃ, na aññamaññe tīṇi, na nissaye ekaṃ, naupanissaye ekaṃ, na purejāte satta, pacchājāte satta, na āsevane satta, na kamme satta, na vipāke satta, na āhāre satta, na jhāne satta, na magge satta, na sampayutte tiṇi, na vippayutte tīṇi, no natthiyā satta, no vigate satta.

Indriya atthi avigatanti na hetuyā satta, na ārammaṇe satta, na adhipatiyā satta, na anantare satta, na samanantare satta, na sahajāte ekaṃ, na aññamaññe tīṇi, na nissaye ekaṃ, naupanissaye satta, na purejāte satta, pacchājāte satta, na āsevane satta, na kamme satta, na vipāke satta, na āhāre satta, na jhāne satta, na magge satta, na sampayutte tiṇi, na vippayutte tīṇi, no natthiyā satta, no vigate satta.

Indriya nissaya atthi avigatanti na hetuyā satta, na ārammaṇe satta, na adhipatiyā satta, na anantare satta, na samanantare satta, na sahajāte ekaṃ, na aññamaññe tīṇi, naupanissaye ekaṃ, na purejāte satta, pacchājāte satta, na āsevane satta, na kamme satta, na vipāke satta, na āhāre satta, na jhāne satta, na magge satta, na sampayutte tiṇi, na vippayutte tīṇi, no natthiyā satta, no vigate satta.

Indriya nissaya vippayutta atthi avigatanti na hetuyā tīṇi, na ārammaṇe tīṇi, na adhipatiyā tīṇi, na anantare tīṇi, na samanantare tīṇi, na sahajāte ekaṃ, na aññamaññe tīṇi,

[BJT Page 213] [\x 213/]
Na upanissaye tīṇi, na purejāte tīṇi, na pacchājāte tīṇi, na āsevane tīṇi, na kamme tīṇi, na vipāke tīṇi, na āhāre tīṇi, na jhāne tīṇi, na magge tīṇi, na sampayutte tīṇi, no natthiyā tīṇi, no vigate tiṇi.

Indriya nissaya purejāta vippayutta atthi avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na sahajāte ekaṃ, na aññaññe ekaṃ, na upanissaye ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na vipāke ekaṃ, na āhāre ekaṃ, na jhāne ekaṃ. Na magge ekaṃ, na sampayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ,

Indriya sahajāta nissaya atthi avigatanti na hetuyā satta, na ārammaṇe satta, na adhipatiyā satta, na anantare satta, na samanantare satta. Na aññamaññe tīṇi, na upanissaye satta, na purejāte satta. Na pacchājāte satta, na āsevane satta, na kamme satta, na vipāke satta, na āhāre satta. Na jhāne satta, na magge satta, na sampayutte tīṇi, no natthiyā satta, no vigate satta.

Indriya sahajāta aññamañña nissaya atthi avigatanti na hetuyā tīṇi, na ārammaṇe tīṇi, na adhipatiyā tīṇi, na anantare tīṇi, na samanantare tīṇi, na upanissaye tīṇi, na purejāte tīṇi, na pacchājāte tīṇi, na āsevane tīṇi, na kamme tīṇi, na vipāke tīṇi, na āhāre tīṇi, na jhāne tīṇi. Na magge tīṇi, na sampayutte ekaṃ, na vippayutte tīṇi, no natthiyā tīṇi, no vigate tīṇi.

Indriya sahajāta aññamañña nissaya sampayutta atthi avigatanti na hetuyā tīṇi, na ārammaṇe tīṇi, na adhipatiyā tīṇi, na anantare tīṇi, na samanantare tīṇi, na upanissaye tīṇi, na purejāte tīṇi, na pacchājāte tīṇi, na āsevane tīṇi, na kamme tīṇi, na vipāke tīṇi, na āhāre tīṇi, na jhāne tīṇi. Na magge tīṇi, na vippayutte tīṇi, no natthiyā tīṇi, no vigate tīṇi.

Indriya sahajāta nissaya vippayutta atthi avigatanti na hetuyā tīṇi, na ārammaṇe tīṇi, na adhipatiyā tīṇi, na anantare tīṇi,

[BJT Page 214] [\x 214/]
Na samanantare tīṇi, na aññamaññe tīṇi, na upanissaye tīṇi, na purejāte tīṇi, na pacchājāte tīṇi, na āsevane tīṇi, na kamme tīṇi, na vipāke tīṇi, na āhāre tīṇi, na jhāne tīṇi. Na magge tīṇi, na sampayutte ekaṃ, no natthiyā tīṇi, no vigate tīṇi.

Indriya sahajāta nissaya vipāka atthi avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ. Na samanantare ekaṃ, na maññaññe ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na āhāre ekaṃ, na jhāne ekaṃ, na magge ekaṃ, nasampayutte ekaṃ, na vippayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

Indriya sahajāta aññamañña nissaya vipāka atthi avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ. Na samanantare ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na āhāre ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, na vippayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

Indriya sahajāta aññamañña nissaya vipāka sampayutta atthi avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ. Na samanantare ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na āhāre ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na vippayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

Indriya sahajāta nissaya vipāka vippayutta atthi avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ. Na samanantare ekaṃ, na maññaññe ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na āhāre ekaṃ, na jhāne ekaṃ, na magge ekaṃ, nasampayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

Indriya sahajāta aññamañña nissaya vipāka vippayutta atthi avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, na adhipatiyā ekaṃ,

[BJT Page 215] [\x 215/]
Na anantare ekaṃ. Na samanantare ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na āhāre ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

Indriya sahajāta nissaya magga atthi avigatanti na hetuyā satta, na ārammaṇe satta, saṃkhittaṃ. No vigate satta, indriya sahajāta aññamañña nissaya magga atthi avigatanti na hetuyā nissa magga sampayutta atthi avigatanti na hetuyā tīṇi, saṃkhittaṃ no vigate [PTS Page 215] [\q 215/]
Tīṇi.
Indriya sahajāta nissaya magga vippayutta atthi avigatanti na na hetuyā tīṇi, saṃkhittaṃ, no vigate tīṇi, indriya sahajāta nissaya vipāka magga atthi avigatanti na hetuyā ekaṃ, saṃkhittaṃ no vigate ekaṃ, indriya sahajāta aññamañña nissaya vipāka magga atthi avigatanti na hetuyā ekaṃ -pe- no vigate ekaṃ.

Indriya sahajāta aññamañña nissaya vipāka magga sampayutta atthi avigatanti na hetuyā ekaṃ, saṃkhittaṃ, no vigate ekaṃ, indriya sahajāta nissaya vipāka magga atthi avigatanti na hetuyā ekaṃ, na hetuyā ekaṃ -pe- no vigate ekaṃ.

Indriya sahajāta aññamañña nissaya vipāka magga vippayutta atthi avigatanti na hetuyā ekaṃ, -pe- no vigate ekaṃ, indriya sahajāta nissaya jhāna atthi avigatanti na hetuyā satta -pe no vigate ekaṃ.

Indriya sahajāta aññamañña nissaya jhāna atthi avigatanti na hetuyā tīṇi -pe- no vigate tīṇi.

Indriya sahajāta aññamañña nissaya jhāna sampayutta atthi avigatanti na hetuyā tīṇi -pe no vigate tīṇi.

Indriya sahajāta nissaya jhāna vippayutta atthi avigatanti na hetuyā tīṇi -pe- no vigate tīṇi.

Indriya sahajāta nissaya vipāka jhāna atthi avigatanti na hetuyā ekaṃ -pe- no vigate ekaṃ.

[BJT Page 216] [\x 216/]
Indriya sahajāta aññamañña nissaya vipāka jhāna atthi avigatanti na hetuyā ekaṃ-pe- no vigate ekaṃ.

Indriya sahajāta aññamañña nissaya vipāka jhāna sampayutta atthi avigatanti na hetuyā ekaṃ -pe- no vigate ekaṃ.

Indriya sahajāta nissaya vipāka jhāna vippayutta atthi avigatanti na hetuyā ekaṃ -pe no vigate ekaṃ.

Indriya sahajāta aññamañña nissaya vipāka jhāna vippayutta atthi avigatanti na hetuyā ekaṃ -pe- no vigate ekaṃ.

Indriya sahajāta nissaya jhāna magga atthi avigatanti na hetuyā satta -pe- no vigate satta.

Indriya sahajāta aññamañña nissaya jhāna magga atthi avigatanti na hetuyā tīṇi -pe- no vigate tīṇi.

Indriya sahajāta aññamañña nissaya jhāna sampayutta atthi avigatanti na hetuyā tīṇi -pe no vigate tīṇi.

Indriya sahajāta nissaya jhāna magga vippayutta atthi avigatanti na hetuyā tīṇi -pe- no vigate tīṇi.

Indriya sahajāta nissaya vipāka jhāna magga atthi avigatanti na hetuyā ekaṃ -pe- no vigate ekaṃ.

Indriya sahajāta aññamañña nissaya vipāka jhāna atthi avigatanti na hetuyā ekaṃ -pe no vigate ekaṃ.

Indriya sahajāta aññamañña nissaya vipāka jhāna magga sampayutta atthi avigatanti na hetuyā ekaṃ -pe- no vigate ekaṃ.

Indriya sahajāta nissaya vipāka jhāna magga vippayutta atthi avigatanti na hetuyā ekaṃ -pe- no vigate ekaṃ.

Indriya sahajāta aññamañña nissaya vipāka jhāna magga vippayutta atthi avigatanti na hetuyā ekaṃ -pe- no vigate ekaṃ.

Indriya sahajāta nissaya āhāra atthi avigatanti na hetuyā satta -pe- no vigate satta.

[BJT Page 217] [\x 217/]
Indriya sahajāta aññamañña nissaya āhāra atthi avigatanti na hetuyā tīṇi -pe- no vigate tīṇi.

Indriya sahajāta aññamañña nissaya āhāra sampayutta atthi avigatanti na hetuyā tīṇi -pe no vigate tīṇi.

Indriya sahajāta nissaya āhāra vippayutta atthi avigatanti na hetuyā tīṇi -pe-no vigate tīṇi.

Indriya sahajāta nissaya vipāka āhāra atthi avigatanti na hetuyā ekaṃ -pe- no vigate ekaṃ.

Indriya sahajāta aññamañña nissaya vipāka āhāra atthi avigatanti na hetuyā ekaṃ -pe no vigate ekaṃ.

Indriya sahajāta aññamañña nissaya vipāka āhāra sampayutta atthi avigatanti na hetuyā ekaṃ -pe- no vigate ekaṃ.

Indriya sahajāta nissaya vipāka āhāra vippayutta atthi avigatanti na hetuyā ekaṃ -pe no vigate [PTS Page 216] [\q 216/]
Ekaṃ.

Indriya sahajāta aññamañña nissaya vipāka āhāra vippayutta atthi avigatanti na hetuyā ekaṃ -pe- no vigate ekaṃ.

Indriyādhipati sahajāta nissaya āhāra atthi avigatanti na hetuyā satta -pe- no vigate satta.

Indriyādhipati sahajāta nissaya vipāka āhāra atthi avigatanti na hetuyā satta -pe- no vigate satta.

Indriyādhipati sahajāta aññamañña nissaya āhāra sampayutta atthi avigatanti na hetuyā tiṇi -pe- no vigate tiṇi.

Indriyādhipati sahajāta nissaya āhāra vippayutta atthi avigatanti na hetuyā tiṇi -pe- no vigate tīṇi.

Indriyādhipati sahajāta nissaya vipāka āhāra atthi avigatanti na hetuyā ekaṃ -pe- no vigate ekaṃ.

Indriyādhipati sahajāta aññamañña nissaya vipāka āhāra sampayutta atthi avigatanti na hetuyā ekaṃ -pe- no vigate ekaṃ.

Indriyādhipati sahajāta nissaya vipāka āhāra vippayutta atthi avigatanti na hetuyā ekaṃ, -pe- no vigate ekaṃ.

[BJT Page 218] [\x 218/]
Indriyādhipati sahajāta nissaya magga atthi avigatanti na hetuyā satta -pe- no vigate satta.

Indriyādhipati sahajāta aññamañña nissaya magga sampayutta atthi avigatanti na hetuyā tīṇi -pe- no vigate tīṇi.

Indriyādhipati sahajāta nissaya magga vippayutta atthi avigatanti na hetuyā tiṇi, -pe- no vigate tīṇī.

Indriyādhipati sahajāta nissaya vipāka magga atthi avigatanti na hetuyā ekaṃ -pe- no vigate ekaṃ.

Indriyādhipati sahajāta aññamañña nissaya vipāka magga sampayutta atthi avigatanti na hetuyā ekaṃ -pe- no vigate ekaṃ.

Indriyādhipati sahajāta nissaya vipāka magga vippayutta atthi avigatanti na hetuyā ekaṃ -pe no vigate ekaṃ.

Indriya hetu sahajāta nissaya magga atthi avigatanti na ārammaṇe cattāri, -pe- no vigate cattāri.

Indriya hetu sahajāta aññamañña nissaya magga atthi avigatanti na ārammaṇe dve, -pe no vigate dve.

Indriya hetu sahajāta aññamañña nissaya magga sampayutta atthi avigatanti na ārammaṇe dve, -pe- no vigate dve.

Indriya hetu sahajāta nissaya magga vippayutta atthi avigatanti na ārammaṇe dve, -pe no vigate dve.

Indriya hetu sahajāta nissaya vipāka magga atthi avigatanti na ārammaṇe ekaṃ, -pe- no vigate ekaṃ.

Indriya hetu sahajāta aññamañña nissaya vipāka magga atthi avigatanti na ārammaṇe ekaṃ, -pe- no vigate ekaṃ.

Indriya hetu sahajāta aññamañña nissaya vipāka magga sampayutta atthi avigatanti na ārammaṇe ekaṃ, -pe- no vigate ekaṃ.

Indriya hetu sahajāta nissaya vipāka magga vippayutta atthi avigatanti na ārammaṇe ekaṃ, -pe- no vigate ekaṃ.

[BJT Page 219] [\x 219/]
Indriyaya hetu sahajāta aññamañña nissaya vipāka magga vippayutta atthi avigatanti na ārammaṇe ekaṃ -pe- no vigate ekaṃ.
Indriya hetādhipati sahajāta nissaya magga atthi avigatanti na ārammaṇe cattāri, na anantare ctāri, na samanantare cattāri, na aññamaññe dve, na upanissaye cattāri, na kamme cattāri, na vipāke cattāri, na āhāre cattāri, na jhāne cattāri, na sampayutte dve, na vippayutte dve, no natthiyā cattāri, no vigate cattāri.

Indriya hetādhipati sahajāta aññamañña nissaya magga sampayutta atthi avigatanti na ārammaṇe dve, na anantare dve, nasamanantare dve, na upanissaye dve, na purejāte dve, na pacchājāte dve, na āsevane dve, na kamme dve, na vipāke dve, na āsevane dve, na kamme dve, na vipāke dve, na āhāre dve, na jhāne dve, na vippayutte dve, no natthiyā dve, no vigate dve.

Indriya hetādhipati sahajāta nissaya magga vippayutta atthi avigatanti na ārammaṇe dve, na anantare dve, nasamanantare dve, na aññamaññe dve, na upanissaye dve, na purejāte dve, na pacchājāte dve, na āsevane dve, na vipāke dve, na āhāre dve, na jhāne dve, na na sampayutte dve, no natthiyā dve, no vigate dve.

Indriya hetādhipati sahajāta nissaya vipāka magga atthi avigatanti na ārammaṇe ekaṃ, naanantare ekaṃ, samanantare ekaṃ, na aññamaññe ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na āhāre ekaṃ, na jhāne ekaṃ, na sampayutte ekaṃ, na vippayutte ekaṃ, na no natthiyā ekaṃ, no vigate ekaṃ.

Indriya hetādhipati sahajāta aññamañña nissaya vipāka magga atthi avigatanti na ārammaṇe ekaṃ, naanantare ekaṃ, samanantare ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na āhāre ekaṃ, na jhāne ekaṃ, na vippayutte ekaṃ, na no natthiyā ekaṃ, no vigate ekaṃ.

[BJT Page 220] [\x 220/]
Indriya hetādhipati sahajāta nissaya vipāka magga vippayutta atthi avigatanti na ārammaṇe ekaṃ, naanantare ekaṃ, samanantare ekaṃ, na aññamaññe ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na āhāre ekaṃ, na jhāne ekaṃ, na sampayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.
Indriya mulakaṃ

Jhāna mulakaṃ.
Jhānapaccayā na hetuyā satta, na ārammaṇe satta, na adhipatiyā satta, na anantare satta, na samanantare satta, na aññamaññe tīṇi, na upanissaye satta, na purejāte satta, na pacchājāte satta, na āsevane satta, na kamme satta, na vipāke satta, na āhāre satta, na indriye satta, na magge satta, na sampayutte tīni, na vippayutte tīṇi, no natthiyā satta, no vigate satta,

Jhāna sahajāta nissaya atthi avigatanti na hetuyā satta, -pe no vigate satta, [PTS Page 217] [\q 217/] jhāne sahajāta aññamañña nissaya atthi avigatanti na hetuyā tīṇi, -pe- no vigate tīṇi, jhāna sahajāta aññamañña nissaya sampayutta atthi avigatanti na hetuyā tīṇi, -pe no vigate tīṇi, jhāna sahajāta nissaya vippayutta atthi avigatanti na hetuyā tīṇi, -pe no vigate tīṇi jhāna sahajāta nissaya vipāka atthi avigatanti na hetuyā ekaṃ, -pe no vigate ekaṃ, jhāna sahajāta aññamañña nissaya vipāka atthi avigatanti na hetuyā ekaṃ, -pe- no vigate ekaṃ.

Jhāna sahajāta aññamañña nissaya vipāka sampayutta atthi avigatanti na hetuyā ekaṃ, -pe no vigate ekaṃ, jhāna sahajāta nissaya vipāka vippayutta atthi avigatanti na hetuyā ekaṃ, -pe- no vigate ekaṃ, jhāna sahajāta aññamañña nissaya vipāka vippayutta atthi avigatanti na hetuyā ekaṃ, -pe- no vigate ekaṃ, jhāna sahajāta nissaya indriya atthi avigatanti na hetuyā satta, -pe- no vigate satta, jhāna sahajāta aññamañña nissaya indriya atthi avigatanti na hetuyā tīṇi, -pe- no vigate tīṇi.

[BJT Page 221] [\x 221/]
Jhāna sahajāta aññamañña nissaya indriya sampayutta atthi avigatanti na hetuyā tīṇi, -pe-no vigate tīṇi jhāna sahajāta nissaya indriya vippayutta atthi avigatanti na hetuyā tīṇi, -pe- no vigate tīṇi, jhāna sahajāta nissaya vipāka indriya atthi avigatanti na hetuyā ekaṃ, -pe- no vigate ekaṃ.

Jhāna sahajāta aññamañña nissaya vipāka indriya atthi avigatanti na hetuyā ekaṃ, -pe no vigate ekaṃ, jhāna sahajāta aññamañña nissaya vipāka indriya sampayutta atthi avigatanti na hetuyā ekaṃ, -pe no vigate ekaṃ, jhāna sahajāta nissaya vipāka indriya vippayutta atthi avigatanti na hetuyā ekaṃ, -pe- no vigate ekaṃ, jhāna sahajāta aññamañña nissaya vipāka indriya vippayutta atthi avigatanti na hetuyā ekaṃ, -pe no vigate ekaṃ, jhāna sahajāta nissaya magga atthi avigatanti na hetuyā satta -pe no vigate satta. Jhāna sahajāta aññamañña nissaya magga atthi avigatanti na hetuyā tīṇi -pe no vigate tiṇi, jhāna sahajāta aññamañña nissaya magga sampayutta atthi avigatanti na hetuyā tīṇi, -pe- no vigate tīṇi, jhāna sahajāta nissaya magga vippayutta atthi avigatanti na hetuyā tīṇi, -pe no vigate tīṇi. Jhāna sahajāta nissaya vipāka magga atthi avigatanti na hetuyā ekaṃ, -pe- no vigate ekaṃ.

Jhāna sahajāta aññamañña nissaya vipāka magga atthi avigatanti na hetuyā ekaṃ, -pe no vigate ekaṃ, jhāna sahajāta aññamañña nissaya vipāka magga sampayutta atthi avigatanti na hetuyā ekaṃ, -pe no vigate ekaṃ, jhāna sahajāta nissaya vipāka magga vippayutta atthi avigatanti na hetuyā ekaṃ, -pe- no vigate ekaṃ, jhāna sahajāta aññamañña nissaya vipāka magga vippayutta atthi avigatanti na hetuyā ekaṃ, -pe- no vigate ekaṃ.

Jhāna sahajāta nissaya indriya magga atthi avigatanti na hetuyā satta -pe- no vigate satta, jhāna sahajāta aññamañña nissaya indriya magga atthi avigatanti na hetuyā aññamañña nissaya indriya magga athi avigatanti na hetuyā tīṇi, -pe- no vigate tīṇi, jhāna sahajāta aññamañña nissaya indriya magga sampayutta atthi avigatanti na hetuyā tīṇi,

[BJT Page 222] [\x 222/]
-Pe- no vigate tiṇi, jhāna sahajāta nissaya indriya magga ppayutta atthi avigatanti na hetuyā tīṇi, -pe- no vigate tīṇi,

Jhāna sahajāta nissaya vipāka indriya magga atthi avigatanti na hetuyā ekaṃ, -pe- no vigate ekaṃ, jhāna sahajāta aññamañña nissaya vipāka indriya magga atthi avigatanti na hetuyā ekaṃ, -pe- no vigate ekaṃ, jhāna sahajāta hetuyā ekaṃ, -pe- no vigate ekaṃ, jhāna sahajāta aññamañña nissaya vipāka indriya magga sampayutta atthi avigatanti na hetuyā ekaṃ, -pe no vigate ekaṃ, jhāna sahajāta nissaya vipāka indriya magga vippayutta atthi avigatanti na hetuyā ekaṃ, -pe- no vigate ekaṃ, jhāna sahajāta aññamañña nissaya vipāka indriya magga vippayutta atthi avigatanti na hetuyā ekaṃ, -pe no vigate ekaṃ.
Jhāna mulakaṃ. [PTS Page 218] [\q 218/]

Magga mulakaṃ.
Maggapaccayā na hetuyā satta, na ārammaṇe satta, na adhipatiyā satta, na anantare satta, na samanantare satta, na aññamaññe tīṇi, na upanissaye satta, na purejāte satta, na pacchājāte satta, na āsevane satta, na kamme satta, na vipāke satta, na āhāre satta, na indriye satta, na jhāne satta, na sampayutte tiṇi, na vippayutte tīṇi, no natthiyā satta, no vigate satta.

Magga sahajāta nissaya atthi avigatanti na hetuyā satta, saṃkhittaṃ, no vigate satta, magga sahajāta aññamañña nissaya atthi avigatanti na hetuyā tīṇi, -pe- no vigate tīṇi, magga sahajāta aññamañña nissaya sampayutta atthi avigatanti na hetuyā tīṇi, -pe no vigate tīṇi, magga sahajāta nissaya vippayutte atthi avigatanti na hetuyā tīṇi, -pe no vigate tīṇi, magga sahajāta nissaya vipāka atthi avigatanti na hetuyā ekaṃ, -pe no vigate ekaṃ.

Magga sahajāta aññamañña nissaya atthi avigatanti na hetuyā ekaṃ, -pe- no vigate ekaṃ, magga sahajāta aññamañña nissaya vipāka sampayutta atthi avigatanti na hetuyā ekaṃ, -pe- no vigate ekaṃ. Magga sahajāta nissaya

[BJT Page 223] [\x 223/]
Vipāka vippayutta atthi avigatanti na hetuyā ekaṃ, -pe- no vigate ekaṃ, magga sahajāta aññamañña nissaya vipāka vippayutta atthi avigatanti na hetuyā ekaṃ, -pe no vigate ekaṃ.

Magaga sahajāta nissaya indriya atthi avigatanti na hetuyā satta-pe no vigate satta, magga sahajāta aññamañña nissaya indriya atthi avigatanti na hetuyā tīṇi, -pe- no vigate tiṇi, magga sahajāta aññamañña nissaya indriya sampayutta atthi avigatanti na hetuyā tīṇi, -pe- no vigate tīṇi, magga sahajāta nissaya indriya vippayutta atthi avigatanti na hetuyā -pe- no vigate tīṇi, magga sahajāta nissaya vipāka indriya atthi avigatanti na hetuyā ekaṃ, -pe- no vigate ekaṃ.

Magga sahajāta aññamañña nissaya vipāka indriya atthi avigatanti na hetuyā ekaṃ, -pe no vigate ekaṃ, magga sahajāta aññamañña nissaya vipāka indriya sampayutta atthi avigatanti na hetuyā ekaṃ, -pe no vigate ekaṃ, magga sahajāta nissaya vipāka indriya vippayutta atthi avigatanti na hetuyā ekaṃ, -pe- no vigate ekaṃ.

Magga sahajāta aññamañña nissaya vipāka indriya vippayutta atthi avigatanti na hetuyā ekaṃ, -pe- no vigate ekaṃ, magga sahajāta nissaya jhāna atthi avigatanti na hetuyā satta -pe no vigate satta, magga sahajāta aññamañña nissaya jhāna atthi avigatanti na hetuyā tiṇi, -pe- no vigate tīṇi

Magga sahajāta aññamañña nissaya jhāna sampayutta atthi avigatanti na hetuyā tīṇi, -pe no vigate tīṇi, magga sahajāta nissaya jhāna vippayutta atthi avigatanti na hetuyā tiṇi, -pe- no vigate tiṇi, magga sahajāta nissaya vipāka jhāna atthi avigatanti na hetuyā ekaṃ, -pe- no vigate ekaṃ.

Magga sahajāta aññamañña nissaya vipāka jhāna atthi avigatanti na hetuyā ekaṃ, -pe no vigate ekaṃ, magga sahajāta aññamañña nissaya vipāka jhāna sampayutta atthi

[BJT Page 224] [\x 224/]
Avigatanti na hetuyā ekaṃ, -pe- no vigate ekaṃ, magga sahajāta nissaya vipāka jhāna vippayutta atthi avigatanti na hetuyā ekaṃ, -pe- no vigate ekaṃ.

Magga sahajāta aññamañña nissaya vipāka jhāna vippayutta atthi avigatanti na hetuyā ekaṃ, -pe- no vigate ekaṃ, magga sahajāta nissaya indriya jhāna atthi avigatanti na hetuyā satta, -pe- no vigate satta, magga sahajāta aññamañña nissaya indriya jhāna atthi avigatanti na hetuyā tīṇi, -pe- no vigate tiṇi magga sahajāta aññamañña nissaya indriya jhāna sampayutta atthi avigatanti na hetuyā tīṇi, -pe- no vigate tīṇi.

Magga sahajāta nissaya indriya jhāna vippayutta atthi avigatanti na hetuyā tiṇi, -pe- no vigate tīṇi, magga sahajāta nissaya vipāka indriya jhāna atthi avigatanti na hetuyā ekaṃ, -pe no vigate ekaṃ, magga sahajāta aññamañña nissaya vipāka indriya jhāna atthi avigatanti na hetuyā ekaṃ, -pe- no vigate ekaṃ. Magga sahajāta aññamañña nissaya vipāka indriya jhāna sampayutta atthi avigatanti na hetuyā ekaṃ, -pe- no vigate ekaṃ.

Magga sahajāta nissaya vipāka indriya jhāna vippayutta atthi avigatanti na hetuyā ekaṃ -pe- no vigate ekaṃ, magga sahajāta aññamañña nissaya vipāka indriya jhāna vippayutta atthi avigatanti na hetuyā ekaṃ, -pe- no vigate ekaṃ, [PTS Page 219] [\q 219/] maggādhipati sahajāta nissaya indriya atthi avigatanti na hetuyā satta, -pe no vigate satta.

Maggādhipati sahajāta aññamañña nissaya indriya sampayutta atthi avigatanti na hetuyā tiṇi, -pe- no vigate tiṇi, maggādhipati sahajāta indriya vippayutta atthi avigatanta na hetuyā tiṇi -pe no vigate tiṇi. Maggādhipati sahajāta nissaya vipāka indriya atthi avigatanti na hetuyā ekaṃ, -pe- no vigate ekaṃ maggādhipati sahajāta aññamañña nissaya vipāka indriya sampayutta atthi avigatanti na hetuyā ekaṃ, -pe no vigate ekaṃ maggādhipati sahajāta nissaya vipāka indriya vippayutta atthi avigatanti na hetuyā ekaṃ, -pe no vigate ekaṃ.

[BJT Page 225] [\x 225/]
Magga hetuyā sahajāta nissaya indriya atthi avigatanti na ārammaṇe cattāri, -pe- no vigate cattāri, magga hetu sahajāta aññamañña nissaya indriya atthi avigatanti na ārammaṇe dve, -pe- no vigate dve, magga hetu sahajāta aññamañña nissaya indriya sampayutta atthi avigatanti na ārammaṇe dve, -pe no vigate dve.

Magga hetuyā sahajāta nissaya indriya vippayutta atthi avigatanti na ārammaṇe dve, -pe no vigate dve, magga hetu sahajāta nissaya vipāka indriya atthi avigatanti na ārammaṇe ekaṃ, -pe no vigate ekaṃ, magga hetu sahajāta aññamañña nissaya vipāka indriya atthi avigatanti na ārammaṇe ekaṃ, -pe- no vigate ekaṃ.

Magga hetu sahajāta aññamañña nissaya vipāka indriya sampayutta atthi avigatanti na ārammaṇe ekaṃ, -pe- no vigate ekaṃ. Magga hetu sahajāta nissaya vipāka indriya vippayutta atthi avigatanti na ārammaṇe ekaṃ, -pe- no vigate ekaṃ.

Magga hetu sahajāta aññamañña nissaya vipāka indriya vippayutta atthi avigatanti na ārammaṇe ekaṃ, -pe- no vigate ekaṃ. Magga hetu adhipati sahajāta nissaya indriya atthi avigatanti na ārammaṇe cattāri, -pe- no vigate cattāri, magga hetādhipati sahajāta aññamañña nissaya indriya sampayutta atthi avigatanti na ārammaṇe dve, -pe no vigate dve.

Magga hetādhipati sahajāta nissaya indriya vippayutta atthi avigatanti na ārammaṇe dve, -pe- no vigate dve, magga hetādhipati sahajāta nissaya vipāka indriya atthi avigatanti na ārammaṇe ekaṃ, -pe no vigate ekaṃ. Magga hetādhipati sahajāta aññamañña nissaya vipāka indriya sampayutta atthi avigatanti na ārammaṇe ekaṃ, -pe- no vigate ekaṃ, magga hetādhipati sahajāta nissaya vipāka indriya vippayutta atthi avigatanti na ārammaṇe ekaṃ, -pe- no vigate ekaṃ.
Magga mulakaṃ.

[BJT Page 226] [\x 226/]
Sampayutta mulakaṃ.
Sampayuttapaccayā na hetuyā tiṇi, na ārammaṇe tiṇi, na adhipatiyā tīṇi, na anantare tīṇi, na samantare tīṇi, na upanissaye tīṇi, na purejāte tiṇi, na pacchājāte tīṇi, na āsevane tiṇi, na kamme tiṇi, na vipāke tiṇi, na āhāre tiṇi, na indriye tiṇi, na jhāne tiṇi, na magge tiṇi, na vippayutte tiṇi, no natthiyā tiṇi, no vigate tiṇi.

Sampayutta sahajāta aññamañña nissaya atthi avigatanti na hetuyā tīṇi -pe- saṃkhittaṃ novigate tiṇi, sampayutta sahajāta aññamañña nissaya vipāka atthi avigatanti na hetuyā ekaṃ, -pe- no vigate ekaṃ.
Sampayutta mulakaṃ.

Vippayutta mulakaṃ.
Vippayuttapaccayā na hetuyā pañca, naārammaṇe pañca, na adhipatiyā pañca, anantare pañca, na samanantare pañca, na sahajāte tīṇi, na aññamaññe pañca, na nissaye tīṇi, na upanissaye pañca, na purejāte, tīṇi, na pacchājāte pañca, na āsevane pañca, na kamme pañca, na vipāke pañca, na āhāre pañca, na indriye pañca, na jhāne pañca, na magge pañca, na sampayutte pañca, no natthiyā pañca, no vigate pañca.

Vippayutta atthi avigatanti na hetuyā pañca, na ārammaṇe pañca, na adhipatiyā pañca, anantare pañca, na samanantare pañca, na sahajāte tīṇi, na aññamaññe pañca, na nissaye tīṇi, na upanissaye pañca, na purejāte, tīṇi, na pacchājāte pañca, na āsevane pañca, na kamme pañca, na vipāke pañca, na āhāre pañca, na indriye pañca, na jhāne pañca, na magge pañca, na sampayutte pañca, no natthiyā pañca, no vigate pañca.

Vippayutta nissaya atthi avigatanti na hetuyā pañca, na ārammaṇe pañca, na adhipatiyā pañca, anantare pañca, na samanantare pañca, na sahajāte tīṇi, na aññamaññe pañca,

[BJT Page 227] [\x 227/]
Na upanissaye pañca, na purejāte, tīṇi, na pacchājāte pañca, na āsevane pañca, na kamme pañca, na vipāke pañca, na āhāre pañca, na indriye pañca, na jhāne pañca, na magge pañca, na sampayutte pañca, no natthiyā pañca, no vigate pañca. [PTS Page 220] [\q 220/]

Vippayutta adhipati nissaya atthi avigatanti na hetuyā cattāri, na ārammaṇe cattāri, naanantare cattāri, na samanntare cattāri, na sahajāte ekaṃ, na aññamaññe cattāri, na upanissaye tiṇi, na purejāte tiṇi, na pacchājāte cattāri, na āsevane cattāri, na kamme cattāri, na vipāke cattāri, na āhāre cattāri, na indriye cattāri, na jhāne cattāri, na magge cattāri, na sampayutte cattāri, na natthiyā cattāri, no vigate cattāri.

Vippayutta nissaya indriya atthi avigatanti na hetuyā tiṇi, na ārammaṇe tiṇi, na adhipatiyātiṇi, na anantare tīṇi, samanantare tīṇi, na sahajāte ekaṃ, na aññamaññe tīṇi, upanissaye tīṇi, na purejāte tiṇi, na pacchājāte tīṇi, na āsevane tīṇi, na kamme tīṇi, na vipāke tīṇi, na āhāre tīṇi, na jhāne tīṇi, na magge tiṇi, na sampayutte tiṇi, no natthiyā tīṇi, no vigate tīṇi.

Vippayutta pacchājāte atthi avigatanti na hetuyā tiṇi, na ārammaṇe tiṇi, na adhipatiyātiṇi, na anantare tīṇi, samanantare tīṇi, na sahajāte ekaṃ, na aññamaññe tīṇi, na nissaye tīṇi, upanissaye tīṇi, na purejāte tiṇi, na āsevane tīṇi, na kamme tīṇi, na vipāke tīṇi, na āhāre tīṇi, na indriye na jhāne tīṇi, na magge tiṇi, na sampayutte tiṇi, no natthiyā tīṇi, no vigate tīṇi.

Vippayutta nissaya purejāta atthi avigatanti na hetuyā tiṇi, na ārammaṇe tiṇi, na adhipatiyātiṇi, na anantare tīṇi, samanantare tīṇi, na sahajāte ekaṃ, na aññamaññe tīṇi, upanissaye tīṇi, na pacchājāte tīṇi, na āsevane tīṇi, na kamme tīṇi, na vipāke tīṇi, na āhāre tīṇi, na indraye tiṇi, na jhāne tīṇi, na magge tiṇi, na sampayutte tiṇi, no natthiyā tīṇi, no vigate tīṇi.

[BJT Page 228] [\x 228/]
Vippayutta ārammaṇa nissaya purejāta atthi avigatanti na hetuyā tiṇi, na adhipatiyātiṇi, na anantare tīṇi, samanantare tīṇi, na sahajāte ekaṃ, na aññamaññe tīṇi, upanissaye tīṇi, na purejāte tiṇi, na pacchājāte tīṇi, na āsevane tīṇi, na kamme tīṇi, na vipāke tīṇi, na āhāre tīṇi, na indriye tīni, na jhāne tīṇi, na magge tiṇi, na sampayutte tiṇi, no natthiyā tīṇi, no vigate tīṇi.

Vippayutta ārammaṇādhipati nissaya upanissaya purejāta atthi avigatanti na hetuyā ekaṃ, naanantare ekaṃ, na samanantare ekaṃ, na sahajāte ekaṃ, na aññamaññe ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na vipāke ekaṃ, na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, nasampayutte ekaṃ, na no natthiyā ekaṃ, no vigate. Ekaṃ.

Vippayutta nissaya purejāta indriya atthi avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na sahajāte ekaṃ, na aññamaññe ekaṃ, na upanissaye ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na vipāke ekaṃ, na āhāre ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, na no natthiyā ekaṃ, no vigate. Ekaṃ.

Vippayutta sahajāta nissaya atthi avigatanti na hetuyā tīni, na ārammaṇe tīṇi, na adhipatiyā tīṇi, na anantare tīṇi, na samanantare tīṇi, na aññamaññe tīṇi, na upanissaye tīṇi, na purejāte tiṇi, pacchājāte tīṇi, na āsevane tīṇi, na kamme tiṇi, na vipāke tīṇi, na āhāre tīṇi, na indriye tīṇi, na jhāne tīṇi, na magge sampayutte tīṇi, no natthiyā tīni, no vigate tīṇi.

Vippayutta sahajāta aññamañña nissaya atthi avigatanti na hetuyā ekaṃ, anantare ekaṃ, na samanantare ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ na pacchājāte ekaṃ, na āsevane ekaṃ,

[BJT Page 229] [\x 229/]
Na kamme ekaṃ, na vipāke ekaṃ, na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, nasampayutte ekaṃ, na no natthiyā ekaṃ, no vigate. Ekaṃ.

Vippayutta sahajāta nissaya vipāka atthi avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na aññamaññe ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, na no natthiyā ekaṃ, no vigate. Ekaṃ.

Vippayutta sahajāta aññamañña nissaya vipāka atthi avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, na no natthiyā ekaṃ, no vigate. Ekaṃ.
Vippayutta mulakaṃ.

Atthipaccaya mulakaṃ.
Atthipaccayā na hetuyā terasa, na ārammaṇe terasa, na adhipatiyā terasa, na anantare terasa, na samanantare terasa, na sahajāte satta. Na aññamaññe satta, nissaye satta, na upanissaye terasa, na purejāte nava, na pacchājāte terasa, na āsevaneterasa, na kamme terasa, na vipāke terasa, na āhāre terasa, na indriyeterasa, na jhāne terasa, na magge terasa, na smapayutte satta, na vippayutte pañca, no natthiyā terasa, no vigate terasa.

Atthi avigatanti na hetuyā terasa, na ārammaṇe terasa, na adhipatiyā terasa, na anantare terasa, na samanantare terasa, na sahajāte satta. Na aññamaññe satta, nissaye satta, na upanissaye terasa, na purejāte nava, na pacchājāte terasa, na āsevane terasa, na kamme terasa, na vipāke terasa, na āhāre terasa, na indriye terasa, na jhāne terasa, na magge terasa, na smapayutte satta, na vippayutte pañca, no natthiyā terasa, no vigate [PTS Page 221] [\q 221/]
Terasa.

[BJT Page 230] [\x 230/]
Atthi nissaya avigatanti na hetuyā terasa, na ārammaṇe terasa, na adhipatiyā terasa, na anantare terasa, na samanantare terasa, na sahajāte satta. Na aññamaññe satta, na upanissaye terasa, na purejāte nava, na pacchājāte terasa, na āsevane terasa, na kamme terasa, na vipāke terasa, na āhāre terasa, na indriye terasa, na jhāne terasa, na magge terasa, na smapayutte satta, na vippayutte tiṇi, no natthiyā terasa, no vigate terasa.

Atthi adhipati avigatanti na hetuyā aṭṭha, na ārammaṇe satta, na anantare aṭṭha, na samanantare aṭṭha, na sahajāte ekaṃ, na aññamaññe cattāri, na nissaye ekaṃ, na upanissaye satta, na purejāte satta, na pacchājāte aṭṭha, na āsevane aṭṭha, na kamme aṭṭha, na vipāke aṭṭha, na āhāre aṭṭha, na indriye aṭṭha, na jhāne aṭṭha, na magge aṭṭha, na sampayutte cattāri, na vippayutte cattāri, no natthiyā aṭṭha, no vigate aṭṭha.

Atthi adhipati nissaya avigatanti na hetuyā aṭṭha, na ārammaṇe satta, na anantare aṭṭha, na samanantare aṭṭha, na sahajāte ekaṃ, na aññamaññe cattāri, na upanissaye satta, na purejāte satta, na pacchājāte aṭṭha, na āsevane aṭṭha, na kamme aṭṭha, na vipāke aṭṭha, na āhāre aṭṭha, na indriye aṭṭha, na jhāne aṭṭha, na magge aṭṭha, na sampayutte cattāri, na vippayutte tīni, no natthiyā aṭṭha, no vigate aṭṭha.

Atthi āhāra avigatanti na hetuyā satta, na ārammaṇe satta, na adhipatiyā satta, na anantare satta, na samanantare satta, na sahajāte ekaṃ, na aññamaññe tīṇi, na nissaye ekaṃ, na upanissaye satta, na purejāte satta, na pacchājāte satta, na indriye satta, na jhāne satta, na magge satta, na sampayutte tīṇi, na vippayutte tīṇi, no natthiyā satta, no vigate satta.

Atthi indriya avigatanti na hetuyā satta, na ārammaṇe satta, na adhipatiyā satta, na anantare satta, na samanantare satta, na sahajāte ekaṃ, na aññamaññe tīṇi, na nissaye
[BJT Page 231] [\x 231/]
Ekaṃ, na upanissaye satta, na purejāte satta, na pacchājāte satta, na āsevane satta, kamme satta, na vipāke satta na āhāre satta, na jhāne satta, na magge satta, na sampayutte tīṇi, na vippayutte tīṇi, no natthiyā satta, no vigate satta.

Atthi nissaya indriya avigatanti na hetuyā satta, na ārammaṇe satta, na adhipatiyā satta, na anantare satta, na samanantare satta, na sahajāte ekaṃ, na aññamaññe tīṇi, na upanissaye satta, purejāte satta, na pacchājāte satta, na āsevane satta, na kamme satta, na vipāke satta, na āhāre satta, na jhāne satta, na magge satta, na sampayutte tīṇi, na vippayutte tiṇi, no natthiyā satta, no vigate satta.

Atthi vippayutta avigatanti na hetuyā pañca, na ārammaṇe pañca, na adhipatiyā pañca, na anantare pañca, na samanantare pañca, na sahajāte pañca, na aññamaññe pañca, na nissaye tīṇi, na upanissaye pañca, na purejāte tīṇi, na pacchājāte pañca, na āsevane pañca, na kamme pañca, na vipāke pañca, na āhāre pañca, na indriye pañca, na jhāne pañca, na magge pañca, na sampayutte pañca, no natthiyā pañca, no vigate pañca.

Atthi nissaya vippayutta avigatanti na hetuyā pañca, na ārammaṇe pañca, na adhipatiyā pañca, na anantare pañca, na samanantare pañca, na sahajāte pañca, na aññamaññe pañca, na na upanissaye pañca, na purejāte tīṇi, na pacchājāte pañca, na āsevane pañca, na kamme pañca, na vipāke pañca, na āhāre pañca, na indriye pañca, na jhāne pañca, na magge pañca, na sampayutte pañca, no natthiyā pañca, no vigate pañca.

Atthi adhipati nissaya vippayutta avigatanti na hetuyā cattāri, na ārammaṇe tiṇi, na anantare cattāri, na samanantare cattāri, na sahajāte ekaṃ, na aññamaññe cattāri, na upanissaye tiṇi, na purejāte tīṇi, na pacchājāte cattāri, na āsevane cattāri na kamme cattāri, na vipāke

[BJT Page 232] [\x 232/]
Cattāri, na āhāre cattāri, na indriye cattāri, na jhāne cattāri, na magge cattāri, na sampayutte cattāri, no natthiyā cattāri, no vigate cattāri.

Atthi nissaya indriya vippayutta avigatanti na hetuyā tiṇi, na ārammaṇe tiṇi, na adhipatiyātīni, na anantare tīṇi, na samanantare tiṇi, na sahajāte ekaṃ, na aññamaññe tiṇi, naupanissaye tīṇi, na purejāte tīni, na pacchājāte tīṇi, na āsevane tiṇi, na kamme tīṇi, na vipāke tīṇi, na āhāre tiṇi, na jhāne tiṇi, na magge tīṇi, na sampayutte tiṇi, no natthiyā tiṇi, no vigate tiṇi.

Atthi pacchājāte vippayutta avigatanti na hetuyā tiṇi, na ārammaṇe tiṇi, na adhipatiyā tīṇi, na anantare tīṇi, na samanantare tiṇi, na sahajāte ekaṃ, na aññamaññe tiṇi, na nissaye tīṇi, na upanissaye tīṇi, na purejāte tīni, na āsevane tiṇi, na kamme tīṇi, na vipāke tīṇi, na āhāre tiṇi, na indriye tīṇi, na jhāne tiṇi, na magge tīṇi, na sampayutte tiṇi, no natthiyā tiṇi, no vigate tiṇi.

Atthi purejāta avigatanti na hetuyā tiṇi, na ārammaṇe tiṇi, na adhipatiyā tīṇi, na anantare tīṇi, na samanantare tiṇi, na sahajāte ekaṃ, na aññamaññe tīni, na nissaye tiṇi, na upanissaye tīṇi, na pacchājāte tīṇi, na āsevane tiṇi, na kamme tīṇi, na vipāke tīṇi, na āhāre tiṇi, na indriye tīṇi, na jhāne tiṇi, na magge tīṇi, na sampayutte tiṇi, na vippayutte tiṇi, no natthiyā tiṇi, no vigate tiṇi.

Atthi nissaya purejāta vippayutta avigatanti na hetuyā tiṇi, na ārammaṇe tiṇi, na adhipatiyā tīṇi, na anantare tīṇi, na samanantare tiṇi, na sahajāte ekaṃ, na aññamaññe tiṇi, na upanissaye tīṇi, na pacchājāte tīṇi, na āsevane tiṇi, na kamme tīṇi, na vipāke tīṇi, na āhāre tiṇi, na indriye tīṇi, na jhāne tiṇi, na magge tīṇi, na sampayutte tiṇi, no natthiyā tiṇi, no vigate [PTS Page 222] [\q 222/]
Tiṇi.

Atthi ārammaṇa purejāta avigatanti na hetuyā tiṇi, na adhipatiyā tīṇi, na anantare tīṇi, na samanantare tiṇi,

[BJT Page 233] [\x 233/]
Na sahajāte tiṇi, na aññamaññe tiṇi, na upanissaye tīṇi, na pacchājāte tīṇi, na āsevane tiṇi, na kamme tīṇi, na vipāke tīṇi, na āhāre tiṇi, na indriye tīṇi, na jhāne tiṇi, na magge tīṇi, na sampayutte tiṇi, na vippayutte tīṇi, no natthiyā tiṇi, no vigate tiṇi.

Atthi ārammaṇa nissaya purejāta vippayutta avigatanti na hetuyā tiṇi, na adhipatiyā tīṇi, na anantare tīṇi, na samanantare tiṇi, na sahajāte ekaṃ, na aññamaññe tiṇi, naupanissaye tīṇi, na pacchājāte tīṇi, na āsevane tiṇi, na kamme tīṇi, na vipāke tīṇi, na āhāre tiṇi, na indriye tīni, na jhāne tiṇi, na magge tīṇi, na sampayutte tiṇi, no natthiyā tiṇi, no vigate tiṇi.

Atthi ārammaṇādhipati upanissaya purejāta avigatanti na hetuyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na sahajāte ekaṃ, na aññamaññe ekaṃ, na nissaye ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na vipāke ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na vipāke ekaṃ, na āhāre ekaṃ. Na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, na vippayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

Atthi ārammaṇādhipati nissaya upanissaya purejāta vippayutta avigatanti na hetuyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na sahajāte ekaṃ, na aññamaññe ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na vipāke ekaṃ, na āhāre ekaṃ. Na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

Atthi nissaya purejāta indriya vippayutta avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na sahajāte ekaṃ, na aññamaññe ekaṃ, na upanissaye ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na vipāke ekaṃ, na āhāre ekaṃ. Na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

[BJT Page 234] [\x 234/]
Atthi sahajāta nissaya avigatanti na hetuyā nava, na ārammaṇe nava, na adhipatiyā nava, naanantare nava, na samanantare nava, na aññamaññe pañca, na upanissaye nava, na purejāte nava, na pacchājāte nava, na āsevane nava, na kamme nava, na vipāke nava, na āhāre nava, na indriye nava, na jhāne nava, na magge nava, na sampayutte pañca, na vippayutte tīṇi, no natthiyā nava, no vigate nava.

Atthi sahajāta aññamañña nissaya avigatanti na hetuyā tīṇi, na ārammaṇe tīṇi, adhipatiyā tīni, na anantare tiṇi, samanantare tīṇi, na upanissaye tiṇi, na purejāte tīni, na pacchājāte tīṇi, na āsevane tīni, na kamme tīṇi, na vipāke tiṇi, na āhāre tiṇi, na indriye tiṇi, na jhāne tīṇi, na magge tīṇi, na sampayutte ekaṃ, na vippayutte tīṇi, no natthiyā tīṇi, no vigate tīṇi.

Atthi sahajāta aññamañña nissaya sampayutta avigatanti na hetuyā tīṇi, na ārammaṇe tīṇi, adhipatiyā tīni, na anantare tiṇi, samanantare tīṇi, na upanissaye tiṇi, na purejāte tīni, na pacchājāte tīṇi, na āsevane tīni, na kamme tīṇi, na vipāke tiṇi, na āhāre tiṇi, na indriye tiṇi, na jhāne tīṇi, na magge tīṇi, na vippayutte tīṇi, no natthiyā tīṇi, no vigate tīṇi.

Atthi sahajāta nissaya vippayutta avigatanti na hetuyā tīṇi, na ārammaṇe tīṇi, adhipatiyā tīni, na anantare tiṇi, samanantare tīṇi, na aññamaññe tīṇi, na upanissaye tiṇi, na purejāte tīni, na pacchājāte tīṇi, na āsevane tīni, na kamme tīṇi, na vipāke tiṇi, na āhāre tiṇi, na indriye tiṇi, na jhāne tīṇi, na magge tīṇi, na sampayutte tīṇi, no natthiyā tīṇi, no vigate tīṇi.

Atthi sahajāta aññamañña nissaya vippayutta avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na vipāke ekaṃ, na āhāre ekaṃ. Na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

[BJT Page 235] [\x 235/]
Atthi nissaya vipāka paavigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na aññamaññe ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na āhāre ekaṃ. Na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, na vippayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

Atthi sahajāta aññamañña nissaya vipāka avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na upanissaye ekaṃ, na na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na āhāre ekaṃ. Na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, na vippayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

Atthi sahajāta aññamañña nissaya vipāka sampayutta avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na āhāre ekaṃ. Na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na vippayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

Atthi sahajāta nissaya vipāka vippayutta avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ, na aññamaññe ekaṃ, na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na āhāre ekaṃ. Na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.

Atthi sahajāta aññamañña nissaya vipāka vippayutta avigatanti na hetuyā ekaṃ, na ārammaṇe ekaṃ, na adhipatiyā ekaṃ, na anantare ekaṃ, na samanantare ekaṃ na na upanissaye ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na āhāre ekaṃ. Na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ.
Atthipaccaya mulakaṃ.

[BJT Page 236] [\x 236/]
Natthipaccayā na hetuyā satta, vigatapaccayā na hetuyā satta, natthipaccayampi vigatapaccayampi anantarapaccayasadisaṃ, avigatapaccayā na hetuyā terasa, yathā atthipaccayo vitthārito evaṃ avigatapaccayo vitthāretabbā.
Pañhāvārassa anulomapaccanīyaṃ.

Na hetumūlakaṃ.
Na hetupaccayā ārammaṇe nava, adhipatiyā dasa, anantare satta, samanantare satta, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye nava, purejāte tīni, pacchājāte tīni, āsevane tīṇi, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, nathiyo satta, vigate satta, avigate terasa, na hetupaccayā na ārammaṇapaccayā adhipatipaccayā satta, anantare satta, samanantare satta, sahajāte nava, aññamaññe tiṇi, nissaye terasa, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane tiṇi, kamme satta, vipāke ekaṃ āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā satta, vigate satta, avigate [PTS Page 223] [\q 223/]
Terasa.

Na hetupaccayā na ārammaṇapaccayā na adhipatipaccayā anantare satta, samanantare satta, sahajāte nava, aññamaññe tīṇi nissaye terasa, upanissaye nava, purejāte tīṇi, pacchājāte tīni, āsevane tīṇi, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tiṇi, vippayutte pañca, atthiyā terasa, natthiyā satta, vigate satta, avigate terasa, hetupaccayā na ārammaṇapaccayā na adhipatipaccayā na anantarapaccayā na samanantarapaccayā sahajāte nava, aññamaññe tīni, nissaye terasa, upanissaye nava, purejāte tīṇi, pacchājāte tīni, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tiṇi, vippayutte pañca, atthiyā terasa, avigate terasa.

Na hetupaccayā na ārammaṇapaccayā na adhipatipaccayā na anantarapaccayā na samanantarapaccayā na sahajātapaccayā aññamaññe tīṇi, nissaye tiṇi, upanissaye nava, purejāte tiṇi,

[BJT Page 237] [\x 237/]
Pacchājāte tiṇi, kamme dve, āhāre ekaṃ, indriye ekaṃ, vippayutte pañca, atthiyā satta, avigate satta.

Na hetupaccayā na ārammaṇapaccayā na adhipatipaccayā na anantarapaccayā na samanantarapaccayā na sahajātapaccayā aññamaññapaccayā nissaye tiṇi, upanissaye nava, purejāte tiṇi, pacchājāte tiṇi, kamme dve, āhāre ekaṃ, indriye ekaṃ, vippayutte pañca, atthiyā satta, avigate satta.

Na hetupaccayāna ārammaṇapaccayā (saṃkhittaṃ) na aññamañña, paccayā na nissayapaccayā upanissaye nava, pacchājāte tīṇi, kamme dve, āhāre ekaṃ, indriye ekaṃ, vippayutte tiṇi, atthiyā pañca, avigate pañca, na hetupaccayā na ārammaṇapaccayā, (mulakaṃ saṃkhittaṃ) na nissayapaccayā na upanissayapaccayā na purejātapaccayā pacchājātetīṇi, kamme dve, āhāre ekaṃ, indriye ekaṃ, vippayutte tīṇi, atthiyā pañca, avigate pañca, na hetupaccayā na ārammaṇapaccayā (mulakaṃ saṃkhittaṃ) na upanissayapaccayā na purejātapaccayā na pacchājātapaccayā kamme dve, āhāre ekaṃ, indriye ekaṃ, atthiyā ekaṃ, avigate ekaṃ.

Na hetupaccayā na ārammaṇapaccayā, (mulakaṃ saṃkhittaṃ) na pacchājātapaccayā na āsevanapaccayā na kammapaccayā na vipākapaccayā na āhārapaccayā indriye ekaṃ, atthiyā ekaṃ, avigate ekaṃ, na hetupaccayā na ārammaṇapaccayā, (mulakaṃ saṃkhittaṃ) na āhārapaccayā na maggapaccayā na sampayuttapaccayā na vippayuttapaccayā no natthipaccayāno vigatapaccayā indriye ekaṃ, atthiyā ekaṃ, avigate ekaṃ, na hetupaccayā na ārammaṇapaccayā, (mulakaṃ saṃkhittaṃ) na vipākapaccayā na indriyapaccayā, (mulakaṃ saṃkhittaṃ) na vipākapaccayā na indriyapaccayā āhāre ekaṃ, atthiyā ekaṃ, avigate ekaṃ, na hetupaccayā na ārammaṇapaccayā, (mulakaṃ saṃkhittaṃ) na indriyapaccayā na jhānapaccayā na maggapaccayā na sampayuttapaccayā na vippayutta paccayā no natthipaccayā no vigatapaccayā āhāre ekaṃ, atthiyā ekaṃ, avigate ekaṃ.
Na hetu mulakaṃ.

[BJT Page 238] [\x 238/]
Na ārammaṇa mulakaṃ.
Na ārammaṇapaccayā hetuyā satta, adhipatiyā satta, anantare satta, samanantare satta, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīni, vippayutte pañca, atthiyā terasa, natthiyā satta, vigate satta, avigate terasa.

Na ārammaṇapaccayā na hetupaccayā na adhipatipaccayā na anantarapaccayā na samanantarapaccayā, na sahajātapaccayā na aññamaññapaccayā nissaye tīni, upanissaye nava, purejāte tīni, pacchājāte tīṇi, kamme dve, āhāre ekaṃ, indriye ekaṃ, vippayutte pañca, atthiyā satta, avigate satta.
Na ārammaṇa mulakaṃ. [PTS Page 224] [\q 224/]

Paccanīyānulomaṃ.
Na adhipatipaccayā hetuyā satta, ārammaṇe nava, (yathā na hetu mulakaṃ evaṃ vitthāretabbaṃ)

Na anantarapaccayā na samanantarapaccayā hetuyā satta, ārammaṇe nava, adhipatiyā nava, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye nava, purejāte tiṇi, pacchājāte tīni, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīni, vippayutte pañca, atthiyā terasa, avigate terasa.

Na samanantara paccayā hetupaccayā na ārammaṇapaccayā na adhipatipaccayā na anantarapaccayā na sahajāta paccayā na aññamaññapaccayā nissaye tīṇi, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, kamme dve, āhāre ekaṃ, indriye ekaṃ, vippayutte pañca, atthiyā satta, avigate satta, (saṃkhittaṃ)

Na sahajātapaccayā ārammaṇe nava, adhipatiyā satta, anantare satta, samanantare satta, nissaye tīṇi, upanissaye nava, purejāte tīṇi, pacchājātetīni, āsevane

[BJT Page 239] [\x 239/]
Tiṇi, kamme dve, āhāre ekaṃ, indriye ekaṃ, vippayutte pañca, atthiyā satta, natthiyā satta, vigate satta, avigate satta.

Na sahajātapaccayā na hetupaccayā na ārammaṇapaccayā na adhipatipaccayā anantare satta, samanantare satta, nissaye tīṇi, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme dve, āhāre ekaṃ, indriye ekaṃ, vippayutte pañca, atthiyā satta, natthiyā satta, vigate satta, avigate satta.

Na sahajātapaccayā na hetupaccayā na ārammaṇapaccayā na adhipatipaccayā anantarapaccayā na samanantarapaccayā na aññamaññapaccayā na nissaye paccayā upanissaye nava, purejāte nava, pacchājāte tīṇi, kamme dve, āhāre ekaṃ, indriye ekaṃ, vippayutte tīṇi, atthiyā pañca, avigate pañca (saṃkhittaṃ)

Na aññamaññapaccayā hetuyā tīṇi, ārammaṇe nava, adhipatiyā aṭṭha, anantare satta, samanantare satta, sahajāte pañca, nissaye satta, upanissaye nava, purejāte tīṇi, pacchājāte tiṇi, āsevane tiṇi, kamme tīṇi vipāke ekaṃ, āhāre tīni, indriye tiṇi, jhāne tīṇi, magge tīni, vippayutte pañca, atthiyā satta, natthayā satta, vigate satta, avigate satta.

Na aññamaññapaccayā na hetupaccayā ārammaṇapaccayā nava, adhipatiyā tīṇi, anantare satta, samanantare satta, sahajāte pañca, nissaye satta, upanissaye nava, purejāte tīṇi, pacchājāte tiṇi, āsevane tiṇi, kamme tīṇi vipāke ekaṃ, āhāre tīni, indriye tiṇi, jhāne tīṇi, magge tīṇī, vippayutte pañca, atthiyā satta, natthayā satta, vigate satta, avigate satta.

Na aññamañña paccayā hetupaccayā na ārammaṇapaccayā na adhipatipaccayā anantarapaccayā na samanantarapaccayā na sahajātapaccayā nissaye tīṇi, upanissaye nava, purejāte tīṇi, pacchājāte tiṇi, kamme tīṇi dve, āhāre ekaṃ, indriye ekaṃ, vippayutte pañca, atthiyā satta, avigate satta. (Saṃkhittaṃ)
[PTS Page 225] [\q 225/]
[BJT Page 240] [\x 240/]
Na nissayapaccayā ārammaṇenava, adhipatiyā satta, antare satta, samanantare satta, upanissaye nava, purejāte tiṇi, pacchājāte tīṇi, āsevane tīni, kamme dve, āhāre ekaṃ, indriye ekaṃ, vippayutte tīṇi, atthiyā satta, natthiyā satta, vigate satta, avigate satta.

Na nissayapaccayā na hetupaccayā na ārammaṇapaccayā na adhipatipaccayā anantare satta, samanantare satta, upanissaye nava, pacchājāte tīṇi, āsevane tīṇi, kamme dve, āhāre ekaṃ, indriye ekaṃ, vippayutte tiṇi, atthiyā pañca, natthiyā satta, vigate satta avigate pañca.

Na nissayapaccayā na hetupaccayā na ārammaṇapaccayā na adhipatipaccayā anantarapaccayā na samanantarapaccayā na sahajātapaccayā na aññamaññapaccayā upanissaye nava, pacchājāte tīṇi, kamme dve, āhāre ekaṃ, indriye ekaṃ, vippayutte tiṇi, atthiyā pañca, avigate pañca. (Saṃkhitta)

Na upanissayapaccayā hetuyā satta ārammaṇe nava, adhipatiyā satta, sahajāte navava, aññamaññe tiṇi, nissaye terasa. Purejāte tiṇipacchājāte tīṇi, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, avigate terasa.

Na upanissaya paccayā na hetupaccayā na ārammaṇapaccayā na adhipatipaccayā na anantarapaccayā na samanantarapaccayā na sahajātapaccayā nissaye tīni, purejāte tīni, sapacchājāte tīṇi, kamme dve, āhāre ekaṃ, indriye ekaṃ, vippayutte pañca, atthiyā satta, avigate satta, (saṃkhittaṃ)

Na purejātapaccayā hetuyā satta, ārammaṇe nava, adhipatiyā dasa, anantare satta, samanantare satta, sahajāte nava, aññamaññe tiṇi, nissaye nava, upanissaye nava, pacchājāte tiṇi, āsevane tīni, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte, tīni, atthiyā nava, natthiyā satta, vigate satta, avigate nava.

[BJT Page 241] [\x 241/]
Na purejātapaccayā na hetupaccayā na hetupaccayā na ārammaṇapaccayā adhipatiyā satta, anantare satta, samanantare satta, sahajāte nava, aññamaññe tiṇi, nissaye nava, upanissaye nava, pacchājāte tīṇi, āsevane tīṇi, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte tīṇi, atthiyā nava, natthiyā satta, vigate satta, avigate nava.

Na purejātapaccayā na hetupaccayā na ārammaṇapaccayā na adhipatipaccayā na anantara paccayā na samanantarapaccayā na sahajāta paccayā na aññamaññapaccayā upanissaye nava, pacchājāte, tīṇi, kamme dve, āhāre ekaṃ, indriye ekaṃ, vippayutte tīṇi, atthiyā pañca, avigate pañca, (saṃkhittaṃ)
[PTS Page 226] [\q 226/]
Na pacchājātapaccayā hetuyā satta, ārammaṇe nava, adhipatiyā dasa, anantare satta, samanantare satta, sahajāte nava, aññamaññe tiṇi, nissaye terasa, upanissaye nava, purejāte tīṇi, āsevane tīni, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā satta, vigate satta, avigate terasa.

Na pacchājātapaccayā na hetupaccayā na hetupaccayā na ārammaṇapaccayā na avigatapaccayā na anantarapaccayā na samanantarapaccayā na sahajātapaccacayā naaññamaññapaccayā nissaye tīṇi upanissaye nava, purejāte tīṇi, kamme dve, āhāre ekaṃ, indriye ekaṃ, vippayutte tīṇi, atthiyā tīṇi, avigate tīṇi.

Na purejātapaccayā na hetupaccayā na ārammaṇapaccayā na adhipatipaccayā na anantara paccayā na samanantarapaccayā na sahajāta paccayā na aññamaññapaccayā nissayapaccayā nissaye nava, kamme dve, āhāre ekaṃ, atthiyā ekaṃ, avigate ekaṃ (saṃkhittaṃ)

Na āsevanapaccayā hetuyā satta, ārammaṇenava, adhipatiyā dasa, anantare pañca, samanantare pañca, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye nava, purejāte tiṇi, pacchājāte tīṇi, kamme satta, vipāke ekaṃ, [T-16]

[BJT Page 242] [\x 242/]
Āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā pañca, vigate pañca, avigate terasa.

Na āsevanapaccayā na hetupaccayā na ārammaṇapaccayā na adhipatipaccayā na anantarapaccayā na samanantarapaccayā na sahajātapaccayā na aññamaññapaccayā nissaye tiṇi, upanissaye nava, purejāta tiṇi, pacchājāte tīṇi, kamme dve, āhāre ekaṃ, indriye ekaṃ, vippayutte pañca, atthiyā satta, avigate satta, (saṃkhittaṃ)

Na kammapaccayā hetuyā satta, ārammaṇe nava, adhipatiyā dasa, anantare satta, samanantare satta, sahajāte nava, aññamaññe tiṇi, nissaye terasa, upanissaye nava, purejāte tiṇi, pacchājāte tiṇi, āsevane tīṇi, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyāterasa, natthiyā satta, vigate satta, avigate terasa.

Na kammapaccayā na hetupaccayā na ārammaṇapaccayā na adhipatipaccayā na anantarapaccayā na samanantarapaccayā na sahajātapaccayā na aññamaññapaccayā nissaye tīṇi, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āhāre ekaṃ, indriye ekaṃ, vippayutte pañca, atthiyā satta, avigate satta, (saṃkhittaṃ)

Na vipākapaccayā hetuyā satta, (yathā hetumūlakaṃ evaṃ vitthāretabbaṃ) avigate terasa.

Na āhārapaccayā hetuyā satta, ārammaṇe nava, adhipatiyā dasa, anantare satta, samanantare satta, sahajāte nava, aññamaññe tiṇi, nissaye terasa upanissaye nava, purejāte, tīṇi, paccājāte tiṇi, āsevane tīṇi, kamme dve, vipāke ekaṃ, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā satta, vigate satta, avigate [PTS Page 227] [\q 227/]
Terasa.

Na āhārapaccayā na hetupaccayā na ārammaṇapaccayā, adhipatipatiyā satta, anantare satta, samanantare satta, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye nava
[BJT Page 243] [\x 243/]
Purejāte tīṇi pacchājāte tiṇi, āsevane tīni, kamme dve, vipāke ekaṃ, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca atthiyā terasa, natthiyā satta, vigate satta, avigate terasa.

Na āhārapaccayā na hetupaccayā, na ārammaṇapaccayā na adhipatipaccayā na anantarapaccayā na samanantarapaccayā, (saṃkhittaṃ) na kamma paccayā na vipākapaccayā na jhānapaccayā na maggapaccayā na sampayutta paccayā na vippayuttapaccayā no natthipaccayā no vigatapaccayā indriye ekaṃ, atthiyā ekaṃ, avigate ekaṃ, na indriyapaccayā hetuyā satta, ārammaṇenava, (saṃkhittaṃ) avigate terasa.

Na indriyapaccayā na hetupaccayā na ārammaṇapaccayā mulakaṃ (saṃkhittaṃ)

Na vipākapaccayā na jhānapaccayā na maggapaccayā na sampayuttapaccayā na vippayuttapaccayā no natthipaccayā no vigata paccayā āhāre ekaṃ, atthiyā ekaṃ, avigate ekaṃ.

Na indriyapaccayā kamme satta (pañhā yathā na hetumūlakaṃ saṃkhittaṃ)

Na jhānapaccayā hetuyā satta, ārammaṇe nava, (saṃkhittaṃ) avigate terasa, (yathā nahetumūlakaṃ evaṃ na jhānamulakaṃ vitthāretabbaṃ)

Na maggapaccayā hetuyā satta, (saṃkhittaṃ) avigate terasa, (yathā na hetumūlakaṃ evaṃ vitthāretabbaṃ) na sampayuttapaccayā hetuyā tīni, ārammaṇe nava, adhipatiyā aṭṭha, anantare satta, samanantare satta, sahajāte pañca, aññamaññe ekaṃ, nissaye satta, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme tīṇi, vipāke ekaṃ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, vippayutte pañca, atthiyā satta, natthiyā satta, vigate satta, avigate satta.

Na sampayuttapaccayā na hetupaccayā na ārammaṇapaccayā adhipatiyā tīṇi, anantare satta, samanantare satta, sahajāte pañca, aññamaññe ekaṃ, nissaye satta, upanissaye nava,

[BJT Page 244] [\x 244/]
Purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme tīni, vipāke ekaṃ, āhāre tīni, indriye tīni, jhāne tīni, magge tīṇi, vippayutte pañca, atthiyā satta, natthiyā satta, vigate satta, avigate satta.

Na sampayuttapaccayā na hetupaccayā na ārammaṇapaccayā na adhipatipaccayā na anantarapaccayā na samanantarapaccayā na sahajātapaccayā na aññamaññapaccayā nissaye tīṇi, upanissaye nava , purejāte tīṇi, pacchājāte tīṇi, kamme dve, āhāre ekaṃ, indriye ekaṃ, vippayutte pañca, atthiyā satta, avigate satta, na sampayuttapaccayā na hetupaccayā, (mulakaṃ-saṃkhittaṃ)

Na sahajātapaccayā na aññamaññapaccayā na nissayapaccayā upanissaye nava, pacchājāte tīṇi, kamme dve, āhāre ekaṃ, indriye ekaṃ, vippayutte tīṇi, atthiyā pañca, avigate pañca.

Na sampayuttapaccayā na hetupaccayā (mulakaṃ - saṃkhittaṃ) na nissayapaccayā na upanissayapaccayā na purejātapaccayā pacchājāte tīṇi, kamme dve, āhāre ekaṃ, indriye ekaṃ, vippayutte tīṇi, atthiyā pañca, avigate pañca, (saṃkhittaṃ) [PTS Page 228] [\q 228/] na vippayuttapaccayā hetuyā tīni, ārammaṇe nava, adhipatiyā satta, anantare satta, samanantare satta, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye nava, purejāte tīṇi, āsevane tīni, kamme pañca, vipāke ekaṃ, āhāre tīṇi, ivdriye tīni, jhāne tīni, magge tīṇi, sampayutte tīṇi, atthiyā pañca, natthiyā satta, vigate satta, avigate pañca.

Na vippayuttapaccayā na hetupaccayā na ārammaṇapaccayā adhipatiyā tīni, anantare satta, samanantare satta, sahajāte tīni, aññamaññe tīni, nissaye tīṇi, upanissaye nava, āsevane tīṇi, kamme pañca, vipāke ekaṃ, āhāre tīṇi, indriye tīni, jhāne tīṇi. Magge tīṇi, sampayutte tīni, atthiyā tīṇi, natthiyā satta, vigate satta, avigate tīṇi.

Na vippayuttapaccayā na hetupaccayā na ārammaṇapaccayā na adhipatipaccayā na annatarapaccayā na samanantarapaccayā sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye nava,

[BJT Page 245] [\x 245/]
Kamme pañca, vipāke ekaṃ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, atthiyā tīṇi avigate tīṇi.

Na vippayuttapaccayā na hetupaccayā na ārammaṇapaccayā na adhipatipaccayā na anantarapaccayā na samanantarapaccayā na sahajātapaccayā na aññamaññapaccayā upanissaye nava, kamme dve, āhāre ekaṃ, indriye ekaṃ, atthiyā ekaṃ, avigate ekaṃ.

Na vippayuttapaccayā na hetupaccayā na ārammaṇapaccayā na adhipatipaccayā na anantarapaccayā na samanantarapaccayā na sahajātapaccayā na aññamaññapaccayā na nissayapaccayā na upanissayapaccayā kamme dve, āhāre ekaṃ, indriye ekaṃ, atthiyā ekaṃ, avigate ekaṃ, na vippayuttapaccayā na hetupaccayā (mulakaṃ saṃkhittaṃ) na kammapaccayā āhāre ekaṃ, indriye ekaṃ, atthiyā ekaṃ, avigate ekaṃ, na vippayuttapaccayā na hetupaccayā(saṃkhittaṃ)

Na kammapaccayā na vipākapaccayā na āhārapaccayā indriye ekaṃ, atthiyā ekaṃ, avigate ekaṃ, na vippayuttapaccayā na hetupaccayā (mulakaṃ saṃkhittaṃ) na āhārapaccayā na jhānapaccayā na maggapaccayā na sampayuttapaccayā no nathipeccayā no vigatapaccayā indriye ekaṃ, atthiyā ekaṃ, avigate ekaṃ na vippayuttapaccayā na hetu paccayā, (mulakaṃ saṃkhittaṃ) na vipākapaccayā na indriyapaccayā āhāre ekaṃ, atthiyā ekaṃ, avigate ekaṃ, na vippayuttapaccayā na hetu paccayā (mulakaṃ saṃkhittaṃ)

Na indriyapaccayā na jhānapaccayā na maggapaccayā na sampayuttapaccayā no natthipaccayā no vigatapaccayā āhāre ekaṃ, atthiyā ekaṃ, avigate ekaṃ, no atthipaccayā ārammaṇe nava, adhipatiyā satta, anantare satta, samanantare satta, upanissaye nava, āsevane tīṇi, kamme dve, natthiyā satta, vigate satta. [PTS Page 229] [\q 229/]

No atthipaccayā na hetupaccayā naārammaṇapaccayā anantare satta, samanantare satta, upanissaye nava, āsevane tīṇi, kamme dve natthiyā satta, vigate satta. No atthipaccayā.

[BJT Page 246] [\x 246/]
Na hetupaccayā na ārammaṇapaccayā na adhipatipaccayā na anantarapaccayā na samanantarapaccayā upanisasaye nava, kamme dve.

No atthipaccayā na hetupaccayā na ārammaṇapaccayā na adhipatipaccayā na anantarapaccayāna samanantarapaccayā na sahajātapaccayā na aññamaññapaccayā na nissayapaccayāna upanissayapaccayā na purejātapaccayā na pacchājātapaccayā na āsevanapaccayā na vipākapaccayā na āhārapaccayā na indriyapaccayā na jhānapaccayā namaggapaccayā sampayutatpaccayā na vippayuttapaccayā no natthipaccayā no vigatapaccayā no avigatapaccayā kamme dve.

No atthipaccayā na hetupaccayā na ārammaṇapaccayā na adhipatipaccayā na anantarapaccayā na samanantarapaccayā na sahajātapaccayā na aññamaññapaccayā na nissayapaccayā na purejātapaccayā na pacchājātatapaccayā na āsevanapaccayā na kammapaccacayā na vipākapaccayā na āhārapaccayā na indriyapaccayā na jhānapaccayā na maggapaccayā na sampayuttapaccayā na vippayuttapaccayā.

No nathipeccayā no vigatapaccayā no avigatapaccayā upanissaye nava, no nathipeccayā hetuyā satta, (saṃkhittaṃ, ) avigate terasa, (yathā na hetumūlakaṃ evaṃ vitthāretabbaṃ) no vigatapaccayā hetuyā satta, (saṃkhittaṃ) avigate terasa, (yathā hetumūlakaṃ evaṃ vitthāretabbaṃ) no avigatapaccayā ārammaṇe nava, (saṃkhittaṃ) natthiyā satta, vigate satta, (yathā no atthimulakaṃ evaṃ vitthāretabbaṃ).
Pañhāvārassa paccanīyānulomaṃ.
Paccanīya gaṇanā
Kusalattikaṃ niṭṭhitaṃ.
[PTS Page 230] [\q 230/]

[PTS has Commentary here]
[PTS Page 317] [\q 317/]
2. Vedanāttikaṃ.
Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā: sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko paṭisandhikkhaṇe sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho.

[BJT Page 247] [\x 247/]
Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca dukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā: sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho.

Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayo: adukkhamusakhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandho, dve khandhe paṭicca eko khandho, paṭisandhikkhaṇe adukkhamasukhāya vedānāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā. Dve khandhe paṭicca eko khandho.

Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati ārammaṇapaccayā adhipatipaccayā: -pe(adhipatiyā paṭisandhi natthi) anantarapaccayā -pesamanantarapaccayā -pesahajātapaccayā -peaññamaññapaccayā -pe- nissayapaccayā -peupanissayapaccayā -pepurejātapaccayā: sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā. Dve khandhe paṭicca eko khandho, vatthuṃ purejātapaccayā, (saṃkhittaṃ)
[PTS Page 318] [\q 318/]
Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati āsevanapaccayā -pekammapaccayā -pe- vipākapaccayā: sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho, paṭisandhikkhaṇe sukhāya vedanāya sampayuttaṃ ekaṃ, khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho.

Dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca dukkhāya vedanāya sampayutto dhammo uppajjati vipākapaccayā: dukkhasahagataṃ kāya viññāṇasahagataṃ ekaṃ, khandhaṃ paṭicca dve khandhā. Dve khandhe paṭicca eko khandho.

Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca adukkhamasukhāya vedanāya sampayutto dhammo uppajjati vipākapaccayā: adukkhamasukhāya vedanāyasampayuttaṃ ekaṃ, khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho, paṭisandhikkhaṇe adukkhasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho.

[BJT Page 248] [\x 248/]
Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati āhārapaccayā, -peindriyapaccayā -pe- jhānapaccayā -pe- maggapaccayā -pesampayuttapaccayā -pevippayuttapaccayā: sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho, vatthuṃ vippayuttapaccayā, paṭisandhikkhaṇe sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve ndhe paṭicca eko khandho, vatthuṃ vippayuttapaccayā.

Dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca dukkhāya vedanāya sampayutto dhammo uppajjati vippayuttapaccayā: dukkhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho, vatthuṃ vippayuttapaccayā.

Adukkhasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca adukkhasukhāya vedanāya sampayutto dhammo uppajjati vippayuttapaccayā: adukmasukhāya vedanāya sampayuttaṃ ekaṃ, khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho, vatthuṃ vippayuttapaccayā paṭisandhikkhaṇe adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho, vatthuṃ vippayutatpaccayā (saṃkhittaṃ).

Gaṇanā.
Atthipaccayā nathipeccayā, vigatapaccayā avigatapaccayā, hetuyā tīṇi, ārammaṇe tīṇi, (saṃkhittaṃ) avigate tīṇi, hetupaccayā ārammaṇe tīṇi, vipāke dve, avigate tīṇi ārammaṇapaccayā adhipatipaccayā hetuyā tīṇi, vipāke dve, avigate [PTS Page 319] [\q 319/] tīṇi, āsevanapaccayā hetuyā tīṇi, kamme tīni, āhāre tīṇi, avigate tiṇi. Vipākapaccayā hetuyā dve, ārammaṇe tīṇi, adhipatiyā dve, (saṃkhittaṃ) purejāta tīṇi, kamme tīṇi, jhāne dve, magge dve, avigate tīṇi, jhānapaccayā hetuyā tīṇi, vipāke dve avigate tīṇi, maggapaccā hetuyā tīṇi, vipāke dve, avigate tīṇi, avigatapaccayā hetuyā tīṇa, natthiyā tīṇi, vigate tīṇi (yathā kusalattikassa paccayā gaṇanā evaṃ vitthāretabbā)

Sukhayā vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati na hetupaccayā: ahetukaṃ, sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho.

[BJT Page 249] [\x 249/]
Dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca dukkhāya vedanāya sampayutto dhammo uppajjati na hetupaccayā: adukkhasahagataṃ kāyaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho.

Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā: ahetukaṃ adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ, khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho, ahetukapaṭisandhikkhaṇe adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho. Vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhacca sahagato moho.

Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati na adhipatipaccayā, nādhipati paripuṇṇaṃ paṭisandhikaṃ.

Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati na purejātapaccayā: āruppe sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho, paṭaṭisandhikkhaṇe sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho.

Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca adukkhamasukhāya vedanāya sampayutto dhammo uppajjati purejātapaccayā: āruppe adukkhamasukhāya vedanāyasampayuttaṃ ekaṃ, khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho, paṭisandhikkhaṇe adukkhasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho.

Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati na pacchājātapaccayā: -pe- na āsevanapaccayā: na pacchājātampi na āsevanampi paripuṇṇaṃ paṭisandhikaṃ.

Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati na kammapaccayā: sukhāya vedanāya sampayutto dhammo uppajjati na kammapaccayā: sukhāya vedanāya sampayutte khandhe paṭicca sukhāya vedanāya sampayuttā cetanā.

[BJT Page 250] [\x 250/]
Dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca dukkhāya vedanāya sampayuttodhammo uppajjati na kammapaccayā: dukkhāya vedanāya sampayutte khandhe paṭicca dukkhāya vedanāya sampayuttā cetanā.

Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca adukkhamasukhāya vedanāya sampayutto dhammo uppajjati na kamampaccayā: adukkhamasukhāya vedanāya sampayutto khandhe paṭicca adukkhamasukhāya vedanāya sampayuttā cetanā.

Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati na vipākapaccayā -pe- na jhānapaccayā: sukhasahagataṃ kāyaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho.

Dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca dukkhāya vedanāya sampayutto dhammo uppajjati na jhānapaccayā: dukkhāsahagataṃ kāyaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho.

Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca adukkhamasukhāya vedanāya sampayutto dhammo uppajjati na jhānpaccayā: cakkhuviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā dve, khandhe paṭicca eko khandhe

Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati na maggapaccayā ahetukaṃ sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho.

Dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca dukkhāya vedanāya sampayutto dhammo uppajjati na maggapaccayā: dukkhāsahagataṃ kāyaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho

Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca adukkhamasukhāya vedanāya sampayutto dhammo uppajjati na maggpaccayā: ahetukaṃ adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandhe ahetuka paṭisandhikkhaṇe adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho.

[BJT Page 251] [\x 251/]
Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati na vippayuttapaccayā: aruppe sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho.

Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca adukkhamasukhāya vedanāya sampayutto dhammo uppajjati na vippayuttapaccayā: āruppe adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho.

Gaṇanā
Na hetu tīṇi, na adhipatiyā tīni, na purejāte dve, na pacchājāte tīṇi, na āsevanetīṇi, na kamme tīṇi, na vipāke tīṇi, na jhāne tīṇi, na magge tīṇi, na vippayutte dve, na hetupaccayā na adhipatiyā tīṇi. Na purejāte ekaṃ, na pacchājāte tīṇi, na āsevane tīṇi, na kamme dve, na vipāke dve, na jhāne tīṇi, magge tīṇi, na vippayutte ekaṃ, na hetupaccayā na adhipatipaccayā na purejātapaccayā na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na vipāke ekaṃ, na magge ekaṃ, na vippayutte ekaṃ.

Na hetupaccayā na adhipatipaccayā na purejātapaccayā na pacchājatapaccayā na āsevanapaccayā na kammapaccayā na vipākapaccayā na maggapaccayā na vippayutte ekaṃ. Na adhipatipaccayā na hetuyā tīṇi, na purejāte dve, na pacchājāte tīṇi, na āsevane tīṇi, na kamme tīṇi, na vipāke tīṇi, na jhāne tīṇi, na magge tīṇi, na vippayutte dve, na purejātapaccayā na hetuyā ekaṃ, na adhipatiyā dve, na pacchājāte dve, na āsevane dve, na kamme dve, na vipāke dve, na magge ekaṃ, na vippayutte dve, na purejātapaccayā na hetupaccayā na adhipatipaccayā ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ, na kamme ekaṃ, na vipāke ekaṃ, na magge ekaṃ, na vippayutte ekaṃ, (saṃkhittaṃ) na pacchājātapaccayā na āsevanapaccayā na kammapaccayā na hetuyā dve, na adhipatiyā tīṇi, na purejāte dve, na pacchājāte tīṇi, na āsevane tiṇi, na vipāke tīṇi, na magge dve, na vippayutte dve na kammapaccayā na hetupaccayā na adhipatiyā dve, na purejāte ekaṃ, na pacchājāte dve, na āsevane dve, na vipāke dve, na magge dve, na vippayutte ekaṃ.

[BJT Page 252] [\x 252/]
Na kammapaccayā na hetupaccayā na adhipatipaccayā na purejātapaccayā na pacchājāte ekaṃ, na āsevane ekaṃ, na vipāke ekaṃ, na magge ekaṃ, na vippayutte ekaṃ, (saṃkhittaṃ) na vipākapaccayā na hetuyā dve, na adhipatiyā tīṇi, na purejāte dve na pacchājātetīṇi, na āsevane tīṇi. Na kamme tīṇi, na magge dve, na vippayutte dve, na vipākapacyā (na kammapaccayasadisaṃ) na jhānapaccayā na hetuyā tīṇi, na adhipatiyā tīṇi. Na pacchājāte tīṇi, na āsevane tīṇi, na magge tīṇi,

Na jhānapaccayā na hetupaccayā na adhipatipaccayā na pacchājātapaccayā na na āsevanapaccayā na magge tīṇi, na maggapaccayā na hetuyā tīṇi, na adhipatiyā tīṇi, na purejāte ekaṃ, na pacchājāte tīṇi, na āsevane tīṇi. Na kamme dve, na vipāke dve, na jhāne tīṇi, na vippayutte ekaṃ, na maggapaccayā na dve, hetupaccayā na adhipatiyā tīṇi. Na purejāte ekaṃ, na pacchājāte tīṇi, na āsevane tīṇi. Na kamme dve, na vipāke dve, na jhāne tīṇi. Na vippayutte ekaṃ.

Na maggapaccayā na hetupaccayā na adhipatipaccayā na purejātapaccayā na pacchājāte ekaṃ, na āsevane ekaṃ, (saṃkhittaṃ) na vippayuttapaccayā na hetuyā ekaṃ, na adhipatiyā dve, na purejāte dve, na pacchājāte dve, na āsevane dve, na kamme dve, na vipāke dve, na magge ekaṃ, na vippayuttapaccayā na hetupaccayā na adhipatiyā ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, na āsevane ekaṃ. Na kamme ekaṃ, na vipāke ekaṃ, na magge ekaṃ, na vippayuttapaccayā na hetupaccayā na adhipatipaccayā na purejātapaccayā na pacchājātapaccayā na āsevanapaccayā na kammapaccayā na vipākapaccayā na magge ekaṃ.

Paccanīya gaṇanā.
Hetupaccayā na adhipatipaccayā tīṇi. Na purejāte dve, na pacchājāte tīṇi, na āsevane tīṇi, na kamme tīṇi. Na vipāke tīṇi, na vippayutte dve hetupaccayā ārammaṇapaccayā na adhipatiyā tiṇi, na purejāte dve, na pacchājāte tīṇi, na āsevane tīṇi, na kamme tīṇi. Na vipāke tīṇi, na vippayutte dve, (yathā kusalantikaṃ evaṃ gaṇetabbaṃ)
Anulomaṃ paccanīyaṃ.

[BJT Page 253] [\x 253/]
Na hetu mulakaṃ
Na hetupaccayā ārammaṇe tīṇi. Anantare tīṇi, samanantare tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye tīṇi, purejātetatīṇi āsevane dve, kamme tīṇi, vipāke tīṇi, āhāre tīṇi, indriye tīṇi, jhāne dve, magge ekaṃ, sampayutte tīṇi, vippayutte tīṇi, atthiyā tīṇi. Natthiyā tīṇi, vigate tīṇi, avigate tīṇi.

Na hetupaccayā na adhipatipaccayā ārammaṇe tīṇi. Anantare tīṇi, samanantare tīṇi, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye tīṇi, purejātetatīṇi āsevane dve, kamme tīṇi, vipāke tīṇi, āhāre tīṇi, indriye tīṇi, jhāne dve, magge ekaṃ, sampayutte tīṇi, vippayutte tīṇi, atthiyā tīṇi. Natthiyā tīṇi, vigate tīṇi, avigate tīṇi.

Na hetupaccayā na adhipatipaccayā na purejātapaccayā ārammaṇe ekaṃ, anantare ekaṃ, samantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, āsevane ekaṃ, kamme ekaṃ, vipāke ekaṃ, āhāre ekaṃ, , indriye ekaṃ, jhāne ekaṃ, magge ekaṃ, sampayutte ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ:

Na hetupaccayā na adhipatipaccayā na purejātapaccayā na pacchājātapaccayā na āsevanapaccayā na kammapaccayā ārammaṇe ekaṃ, anantare ekaṃ, samantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, āhāre ekaṃ, , indriye ekaṃ, jhāne ekaṃ, sampayutte ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ na hetupaccayā na adhipatipaccayā (saṃkhittaṃ)

Na hetupaccayā na vipākapaccayā na maggapaccayā na vippayuttapaccayā ārammaṇe ekaṃ, anantare ekaṃ, samantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, āhāre ekaṃ, , indriye ekaṃ, jhāne ekaṃ, sampayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ:
Na hetu mulakaṃ.

[BJT Page 254] [\x 254/]
Paccanīyānulomaṃ
Na adhipatipaccayā hetuyā tīṇi (saṃkhittaṃ) na purejātapaccayā hetuyā dve, (saṃkhittaṃ) na pacchājātapaccayā na āsevanapaccayā na kammapaccayā na vipākapaccayā hetuyā tīṇi. -Pe- na jhānapaccayā ārammaṇe tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye tīṇi, purejāte tīṇi, kamme tīṇi, vipāke tīṇi, āhāre tīṇi, indriye tīṇi, sampayutte tīṇi. Vippayutte tiṇi, atthiyā tīṇi, natthiyā tīṇi, vigate tīṇi, avigate tīṇi, na maggepaccayā ārammaṇe tīṇi. Anantare tīṇi, samanantare tīṇi, na vippayuttapaccayā hetuyā dve, ārammaṇe dve adhipatiyā dve, annatare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve, āsevane dve, kamme dve, vipāke dve, āhāre dve indriye dve, jhāne dve, magge dve, sampayutte dve, atthiyā dve, natthiyā dve, vigate dve, avigata dve,

Na vippayuttapaccayā na hetupaccayā ārammaṇe ekaṃ, anantare ekaṃ, samantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, āsevane ekaṃ, kamme ekaṃ, āhāre ekaṃ, , indriye ekaṃ, jhāne ekaṃ, magge ekaṃ, sampayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ:

Na vippayuttapaccayā na hetupaccayā na adhipatipaccayā na purejātapaccayā pacchājātapaccayā na āsevanapaccayā kammapaccayā na vipākapaccayā na maggapaccayā ārammaṇe ekaṃ, anantare ekaṃ, samantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, āhāre ekaṃ, , indriye ekaṃ, jhāne ekaṃ, magge ekaṃ, sampayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ:

Na vippayuttapaccayā na hetupaccayā na adhipatipaccayā na purejātapaccayā pacchājātapaccayā na āsevanapaccayā na kammapaccayā na vipākapaccayā na maggapaccayā ārammaṇe ekaṃ, anantare ekaṃ, samantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, āhāre ekaṃ, , indriye ekaṃ, jhāne ekaṃ, sampayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ:
Paccanīyānulomaṃ.

[BJT Page 255] [\x 255/]
Paṭiccavāro. [PTS Page 320] [\q 320/]
Sukhāya vedanāya sampayuttaṃ dhammaṃ sahajāto -pe- sukhāya vedanāya sampayuttaṃ dhammaṃ paccayā, sukhāya vedanāya sampayuttaṃ dhammaṃ nissāya sukhāya vedanāya sampayuttaṃ dhammaṃ saṃsaṭṭho, sukhāya vedanāya sampayuttaṃ dhammaṃ sampayutto sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā: sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ sampayuttā dve khandhā, dve khandhe sampayutto eko khandho.
Sampayuttavāro.

Anulomaṃ.
Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa hetupaccayena paccayo: sukhāya vedanāya sampayuttā hetu sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. Paṭisandhikkhaṇe sukhāya vedanāya sampayuttā hetu sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo.

Dukkhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa hetupaccayena paccayo: dukkhāya vedanāya sampayuttā hetu sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo.

Adukkhamasukhāya vedanāya sampayutte dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa hetupaccayena paccayo: adukkhama sukhāya vedanāya sampayuttā hetu sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. Paṭisandhikkhaṇe adukkhamasukhāya vedanāya sampayuttā hetu sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo.

Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo: sukhāya vedanāya sampayutta cittena dānaṃ datvā, sīlaṃ samādiyitvā, uposathakammaṃ katvā sukhāya vedanāya sampayuttena cittena paccavekkhati. Sukhāya vedanāya sampayuttā jhānā vuṭṭhahitvā, maggā vuṭṭhahitvā, phalā vuṭṭhahitvā, sukhāya vedanāya sampayutte cittena paccavekkhati. Ariyā sukhāya vedanāya sampayutte cittena sukhāya vedanāya sampayutte pahīne kilese paccavekkhanti vikkhamhite kilese paccavekkhanti, pubbe samudraciṇṇe kilese jānanti, sukhāya vedanāya sampayutte khandhe sukhāya vedanāya sampayuttena cittena aniccato dukkhato anattato [PTS Page 321] [\q 321/] vipassati, assādeti,

[BJT Page 256] [\x 256/]
Abhinandati, taṃ ārabbha sukhāya vedanāya sampayutto rāgo uppajjati, diṭṭhi uppajjati, sukhāya vedanāya sampayutte khandhe ārabbha sukhāya vedanāya sampayuttā khandhā uppajjati.

Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa ārammanapaccayena paccayo: sukhāya vedanāya sampayutte cittena dānaṃ datvā, sīlaṃ samādiyitvā, uposathakammaṃ katvā vippaṭisārissa domanassaṃ uppajjati, sukhāya vedanāya sampayutte jhāne parihīne vippaṭisārissa domanassaṃ uppajjati, sukhāya vedanāya sampayutte khandhe ārabbha dukkhāya vedanāya sampayuttā khandhā uppajjanti.

Sukhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa ārammanapaccayena paccayo: sukhāya vedanāya sampayutte cittena dānaṃ datvā, sīlaṃ samādiyitvā, uposathakammaṃ katvā adukkhamasukhāya vedanāya sampayuttena cittena paccavekkhati. Ariyā adukkhamasukhāya vedanāya sampayuttena cittena sukhāya vedanāya sampayutte pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samuduciṇṇe kilese jānanti sukhāya vedanāya sampayutte khandhe adukkhamasukhāya vedanāya sampayuttena cittena aniccato dukkhato anattato vipassati, assādeti, abhinandati, taṃ ārabbha adukkhamasukhāya vedanāya sampayutto rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṃ uppajjati, cetopariyañāṇena sukhāya vedanāya sampayuttacittasamaṅgissa cittaṃ jānāti. Sukhāya vedanāya sampayuttā khandhā cetopariyañāṇassa pubbenivāsānussati ñāṇassa, yathākamupagañāṇassa, anāgataṃsañāṇassa, [PTS Page 322] [\q 322/] āvajjanāya ārammaṇapaccayena paccayo, sukhāya vedanāya sampayutte khandhe ārabbha adukkhamasukhāya vedanāya sampayuttā khandhā uppajjanti.

Dukkhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa ārammanapaccayena paccayo: dosaṃ ārabbha doso uppajjati, moho uppajjati, dukkhāya vedanāya sampayuttaṃ mohaṃ ārabbha moho uppajjati, doso uppajjati, dukkhasahagaṃ kāyaviññāṇaṃ ārabbha doso uppajjati, moho uppajjati, dukkhāya vedanāya sampayutte khandhe ārabbha dukkhāya vedanāya sampayuttā khandhā uppajjanti.

[BJT Page 257] [\x 257/]
Dukkhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa ārammanapaccayena paccayo: ariyā sukhāya vedanāya sampayutte cittena dukkhāya vedanāya sampayutte pahīne kilese paccavekkhanti. Vikkhambhite kilese paccavekkhanti, pubbe samuduciṇṇe kilese jānanti dukkhāya vedanāya sampayutte khandhe sukhāya vedanāya sampayuttena cittena aniccato dukkhato anattato vipassati, dukkhāya vedanāya sampayutte khandhe ārabbha sukhāya vedanāya sampayuttā khandhā uppajjanti, dukkhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa paccayena paccayo. Ariyā adukkhamasukhāya sampayutte cittena dukkhāya vedanāya sampayutte pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samuduciṇṇe kilese jānanti dukkhāya vedanāya sampayutte khandhe adukkhamasukhāya vedanāya sampayuttena cittena aniccato dukkhato anattato vipassati, cetopariyañāṇena dukkhāya vedanāya sampayuttacittasamaṅgissa cittaṃ jānāti. Dukkhāya vedanāya sampayuttā khandhā cetopariyañāṇassa pubbenivāsānussati ñāṇassa, yathākamupagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo, sukhāya vedanāya sampayutte khandhe ārabbha adukkhamasukhāya vedanāya sampayuttā khandhā uppajjanti.

Adukkhamasukhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa ārammanapaccayena paccayo: adukkhamasukhāya vedanāya sampayutte cittena dānaṃ datvā, sīlaṃ samādiyitvā, uposathakammaṃ katvā adukkhamasukhāya vedanāya sampayuttena [PTS Page 323] [\q 323/] cittena paccavekkhati. Adukkhamasukhāya vedanāya sampayuttā jhānā vuṭṭhahitvā, maggā vuṭṭhahitvā phalā vuṭṭhahitvā, adukkhamasukhāya vedanāya sampayutte cittena paccavekkhati. Ariyā adukkhamasukhāya vedanāya sampayuttena cittena adukkhamasukhāya vedanāya sampayuttena cittena adukkhama sukhāya vedanāya sampayutte pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samuduciṇṇe kilese jānanti adukkhamasukhāya vedanāya sampayutte khandhe adukkhamasukhāya vedanāya sampayuttena cittena aniccato dukkhato anattato vipassati, assādeti, abhinandati, taṃ ārabbha adukkhamasukhāya vedanāya sampayutto rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṃ uppajjati, cetopariyañāṇena adukkhamasukhāya vedanāya sampayuttacittasamaṅgissa cittaṃ jānanti. Ākāsānañcāyatanaṃ [T-17]

[BJT Page 258] [\x 258/]
Viññāṇañcāyatanassa ārammaṇapaccayena paccayo, ākiñcaññāyatanaṃ nevasaññā nāsaññāyatanassa ārammaṇapaccayena paccayo. Adukkhamasukhāya vedanāya sampayuttā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa, yathākamupagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo, adukkhamasukhāya vedanāya sampayutte khandhe ārabbha adukkhamasukhāya vedanāya sampayuttā khandhā uppajjanti.

Adukkhamasukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa ārammanapaccayena paccayo: adukkhamasukhāya vedanāya sampayutte cittena dānaṃ datvā, sīlaṃ samādiyitvā, uposathakammaṃ katvā sukhāya vedanāya sampayuttena cittena paccavekkhati. Adukkhamasukhāya vedanāya sampayuttena jhānā vuṭṭhahitvā, maggā vuṭṭhahitvā, phalā vuṭṭhahitvā, sukhāya vedanāya sampayutte cittena adukkhamasukhāya vedanāya sampayutte pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samuduciṇṇe kilese jānanti adukkhamasukhāya vedanāya sampayutte khandhe sukhāya vedanāya sampayuttena cittena aniccato dukkhato anattato vipassati, assādeti, abhinandati, taṃ ārabbha sukhāya [PTS Page 324] [\q 324/] vedanāya sampayutto rāgo uppajjati, diṭṭhi uppajjati, adukkhamasukhāya vedanāya sampayutte khandhe ārabbha sukhāya vedanāya sampayuttā khandhā uppajjanti.

Adukkhamasukhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttaṃ dhammassa ārammanapaccayena paccayo: adukkhamasukhāya vedanāya sampayuttena cittena dānaṃ datvā, sīlaṃ samādiyitvā, uposathakammaṃ katvā vippaṭisārisasa domanassaṃ uppajjati, adukkhamasukhāya vedanāya sampayutte jhāne parihine vippaṭisārissa domanassaṃ uppajjati. Adukkhamasukhāya vedanāya sampayutte khandhe ārabbha dukkhāya vedanāya sampayuttā khandhā uppajjanti.

Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati sukhāya vedanāya sampayuttena cittena dānaṃ datvā, sīlaṃ samādiyītvā, uposathakammaṃ katvā, sukhāya vedanāya sampayuttena cittena taṃ garuṃ katvā paccavekkhati. Sukhāya vedanāya sampayuttā jhānā vuṭṭhahitvā, maggā vuṭṭhahitvā, phalā vuṭṭhahitvā, sukhāya vedanāya sampayuttana cittena

[BJT Page 259] [\x 259/]
Taṃ garuṃ katvā paccavekkhati. Sukhāya vedanāya sampayutte khandhe sukhāya vedanāya sampayuttena cittena garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā sukhāya vedanāya sampayutto rāgo uppajjati, diṭṭhi uppajjati, sahajātādhipati, sukhāya vedanāya sampayuttādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.

Sukhāya vedanāya sampayutto dhammo adukkhamadukkhāya vedanāya sampayuttassa dhammassa adhipatipaccayena paccayo, ārammaṇādhipati, sukhāya vedanāya sampayuttena cittena dānaṃ datvā, sīlaṃ samādiyitvā, uposathakammaṃ katvā adukkhamasukhāya vedanāya sampayuttena cittena taṃ garuṃ katvā paccavekkhati, sukhāya vedanāya sampayuttā jhānā vuṭṭhahitvā, maggā vuṭṭhahitvā, phalā vuṭṭhahitvā, adukkhamasukhāya vedanāya sampayutte cittena taṃ garuṃ katvā paccavekkhati, sukhāya vedanāya sampayutte adukkhamasukhāya vedanāya sampayuttena cittena garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā adukkhamasukhāya vedanāya sampayutto rāgo uppajjati, diṭṭhi uppajjanti.

Dukkhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa adhipatipaccayena paccayo: sahajātādhipati dukkhāya vedanāya sampayuttādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.

Adukkhamasukhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati: ārammaṇādhipati adukkhamasukhāya vedanāya sampayutto cittena dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā adukkhamasukhāya vedanāya sampayuttena cittena taṃ garuṃ katvā paccavekkhati. Adukkhamasukhāya vedanāya sampayuttā jhānā vuṭṭhahitvā maggā vuṭṭhahitvā phalā vuṭṭhahitvā adukkhamasukhāya vedanāya sampayuttena cittena taṃ garuṃ katvā paccavekkhati. Adukkhambasukhāya vedanāya sampayutte khandhe adukkhamasukhāya vedanāya sampayuttena cittena garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā adukkhamasukhāya vedanāya sampayutto rāgo uppajjati, diṭṭhi uppajjati, sahajātādhipati adukkhamasukhāya vedanāya sampayuttādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.

Adukkhamasukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati.

[BJT Page 260] [\x 260/]
Adukkhamasukhāya vedanāya sampayuttena cittena dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā sukhāya vedanāya sampayuttena cittena taṃ garuṃ katvā paccavekkhati. Adukkhamasukhāya vedanāya sampayuttā jhānā vuṭṭhahitvā maggā vuṭṭhahitvā phalā vuṭṭhahitvā sukhāya vedanāya sampayuttena cittena taṃ garuṃ katvā paccavekkhati. Adukkhamasukhāya vedanāya sampayutte khandhe sukhāya vedanāya sampayuttena cittena garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā sukhāya vedanāya sampayutto rāgo uppajjati, diṭṭhi uppajjati.

Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa anantarapaccayena paccayo: purimā purimā sukhāya vedanāya sampayuttā khandhā pacchimānaṃpacchimānaṃ sukhāya vedanāya sampayuttakānaṃ khandhānaṃ anantarapaccayena paccayo sukhāya vedanāya sampayuttaṃ anulomaṃ sukhāya vedanāya sampayuttassa gotrabhussa anantarapaccayena paccayo, anulomaṃ vodānassa, gotrabhūta maggasasa vodānaṃ maggassa, maggo phalassa, phalaṃ phalassa anulomaṃ, sukhāya vedanāya sampayuttāya phalasamāpattiyā anantarapaccayena paccayo. Sukhāya vedanāya sampayuttā khandhā sukhāya vedanāya sampayuttassa vuṭṭhānassa anantarapaccayena paccayo.

Sukhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa anantarapaccayena paccayo: sukhāya vedanāya sampayuttaṃ cuticittaṃ adukkambasukhāya vedanāya sampayuttassa upapannicittassa anantarapaccayena paccayo, sukhāya vedanāya sampayuttaṃ bhavaṅgaṃ āvajjanāya anantarapaccayena paccayo. Sukhasahagataṃ kāyaviññāṇaṃ vipākamanodhātuyā anantarapaccayena paccayo, sukhāya vedanāya sampayuttā vipāka manoviññāṇadhātuṃ kiriyā manoviññāṇadhātuyā anantarapaccayena paccayo. Sukhāya vedanāya sampayuttaṃ bhavaṅgaṃ adukkhamasukhāya vedanāyasampayuttassa bhavaṅgassa [PTS Page 325] [\q 325/] anantarapaccayena paccayo. Sukhāya vedanāya sampayuttaṃ kusalākusalaṃ adukkhamasukhāya vedanāya sampayuttassa vuṭṭhānassa, kiriyaṃ vuṭṭhānassa, phalaṃ vuṭṭhānassa anantarapaccayena paccayo.

Dukkhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa anantarapaccayena paccayo: purimā purimā

[BJT Page 261] [\x 261/]
Dukkhāya vedanāya sampayuttā khandhā pacchimānaṃ pacchimānaṃ dukkhāya vedanāya sampayuttakānaṃ khandhānaṃ anantarapaccayena paccayo.

Dukkhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa anantarapaccayena paccayo: dukkhasahagataṃ kāyaviññāṇaṃ vipākamanodhātuyā anantarapaccayena paccayo. Dukkhāya vedanāya sampayuttā khandhā adukkhamasukhāya vedanāya sampayuttassa vuṭṭhānassa anantarapaccayena paccayo.

Adukkhamasukhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa anantarapaccayena paccayo: purimā purimā adukkhamasukhāya vedanāya sampayuttā khandhā pacchimānaṃ pacchimānaṃ adukkhamasukhāya vedanāya sampayuttakānaṃ khandhānaṃ anantarapaccayena paccayo adukkhamasukhāya vedanāya sampayuttaṃ anulomaṃ adukkhamasukhāya vedanāya sampayuttassa gotrabhussa anantarapaccayena paccayo, anulomaṃ vodānassa, gotrabhūta maggassa vodānaṃ maggassa, maggo phalassa, phalaṃ phalassa anulomaṃ, phalasamāpattiyā nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ adukkhamasukhāya vedanāya sampayuttā khandhā adukkhamasukhāya vedanāya sampayuttassa vuṭṭhānassa anantarapaccayena paccayo.

Adukkhamasukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa anantarapaccayena paccayo: adukkhamasukhāya vedanāya sampayuttaṃ cuticittaṃ sukhāya vedanāya sampayuttassa upapannicittassa anantarapaccayena paccayo, āvajjanā sukhāya vedanāya sampayuttakānaṃ khandhānaṃ anantarapaccayena paccayo vipākamanodhātu sukhāya vedanā sampayuttāya vipākamanoviññāṇadhātuyā anantarapaccayena paccayo. Adukkhamasukhāya vedanāya sampayuttaṃ bhavaṅgaṃ sukhāya vedanāya sampayuttassa bhavaṅgassa anantarapaccayena paccayo. Adukkhamasukhāya vedanāya sampayuttaṃ kusalākusalaṃ sukhāya vedanāya sampayuttassa vuṭṭhānassa, kiriyaṃ vuṭṭhānassa, phalaṃ vuṭṭhānassa [PTS Page 326] [\q 326/] nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ sukhāya vedanāya sampayuttā phalasamāpattiyā anantarapaccayena paccayo.

Adukkhamasukāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa anantarapaccayena paccayo: āvajjanā.

[BJT Page 262] [\x 262/]
Dukkhāya vedanāya sampayuttakānaṃ khandhānaṃ anantarapaccayena paccayo.

Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa samanantarapaccayena paccayo: (anantarapaccayasadisaṃ).

Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa sahajātapaccayena paccayo: sukhāya vedanāya sampayutto eko khandho dvinnaṃ khandhānaṃ sahajātapaccayena paccayo, dve khandhā ekassa khandhassa sahajātapaccayena paccayo, paṭisandhikkhaṇe sukhāya vedanāya sampayutto eko khandho dvinnaṃ khandhānaṃsahajātapaccayena paccayo, dve khandhā ekassa khandhassa sahajātapaccayena paccayo.

Dukkhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa sahajātapaccayena paccayo: dukkhāya vedanāya sampayutto eko khandho dvinnaṃ khandhānaṃ sahajātapaccayena paccayo. Dve khandhā ekassa khandhassa sahajātapaccayena paccayo. (Dukkhāya vedanāya sampayutta paṭisandhi na labhati)

Adukkhamasukhāya vedanāya sampayutto dhammo, adukkhamasukhāya vedanāya sampayuttassa dhammassa sahajātapaccayena paccayo: adukkhamasukhāya vedanāya sampayutto eko khandho dvinnaṃ khandhānaṃ sahajātapaccayena paccayo, dve khandhā ekassa khandhassa sahajātapaccayena paccayo, paṭisandhikkhaṇe adukkhamasukhāya vedanāya sampayutto eko khandho dvinnaṃ sahajātapaccayena paccayo, dve khandhā ekassa khandhassa sahajātapaccayena paccayo.

Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa aññamañña paccayena paccayo -pe nissayapaccayena paccayo -pe- (aññamaññampi nissayampi sahajātapaccaya sadisaṃ).

Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa upanissayapaccayena paccayo: ārammaṇupanissayo anantarūpanissayo pakatūpanissayo: pakatūpanissayo sukhāya vedanāya sampayuttaṃ saddhaṃ upanissāya sukhāya vedanāya sampayuttena cittena dānaṃ deti. Sīlaṃ samādiyati, uposathakammaṃ.

[BJT Page 263] [\x 263/]
Karoti. Sukhāya vedanāya sampayuttaṃ jhānaṃ uppādeti, vipassanaṃ uppādeti, maggaṃ uppādeti, samāpattiṃ uppādeti, mānaṃ jāppeti, diṭṭhiṃ gaṇhāti, sukhāya vedanāya sampayuttaṃ sīlaṃ sutaṃ cāgaṃ paññaṃ rāgaṃ mohaṃ mānaṃ diṭṭhiṃ patthanaṃ sukhasahagataṃ kāyaviññāṇaṃ upanissāya sukhāya vedanāya sampayuttena cittena dānaṃ deti, (saṃkhittaṃ) samāpattiṃ uppādeti, saddhā pañcamakesu mānaṃ jappeti, (diṭṭhiṃ gaṇhāti'ti kātabbaṃ, avasesuna kātabbaṃ) sukhāya vedanāya sampayuttena cittena adinnaṃ ādiyati, musā bhaṇati, pisuṇaṃ bhaṇati, pamphaṃ palapati, sandhiṃ chindati, nillopaṃ harati, ekāgārikaṃ karoti, paripatthe tiṭṭhati, paradāraṃ gacchati, gāmaghātaṃ karoti, nigamaghātaṃ karoti, sukhāya vedanāya sampayuttā saddhā sīlaṃ sutaṃ cāgo paññā rāgo moho māno diṭṭhi patthanāsukhasahagataṃ kāyaviññāṇaṃ sukhāya vedanāya sampayuttāya saddhāya sīlassa sutassa cāgassa paññāya rāgassa mohassa mānassa diṭṭhiyā patthanāya sukhasahagatassa kāyaviññāṇassa sukhāya vedanāya sampayuttakānaṃ khandhānaṃ upanissaya paccayena paccayo.

Sukhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa upanissayapaccayena paccayo: pakatūpanissayo sukhāya vedanāya sampayuttaṃ saddhaṃ upanissāya attānaṃ ātāpeti, paritāpeti, pariyiṭṭhi mulakaṃ dukkhaṃ paccanubhoti, sukhāya vedanāya sampayuttaṃ sīlaṃ sutaṃ cāgaṃ paññaṃ upanissāya antānaṃ ātāpeti, paritāpeti, pariyiṭṭhi mulakaṃ dukkhaṃ paccanubhoti. Sukhāya vedanāya sampayuttaṃ rāgaṃ mohaṃ mānaṃ diṭṭhiṃ patthanaṃ sukhasahagataṃ kāyaviññāṇaṃ upanissāya pāṇaṃ hanti dukkhāya vedanāya sampayuttena cittena adinnaṃ ādiyati, musā bhaṇati, pisuṇaṃ bhaṇati, pharusaṃ bhaṇati, samphaṃ palapati, sandhiṃ chindati, nillopaṃ harati, ekāgārikaṃ karoti, paripanthe tiṭṭhati. Paradāraṃ gacchati, gāmaghātaṃ karoti, nigamaghātaṃ karoti, mātaraṃ jīvitā voropeti, pitaraṃ jīvitā voropeti, arahantaṃ jīvitā voropeti, duṭṭena cittena tathāgatassa lohitaṃ uppādeti saṅghaṃ bhindati, sukhāya vedanāya sampayuttā saddhā, sīlaṃ, sutaṃ, cago, paññā, rāgo, moho, māno, diṭṭhi, patthanā sukhasahagataṃ kāyaviññāṇaṃ dosassa, mohassa, dukkhasahagatassa kāyaviññāṇassa dukkhāya vedanāya sampayuttakānaṃ khandhānaṃ upanissaya paccayena paccayo.

[BJT Page 264] [\x 264/]
Sukhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa upanissayapaccayena paccayo, ārammaṇupanissayo anantarūpanissayo pakatūpanissayo: pakatūpanissayo sukhāya vedanāya sampayuttaṃ saddhaṃ upanissāya adukkhamasukhāya vedanāya sampayuttena cittena dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, adukkamasukhāya vedanāya sampayuttaṃ jhānaṃ uppādeti, vipassanaṃ uppadeti, maggaṃ uppādeti, abhiññaṃ uppādeti, samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti, sukhāya vedanāya sampayuttaṃ sīlaṃ, sutaṃ, cāgaṃ paññaṃ, rāgaṃ, mohaṃ, mānaṃ, diṭṭhaṃ, patthanaṃ, sukhasahagataṃ kāyaviññāṇaṃ upanissāya adukkhamasukhāya vedanāya sampayuttena cittena dānaṃ deti, (saṃkhittaṃ) samāpattiṃ uppadeti, adukkamasukhāya vedanāya sampayuttena cittena adinnaṃ ādiyati, musā bhaṇati, pisuṇaṃ bhaṇati, pharusaṃ bhaṇati, samphaṃ palapati, sandhiṃ chīndati, nillopaṃ bharati, ekāgārikaṃ karoti, paripanthe tiṭṭhati, paradāraṃ gacchati, gāmaghātaṃ karoti, nigamaghātaṃ karoti, sukhāya vedanāya sampayuttā saddhā, sīlaṃ, sutaṃ cāgo, pañña, rāgo, moho māno, diṭṭhi, patthanā sukhasahagataṃ kāyaviññāṇaṃ adukkhamasukhāya vedanāya sampayuttāya saddhāya, sīlassa, sutassa, cāgassa, paññāya, rāgassa, mohassa, mānassa, diṭṭhiyā, patthanāya, adukkhamasukhāya vedanāya sampayuttakānaṃ khandhānaṃ upanissaya paccayena paccayo.

Dukkhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa upanissayapaccayena paccayo anantarūpanissayo pakatūpanissayo: pakatūpanissayo dosaṃupanissāya pāṇaṃ bhanti. Dukkhāya vedanāya sampayuttena cittena adinnaṃ ādiyati (saṃkhittaṃ) saṅghaṃ bhindati, mohaṃ -pe- dukkhasahagataṃ kāyaviññāṇaṃ upanissāya pāṇaṃ hanti, dukkhāya vedanāya sampayuttena cittena adinnaṃ ādiyati, (saṃkhittaṃ) saṅghaṃ bhindati, doso, moho dukkhasahagataṃ kāyaviññāṇaṃ dosassa, mohassa, dukkhasahagatassa kāyaviññāṇassa dukkhāya vedanāya sampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo.

Dukkhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa upanissayapaccayena paccayo pakatūpanissayo, dosaṃ upanissāya sukhāya vedanāya sampayuttena cittena dānaṃ deti, (saṃkhittaṃ) samāpattiṃ uppādeti, sukhāya vedanāya sampayuttena cittena adinnaṃ ādiyati, -pe- nigamaghātaṃ karoti.

[BJT Page 265] [\x 265/]
Mohaṃ -pe- dukkhasahagataṃ kāyaviññāṇaṃ upanissāya sukhāya vedanāya sampayuttena cittena dānaṃ deti, (saṃkhittaṃ) nigamaghātaṃ karoti. Doso, moho, dukkhasahagataṃ kāyaviññāṇaṃ sukhāya vedanāya sampayuttāya saddhāya -pesukhasahagatassa kāyaviññāṇassa sukhāya vedanāya sampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo.

Dukkhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa upanissayapaccayena paccayo anantarūpanissayo pakatūpanissayo: pakatūpanissayo dosaṃupanissāya adukkhamasukhāya vedanāya sampayuttena cittena dānaṃ deti, nigamaghātaṃ karoti. Mohaṃ -pe- dukkhasahagataṃ kāyaviññāṇaṃ upanissāya adukkhamasukhāya vedanāya sappayuttena cittena dānaṃ deti, nigamaghātaṃ karoti, doso, moho, dukkhasahagataṃ kāyaviññāṇaṃ adukkhamasukhāya vedanāya sampayuttāya saddhāya -pe- patthanāya adukkhamasukhāya vedanāya sampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo.

Adukkhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa upanissayapaccayena paccayo ārammaṇupanissayo anantarūpanissayo pakatūpanissayo: pakatūpanissayo adukkhamasukhāya vedanāya sampayuttaṃ saddhaṃ upanissāya adukkhamasukhāya vedanāya sampayuttena cittena dānaṃ deti, diṭṭhiṃ gaṇhāti. Adukkhamasukhāya vedanāya sampayuttaṃ sīlaṃ sutaṃ cāgaṃ paññaṃ rāgaṃ mohaṃ mānaṃ diṭṭhiṃ patthanaṃ upanissāya adukkhamasukhāya vedanāya sampayuttena cittena dānaṃ deti, (saṃkhittaṃ) samāpattiṃ uppādeti, adukkhamasukhāya vedanāya sampayuttena cittena adinnaṃ ādiyati, -pe nigamaghātaṃ karoti. Adukkhamasukhāya vedanāya sampayuttā saddhā sīlaṃ sutaṃ cāgo paññā rāgo moho māno diṭṭhi patthanā adukkhamasukhāya vedanāya sampayuttāya saddhāya (saṃkhittaṃ) patthanāya adukkhamasukhāya vedanāya sampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo.

Adukkhamasukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa upanissayapaccayena paccayo ārammaṇupanissayo pakatūpanissayo: pakatūpanissayo adukkhamasukhāya vedanāya sampayuttaṃ saddhaṃ upanissāya sukhāya vedanāya sampayuttena cittena dānaṃ deti, -pe- diṭṭhiṃ gaṇhāti adukkhamasukhāya vedanāya sampayuttaṃ sīlaṃ -pepatthanaṃ upanissāya sukhāya vedanāya sampayuttena cittena dānaṃ deti, -pe-

[BJT Page 266] [\x 266/]
Samāpattiṃ uppādeti, sukhāya vedanāya sampayuttena cittena adinnaṃ ādiyati -pe nigamaghātaṃ karoti, adukkhamasukhāya vedanāya sampayuttā saddhā patthanā sukhāya vedanāyasampayuttāya saddhāya patthanāya sukhasahagatassa kāyaviññāṇassa sukhāya vedanāya sampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo.

Adukkhamasukhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa apanissayapaccayena paccayo, anantarūpanissayo pakatūpanissayo: pakatūpanissayo adukkhamasukhāya vedanāya sampayuttaṃ saddhaṃ upanissāya attānaṃ ātāpeti, paritāpeti, pariyiṭṭimulakaṃ dukkhaṃ paccanubhoti, adukkhamasukhāya vedanāya sampayuttaṃ sīlaṃ, (saṃkhittaṃ) patthanaṃ upanissāya pāṇaṃ bhanti, dukkhāya vedanāya sampayuttena cittena adinnaṃ ādiyati, (saṃkhittaṃ) saṅghaṃ bhindati, adukkhamasukhāya vedanāya sampayuttā saddhā -pe- patthanā dossa, mohassa, dukkhasahagatassa, kāyaviññāṇassa, dukkhāya vedanāya sampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo.

Sukhāya vedānāya sampayutto dhammo sukhāya vedānāya sampayuttassa dhammassa āsevanapaccayena paccayo: purimā purimā sukhāya vedanāya sampayuttā khandhā pacchimānaṃ pacchimānaṃ sukhāya vedānāya sampayuttakānaṃ khandhānaṃ āsevanapaccayena paccayo, sukhāya vedanāya sampayuttaṃ anulomaṃ gotrabhussa, anulomaṃ vodānassa, gotrabhumaggassa vodānaṃ maggassa, āsevanapaccayena paccayo.

Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa āsevanapaccayena paccayo: purimā purimā dukkhāya vedanāya sampayuttā khandhā pacchimānaṃ pacchimānaṃ dukakhāya vedānāya sampayuttakānaṃ khandhānaṃ āsevanapaccayena paccayo, sukhāya vedanāya sampayuttaṃ anulomaṃ gotrabhussa, anulomaṃ vodānassa, gotrabhumaggassa vodānaṃ maggassa, āsevanapaccayena paccayo.

Adukkhamasukhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa āsevanapaccayena paccayo: purimā purimā adukkhamasukhāya vedanāya sampayuttā khandhā pacchimānaṃ pacchimānaṃ adukkhamasukhāya vedanāya sampayuttakānaṃ khandhānaṃ āsevanapaccayena paccayo, adukkhamasukhāya vedanāya sampayuttaṃ anulomaṃ gotrabhussa, anulomaṃ vodānassa, gotrabhu maggassa vodānaṃ maggassa, āsevanapaccayena paccayo.

Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa kammapaccayena paccayo: sahajātā

[BJT Page 267] [\x 267/]
Nānākhaṇikā, sahajātā sukhāya vedanāya sampayuttā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo, nānākhaṇikā sukhāya vedanāya sampayuttā cetanā vipākānaṃ sukhāya vedanāya sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo.
Sukhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa kammapaccayena paccayo: nānākhaṇikā, sukhāya vedanāya sampayuttā cetanā vipākānaṃ dukkhāya vedanāya sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo.

Sukhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa kammapaccayena paccayo: nānākhaṇikā, sukhāya vedanāya sampayuttā cetanā vipākānaṃ adukkhamasukhāya vedanāya sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo.

Dukkhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā, sahajātā dukkhāya vedanāya sampayuttā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo, nānākhaṇikā sukhāya vedanāya sampayuttā cetanā vipākānaṃ dukkhāya vedanāya sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo.

Dukkhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa kammapaccayena paccayo: nānākhaṇikā, dukkhāya vedanāya sampayuttā cetanā vipākānaṃ dukkhāya vedanāya sampayuttā cetanā vipākānaṃ adukkhamasukhāya vedanāya sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo.

Adukkhamasukhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa kammapaccayena paccayo: sahajātā, nānākhaṇikā, sahajātā adukkhamasukhāya vedanāya sampayuttā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo, nānākhaṇikā adukkhamasukhāya vedanāya sampayuttā cetanā vipākānaṃ adukkhamasukhāya vedanāya sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo.

Adukkhamasukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa kammapaccayena paccayo: nānākhaṇikā, adukkhamasukhāya vedanāya sampayuttā cetanā vipākānaṃ sukhāya vedanāya sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo.

[BJT Page 268] [\x 268/]
Adukkhamasukhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa kammapaccayena paccayo: nānākhaṇikā, adukkhamasukhāya vedanāya sampayuttā cetanā vipākānaṃ dukkhāya vedanāya sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo.

Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa kammapaccayena paccayo: vipāko sukhāya vedanāya sampayutto eko khandho dvinnaṃ khandhānaṃ vipākapaccayena paccayo. Dve khandhā ekassa khandhassa vipākapaccayena paccayo, paṭisandhikkhaṇe sukhāya vedanāya sampayutto eko khandho dvinnaṃ khandhānaṃ vipāka paccayena paccayo, dve khandhā ekassa khandhassa -pe-

Dukkhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa vipākapaccayena paccayo: vipāko dukkhāya vedanāya sampayusampayutto eko khandho dvinnaṃ khandhānaṃ vipākapaccayena paccayo -pe-

Adukkhamasukhāya vedanāya -pe- vipāko adukkhamasukhāya vedanāya sampayutto eko khandho dvinnaṃ khandhānaṃ -pepaṭisandhikkhaṇe sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa āhārapaccayena paccayo -peindriyapaccayena paccayo -pe- jhānapaccayena paccayo -pemaggapaccayena paccayo -pesampayuttapaccayena paccayo -peatthipaccayena paccayo -pe natthipaccayena paccayo -pevigatapaccayena paccayo -peavigatapaccayena paccayo -pe-

Gaṇanā.
Hetuyā tīṇi, ārammaṇe nava, adhipatiyā pañca, anantare satta, samanantare satta, sahajāte tīṇi, aññamaññe tiṇi, nissaye tīṇi, upanissaye nava, āsevane tīṇi, kamme aṭṭha, vipāke tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tiṇi, magge tiṇi, sampayutte tīṇi, atthiyā tīṇi, natthiyā satta, vigate satta, avigate tīṇi.

Hetupaccayā adhipatiyā dve, sahajāte tīṇi, aññamaññe tiṇi, nissaye tīṇi, vipāke dve, indriye dve, magge dve, sampayutte tīṇi, atthiyā tīṇi, avigate tīṇi hetu sahajāta

[BJT Page 269] [\x 269/]
Aññamañña nissaya sampayutta atthi avigatanti tīṇi, hetu sahajāta aññamañña nissaya vipāka sampayutta atthi avigatanti dve.

Hetu sahajāta aññamañña nissaya indriya magga sampayutta atthi avigatanti dve, hetu sahajāta aññamañña nissaya vipāka indriya magga sampayutta atthi avigatanti dve, hetu adhipati sahajāta aññamañña nissaya indriya magga sampayutta atthi avigatanti dve. Hetu adhipati sahajāta aññamañña nissaya vipāka indriya magga sampayutta atthi avigatanti deva.

Ārammaṇapaccayā adhipatipatiyā cattāri, upanissaye cattāri, ārammaṇādhipati upanissayanti cattāri.

Adhipatipaccayā hetuyā dve, ārammaṇe cattāri, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye cattāri, vipāke dve, āhāre tīṇi, indriye tīṇi, magge tīṇi, sampayutte tīṇi, atthiyā tīṇi, avigate tīṇi.

Adhipati ārammaṇa upanissayanti cattāri, adhipati sahajāta aññamañña nissaya sampayutta atthi avigatanti tīṇi, adhipati sahajāta aññamañña nissaya vipāka sampayutta atthi avigatanti dve, adhipati sahajāta aññamañña nissaya āhāra indriya sampayutta atthi avigatanti tīṇi, adhipati sahajāta aññamañña nissaya vipāka āhāra indriya sampayutta atthi avigatanti dve, adhipati sahajāta aññamañña nissāya indriya magga sampayutta atthi avigatanti tīṇi, adhipati sahajāta aññamañña nissaya vipāka indriya magga sampayutta atthi avigatanti dve.

Adhipati hetu sahajāta aññamañña nissaya indriya magga sampayutta atthi avigatanti dve, adhipati hetu sahajāta aññamañña nissaya vipāka indriya magga sampayutta atthi avigatanti dve. Anantarapaccayā samanantare satta, upanissaye satta, āsevane tīṇi, kamme dve, natthiyā satta, vigate satta, anantare samanantara upanissaya natthi vigatanti satta, anantara samanantara upanissaya āsevana natthi vigatanti tiṇi, anantara samanantara upanissaya kamma natthi vigatanti dve, samanantarapaccayā (anantara sadisaṃ) sahajātapaccayā, aññamañña paccayā, nissayapaccayā hetuyā

[BJT Page 270] [\x 270/]
Tīṇi adhipatiyā tīṇi, sahajāte tīṇi, aññamaññe tīṇi, kamme tīṇi. Vipāke tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, atthiyā tīṇi, avigate tīṇi.

Nissaya sahajāta aññamañña sampayutta atthi avigatanti tīṇi, nissaya sahajāta aññamañña vipāka sampayutta atthi avigatanti tīṇi, upanissayapaccayā ārammaṇe cattāri, adhipatiyā cattāri, anantare satta, samanantare satta, āsevane tīṇi, kamme aṭṭha, natthiyā satta, vigate satta, upanissaya ārammaṇa adhipati'ti cattāri.

Upanissaya anantara samanantara natthi vigatanti satta, upanissaya anantara samanantara āsevana natthi vigatanti tīṇi, upanissaya kammanti aṭṭha, upanissaya anantara samanantara kamma natthi vigatanti dve, āsevanapaccayā anantare tīṇi, samanantare tīṇi, upanissaye tīṇi, natthiyā tīṇi, vigate tīṇi, āsevana anantara samanantara upanissaya natthi vigatanti tīṇi, kammapaccayā anantare dve, samanantare dve, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye aṭaṭha, vipāke tīṇi, āhāre tīṇi, sampayutte tīṇi, atthiyā tīṇi, natthiyā dve, vigate dve, avigate tiṇi, kamma upanissayanti aṭṭha, kamma anantara samanantara upanissaya natthi vigatanti dve, kamma sahajāta aññamañña nissaya āhāra sampayutta atthi avigatanti tīṇi, kamma sahajāta aññamañña nissaya vipāka āhāra sampayutta atthi avigatni tīṇi.

Vipākapaccayā hetuyā dve, adhipatiyā dve, sahajāte tiṇi, (saṃkhittaṃ) atthiyā tīṇi, avigate tiṇi, vipāka sahajāta aññamañña nissaya sampayutta atthi avigatantitiṇi, āhārapaccayā adhipatiyā tīṇi, sahajāte tiṇi, aññamaññe tīṇi, nissaye tīṇi, kamme tīṇi, vipāke tīṇi, indriye tīṇi, sampayutte tīṇi. Atthiyā tīṇi, avigate tīṇi.

Āhāra sahajāta aññamañña nissaya sampayutta atthi avigatanti tīṇi, āhāra sahajāta aññamañña nissaya vipāka sampayutta atthi avigatanti tīṇi, āhāra sahajāta aññamañña nissayakamma sampayutta atthi avigatanti tīṇi, āhāra sahajāta aññamañña nissaya kamma vipāka sampayutta atthi avigatanti tīṇi,

[BJT Page 271] [\x 271/]
Āhāra sahajāta aññamañña nissaya indriya sampayutta atthi avigatanti tīṇi, āhāra sahajāta aññamañña nissaya vipāka indriya sampayutta atthi avigatanti tīṇi.

Āhāra adhipati sahajāta aññamañña nissaya indriya sampayutta atthi avigatanti tīṇi, āhāra adhipati sahajāta aññamañña nissayā vipāka indriya sampayutta atthi avigatanti dve, indriyapaccayā hetuyā dve, adhipatiyā tīṇi, sahajāte tīṇi, aññamaññe tiṇi, nissaye tīṇi, vipāke tīṇi, āhāre tiṇi, jhāne tīṇi, magge tīni, sampayutte tiṇi, atthiyā tīṇi, avigate tīṇi.

Indriya sahajāta aññamañña nissaya sampayutta atthi avigatanti tīṇi, indriya sahajāta aññamañña nissaya vipāka sampayutta atthi avigatanti tīṇi, indriya sahajāta aññamañña nissaya magga sampayutta atthi avigatanti tīṇi, indriya sahajāta aññamañña nissayā vipāka magga sampayutta atthi avigatanti dve, indriya sahajāta aññamañña nissaya jhāna sampayutta atthi avigatanti tīṇi, indriya sahajāta aññamañña nissaya vipāka jhāna sampayutta atthi avigatanti dve, indriya sahajāta aññamañña nissaya jhāna magga sampayutta atthi avigatanti tīṇi, indriya sahajāta aññamañña nissaya vipāka jhāna magga sampayutta atthi avigatanti dve, indriya sahajāta aññamañña nissaya āhāra smapayutta atthi avigatanti tīṇi, indriya sahajāta aññamañña nissaya vipāka āhāra sampayutta atthi avigatanti tīṇi.

Indriya adhipati sahajāta aññamañña nissaya āhāra sampayutta atthi avigatanti tīṇi, indriya adhipati sahajāta aññamañña nissaya vipāka āhāra sampayutta atthi avigatanti dve, indriya adhipati sahajāta aññamañña nissaya magga sampayutta atthi avigatanti tiṇi, indriya adhipati sahajāta aññamañña nissaya vipāka magga sampayutta atthi avigatanti dve.

Indriya hetu sahajāta aññamañña nissaya magaga sampayutta atthi avigatanti dve, indriya hetu sahajāta aññamañña nissaya vipāka magga sampayutta atthi avigatanti dve.

[BJT Page 272] [\x 272/]
Indriya hetu adhipati sahajāta aññamañña nissaya magga sampayutta atthi avigatanti dve, indriya hetu adhipati sahajāta aññamañña nissaya vipāka magga sampayutta atthi avigatanti dve.

Jhānapaccayā sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, vipāke dve, indriye tīṇi, magge tīṇi, sampayutte tīṇi, atthiyā tīṇi, avigate tīṇi.

Jhāna sahajāta aññamañña nissaya sampayutta atthi avigatanti tīṇi, jhāna sahajāta aññamañña nissaya vipāka sampayutta atthi avigatanti dve, jhāna sahajāta aññamañña nissaya indriya sampayutta atthi avigatanti tīṇi, jhānasahajāta aññamañña nissaya vipāka indriya sampayutta atthi avigatanti dve, jhāna sahajāta aññamañña nissaya magga sampayutta atthi avigatanti tīṇi, jhāna sahajāta aññamañña nissaya vipāka magga sampayutta atthi avigatanti dve, jhāna sahajāta aññamañña nissaya indriya magga sampayutta atthi avigatanti tīṇi, jhāna sahajāta aññamañña nissaya vipāka indriya magga sampayutta atthi avigatanti dve.

Maggapaccayā hetuyā dve, adhipatiyā tīṇi, sahajāte tīṇi, aññamaññe tiṇi, nissaye tīṇi, vipāke dve, indriye tīṇi, jhāne tīṇi, sampayutte tīṇi, atthiyā tīṇi, avigate tīṇi.

Magga sahajāta aññamañña nissaya sampayutta atthi avigatanti tīṇi, magga sahajāta aññamañña nissaya vipāka sampayutta atthi avigatanti dve, magga sahajāta aññamañña nissaya indriya sampayutta atthi avigatanti tīṇi, magga sahajāta aññamañña nissaya vipāka indriya sampayutta atthi avigatanti dve, magga sahajāta aññamañña nissaya jhāna sampayutta atthi avigatanti tīṇi, magga sahajāta aññamañña nissaya vipāka jhāna sampayutta atthi avigatanti dve, magga sahajāta aññamañña nissaya vipāka indriya jhāna sampayutta atthi avigatanti dve

Magga adhipati sahajāta aññamañña nissaya indriya sampayutta atthi avigatanti tīṇi, magga adhipatisahajāta aññamañña nissaya vipāka indriya sampayutta atthi avigatanti dve.

[BJT Page 273] [\x 273/]
Magga hetu sahajāta aññamañña nissaya indriya sampayutta atthi avigatanti dve, magga hetu sahajāta aññamañña nissaya vipāka indriya sampayutta atthi avigatanti dve.

Magga hetu adhipati sahajāta aññamañña nissaya indriya sampayutta atthi avigatanti dve, magga hetu adhipati sahajāta aññamañña nissaya vipāka indriya sampayutta atthi avigatanti dve.

Sampayuttapaccayā hetuyā tīṇi, adhipatiyā tīṇi, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, kamme tiṇi, vipāke tīni, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, atthiyā tīṇi, avigate tīṇi.

Sampayutta sahajāta aññamañña nissaya atthi avigatanti tīṇi, sampayutta sahajāta aññamañña nissaya vipāka atthi avigatanti tīṇi, atthipaccayā, natthipaccayā, vigatapaccayā, avigatapaccayā.
Pañhāvarassa anulomaṃ. [PTS Page 327] [\q 327/]

Na hetumalakaṃ.
Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhamamassa ārammaṇe paccayena paccayo -pesahajātapaccayena paccayo -pe- upanissayapaccayena paccayo -pe- kammapaccayena paccayo -pe-

Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhamamassa ārammaṇapaccayena paccayo -peupanissāya paccayena paccayo-pe- kammapaccayena paccayo

Sukhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhamamassa ārammaṇapaccayena paccayo -peupanissayapaccayena paccayo -pe- kammapaccayena paccayo -pe-

Dukkhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo -pe- sahajāta paccayena paccayo -pe- upanissaya paccayena paccayo -pekammapaccayena paccayo -pe- [T-18]

[BJT Page 274] [\x 274/]
Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhamamassa ārammaṇe paccayena paccayo -peupanissayapaccayena paccayo -pe-

Dukkhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhamamassa ārammaṇapaccayena paccayo -peupanissayapaccayena paccayo -pe- kammapaccayena paccayo -pe-

Adukkhamasukhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhamamassa ārammaṇa paccayena paccayo -pesahajātapaccayena paccayo -peupanissayapaccayena paccayo -pekammapaccayena paccayo -pe-

Adukkhamasukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhamamassa ārammaṇapaccayena paccayo -peupanissayapaccayena paccayo -pe- kammapaccayena paccayo -pe-

Adukkhamasukhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhamamassa ārammaṇapaccayena paccayo -peupanissayapaccayena paccayo -pe- kammapaccayena paccayo -pe-

Gaṇanā
Na hetuyā nava, na ārammaṇe nava, na adhipatiyā nava, na anantare nava, samanantare nava, na sahajāte nava, na aññamaññe nava. Na nissaye nava, na upanissaye nava, na purejāte nava, pacchājāte nava, na āsevane nava, na kamme navava, na vipāke nava. Na āhāre nava, na indriye nava, na jhāne nava. Na magge nava, na sampayutte nava, na vippayutte nava, no atthiyā nava, no natthiyā nava, no vigate nava, no avigate nava.

Na hetupaccayā na ārammaṇe nava, (saṃkhittaṃ) no avigate nava, na hetupaccayā na ārammaṇapaccayā na adhipatiyā nava, na upanissaye aṭṭha - (saṃkhittaṃ) no avigate nava, na hetupaccayā na ārammaṇapaccayā - (saṃkhittaṃ)

Na hetussaya paccayā na purejātapaccayā na pacchājātapaccayā na āsevana paccayā na vipākapaccayā na āhārapaccayā, - (saṃkhittaṃ) no avigate aṭṭha.
Na hetu mulakaṃ.

[BJT Page 275] [\x 275/]
(Yathā kusalattikassa paccanayagaṇanā gaṇitā, evaṃ imampi asammuyhantena sabbaṃ mulakaṃ gaṇetabbaṃ)

Paccanīyaṃ
Hetupaccayā na ārammaṇe tīṇi, na adhipati tiṇi, na anantare tiṇi, na samanantare tīṇi, naupanissaye tiṇi, na purejāte tīni, na pacchājātetīṇi. Na āsevane tīṇi, na kamme tīṇi, na vipāke tīṇi, na āhāre tīṇi, na indriye tīṇi, na jhāna tīṇi, na magge tīṇi, na vippayutte tīṇi, no natthiyā tīṇi, no vigate tīṇi.

Hetusahajāta aññamañña nissaya sampayutta atthi avigatanti na ārammaṇe tīṇi, (saṃkhittaṃ)no vigate tīṇi, (yathā kusalattikassa anulomapaccanīyaṃ gaṇanā sajjhāyamaggena gaṇitā evaṃ impi gaṇetabbaṃ) kammapaccayā na hetuyā aṭṭha, na ārammaṇe -pe no avigate aṭṭha.

Anulomapaccanīya gaṇanā.
Na hetupaccayā ārammaṇe nava, na adhipatiyā pañca, anantare satta, samanantare satta, sahajāte tīṇi, aññamaññe tīṇi. Na nissaye tīṇi, upanissaye nava, āsevane tiṇi, kamme aṭṭha, vipāke tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, natthiyā satta, vigate satta, avigate tīṇi.

Na hetupaccayā na ārammaṇapaccayā adhipatipaccayā tīṇi, anantare satta, (saṃkhittaṃ) avigate tīṇi, na hetupaccayā na ārammaṇapaccayā na adhipatipaccayā, na anantarapaccayā nasamanantarapaccayā sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye nava, kamme aṭṭha, vipāke tīṇi, avigate tīṇi.

Na hetupaccayā na ārammaṇapaccayā, (mulakaṃ saṃkhittaṃ) na nissaya paccayā upanissaye nava, kamme aṭṭha, na hetupaccayā na ārammaṇapaccayā, (saṃkhittaṃ) na upanissayapaccayā na purejātapaccayā na pacchājātapaccayā na āsevanapaccayā na vipākapaccayā na āhārapaccayā na indriyapaccayā na jhānapaccayā na

[BJT Page 276] [\x 276/]
Maggepaccayā na sampayutta paccayā na vippayuttapaccayā no atthipaccayā no natthipaccayā no vigatapaccayā no avigatapaccayā, kamme aṭṭha,

Na hetu mulakaṃ.
Na ārammaṇapaccayā hetuyā tīṇi. (Saṃkhittaṃ) kamme aṭṭha, avigate tīṇi, no avigatapaccayā ārammaṇe nava adhipatiyā cattāri, anantare satta, samanantare satta, upanissaye nava, āsevane tīṇi, kamme aṭṭha, natthiyā satta, vigate satta.

No avigatapaccayā na hetupaccayā na ārammaṇapaccayā anantare satta, samanantare satta, upanissaye nava, āsevane tīṇi, kamme aṭṭha, natthiyā satta, vigate satta.

No avigatapaccayā na hetupaccayā na ārammaṇa na adhipati na anantara na samanantara na sahajāta na aññamañña na nissaya na upanissaya na purejāta na pacchājata na āsevana na vipāka na āhāra na indriya na jhāna na magga na sampayutta na vippayutta no atthipaccayā no natthipaccayā no vigatapaccayā, kamme aṭṭha, (yathā kusalattikassa paccanīyānuloma gaṇanā sajjhāya maggena gaṇitā, evaṃ gaṇetabbaṃ)
Paccanīyānulomaṃ.
Vedanāttikaṃ niṭṭhitaṃ. [PTS Page 328] [\q 328/]

3. Vipākattikaṃ.

[BJT Page 277] [\x 277/]
Vipākadhammadhammaṃ paṭicca vipākadhammadhammo uppajjati hetu paccayo: vipākadhammadhammaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā.

Vipākadhamamdhammaṃ paṭicca nevavipākanavipākāka dhammadhammo uppajjati hetupaccayā: vipākadhammadhamme khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ.

Vipākadhamamdhammaṃ paṭicca vipākadhammadhammo ca nevavipāka navipākadhammadhammo ca dhammā uppajjati hetu paccayā: vipākadhammadhammaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ.

Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo uppajjati hetupaccayā: nevavipākanavipākadhammadhammaṃ ekaṃ khandhaṃ paṭicca khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ, kaṭattā rūpaṃ, upādāya rūpaṃ.

Nevavipākanavipākadhammadhammaṃ paṭicca vipāko dhammo uppajjati hetupaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca vipākā khandhā.

Nevavipākanavipākadhammadhammaṃ paṭicca vipāko ca neva vipāka na vipakadhammadhammo ca dhammā uppajjanti hetupaccayā: paṭisandhikkhane vatthuṃ paṭicca vipākā khandhā, mahābhūte paṭicca kaṭattā rūpaṃ.

Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca vipāko dhammo uppajjati hetupaccayā: paṭisandhikkhaṇe vipākaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā, dve khandhe ca vatthuñca paṭicca dve khandhā.

Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca neva vipākanavipākadhammadhammo uppajjati hetupaccayā: vipāke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe vipāke khandhe ca mahābhūte ca paṭicca kaṭattā rūpaṃ.

Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca vipāko ca nevavipākanavipākadhammadhammo ca dhammā uppajjati

[BJT Page 278] [\x 278/]
Hetupaccayā: paṭisandhikkhaṇe vipākaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā, dve khandhe ca vatthuñca paṭicca dve khandhā vipāke khandhe ca mahābhūte ca paṭicca kaṭattā rūpaṃ.

Vipākadhamdhammañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca nevavipākanavipākadhammadhammo uppajjati hetu paccayā: vipākadhammadhamme khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ

Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati ārammaṇa paccayā: vipākaṃ ekaṃ khandhaṃ paṭicca tato khandhā, dve khandhe paṭicca dve khandhā, paṭisandhikkhaṇe vipākaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā.

Vipākadhammadhammaṃ paṭicca vipākadhammadhammo uppajjati ārammaṇapaccayā: vipākadhammadhammaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā.

Neva vipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhamma dhammo uppajjati ārammaṇapaccayā: nevavipākanavipākadhammadhammaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā.

Nevavipākanavipākadhammadhammaṃ paṭicca vipāko dhammo uppajjati ārammaṇapaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca vipākā khandhā.

Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca vipāko dhammo uppajjati ārammaṇapaccayā: paṭisandhikkhaṇe vipākaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā. Dve khandhe ca vatthuñca paṭicca dve khandhā.

Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati adhipatipaccayā: vipākaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā.

Vipākaṃ dhammaṃ paṭicca nevavipākanavipākadhammadhammo uppajjati adhipatipaccayā: vipāke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ.

[BJT Page 279] [\x 279/]
Vipākaṃ dhammaṃ paṭicca vipāko ca nevavipākanavipākadhamma dhammo ca dhammā uppajjanti adhipatipaccayā: vipākaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, vipākadhammadhammaṃ paṭicca tīṇi.

Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipāka dhamma dhammo uppajjati adhipatipaccayā: nevavipākanavipākadhammadhammaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, cittasamuṭṭhānañca rūpaṃ. Dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ, vipākañca.

Nevipākanavipākadhammadhammañca dhammaṃ paṭicca nevavipāka navipākadhammadhammo uppajjati adhipatipaccayā: vipāke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.

Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca nevavipākanavipākadhammadhammo uppajjati adhipatipaccayā: vipākadhammadhamme khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.

Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati anantarapaccayā -pe- samanantarapaccayā -pe-(ārammaṇapaccaya sadisaṃ) sahajātapaccayā -pe- (sahajātaṃ sabbaṃ hetupaccayā sadisaṃ)

Nevipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhamma dhammo uppajjati sahajātapaccayā: bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ asaññasattānaṃ, sahajāte imaṃ nānākaraṇaṃ.

Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati aññamaññapaccayā: vipākaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā, paṭisandhikkhaṇe vipākaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā.

Vipākaṃ dhammaṃ paṭicca nevavipākanavipākadhammadhammo uppajjati aññamaññapaccayā: paṭisandhikkhaṇe vipāke khandhe paṭicca vatthu ca.

Vipākaṃ dhammaṃ paṭicca vipāko ca nevavipākanavipākadhamma dhammo dhammā uppajjanti aññamaññapaccayā: paṭisandhikkhaṇe.

[BJT Page 280] [\x 280/]
Vipākaṃ ekaṃ khandhaṃ paṭicca tayo khandhā vatthu ca, dve khandhe paṭicca dve khandhā vatthu ca.

Vipākadhammadhammaṃ paṭicca vipākadhammadhammo uppajjati aññamaññapaccayā: vipākadhammadhammaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā.

Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhamma dhammo uppajjati aññamaññapaccayā: nevavipākanavipākadhamma dhammaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, ekaṃmahābhūtaṃ bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ, neva vipākanavipākadhammadhammaṃ paṭicca vipāko dhammo uppajjati aññamaññapaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca vipākā khandhā, vipākañca.

Nevavipākanavipākadhammadhammañca dhammaṃ paṭicca vipāko dhammo uppajjati aññamaññapaccayā: paṭisandhikkhaṇe vipākaṃ ekaṃ khandhañca vatthuñca paṭicca tayo ṇandhā, dve khandhe ca vatthuñca paṭicca dve khandhā.

Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati nissayapaccayā -pe- (saṃkhittaṃ) upanissayapaccayā -pe- purejātapaccayā -pevipākadhammadhammaṃ paṭicca vipākadhammadhammo uppajjati āsevanapaccayā: vipākadhamma dhammaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā.

Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhamma dhammo uppajjati āsevanapaccayā: nevavipākanavipākadhammadhammaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā.

Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati kammapaccayā -pe(saṃkhittaṃ) vipākapaccayā tīṇi.

Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhamma dhammo uppajjati vipākapaccayā: ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṃrūpaṃ. Kaṭattārūpaṃ, upādārūpaṃ.

Nevavipākanavipākadhammadhammaṃ paṭicca vipāko dhammo uppajjati vipākapaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca vipākā khandhā.

[BJT Page 281] [\x 281/]
Nevavipākanavipākadhammadhammaṃ paṭicca vipāko ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti vipākapaccayā: paṭisandhikkhaṇe vatthu paṭicca vipākā khandhā, mahābhūte paṭicca kaṭattā rūpaṃ, vipākañca

Nevavipākanavipākadhammadhammañca dhammaṃ paṭicca vipāko dhammo uppajjati vipākapaccayā: -pe-nevavipākanavipākadhamma dhammo uppajjati vipākapaccayā -pe- vipāko ca nevavipāka navipākadhammadhammo ca dhammā uppajjanti vipākapaccayā -pe-

Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati āhārapaccayā -pe- (saṃkhittaṃ) indriyapaccayā -pe- jhānapaccayā -pemaggapaccayā -pe- sampayuttapaccayā -pevippayuttapaccayā -peatthipaccayā -pe- natthipaccayā -pe- vigatapaccayā -peavigatapaccayā [PTS Page 329] [\q 329/]
-Pe-

Gaṇanā.
Hetuyā terasa, ārammaṇe pañca, adhipatiyā nava, anantare pañca, samanantare pañca, sahajāte terasa, aññamaññe satta, nissaye terasa, upanissaye pañca, purejāte tīṇi, āsevane dve, kamme terasa, vipāke nava, āhāre terasa, indriye terasa, jhāne terasa, magge terasa, sampayutte pañca, vippayutte terasa, athiyo terasa, natthiyā pañca, vigate pañca, avigate terasa, hetupaccayā ārammaṇe pañca, -peavigate terasa, (yathā kusalattikassa gaṇanā evaṃ gaṇetabbaṃ)

Asevanapaccayā hetuyā dve, ārammaṇe dve, adhipatiyā dve. Anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve, purejāte dve, kamme dve, āhāre dve, indriye dve, jhāne dve, magge dve, sampayutte dve, vippayutte dve, atthiyā dve, natthiyā dve, vigate dve, avigate dve.

Vipākapaccayā hetuyā nava, ārammaṇe tīṇi, adhipitayā pañca, anantare tīṇi, samanantaretiṇi, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye tīṇi, purejā ekaṃ, kamme nava, āhāre nava, indriye nava, jhāne nava,

[BJT Page 282] [\x 282/]
Magge nava, sampayutte tīṇi, vippayutte nava, atthi nava, natthiyā tīṇi, vigate tīṇi, avigate nava.
Anuloma gaṇanā.

Na hetu mulakaṃ.
Vipākaṃ dhammaṃ paṭicca vilāko dhammo uppajjati na hetupaccayā: ahetukaṃ vipākaṃ khandhaṃ paṭicca tayo khandhā, dve, khandhe paṭicca dve khandhā, ahetuka paṭisandhikkhaṇe vipākaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā.

Vipākaṃ dhammaṃ paṭicca nevavipākanavipākadhammadhammo uppajjati na hetupaccayā: ahetukevipāke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, ahetukapaṭisandhikkhaṇe vipāke khandhe paṭicca kaṭattārūpaṃ.

Vipākaṃ dhammaṃ vipāko ca nevavipākanavipākadhamma dhammo ca dhammā uppajjati na hetupaccayā: ahetukaṃ vipākaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā citatsamuṭṭhānañca rūpaṃ, ahetukapaṭisandhikkhaṇe vipākaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ.

Vipākadhammadhammaṃ paṭicca vipākadhammadhammo uppajjati na hetupaccayā: vicikicchāsahajagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

Nevavipākanavipākadhamma dhammaṃ paṭicca nevavipākanavipākadhamma dhammo uppajjati na na hetupaccayā: ahetukaṃ nevavipākanavipākadhammadhammaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā citatsamuṭṭhānañca rūpa, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, dve mahābhūte paṭicca dve mahābhūtā. Mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ, ahetukapaṭisandhikkhaṇe kaṭattā rūpaṃ upādārūpaṃ, bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ.

Nevavipākanavipākadhammadhammaṃ paṭicca vipāko dhammo uppajjati na hetupaccayā: ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca vipākā khandhā.

[BJT Page 283] [\x 283/]
Nevipākanavipākadhammadhammaṃ paṭicca vipāko ca neva vipākanavipākadhadhammammo ca dhammā uppajjanti na hetupaccayā: ahetuka paṭisandhikkhaṇe vatheṃ paṭicca vipākā khandhā, mahābhūte paṭicca kaṭattārūpaṃ.

Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca vipāke, dhammo uppajjati na hetupaccayā: ahetukapaṭisandhikkhaṇe vipākaṃ ekaṃ khandhañca vatheñca paṭicca tayo khandhā dve khandhe ca vatthuñca paṭicca dve khandhā.

Vipākañca nevavikanavikadhammadhammañca dhammaṃ paṭicca nevavipākakanavipādhammadhammo uppajjati na hetupaccayā: ahetuke vipāke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ ahetuka paṭisandhikkhaṇe vipāke khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ, vipākañca.

Nevavipākanavipākadhammadhammañca dhammaṃ paṭicca vilāko ca nevavipākanavipākadhamamadhammo uppajjanti na hetupaccayā: ahetukapaṭisandhikkhaṇe vipākaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā, dve khandhe ca vatthuñca paṭiñca dve khandhā, vipāke khandhe ca mahābhūteca paṭicca kaṭattārūpaṃ.

Vipākaṃ dhammaṃ paṭicca nevavipākanavipākadhammadhammo uppajjati na ārammaṇapaccayā: vipāke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe vipāke khandhe paṭicca kaṭattārūpaṃ.

Vipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo uppajjati na ārammaṇapaccayā: vipākadhammadhamme khandhe paṭicca cittasuṭṭhānaṃ rūpaṃ, nevavipākanavipākadhammadhammaṃ paṭiccanevavipākanavipākadhammadhammo uppajjati na ārammaṇa paccayā: nevavipākanavipākadhammadhamme khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, ekaṃ mahābhūtaṃ paṭicctayo mahabhūtā, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, apādārūpaṃ, bāhiraṃ āhāra samuṭṭhānaṃ utusamuṭṭhānaṃ asaññasattānaṃ ekaṃ mahabhūtaṃ paṭicca tayo mahābhūtā, mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ.

Vipākañca nevipākanavipākadhammadhammañca dhammaṃ paṭicca nevipākanavipākadhammadhammo uppajjati na ārammaṇapaccayā: vipāke

[BJT Page 284] [\x 284/]
Khandhe ca mahābhūte ca paṭicca cittasamuṭṭhanaṃ rūpaṃ, paṭisandhikkhaṇe vipāke khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ.

Vipākadhammadhamamañca nevavipākanavipākadhammadhammo uppajjati na ārammaṇapaccayā: vipākadhammadhamme khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.

Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati na adhipati paccayā: (yathā anulomaṃ sahajāta sadisaṃ, saṃkhittaṃ)

Vipākaṃ dhammaṃ paṭicca nevavipākanavipākadhammadhammo uppajjati na anantarapaccayā -pe- na samantarapaccayā -pe- na aññamaññapaccayā: mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ, bāhiraṃ āhārasamuṭṭhānaṃ atusamuṭṭhānaṃ asaññasattānaṃ mahābhūte paṭicca kaṭattārūpaṃ, apādārūpaṃ, imaṃ nānattaṃ naaññamaññapaccayā na upanissayapaccayā.

Vipākaṃ dhammaṃ paṭicca vilāko dhammo uppajjati purejāta paccayā: āruppe vipākaṃ ekaṃ khandhaṃ paṭicca tayo khandhā. Dve khandhe paṭicca dve khandhā, paṭisandhikkhaṇe vipākaṃ ekaṃ khandhaṃ (saṃkhittaṃ) vipākaṃ dhammaṃ paṭicca nevavipākanavipākadhamma dhammo uppajjati na purejātapaccayā: vipāke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe (saṃkhittaṃ)

Vipākaṃ dhammaṃ paṭicca vipāko ca nevavipākanavipākadhamma dhammo ca dhammā uppajjanti na purejātapaccayā: paṭisandhikkhaṇe vipākaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ, dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ.

Vipākadhammadhammaṃ paṭicca vipāka dhammadhammo uppajjati na purejātapaccayā: āruppe vipākadhammadhammaṃ ekaṃ khandhaṃ paṭicca tayo khandhā. Dve khandhe paṭicca dve khandhā.

Vipākadhammadhammaṃ paṭicca nevavipākanavipākadhamamdhammo uppajjati na purejātapaccayā: vipākadhammadhamme khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ.

[BJT Page 285] [\x 285/]
Nevavipākanavipākadhammadhammaṃ paṭicca nevavipakanavipākadhamma dhammo uppajjati na purejātapaccayā: āruppe nevavipākanavipākadhammadhammaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā, nevavipākanavipākadhammadhamme khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā bāhiraṃ āhārasamuṭṭhānaṃ, atusamuṭṭhānaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca nevavipākanavipākadhammadhammaṃ paṭicca vipāko dhammo uppajjati na purejātapaccayā, paṭisandhikkhaṇe vatthuṃ paṭicca vipākā khandhā.

Nevavipākanavipākadhammadhammaṃ paṭicca vipāko ca nevavipākanavipākadhammadhammo ca dhammā uppajjati na purejātapaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca vipākā khandhā, mahābhūte paṭicca kaṭattārūpaṃ.

Vipākañca nevipākanavipākadhammadhammañca dhammaṃ paṭicca vipāko dhammo uppajjati na purejātapaccayā: paṭisandhikkhaṇe vipākaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā, dve khandhe ca vatthuñca paṭicca dve khandhā.

Vipākañca nevipākanavipākadhammadhammañca dhammaṃ paṭicca nevavipākanavipākadhammadhammo uppajjati na purejātapaccayā: vipāke khandhe ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe vipāke khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ.

Vipākañca nevipākanavipākadhammadhammañca dhammaṃ paṭicca vipāko ca nevavipākanavipākadhamma dhammo ca dhammā uppajjanti purejātapaccayā: paṭisandhikkhaṇe vipākaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā, dve khandhe ca vatthuñca paṭicca dve khandhā vipāke khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ.

Vipākadhammadhammañca nevipākanavipākadhammadhammañca dhammaṃ paṭicca nevipākanavipākadhammadhammo uppajjati na purejātapaccayā: vipākadhamamdhamme khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.

Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati na pacchājātapaccayā: (saṃkhittaṃ) na āsevanapaccayā -pe-

[BJT Page 286] [\x 286/]
Vipākadhammadhammaṃ paṭicca vipākadhammadhammo uppajjati na kammapaccayā: vipākadhammadhamme khandhe paṭicca vipākadhammadhammā cetanā.

Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo uppajjati na kammapaccayā: nevavipākanavipākadhammadhamme āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, mahābhūte paṭicca upādārūpaṃ.

Vipākadhammadhammaṃ paṭicca vipākadhammadhammo uppajjati na vipākapaccayā: vipākadhammadhammaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā.

Vipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo uppajjati na vipākapaccayā: vipākadhammadhamme khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ.

Vipākadhammadhammaṃ paṭicca vipākadhammadhammo ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti na vipākapaccayā: vipākadhammadhammaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ.

Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhamma dhammo uppajjati navipākapaccayā: nevavipākanavipākadhammadhammaṃ ekaṃ khandhaṃ paṭicca tayo khandhā. Cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ, upādārūpaṃ, bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā. Mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ.

Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca nevavipākanavipākadhammadhammo uppajjati na vipākapaccayā: vipākadhammadhamme khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.

Nevavikanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhamma dhammo uppajjati na āhārapaccayā: bāhiraṃ utusamuṭṭhānaṃ asaññasattānaṃ

[BJT Page 287] [\x 287/]
Ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā. Mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ.

Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhamma dhammo uppajjati na indriya paccayā: bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā. Asaññasattānaṃ mahābhūte paṭicca rūpajīvitindriyaṃ

Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati na jhānapaccayā: pañcaviññāṇasahajagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā.

Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhamma dhammo uppajjati na jhānapaccayā: bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca -pe-

Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati na maggapaccayā: ahetukaṃ vipākaṃ ekaṃ khandhaṃ paṭicca tīṇi.

Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhamma dhammo uppajjati na maggapaccayā: ahetukaṃ nevavipākanavipākadhammadhammaṃ ekaṃ khandhaṃ paṭicca tīṇi.

Vipākañca nevavipākanavipakadhammadhammañca dhammaṃ paṭicca vipāko dhammo uppajjati na maggapaccayā: ahetuka paṭisandhikkhaṇe vipākaṃ ekaṃ khandhañca vatthuñca paṭicca tīṇi.

Vipākaṃ dhammaṃ paṭicca nevavipākanavipākadhammadhammo uppajjati na sampayuttapaccayā: dve.

Vipākadhamamdhammaṃ paṭicca nevavipakanavipākadhamamdhammo uppajjati na sampayuttapaccayā dve.

Nevavipākanavipākadhammadhammaṃ paṭicca ekaṃ.

Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati na vippayuttapaccayā: āruppe vipākaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā.

Vipākadhammaṃ paṭicca vipākadhammadhammo uppajjati na vippayuttapaccayā: āruppe vipākadhammadhammaṃ ekaṃ khandhaṃ paṭicca tayo khandhā. Dve khandhe paṭicca dve khandhā.

[BJT Page 288] [\x 288/]
Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhamma dhammo uppajjati na vippayuttapaccayā: āruppe nevavipākanavipākadhammadhammaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe paṭicca dve khandhā, bāhiraṃ āhārasamuṭṭhānaṃ utusampuṭṭhānaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, mahābhūte paṭicca kaṭattārūpaṃ, upādārūpaṃ.

Vipākaṃ dhammaṃ paṭicca nevavipākanavipākadhammadhammo uppajjati no natthiyapaccayā -pe no vigatepaccayā -pe-

Gaṇanā.
Na hetuyā dasa, na ārammaṇe pañca, na adhipatiyā terasa, na anantare pañca, samanantare pañca, naaññamaññe pañca, na upanissaye pañca, na purejāte dvādasa, napacchājāte terasa, na āsevane terasa, na kamme dve, na vipāke pañca, na āhāre ekaṃ, naivdriye ekaṃ, na jhāne dve, na magge nava, na sampayutte pañca, na vippayutte tīṇi, no natthiyā pañca, no vigate pañca.

Na hetupaccayā na ārammane tīṇi, na adhipatiyā dasa, na anantare tīṇi, na samanantare tīṇi, naaññamaññe tiṇi, na upanissaye tīṇi. Na purejāte dasa, na pacchājāte dasa, na āsevane dasa. Na kamme ekaṃ, na vipāke dve, na āhāre ekaṃ, na indriye ekaṃna jhāne dve, na magge nava, na sampayutte tīṇi, na vippayutte dve, no natthiyā tīṇi, no vigate tīṇi. Na hetupaccayā na āramamṇapaccayā na adhipatiyā tīṇi, naanantare tīṇi. Na samanantare tīṇi, nano natthiyā tīṇi, no vigate tīṇi.
Na hetu mulakaṃ

(Yathā kusalattike sajjhāyamaggena gaṇitaṃ evaṃ idhāpi gaṇetabbaṃ)
Paccanīyaṃ.

Anuloma paccanīyaṃ.
Hetupaccayā na ārammane pañca, na adhipatiyā terasa, na anantare pañca, na samanantarepañca, na aññamaññe pañca, na upanissaye pañca, na purejāte dvādasa, na pacchājāte terasa. Na āsevane terasa, na kamme dve,

[BJT Page 289] [\x 289/]
Na vipāke pañca, na sampayutte pañca, na vippayutte tīṇi, no natthiya pañca, no vigate pañca, hetupaccayā ārammaṇapaccayā na adhipatiyā pañca na purejāte pañca na pacchājāte pañca, na āsevane pañca, na kamme dve, na vipāke dve, na vippayutte tīṇi,

Hetupaccayā ārammaṇapaccayā adhipatipaccayā na purejāte tīṇi, na pacchājāte tiṇi. Na āsevane tīṇi. Na kamme dve, na vipāke dve, na vippayutte tīṇi. Hetupaccayā ārammaṇapaccayā adhipatipaccayā ananrapaccayā (mulakaṃ-saṃkhittaṃ) purejātapaccayā na pacchājāte tīṇi, na āsevane tīṇi. Na kamme dve, na vipāke dve, (saṃkhittaṃ yathā - kusalattike anuloma paccaniya gaṇanā gaṇitā evaṃ gaṇetabbaṃ)
Anuloma paccanīyaṃ.

Paṭiccavāro.
Na hetupaccayā ārammane pañca, na anantare pañca, samanantare pañca, sahajāte dasa, aññamaññe satta, nissaye dasa. Upanissaye pañca, purejāte tīṇi. Āsevane dve, kamme dasa, vipāke nava, āhāre dasa, indriye dasa, jhāne dasa. Magge ekaṃ, sampayutte pañca, vippayutte dasa, atthiyā dasa, natthiya pañca, vigate pañca, avigate dasa.

Na hetupaccayā na ārammaṇapaccayā sahajāte tīṇi, aññamaññe dve, nissaye tīṇi. Kamme tīṇi. Vipāke tīṇi, āhāre tīṇi. Indriye tīṇi. Jhāne tīṇi, vippayutte tīṇi, atthiyātīṇi avigate tīṇi.

Na hetupaccayā na ārammaṇapaccayā na adhipitapaccayā na anantarapaccayā na samanantarapaccayā na aññamaññapcacayā sahajāte tīṇi, nissaye tīṇi. Kamme tīṇi. Vipāke tīṇi, āhāre tīṇi, indriye tīṇi. Jhāne tīṇi. Vippayutte tiṇi, atthiyā tīṇi, avigate tīṇi. - (Saṃkhittaṃ-yathā kusalattike na hetumūlakaṃ gaṇitaṃ evaṃ gaṇetabbaṃ. Yathā kusalattike paccanīyānulomaṃ vitthāritaṃ, evaṃ imaṃ vitthāretabbaṃ)
Paṭiccavāro.
Paccanīyānulomaṃ
[T - 19]

[BJT Page 290] [\x 290/]
Sahajātavāro
Vipākaṃ dhammaṃ sahajāto vipāko dhammo uppajjati hetupaccayā: vipākaṃ ekaṃ khandhaṃ, sahajātā tayo khandhā, tayo khandhe sahajāto eko khandho dve khandhe sahajātā dve khandhā. (Saṃkhittaṃ) hetuyā terasa -pe- avigate terasa, na hetuyā dasa, -pe- no vigate pañca, hetupaccayā na ārammaṇe pañca, na vippayutte tīṇi, nahetupaccayā ārammaṇe pañca, avigate dasa.
Sahajātavāro.

Paccayavāro.
Vipākaṃ dhammaṃ paccayā vipāko dhammo uppajjati hetupaccayā: vipākaṃ ekaṃ khandhaṃ, paccayā tayo khandhā, tayo khandhe paccayā eko khandho dve khandhe paccayā dve khandhā. Paṭisandhikkhaṇe vipākaṃ dhammaṃ paccayā nevavipākanavipākadhamma dhammo uppajjati hetupaccayā vipāke khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe vipāke khandhe paccayā kaṭattārūpaṃ.

Vipākaṃ dhammaṃ paccayā vipāko ca nevavipākanavipākadhammadhamme ca dhammo uppajjati hetupaccayā: vipākaṃ ekaṃ khandhaṃ, paccayā tayo khandhā, cittasamuṭṭhānañca rūpaṃ, dve khandhe paccayā dve khandha cittasamuṭṭānañca rūpaṃ, paṭisandhikkhaṇe vipākadhammadhammaṃ paccayā vipākadhammadhammo uppajjati hetupaccayā, vipākadhammadhammaṃ ekaṃ khandhaṃ. Paccayā tayo khandhā, dve khandhe paccayā dve khandhā.

Vipākadhammadhammaṃ paccayā nevavipākanavipākadhammadhammo uppajjati hetupaccayā, vipākadhamamdhamme khandhe paccayā cittasamuṭānañca rūpaṃ.

Vipākadhamamdhammaṃ paccayā vipākadhammadhammo ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti hetupaccayā: vipākadhamma dhammaṃ ekaṃ, khandhaṃ pacacyā tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ.

Nevavipākanavipākadhammadhammaṃ paccayā nevavipākanavipākadhammadhammo uppajjati hetupaccayā: nevavipākanavipākadhammadhammaṃ ekaṃ khandhaṃ paccayaṃ tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve.

[BJT Page 291] [\x 291/]
Khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ, ekaṃ mahābhūtaṃ paccayā -pemahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ vatthuṃ paccayā nevavipākanavipākadhammadhammā khandhā.

Nevavipākanavipākadhammadhammaṃ paccayā vipāko dhammo uppajjati hetupaccayā: vatthuṃ paccayā vipākā khandhā, paṭisandhikkhaṇe vatthuṃ paccayā vipākā khandhā.

Nevavipākanavipākadhammadhammaṃ paccayā vipākadhamamdhammo uppajjati hetupaccayā: vatthuṃ paccayā vipākadhammadhammo khandhā.

Nevavipākanavipākadhammadhammaṃ paccayā vipāko ca nevavipākanavipākadhammadhammo ca dhammāuppajjanti hetupaccayā: vatthuṃ paccayā vipākā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe vatthuṃ paccayā vipākā khandhā, mahābhūte paccayā kaṭattā rūpaṃ.

Nevavipākanavipākadhammadhammaṃ paccayā vipākadhammadhammo ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti hetupaccayā: vatthuṃ paccayā vipākadhammadhammā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ.

Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paccayā vipāko dhammo uppajjati hetupaccayā: vipākaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, dve khandhe ca vatthuñca paccayā dve khandhā, paṭisandhikkhaṇe vipākaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, dve khandhe ca vatthuñca paccayā dve khandhā.

Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paccayā nevavipākanavipākadhammadhammo uppajjati hetupaccayā: vipāke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe vipāke khandhe ca mahābhūte ca paccayā kaṭattārūpaṃ, vipākañca

Nevavipākanavipākadhammadhammañca dhammaṃ paccayā vipāko ca nevavipākanavipākadhammadhammo ca dhammo uppajjati hetupaccayā: vipākaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, dve khandhe ca vatthuñca paccayā dve khandhā, vipāke khandhe ca mahābhūte ca

[BJT Page 292] [\x 292/]
Paccayā cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhane vipākaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, dve khandhe ca vatthuñca paccayā dve khandhā. Vipāke khandhe ca mahābhūte ca paccayā kaṭattārūpaṃ.

Vipākadhammadhammañca nevavipākanavipākadhammadhammaṃ paccayā vipākadhamamdhammo uppajjati hetupaccayā: vipākadhammadhammaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, dve khandhe ca vatthuñca paccayā dve khandhā.

Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṃ paccayā nevavipākanavipākadhammadhammo uppajjati hetupaccayā: vipākadhammadhamme khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ.

Vipāka dhammadhammañca nevavipākanavipākadhammadhammañca dhammaṃ paccayā nevavipākanavipākadhammadhammo uppajjati, hetupaccayā: vipākadhammadhammo khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ vipākadhammadhammañca nevavipākanavipākadhammañca dhammaṃ uppajjanti dhammadhammā ca nevavipākanavipākadhammadhammā ca dhammā uppajjanti hetupaccayā: vipākadhammaṃ ekaṃ khandhaṃ ca vatthuṃ ca paccayā tayo khandhā dave khandhe ca vatthuṃ ca paccayā dve khandhā, vipāka dhamma dhamme khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ.

Vipākaṃ dhammaṃ paccayā vipāko dhammo uppajjati ārammaṇapaccayā: vipākaṃ ekaṃ khandhaṃ paccayā tayo khandhā. Dve khandhe paccayā dve khandhā. Paṭisandhikkhaṇe.

Vipākadhammaṃ paccayā vipākadhammadhammo uppajjati ārammaṇapaccayā: vipākadhammadhammaṃ ekaṃ khandhaṃ paccayā tayo khandhā, dve khandhe paccayā dve khandhā

Nevavipākanavipākadhammadhammaṃ paccayā nevavipākanavipākadhamma dhammo uppajjati ārammaṇapaccayā: nevavipākanavipākadhammadhammaṃ ekaṃ khandhaṃ paccayā tayo khandhā, dve khandhe paccayā dve khandhā. Vatthuṃ paccayā nevavipākanavipākadhammadhammaṃ khandhā.

Nevavipākanavipākadhammadhammaṃ paccayā vipāko dhammo uppajjati ārammaṇapaccayā: cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ, sotāyatanaṃ paccayā sotaviññāṇaṃ ghānāyatanaṃ paccayā ghānaviññāṇaṃ, jivhāyatanaṃ paccayā jivhāviññāṇaṃ, kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā vipākā khandhā, paṭisandhikkhaṇe vatthuṃ paccayā vipākā khandhā.

[BJT Page 293] [\x 293/]
Nevavipākanavipākadhammadhammaṃ paccayā vipākadhammadhammo uppajjati ārammaṇapaccayā: vatthuṃ paccayā vipākadhammadhammā khandhā.

Vipākañca nevavipākanavipākadhammadhamamaññca dhammaṃ paccayā vipāko dhammo uppajjati ārammaṇapaccayā: cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā tayo khandhā. Dve khandhe ca cakkhāyatanañca paccayā dve khandhā, sota, ghāna, jivhā, kāya, vipākaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, dve khandhe ca vatthuñcapaccayā dve khandhā. Paṭisandhikkhaṇe vipākaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, dve khandhe ca vatthuñca paccayā dve khandhā.

Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṃ paccayā vipākadhammadhammo uppajjati ārammaṇapaccayā: vipākadhammadhammaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, dve khandhe ca vatthuñca paccayā dve khandhā.

Vipākaṃ dhammaṃ paccayā vipāko dhammo uppajjati adhipatipaccayā: vipākaṃ ekaṃ khandhaṃ paccayā tīṇi, adhipatipaccayā paṭisandhikkhaṇe natthi, vipākadhammadhammaṃ paccayā adhipatiyā tīṇi.

Nevavipākanavipākadhammadhammaṃ paccayā nevavipākanavipākadhammadhammo uppajjati adhipatipaccayā: nevavipākanavipākadhammadhammaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe paccayā dve khandhā cittasamuṭānañca rūpaṃ, ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā. Mahābhūte paccayā: cittasamuṭṭhānaṃ rūpaṃ, vatthuṃ paccayā nevavipākanavipākadhammadhammā khandhā.

Nevavipākanavipākadhammadhammaṃ paccayā vipāko dhammo uppajjati adhipati paccayā: vatthuṃ paccayā vipākā khandhā.

Nevavipākanavipākadhammadhammaṃ paccayā vipākadhammadhammo uppajjati adhipatipaccayā: vatthuṃ paccayā vipākadhammadhammā khandhā.

Nevavipākanavipākadhammadhammaṃ paccayā vipāko ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti adhipatipaccayā: vatthuṃ paccayā vipākā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ.

Nevavipākanavipākadhammadhammaṃ paccayā vipākadhammadhammo ca nevavipākanavipākadhammadhammo dhammā uppajjanti adhipatipaccaya

[BJT Page 294] [\x 294/]
Vatthuṃ paccayā vipākadhammadhammā khandhā. Mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ.

Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paccayā vipāke dhammo uppajjati adhipatipaccayā: vipākaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, dve khandhe ca vatthuñca paccayā dve khandhā.

Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paccayā nevavipākanavipākadhammadhammo uppajjati adhipatipaccayā: vipāke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ.

Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paccayā vipāko ca nevavipākanavipākadhammadhammo ca dhammā, uppajjanti adhipatipaccayā: vipākaṃ ekaṃ khandhagñaca vatthuñca paccayā tayo khandhā, dve khandhe ca vatthuñca paccayā dve khandhā. Vipāke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ.

Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṃ paccayā vipākadhammadhammo uppajjati adhipatipaccayā: vipākadhammadhammaṃ ekaṃ khandhañca vatheñca paccacayā tayo khandhā. Dve khande ca vatthuñca paccayā dve khandhā.

Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṃ paccayā nevavipākanavipākadhammadhammo uppajjati adhipatipaccayā: vipākadhammadhamme khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ.

Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṃ paccayā vipākadhammadhammo ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti adhipatipaccayā: vipādhammadhammaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā. Dve khandhe ca vatthuñca paccayā dve khandhā, vipākadhammamme khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ.

Vipākakaṃ dhammaṃ paccayā vipāko dhammo uppajjati anantarapaccayā -pesamanantarapaccayā -pe- (ārammaṇapaccaya sadisaṃ) sahajātapaccayā -pe- aññamaññapaccayā: vipākaṃ ekaṃ khandhaṃ paccayā tayo khandhā, dve khandhe paccayā dve khandhā, paṭisandhikkhaṇe vipākaṃ ekaṃ khandhaṃ paccayā tayo khandhā, dve khandhe paccayā dve khandhā.

[BJT Page 295] [\x 295/]
Vipākaṃ dhammaṃ paccayā nevavipākanavipākadhammadhammo uppajjati aññamaññapaccayā: paṭisandhikkhaṇe vipāke khandhe paccayā vatthu.

Vipākaṃ dhammaṃ paccayā vipāko ca nevavipākanavipākadhammadhammo ca dhammā appajjanti aññamaññapaccayā: paṭisandhikkhaṇe vipākaṃ ekaṃ khandhaṃ paccayā tayo khandhā vatthuṃ ca, dve khandhe paccayā dve khandhā vatthu ca.

Vipākadhammadhammaṃ paccayā vipākadhammadhammo uppajjati aññamaññapaccayā: vipākadhammadhammaṃ ekaṃ khandhaṃ paccayā tayo khandhā, dve khandhe paccayā dve khandhā.

Nevavipākanavipākadhammadhammaṃ paccayā nevavipākanavipākadhammadhammo uppajjati aññamaññapaccayā: nevavipākanavipākadhammadhammaṃ ekaṃ khandhaṃ paccayā tayo khandhā, dve khandhe paccayā dve khandhā, ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā, bāhiraṃ āhārasamuṭṭhānaṃ, atusampuṭṭhānaṃ, asaññasattānaṃ ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā, dve mahābhūte paccayā dve mahābhūtā vatthuṃ paccayā nevavipākanavipākadhamamadhammā khandhā.

Nevavipākanavipākadhammadhammaṃ paccayā vipāko dhammo uppajjati aññamaññapaccayā: cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ, -pekāyāyatana paccayā kāyaviññāṇaṃ, vatthuṃ paccayā vipākā khandhā. Paṭisandhikkhaṇe vatthuṃ paccayā vipākā khandhā.

Nevavipākanavipākadhammadhammaṃ paccayā vipākadhammadhammo uppajjati aññamañña paccayā: vatthuṃ paccayā vipākadhammadhammā khandhā.

Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paccayā vipāko dhammo uppajjati aññamaññapaccayā: cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā tayo khandhā, dve khandhe ca cakkhāyatanañca paccayā dve khandhā sota ghāna jivhā kāyavipākaṃ ekaṃkhandhañca vatthuñca paccayā tayo khandhā, dve khandhe ca vatthuñca paccayā dve khandhā paṭisandhikkhaṇe vipākaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, dve khandhe ca vatthuñca paccayā dve khandhā.

[BJT Page 296] [\x 296/]
Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṃ paccayā vipākadhammadhammo uppajjati aññamaññapaccayā: vipāka dhammadhammaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, dve khandhe ca vatthuñca paccayā dve khandhā.

Vipākaṃ dhammaṃ paccayā vipāko dhammo uppajjati nissayapaccayā: -pe- (sahajā sadisaṃ) upanissayapaccayā -pepurejātapaccayā: vipākaṃ ekaṃ khandhaṃ paccayā tayo khandhā, dve khandhe paccayā dve khandhā, vatthuṃ (purejātapaccayā anantara sadisaṃ - saṃkhittaṃ)

Vipākadhamamdhammaṃ paccayā vipākadhammadhammo uppajjati āsevana paccayā: vipākadhammadhammaṃ ekaṃ khandhaṃ paccayā tayo khandhā, tayo khandhe paccayā eko khandho, dve khandhe paccayā dve khandhā.

Nevavipākanavipākadhammadhammaṃ paccayā nevavipākanavipākadhammadhammo uppajjati āsevanapaccayā: nevavipākanavipākadhammadhammaṃ ekaṃ khandhaṃ paccayā -pe- vatthuṃ paccayā nevavipākanavipākadhammadhammā khandhā.

Nevavipākanavipākadhammadhammaṃ paccayā vipākadhammadhammo uppajjati āsevanapaccayā: vatthuṃ paccayā vipākadhammadhammā khandhā.

Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṃ paccayā vipākadhammadhammo uppajjati āsevanapaccayā: vipākadhammadhammaṃ ekaṃ khandhañca vatthuñca paccayā taye khandhā, tayo khandhe ca vatthuñca paccayā eko khandho, dve khandhe ca vatthuñca paccayā dve khandhā.

Vipākaṃ dhammaṃ paccayā vipāko dhammo uppajjati kammapaccayā tīṇi. (Sahajāta sadisaṃ)

Vipākaṃ dhammaṃ paccayā vipāko dhammo uppajjati vipākapaccayā tīṇi

Nevavipākanavipākadhammadhammaṃ paccayā nevavipākanavipākadhammadhammo uppajjati vipākapaccayā: ekaṃ mahābhūtaṃ paccayā tayo

[BJT Page 297] [\x 297/]
Mahābhūtā, dve mahābhūte paccayā dve mahābhūtā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ, vipāko ca ubhayañca tīṇi.

Vipākañca nevavipākanavipākadhammadhammañca tīṇi. Āhāra paccayā, indriyapaccayā, jhānapaccayā, maggapaccayā, sampayuttapaccayā, vippayuttapaccayā, atthipaccayā natthipaccayā, vigatapaccayā. Avigatapaccayā, hetuyā sattarasa, ārammane satta, adhipatiyā sattarasa, anantare satta, samanantare satta, sahajāte sattarasa, aññamaññe nava, nisasaye sattarasa, upanissaye satta. Purejāte satta, āsevane cattāri, kamme sattarasa, vipāke nava, āhāre sampayutte satta, vippayuteta sattarasa, atthiyā sattarasa, natthiyā satta, vigate satta, avigate sattarasa.

Hetupaccayā ārammaṇe satta, adhipatiyā sattarasa, (saṃkhittaṃ) avigate statarasa, (yathā kusalattike gaṇanā, evaṃ gaṇetabbaṃ)
Anulomaṃ

Paccanīyaṃ
Vipākaṃ dhammaṃ paccayā vipāko dhammo uppajjati na hetupaccayā: ahetukaṃ vipākaṃ ekaṃ khandhaṃ paccayā tīṇi.

Vipākadhammadhammaṃ paccayā vipākadhammadhammo uppajjati na hetupaccayā: vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchāsahagato uddhaccasahagato moho.

Nevavipākanavipākadhammadhammaṃ paccayā nevavipākanavipākadhammadhammo uppajjati na hetupaccayā: ahetukaṃ nevavipākanavipākadhammadhammaṃ ekaṃ ekaṃ khandhaṃ paccayā.

Nevavipākanavipākadhammadhammaṃ paccayā vipāko dhammo uppajjati na hetupaccayā: cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ

Nevavipākanavipākadhammadhammaṃ paccayā vipākadhammadhammo uppajjati na hetupaccayā vatthuṃ paccayā vicikicchāsahagato uddhaccasahagato moho

[BJT Page 298] [\x 298/]
Nevavipākanavipākadhammadhammaṃ paccayā vipāko ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti na hetupaccayā: vatthuṃ paccayā ahetukā vipākā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, ahetuka paṭisandhikkhaṇe vipakañca.

Nevavipākanavipākadhammadhammañca dhammaṃ paccayā vipāko dhammo uppajjati nevavipākanavipākadhammadhammo uppajjati vipāko ca nevipākanavipākadhammadhammo ca dhammā uppajjanti na hetupaccayā: vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṃ paccayā vipākadhammadhammo uppajjati na hetupaccayā: vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho.

Vipākaṃ dhammaṃ paccayā nevavipākanavipākadhammadhammo uppajjati na ārammaṇapaccayā -pe(saṃkhittaṃ sabbāni padāni vitthāretabbāni, )

Gaṇanā
Na hetuyā dvādasa, na ārammane pañca, na adhipatiyā sattarasa, na anantare pañca, na samanantare pañca, na aññamaññe pañca, na upanissaye pañca, na purejāte dvādasa, na pacchājāte sattarasa, na āsevane sattarasa, na kamme cattāri, na vipāke nava, na āhāre ekaṃ. Indriye ekaṃ, na jhāne cattāri. Na mage nava, na sampayutte pañca na vippayutte tīṇi, no nathiy paiañca, no vigate pañca, na hetupaccayā na ārammane tīṇi. Na adhipatiyā dvādasa, (saṃkhittaṃ) no vigate tīṇi, (yathā kusalatnike paccanīya gaṇanā, evaṃ gaṇetabbaṃ)

Paccanīyaṃ
Hetupaccayā na ārammane pañca, na adhipatiyā sattarasa, (saṃkhittaṃ) no vigate pañca, (yathā kusalattike anuloma paccaniya gaṇanā, evaṃ gaṇetabbaṃ)

Anulomaṃ paccanīyaṃ.
Na hetupaccayā ārammaṇe satta, anantare satta, samanantare satta -pe- avigate dvādasa, na hetupaccayā na ārammaṇapaccayā sahajāte tīṇi. Aññamaññe dve, (saṃkhittaṃ) avigate tīṇi. (Yathā kusalattike paccanīyānuloma gaṇanā, evaṃ gaṇetabbaṃ) paccanīyānulomaṃ.
Paccayavāro.

[BJT Page 299] [\x 299/]
Nissayavāro
Vipākaṃ dhammaṃ nissayā vipāko dhammo uppajjati hetupaccayā: vipākaṃ ekaṃ khandhaṃ nissayā tayo khandhā, hetuyā sattarasa, na hetuyā dvādasa, no vigate pañca, hetupaccayā na ārammaṇe pañca, na vippayutte tiṇi, na hetupaccayā ārammaṇe satta, avigate dvādasa.
Nissayavāro.

Saṃsaṭṭhavāro
Vipākaṃ dhammaṃ saṃsaṭṭho vipāko dhammo uppajjati hetupaccayā: vipākaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, (saṃkhittaṃ) (sabbāni padāni vitthāretabbāni) hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā tīṇi. Anantare tīṇi. Samanantare tīṇi, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye tīṇi, purejāte tīṇi. Āsevane dve, kamme tīṇi, vipāke ekaṃ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, vippayutte tīṇi, atthiya tīṇi, natthiya tīṇi, vigate tīṇi, avigate tīṇi, (saṃkhittaṃ yathā kusalattike gaṇanā, evaṃ gaṇetabbaṃ)

Anulomaṃ.
Vipākaṃ dhammaṃ saṃsaṭṭho vipāko dhammo uppajjati na hetupaccayā: ahetukaṃ vipākaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve khandhe saṃsaṭṭhā dve khandhā, (sabbāni padāna vihajitabbāni) na hetuyā tīṇi, na adhipatiyā tīṇi, na purejāte tīṇi. Na pacchājāte tīṇi. Naāsevane tīṇi, na kamme dve na vipāke dve, na jhāne ekaṃ, na magge dve, na vippayutte tīṇi, (yathā kusalattike paccanīya gaṇanā evaṃ gaṇetabbaṃ)

Paccanīyaṃ.
Hetupaccayā na adhipatiyā tīṇi. (Saṃkhittaṃ) na vippayutte tīṇi. (Yathā kusalattike anulomaṃ paccanīya gaṇanā, evaṃ gaṇetabbaṃ)

Anuloma paccanīyaṃ.
Na hetupaccayā ārammaṇe tīṇi, avigate tiṇi, (yathā kusalattike paccanīyānuloma gaṇanā, evaṃ gaṇetabbaṃ)
Pacacanīyānulomaṃ.
Saṃsaṭṭhavāro.

[BJT Page 300] [\x 300/]
Sampayuttavāro
Vipākaṃ dhammaṃ sampayutto vipāko dhammo uppajjati hetupaccayā: vipākaṃ ekaṃ khandhaṃ, sampayuttā tayo khandhā, hetuyā tīṇi, na hetuyā tīṇi, hetupaccayā na adhipatiyā tīṇi, na hetuyā tīṇi, hetupaccayā na adhipatiyā tīṇi, na hetupaccayā ārammaṇe tīṇi.
Sampayuttavāro.

Anuloma paccanīyaṃ.
Vipāko dhammo vipākassa dhammassa hetupaccayena paccaye: vipākā hetu sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo: paṭisandhikkhaṇe vipākā hetu sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo.

Vipāko dhammo nevavipākanavipākadhammadhammassa hetupaccayena paccayo: vipākā hetu cittasuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo, paṭisandhikkhaṇe vipākāhetu kaṭattārūpānaṃ hetupaccayena paccayo.

Vipāko dhammo vipākassa ca nevavipākanavipākadhammadhammassa hetupaccayena paccayo: vipākā hetu sampayuttakānaṃ khandhānāṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo, paṭisandhikkhaṇe vipākāhetu sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ hetupaccayena paccayo.

Vipākadhammadhammo vipākadhammadhammassa hetupaccayena paccayo: vipākadhammadhammā hetu sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo.

Vipākadhammadhammo nevavipākanavipākadhammadhammassa hetupaccayena paccayo: vipākadhammadhammā hetu citatasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo.

Vipākadhammadhammo vipākadhammadhammassa ca nevavipākanavipākadhammadhammassa ca hetupaccayena paccayo: vipākadhammadhammā hetu sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo.

[BJT Page 301] [\x 301/]
Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa hetupaccayena paccayo: nevavipākanavipākadhammadhammā hetu sampayuttakānaṃ khandhānaṃ citatsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo.

Vipāko dhammo vipākassa dhammassa ārammaṇapaccayena paccayo: vipāke khandhe anicaccato dukkhato anattato vipassati, assādeti, abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṃ uppajjati, domanassa uppajjati, kusalākusalo niruddhe vipāko tadārammaṇatā uppajjati. [PTS Page 330] [\q 330/]

Vipāko dhammo vipākadhammadhammassa ārammaṇapaccayena paccayo: sekkhā phalaṃ paccavekkhanti. Vipāke khandhe aniccato dukkhato anattato vipassanti. Assādenti. Abhinandatti. Taṃ ārabbha rāgo uppajjati, -pe- domanassaṃ uppajjati, cetopariyañāṇena vipākacitatasamaṅgissa pubbenivāsānusti ñāṇassa, ānāgataṃsa ñāṇassa, ārammaṇapaccayena paccayo.

Vipāko dhammo nevavipākadhammadhammassa ārammaṇapaccayena paccayo: arahā phalaṃ paccavekkhanti. Vipāke khandhe aniccato dukkhato anattato vipassanti. Cetopariyañāṇena vipākacitatasamaṅgissa cittaṃ jānāti, vipākā khandhā, cetopariyañāṇassa, pubbenivāsānusti ñāṇassa, ānāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Vipākhadhammadhammo vipākadhammadhammassa ārammaṇapaccayena paccayo: dānaṃ datvā sīlaṃ samādiyitvā upāsathakamma katvā taṃ paccavekkhati. Pubbe suciṇṇāni paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ paccavekkhati. Sekkhā gotrabhuṃ paccavekkhanti, vodānaṃ paccavekkhanti sekkhā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, sekkhā pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe sumudāciṇṇe kilese jānanti. Vipākadhammadhamme khandhe aniccato dukkhato anattato vipassanti, assādenti. Abhinandanti, abhinandanti. Taṃ ārabbha rāgo uppajjati, -pe domanassaṃ uppajjati, cetopariyañāṇena vipākadhammadhammacittasamaṅgissa cittaṃ jānanti, ākāsānañcāyatanakusalaṃ viññāṇañajāyatanakusalassa ārammaṇapaccayena paccayo, ākiñccaññā yatanakusalaṃ nevasaññānāsaññāyatanakusalassa ārammaṇapaccayena

[BJT Page 302] [\x 302/]
Paccayo, vipākadhammadhammā khandhā iddhividhañāṇassa, cetopariyañāṇassa. Pubbenivāsānussatiñāṇassa. Yathākammupagañāṇassa, anāgataṃsañāṇassa, ārammaṇa paccayenapaccayo.

Vipākadhammadhammo vipākassa dhammassa ārammaṇapaccayena paccayo, vipākadhammadhamme khandhe aniccato dhukkhato anattato vipassati, asasādeti, abhinandati, taṃ ārabbha rāgo uppajjati, -pe domanassaṃ uppajjati. Kusalākusale niruddhe vipāko tadārammaṇatā uppajjati, ākāsānañcāyatanakusalaṃ viññāṇañcāyatanavipākassa ārammaṇapaccayena paccayo, ākiñcaññāyatanakusalaṃ nevasaññānāyasaññāyatanavipākassa ārammaṇapaccayena paccayo.

Vipākadhammadhammo nevavipākanavipākadhammadhammassa ārammaṇapaccayena paccayo: arahā maggā vuṭṭhahitvā maggaṃ paccavekkhati. Pubbe suciṇṇāni paccavekkhati, arahā pahīne kilese paccavekkhati, pubbe samuduciṇṇe kilese jānāti, vipāka dhamma dhamme khandhe aniccato dukkhato anattato vipassati, cetopariyañāṇena vipākadhammadhammacittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanakusalaṃ viññāṇañcāyatanakiriyassa ārammaṇapaccayena paccayo ākiñcañāñāyatanakusalaṃ nevasaññānāsaññāyatanakiriyassa ārammaṇapaccayena paccayo. Vipāka dhammadhammā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammupagañāṇassa, anāgataṃsañāṇassa, āvajjānāya ārammaṇapaccayena paccayo.

Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa ārammaṇapaccayena paccayo: arahā nibbānaṃ paccavekkhati, nibbānaṃ āvajjanāya ārammaṇapaccayena paccayo. Arahā cakkhuṃ aniccato dukkhato anattato vipassati, sotaṃ ghānaṃ jivhaṃ kāyaṃ rūpe sadde gandhe rase phoṭṭhabbe vatthuṃ nevavipākanavipākadhammadhamme khandhe aniccato dukkhato anattato vipassati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, cetopariyañāṇe nevavipākanavipākadhammadhammacittasamaṅgissa citataṃ jānāti, ākāsānañcāyatanakiriyaṃ viññāṇañcāyatanakiriyassa ārammaṇapaccayena paccayo, ākiñcaññāyatanakiriyaṃ nevasaññānāsaññāyatanakiriyassa ārammaṇapaccayena

[BJT Page 303] [\x 303/]
Paccayo, nevavipākanavipākadhammadhammā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgatasaṃñāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Nevavipākanavipākadhammadhammo vipākassa dhammassa ārammaṇapaccayena paccayo: nibbānaṃ phalassa ārammaṇapaccayena paccayo, sekkhā vā puthujjanā vā cakkhuṃ aniccato dukkhato anattato vipassanti assādenti, abhinandanti, taṃ ārabbha rāgo uppajjati -pe domanassaṃ uppajjati. Kusalākusale niruddhe vipāko tadārammaṇatā uppajjati, sotaṃ ghānaṃ jivhaṃ kāyaṃ rūpe sadde gandhe rase phoṭṭhabbe vatthuṃ nevavipākanavipākadhammadhamme khandhe aniccato dukkhato anattato vipassanti. Assādenti, abhinandanti taṃ ārabbha rāgo uppajjati. -Pe- domanassaṃ uppajjati, kusalākusale niruddhe vipāko tadārammaṇatā uppajjati, rūpāyatanaṃ cakkhuviññāṇassa -pe- phoṭṭhabbāyatanaṃ kāyaviññāṇassa ārammaṇapaccayena paccayo

Nevavipākanavipākadhammadhammo vipākadhammadhammassa ārammaṇapaccayena paccayo: sekkhā nibbānaṃ paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa, maggassa, ārammaṇapaccayena paccayo, sekkhā vā puthujjanā vā cakkhuṃ aniccato dukkhato anattato vipassanti. Assādenti, abhinandanti, taṃ -pe domanassaṃ uppajjati, sotaṃ -penevavipākanavipākadhammadhamme khandhe aniccato dukkhato anattato vipassanti, assādenti. Abhinandanti, dibbena cakkhunā rūpaṃ passanti. Dibbāya sotadhātuyā saddaṃ suṇanti, cetopariyañāṇena nevavipākanavipākadhammadhammacittasamaṅgissa cittaṃ jānanti. Nevavipākanavipākadhammadhammā khandhā iddhividhañāṇsa, cetopariyañāṇassa, pubbenivāsānussati ñāṇassa, anāgataṃsa ñāṇassa ārammaṇapaccayena paccayo.

Vipāko dhammo vipākassa dhammassa adhipatipaccayena paccayo: sahajātādhipati, vipākādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.

Vipāko dhammo vipākadhammadhammassa adhipatipaccayena paccayo: ārammaṇādhipati, sekkhā phalaṃ garuṃ katvā paccavekkhanti. Vipāke khandhe garuṃ katvā assādenti. Abhinandanti taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati.

[BJT Page 304] [\x 304/]
Vipāko dhammo nevavipākanavipākanavipākadhammadhammassa adhipati paccayena paccayo: ārammaṇādhipati, sahajātādhipati, ārammaṇādhipati arahā phalaṃ garuṃ katvā paccavekkhati, sahajātādhipati vipākādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo.

Vipāko dhammo vipākassa ca nevavipākanavipākadhammadhammassa ca adhipatipaccayena paccayo: sahajātādhipati, vipākādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipati paccayena paccayo.

Vipākadhammadhammo vipākadhammadhammassa adhipatipaccayena paccayo: ārammaṇādhipati, sahajātādhipati, ārammaṇādhipati dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni garuṃ katvā paccavekkhati. Jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati. Sekkhā gotrabhuṃ garuṃ katvā paccavekkhanti, vodānaṃ garuṃ katvā paccavekkhanti. Sekkhā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti, vipākadhammadhamme khandhe garuṃ katvā assādenti. Abhinandanti. Taṃ garu katvā rāgo uppajjati, diṭṭhi uppajjati sahajātādhipati vipākadhammadhammādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.

Vipākadhammadhammo nevavipākanavipākadhammadhammassa adhipati paccayena paccayo: ārammaṇādhipati. Sahajātādhadipati, ārammaṇādhipati arahā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhati, sahajātādhipati vipākadhammadhammādhipati cittasamuṭṭhānānaṃ rūpānaṃ. Adhipatipaccayena paccayo.

Vipākadhammadhammo vipākadhammadhammassa ca nevavipākanavipākadhammadhammassa ca adhipatipaccayena paccayo: sahajātādhipati vipākadhammadhammādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.

Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa adhipatipaccayena paccayo: ārammaṇādhipati, sahajātādhipati ārammaṇādhipati arahā nibbānaṃ garuṃ katvā paccavekkhati. Sahajātādhipati nevavipākanavipākadhammadhammādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.

[BJT Page 305] [\x 305/]
Nevavipākanavipākadhammadhammo vipākassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati nibbānaṃ phalassa adhipatipaccayena paccayo:

Nevavipākanavipākadhammadhammo vipākadhammadhammassa adhipatipaccayena paccayo: ārammaṇādhipati sekkhā nibbānaṃ garuṃ katvā paccavekkhanti. Nibbānaṃ gotrabhussa vodānassa, maggassa adhipati paccayena paccayo, cakkhuṃ garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati, sotaṃ -penevavipākanavipākadhammadhamme khandhe garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati.

Vipāko dhammo vipākassa dhammassa anantarapaccayena paccayo: purimā purimā vipākā khandhā pacchimānaṃ pacchimānaṃ vipākānaṃ khandhānaṃ anantarapaccayena paccayo, pañcaviññāṇaṃ vipākamanodhātuyā anantarapaccayena paccayo, vipākamanodhātu vipākamanoviññāṇadhātuyā anantarapaccayena paccayo, vipāko dhammo nevavipākanavipākadhammadhammassa anantarapaccayena paccayo. Bhavaṅgaṃ āvajjanāya anantarapaccayena paccayo, vipāka manoviññāṇadhātu kiriyamanoviññāṇadhātuyā anantarapaccayena paccayo.

Vipākadhammadhammo vipākadhammadhammassa anantarapaccayena paccayo: purimā purimā vipākadhammadhammā khandhā pacchimānaṃ pacchimānaṃ vipākadhammadhammānaṃ khandhānaṃ anantarapaccayena paccayo, anulomaṃ gotrabhussa, anulomaṃ vodānassa, gotrabhu maggassa, vodānaṃ maggassa anantarapaccayena paccayo.

Vipākadhammadhammo vipākassa dhammassa anantarapaccayena paccayo: vipākadhammadhammā khandhāvuṭṭhānassa, maggo phalassa, sekkhānaṃ anulomaṃ phalasamāpattiyā nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanakusalaṃ phalasamāpattiyā anantarapaccayena paccayo.

Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa anantarapaccayena paccayo: purimā purimā nevavipākanavipākadhammadhammā khandhā pacchimānaṃ pacchimānaṃ nevavipākanavipākadhammadhammānaṃ khandhānaṃ anantarapaccayena paccayo. [T - 20]

[BJT Page 306] [\x 306/]
Nevavipākanavipākadhammadhammo vipākassa dhammassa anantara paccayena paccayo: āvajjanā pañcannaṃ viññāṇānaṃ anantara paccayena paccayo, nevavipākanavipākadhammadhammā khandhā vuṭṭhānassa, arahato anulomaṃ phalasamāpattiyā. Nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanakiriyaṃ phalasamāpattiyā anantarapaccayena paccayo.

Nevavipākanavipākadhammadhammo vipākadhammadhammassa anantarapaccayena paccayo: āvajjanā vipākadhammadhammānaṃ khandhānaṃ anantarapaccayena paccayo.

Vipāko dhammo vipākassa dhammassa samanantarapaccayena paccayo (anantara sadisaṃ)

Vipāko dhammo vipākassa dhammassa sahajātapaccayena paccayo: vipāko eko khandho -pe- tīṇi.

Vipākadhammadhammo vipākadhammadhammassa sahajāta paccayena paccayo tīṇi

Vipākadhammadhammo vipākadhammadhammassa sahajāta paccayena paccayo tīṇi.

Nevavipākanavipākadhammadhammo nevavipa kanavipākadhammadhammassa sahajātapaccayena paccaya: nevavipākanavipākadhammadhammo eko khandho, ekaṃ mahābhūtaṃ, bāhiraṃ, āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ, asaññasattānaṃ ekaṃ mahābhūtaṃ.

Nevavipākanavipākadhammadhammo vipākassa dhammassa sahajātapaccayena paccayo: paṭisandhikkhaṇe vatthu vipākānaṃ khandhānaṃ sahajātapaccayena paccayo.

Vipāko ca nevavipākanavipākadhammadhammo ca dhammā vipākassa dhammassa sahajātapaccayena paccayo: paṭisandhikkhaṇe vipāko eko khandho ca vatthuṃ ca tiṇṇannaṃ khandhānaṃ, vipāko ca nevavipākanavipākadhammadhammo ca dhammā nevavipākanavipākadhammadhammassa sahajātapaccayena paccayo: vipākā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ.

Vipākadhammadhammo nevavipākanavipākadhammadhammo ca dhammānevavipākanavipākadhammadhammassa sahajātapaccayena paccayo: vipākadhammadhammā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paccayo.

[BJT Page 307] [\x 307/]
Vipāko dhammo vipākassa dhammassa aññamaññapaccayena paccayo: vipāko eko khandho, paṭisandhikkhaṇe vipāko dhammo nevavipākanavipākadhammadhammassa aññamaññapaccayena paccayo: paṭisajhikkhaṇe vipākā khandhā vatthussa aññamaññapaccayena paccayo.

Vipāko dhammo vipākassa ca nevavipākanavipākadhammadhammassa ca dhammassa aññamaññapaccayena paccayo: paṭisandhikkhaṇe vipāko eko khandho, tiṇṇannaṃ khandhānaṃ vatthussa ca aññamaññapaccayena paccayo.

Vipākadhammadhammo vipākadhammadhammassa aññamañña paccayena paccayo: vipākadhammadhammo eko khandho tiṇṇannaṃ khandhānaṃ, dvekhandhā dvinnaṃ khandhānaṃ.

Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa aññamaññapaccayena paccayo: nevavipākanavipākadhammadhammo eko khandho tiṇṇannaṃ khandhānaṃ, dve dvinnaṃ khandhānaṃ.

Nevipākanavipākadhamamdhammo vipākassa dhammassa aññamaññapaccayena paccayo: paṭisandhikkhaṇe vatthu vipākānaṃ khandhānaṃ vipāko ca nevavipākanavipākadhammadhammo ca dhammā vipākasasa dhammassa, paṭisandhikkhaṇe vipāko eko khandho ca vatthu ca- (satta pañhā)

Vipāko dhammo vipākassa dhammassa nissayapaccayena paccayo: tīṇi, vipāka dhamma dhammo vipāka dhamma dhammassa tiṇi,

Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa -peneva vipāka na vipākadhamma dhammo vipākassa dhammassa -pecakkhāyatanaṃ cakkhuviññāṇassa nissaya -pe kāyāyatanaṃ kāya viññāṇassa, vatthuṃ vipākānaṃ khandhānaṃ paṭisandhikkhaṇe vatthu vipākānaṃ khandhānaṃ.

Nevavipākanavipākadhammadhammo vipākadhammadhammassa nissayapaccayena paccayo: vatthu vipākadhammadhammānaṃ khandhānaṃ.

Vipāko ca nevavipākanavipākadhammadhammo ca dhammā vipākassa dhammassa nissayapaccayena paccayo: cakkhu viññāṇasahagato eko khandho ca cakkhāyatanañca kāyātanaṃ. Vipākoeko khandho ca vatthu ca tiṇṇṇnaṃ khandhānaṃ, paṭisandhikkhaṇe vipāko eko

[BJT Page 308] [\x 308/]
Khandho ca vatthu ca, vipāko ca nevavipākanavipākadhammadhammo ca dhammā nevavipākanavipākadhammadhammassa vipāka khandhā ca mahābhūtā ca, (saṃkhittaṃ) paṭisandhikkhaṇe.

Vipākadhammadhammo ca nevavipākanavipākadhammadhammo ca dhammā vipākadhammadhammassa nissayapaccayena paccayo: vipākadhammadhammo eko khandho ca vatthuṃ ca.

Vipākadhammadhammo ca nevavipākanavipākadhammadhammo ca dhammā nevavipākanavipākadhammadhammassa nissayapaccayena paccayo: vipākadhammadhammo khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ, (terasa pañhā)

Vipāko dhammo vipākassa dhammassa upanissayapaccayena paccayo: anantarūpanissayo pakatūpanissayo. Pakatūpanissayo kāyikaṃ sukhaṃ kāyikassa sukhassa, kāyikassa dukkhassa phalasamāpattiyā upanissayapaccayena paccayo: kāyikaṃ dukkhaṃ kāyikassa sukhassa kāyikassa dukkhassa phalasamāpattiyā upanissayapaccayena paccayo, phalasamāpatti kāyikassa sukhassa upanissayapaccayena paccayo.

Vipāko dhammo vipākadhammadhammassa upanissayapaccayena paccayo: ārammaṇupanissayo pakatūpanissayo. Pakatūpanissayo kāyikaṃ sukhaṃ upanissāya dānaṃ deti. Sīlaṃ samādayati -pe- saṅghaṃ bhindati, kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ saddhāya patthanāya upanissayapaccayena paccayo.

Vipāko dhammo nevavipākanavipākadhammassa upanissayapaccayena paccayo: ārammaṇupanissayo pakatūpanissayo. Pakatūpanissayo arahā kāyikaṃ sukhaṃ upanissaya anuppannaṃ kiriyasamāpattiṃ uppādeti, uppannaṃ samāpajjati, saṅkhāre aniccato dukkhato anattato vipassati. Kāyikaṃ dukkhaṃ upanissāya anuppannaṃ kiriyasamāpattiṃ uppādeti, upanissayapaccayena paccayo.

Vipākadhammadhammo vipākadhammadhammassa upanissayapaccayena paccayo: ārammaṇupanissayo anantarūpanissayo pakatūpanissayo. Pakatūpanissayo saddhaṃ upanissāya dānaṃ deti. Mānaṃjappeti, diṭṭhiṃ gaṇhāti, sīlaṃ sutaṃ cāgaṃ paññaṃ upanissāye dānaṃ deti, diṭṭhiṃ gaṇhāti, rāgaṃ dosaṃ mohaṃ mānaṃ diṭṭhiṃ patthanaṃ

[BJT Page 309] [\x 309/]
Upanissāya dānaṃ deti samāpattiṃ uppādeti, pānaṃ bhanti, saṅghaṃ bhindati, saddā patthanā saddāya, sīlassa patthanāya, upanissaya paccayena paccayo: paṭhamassa jhānassa parikammaṃ paṭhamassa, -penevasaññānāsaññāyatanassa parikammaṃ nevasaññānāsaññāyatanassa, paṭhamassa maggassa parikammaṃ paṭhamassa -pe- catutthassamaggassa parikammaṃ catutthassa, paṭhamo maggo dutiyassa, -pe- tatiyo maggo catutthassa upanissa yapaccayena paccayo: sekkhā maggaṃ upanissāya anupnnaṃ kusalasamāpatti uppādenti maggo sekkhānaṃ atthapaṭisambhidāya, ṭhānāṭhāna kosallassa upanissayapaccayena paccayo, pāṇātipāto pāṇātipātassa, micchādiṭṭhiyā upanissāya, micchādiṭṭhi micchādiṭṭhiyā, byāpādassa, mātughātikamma mātughātikammassa niyatamicchādiṭṭhiyā. Niyatamicchādiṭṭhi niyatamicchādiṭṭhiyā, saṅghabhedaka kammassa upanissayapaccayena paccayo.

Vipākadhammadhammo vipākadhammadhammassa upanissayapaccayena paccayo: anantarūpanissayo pakatūpanissayo, pakatūpanissayo; saddhaṃ upanissāya antanāṃ ātāpeti, paritapeti pariyiṭṭhimulakaṃ dukkhaṃ paccanubhoti, patthanaṃ upanissāya attānaṃ ātāpeti. Paritāpeti, saddhā patthanā kāyikassa sukhassa kāyikassa dukkhassa, phalamāpattiyā upanissayapaccayena paccayo, kusalākusalaṃ kammaṃ vipākassa upanissayapaccayena paccayo, magge phalasamāpattiyā upanissayapaccayena paccayo.

Vipākadhammadhammo nevavipākanavipākadhammadhammassa upanissayapaccayena paccayo: ārammaṇupanissayo, pakatūpanissayo, pakatūpanissayo arahā maggaṃ upanissāya anuppannaṃ kiriyasamāpattiṃ uppādeti, uppannaṃ samāpajjati, saṅkhāre aniccato dukkhato anattato vipassati. Maggo arahato atthapiṭasambhidāya, dhamma - nirutti - paṭibhāna -ṭhānāṭhāna - sosallassa - upanissayapaccayena paccayo.

Nevipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa upanissaya paccayena paccayo: ārammaṇupanissayo pakatūpanissayo, pakatūpanissayo: arahā utuṃ, bhojanaṃ senāsanaṃ upanissāya anuppannaṃ kiriyasamāpattiṃ uppādeti.

Nevavipākanavipākadhammadhamme, vipākassa dhammassa upanissaya paccayena paccayo: ārammaṇupanissayo anantarūpanissayo.

[BJT Page 310] [\x 310/]
Pakatūpanissayo: pakatūpanissayo: utu bhojanaṃ senāsanaṃ kāyikassa sukhassa kāyikassa dukkhassa phalasamāpattiyā apanissayapaccayena paccayo.

Nevavipākanavipākadhammadhammo vipākadhammadhammassa upanissaya paccayena paccayo: ārammaṇupanissayo anantarūpanissayo pakatūpanissayo. Pakatupanisasayo: utuṃ upanissāya dānaṃ deta, saṅghaṃ bhindati. -Pebhojanaṃ senāsanaṃ upanissāya dānaṃ deti, -pe- saṅghaṃ bhindati, utuṃ bhojanaṃ senāsanaṃ saddhāya patthanāya upanissayapaccayena paccayo.

Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa purejātapaccayena paccayo: ārammaṇuparejātaṃ vatthupurejātaṃ ārammaṇa purejātaṃ: arahā cakkhuṃ aniccato, kāyaṃ rūpe phoṭṭhabbe vatheṃ aniccato. Dibbena cakkhunā rūpaṃ, dibbāya sotadhātuyā saddaṃ- vatthupurejātaṃ: vatthu nevavipākanavipākadhammadhammānaṃ khandhānaṃ purejātapaccayena paccayo.

Nevavipākanavipākadhammadhammo vipākassa dhammassa purejāta paccayena paccayo1ārammaṇurejātaṃ, vatthupurejātaṃ ārammaṇa purejātaṃ: sekkhā vāputhujjanā vā cakkhuṃ aniccato dukkhato anattato vipassanti. Assādenti. Abhinandanti, taṃ ārabbha rāgo uppajjati, domanassaṃ uppajjati, kusalākusale niruddhe vipāko tadārammaṇatā uppajjati, sotaṃ vatthuṃ aniccato tadārammaṇatā uppajjati, rūpāyatanaṃ cakkhuviññāṇassa purejāta -pe- phoṭṭhabbāyatanaṃ kāyaviññāṇassa, vatthupurejātaṃ: cakkhāyatanaṃ cakkhu viññāṇassa kāyāyatanaṃ kāyaviññāṇassa, vatthu vipākānaṃ khandhānaṃ purejātaṃ.

Nevavipākanavipākadhammadhammo vipākadhammadhammassa purejāta paccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ ārammaṇapurejātaṃ: sekkhā vā puthujjanā vā cakkhuṃ -peārabbha rāgo, domanassaṃ uppajjati sotaṃ vatthuṃ aniccato, domanasasaṃ, dibbena cakkhunā rūpaṃ dibbāya sotadhātuyā saddaṃ vatthupurejātaṃ: vatthu vipākammadhammānaṃ khandhānaṃ purejātapaccayena paccayo. .

1. Purejātaṃ - sīmu.

[BJT Page 311] [\x 311/]
Vipāko dhammo nevavipākanavipākadhammadhammassa pacchājāta paccayena paccayo1pacchājātavipākā khandhā purejātassa imassa kāyassa pacchājātapaccayena2-

Vipākadhammadhammo nevavipākanavipākadhammadhammassa pacchājāta paccayena2-

Nevavipākanavipākadhamamdhammo nevavipākanavipākadhamamdhammassa pacchājātapacayena2
Vipākadhammadhammo vipādhamamadhammassa āsevana paccayena paccayo3purimā purimā vipākadhammadhammā khandhā jacchāmānaṃ pacchimānaṃ vipāka dhammadhammānaṃ khandhānaṃ, anulomaṃ gotrabhussa. Anulomaṃ vodānassa, gotrabhu maggassa. Vodānaṃ maggassa āsevanapaccayena3-

Nevavipākavipākadhammadhammo nevavipākanavipākadhammadhammassa āsevanapaccayena, paccayo3purimā purimā -pe- paccayo.

Vipāko dhammo vipākassa dhammassa kammapaccayena paccayo. Vipākā cetanā sampayutatkānaṃ khandhānaṃ kammapaccayena -pepaṭisandhikkhaṇe vipākā cetanā.

Vipāko dhammo nevavipākanavipākadhammadhammassa kammapaccayena4paccayo: vipākā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena -pe- paṭisandhikkhaṇe vipākā cetanākaṭattā rūpānaṃ.

Vipāko dhammo vipākassa ca nevavipākanavipākadhammadhammassa ca dhammassa kammapaccayena paccayo: vipākācetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭānānañca rūpānaṃ, paṭisandhikkhaṇe vipākā cetanā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ.

Vipākadhammadhammo vipākadhamamdhammassa kamma paccayena paccayo: vipākadhamamdhammacetanā sampayuttakānaṃ khandhānaṃ.

Vipākadhammadhammovipākassa dhammassa kammapaccayena paccayo4nānākhaṇikā vipākadhammadhammā cetanā vipākānaṃ khandhānaṃ kammapaccayena4- vipākadhammadhammo nevavipākanavipākadhamma dhammassa

1. Pacchājāta - sīmu 2. Pacchātapacca - sīmu 3. Āsevanapacca - sīmu 4. Kammapacca - sīmu

[BJT Page 312] [\x 312/]
Kamma paccayena paccayo: sahajātā nānakhaṇikā sahajātā vipāka dhamamdhammā cetanā cittasamuṭṭhānānaṃ rūpānaṃ, nānākhaṇikā vipākadhammadhammā cetanā kaṭattā ca rūpānaṃ:

Vipāka dhammadhammo vipākassa ca nevacipākanavipākadhamma dhammassa ca dhammassa kammapaccayena paccayo: nānākhaṇikā vipāka dhammadhammā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena

Vipāka dhammadhammo vipākadhammadhammassa ca nevavipākanavipāka dhammadhamamssa ca dhammasasa kammapaccayena paccayo: vipākadhammadhammā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena:

Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa kammapaccayena paccayo: nevavipākanavipākadhammadhammā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ.

Vipāko dhammo vipākassa dhammassa vipākapaccayena paccayo: vipāko eko khandhotiṇaṇṇṇaṃ khandhānaṃ, paṭisandhikkhaṇe vipāko dhammo nevavipākanavipākadhammadhammassa vipākapaccayena, vipākā khandhā cittasamuṭṭānānaṃ rūpānaṃ, paṭisandhikkhaṇe vipākā khandhā kaṭattā rūpānaṃ.

Vipāko dhammo vipākassa ca nevavipākanavipākadhamma dhammassa ca vipākapaccayena paccayo: vipāko eko khandho tiṇaṇaṇnaṃ khandhānaṃ citatasamuṭṭhānānañca rūpānaṃ, paṭisandhikkhaṇe vipāko eko khandho tiṇṇanna khandhānaṃ kaṭattā ca rūpānaṃ vipākapaccayena.

Vipāko dhammo vipākassa dhammassa āhārapaccayena paccayo: vipākā āhārā sampayuttakānaṃ khandhānaṃ tīṇi. (Paṭisandhipi imesaṃ tiṇṇannaṃ kātabbaṃ)

Vipākadhammadhammo vipākadhammadhammassa āhārapaccayena tīni.

Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa āhārapaccayena paccayo: nevavipākanavipākadhammadhammā āhāra sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhāra paccayena: kabaḷīkāro āhāre imassa kāyasasa āhārapaccayena

[BJT Page 313] [\x 313/]
Vipāko dhammo vipākassa dhammassa indriyapaccayena tīṇi, (paṭisandhikātabbaṃ)

Vipākadhammadhammo vipākadhammadhammassa indriyapaccayena tiṇi.

Nevavipākanavipākadhamamdhammo nevavipākanavipākadhammadhammassa indriyapaccayena paccayo: nevavipākanavipākadhammadhammā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ, rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena:

Nevavipākanavipākadhammadhammo vipākassa dhammassa indriyapaccayena paccayo: cakkhuindriyaṃcakkhuviññāṇassa indriya paccayena, kāyindriyaṃ, vipāko ca nevavipākanavipākadhamamdhammo ca dhammā vipākassa dhammassa indriyapaccayena, cakkhundriyañca cakkhuviññāṇañca cakkhuviññāṇa sahajagatānaṃ khandhānaṃ indriya paccayena, kāyindriyañca kāyaviññāṇañca kāyaviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena

Vipāko dhammo vipākassa dhammassa jhānapaccayena tiṇi.

Vipākadhammadhammo vipākadhammadhammassa dhammassa jhānapaccayena tiṇi.
Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa jhānapaccayena paccayo: nevavipākanavipākadhamamdhammā jhānaṅgā sampayuttanāṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ jhānaṃ paccayo:

Vipāko dhammo vipākassa dhammassa maggapaccayena: tīṇi, vipākadhammadhammo vipākadhammadhammassa maggagapaccayena tīṇi,

Nevavipākanavipākadhammadhammo nevavipākanavipākadhamamdhammassa maggapaccayena paccayo: nevavipākanavipākadhammadhammā maggaṅgā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānañca rūpānaṃ maggapaccayena.

Vipāko dhammo vipākassa dhammassa sampayutta paccayena paccayo: vipāko eko khandho tiṇṇannaṃ dve khandhā dvinnaṃ, paṭisandhikkhaṇe.

Vipākadhammadhammo vipākadhammadhammassa sampayutta paccayena:

[BJT Page 314] [\x 314/]
Nevavipākanavipākadhammammo nevavipākanavipākadhammadhammassa sampayutta paccayena -pedve khandhā dvinnaṃ khandhānaṃ sampayutta paccayena:

Vipāko dhammo nevavipākanavipākadhammadhammassa vippayutta paccayena, sahajātaṃ pacchājātaṃ, sahajātā: vipākā khandhā cittasamuṭṭhānānaṃ rūpānaṃ, paṭisandhikkhaṇe vipākā khandhā kaṭattā rūpānaṃ, pacchājātā: vipākā khandhā purejātassa imassa kāyassa vippayutta paccayena.

Vipākadhammadhammo nevavipākanavipākadhammadhammassa vippayutta paccayena, sahajātaṃ pacchājātaṃ, sahajātā: vipākadhammā khandhā cittasamuṭṭhānānaṃ rūpānaṃ, pacchājātā: vipākadhammadhammā khandhā purejātassa imassa kāyassa vippayutta paccayena.

Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa vippayutta paccayena: sahajātaṃ, purejātaṃ, pacchājātaṃ, sahajātā: nevavipākanavipākadhammadhammā khandhā cittasamuṭṭhānānaṃ purejātaṃ: vatthu nevavipākanavipākadhammadhammānaṃ, khandhānaṃ vippayuttapaccayena, pacchājātā: nevavipākanavipākadhammadhammākhandhā purejātassa imassa kāyassa vippayutata paccayena:

Nevavipākanavipākadhammadhammassa vipākassa dhammassa vippayutta paccayena, sahajātaṃ pacchājātaṃ, sahajātā: paṭisandhikkhaṇe vatthu vipākānaṃ khandhānaṃ vippayutta paccayena purejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa, vatthu vipākānaṃ khandhānaṃ vippayutta paccayena.

Nevavipākanavipākadhammadhammo vipākadhammadhammassa vippayutta paccayena: purejātaṃ: vatthu vipākadhamamdhammānaṃ khandhānaṃ vippayutta paccayena:

Vipāko dhammo vipākassa dhammassa atthipaccayena paccayo: vipāko eko khandho tiṇṇannaṃ, paṭisandhikkhaṇe vipāko eko khandho tiṇṇaṇnaṃ.

Vipāko dhammo nevavipākanavipākadhammadhammassa, sahajātaṃ pacchājātaṃ sahajātā: vipākā khandhā cittasamuṭṭhānānaṃ rūpānaṃ, paṭisandhikkhaṇe vipākā khandhā kaṭattā rūpānaṃ pacchājātā: vipākā khandhā purejātassa imassa kāyassa atthi paccayena:

[BJT Page 315] [\x 315/]
Vipāko dhammo vipākassa ca nevavipākanavipākadhammadhammassa ca dhammassa atthi paccayena paccayo: vipāko eko khandho tiṇṇannaṃ khandhānaṃ, cittasamuṭṭānānañca rūpānaṃ paṭisandhikkhaṇe vipākadhammadhammo vipākadhamamdhammassa atthi paccayena: dve khandhā dvinnaṃ khandhānaṃ atthi paccayena:

Vipākadhammadhammo nevavipākanavipākadhammadhammassa atthi paccayena: sahajātaṃ pacchājātaṃ sahajātā: vipākadhammadhammā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthi paccayena: pacchātā: vipāka dhammadhammā khandhā purejātassa imassa kāyassa atthi paccayena: vipākadhamamdhammo vipākadhammadhammassa ca nevavipākanavipākadhamma dhammassa ca dhammassa, vipākadhammadhammo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ.

Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, sahajāto: nevavipākanavipākadhammadhammo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthi paccayena: dve khandhā dvinnaṃ khandhānaṃ citatsamuṭṭānānañca rūpānaṃ atthi paccayena: ekaṃ mahābhūtaṃ mahābhūtā cittasamuṭṭānānaṃ rūpānaṃ kaṭattārūpānaṃ, upādārūpānaṃ atthi paccayena, bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhāṃ asaññasattānaṃ ekaṃ mahābhūtaṃ, purejātaṃ: arahā cakkhuṃ aniccato, sotaṃ, vatthuṃ aniccato, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, vatthu nevavipākanavipāka atthi pacchājātā: nevavipākanavipākadhammadhammā khandhā purejātassa imassa kāyassa atthi paccayena: kabaḷīkāro āhāro imassa kāyassa atthi paccayena, rūpajīvitindriyaṃ kaṭattārūpānaṃ atthi paccayena paccayo.

Nevavipākanavipākadhammadhammo vipākassa dhammassa atthi paccayena sahajātaṃ purejātaṃ sahajātaṃ: paṭisandhikkhaṇe vatthu vipākānaṃ khandhānaṃ atthi paccayena: purejātaṃ: sekkhā vā puthujjanā vā cakkhuṃ aniccato assādenti, taṃ ārabbha rāgo domanassaṃ kusalākusale niruddhe vipāko tadārammaṇatā, sotaṃ, vatthu vipāko tadārammaṇā rūpāyatanaṃ cakkhuviññāṇassa. Poṭṭhabbāyatanaṃ kāyaviññāṇassa, cakkhāyatanaṃ cakkhuviññāṇassa, kāyāyatanaṃ kāyaviññāṇassa, vatthu vipākānaṃ khandhānaṃ atthi paccayena: nevavipākanavipākadhammadhammo vipākadhammadhammassa atthi paccayena: purejātaṃ; sekkhā vā puthujjanā vā cakkhuṃ aniccato -peassādenti.

[BJT Page 316] [\x 316/]
-Pe- domanassaṃ uppajjati, sotaṃ, vatthuṃ aniccato -pe domanassaṃ uppajjati, dibbena cakkhunā vatthu vipākadhammadhammānaṃ khandhānaṃ atthi paccayena.

Vipāko ca nevavipākanavipākadhammadhammo ca dhammā vipākassa dhammassa atthi paccayena: sahajātaṃ purejātaṃ sahajāto: cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca tiṇṇannaṃ, kāyaviññāṇasahagato vipāko eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ, paṭisandhikkhaṇe vipāko eko khandho ca vatthuca tiṇaṇannaṃ.

Vipāko ca nevavipākanavipākadhammadhammo ca dhammā nevipākanavipākadhammadhammassa atthi paccayena: sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ sahajātā: vipākā khandhā ca mahābhūta ca cittasamuṭṭhānānaṃ rūpānaṃ, paṭisandhikkhaṇe vipākā khandhā ca mahābhūtā ca kaṭattā rūpānaṃ atthi paccayena, pacchājātā: vipākā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa, pacchājātā vipākā khandhā ca rūpajīvitindriyañca kaṭattā rūpānaṃ.

Vipākadhammadhammo ca nevivipākanavipākadhammadhammo ca dhammā vipākadhammadhammassa sahajātaṃpurejātaṃ sahajāto: vipākadhammadhammo eko khandho ca vatthu ca tiṇṇannaṃ

Vipākadhammadhammo ca nevavipākanavipākadhammadhammo ca dhammā nevipākanavipākadhammadhammassa atthi paccayena: sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ sahajātā: vipākadhammadhammā khandhā ca mahābhūta ca cittasamuṭṭhānānaṃ rūpānaṃ, pacchājātā: vipākadhammadhammā khandhā ca kabaḷīkāro āhāro ca purejātassa imassa kāyassa, atthi pacchayena pacchājātā vipākadhammadhammamā khandhā ca rūpajīvitindriyañca kaṭattā rūpānaṃ vipāko dhammo natthi paccayena -pe- (vigataṃ anantara sadisaṃ, avigataṃ atthi sadisaṃ)

Hetuyā satta, ārammaṇe nava, adhipatiyā dasa, anantare satta. Samanantare satta. Sahajāte ekādasa, aññamaññe satta, nissaye terasa, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane dve, kamme nava, vipāke tiṇi, āhāre satta, indriye tanava, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā satta, vigate satta avigate terasa.

[BJT Page 317] [\x 317/]
Hetupaccayā adhipatiyā satta. Sahajāte satta, aññamaññe pañca, nissaye satta. Vipāketiṇi, indriye satta. Magge satta, sampayutte tiṇi, vippayutte tiṇi, atthiyā satta. Avigate satta, (yathā kusalattike pañhāvārassa anuloma gaṇanā gaṇitā, evaṃ vitthāretabbā)

Anulomaṃ
Vipāko dhammo vipākasasa dhammassa ārammaṇapaccayena paccayo, sahajātapaccayena paccayo, upanissaya paccayena paccayo.

Vipāko dhammo vipākadhammadhammassa ārammaṇapaccayena paccayo, upanissayapaccayena paccayo,

Vipāko dhammo nevavipākanavipākadhammadhammassa ārammaṇa paccayena paccayo, sahajātapaccayena paccayo upanissayapaccayena paccayo, pacchājātapaccayena paccayo.

Vipāko dhammo vipākassa ca nevavipākanavipākadhammadhamamssa ca dhammassa sahajātapaccayena paccayo.

Vipākadhammadhammo vipākadhammadhammassa ārammaṇapaccayena paccayo, sahajātapaccayena paccayo, upanissayapaccayena paccayo.

Vipākadhammadhammo vipākassa dhammassa ārammaṇapaccayena paccayo, upanissayapaccayena paccayo, kammapaccayena paccayo.

Vipākadhammadhammo nevipākanavipākadhammadhammassa ārammaṇa paccayena paccayo, sahajātapaccayena paccayo, upanissaya paccayena paccayo, pacchājātapaccayena paccayo, kammapaccayena paccayo.

Vipākadhammadhammo vipākassa ca nevipākanavipākadhammadhammassa ca dhammassa kammapaccayena paccayo.

Vipākadhammadhammo vipākadhammadhammassa ca nevavipākanavipāka dhammadhammassa ca dhammassa sahajātapaccayena paccayo.

[BJT Page 318] [\x 318/]
Nevavipākanavipākadhammadhammo nevipākanavipākadhammadhammassa ārammaṇapaccayena paccayo, sahajātapaccayena paccayo, upanissayapaccayena paccayo, purejātapaccayena paccayo, pacchājātapaccayena paccayo, āhārapaccayena paccayo, indriyapaccayena paccayo.

Nevipākanavipākadhammadhammo vipākassa dhammassa ārammaṇapaccayena paccayo sahajāta paccayena paccayo, upanissaya paccayena paccayo, purejāta paccayena paccayo.

Nevavipākanavipākadhammadhammo vipākadhammadhammassa ārammaṇapaccayena paccayo, upanissayapaccayena paccayo, purejāta pacacayena paccayo.

Vipāko ca nevavipākanavipākadhammadhammo ca dhammā vipākassa dhammassa sahajātaṃ, purejāta.

Vipāko ca nevavipākanavipākadhammadhammo ca dhammā nevipākanavipākadhammadhammassa sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ

Vipākadhammadhammo ca nevavipākanavipākadhammadhammo ca dhammā vipākadhammadhammassa sahajātaṃ, pacchājātaṃ, purejātaṃ.

Vipādhammadhammo ca nevavipākanavipākadhammadhammo ca dhammā nevipākanavipākadhammadhammassa sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ

Na hetuyā soḷasa, naārammaṇe sosa, naadhipatiyā soḷasa, naanantare soḷasa, nasamanantare soḷasa, nasahajāte dvādasa, naaññamaññe dvādasa, nanissaye dvādasa, naupanissaye soḷasa, napurejāte cuddasa, napacchājāte soḷasa, naāsevane soḷasa, nakamme pannarasa, navipāke cuddasa, naāhāre soḷasa, naindriye soḷasa, najhāne soḷasa, namagge soḷasa, nasampayutte dvādasa, navippayutte dasa, no atthiyā dasa, no natthiyā soḷasa, no vigate soḷasa, no avigate dasa.

[BJT Page 319] [\x 319/]
Na hetupaccayā naārammaṇe soḷasa, (saṃkhittaṃ) no avigate dasa.

(Yathā kusalattike paccanīya gaṇanā vitthāritā, evaṃ vitthāretabbaṃ)
Paccanīyaṃ.

Gaṇanā
Hetupaccayā na ārammaṇe satta, na adhipatiyā satta, naanantare satta, nasamanantare satta, naaññamaññe tiṇi, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke cattāri, naāhāre satta, naindriye satta, najhāne satta, namagge satta. Nasampayutte tīṇi, navippayutte tīṇi, no natthiyā satta, no vigate satta, hetusahajāta nissaya atthi avigatanti naārammaṇe satta, (saṃkhittaṃ) no vigate satta, (yathā kusalattike anulomapaccaniya gaṇanā vittharinā, evaṃ vitthāretababaṃ asammohantena phaso sajjhāya maggo)

Anuloma paccanīyaṃ.
Nahetupaccayā ārammaṇe nava, adhipatiyā dasa, anantare satta, samanantare satta, sahajāte ekādasa, aññamaññe satta, nissaye terasa, upanissaye nava, purejāte tīṇi, pacchājāte tiṇi, āsevane dve, kamme nava, vipāke tiṇi, āhāre satta, indriye nava, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā satta, vigate satta, avigate terasa.

Nahetupaccayā naārammaṇapaccayā adhipatiyā satta, (saṃkhittaṃ) avigate terasa.

(Yathā kusalattike paccanīyānuloma gaṇanā, vitthāritā, evaṃ vitthāretabbaṃ)
Paccanīyānulomaṃ.
Vipākattikaṃ niṭṭhitaṃ. [PTS Page 331] [\q 331/]

4. Upādinnattikaṃ
Upādinnupādāniyaṃ dhammaṃ paṭcca upādinnupādāniyo dhammo uppajjati hetupaccayā: upādinnupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā, paṭisandhikkhaṇe, upādinnupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ.

[BJT Page 320] [\x 320/]
Dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ, khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, upādinnupādānīyaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca kaṭattā rūpaṃ, upādārūpaṃ,

Upādinnupādāniyaṃ dhammaṃ paṭicca anupādinanudāniyo dhammo uppajjati hetupaccayā: upādinnupādāniye khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ.

Upādinnupādiniyaṃ dhammaṃ paṭicca upādinnupādāniyo ca anupādāniyo ca dhammā uppajjati hetupaccayā: upapādinnupādaniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, cittasamuṭṭhānañca rūpaṃ. Dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ.

Anupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati hetupaccayā: anupādinnupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, anupādinnupādāniyaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ, upādārūpaṃ.

Anupādinnaanupādāniyaṃ dhammaṃ paṭicca anupādinnaanupādāniyo dhammo uppajjati hetupaccayā, anupādinnaanupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā

Anupādinnaanupādāniyaṃ dhammaṃ paṭicca anupādinnaanupādāniyo dhammo uppajjati hetupaccayā, anupādinna anupādāniye khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ.

Anupādinnaanupādāniyaṃ dhammaṃ paṭicca anupādinnaanupādāniyo ca anupādinna anupādaniyo ca dhammā uppajjanti hetupaccayā, anupādinna anupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, cittasamuṭṭhāñca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ.

Anupādinnaanupādāniyañca anupādinnupādāniyañca dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati hetupaccayā: anupādinna anupādāniye khandhe ca mahābhūte ca paṭicca viccasamuṭṭhānaṃ rūpaṃ.

[BJT Page 321] [\x 321/]
Upādinnupādāniyañca anupādinnupādāniyañca dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati hetupaccayā: upādinnupādāniye khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.

Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati ārammaṇapaccayā. Upādinnupādāniyaṃ ekaṃ ndhaṃ paṭicca paṭisandhikkhaṇe, anupādinnupādāniyaṃ dhammaṃ paṭicca, anupādinna anupādāniyaṃ dhammaṃ paṭicca ārammaṇapaccayā tiṇi pañhā.

Anupādinnanupādāniyaṃ dhammaṃ anupādinnupādāniyo dhammo uppajjati adhipatipaccayā, anupādinnupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, ekaṃ mahābhūtaṃ paṭicca mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ, upādārūpaṃ.

Anupādinna anupādāniyaṃ dhammaṃ paṭicca tiṇi.

Anupādinnupādāniyañca anupādinnaanupādāniyañca dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati adhipatiyapaccayā: anupādinna anupādāniye khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.

Upādinnupādiniyaṃ dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati anantarapaccayā, samanantarapaccayā, sahajātapaccayā:

Upādinnupādāniyaṃ ekaṃ khandhaṃ paṭicca paṭisandhikkhaṇe ekaṃ mahābhūtaṃ paṭicca, mahābhūte paṭicca kaṭattā rūpaṃ, upādārūpaṃ, asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca, mahābhūte paṭicca kaṭattā rūpaṃ, upādārūpaṃ, upādinnupādāniyaṃ dhammaṃ paṭicca tīṇi.

Anupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati sahajātapaccayā: anupādinnupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandho cittasamuṭṭhānañca rūpaṃ, -pe- ekaṃ mahābhūtaṃ paṭicca, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ, upādārūpaṃ, bāhiraṃ, āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca.
Anupādinna anupādāniyaṃ dhammaṃ paṭicca tiṇi.

Anupādinnupādāniyañca anupādinnaanupādāniyañca dhammaṃ paṭicca anupādinnupādāniyo upādinnupādāniyañca anupādinnupādāniyañca dhammaṃ paṭicca anupādinnupādāniyo upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati aññamañña paccayā: [T - 21]

[BJT Page 322] [\x 322/]
Upādinnupādāniyaṃ ekaṃ khandhaṃ paṭicca, paṭisandhikkhaṇe upādinnupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā vatthu ca, khandhe paṭicca vatthu, vatatheṃ paṭicca khandhā, ekaṃ mahābhūtaṃ paṭicca, dve mahābhūte paṭicca dve mahābhūtā, asaññasattānaṃ ekaṃ mahābhūtaṃ, anupādinnupādāniyaṃ dhammaṃ paṭicca, bāhiraṃ āhāraṃ, utusamuṭṭhānaṃ.

Anupādinnaanupādāniyaṃ dhammaṃ paṭicca, upādinnupādāniyaṃ dhammaṃ paṭicca nissayapaccayā nava pañhā, upanissaya paccayā.

Upādinanupādāniyaṃ dhammaṃ paṭicca, upādinnupādāniye dhammo uppajjati purejātapaccayā tīṇi, pañhā.

Anupādinnupādāniyaṃ dhammaṃ paṭicca, anupādinnupādāniyo dhammo uppajjati āsevanapaccayā: anupādinnupādāniyaṃ ekaṃ khandhaṃ paṭicca

Anupādinnaanupādāniyaṃ dhammaṃ paṭicca anupādinnaanupādāniyo dhammo uppajjati āsevana paccayā: anupādinnaanupādāniyaṃ ekaṃ khandhaṃ paṭicca.

Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati kammapaccayā, (hetuccayā sadisā) (nava pañhā)

Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati vipākapaccayā: tiṇi

Anupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati vipāka paccayā: ekaṃ mahābhūtaṃ paṭicca, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ, upādārūpaṃ.

Anupādinna anupādāniyaṃ dhammaṃ paṭicca anupādinnaanupādāniyo dhammo uppajjati vipākapaccayā: vipākaṃ anupādinnaanupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā (nava pañhā)

Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati āhārapaccayā -pe- indriyapaccayā, jhanapaccayā, maggapaccayā, sampayuttapaccayā, vippayuttapaccayā, atthipaccayā, natthipaccayā, vigatapaccayā, avigatapaccayā -pe- (yathā kusalattikassa paṭiccavāro sajjhāya maggena vitthārito, evaṃ vitthāretabbaṃ)

[BJT Page 323] [\x 323/]
Gaṇanā
Hetuyā nava, ārammaṇe tīṇi, adhipatiyā pañca, anantare tīṇi, samanantare tiṇi. Sahajāte nava, aññamaññe tiṇi, nissaye nava, upanissaye tiṇi. Purejāte tiṇi, āsevane dve, kamme nava, vipāke nava, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte tiṇi, vippayutte nava, atthiyā nava, natthiyā tiṇi. Vigate tiṇi, avigate nava, hetupaccayā ārammaṇe tiṇi, avigate nava, (yathā kusalattike paṭiccagaṇanā sajjhāya maggena gaṇitā, evaṃ gaṇetabbaṃ)

Anulomaṃ.
Upādinnupādānīyaṃ dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati na hetupaccayā: ahetukaṃ upādinnupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe paṭicca dve khandhā, ahetuka paṭisandhikkhaṇe upādinnupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ, dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ. Khandhe paṭicca vatthu vatthuṃ paṭicca khandhā, ekaṃ, mahābhūtaṃ paṭicca tayo mahābhūtā, mahābhūte paṭicca kaṭattā rūpaṃ, upādā rūpaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca, mahābhūte paṭicca kaṭattā rūpaṃ upādārūpaṃ.

Upādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati na hetupaccayā: ahetuke upādinnupādāniye khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ.

Upādinnupādiniyaṃ dhammaṃ paṭicca upādinnupādāniyo ca anupādinnupādāniyo ca dhammā uppajjanti na hetupaccayā: ahetukaupādinnupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ.

Anupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati na hetupaccayā: ahetukaṃ anupādinnupādāniyaṃ ekaṃ khandhā paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhanañca rūpaṃ, anupādinnupādāniyaṃ ekaṃ mahābhūtaṃ, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ, bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca, mahābhūte paṭicca upādārūpaṃ, vicikicchā sahagate uddhacca sahagate khandhe paṭicca vicikicchāsahagato uddhacca sahagato moho.

[BJT Page 324] [\x 324/]
Upādinnupādāniyañcaña anupādinnupādāniyañca dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati na hetupaccayā: ahetuke upādinnupādāniyo dhammo uppajjati na hetupaccayā: ahetuke upādinnupādānīyo dhandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.

Upādinnanupādāniyaṃ dhammaṃ paṭicca uppādinnupādāniyo dhammo uppajjati na ārammaṇapaccayā: paṭisandhikkhaṇe upādinnupādāniye khandhe paṭicca kaṭattārūpaṃ khandhe paṭicca vatthu, ekaṃ mahābhūtaṃ paṭicca, asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca.

Upādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati na ārammaṇapaccayā: upādinnupādāniye khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ.

Anupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati na ārammaṇapaccayā: anupādinnupādāniye khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, ekaṃ mahābhūtaṃ paṭicca, bāhiraṃ āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ. Ekaṃ mahābhūtaṃ paṭicca.

Anupādinnaanupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati na ārammaṇapaccayā: anupādinnaanupādāniyo khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ.

Anupādinnupādāniyañca anupādinnaanupādāniyañca dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati na ārammaṇapaccayā: anupādinnaanupādāniye khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.

Upādinnupādāniyañca anupādinnupādāniyañca dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati na ārammaṇapaccayā: upādinnupādāniye khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.

Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati na adhipatipaccayā: paṭisandhi paripuṇṇaṃ tīṇi pañhā.

Anupādinnupādāniyaṃ dhammaṃ paṭicca, ekā pañhā.

Anupādinnaanupādāniyaṃ dhammaṃ paṭicca anupādinnaanupādāniyo dhammo uppajjati na adhipatipaccayā: anupādinna anupādāniye khandhe paṭicca anupādinna anupādāniyā adhipati.

[BJT Page 325] [\x 325/]
Upādinnupādāniyañca anupādinnupādāniyañca dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati na adhipatipaccayā: upādinnupādāniye khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati na anantarapaccayā -pe- na samanantarapaccayā na aññamaññapaccayā. Na upanissaya paccayā na purejātapaccayā, na pacchājātapaccayā. Na āsevanapaccayā: -pe-

Anupādinnaanupādāniyaṃ dhammaṃ paṭicca anupādinna anupādāniyo dhammo uppajjati na āsevanapaccayā: vipākaṃ anupādinna anupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandho, (saṃkhittaṃ. )

Anupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati na kammapaccayā: anupādinnupādāniye khandhe paṭicca anupādinnupādāniyā cetanā, bāhiraṃ, āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca,

Anupādinnaanupādāniyaṃ dhammaṃ paṭicca anupādinnaanupādāniyo dhammo uppajjati na kammapaccayā, kusale anupādinnaanupādāniye khandhe papaṭicca anupādinnaanupādāniyā cetana.

Upādinnupādāniyaṃ dhammaṃ upādinnupādāniyo dhammo uppajjati na vipākapaccayā: asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca, mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ.

Upādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati na vipākapaccayā: ekā pañhā.

Anupādinnupādāniyaṃ dhammaṃ paṭicca anupādinna anupādāniyo dhammo uppajjati na vipākapaccayā: kusalaṃ anupādinna anupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tiṇi, pañhā.

Anupādinnupādāniyañca anupādinnaanupādāniyañca dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati na vipākapaccayā: kusale anupādinna anupādāniye khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.

Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati na āhārapaccayā: asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca.

[BJT Page 326] [\x 326/]
Anupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati na āhārapaccayā: bāhiraṃ utusamuṭṭhānaṃ ekaṃ mahābhūta paṭicca, (saṃkhittaṃ) upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati na indriyapaccayā: asaññasattānaṃ mahābhūte paṭicca rūpajīvitindriyaṃ

Anupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati na indriyapaccayā: bāhiraṃ āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ.

Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati na jhānapaccayā pañcaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā. (Saṃkhittaṃ) asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca.

Anupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati na jhānapaccayā: bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca

Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati na maggapaccayā: ahetukaṃ upādinnupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, pañca pañhā.

Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati na sampayuttapaccayā: (naārammaṇapaccaya sadisaṃ)

Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati na vippayuttapaccayā: āruppe upādinnupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca.

Anupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati na vippayuttapaccayā: āruppe anupādinnupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, bahiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca.

Anupādinnaanupādāniyaṃ dhammaṃ paṭicca anupādinnaanupādāniyo dhammo uppajjati na vippayuttapaccayā: āruppe anupādinnaanupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā.

[BJT Page 327] [\x 327/]
Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati no natthipaccayā, no vigatapaccayā -pe- (yathā kusalattike paccaniyavāro vitthārito evaṃ vithoretabbo)

Gaṇanā.
Nahetuyā pañca, na ārammaṇe cha, na adhipatiyā cha. Na anantare cha, na samanantare cha, na aññamaññe cha, na upanissaye cha, na purejāte satta, na paccājāte nava, na āsevane nava, na kamme dve, na vipāke cha, na āhāre dve, na indriye dve, na jhāne dve, na magge pañca, na sampayutte cha, na vippayutte tiṇi. No natthiyā cha, no vigate cha.

Na hetupaccayā na ārammaṇe cattāri, (saṃkhittaṃ) no vigate cattāri, (yathā kusalattike gaṇanā, evaṃ gaṇetabbaṃ
Paccanīyaṃ.

Hetupaccayā na ārammane cha, (saṃkhittaṃ) no vigate cha, (yathā kusalattike anulomapaccaniya gaṇanā, evaṃ gaṇetabbā, )

Anuloma paccanīyaṃ.
Na hetupaccayā ārammane dve, (saṃkhittaṃ) avigate pañca, (yathā kusalattike paccanīyānuloma gaṇanā, evaṃ gaṇetabbā, )
Paccanīyānulomaṃ.

Paṭiccavārā.
Upādinnupādāniyaṃ dhammaṃ sahajāte upādinnupādāniyo dhammo uppajjati hetupaccayā-pe- (paṭiccavāropi sahajātavāropi sadiso)

Sahajātavāro
Upādinnupādāniyaṃ dhammaṃ paccayā upādinnupādāniyo dhammo uppajjati hetupaccayā: upādinnupādāniyaṃ ekaṃ khandhaṃ paccayā tayo khandhā. Paṭisandhikkhaṇe khandhe paccayā vatthu, vatthuṃ paccayā khandhā, ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā. Mahābhūte paccayā kaṭattārūpaṃ, vatthuṃ paccayā upādinnupādāniyā khandhā.

[BJT Page 328] [\x 328/]
Upādinnupādāniyaṃ dhammaṃ paccayā anupādinnupādāniyo dhammo uppajjati hetu paccayā: apādinnupādāniye khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ, vatthuṃ paccayā anupādinnupādāniyā khandhā,

Upādinnupādāniyaṃ dhammaṃ paccayā anupādinnaanupādāniyo dhammo uppajati hetupaccayā: vatthuṃ paccayā anupādinnaanupādāniyā khandhā.

Upādinnupādāniyaṃ dhammaṃ paccayā upādinnaanupādāniyo ca anupādinnupādāniyo ca dhammā uppajjati hetupaccayā: upādinanupādāniyaṃ ekaṃ khandhaṃ, paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ.

Anupādinnupādāniyaṃ dhammaṃ paccayā: anupādinnupādāniyo dhammo uppajjati hetupaccayā: ekā pañhā.

Anupādinnupādāniyaṃ dhammaṃ paccayā: anupādinnupādāniyo dhammo uppajjati hetupaccayā: tīṇi pañhā.

Upādinnupādāniyañca anupādinna anupādāniyañca dhammaṃ paccayā anupādinna anupādāniyo dhammo uppajjati hetupaccayā: anupādinna anupādāniyaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, dve khandhe ca vatthuñca paccayā dve khandhā.

Anupādinnupādāniyañca anupādinna anupādāniyañca dhammaṃ paccayā anupādinnupādāniyo dhammo uppajjati hetupaccayā: anupādinna anupādāniye khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. .

Upādinnupādāniyañca anupādinnupādāniyañca dhammaṃ paccayā anupādinnupādāniyo dhammo uppajjati hetupaccayā: upādinnupādāniye khandhe ca mahābhūte ca paccayā, citatasamuṭṭhānaṃ rūpaṃ. Anupādinnupādāniyaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, dve khandhe ca vatthuñca paccayā dve khandha.

Upādinnupādāniyaṃ dhammaṃ paccayā upādinnupādāniyo dhammo uppajjati ārammaṇapaccayā: upādinnupādāniyaṃ ekaṃ khandhaṃ paccayā tayo khandhā, dve khandhe paccayā dve khandhā, paṭisandhikkhaṇe upādinnupādāniyaṃ ekaṃ khandhaṃ paccayā tayo khandhā, dve khandhe paccayā dve khandhā, vatthuṃ paccayā khandhā, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ -pe- kāyātanaṃ kāyaviññāṇaṃ, vatthuṃ paccayā upādinnupādāniyaṃ khandhā.

[BJT Page 329] [\x 329/]
Upādinnupādāniyaṃ dhammaṃ paccayā anupādinnupādāniyo dhammo uppajjati ārammaṇapaccayā: vatthuṃ paccayā anupādinnupādāniyi khandhā.

Upādinnupādāniyaṃ dhammaṃ paccayā anupādinna anupādāniyo dhammo uppajjati ārammaṇapaccayā: vatthuṃ paccayā anupādinnaanupādāniyā khandhā.

Anupādinnupādāniyaṃ dhammaṃ paccayā anupādinnupādāniyo dhammo uppajjati ārammaṇapaccayā: anupādinnupādāniyaṃ ekaṃ khandhaṃ paccayā tayo khandhā, dve khandhe paccayā dve khandhā.

Anupādinna anupādinna anupādāniyaṃ dhammaṃ paccayā anupādinnaanupādāniyo dhammo uppajjati ārammaṇapaccayā: anupādinnaanupādāniyaṃ ekaṃ khandhaṃ paccayā tayo khandhā, dve khandhe paccayā dve khandhā.

Upādinnupādāniyañca anupādinnupādāniyañca dhammaṃ paccayā anupādinnaanupādāniyo dhammo uppajjati ārammaṇapaccayā: anupādinnaanupādāniyaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, dve khandhe ca vatthuñca paccayā dve khandhā.

Upādinnupādāniyañca anupādinnupādāniyañca dhammaṃ paccayā anupādinnaanupādāniyo dhammo uppajjati ārammaṇapaccayā: anupādinnupādāniyaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, dve khandhe ca vatthuñca paccayā dve khandhā.

Upādinnupādāniyaṃ dhammaṃ paccayā anupādinnupādāniyo dhammo uppajjati adhipatipaccayā: vatthuṃ paccayā anupādinnupādāniyaṃ khandhā.

Anupādinnupādāniyaṃ dhammaṃ paccayā anupādinnaanupādāniyo dhammo uppajjati adhipatipacacayā: vatthuṃ paccayā anupādinnaanupādāniyā khandhā.

Anupādinnupādiniyaṃ dhammaṃ paccayā anupādinnupādāniyo dhammo upajjati adhipatipaccayā: ekaṃpañhā anupādinnaṃ anupādāniyaṃ dhammā paccayā tisso pañhā

Upādinnupādāniyañca anupādinnaanupādāniyañca dhammaṃ paccayā adhipatipaccayā: anupādinnupādāniyañca anupādinnaanupādāniyañca dhammaṃ

[BJT Page 330] [\x 330/]
Paccayā adhipatipaccayā, upādinnupādāniyañca anupādinnupādāniyañca dhammaṃ, paccayā anupādinnupādāniyo dhammo uppajjati adhipatipaccayā, anupādinnupādāniyaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, dve khandhe ca vatatheñca paccayā dve khandhā.

Upādinnupādāniyaṃ dhammaṃ paccayā upādinnupādāniyo dhammo uppajjati anantarapaccayā: (catuvisati paccayā vitthāretabbā)

Gaṇanā
Avigatapaccayā hetuyā ekādasa, ārammaṇe satta, adhipatiyā nava, anantare satta, samanantare satta, sahajāte ekādasa, upanissaye satta, purejāte satta, āsevane cha, kamme ekādasa, vipāke ekādasa, āhāre ekādasa, indriye ekādasa jhāne ekādasa, magge ekādasa, sampayutte satta, vippayutte ekādasa, atthiyā ekādasa natthiyā satta, vigate satta avigate ekādasa.

Hetupaccayā ārammaṇe satta, (saṃkhittaṃ) avigate ekādasa, (yathā kusalattike gaṇanā, evaṃ gaṇetabbaṃ

Anulomaṃ
Upādinnupādāniyaṃ dhammaṃ paccayā upādinnupādāniyo dhammo uppajjati na hetupaccayā: ahetukaṃ upādinnupādāniyaṃ ekaṃ khandhaṃ paccayā, ahetuka paṭisandhikkhaṇe, asaññasattānaṃ ekaṃ mahābhūtaṃ, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ, kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā ahetukā upādinnupādāniyaṃ khandhā.

Upādinnupādāniyaṃ dhammaṃ paccayā upādinnupādāniyo dhammo uppajjati na hetupaccayā ahetuke upādinanupādāniye khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ, vatthuṃ paccayā āhetukā anupādinnupādāniyaṃ khandhā, vatthuṃ paccayā vicikicchāsahagato uddhaccasahagato moho.

Upādinnupādāniyaṃ dhammaṃ paccayā upādinnupādāniyo ca anupādinnupādāniyo ca dhammo uppajjanti na hetupaccayā ahetukaṃ upādinanupādāniyaṃ ekaṃ, khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ,

[BJT Page 331] [\x 331/]
Anupādinnupādāniyaṃ dhammaṃ paccayā anupādinnupādāniyo dhammo uppajjati na hetupaccayā ahetukaṃ anupādinnupādāniyaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ, -pe- bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ -pe- rūpaṃ vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchā sahagate uddhaccasahagato moho.

Upādinnupādāniyañca anupādinnupādāniyañca dhammaṃ paccayā anupādinnupādāniyo dhammo uppajjati na hetupaccayā: ahetuke upādinnupādāniye khandhe ca mahābhūte ca paccayā cuttasamuṭṭhānaṃ rūpaṃ, ahetukaṃ anupādinnupādāniyaṃ ekaṃ khandhañca vatheñca paccayā tayo khandhā, dve khandhe ca vatthuñca paccayā dve khandhā, vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho.

Upādinnupādāniyaṃ dhammaṃ paccayā upādinnupādāniyo dhammo uppajjati na ārammaṇapaccayā: (saṃkhittaṃ) na adhipatipaccayā: upādinnupādāniyaṃ ekaṃ khandhaṃ paccayā.

Upādinnupādāniyaṃ dhammaṃ paccayā anupādinnupādāniyo dhammo uppajjati na adhipatipaccayā: upādinnupādāniye khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ, vatthuṃ paccayā anupādinnupādāniyā khandhā.

Upādinnupādāniyaṃ dhammaṃ paccayā anupādinna anupādāniyo dhammo uppajjati na adhipatipaccayā: vatthuṃ paccayā anupādinna anupādāniyā adhipati.

Upādinnupādāniyaṃ dhammaṃ paccayā upādinnupādāniyo ca anupādinnupādāniyo ca dhammā uppajjanti na adhipatipaccayā: upādinanupādāniyaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ. -Pe- anupādinnupādāniyaṃ dhammaṃ paccayā ekā pañhā.

Anupādinnaanupādāniyaṃ dhammaṃ paccayā anupādinnaanupādāniyo dhammo uppajjati na adhipatipaccayā: anupādinnaanupādāniye khandhe paccayā anupādinnaanupādāniyā adhipati.

Upādinnupādāniyañca anupādinnaanupādāniyañcaña dhammaṃ paccayā anupādinnaanupādāniyo dhammo uppajjati na adhipitapaccayā. Anupādinnaanupādāniye khandhe ca vatthuñca paccayā anupādinnaanupādāniyā adhipati.

[BJT Page 332] [\x 332/]
Upādinnupādāniyañca anupādinnupādāniyañca dhammaṃ paccayā anupādinnupādāniyo dhammo uppajjati na adhipati paccayā: anupādinna anupādāniye khandhe ca vatthuñca paccayā anupādinna anupādāniyā adhipati, upādinnupādāniyañca anupādinnupādāniyañca dhammaṃ paccayā anupādinnupādāniyo dhammo uppajjati na adhipati paccayā: upādinnupādāniyekhandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, anupādinnupādāniyaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ca vatthuñca paccayā dve khandhā. Upādinnupādāniyaṃ dhammaṃ paccayā upādinnupādāniyodhammo uppajjati, na anantara paccayā: na samanantarapaccayā, aññamaññpaccayā, na apanissayapaccayā, purejātapaccayā na pacchājātapaccayā, na āsevana paccayā, -pe-

Upādinnupādāniyaṃ dhammaṃ paccayā anupādinnupādāniyo dhammo uppajjati na kammapaccayā: vatthuṃ paccayā anupādinnupādāniyaṃ cetanā.

Upādinnupādāniyaṃ dhammaṃ paccayā anupādinnaanupādaniyo dhammo uppajjati na kammapacacyā: vatthuṃ pacyā kusalā, anupādinna anupādāniyā ctenā.

Anupādinnupādāniyaṃ dhammaṃ paccayā anupādinnupādāniyo dhammo uppajjati na kammapaccayā: anupādinnupādāniye khandhe paccayā anupādinnupādāniyā cetanā. Bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paccayā.

Anupādinnaanupādāniyaṃ dhammaṃ paccayā anupādinnaanupādāniyo dhammo uppajjati na kammapaccayā: kusale anupādinnaanupādāniye khandhe paccayā anupādinnaanupādāniyā cetanā.

Upādinnupādāniñca anupādinnaanupādāniyañca dhammaṃ paccayā anupādinnaanupādāniyo dhammo uppajjati na kammapaccayā: kusale anupādinnaanupādāniye khandhe ca vatthuñca paccayā anupādinnaanupādāniya kusalā cetanā.

Upādinnupādāniyañca anupādinnupādāniyañca dhammaṃ paccayā anupādinnupādāniyo dhammo uppajjati na kammapaccayā: anupādinnupādāniye khandhe ca vatthuñca paccayā anupādinnupādāniya cetanā.

[BJT Page 333] [\x 333/]
Upādinnupādāniyaṃ dhammaṃ paccayā anupādinnupādāniyo dhammo uppajjati na vipākapacacayā: asaññasattānaṃ ekaṃ mahābhūtaṃ paccayā.

Upādinnupādāniyaṃ dhammaṃ paccayā anupādinnupādāniyo dhammo uppajjati na vipākapaccayā: vatthuṃ paccayā anupādinnupādāniyā khandhā.

Upādinnupādāniyaṃ dhammaṃ paccayā anupādinnupādāniyo dhammo uppajjati na vipākapaccayā: vatthuṃ paccayā kusalā anupādinnupādāniyā khandhā.

Anupādinnupādāniyaṃ dhammaṃ paccayā ekā pañhā.

Anupādinnupādāniyaṃ dhammaṃ paccayā ekā tīṇi.

Upādinnupādāniyañca anupādinnaanupādāniyañca dhammaṃ paccayā anupādinnaanupādāniyo dhammo uppajjati na vipākapaccayā: (saṃkhittaṃ)

Anupādinnupādānayañca anupādinna anupādāniyañca dhammaṃ paccayā anupādinnupādāniyo dhammo uppajjati na vipākapaccayā: (saṃkhittaṃ) upādinnupādāniyañca anupādinnupādāniyañca dhammaṃ paccayā anupādinanupādāniyo dhammo uppajjati na vipākapaccayā: anupādinnupādāniyaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā. Dve khandhe ca vatthuñca paccayā dve khandhā.

Upādinnupādāniyaṃ dhammaṃ paccayā upādinnupādāniyo dhammo uppajjati na āhārapaccayā, na indriyapaccayā, na jhānapaccayā, na maggapaccayā, na sampayuttapaccayā na vippayutatpaccayā, no natthi paccayā no vigatapaccayā -pe-

Gaṇanā.
Na hetuyā pañca, na ārammaṇe cha, na adhipatiyā aṭṭha, na anantare cha, na samanantare cha, na aññamaññe cha, na upanissaye cha, na purejāte satta. Na pacchājāte ekādasa, āsevena ekādasa, na kamme cha, na vipāke dasa, na āhāre dve, na indriye dve, na jhāne dve, na magge pañca na sampayutte cha, na vippayutte tīṇi, no natthiya cha, no no

[BJT Page 334] [\x 334/]
Vigate cha, (vitthārena gaṇetabbaṃ) hetupaccayā na ārammaṇe cha, (saṃkhittaṃ) no vigate cha, (vitthārena gaṇetabbaṃ) na hetupaccayā ārammaṇe cattāri, (saṃkhittaṃ) avigate pañca.
Paccayavāro.

Nissayavāro
Upādinnupādāniyaṃ dhammaṃ nissaya upādinnupādāniyo dhammo uppajjati hetupaccayā: upādinnupādāniyaṃ ekaṃ khandhaṃ nissāya tayo khandhā, tayo khandhe nissāya, (saṃkhittaṃ)
(Paccayavāro'pi nissayavāro'pi sadiso)
Nissayavāro.

Saṃsaṭṭhavāro.
Upādinnupādāniyaṃ dhammaṃ saṃsaṭṭho upādinnupādāniyo dhammo uppajjati hetupaccayā upādinnupādāniyaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, tayo khandhe saṃsaṭṭhā ekokhandho, dve khandhe saṃsaṭṭhā dve khandhā, paṭisandhikkhaṇe upādinnupādāniyaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve khandhe saṃsaṭṭhā dve khandhā.

Anupādinnupādāniyaṃ dhammaṃ saṃsaṭṭho anupādinnupādāniyo dhammo uppajjati hetupaccayā: hetupaccayā: anupādinnupādāniyaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve khandhe saṃsaṭaṭhā dve khandhā,

Anupādinnaanupādāniyaṃ dhammaṃ saṃsaṭṭho anupādinna anupādāniyo dhammo uppajjati hetupaccayā: anupādinnaanupādāniyaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve khandhesaṃsaṭṭhā dve khandhā, hetuyā tīṇi, ( saṃkhittaṃ)

Gaṇatā
Adhipatiyā dve, āsevane dve, vipāke dve, (saṃkhittaṃ) avigate tīni, (yathā kusalattike gaṇanā, evaṃ gaṇetabbā)

Upādinnupādāniyaṃ dhammaṃ saṃsaṭṭho apādinnupādāniyo dhammo uppajjati na hetupaccayā: ahetukaṃ upādinnupādāniyaṃ ekaṃ khandhaṃ, saṃsaṭṭhā tayo khandhā, dve khandhe saṃsaṭṭhā dve khandha, ahetukapaṭisandhikkhaṇe.

[BJT Page 335] [\x 335/]
Anupādinnupādāniyaṃ dhammaṃ saṃsaṭṭho anupādinnupādāniyo dhammo uppajjati na hetupaccayā: ahetukaṃ anupādinnupādāniyaṃ ekaṃ khandhaṃ, saṃsaṭṭhā tayo khandhā, dve khandhe saṃsaṭṭhā dve khandhā, vicikicchānusahagate uddhaccasahagate khandhe saṃsaṭṭho vicikicchā sahagato uddhaccasahagato moho (saṃkhittaṃ)

Gaṇanā
Na hetuyā dve, na adhipatiyā tiṇi, na vippayutte tīṇi, (saṃkhittaṃ) paccanīyaṃ hetupaccayā na adhipatiyā tīṇi, na vippayutte tiṇi, na hetupaccayā ārammaṇe dve, (saṃkhittaṃ) avigate dve.
Saṃsaṭṭhāvāro.

Sampayutatvāro.
Upādinnupādāniyaṃ dhammaṃ sampayutto upādinnupādāniyo dhammo uppajjati hetupaccayā: hetuyā tīṇi, (saṃkhittaṃ) avigate tiṇi, (saṃsaṭṭhavāropi sampayuttavāro pi sadiso)

Sampayuttavāro.
Upādinnupādāniyo dhammo upādinnupādāniyassa dhammassa hetupaccayena paccayo: upādinnupādāniyā hetusampayuttakānaṃ khandhānaṃ hetupaccayena paccayo, paṭisandhikkhaṇe upādinnupādāniyā hetusampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ hetupaccayena paccayo.

Upādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa hetupaccayena paccayo: upādinnupādāniyā hetu cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo:

Upādinnupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa hetupaccayena paccayo: upādinnupādāniyā htesmapayuttakānaṃ khandhānaṃ citatsamuṭṭhanānaṃ ca rūpānaṃ hetupaccayena paccayo.

Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa hetupaccayena paccayo: anupādinnupādāniyaṃ hetu smapayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetu paccayena paccayo.

[BJT Page 336] [\x 336/]
Anupādinnupādāniyo dhammo anupādinananupādāniyassa dhammassa hetupaccayena paccayo: anupādinnaanupādāniyā hetu sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo:

Anupādinnaanupādāniyo dhammo anupādinnupādāniyassa dhammassa hetupaccayena paccayo: anupādinnaanupādāniyā hetu citatsamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo

Anupādinnaanupādāniyo dhammo anupādinnupādāniyassa ca anupādinnaanupādāniyassa ca dhammassa hetupaccayena paccayo: anupādinnaanupādāniya hetusampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo.

Upādinnupādāniyo dhammo upādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo: sekkhā vā puthujjanā vā cakkhuṃ aniccato dukkhato anattato vipassanati assādenti, abhinandanti, taṃ ārabbha rāgo uppajjati, domanassaṃ uppajjati, kusalākusalo niruddhe vipāko tadārammaṇatā uppajjati, sotaṃ, ghānaṃ, javhaṃ, kāyaṃ upādinnupādāniye rūpe, gandhe, raso, phoṭṭhabbe, vatthuṃ, upādinnupādāniye khandhe aniccato dukkhato anattato vipasasnti. Assādenti, abhinandanti. Taṃ ārabhbha rāgo uppajjati, domanassaṃ uppajjati kusalākusalo niruddhe vipāko tadārammaṇatā uppajjati, upādinanupādāniyaṃ rūpāyatanaṃ cakkhuviññāṇassa, upādinnupādāniyaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ kāyaviññāṇassa ārammaṇapaccayena paccayo.

Upādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo, cakkhuṃ aniccato dukkhato anattato vipassati. Assādeti, abhinandati, taṃ ārabbha rāgo uppajjati domanassaṃ uppajjati, sotaṃ - ghānaṃ - jivhaṃ - kāyaṃ - upādannupādāniye rūpe - gandhe - rasephoṭṭhabbe - vatthuṃ upādinnupādāniyo khandhe aniccato dukkhato anattato vipassati, assādeti, abhinandati, taṃ ārabbha rāgo uppajjati, domanassaṃ uppajjati dibbena cakkhunā upādinnupādāniyaṃ rūpaṃ passati, cetopariyañāṇena upādinnupādāniyacittasamaṅgissa cittaṃ jānāti, upādinnupādāniyaṃ khandhā iddhividhañāṇassa, cotopariyañāṇassa, pubbenivāsānusasti ñāṇassa, anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.

[BJT Page 337] [\x 337/]
Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo: dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ kavo taṃ paccavekkhati, pubbe suciṇṇanipaccavekkhati, jhānā vuṭṭhahitvā jhānaṃ paccavekkhati. Ariyā gotrabhuṃ paccavekkhanti, vodānaṃ paccavekkhanti, ariyā pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe sumudraciṇṇe kilese jānanti. Anupādinanupādāniye -rūpe - sadde gandhe - rase - phoṭṭhabbe - anupādinnupādāniye khandhe aniccato dukkhato anattato vipassanti assādenti abhinandanti, taṃ ārabbha rāgo uppajjati, domanassaṃ uppajjati, dibbena cakkhunā anupādinnupādāniyaṃ rūpaṃ passanti, dibbāya sotadhātuyā saddaṃ suṇanti, cetotapariyañāṇena anupādinnupādāniyacittasamaṅgissa cittaṃ jānanti. Ākāsānañcāyatanaṃ viññāṇañcāyatanassa ārammaṇa paccayena paccayo. Ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa ārammaṇapaccayena paccayo, anupādinnupādāniyā khandhā iddhividhañāṇassa cotopariyañāṇassa, pubbenivāsānussati ñāṇassa, yathā kammupagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Anupādinnupādāniyo dhammo upādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo: sekkhā vā puthujjanā vā anupādinanupādāniye -rūpe - sadde gandhe - rase - phoṭṭhabbe - anupādinnupādāniye pādāniye khandhe aniccato dukkhato anattato vipassanti assādenti abhinandanti, taṃ ārabbha rāgo uppajjati, kusalākusale niruddhe vipāko tadārammaṇatā uppajjati, ākāsānañcāyatanakusalaṃ viññāṇañcāyatanassa ārammaṇa paccayena paccayo. Ākiñcaññāyatanakusalaṃ nevasaññānāsaññāyatanassa ārammaṇapaccayena paccayo, anupādinnupādāniyaṃ rūpāyatanaṃ cakkhuviññāṇassa, phoṭṭhabbāyatanaṃ kāyaviññāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo: nibbānaṃ maggassa, phalassa, ārammaṇapaccayena paccayo, anupādinnaanupādāniyo dhammo anupādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo, ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti, nibbānaṃ paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa, āvajjanāya ārammaṇapaccayena paccayo, ariyā cetopariyañāṇena [T - 22]

[BJT Page 338] [\x 338/]
Anupādinna anupādāniyā cittasamaṅgissa cittaṃ jānanti, anupādinna anupādāniyā khandhā cetopariyañāṇassa, pubbenivāsānussati ñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Upādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati cakkhuṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati, sotaṃ - ghānaṃ - jivhaṃ - kāyaṃ - upādinnupādāniye rūpe, gandhe - rase - phoṭṭhabbe - vatthuṃ upādinnupādāniye khandhe garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati.

Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati, sahajātādhipati, ārammaṇādhipati dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇani garuṃ katvā paccasekkhati, jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati. Sekkhā gotrabhuṃ garuṃ katvā paccavekkhanti, vodānaṃ garuṃ katvā paccavekkhanti, anupādinanupādāniye -rūpe - sadde gandhe - rase - phoṭṭhabbe - anupādinnupādāniye khandhe garuṃ katvā assādeti, abhinandanti, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati, sahajātādhipati anupādinnupādāniyādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭṛnānaṃ ca rūpānaṃ adhipatipaccayena paccayo.

Anupādinnaanupādāniyo dhammo anupādinnaanupādāniyassa dhammassa adhapatipaccayena paccayo: ārammaṇādhipati, sahajātādhipati, ārammaṇādhipati nibbānaṃ maggassa phalassa adhipatipaccayena paccayo sahajātādhipati anupādinnaanupādāniyādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.

Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati, sahajātādhipati, ārammaṇādhipati ariyā magga vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti, phalaṃ garuṃ katvā paccavekkhanti, nibbānaṃ garuṃ katvā paccavekkhanti, nibbānaṃ gotrabhussa. Vodānassa, adhipatipaccayena paccayo, sahajātādhipati anupādinnaanupādāniyādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo.

[BJT Page 339] [\x 339/]
Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa ca anupādinnaanupādāniyassa ca dhammassa adhipatipaccayena paccayo: sahajātādhipati anupādinna anupādāniyādhipiti sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānaṃ ca rūpānaṃ adhapitapaccayena paccayo.

Upādinnupādāniyo dhammo upādinnupādāniyassa dhammassa anantara paccayena paccayo: purimā purimā upādinnupādāniyā khandha paccāmānaṃ pacchamānaṃ upādinnupādāniyānaṃ khandhānaṃ anantarapaccayena paccayo: pañcaviññāṇaṃ vipākamanodhātuyā anantarapaccayena paccayo vipākamanodhātu vipākamanoviññāṇadhātuyā anantarapaccayona paccayo.

Upādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa anantarapaccayena paccayo: bhavaṅgaṃ āvajjanāya, vipākamanoviññāṇadhātu kiriyāmanoviññāṇadhātuyā anantarapaccayena paccayo.

Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa anantarapaccayena paccayo: purimā purimā anupādinnupādāniyā khandhā pacchimānaṃ pacchimānaṃ anupādinanupādāniyānaṃ khandhānaṃ anantarapaccayena paccayo, anulomaṃ gotrabhussa, anulomaṃ vodanassa, āvajjanā anupādinnupādāniyānaṃ khandhānaṃ antarapaccayena paccayo.

Anupādinnupādāniyo dhammo upādinnupādāniyassa dhammassa anantarapaccayena paccayo: ājjanā pañcannaṃ viññāṇānaṃ anantarapaccayena paccayo anupādinnupādāniyā khandhā vuṭṭhānassa anantarapaccayena paccayo.

Anupādinnupādāniyo dhammo anupādinna anupādāniyassa dhammassa anantarapaccayena paccayo: gotrabhu maggassa, vodānaṃ maggassa anulomaṃ phalasamāpattiyā, nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo.

Anupādinna anupādāniyo dhammo anupādinna anupādānissa dhammassa anantarapaccayena paccayo: purimā purimā anupādinna anupādāniyā khandhā paccāmānaṃ pacchimānaṃ anupādinna anupādāniyānaṃ khandhānaṃ anantarapaccayena paccayo. Maggo phalassa, phalaṃ phalassa, anantarapaccayena paccayo.

[BJT Page 340] [\x 340/]
Anupādinna anupādāniyo dhammo upādinnupādāniyassa dhammassa anantarapaccayena paccayo: phalaṃ vuṭṭhānassa anantarapaccayena paccayo.

Upādinnupādāniyo dhammo upādinnupādāniyassa dhammassa samanantarapaccayena paccayo -pe- (anattarapaccaya sadisaṃ)

Upādinnupādāniyo dhammo upādinnupādāniyassa dhammassa sahajāta paccayena paccayo: upādinnupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ sahajātapaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ paṭisandhikkhaṇe upādinnupādāniyo eko khandho tiṇṇanṇaṃ khandhānaṃ kaṭattā ca rūpānaṃ sahajātapaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ kaṭtatā ca rūpānaṃ. Khandhā vatthussa vatthu khandhānaṃ, ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ, tayo mahābhūtā ekassa mahābhūtassa, dve mahābhūtā dvinnaṃ mahābhūtānaṃ. Mahābhūtā, kaṭattārūpānaṃ upādārūpānaṃ sahajātapaccayena paccayo: asaññasattānaṃ ekaṃ mahābhūtaṃ (saṃkhittaṃ)

Upādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa sahajātapaccayena paccayo: upādinnupādāniyā khandhā cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paccayo.

Upādinnupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa sahajātapaccayena paccayo: upādinnupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānaṃ ca rūpānaṃ sahajātapaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānaṃ ca rūpānaṃ sahajātapaccayena paccayo.

Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa sahajātapaccayena paccayo: anupādinnupādāniyo eko khandho tiṇaṇaṇnaṃ khandhānaṃ citatsamuṭṭhānānaṃ ca rūpānaṃ sahajatapaccayena paccayo, dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānaṃ ca rūpānaṃ sahajātapaccayena paccayo anupādinanupādāniyaṃ ekaṃ mahā bhūtaṃ, mahābhūtā cittasamuṭṭhānānaṃ rūpānaṃ, bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ. Mahābhūtā upādārūpānaṃ sahajātapaccayena paccayo.

Anupādinnaanupādāniyo dhammo anupādinna anupādāniyassa dhammassa sahajātapaccayena paccayo: anupādinnaanupādāniyo eko khandhe tiṇaṇannaṃ khandhānaṃ, dve khandhā dvinnaṃ khandhānaṃ sahajātapaccayena paccayo.

[BJT Page 341] [\x 341/]
Anupādinnaanupādāniyo dhammo anupādinnupādāniyassa dhammassa sahajātapaccayena paccayo: anupādinnaanupādāniyā khandhā cittasamuṭṭānānaṃ rūpānaṃ sahajātapaccayena paccayo:

Anupādinnaanupādāniyo dhammo anupādinnupādāniyassa ca anupādinnaanupādāniyassa ca dhammassa sahajātapaccayena paccayo: anupādinnaanupādāniyo eko khandho tiṇṇaṇnaṃ khandhānaṃ cittasamuṭṭhānānaṃ ca rūpānaṃ sahajātapaccayena paccayo, dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānaṃ ca rūpānaṃ sahajātapaccayena paccayo.

Anupādinnupādāniyo ca anupādinnaanupādāniyo ca dhammā anupādinnupādāniyassa dhammassa sahajātapaccayena paccayo: anupādinnaanupādāniyā khandhā ca mahābhūtā ca cittasamuṭṭānānaṃ rūpānaṃ sahajātapaccayena paccayo.

Upādinnupādāniyo ca anupādinnupādāniye ca dhammā anupādinnupādāniyassa dhammassa sahajātapaccayena paccayo: upādinnupādāniyā khandha ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paccayo.

Upādinnupādāniyo dhammo upādinnupādāniyassa dhammassa aññamaññapaccayena paccayo: upādinnupādāniyo eko khandhe tiṇṇannaṃ khandhānaṃ aññamaññapaccayena paccayo, dve khandhā dvinnaṃ khandhānaṃ paṭisandhikkhaṇe upādinnupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ vatthussa ca, khandhā vatthussa, vatthu khandhānaṃ, ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ dve mahābhūtā dvinnaṃ mahābhūtānaṃ, anupādinnupādāniyo dhammo asaññasattānaṃ ekaṃ mahābhūtaṃ. Anupādinnupādāniyassa dhammassa aññamaññapaccayena paccayo. Anupādinnupādāniyassa dhammassa aññamaññapaccayena paccayo, anupādinnupādāniyo eko khandho tiṇṇannaṃ khandhā naṃ dve khandhā dvinnaṃ khandhānaṃ aññamaññapaccayena paccayo. Ekaṃ mahābhūtaṃ bāhiraṃ, āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ, ekaṃ mahābhūtaṃ.

Anupādinna anupādāniyo dhammo anupādinnaanupādāniyassa dhammassa aññamaññapaccayena paccayo: anupādinnaanupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ, dve khandhā dvinnaṃ khandhānaṃ.

Upādinnupādāniyo dhammo upādinnupādāniyassa dhammassa nissaya paccayena paccayo: upādinnupādāniyo eko khandho.

[BJT Page 342] [\x 342/]
Tiṇṇannaṃ khandhānaṃ nissayapaccayena paccayo: (saṃkhittaṃ) paṭisandhikkhaṇe ekaṃ mahābhūtaṃ, asaññasattānaṃ ekaṃ mahābhūtaṃ, cakkhāyatanaṃ cakkhuviññāṇassa, kāyāyatanaṃ kāyaviññāṇassa, vatthu upādinnupādāniyānaṃ khandhānaṃ nissayapaccayena paccayo.

Upādinnupādāniyo dhammo anupādinnupādāniyassa dhammamma nissayapaccayena paccayo: upādinnupādāniyā khandhā cittasamuṭṭānānaṃ rūpānaṃ nissayapaccayena pacayo, vatthu anupādinnupādaniyānaṃ khandhānaṃ nissaya paccayena paccayo.

Upadinnupādāniyo dhammo anupādinnaanupādāniyassa dhammassa nissayapaccayena paccayo: vatthu anupādinnaanupādāniyānaṃ khandhānaṃ nissayapaccayena paccayo

Upādinnupādāniyo dhammo upādinnupādānaniyassa ca anupādinanupādāniyassa ca dhammassa ca nissayapaccayena paccayo: upādinnupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānaṃ ca rūpānaṃ nissayapaccayena paccayo, dve khandhā davinnaṃ khandhānaṃ cittasamuṭaṭhānaṃ ca rūpānaṃ nissayapaccayena paccayo.

Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa ekā pañhā

Anupādinnaanupādāniyo dhammo, tīṇi,

Upādinnupādāniyo ca anupādinnaanupādāniyo ca dhamma, anupādinananupädāniyassa dhammassa nanissayapaccayena paccayo: anupādinnaanupādāniyo eko khandho ca vatthu catiṇṇannaṃ khandhānaṃ nissayapaccayena paccayo, dve khandhā ca vatthu ca dvinnaṃ khandhānaṃ nissayapaccayena paccayo.

Anupādinnapādāniyo ca anupādinnaanupādaniyo ca dhammā anupādinnupādāniyassa dhammassa nissayapaccayena paccayo: anupādinnaanupādāniya khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ nissayapaccayena paccayo.

Upādinnupādāniyo ca anupādinnupādāniyo ca dhammā anupādinnupādāniyassa dhammassa nissaya paccayena paccayo; upādinnupādāniyā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ ca rūpānaṃ nissayapaccayena paccayo, anupādinnupādāniyo eko khandho ca

[BJT Page 343] [\x 343/]
Vatthu ca tiṇṇannaṃ khandhānaṃ nissayapaccayena paccayo. Dve khandhā ca vatthu ca dvinnaṃ khandhānaṃ nissayapaccayena paccayo.

Upādinnupādaniyo dhammo upādinnupādāniyassa dhammassa upanissayapaccayena paccayo: anantarūpanisasayo. Pakatūpanissayo, pakatūpanissayo: kāyikaṃ sukhaṃ kāyikassa sukhassa kāyikassa dukkhassa upanissayapaccayena paccayo, kāyikaṃ dukkhaṃ kāyikassa sukkhassa, kāyikassa, dukkhasasa, utu kāyikassa sukhassa, kāyikasasa dukkhassa, bhojanaṃ kāyikassa sukhassa, kāyikassa dukkhassa, kāyikaṃ, sukhaṃ kāyikaṃ dukkhaṃ. Utu bhojanaṃ kāyikassa sukhassa, kāyikassa dukkhassa upanissayapaccayena paccayo.

Upādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa upanissayapaccayena paccayo: ārammaṇupanissayo anantarūpanissaye pakatupanisasayo, pakatupanisasayo: kāyikaṃ sukhaṃ upanissāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, jhānaṃ uppādeti, vipasasnaṃ uppādeti, abhiññaṃ uppādeti, samāpattiṃ uppādeti, pāṇaṃ hanti, saṅghaṃ bhindati, kāyikaṃ dukkhaṃ, utu bhojanaṃ upanissāya dānaṃ deti, saṃghaṃ bhindati, kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ utuṃ1- bhojanaṃ anupādinnupādāniyāya saddhāya, sīlassa sutassa cāgassa paññāya rāgassa dosassa mohassa mānassa diṭṭhiyā patthanāya upanissayapaccayena paccayo.

Upādinnupādāniyo dhammo anupādinna anupādāniyassa dhammassa upanissayapaccayena paccayo: pakatūpanissayo kāyikaṃ sukhaṃ upanissāya maggaṃ uppādeti, phalasamāpattiṃ samāpajjati, kāyikaṃ dukkhaṃ utuṃ bhojanaṃ upanissāya maggaṃ uppādeti, phalasamāpattiṃ samāpajjati, kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ, utuṃ bhojanaṃ maggassa phalasamāpattiyā, upanissayapaccayena paccayo.

Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa upanissayapaccayena paccayo: ārammaṇupanissayo anantarūpanissayo pakatūpanissayo. Pakatupanisasayo anupādinnupādāniyaṃ saddhaṃ upanissāya dānaṃ deti, sīlaṃ samādiyati. Uposathakammaṃ karoti, jhānaṃ uppadeti, vipasasnaṃ uppādeti, abhiññaṃ uppādeti, samāpattiṃ uppādeti, pāṇaṃ hanti. Saṅghaṃ bhindati, mānaṃ jappeti, diṭṭhiṃ gaṇhāti, anupādinnupādāniyaṃ sīlaṃ, -sutaṃ, - cāgaṃ, - paññaṃ, - rāgaṃ - dosaṃ- mohaṃ - mānaṃ - diṭṭhi - patthanaṃ - utuṃ bhojanaṃ - senāsanaṃ

1. Sīmu - utu

[BJT Page 344] [\x 344/]
Upanissāya dānaṃ deti. Samāpattiṃ uppādeti, pānaṃ hanti. Saṅghaṃ bhindati, mānaṃ jappeti, diṭṭhiṃ gaṇhāti, anupādinnupādāniyā saddhā, sīlaṃ, sutaṃ, cago, paññā, rāgo, doso. Moho mano, diṭṭhi, patthanā utuṃ, bhojanaṃ, senāsanaṃ anupādinnupādāniyāya saddhāya sīlassa sutassa. Cāgassa. Paññāya rāgassa dossa mohassa mānassa diṭṭhiyā patthanāya upanissayapaccayena paccayo. Paṭhamassa jhānassa1parikammaṃ paṭhamassa jhānassa, nevasaññānāsañāyatanassa parikamma nevasaññānāsaññāyatanassa. Paṭhamajhānaṃ dutiyassa. Ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa, pāṇātipāto. Pāṇātipātassa, niyamicchādiṭṭhī niyatamicchādiṭaṭhiyā.

Anupādinnupādāniyo dhammo upādinnupādāniyassa dhammassa upanissayapaccayena paccayo: anantarūpanissayo pakatupanissaye, pakatupanissaye: anupādinnupādāniyaṃ saddaṃ upanissāya attānaṃ ātāpeti paritāpeti, pariyiṭṭhimulakaṃ dukkhaṃ paccanubhoti, anupādinnupādāniyaṃ sīlaṃ - (saṃkhittaṃ) senāsanaṃ upanissāya attānaṃ ātāpeti paritāpeti, pariyaṭṭhimulakaṃ dukkhaṃ paccanubhoti, anupādinnupādāniyā saddhā - (saṃkhittaṃ) sonasanaṃ kāyikassa sukhassa kāyikassa dukkhassa upanissaya paccayena paccayo, kusalākusalaṃ kmaṃ vipākassa upanissaya paccayena paccayo.

Anupādinnupādāniyo dhammo anupādinnaanupādāniyassa dhammassa upanissaya paccayena paccayo: anantarūpanissayo. Pakatūpanissayo, pakatūpanissayo: paṭhamassa maggassa parikammaṃ paṭhamassa maggassa, upanissayapaccayena paccayo, dutiyassa maggassa tatiyassa maggassa catutthassa maggassa parikammaṃ, catutthassa maggassa upanissaya paccayena paccayo.

Anupādinana anupādāniyo dhammo anupādinnaanupādāniyassa dhammassa upanissayapaccayena paccayo: ārammaṇupanissayo. Ananantarūpanissayo, pakatūpanissayo. Pakatupanisasayo: paṭhamo maggo dutiyassa maggassa, upanissayapaccayena paccayo dutiyo maggo tatiyassa, tatiyo maggo catutthassa, maggassa maggo phalasamāpattiyā upanissayapaccayena paccayo.

Anupādinananupādāniyo dhammo upādinnupādāniyassa dhammassa upanissaya paccayena paccayo: anantarūpanissayo. Pakatūpanissayo, pakatūpanissayo: phalasamāpatti kāyikassa sukhassa upanissayapaccayena paccayo.

1. Paṭhamajjhānassa - ma

[BJT Page 345] [\x 345/]
Anupādinnaanupādāniyo dhammo anupādinnupādāniyassa dhammassa upanissayapaccayena paccayo: ārammaṇupanissayo, pakatunissayo pakatūpanissayo: ariyā maggaṃ upanissāya anuppannaṃ samāpattiṃ uppadenti, upannaṃ samāpattiṃ samāpajjanti, saṅkhāre aniccato dukkhato anattato vipassanti maggo ariyānaṃ atthapaṭisambhidāya dhammapaṭisambhidāya, niruttipaṭisambhidāya, paṭibhānapaṭisambhidāya, ṭhānāṭhānakosalassa upanissayapaccayena paccayo.

Upādinnupādāniyo dhammo upādinnupādāniyassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ, ārammaṇaphurejātaṃ, sekhā vā puthujjanā vā cakkhuṃ aniccato dukkhato anattato vipassanti assādenti. Abhinandanti taṃ ārabbha rāgo uppajjati, domanassaṃ uppajjati, kusalākusale niruddhe vipāko tadārammaṇatā uppajjati, sotaṃ ghanaṃ javhaṃ kāyaṃ upādinnupādāniye rūpe, gandhe rase phoṭṭhabbe vatthuṃ aniccato dukkhato anattato vipassanti, assādenti, abhinandanti, taṃ ārabbha rāge uppajjati, domanassaṃ uppajjati, kusalākusale niruddhe vipāko tadārammaṇatā uppajjati upādinnupādāniyaṃ rūpāyatanaṃ cakkhuviññāṇassa, upādinnupādāniyaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. Vatthu purejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa, kāyāyatanaṃ kāyaviññāṇassa, vatthu upādinnupādāniyānaṃ khandhānaṃ purejātapaccayena paccayo. [PTS Page 332] [\q 332/]

Upādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa purejātapaccayena paccayo: ārammaṇapurejāta, vatthu purejātaṃ. Ārammaṇapurejātaṃ: cakkhuṃ aniccato dukkhato anattato vipassanti, assādenti, abhinandanti, ta ārabbha rāgo uppajjati, domanassaṃ uppajjati, sotaṃ vatthuṃ aniccato dukkhato anattato vipassanti, assādenti, abhinandanti, taṃ ārabbha rāgo uppajjati. Domanassaṃ uppajjati, dibebna cakkhunā upādinnupādāniyaṃ rūpaṃ passanti vatthu purejātaṃ, vatthu anupādinnupādāniyānaṃ khandhānaṃ purejātapaccayena paccayo.

Upādinnupādāniyo dhammo anupādinananupādāniyassa dhammassa purejātapaccayena paccayo: vatthu purejātaṃ, vatthu anupādinnaanupādāniyānaṃ khandhānaṃ purejātapaccayena paccayo.

[BJT Page 346] [\x 346/]
Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa purejātapaccayena paccayo: ārammaṇapurejāta, anupādinnupādāniye rūpe sadde gandhe rase phoṭṭhabbe aniccato dukkhato anattato vipassati, assādeti, abhinandati, taṃ ārabbha rāgo uppajjati. Domansasaṃ uppajjati, dibbena cakkhunā anupādinnupādāniyaṃ rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti.

Anupādinnupādāniyo dhammo upādinnupādāniyassa dhammassa purejātapaccayena paccayo: ārammaṇapurejāta, anupādinnupādāniye rūpe sadde gandhe rase phoṭṭhabbe aniccato dukkhato anattato vipassati, assādeti, abhinandati, taṃ ārabbha rāgo uppajjati. Domansasaṃ uppajjati, kusalākusale niruddhe vipāko tacārammaṇatā uppajjati, anupādinnupādāniyaṃ rūpāyatanaṃ cakkhuviññāṇassa, phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo.

Upādinnupādāniyo ca anupādinnupādāniyo ca dhammā upādinnupādāniyassa dhammassa purejātapaccayena paccayo: ārammaṇa purejātaṃ vatthu purejātaṃ: anupādinnupādāniyaṃ rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa purejātapaccayena paccayo, (saṃkhittaṃ) anupādinnupādāniyaṃ phoṭṭhabbāyatanañca kāyāyatanañca kāyaviññāṇassa purejātapaccayena paccayo. Anupādinnupādāniyaṃ rūpāyatanaṃ ca vatthu ca upādinnupādāniyānaṃ khandhānaṃ purejātapaccayena paccayo (saṃkhittaṃ) anupādinnupādāniyaṃ phoṭṭhabbāyatanañca vatthu ca upādiyannupādāniyānaṃ khandhānaṃ purejātapaccayena paccayo.

Upādinnupādāniyo ca anupādinnupādāniyo ca dhammā upādinnupādāniyassa dhammassa purejātapaccayena paccayo: ārammaṇa purejātaṃ vatthu purejātaṃ: anupādinnupādāniyaṃ rūpāyatanaṃ ca vattha ca anupādinnupādāniyānaṃ khandhānaṃ purejātapaccayena paccayo, (saṃkhittaṃ) anupādinnupādāniyaṃ phoṭṭhabbāyatanaṃ ca vatthu ca anupādinnupādāniyānaṃ khandhānaṃ purejātapaccayena paccayo.

Upādinnupādāniyo dhammo upādinnupādāniyassa dhammassa pacchājātapaccayena paccayo: pacchājātā apādinnupādāniyā khandhā. Purejātassa imassa upādinnupādāniyassa kāyassa paccājātepaccayena paccayo.

[BJT Page 347] [\x 347/]
Upādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa pacchājātapaccayena paccayo: pacchājātā upādinnupādāniyā khandhā purejātassa imassa anupādinnupādāniyassa kāyassa pacchājātapaccayena paccayo.

Upādinnupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa pacchājātapaccayena paccayo: pacchājātā upādinnupādāniyā khandhā purejātassa imassa upādinnupādāniyassa ca anupādinnupādāniyassa ca kāyassa pacchājātapaccayena paccayo.
Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa pacchājātapaccayena paccayo: pacchājātā anupādinnupādāniyā khandhā purejātassa imassa anupādinnupādāniyassa kāyassa pacchājātapaccayena paccayo.

Anupādinnupādāniyo dhammo upādinnupādāniyassa dhammassa pacchājātapaccayena paccayo: pacchājātā anupādinnupādāniyā khandhā purejātassa imassa upādinnupādāniyassa kāyassa pacchājātapaccayena paccayo.

Anupādinnupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa pacchājātapaccayena paccayo: pacchājātā anupādinnupādāniyā khandhā purejātassa imassa upādinnupādāniyassa ca anupādinnupādāniyassa ca kāyassa pacchājātapaccayena paccayo.

Anupādinna anupādāniyo dhammo upādinnupādāniyassa dhammassa pacchājātapaccayena paccayo: pacchājātā anupādinnupādāniyā khandhā purejātassa imassa upādinnupādāniyassa kāyassa pacchājāta paccayena paccayo.

Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa pacchājātapaccayena paccayo: pacchājātā anupādinnupādāniyā khandhā purejātassa imassa anupādinnupādāniyassa kāyassa pacchājātapaccayena paccayo.

Anupādinnupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa pacchājātapaccayena paccayo: pacchājātā anupādinna anupādāniyā khandhā purejātassa imassa upādinnupādāniyassa anupādinnupādāniyassa ca kāyassa pacchājātapaccayena paccayo.

[BJT Page 348] [\x 348/]
Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa āsevanapaccayena paccayo: purimā purimā anupādinnupādāniyā khandhā pacchimānaṃ pacchimānaṃ anupādinnupādāniyānaṃ khandhānaṃ āsevanapaccayena paccayo. Anulomaṃ gotrabhussa, anulomaṃ vodānassa āsevanapaccayena paccayo.

Anupādinnudāniyo dhammo anupādinnaanupādāniyassa dhammassa āsevanapaccayena paccayo: gotrabhu maggassa, vodānaṃ, maggassa āsevanapaccayena pcacayo.

Upādinnupādāniyo dhammo upādinnupādāniyassa dhammassa kamma paccayena paccayo: upādinnupādāniyā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo paṭisandhikkhaṇe upākammapaccayena paccayo cetanā vatthussa kammapaccayena paccayo.

Upādinnudāniyo dhammo anupādinnaanupādāniyassa dhammassa kammapaccayena paccayo: upādinnupādāniyā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena pcacayo.

Upādinnupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca anupādaniysa ca anupādinnupādāniyassa ca dhammassa kammapaccayena paccayo: upādinnupādāniyā cetanā sampayuttakānaṃ khandhānaṃ cattasamuṭṭhānānaṃ ca rūpānaṃ kammapaccayena paccayo.

Anupādinnudāniyo dhammo anupādinnaanupādāniyassa dhammassa kammapaccayena paccayo: anupādinnupādāniyā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānaṃ ca rūpānaṃ kammapaccayena paccayo.

Anupādinnupādāniyo dhammo upādinnupādāniyassa dhammassa kammapaccayena paccayo: nānākhaṇikā anupādinnupādāniyā cetanā vipākānaṃ upādinnupādāniyānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo.

Anupādinnaanupādāniyo dhammo anupādinna anupādāniyassa dhammassa kammapaccayena paccayo: sahajātā nānākhanikā-sahajātā anupādinnaanupādāniyā cetanā sampayutatkānaṃ khandhānaṃ kammapaccayena paccayo, nānākhaṇikā anupādinnaanupādāniyā kusalā cetanā vipākānaṃ anupādinnaanupādāniyānaṃ khandhānaṃ kammapaccayena paccayo.

[BJT Page 349] [\x 349/]
Anupādinnaanupādāniyo dhammo anupādinnupādāniyassa dhammassa kammapaccayena paccayo: anupādinnaanupādāniyā cetanā cittasampuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo.

Anupādinnaanupādāniyo dhammo anupādinnupādāniyassa ca anupādinnaanupādāniyassa ca dhammassa kammapaccayena paccayo: anupādinnaanupādāniyā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānaṃ ca rūpānaṃ kammapaccayena paccayo.

Upādinnupādāniyo dhammo upādinnupādāniyassa dhammassa vipākapaccayena paccayo: vipāko upādinnupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ vipākapaccayena, dvekhandhā dvinnaṃ upādinnupādāniyo eko khandho tiṇṇanṇaṃ khandhānaṃ kaṭattā ca rūpānaṃ vipākapaccayena paccayo, dve khandhā dvinnaṃ khandhānaṃ kaṭattā ca rūpānaṃvipākapaccayena paccayo, khandhā vatthussa vipākapaccayena paccayo, upādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa vipākapaccayena paccayo, vipākā upādinnupādāniyā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vipākapaccayena paccayo.

Upādinnupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa vipākapaccayena paccayo: vipāko upādinnupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ citatasamuṭṭhānaṃ ca rūpānaṃ vipākapaccayena paccayo, dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānaṃ ca rūpānaṃ vipākapaccayena paccayo.

Anupādinna anupādāniyo dhammo anupādinnaanupādāniyassa dhammassa vipākapaccayena paccayo: vipāko anupādinnaanupādāniyo eko khandho tiṇṇaṇṇaṃ khandhānaṃ vipākapaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ vipākapaccayena paccayo.

Anupādinnaanupādāniyo dhammo anupādinnupādāniyassa dhammassa vipākapaccayena paccayo: vipākā anupādinnaanupādāniyā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vipākapaccayena paccayo.

Anupādinna anupādāniyo dhammo anupādinnupādāniyassa ca anupādinnaanupādāniyassa ca dhammassa vipākapaccayena paccayo.

[BJT Page 350] [\x 350/]
Vipāko anupādinna anupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānaṃ ca rūpānaṃ vipākapaccayena paccayo. Dve khandho dvinnaṃ khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānaṃ ca rūpānaṃ vipākapaccayena paccayo.

Upādinnunapādāniyo dhammo apādinnupādāniyassa dhammassa āhāra paccayena paccayo: upādinnupādāniyā āhāra sampayuttakānaṃ khandhānaṃ āhārapaccayena paccayo, paṭisandhikkhaṇe upādinnupādāniyā āhārā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ āharapaccayena paccayo, upādinnupādāniyo kabaḷikāro āhāro upādinnupādāniyassa kāyassa āhārapaccayena paccayo

Upādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa āhārapaccayena paccayo: upādinnupādāniyā āhārā cittasamuṭṭhānaṃ rūpānaṃ āhārapaccayena paccayo, upādinnupādāniyo kabaḷīkāro āhāre anupādinnupādāniyassa kāyassa āhārapaccayena paccayo.

Upādinnupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa āhārapaccayena paccayo: upādinnupādāniyā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānaṃ ca rūpānaṃ āhārapaccayena paccayo, upādinnupādāniyo kabaḷikāro āhāro upādinnupādāniyassa ca anupādinnupādāniyassa ca kāyasasa āhārapaccayena paccayo.

Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa āhārapaccayena paccayo: anupādinnupādāniyā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānaṃ ca rūpānaṃ āhārapaccayena paccayo, anupādinnupādāniyo kabaḷikāro āhāro anupādinnupādāniyassa kāyasasa āhārapaccayena paccayo.

Anupādinnupādāniyo dhammo upādinnupādāniyassa dhammassa āhārapaccayena paccayo: anupādinnupādāniyo kabaḷikāro āhāro upādinnupādāniyassa kāyasasa āhārapaccayena paccayo.

Anūpādinnupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa āhārapaccayena paccayo: anupādinnupādāniyo kabaḷikāro āhāro upādinnupādāniyassa ca anupādinnupādāniyassa ca kāyassa āhārapaccayena paccayo.

[BJT Page 351] [\x 351/]
Anūpādinnupādāniyo dhammo anupādinna anupādāniyassa dhammassa āhārapaccayena paccayo: anupādinnupādāniyā āhārā sampayuttakānaṃ khandhānaṃ āhārapaccayena paccayo.

Anūpādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa āhārapaccayena paccayo: anupādinnupādāniyā cittasamuṭṭhānānaṃ rūpānaṃ āhārapaccayena paccayo.

Anūpādinnupādāniyo dhammo anupādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa āhārapaccayena paccayo: anupādinnupādāniyā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānaṃ ca rūpānaṃ āhārapaccayena paccayo.

Anūpādinnupādāniyo ca anupādinnupādāniyo ca dhammā upādinnupādāniyassa dhammassa āhārapaccayena paccayo: upādinnupādāniyo ca anupādinnupādāniyo ca kabaḷikāro āhāro upādinnupādāniyassa kāyassa āhārapaccayena paccayo.

Upādinnupādāniyo ca anupādinnupādāniyo ca dhammā anupādinnupādāniyassa dhammassa āhārapaccayena paccayo: upādinnupādāniyo ca anupādinnupādāniyo ca kabaḷikāro āhāro anupādinnupādāniyassa kāyassa āhārapaccayena paccayo.

Upādinnupādāniyo ca anupādinnupādāniyo ca dhammā upādinnupādāniyassa ca anupādannupādāniyassa ca dhammassa āhārapaccayena paccayo: upādinnupādāniyo ca anupādinnupādāniyo ca kabaḷikāro āhāro upādinnupādāniyassa anupādāniyassa ca kāyassa āhārapaccayena paccayo.

Upādinnupādāniyo dhammo upādinnupādāniyassa dhammassa indriyapaccayena paccayo: upādinnupādāniyā indriyā sampayuttakānaṃ khandhānaṃ indriyapaccayena paccayo, paṭisandhikkhaṇe upādinnupādāniyā indriyā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ indriyapaccayena paccayo, cakkhundriyaṃ cakkhuviññāṇassa, kāyindriyaṃ kāyaviññaṇassa, rūpajivindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo.

Upādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa indriyapaccayena paccayo: upādinnupādāniyā indriyā cittasamuṭṭhānānaṃ rūpānaṃ indriyapaccayena paccayo.

[BJT Page 352] [\x 352/]
Upādinnupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa indriyapaccayena paccayo: upādinnupādāniyā indriyā sampayuttakānaṃ khandhānaṃ citatsamuṭṭhānānaṃ ca rūpānaṃ indriyapaccayena paccayo.

Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa indriyapaccayena paccayo: anupādinnupādāniyā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānaṃ ca rūpānaṃ indriyapaccayena paccayo.

Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa indriyapaccayena paccayo: anupādinnaanupādāniyā indriyā sampayuttakānaṃ khandhānaṃ indriyapaccayena paccayo.

Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa indriyapaccayena paccayo: anupādinnupādāniyā indriyā cittasamuṭṭhānānaṃ rūpānaṃ indriyapaccayena paccayo.

Anupādinnupādāniyo dhammo anupādinnupādāniyassa ca anupādinnunupādāniyassa ca dhammassa indriyapaccayena paccayo, anupādinnaanupādāniyā indriyā sampayuttakānaṃ khandhānaṃ citatsamuṭṭhānānaṃ ca rūpānaṃ indriyapaccayena paccayo.

Upādinnupādāniyo dhammo upādinnupādāniyassa dhammassa jhānapaccayena paccayo: upādinnupādāniyāni jhānaṅgāni sampayuttakānaṃ kkhandhānaṃ jhānapaccayena paccayo. Paṭisandhikkhaṇe upādinnupādāniyāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ jhānapaccayena paccayo.

Upādinnupādiniyo dhammo anudinnupādāniyassa dhammassa jhānapaccayena paccayo: upādinnupādāniyāni jhānaṅgāni cittasamuṭṭhānānaṃ rūpānaṃ jhānapaccayena paccayo.

Upādinnupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādiniyassa ca dhammassa jhānapaccayena paccayo: upādinnupādāniyāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānaṃ ca rūpānaṃ jhānapaccayena paccayo.

Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa jhānapaccayena paccayo: anupādinnupādāniyāni sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānaṃ ca rūpānaṃ jhānapaccayena paccayo.

[BJT Page 353] [\x 353/]
Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa jhānapaccayena paccayo: anupādinnupādāniyāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ jhānapaccayena paccayo.

Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa jhānapaccayena paccayo: anupādinnupādāniyāni jhānaṅgāni cittasamuṭṭhānaṃ ca rūpānaṃ jhānapaccayena paccayo.

Anupādinnupādāniyo dhammo anupādinnupādāniyassa ca anupādinnupādiniyassa ca dhammassa jhānapaccayena paccayo: anupādinnupādāniyāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānaṃ ca rūpānaṃ jhānapaccayena paccayo.

Upādinnupādāniyo dhammo upādinnupādāniyassa dhammassa magga paccayena paccayo, upādinnupādāniyāni maggaṅgāni sampayuttakānaṃ khandhānaṃ maggapaccayena paccayo, paṭisandhikkhaṇe.

Upādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa magga paccayena paccayo, upādinnupādāniyāni maggaṅgāni cittasamuṭṭhānānaṃ rūpānaṃ maggapaccayena paccayo,
Upādinnupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyo ca dhammassa maggapaccayena paccayo, upādinnupādāniyāni maggaṅgāni sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānaṃ ca rūpanaṃ maggapaccayena paccayo, paṭisandhikkhaṇe.

Anūpādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa maggapaccayena paccayo, anupādinnupādāniyāni maggaṅgāni sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānaṃ ca rūpānaṃ maggapaccayena paccayo,

Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa maggapaccayena paccayo, anupādinnupādāniyāni maggaṅgāni sampayuttakānaṃ khandhānaṃ maggapaccayena paccayo,

Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa magga paccayena paccayo, anupādinna anupādaniyāni maggāṅgāni cittasamuṭdhānaṃ rūpānaṃ maggapaccayena paccayo,

Upādinnupādāniyo dhammo anupādinnupādāniyassa ca anupādinnaanupādāniyassa ca dhammassa maggapaccayena paccayo: anupādinnaanupādāniyāni, [T - 23]

[BJT Page 354] [\x 354/]
Maggaṅgāni sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānaṃ ca rūpānaṃ maggapaccayena paccayo,
Upādinnupādāniyo dhammo upādinnupādāniyassa dhammassa sampayuttapaccayena paccayo, upādinnupādāniyā eko khandho tiṇṇṇaṃ khandhānaṃ sampayuttapaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ paṭisandhikkhaṇe.

Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa sampayuttapaccayena paccayo, anupādinnupādāniyā eko khandho tiṇṇṇaṃ khandhānaṃ sampayuttapaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ

Anupādinnupādāniyo dhammo anupādinna anupādāniyassa dhammassa sampayuttapaccayena paccayo: anupādinnaanupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ sampayuttapaccayena paccayo. Dve khandhā dvinnaṃ.

Upādinnupādāniyo dhammo upādinnupādiniyassaṃ dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ sahajātā: paṭisandhikkhaṇe upādinnupādāniyā khandhā vatthussa vippayuttapaccayena paccayo. Vatthu khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ cakkhāyatanaṃ cakkhuviññāṇassa vippayuttapaccayena paccayo -pe- kāyāyatanaṃ kāyāyatanaṃ kāyaviññāṇassa. Vippayuttapaccayena paccayo. Vatthu upādinnupādāniyānaṃ khandhānaṃ vippayuttapaccayena paccayo, pacchājātā upādinnupādāniyā khandhā purejātassa imassa upādinnupādāniyassa kāyassa vippayuttapaccayena paccayo.

Upādinnupādāniyo dhammo anupādinnupādiniyassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ sahajātā upādinnupadāniyā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā upādinnupādāniyā khandhā purejātassa imassa anupādinnupādāniyassa kāyassa vippayuttapaccayena paccayo.
Paccayo.

Upādinnupādāniyo dhammo anupādinnaanupādāniyassa dhammassa vippayuttapaccayena paccayo: purejātaṃ vatthu anupādinnaanupādāniyānaṃ khandhānaṃ vippayuttapaccayena paccayo.

[BJT Page 355] [\x 355/]
Upādinnupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa vippayuttapaccayena paccayo: pacchājātā upādinnupādāniyā khandhā purejātassa imassa upādinnupādāniyassa ca anupādinnupādāniyassa kāyassa vippayuttapaccayena paccayo

Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ sahajātā anupādinnupādāniyā khandhā cittasamuṭṭhānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā anupādinnupādāniyā khandhā purejātassa imassa anupādinnupādāniyassa kāyassa vippayuttapaccayena paccayo.

Anupādinnupādāniyo dhammo upādinnupādāniyassa dhammassa vippayuttapaccayena paccayo: pacchājātā anupādinnupādāniyā khandhā purejātassa imassa upādinnupādāniyassa kāyassa vippayuttapaccayena paccayo.

Anupādinnupādāniyo dhammo upādinnupādāniyassa ca dhammassa vippayuttapaccayena paccayo: pacchājātā anupādinnupādāniyā khandhā purejātassa imassa upādinnupādāniyassa anupādinnupādāniyassa ca kāyassa vippayuttapaccayena paccayo.

Anupādinnupādāniyo dhammo upādinnupādāniyassa dhammassa vippayuttapaccayena paccayo: pacchājātā anupādinnupādāniyā khandhā purejātassa imassa upādinnupādāniyassa kāyassa vippayuttapaccayena paccayo.

Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ sahajātā anupādinnuanupādāniyā khandhā rūpānaṃ va vippayuttapaccayena paccayo. Pacchājātā anupādinnaanupādāniyā khandhā purejātassa imassa anupādinnupādāniyassa kāyassa vippayuttapaccayena paccayo.

Anupādinnupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa vippayuttapaccayena paccayo: pacchājātā anupādinnaanupādāniyā khandhā purejātassa imassa upādinnupādāniyassa ca anupādinnupādāniyassa ca kāyassa vippayuttapaccayena paccayo

[BJT Page 356] [\x 356/]
Upādinnupādāniyodhammo upādinnupādāniyassa dhammassa atthi paccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ sahajāto upādinnupādāniyo eko khandho tiṇṇanṇaṃ khandhānaṃ atthipaccayena paccayo, dve khandhā dvinnaṃ khandhānaṃ atthipaccayena paccayo. Paṭisandhikkhaṇe upādinnupādāniyo eko khandho tiṇṇnnaṃ khandhānaṃ kaṭattā ca rūpānaṃ atthipaccayena paccayo. Dve khandhā dvinnaṃkhandhānaṃ kaṭattā ca rūpānaṃ atthipaccayena paccayo khandhā vatthussa, vatthu khandhānaṃ, ekaṃ mahābhūtaṃ, mahābhūtā kaṭattā rūpānaṃ upādārūpānaṃ atthipaccayena paccayo. Asaññasattānaṃ ekaṃ mahābhūtaṃ, mahābhūtā kaṭattā rūpānaṃ upādā rūpānaṃ atthipaccayena paccayo. Purejātaṃ sekkhā vā puthujjanā vā cakkhuṃ aniccato dukkhato anattato vipassanti, assādenti, abhinandanti taṃ ārabbha rāgo uppajjati domanassaṃ uppajjati. Kusalākusale niruddhe vipāke tadārammaṇatā uppajjati, sotaṃ ghānaṃ jivhaṃ kāyaṃ upādinnupādāniye rūpe gandhe rase phoṭṭhabbe, vatthuṃ aniccato dukkhato anattato vipassanti assadenti abhinandanti, taṃ ārabbha rāgo uppajjati, domanassaṃ uppajjati, kusalākusale niruddhe vipāko tadārammaṇatā uppajjati, upādinnupādāniyaṃ rūpāyatanaṃ, cakkhuviññāṇassa upādinnupādāniyaṃ gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ kāyaviññāṇassa, cakkhāyatanaṃ cakkhuviññāṇassa -pe- kāyāyatanaṃ kāyaviññāṇassa vatthu upādinnanupādāniyānaṃ khandhānaṃ atthipaccayena paccayo, pacchājātā upādinnupādāniyā khandhā purejātassa imassa upādinnupādāniyassa kāyassa atthipaccayena paccayo upādinnupādāniyo kabaḷikāro āhāro upādinnupādāniyassa kāyassa atthipaccayena paccayo. Rūpajivindriyaṃ kaṭattārūpānaṃ atthipaccayena paccayo.

Upādinnupādāniyodhammo anupādinnupādāniyassa dhammassa atthi paccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ sahajātā upādinnupādāniyā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthi paccayena paccayo. Purejātaṃ cakkhuṃ aniccato dukkhato anattato vipassanti assadenti abhinandanti, taṃ ārabbha rāgo uppajjati, domanassaṃ uppajjati, sotaṃ ghānaṃ jvahaṃ kāyaṃ upādinnupādāniye rūpe sadeda gandhe rase phoṭṭhabbe cakkhu aniccato dukkhato anattato vipassanti. Assādenti abhinandanti, taṃ ārabbha rāgo uppajjati, domanassaṃ uppajjati, dibbena cakkhunā upādinnupādāniyaṃ rūpaṃ passati, vatthu anupādinnupādāniyānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājāte upādinnupādāniyā khandhā.

[BJT Page 357] [\x 357/]
Purejātassa imassa anupādinnupādāniyassa kāyassa atthipaccayena paccayo upādinnupādāniyo kabaḷikāro āhāro anupādinnupādāniyassa kāyassa atthipaccayena paccayo.

Upādinnupādāniyo dhammo anupādinna anupādāniyassa dhammassa atthipaccayena paccayo: purejātaṃ vatthu anupādinnaanupādāniyānaṃ khandhānaṃ atthipaccayena paccayā.

Upādinnupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ āhāraṃ, sahajāto upādinnupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭānānaṃ ca rūpānaṃ carūpānaṃ atthipaccayena paccayo, pacchājātā upādinnupādāniyā khandhā purejātassa imassa upādinnupādāniyassa ca anupādinnupādāniyassa, ca kāyassa upādinnupādaniyassa ca anupādinnupādaniyassa ca anupādinnupādaniyassa ca kāyassa atthipaccayena paccayo, upādinnupādāniye kabaḷikāro āhāre upādinnupādaniysa ca anupādāniyo kabaḷikāro āhāro upādinnupādaniyassa ca anupādinnupādāniyassa ca kāyassa atthipaccayena paccayo.

Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ pacchājātaṃ āhāraṃ, sahajāto anupādinnupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānaṃ ca rūpānaṃ atthipaccayena paccayo, dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānaṃ ca rūpānaṃ atthipaccayena paccayo, ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ, mahābhūtā cittasamuṭṭhānānāṃ rūpānaṃ upādārūpānaṃ atthipaccayena paccayo, bāhiraṃ āhārasamuṭṭhānaṃ upusamuṭṭhānaṃ ekaṃ mahābhūtaṃ purejātaṃ anupādinnupādāniye rūpe sadde gandhe rase phoṭṭhabbe aniccato dukkhato anattato vipassati, assādeti, abhinandati, taṃ ārabbha rāgo uppajjati domanassaṃ uppajjati, dibbena cakkhunā anupādinnupādāniyaṃ rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti paccatā anupādinnupādāniyā khandhā purejātassa imassa anupādinnupādāniyassa kāyassa atthipaccayena paccayo, anupādinnupādāniyo kabaḷikāro āhāro anupādāniyassa kāyassa atthipaccayena paccayo.

Anupādinnupādāniye dhammo upādinnupādāniyassa dhammassa atthipaccayena paccayo: purejātaṃ pacchājātaṃ āhāraṃ: purejātaṃ anupādinnudāniye rūpe sadde gandhe rase phoṭṭhabbe

[BJT Page 358] [\x 358/]
Aniccato dukkhato anattato vipassati, assādeti, abhinandati, taṃ ārabbha rāgo uppajjati, domanassaṃ uppajjati, kusalākusale niruddhe vipāko tadārammaṇatā uppajjati. Anupādinnupādāniyaṃ rūpāyatanaṃ cakkhuviññāṇassa, phoṭṭhabbāyatanaṃ kāyaviññāṇassa, atthipaccayena paccayo pacchājātā: anupādinnupādāniyā khandhā purejātassa imassa upādinnupādāniyassa kāyassa atthipaccayena paccayo, anupādinnupādāniyo kabaḷikāro āhāro upādinnupādāniyassa kāyassa atthipaccayena paccayo.

Anupādinnupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa atthipaccayena paccayo: pacchājātaṃ āhāraṃ, pacchājātā anupādinnupādāniyaṃ khandhā purejātassa imassa upādinnupādāniyassa ca anupādinnupādāniyassa ca kāyassa atthipaccayena paccayo, anupādinnupādāniyo kabaḷikāro āhāro upādinnupādāniyassa ca anupādinnupādaniyassa ca kāyassa atthipaccayena paccayo.

Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa atthipaccayena paccayo: anupādinnaanupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo, dve khandhā dvinnaṃ khandhānaṃ atthipaccayena paccayo.

Anupādinnupādāniyo dhammo upādinnupādāniyassa dhammassa atthipaccayena pacchājātā anupādinnaanupādāniyā khandhā purejātassa imassa upādinnupādāniyassa kāyassa atthipaccayena paccayo.

Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ: sahajātā anupādinnaanupādāniyā khandhā citatsamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo, pacchājātā anupādinnaanupādāniyā khandhā purejātassa imassa anupādinnupādāniyassa kāyassa atthipaccayena paccayo.

Anupādinnupādāniyo dhammo upādinnupādāniyassa ca anupādinnaanupādāniyassa ca dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ: sahajātā anupādinnaanupādāniyā eko khandho tiṇṇannaṃ khandhānaṃ purejātassa imassa upādinnupādāniyassa ca kāyassa atthipaccayena paccayo tayo khandhā ekassa khandhassa

[BJT Page 359] [\x 359/]
Purejātassa imassa upādinnupādāniyassa ca kāyassa atthipaccayena paccayo, dve khandhā dvinnaṃ khandhānaṃ purejātassa imassa upādinnupādāniyassa ca kāyassa atthipaccayena paccayo.

Anupādinnupādāniyo dhammo anupādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ sahajāto anupādinnupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānaṃ ca rūpānaṃ atthipaccayena paccayo, tayo khandhā ekassa khandhassa cittasamuṭṭhānānaṃ ca rūpānaṃ atthipaccayena paccayo, pacchājāto anupādinnaanupadāniyo eko khandho tiṇṇannaṃ khandhānaṃ purejātassa imassa anupādinnupādāniyassa ca kāyassa atthipaccayena paccayo, tayo khandhā ekassa khandhassa purejātassa imassa anupādinnupādāniyassa ca kāyassa atthipaccayena paccayo, dve khandhā dvinnaṃ khandhānaṃ purejātassa imassa anupādinnupādāniyassa ca kāyassa atthipaccayena paccayo.

Anupādinnaanupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa atthipaccayena paccayo: pacchājātā anupādinnaanupādāniyassa ca kāyassa atthipaccayena paccayo.

Anupādinnupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca anupādinnuanupādāniyassa ca dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ sahajāto anupādinnupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ purejātassa imassa upādinnupādāniyassa ca anupādinnupādāniyassa ca kāyassa atthipaccayena paccayo, tayo ekassa khandhassa purejātassa imassa upādinnupādāniyassa ca anupādinnupādāniyassa ca kāyassa atthipaccayena paccayo, dve khandhā dvinnaṃ khandhānaṃ purejātassa imassa upādinnupādāniyassa ca anupādinnupādāniyassa ca kāyassa atthipaccayena paccayo.

Upādinnupādāniyo ca anupādinnaanupādāniyo ca dhammā upādinnupādāniyassa dhammassa atthipaccayena paccayo: pacchājātaṃ indriyaṃ pacchājātā anupādinnaanupādāniyā khandhā ca rūpajīvitindriyaṃ, ca kaṭattā rūpānaṃ atthipaccayena paccayo.

[BJT Page 360] [\x 360/]
Upādinnupādāniyo dhammo anupādinnupādāniyo ca dhammā anupādinnaanupādāniyassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ sahajāto anupādinnupādāniyo eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo, tayo khandhā ca vatthu ca ekassa khandhassa atthipaccayena paccayo dve khandhā ca vatthu ca dvinnaṃ khandhānaṃ atthipaccayena paccayo.

Anupādinnupādāniyo ca anupādinnaanupādāniyo ca dhammā upādinnupādāniyassa dhammassa atthipaccayena paccayo: sahajātaṃ āhāraṃ pacchājātā anupādinnupādāniyo khandhā ca anupādinnupādāniyo kabaḷikāro āhāro ca upādinnupādāniyassa kāyassa atthipaccayena paccayo.

Anupādinnupādāniyo ca anupādinnupādāniyo ca dhammā anupādinnupādāniyassa dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ āhāraṃ sahajātā anupādinnaanupādāniyā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā anupādinnaanupādāniyā khandhā ca anupādinnupādāniyo kabaḷikāro āhāro ca anupādinnupādāniyassa kāyassa atthipaccayena paccayo.

Anupādinnupādāniyo ca anupādinnaanupādāniyo ca dhammā upādinnupādāniyassa ca anupādinnupādāniyassa dhammassa atthipaccayena paccayo: pacchājātaṃ āhāraṃ pacchājātaṃ anupādinnupādāniya khandhā ca anupādinnupādāniyo kabaḷikāro āhāro ca upādinnupādāniyassa ca anupādinnupādāniyassa kāyassa atthipaccayena paccayo,

Anupādinnupādāniyo ca anupādinnupādāniyo ca dhammā upādinnupādāniyassa dhammassa atthipaccayena paccayo: purejātaṃ pacchājātaṃ āhāraṃ, indriyaṃ purejāta anupādinnupādāniyaṃ rūpāyatanaṃ ca cakkhāyatanaṃ ca cakkhuviññāṇassa atthipaccayena paccayo (saṃkhittaṃ) anupādinnupādāniyaṃ phoṭṭhabbāyatanañca kāyāyatanañca kāyaviññāṇassa atthipaccayena paccayo. Anupādinnupādāniyaṃ rūpāyatanaṃ ca vatthu ca upādinnupādāniyānaṃ khandhānaṃ, (saṃkhittaṃ) anupādinnupādāniyaṃ phoṭṭhabbāyatanañca vatthu ca upādinnupādāniyānaṃ khandhānaṃ atthipaccayena paccayo pacchājātā upādinnupādāniyā khandhā anupādinnupādāniyo kabaḷīkāro āhāro ca upādinnupādāniyassa kāyassa atthipaccayena

[BJT Page 361] [\x 361/]
Paccayā upādinnupādāniyo ca anupādinnupādāniyo ca kabaḷikāro āhāro upādinnupādāniyassa kāyassa atthipaccayena paccayo, sapacchājātā anupādinnupādāniyā khandhā ca rūpajīvitindriyaṃ ca kaṭattā rūpānaṃ atthipaccayena paccayo.

Upādinnupādāniyo ca anupādinnupādāniyo ca dhammā anupādinnupādaniyassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ sahajātā upādinnupādāniyā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Purejātaṃ anupādinnupādāniyaṃ rūpāyatanaṃ ca vatthu ca anupādinnupādāniyaṃ khandhānaṃ (saṃkhittaṃ) anupādinnupādāniyaṃ phoṭṭhabbāyatanaṃ ca vatthu ca anupādinnupādāniyānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā upādinnupādāniyā khandhā ca anupādinnupādāniyo kabaḷikāro āhāro ca anupādinnupādāniyassa kāyassa atthipaccayena paccayo. Upādinnupādāniyo ca anupādinnupādāniyo ca kabaḷikāro āhāro anupādinnupādāniyassa kāyassa atthipaccayena paccayo.

Upādinnupādāniyo ca anupādinnupādāniyo ca dhammā upādinnupādāniyassa ca anupādinnupādaniyassa ca dhammassa atthipaccayena paccayo āhāraṃ upādinnupādāniyo ca anupādinnupādāniyo ca kabaḷikāro āhāro upādinnupādāniyassa ca anupādinnupādāniyassa kāyassa atthipaccayena paccayo.

Upādinnupādāniyo ca anupādinnupādāniyo ca anupādinnaanupādāniyo ca dhammā upādinnupādāniyassa dhammassa atthipaccayena paccayo: pacchājātaṃ āhāraṃ indriyaṃ pacchājātaṃ anupādinnaanupādāniyā khandhā ca anupādinnupādāniyo kabaḷīkāro āhāro ca rūpajīvitindriyaṃ ca kattā rūpānaṃ atthipaccayena paccayo.

Upādinnupādāniyo dhammo upādinnupādāniyassa dhammassa natthipaccayena paccayo: vigatapaccayena paccayo, avigatapaccayena paccayo -pe- (saṃkhittaṃ)

Gaṇanā.
Hetuyā satta, ārammaṇe cha, adhipatiyā pañca, anantare satta, samanantare satta, sahajāte nava, aññamaññe tiṇi, nissaye ekādasa, upanissaye nava. Purejāte satta, pacchājāte nava, āsevane dve, kamme aṭṭha, vipāke cha, āhāre

[BJT Page 362] [\x 362/]
Dvādasa, indriya satta, jhāne satta, magge satta, sampayutte tiṇi, vippayutte dasa, atthiyā terasa, natthiyā satta, vigate satta, avigate tevisa.

Hetupaccayā adhipatiyā cattāri, sahajāte satta, aññamaññe tiṇi, nissaye satta, vipāke cha, indriye satta, magge satta, sampayutte tiṇi, vippayutte cattāri, atthiyā satta, avigate satta, (saṃkhittaṃ)

(Yathā kusalantikassa gaṇanā sajjhāyamaggena gaṇitā. Evaṃ gaṇetabbā. Kusalattikassa gaṇnato apādinnattike gaṇatā gambhirā sukhumatārā ca, evaṃ kātuna asaṃmohannena gaṇetabbaṃ)
Anulomaṃ niṭṭhitaṃ.

Paccanīyaṃ.
Upādinnupādāniyo dhammo upādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo, sahajātapaccayena paccayo upanissaya paccayena paccayo. Purejātapaccayena paccayo, pacchājātapaccayena paccayo āhārapaccayena paccayo indriyapaccayena paccayo

Upādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo sahajātapaccayena paccayo upanissaya paccayena paccayo. Purejātapaccayena paccayo, pacchājātapaccayena paccayo āhārapaccayena paccayo

Upādinnupādāniyo dhammo anupādinnaanupādāniyassa dhammassa upanissayapaccayena paccayo, purejātapaccayena paccayo.

Upādinnupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa sahajātapaccayena paccayo pacchājāta paccayena paccayo. Āhārapaccayena paccayo yā, pacchājātapaccayena paccayo āhārapaccayena paccayo indriyapaccayena paccayo

Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo, sahajātapaccayena paccayo upanissaya paccayena paccayo. Purejātapaccayena paccayo, pacchājātapaccayena paccayo āhārapaccayena paccayo

Anupādinnupādāniyo dhammo upādinnupādāniyassa ca dhammassa ārammaṇapaccayena paccayo, upanissaya paccayena paccayo.

[BJT Page 363] [\x 363/]
Purejātapaccayena paccayo, pacchājātapaccayena paccayo kammapaccayena paccayo āhārapaccayena paccayo

Anupādinnupādāniyo dhammo anupādinna anupādāniyassa dhammassa upānissayapaccayena paccayo.

Anupādinnupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa pacchājātapaccayena paccayo āhārapaccayena paccayo

Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa sahajātapaccayena paccayo upanissaya paccayena paccayo.

Anupādinnupādāniyo dhammo upādinnupādāniyassa dhammassa upanissaya paccayena paccayo. Pacchājātapaccayena paccayo

Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo, sahajātapaccayena paccayo upanissaya paccayena paccayo. Pacchājātapaccayena paccayo

Anupādinnaanupādāniyo dhammo upādinnupādāniyassa ca anupādinna anupādāniyassa ca dhammassa sahajātaṃ, pacchājāta.

Anupādinnaanupādāniyo dhammo anupādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa sahajātaṃ, pacchājāta.

Anupādinnaanupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa pacchājātapaccayena paccayo

Anupādinnaanupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa sahajātaṃ, pacchājāta.

Upādinnupādāniyo anupādinnaanupādāniyo ca dhammo upādinnupādāniyassa dhammassa pacchājātaṃ indriyaṃ.

Upādinnupādāniyo ca anupādinnupādāniyo ca dhammā anupādinnaanupādāniyassa dhammassa sahajātaṃ, purejāta.

Anupādinnupādāniyo ca anupādinnaanupādāniyo ca dhamma upādinnupādāniyassa dhammassa pacchājātaṃ āhāraṃ.

[BJT Page 364] [\x 364/]
Anupādinnupādāniyo ca anupādinnupādāniyo ca dhammā anupādinnupādāniyassa dhammassa sahajātaṃ, pacchājātaṃ, āhāraṃ.

Anupādinnupādāniyo ca anupādinnuanupādāniyo ca dhammā upādinnupādāniyassa ca anupādāniyassa ca dhammassa pacchājātaṃ, āhāraṃ.

Upādinnupādāniyo ca anupādinnupādāniyo ca dhammā upādinnunapādāniyassa dhammassa purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ

Upādinnupādāniyo ca anupādinnupādāniyo ca dhammā anupādinnupādāniyassa dhammassa sahajātaṃ, purejātaṃ pacchājātaṃ, āhāraṃ.

Upādinnupādāniyo ca anupādinnupādāniyo ca dhammā upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa āhāraṃ.

Upādinnupādāniyo ca anupādinnupādāniyo ca anupādinnuanupādāniyo ca dhammā upādinnupādāniyassa dhammassa pacchājātaṃ āhāraṃ, indriyaṃ

Gaṇanā.
Na hetuyā catuvisati, na ārammaṇe catuvisati, na adhipatiyā catuvisati, na anantare catuvisati, na samanantare catuvisita, na sahajāte visati, aññamaññe visati, na nissaye visati, na upanissaye tevisati. Na purejāte tevisati, na pacchājāte sattarasa, na āsevane catuvisati, na kamme catuvisati, na vipāke catuvisati, na āhāre vīsati, na indriye bāvisati, na jhāne catuvisati, na magge catuvisati, na sampayutte visati, na vippayutte cuddassa, no atthiyā nava, no natthiyā catuvīsati, no vigate catuvisati, no avigate nava.

Na hetupaccayā na ārammaṇe catuvīsati, (saṃkhittaṃ)
(Yathā kusalattike paccaniyagaṇanā vitthāritā evaṃ vitthāretabbaṃ)

Paccanīyaṃ.
Hetupaccayā na ārammaṇe satta, na adhipatiyā satta. Na anantare satta, na samanantare satta, na aññamaññe cattāri, na upanissaye satta, na purejāte satta, na pacchājāte satta,

[BJT Page 365] [\x 365/]
Na āsevane satta, na kamme satta, na vipāke cattāri, na āhāre satta, na indriye satta, na jhāne satta, na magge satta, na sampayutte cattāri, na vippayutte tiṇi, no natthiyā satta, no vigate satta.

Hetu sahajāta nissaya atthi avigatanti, na ārammaṇe satta, na adhipatiyā satta, na anantare satta, (saṃkhittaṃ)

(Yathā kusalattike anulomapaccanīyaṃ gaṇanā vibhattā, evaṃ gaṇetabbā)

Anulomapaccanīyaṃ.
Na hetupaccayā ārammaṇe cha, adhipatiyā pañca, anantare satta, samanantare satta, sahajāte nava, aññamaññe tiṇi, nissaye ekādasa, upanissaye nava, purejāte satta, pacchājāte nava, āsevane dve, kamme aṭṭha, vipāke cha, āhāre dvādasa, indriye satta, jhāne satta, magge satta, sampayutte tiṇi, vippayutte dasa, atthiyā tevisati, natthiyā satta, vigate satta, avigate tevīsati, (saṃkhittaṃ)

(Yathā kusalattike paccanīyānuloma gaṇanā vibhattā, evaṃ gaṇetabbā)
Upādinnattikaṃ niṭṭhitaṃ. [PTS Page 333] [\q 333/]

5. Saṃkiliṭṭhattikaṃ.
Saṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca saṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā: saṃkiliṭṭhasaṃkilesikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā.

Saṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca asaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā saṃkiliṭṭhasaṃkilesike khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ.

Saṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca saṃkiliṭṭhasaṃkilesiko ca asaṃkiliṭṭhasaṃkilesiko ca dhammo uppajjati hetupaccayā: saṃkiliṭṭhasaṃkilesikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, cittasamuṭṭhānaṃ ca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānaṃ ca rūpaṃ.

Asaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca asaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā: asaṃkiliṭṭhasaṃkilesikaṃ ekaṃ khandhaṃ

[BJT Page 366] [\x 366/]
Paṭicca tayo khandhā, cittasamuṭṭhānaṃ ca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānaṃ ca rūpaṃ, paṭisandhikkhaṇe asaṃkiliṭṭha saṃkilesikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ. Dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ.

Asaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca asaṃkiliṭṭhaasaṃkilesiko dhammo uppajjati hetupaccayo: asaṃkiliṭṭhaasaṃkilesikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā.

Asaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca asaṃkiliṭṭhaasaṃkilesiko dhammo uppajjati hetupaccayo: asakiliṭṭhaasakilesike khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ.

Asaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca asaṃkiliṭṭhaasaṃkilesiko ca asaṃkiliṭṭhaasaṃkile siko ca dhammo uppajjati hetupaccayo: asaṃkiliṭṭhaasaṃkilesikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, cittasamuṭṭhānaṃ ca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānaṃ ca rūpaṃ.

Asaṃkiliṭṭhaasaṃkilesikaṃ ca asaṃkiliṭṭhaasaṃkilesikaṃ ca dhammaṃ paṭicca asaṃkiliṭṭhaasaṃkilesiko dhammo uppajjati hetupaccayo: asaṃkiliṭṭhaasaṃkilesike khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.

Saṃkiliṭṭhasaṃkilesikaṃ ca asaṃkiliṭṭhasaṃkilesikaṃ ca dhammaṃ paṭicca asaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā saṃkiliṭṭhasaṃkilesike khandhe ca, mahābhūte ca paṭicca samuṭṭhānaṃ rūpaṃ, (saṃkhittaṃ)

Gaṇatā
Hetuyā nava, ārammaṇe tīṇi, (saṃkhittaṃ) vipāke pañca, avigate nava (yathā kusalattike vibhattaṃ, evaṃ vibhajitabbaṃ)

Anulomaṃ
Saṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca saṃkiliṭṭhesaṃkilesiko dhammo uppajjati na hetupaccayā vicikicchāsahagate uddhacca sahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

[BJT Page 367] [\x 367/]
Asaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca asaṃkiliṭṭhasaṃkilesiko dhammo uppajjati na hetupaccayā: ahetukaṃ saṃkiliṭṭhasaṃkilesikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānaṃ ca rūpaṃ ahetukapaṭisandhikkhaṇe asaññasattānaṃ ekaṃ mahābhūtaṃ, (saṃkhittaṃ)
(Yathā kusalattike vibhatta, evaṃ vibhajitabbaṃ)

Na hetuyā dve, na ārammaṇe pañca, na adhipatiyā cha, (saṃkhittaṃ)

Hetupaccayā na ārammaṇe pañca, (saṃkhittaṃ)

Hetupaccayā na ārammaṇe dve, (saṃkhittaṃ)

(Sahajātavāro'pi, paccaya - nissaya - saṃsaṭṭha - sampayuttavāro'pi, vitthāretabbā)
Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa hetupaccayena paccayo: saṃkiliṭṭhasaṃkilesikā hetu sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo.

Saṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa hetupaccayena paccayo: saṃkilaṭṭhasaṃkilesikā hetu cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo.

Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa ca asaṃkiliṭṭhasaṃkilesikassa ca dhammassa hetupaccayena paccayo: saṃkilaṭṭhasaṃkilesikā hetu sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānaṃ ca rūpānaṃ hetupaccayena paccayo.
Naṃ rūpānaṃ hetupaccayena paccayo.

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa hetupaccayena paccayo: a saṃkilaṭṭhasaṃkilesikā hetu sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānaṃ ca rūpānaṃ hetupaccayena paccayo. Paṭisandhikkhaṇe asaṃkilesikā hetu sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ hetupaccayena paccayo.

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa hetupaccayena paccayo: asaṃkilaṭṭhasaṃkilesikā hetu sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo.

[BJT Page 368] [\x 368/]
Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa ca dhammassa hetupaccayena paccayo: asaṃkilaṭṭhasaṃkilesikā hetu cittasamuṭṭhānānaṃ ca rūpānaṃ hetupaccayena paccayo.

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa ca asaṃkiliṭṭhasaṃkilesikassa ca dhammassa hetupaccayena paccayo: asaṃkilaṭṭhaasaṃkilesikā hetu sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānaṃ ca rūpānaṃ hetupaccayena paccayo.

Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa ārammaṇapaccayena paccayo: rāgaṃ assādeti, abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṃ uppajjati, domanassaṃ uppajjati, diṭṭhi assādeti, vicikicchaṃ ārabbha - uddhaccaṃ ārabbha - domanassaṃ ārabbha - (yathā kusalattike vibhattaṃ evaṃ vibhajitabbaṃ)

Saṃkiliṭṭhasaṃkilesiko dhammo asaṃkilaṭṭhasaṃkilesikassa dhammassa ārammaṇapaccayena paccayo: ariyā pahīne kilese paccavekkhanti. Vikkhambhite kilese paccavekkhanti, pubbe samuduviṇṇe kalese jānanti, saṃkiliṭṭhasaṃkilesike khandhe aniccato dukkhato anattato vipassanti. Cetopariyañāṇena saṃkiliṭṭhasaṃkilesika cittasamaṅgissa cittaṃ jānanti, sekkhā vā puthujjanā vā saṃkiliṭṭha saṃkilesike khandhe aniccato dukkhato anattato vipassanti, kusale niruddhe vipāko tadārammaṇatā uppajjati. Saṃkiliṭṭhasaṃkilesike khandhe assādenti, abhinandanti, domanassaṃ uppajjati, akusale niruddhe vipāko tadārammaṇatā uppajjati, saṃkiliṭṭasaṃkilesikā khandhā cetopariyañāṇassa pubbenivāsānussati ñāṇassa, yathākammupagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa ārammaṇapaccayena paccayo: dānaṃ datvā sīlaṃ samādiyitvā, uposathakammaṃ katvā, taṃ paccavekkhati. Pubbe suciṇṇāni paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ paccavekkhati, ariyā gotrabhuṃ paccavekkhanti. Vodānaṃ paccavekkhanti, cakkhuṃ aniccato dukkhato anattato vipassanti. Sotaṃ ghānaṃ jivhaṃ kāyaṃ rūpe sadde, gandhe rase phoṭṭhabbe vatthuṃ asaṃkiliṭṭhasaṃkilesike khandhe aniccato dukkhato anattato vipassanti, dibbena cakkhunā
[BJT Page 369] [\x 369/]
Rūpaṃ passanti, dibbāya sotādhātuyā saddaṃ suṇanti, cetopariyañāṇe asaṃkiliṭṭhasaṃkilesikacittasamaṅgissa cittaṃ jānanti, ākāsānañcāyatanaṃ viññāṇañcāyatanassa, ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa, ārammaṇapaccayena paccayo, rūpāyatanaṃ cakkhuviññāṇassa ārammaṇapaccayena paccayo -pephoṭṭhabbāyatanaṃ kāyaviññāṇassa ārammaṇapaccayena paccayo, asaṃkiliṭṭhasaṃkilesikā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānusasati ñāṇassa, yathākammupagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Asaṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa ārammaṇapaccayena paccayo: dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā, taṃ assādeti, abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati, domanassaṃ uppajjati, pubbe suciṇṇāni assādeti, jhānā vuṭṭhahitvā jhānaṃ assādeti, cakkhuṃ assādeti, -pe- phoṭṭhabbe vatthuṃ asaṃkiliṭṭhasaṃkilesike khandhe assādeti, abhinandati, taṃ ārabbha rāgo uppajjati, domanassaṃ uppajjati.

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa ārammaṇapaccayena paccayo: nibbānaṃ maggassa phalassa ārammaṇapaccayena paccayo.

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa ārammaṇapaccayena paccayo: ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti, nibbānaṃ paccavekkhanti. Nibbānaṃ gotrabhussa vodānassa āvajjanāya ārammaṇapaccayena paccayo, ariyā cetopariyañāṇena asaṃkiliṭṭhaasaṃkilesika citatsamaṅgissa cittaṃ jānanti. Asaṃkiliṭṭhaasaṃkilesikā khandhā cetopariyañāṇassa, pubbenivāsānussati ñāṇassa, anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.

Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati, ārammaṇādhipati: rāgaṃ garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati, diṭṭhiṃ garuṃ katvā, assādeti, abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati saṃkiliṭṭhasaṃkilesikādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. [T - 24]

[BJT Page 370] [\x 370/]

Saṃkileṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa adhipatipaccayena paccayo: sahajātādhipati saṃkiliṭṭha saṃkilesikādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo.

Saṃkileṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa ca asaṃkiliṭṭhasaṃkilesikassa ca dhammassa adhipatipaccayena paccayo: sahajātādhipati saṃkiliṭṭhasaṃkilesikādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānaṃ ca rūpānaṃ adhipatipaccayena paccayo.

Asaṃkileṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati, ārammaṇādhipati dānaṃ datvā sīlaṃ samādiyitvā, uposathakammaṃ katvā, taṃ garuṃ paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati, sekkhā gotrabhraṃ garuṃ katvā paccavekkhanti, vodānaṃ garuṃ katvā paccavekkhanti, sahajātādhipati asaṃkiliṭṭhasaṃkilesikādhipati sampayutatakānaṃ khandhānaṃ cittasamuṭṭhānānaṃ ca rūpānaṃ adhipatipaccayena paccayo.

Asaṃkileṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati dānaṃ datvā sīlaṃ samādiyitvā, uposathakammaṃ katvā, taṃ garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati, pubbe suciṇṇāni garuṃ katvā assadi, aebhinandati, cakkhuṃ garuṃ katvā assādeti, abhinandati, phoṭṭhabbe vatthuṃ asaṃkiliṭṭhasaṃkilesike khandhe garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati.

Asaṃkileṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati, ārammaṇādhipati nibbānaṃ maggassa phalassa adhipatipaccayena paccayo sahajātādhipati asaṃkiliṭṭhaasaṃkilesikādhipati sampayuttakānaṃ khandhāna adhipatipaccayena paccayo.

Asaṃkileṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati, ārammaṇādhipati ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhati, phalaṃ garuṃ katvā, paccavekkhanti, nibbānaṃ garu

[BJT Page 371] [\x 371/]
Katvā paccavekkhati, nibbānaṃ gotrabhussa vodānaṃ adhipatipaccayena paccayo sahajātādhipati asaṃkiliṭṭhaasaṃkilesikādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo.

Asaṃkileṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa ca asaṃkiliṭṭhasaṃkilesikassa ca dhammassa adhipatipaccayena paccayo: sahajātādhipati, asaṃkiliṭṭhaasaṃkilesikādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānaṃ ca rūpānaṃ adhipatipaccayena paccayo.

Saṃkileṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa antarāpaccayena paccayo: purimā purimā saṃkiliṭṭhasaṃkilesikā khandhā pacchimānaṃ pacchimānaṃ saṃkiliṭṭhasaṃkilesikānaṃ khandhānaṃ antarapaccayena paccayo

Saṃkiliṭṭhasaṃlesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa anantarapaccayena paccayo: saṃkiliṭṭhasaṃkilesikā khandhā vuṭṭhānassa anantarapaccayena paccayo.

Asaṃkileṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa anantarapaccayena paccayo: purimā purimā asaṃkiliṭṭhasaṃkilesikā khandhā pacachimānaṃ pacchimānaṃ asaṃkiliṭṭhasaṃkilesikānaṃ khandhānaṃ anantarapaccayena paccayo. Anulomaṃ gotrabhussa, anulomaṃ vodānassa, āvajjanā asaṃkiliṭṭhasaṃkilesikānaṃ khandhānaṃ anantarapaccayena paccayo.

Asaṃkileṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa ananrapaccayena paccayo: āvajjanā saṃkiliṭṭhasaṃkilesikānaṃ khandhānaṃ anantarapaccayena paccayo.

Asaṃkileṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa anantarapaccayena paccayo: gotubha maggassa, vodānaṃ maggassa, anulomaṃ phalasamāpattiyā, nirodhā vuṭṭhāhantassa nevasaññānāsaññāyatanaṃ phalassa samāpattiyā anantarapaccayena paccayo.

Asaṃkiliṭṭhaṭhaasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa anantarapaccayena paccayo: purimā purimā asaṃkiliṭṭhaasaṃkilesikā khandhā pacchimānaṃ pacchimānaṃ asaṃkiliṭṭhaasaṃkilesikānaṃ khandhānaṃ anantarapaccayena paccayo. Magge phalassa, phalaṃ phalassa anantarapaccayena paccayo.

[BJT Page 372] [\x 372/]
Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa anantarapaccayena paccayo: phalaṃ vuṭṭhānassa antarapaccayena paccayo.

Saṃkiṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa samanantarapaccayena paccayo, sahajātapaccayena paccayo, aññamaññapaccayena paccayo, nissayapaccayena paccayo, upanissayapaccayena paccayo: ārammaṇupanissayo anantarūpanissayo. Pakatūpanissayo, pakatūpanissayo: rāgaṃ upanissāya pānaṃ hanati, saṅghaṃ bhindati, dosaṃ upanissāya pāṇaṃ hanati, saṅghaṃ bhindati, rāgo patthanā rāgassa patthanāya upanissayapaccayena paccayo, pāṇātipāto pāṇātipātassa upanissayapaccayena paccayo. Niyatamicchādiṭṭhi niyatamicchādiṭṭhiyā upanissayapaccayena paccayo.

Saṃkiṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa upanissayapaccayena paccayo: anantarūpanissayo, pakatūpanissayo, pakatūpanissayo: rāgaṃ upanissāya dānaṃ deti. Sīlaṃ samādiyati, uposathakammaṃ karoti. Jhānaṃ vipassanaṃ abhiññaṃ uppādeti, samāpattiṃ uppādeti, patthanaṃ upanissāya dānaṃ deti samāpattiṃ uppādeti, rāgo patthanā saddhāya, kāyikassa sukhassa kāyikassa dukkhassa, upanissayapaccayena paccayo. Pāṇaṃ hanatvā tassa paṭighātatthāya dānaṃ deti, sīlaṃ samādiyati, abhiññaṃ uposathakammaṃ karoti, jhānaṃ uppadeti, vipassanaṃ uppādeti, abhiññaṃ uppādeti, samāpattiṃ uppādeti, saṅghaṃ bhinditvā tassa paṭighātatthāya dānaṃ deti, sīlaṃ samādiyati. Uposathakammaṃ karoti, akusalaṃ kammaṃ vipākassa upanissayapaccayena paccayo.

Saṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa upanissayapaccayena paccayo: pakatūpanissayo rāgaṃ upanissāya maggaṃ uppādeti, phalasamāpattiṃ samāpajjati, dosaṃ patthanaṃ upanissāya maggaṃ uppādeti, phalasamāpattiṃ samāpajjati, rāgo patthanā maggassa phalasamāpattiyā upanissayapaccayena paccayo.

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa upanissayapaccayena paccayo: ārammaṇupanissayo anantarūpanissayo pakatūpanissayo. Pakatūpanissayo: saddhaṃ upanissāya dānaṃ deti, samāpattiṃ uppādeti, sīlaṃ sutaṃ cāgaṃ paññaṃ kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ utuṃ bhojanaṃ senāsanaṃ upanissāya dānaṃ deti, samāpattiṃ uppādeti, saddhā senāsanaṃ.

[BJT Page 373] [\x 373/]
Saddāya, kāyikassa sukhassa upanissayapaccayena paccayo, kusalaṃ kammaṃ vipākassa upanissayapaccayena paccayo, paṭhamassa jhānassa parikammaṃ paṭhamassa jhānassa, ākiñcañāñāyatanaṃ nevasaññānāsaññāyatanassa.

Asaṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa upanissayapaccayena paccayo: ārammaṇupanissayo anantarūpanissayo pakatūpanissayo. Pakatūpanissayo: saddhaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti sīlaṃ senāsanaṃ upanissāya pāṇaṃ hanti, saṅghaṃ bhindati, saddhā senāsanaṃ rāgassa patthānāya upanissāya paccayena paccayo.

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa upanissayapaccayena paccayo: anantarūpanissayo pakatūpanissayo. Pakatūpanissayo: paṭhamassa maggassa parikammaṃ paṭhamassa maggassa dutiyassa tatiyassa catutthassa maggassa upanissaya paccayena paccayo.

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa upanissayapaccayena paccayo: ārammaṇupanissayo anantarūpanissayo pakatūpanissayo. Pakatūpanissayo: paṭhamo maggo dutiyassa maggassa, dutiyo maggo tatiyassa maggassa tatiyo maggo catussa maggassa, catuttho maggo phalasamāpattayā upanissayapaccayena paccayo.

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa upanissayapaccayena paccayo: ārammaṇupanissayo anantarūpanissayo pakatūpanissayo. Pakatūpanissayo: ariyā maggaṃ upanissāya anuppannaṃ samāpattiṃ uppādenti, uppannaṃ samāpatti, samāpajjanti, saṅkhāre aniccato dukkhato anattato vipassanti, maggo ariyānaṃ atthapaṭisambhādāya, dhamma nirutti paṭibhāna ṭhānāṭhānakosallassa upanissayapaccayena paccayena, phalasamāpatti kāyikassa dukkhassa upanissayapaccayena paccayo.

Asaṃkiṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa purejātapaccayena paccayo: ārammaṇa purejātaṃ, vatthu purejātaṃ, ārammaṇapurejātaṃ cakkhuṃ aniccato dukkhato anattato vipassati, sotaṃ ghānaṃ jivhaṃ kāyaṃ rūpe sadde, gandhe rase phoṭṭhabbe vatthuṃ aniccato dukkhato anattato vipassati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti,

[BJT Page 374] [\x 374/]
Rūpāyatanaṃ cakkhuviññāṇassa, phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātaṃ vatthurejātaṃ cakkhāyatanaṃ cakkhuviññāṇassa, kāyāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. Vatthu asaṃkiliṭṭhasaṃkilesikānaṃ khandhānaṃ purejātapaccayena paccayo.

Asaṃkiṭṭhasaṃkilesiko dhammo asaṃkiṭṭhasaṃkilesikassa dhammassa purejātapaccayena paccayo: ārammaṇa purejātaṃ, vatthu purejātaṃ, ārammaṇa purejātaṃ: cakkhuṃ assādeti, abhinandati, taṃ ārabbha rāgo uppajjati, domanassaṃ uppajjati, sotaṃ -pephoṭṭhabbe vatthuṃ assādeti, abhinandati, taṃ ārabbha rāgo uppajjati, domanassaṃ uppajjati, vatthupurejātaṃ: saṃkiliṭṭhasaṃkilesikānaṃ khandhānaṃ purejātapaccayena paccayo.

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa purejātapaccayena paccayo: vatthu asaṃkiṭṭhaasaṃkilesikānaṃ khandhānaṃ purejātapaccayena paccayo.

Saṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa purejātapaccayena paccayo: pacchājatā saṃkiṭṭhasaṃkilesikā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo.

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa pacchājātapaccayena paccayo: pacchājatā asaṃkiṭṭhasaṃkilesikā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo.

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa pacchājātapaccayena paccayo: pacchājatā asaṃkiṭṭhaasaṃkilesikā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo.

Saṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa āsevanapaccayena paccayo: purimā purimā saṃkiṭṭhasaṃkilesikā khandhā pacchimānaṃ pacchimānaṃ saṃkiliṭṭhasaṃkilesikānaṃ khandhānaṃ āsevanapaccayena paccayo.

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa āsevanapaccayena paccayo: purimā purimā -pe- anulomaṃ gotrabhussa, anulomaṃ vodānassa āsevanapaccayena paccayo.

[BJT Page 375] [\x 375/]
Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa āsevanapaccayena paccayo: gotrabhu maggassa, vodānaṃ maggassa āsevanapaccayena paccayo.

Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā sahajātā saṃkiliṭṭhasaṃkilesikā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo nānākhaṇikā saṃkiliṭṭhasaṃkilesikā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo.

Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa ca asaṃkiliṭṭhasaṃkilesikassa dhammassa ca kammapaccayena paccayo: saṃkiliṭṭhasaṃkilesikā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānaṃ ca rūpānaṃ kammapaccayena paccayo.

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā sahajātā asaṃkiliṭṭhasaṃkilesikā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānaṃ ca rūpānaṃ kammapaccayena paccayo nānākhaṇikā asaṃkiliṭṭhasaṃkilesikā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo.

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā sahajātā asaṃkiliṭṭhaasaṃkilesikā cetanā sampayuttakānaṃ khandhāṃ kammapaccayena paccayo nānākhaṇikā asaṃkiliṭṭhaasaṃkilesikā cetanā vipākānaṃ asaṃkiliṭṭhaasaṃkilesikānaṃ khandhānaṃ kammapaccayena paccayo.

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa kammapaccayena paccayo: sahajātā asaṃkiliṭṭhaasaṃkilesikā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo.

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa ca asaṃkiliṭṭhaasaṃkilesikassa ca dhammassa kammapaccayena paccayo.

[BJT Page 376] [\x 376/]
Sahajātā asaṃkiliṭṭhaasaṃkilesikā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānaṃ ca rūpānaṃ kammapaccayena paccayo.

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa vipākapaccayena paccayo: vipāko asaṃkiliṭṭhasaṃkilesiko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānaṃ ca rūpānaṃ vipākapaccayena paccayo, dve khandhā dvinnaṃ khandhānaṃ, paṭisandhikkhaṇe asaṃkiliṭṭhasaṃkilesiko eko khandho tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ vipākapaccayena paccayo, dve khandhā dvinnaṃ khandhānaṃ, khandhā vatthussa vipākapaccayena paccayo.

Asaṃkiliṭṭaasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa vipākapaccayena paccayo: vipāko asaṃkiliṭṭhaasaṃkilosiko eko khandho tiṇṇannaṃ khandhānaṃ vipāka paccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ.

Asaṃkiliṭṭaasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa vipākapaccayena paccayo: vipāko asaṃkiliṭṭhaasaṃkilosiko khandho cittasamuṭṭhānānaṃ rūpānaṃ vipākapaccayena paccayo.

Asaṃkiliṭṭaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa ca dhammassa vipākapaccayena paccayo: asaṃkiliṭṭhaasaṃkilosiko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānaṃ ca rūpānaṃ vipākapaccayena paccayo: dve khandhā -pe-

Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa āhāra paccayena paccayo: tiṇi.

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa āhārapaccayena paccayo: asaṃkiliṭṭhasaṃkilesakikā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānaṃca rūpānaṃ āhārapaccayena paccayo, paṭisandhikkhaṇe kabaḷikāro āhāro imassa kāyassa āhārapaccayena paccayo.

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa āhāra paccayena paccayo: tiṇi.

Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa indriyapaccayena paccayo: tiṇi.
[BJT Page 377] [\x 377/]
Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa indriyapaccayena paccayo: asaṃkiliṭṭhasaṃkilesikā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānaṃ ca rūpānaṃ indriyapaccayena paccayo: paṭisandhikkhaṇe cakkhundriyaṃ cakkhuviññāṇassa kāyindriyaṃ kāyaviññāṇassa, indriyapaccayena paccayo rūpajīvitindriyaṃ kaṭattā rūpānaṃ indriyapaccayena paccayo:

Asaṃkiliṭṭhaasaṃkilesiko dhammo -pe- tiṇi.

Saṃkiliṭṭasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa jhānapaccayena paccayo maggapaccayena paccayo, sampayuttapaccayena paccayo: -pe-

Saṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ sahajātā saṃkiliṭṭhasaṃkilesikā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo, pacchājātā saṃkiliṭṭhasaṃkilesikā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo.

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ sahajātā. Asaṃkiliṭṭhasaṃkilesikā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo, paṭisandhikkhaṇe asaṃkiliṭṭhasaṃkilesikā khandhā kaṭattā ca rūpānaṃ vippayuttapaccayena paccayo, purejātaṃ cakkhāyatanaṃ cakkhuviññāssaṇa, kāyāyatanaṃ kāyaviññāṇassa, vippayuttapaccayena, vatthu asaṃkiliṭṭhasaṃkilesikānaṃ khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo.

Asaṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa vippayuttapaccayena purejātaṃ vatthu saṃkiliṭṭhasaṃkilesikānaṃ khandhānaṃ vippayuttapaccayena paccayo.

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa vippayuttapaccayena paccayo: purejātaṃ vatthu asaṃkiliṭṭhaasaṃkilesikānaṃ khandhānaṃ vippayuttapaccayena paccayo.

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ sahajātā.

[BJT Page 378] [\x 378/]
Asaṃkiliṭṭhaasaṃkilesikā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena, pacchājātā asaṃkiliṭṭhaasaṃkilesikā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo.

Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭaṭṭhasaṃkilesikassa dhammassa atthipaccayena paccayo: saṃkiliṭṭhasaṃkilesiko eko khandho tiṇṇannaṃ khandhānaṃ atthipaccayenapanapaccayo.

Saṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ sahajātā saṃkiliṭṭha saṃkilesikā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo: pacchājātā saṃkiliṭṭhasaṃkilesikā khandhā purejātassa imassa kāyassa atthipaccayena paccayo.

Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa ca asaṃkiliṭṭhasaṃkilesikassa ca dhammassa atthipaccayena paccayo: saṃkiliṭṭhasaṃkilesiko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānaṃ ca rūpānaṃ atthipaccayena paccayo dve khandhā -pe-

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭaṭṭhasaṃkilesikassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ sahajāto asaṃkiliṭṭhasaṃkilesiko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānaṃ ca rūpānaṃ atthipaccayena paccayo: paṭisandhikkhaṇe asaññasattānaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ atthipaccayena paccayo -pepurejātaṃ cakkhuṃ aniccato dukkhato anattato vipassati, sotaṃ -pe- kāyaṃ rūpe, phoṭṭhabbe vatthuṃ aniccato dukkhato anattato vipassati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa, phoṭṭhabbāyatanaṃ kāyaviññāṇassa, atthipaccayena cakkhāyatanaṃ cakkhuviññāṇassa, kāyāyatanaṃ kāyaviññāṇassa, vatthu asaṃkiliṭṭhasaṃkilesikānaṃ khandhānaṃ atthipaccayena pacchājātā asaṃkiliṭaṭasaṃkilesikā khandhā purejātassa imassa kāyassa atthipaccayena, kabaḷikāro āhāro imassa kāyassa, rūpajīvitindriyaṃ kaṭattā rūpānaṃ atthipaccayena paccayo.

Asaṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa atthipaccayena paccayo: purejātaṃ cakkhuṃ assadeti,

[BJT Page 379] [\x 379/]
Abhinandati, taṃ ārabbha rāgo uppajjati, domanassaṃ uppajjati, vatthuṃ assādeti vatthu saṃkiliṭṭhasaṃkilesikānaṃ khandhānaṃ atthipaccayena paccayo.

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa atthipaccayena paccayo: purejātaṃ vatthu asaṃkiliṭṭhaasaṃkilesikānaṃ khandhānaṃ atthipaccayena paccayo.
Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭaṭṭhaasaṃkilesikassa dhammassa atthipaccayena paccayo: asaṃkiliṭṭhaasaṃkilesiko eko khandho tiṇṇannā khandhānaṃ atthipaccayena paccayo.

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ, sahajātā asaṃkiliṭaṭṭha asaṃkilesikā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo pacchājātā asaṃkiliṭaṭṭhaasaṃkilesikā khandhā purejātassa imassa kāyassa atthipaccayena paccayo.

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭaṭṭhasaṃkilesikassa ca asaṃkiliṭaṭhaasaṃkilesikassaca dhammassa atthipaccayena paccayo: asaṃkiliṭaṭha asaṃkilesiko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānaṃ ca rūpānaṃ atthipaccayena paccayo.
Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa ca asaṃkiliṭaṭhaasaṃkilesikassaca dhammassa atthipaccayena paccayo: asaṃkiliṭaṭha asaṃkilesiko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānaṃ ca rūpānaṃ atthipaccayena paccayo.
Asaṃkiliṭṭhaasaṃkilesiko ca asaṃkiliṭṭhaasaṃkilesiko ca dhammā asaṃkiliṭṭhasaṃkilesikassa dhammassa atthipaccayena paccayo: sahajātāṃ āhāraṃ indriyaṃ sahajātā asaṃkiliṭaṭṭhaasaṃkilasikā khandhā ca mahābhūtā ca cittasamuṭaṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo pacchājātā asaṃkiliṭṭha asaṃkilesikā khandhā ca kabaḷikāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā asaṃkiliṭṭha saṃkilesikā khandhā ca rūpajīvitindriyaṃ ca kaṭattārūpānaṃ atthipaccayena paccayo.

Asaṃkiṭṭhasaṃkilesiko ca asaṃkiliṭṭhaasaṃkilesiko ca dhammā asaṃkiliṭaṭṭhaasaṃkilesikassa dhammassa atthipaccayena paccayo; sahajātaṃ purejātaṃ - sahajāto asaṃkiliṭṭhaasaṃkilesiko eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo.

Saṃkiliṭṭhasaṃkilesiko ca asaṃkiliṭaṭṭhasaṃkilesiko ca dhammaṃ saṃkiṭaṭṭhasaṃkilesikassa dhammassa atthipaccayena paccayo; sahajātaṃ.

[BJT Page 380] [\x 380/]
Purejātaṃ, sahajāto saṃkiliṭṭha saṃkilesiko eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo dve khandhā -pe-

Saṃkiliṭṭhasaṃkilesiko ca asaṃkiliṭṭhasaṃkilesiko ca dhammā asaṃkiliṭṭhasaṃkilesikassa dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ, sahajātā saṃkiliṭṭhasaṃkilesikā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo, pacchājātā saṃkiliṭṭhasaṃkilesikā khandhā ca kabaḷikāro āhāro ca purejātassa imassa kāyassa athipeccayena paccayo pacchājātā saṃkiliṭṭhasaṃkilesikā khandhā ca rūpajīvitindriyaṃ ca kaṭattā rūpānaṃ atthipaccayena paccayo.

Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭha saṃkilesikassa dhammassa natthipaccayena vigatapaccayena avigatapaccayena paccayo.

Gaṇanā.
Hetuyā satta, ārammaṇe cha, adhipatiyā aṭṭha, anantare satta, samanantare satta, sahajāte nava, aññamaññe tiṇi, nissaye samanantare satta, sahajāte nava, aññamaññe tiṇi, nissaye terasa, upanissaye aṭṭha, purejāte tiṇi, pacchājāte tiṇi, āsevane tiṇi, kamme satta, vipāke cattāri, āhāre, indriye, jhāne magge satta, sampayutte tīni, vippayutte pañca, atthiyā terasa, natthiyā satta, vigate satta, avigate terasa.

Hetupaccayā adhipatiyā cattāri, sahajāte satta, aññamaññe tiṇi. Nissaye satta, vipāke cattāri, indriye, magge cattāri, sampayutte tīṇi, vippayutte tīṇi. Atthiyā avigate satta.

Hetu sahajāte nissaya avigatanti satta, hetu sahajāta aññamañña nissaya atthi avigatanti tīṇi, hetu sahajāta aññamañña nissaya atthi avigatanti tiṇi. Hetu sahajāta nissaya vippayutta atthi avigatanti tīṇi, hetu sahajāta nissayā vipāka atthi avigatanti cattāri, hetu sahajāta aññamañña nissaya vipāka atthi avigatanti dve hetu sahajāta aññamañña nissaya vipāka sampayutta atthi avigatanti dve, hetu sahajāta nissaya vipāka vippayutta avigatanti dve, heta sahajāta aññamañña nissaya vipāka vippayutta atthi avigatanti ekaṃ.
(Yathā kusalattike evaṃ vitthāretabbaṃ)

[BJT Page 381] [\x 381/]
Anulomaṃ
Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭaṭṭhasaṃkilesikassa dhammassa ārammaṇapaccayena paccayo: sahajāta upanissayapaccayena paccayo -pe-

Saṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭaṭṭhasaṃkilesikassa dhammassa ārammaṇapaccayena paccayo, sahajātapaccayena upanissaya paccayena pacchājātapaccayena kammapaccayena paccayo -pe-

Saṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa upanissayapaccayena paccayo -pe-

Saṃkiliṭṭasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa ca asaṃkiliṭṭhaasaṃkilesikassa ca dhammassa sahajātapaccayena paccayo. -Pe-

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa ārammaṇapaccayena, sahajātapaccayena, upanissayapaccayena, purejātapaccayena, pacchājātapaccayena, kammapaccayena āhārapaccayena indriyapaccayena paccayo.

Asaṃkaliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa ārammaṇapaccayena, upanissayapaccayena, purejātapaccayena paccayo.

Asaṃkaliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa upanissayapaccayena, purejātapaccayena paccayo.

Asaṃkaliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa sahajātapaccayena, upanissayapaccayena, paccayo

Asaṃkaliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa ārammaṇapaccayena, sahajātapaccayena upanissayapaccayena, pacchājātapaccayena paccayo.

Asaṃkaliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa ca asaṃkiliṭṭhaasaṃkilesikassa ca dhammassa sahajātapaccayena paccayo.

Asaṃkaliṭṭhasaṃkilesiko ca asaṃkiliṭṭhaasaṃkilesiko ca dhammā asaṃkiliṭṭhasaṃkilesikassa dhammassa sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ

[BJT Page 382] [\x 382/]
Asaṃkaliṭṭhasaṃkilesiko asaṃkiṭṭhaasaṃkilesiko ca dhammā asaṃkiliṭṭhaasaṃkilesikassa dhammassa sahajātaṃ purejātaṃ.

Saṃkiliṭṭhasaṃkilesiko ca asaṃkiliṭṭhasaṃkilesiko ca dhammā saṃkiliṭṭasaṃkilesikassa dhammassa sahajātaṃ purejāta.

Saṃkiliṭṭhasaṃkilesiko ca asaṃkiṭṭhasaṃkilesiko ca dhammā asaṃkiliṭṭhasaṃkilesikassa dhammasasa sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ.

Gaṇanā.
Na hetuyā cuddasa, na ārammaṇe cuddasa, na adhipatiyā cuddasa, na anantare cuddasa, na samanantare caddasa, na sahajāte dasa, na aññamaññe dasa, na nissaye dasa, na upanissaye terasa, na purejāte dvādasa, na pacchājāte cuddasa, na āsevane - na kamme - na vipāke cuddasa, na āhāre - na indriye - na jhāne -na na magge caddasa, na sampayutte dasa, na vippayutte aṭṭha, na no natthiyā cuddasa, no vigate cuddasa, no avigate aṭṭha.

Na hetupaccayā na ārammaṇe cuddasa, (saṃkhittaṃ)

(Yathā kusalattike paccanīya gaṇanā, evaṃ gaṇetabbaṃ)

Paccanīyaṃ.
Hetupaccayā na ārammaṇe satta, na adhipatiyā, na anantare, na samanantare satta, na aññamaññe tīṇi, na upanissaye, na purejāte, na pacchājāte, na āsevane, na kamme, na vipāke, na āhāre, na indriye, na jhāne satta, na magge satta, na sampayutte tiṇi, na vippayutte tīṇi, no natthiyā satta, no vigate satta

Hetu sahajāta nissaya atthi avigatanti na ārammaṇe satta, (saṃkhittaṃ)

(Yathā kusalattike anuloma paccanīya gaṇanā vibhattā evaṃ vibhajitabbaṃ)

Anuloma paccanīyaṃ
Na hetupaccayā ārammaṇe cha, adhipatiyā aṭṭha, anantare satta, samanantare satta, sahajāte nava, aññamaññe tiṇi, nissaye terasa, upanissaye aṭṭha, purejāte tiṇi, pacchājāte tiṇi,

[BJT Page 383] [\x 383/]
Āsevane tīṇi, kamme satta, vipāke cattāri, āhāre indriye jhāne magge satta, sampayutte tīni, vippayutte pañca, atthiyā terasa, natthiyā satta, vigate satta, avigate terasa.

Na hetupaccayā na ārammaṇapaccayā adhipatiyā satta, (saṃkhittaṃ)

(Yathā kusalattike paccanīyānulomagaṇanā vibhattā evaṃ vibhajitabbaṃ)
Pacchanīyānulomaṃ.
Saṃkiliṭṭhattikaṃ niṭṭhitaṃ.

Vitakkattikaṃ.
Savitakkasavicāraṃ dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati hetupaccayā: savitakkasavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā, paṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā.

Savitakkasavicāraṃ dhammaṃ paṭicca asavitakkasavicāro dhammo uppajjati hetupaccayā: savitakkasavicāraṃ khandhe paṭicca citakko, paṭisandhikkhaṇe savitakkasavicāre khandho cittakko.

Savitakka savicāraṃ dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati hetupaccayā: savitakkasavicāre dhamme paṭicca cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe savitakkasavicāre khandhe paṭicca kaṭattā rūpaṃ.

Savitakkasavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca avitakkaavicāro ca dhammā uppajjanti hetupaccayā: savitakaksavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, paṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ: dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ.

Savitakkasavicāraṃ dhammaṃ paṭicca avitakkavicāramatto ca avitakkaavicāro ca dhammā uppajjanti hetupaccayā: savitakaksavicāraṃ ekaṃ khandhe paṭicca vitakko cittasamuṭṭhānañca rūpaṃ, paṭisandhikkhaṇe savitakkasavicāre khandhe paṭicca vitakko kaṭattā ca rūpaṃ:

[BJT Page 384] [\x 384/]
Savitakkasavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca avitakkavicāramatto ca dhammā uppajjati hetupaccayā: savitakkasavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā vitakko ca, dve khandhe paṭicca dve khandhā vitakko ca, paṭisandhikkhaṇe savitakkasavicāraṃ evaṃ khandhaṃ paṭicca tayo khandhā vitakko ca, dve khandhe paṭicca dve khandhā vitakko ca.

Savitakkasavicāraṃ dhammaṃ paṭicca savitakkasavicāro avitakkavicāramatto ca avitakkaavicāro ca dhammā uppajjanti hetupaccayā: savitakkasavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā vitakko ca cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā vitakko ca cittasamuṭṭhānañca rūpaṃ, paṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā vitakko ca kaṭattā ca rūpaṃ, dve khandhe paṭicca dve khandhā vitakko ca kaṭattā ca rūpaṃ.

Avitakkavicāramattaṃ dhammaṃ paṭicca avitakkavicāramatto dhammo uppajjati hetupaccayā: avitakkavicāramattaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā, paṭisandhikkhaṇe avitakkavicāramattaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā.

Avitakkavicāramantaṃ dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati hetupaccayā: vitakkaṃ paṭicca savitakkasavicārā khandhā, saṭisandhikkhaṇe vitakkaṃ paṭicca savitakkasavicārā khandhā.

Avitakkavicāramantaṃ dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati hetupaccayā: avitakkavicāramatto khandhe paṭicca vicāro cittasamuṭṭhānañca rūpaṃ, vitakkaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe avitakkavicāramatto khandhe paṭicca vicāro kaṭattā ca rūpaṃ, paṭisandhikkhaṇe vitakkaṃ paṭicca kaṭattārūpaṃ.

Avitakkavicāramattaṃ dhammaṃ paṭicca savitakkasavicāro ca avitakkaavicāro ca dhammā uppajjanti hetupaccayā: vitakkaṃ paṭicca savitakkasavicārā dhammā cittasamuṭṭhānañca rūpaṃ, paṭisandhikkhaṇe vitakkaṃ paṭicca savitakkasavicārā dhammā kaṭattā ca rūpaṃ.

Avitakkavicāramattaṃ dhammaṃ paṭicca avitakkavicāramatto ca avitakkaavicāro ca dhammā uppajjanti hetupaccayā: avitakkaṃ

[BJT Page 385] [\x 385/]
Vicāramantaṃ ekaṃ khandhaṃ paṭicca tayo khandhā vicāro ca cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā vicāro ca cittasamuṭṭhānañca rūpaṃ. Paṭisaṇavdhikkhaṇe avitakkavicāramattaṃ ekaṃ khandhaṃ paṭicca tayo khandhā vicā ca kaṭattā ca rūpaṃ, dve khandhe paṭicca dve khandhā vicāro ca kaṭattā ca rūpaṃ.

Avitakkaavicāraṃ dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati hetupaccayā: avitakkaavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, vicāraṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ, vicāraṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe avitakkaavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ, dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ, paṭisandhikkhaṇe vicāraṃ paṭicca kaṭattārūpaṃ, khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, vicāraṃ paṭicca vatthu, vatthuṃ paṭicca vicāro, ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ

Avitakkaavicāraṃ dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati hetupaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca savitakka savicārā khandhā.

Avitakkaavicāraṃ dhammaṃ paṭicca avitakkavicāramatto dhammo uppajjati, hetupaccayā: vicāraṃ paṭicca avitakkavicāramatto khandhā, paṭisandhikkhaṇe vicāraṃ paṭicca avitakkavicāramattā khandhā, paṭisandhikkhaṇe vicāraṃ paṭicca avitakkavicāramattā khandhā, paṭisandhikkhaṇe vatthuṃ paṭicca avitakkavicāramattā khandhā, paṭisandhikkhaṇe vatthuṃ paṭicca vitakko.

Avitakkaavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca avitakkaavicāro ca dhammā uppajjanti hetupaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca savitakkasavicāro khandhā, mahābhūte paṭicca kaṭattā rūpaṃ.

Avitakkaavicāraṃ dhammaṃ paṭicca avitakkavicāramatto ca avitakkaavicāro ca dhammā uppajjati hetupaccayā: vicāraṃ paṭicca avitakkavicāramattā khandhā cittasamuṭaṭṭhānañca rūpaṃ, paṭisandhikaṇe vicāraṃ paṭicca avitakkavicāramattā khandhā kaṭattā ca rūpaṃ, paṭisandhikkhaṇe vatthuṃ paṭicca avitakkavicāramattā khandhā, mahābhūte paṭicca kaṭattā ca rūpaṃ, paṭisandhikkhaṇe vatthuṃ paṭicca vitakko, mahābhūte paṭicca kaṭattā rūpaṃ, paṭisandhikkhaṇe vatthuṃ paṭicca avitakkavicāramattā ca vicāro ca. [T - 25]

[BJT Page 386] [\x 386/]
Avitakkaavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca avitakkavicāramatto ca dhammā uppajjati hetupaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca savitakkasavicārā khandhā ca vitakkoca

Avitakkaavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca avitakka vicāramatto ca avitakkaavicāro ca dhammā uppajjanti hetapaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca savitakkasavicārā khandhā ca vitakko ca mahābhūte paṭicca kaṭattā rūpaṃ.

Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati hetupaccayā: paṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhañca paṭicca tayo khandhā. Dve khandhe ca vatthañece paṭicca dve khandhā.

Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca avitakkavicāramatto dhammo uppajjati hetupaccayā: paṭisandhikkhaṇe savitakkasavicāre khandhe ca vatthuñca paṭicca vitakko.

Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati hetupaccayā: savitakkasavicāro khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe savitakkasavicāre khandhe ca mahābhūte ca paṭicca kaṭattā rūpaṃ.

Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca savitakkasavicāro ca avitakkaavicāro ca dhammā uppajjanti hetupaccayā: paṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā, dve khandhe ca vatthuñca paṭicca dve khandhā, savitakkasavicāre khandhe ca mahābhūte ca paṭicca kaṭattā rūpaṃ.

Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca avitakkasavicāro ca avitakkaavicāro ca dhammā uppajjanti hetupaccayā: paṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhe ca vatthuñca paṭicca vitakko, savitakkasavicāre khandhe ca mahābhūte ca paṭicca kaṭattā rūpaṃ.

Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca savitakkasavicāro ca avitakkavicāramatto ca dhammā uppajjanti hetupaccayā: paṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā, vitakko ca. Dve khandhe ca vatthuñca paṭicca dve khandhā, vicakko ca.

[BJT Page 387] [\x 387/]
Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca savitakka savicāro ca avitakkavicāramatto ca avitakkaavicāro ca dhammā uppajjanti hetupaccayā: paṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā vitakko ca, dve khandhe ca vatthuñca paṭicca dve khandhā vitakko ca, savitkasavicāre khandhe ca mahābhūte ca paṭicca kaṭattā rūpaṃ.

Avitakkavicāramataññca avitakkaavicārañca dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati hetupaccayā: paṭisandhikkhaṇe vitakkañca vatthuñca paṭicca savitakkasavicārā khandhā.

Avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca avitakkavicāramatto dhammo uppajjati hetupaccayā: avitakkavicāramattaṃ ekaṃ khandhañca vicārañca paṭicca tayo khandhā, dve khandhe ca vicārañca paṭicca dve khandhā, paṭisandhikkhaṇe avitakkavicāramattaṃ ekaṃ khandhañca vicārañca paṭicca tayo khandhā, dve khandhe ca vicārañca paṭicca dve khandhā, paṭisandhikkhaṇe avitakkavicāramattaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā, dve khandhe ca vatthuñca paṭicca dve khandhā.

Avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati hetupaccayā: avitakkavicāramatte khandhe ca vicārañca paṭicca cittasamuṭṭhānaṃ rūpaṃ, avitakkavicāramatte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, vitakkañca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe avitakkavicāramatte khandhe ca vicārañca paṭicca kaṭattā rūpaṃ, paṭisandhikkhaṇe avitakkavicāramatte khandhe ca mahābhūte ca paṭicca kaṭattā rūpaṃ, paṭisandhikkhaṇe vitakaññca mahābhūte ca paṭicca kaṭattā rūpaṃ, paṭisandhikkhaṇe avitakkavicāramatte khandhe ca vatthuñca paṭicca vicāro.

Avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca savitakkasavicāro ca avitakkaavicāro ca dhammā uppajjanti hetupaccayā: paṭisandhikkhaṇe vitakkañca vatthuñca paṭicca savitakkasavicārā khandhā, vitakkañca mahābhūte ca paṭicca kaṭattā rūpaṃ.

Avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca avitakkavicāramatto ca avitakkaavicāro ca dhammā uppajjanti hetupaccayā: avitakkavicāramattaṃ ekaṃ khandhañca vicārañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe ca vicārañca

[BJT Page 388] [\x 388/]
Paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, paṭisandhikkhaṇe avitakkavicāramattaṃ ekaṃ vicārañca paṭicca tayo khandhā kaṭattā ca rūpaṃ, dve khandhe ca vicārañca paṭicca dve khandhā kaṭattā ca rūpaṃ, paṭisandhikkhaṇe avitakkavicāramattaṃ ekaṃ khandhañca vatthuñcapaṭicca tayo khandhā vicāro ca, dve khandhe ca vatthuñca paṭicca dve vicāro ca.

Savitakkasavicārañca avitakkavicāramattañca dhammaṃ paṭicca savitkasavicāro dhammo uppajjati hetupaccayā: savitakkasavicāraṃ ekaṃ khandhañca vitakkañca paṭicca tayo khandhā, dve khandhe ca vitakkañca paṭicca dve khandhā, paṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhañca vitakaññca paṭicca tayo khandhā, dve khandhe vitakkañca paṭicca dve khandhā.

Savitakkasavicārañca avitakkavicāramattañca dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati hetupaccayā: savitakka, savicāre khandhe ca vitakkañca paṭicca cittasamuṭṭhānaṃ rūpaṃ ca paṭisandhikkhaṇe savitakkasavicāre khandhe ca vitakkañca paṭicca kaṭattā rūpaṃ.

Savitakkasavicārañca avitakkavicāramattañca dhammaṃ paṭicca savitakkasavicāro ca avitakkaavicāro ca dhammā uppajjanti hetupaccayā: savitakkasavicāraṃ ekaṃ khandhañca vitakkañca paṭicca tayo khandhā cittasamuṭṭhānaṃ ca rūpaṃ, dve khandhe ca vitakkañca paṭicca dve khandhā cittasamuṭṭānañca rūpaṃ, paṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhañca vitakkañca paṭicca tato khandhā kaṭattā ca rūpaṃ, dve khandhe ca vitakkañca paṭicca dve khandhā kaṭatatā ca rūpaṃ.

Savitakkasavicārañca avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca savitakkasavicārā dhammo uppajjati hetupaccayā; paṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhañca vitakkañca vatthuñca paṭicca tayo khandhā, dve khandhe ca vitakkañca vatthuñca paṭicca dve khandhā.

Savitakkasavicārañca avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati hetupaccayā: savitkasavicāre khandhe ca vitakkañca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe savitakkasavicāre khandhe ca vitakkañca mahābhūte paṭicca kaṭattā rūpaṃ.

[BJT Page 389] [\x 389/]
Savitakkasavicārañca avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca savitakkasavicāro ca avitakkaavicāro ca dhammā uppajjanti hetupaccayā: paṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhañca vitakkañca vatthuñca paṭicca tayo khandhā, tayo khandhe ca vitakkañca vatthuñca paṭicca eko khandho, dve khandhe ca vitakkañca vatthuñca paṭicca dve khandhā, savitakkasavicāre khandhe ca vitakkañca mahābhūte ca paṭicca kaṭattā rūpaṃ.

Savitakkasavicāraṃ dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati ārammaṇapaccayā: savitakkasavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā, paṭisandhikkhaṇe -pe-

Savitakkasavicāraṃ dhammaṃ paṭicca asavitakkavicāro dhammo uppajjati ārammaṇapaccayā: savitakkasavicāre khandhe paṭicca vitakko paṭisandhikkhaṇe -pe-

Savitakkasavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca avitakkavicāramatto ca dhammo uppajjati ārammaṇapaccayā: savitakkasavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā, vitakko ca, dve khandhe paṭicca dve khandhe paṭicca dve khandhā paṭisandhikkhaṇe -pe-

Avitakkavicāramattaṃ dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati ārammaṇapaccayā: vitakkaṃ savitakkasavicāro dhammo uppajjati ārammaṇapaccayā: vitakkaṃ paṭicca savitakkasavicārā khandhā, paṭisandhikkhaṇe -pe-

Avitakkavicāraṃ dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati ārammaṇapaccayā: avitakkavicāramatte khandhe paṭicca vicāro paṭisandhikkhaṇe -pe-

Avitakkavicāramattaṃ dhammaṃ paṭicca avitakkavicāramatto ca avitakkaavicāro ca dhammo uppajjati ārammaṇapaccayā: avitakkavicāramattaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, vicāro ca paṭisandhikkhaṇe -pe-

[BJT Page 390] [\x 390/]
Avitakkaavicāraṃ dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati ārammaṇapaccayā: avitakkaavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā, paṭisandhikkhaṇe avitakkaavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā. Dve khandhe paṭicca dve khandhā, paṭisandhikkhaṇe vatthuṃ paṭicca khandhā, vatthuṃ paṭicca vicāro.

Avitakkaavicāraṃ dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati ārammaṇapaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca savitakkasavicārā khandhā.

Avitakkaavicāraṃ dhammaṃ paṭicca avitakkavicāramatto dhammo uppajjati ārammaṇapaccayā: vicāraṃ paṭicca avitakakavicāramattā khandhā, paṭisandhikkhaṇe vicāraṃ paṭicca avitakkavicāramattā khandhā, paṭisandhikkhaṇe vatthuṃ paṭicca avitakkavicāramattā khandhā, paṭisandhikkhaṇe vatthuṃ paṭicca vitakko,

Avitakkaavicāraṃ dhammaṃ paṭicca avitakkasavicāramatto ca avitakkaavicāro ca dhammo uppajjati ārammaṇapaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca avitakkavicāramattā khandhā vicāro ca

Avitakkaavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca avitakkavicāramatto ca dhammo uppajjati ārammaṇapaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca savitakkasavicāro khandhā ca vitakko ca

Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati ārammaṇapaccayā: paṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ca vatthuñca paṭicca dve khandhā

Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca avitakkavicāramatto dhammo uppajjati ārammaṇapaccayā: paṭisandhikkhaṇe savitakkasavicāre khandhe ca vatthuñca paṭicca vitakko.

Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca savitakkasavicāro ca avitakkavicāramatto ca dhammā uppajjanti ārammaṇapaccaya: paṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhañca vatthuñca paṭicca taye khandhā vitakko ca, dve khandhe ca vatthuñca paṭicca dve khandhā vitakko ca.

[BJT Page 391] [\x 391/]
Avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati ārammaṇapaccayā: saṭisandhikkhaṇe vitakkañca vatthuñca paṭicca savitakkasavicārā khandhā.

Avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca avitakakvicāramatto dhammo uppajjati ārammaṇapaccayā: avitakka vicāramattaṃ ekaṃ khandhañca vicārañca paṭicca tayo khandhā, dve khandhe ca vicārañca paṭicca dve khandhā, paṭisandhikkhaṇe avitakka vicāramattaṃ ekaṃ khandhañca vicārañca paṭicca taye khandhā, dve khandhe ca vicārañca paṭicca dve khandhā, saṭisandhikkhaṇe avitakka vicāramattaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā, dve khandhe ca vatthuṃ ca paṭicca dve khandhā.

Avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca avitakkaavicāramatto dhammo uppajjati ārammaṇapaccayā: paṭisandhikkhaṇe avitakkavicāramatte ca vatthuñca paṭicca vicāro.

Avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca avitakakvicāramatto ca avitakkaaicāro ca dhammo uppajjanti ārammaṇapaccayā: paṭisandhikkhaṇe avitakkaavicāramattaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā, vicāro, ca dve khandhe ca vatthuñca paṭicca dve khandhā, vicāro.

Avitakkasavicārañca avitakkavicāttarañca dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati ārammaṇapaccayā: savitakkasavicāraṃ ekaṃ khandhañca vitakkañca paṭicca tayo khandhā, dve khandhe ca vittakañca paṭicca dve khandhā, paṭisandhikkhaṇe

Savitakkasavicārañca avitakkavicārattañca avitakkaavicārañca dhammaṃ paṭicca savitaktasavicāraṃ ekaṃ khandhañca khandhañca vitakkañca vatthuñca paṭicca tayo khandhā, dve khandhe ca vitakkañca vatthuñca paṭicca dve khandhā.

(Dve paccayā sajjhāyamaggena vibhattā. Evaṃ avasso visati paccayā vibhajitabbā)

Savitakkasavicāraṃ dhammaṃ paṭicca savitakkasavicārā dhammo uppajjati vippayuttapaccayā: savitakkasavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā, vatthuṃ vippayuttapaccayā, paṭisandhikkhaṇe savitakka savicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā, vatthuṃ vippayuttapaccayā.

[BJT Page 392] [\x 392/]
Savitakkasavicāraṃ dhammaṃ paṭicca avitakkavicāramatto dhammo uppajjati vippayuttapaccayā: savitakkasavicāre khandhe paṭicca vitakko, vatthuṃ vippayuttapaccayā paṭisandhikkhaṇe.

Savitakkasavicāraṃ dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati vippayuttapaccayā: savitakkasavicāre khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, khandhe vippayuttapaccayā, paṭisandhikkhaṇe.

Savitakka savicāraṃ dhammaṃ paṭicca savitakkasavicāro ca avitakkaavicāro ca dhammā uppajjanti vippayuttapaccayā: savitakkasavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, khandhā vatthuṃ vippayuttapaccayā, cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā, paṭisandhikkhaṇe.

Savitakkasavicāraṃ dhammaṃ paṭicca avitakkavicāramatto ca avitakkaavicāro ca dhammā uppajjanti vippayuttapaccayā: savitakkasavicāre khandhe paṭicca vitakko ca cittasamuṭṭhānañca rūpaṃ, vitakko vatthuṃ vippayuttapaccayā, cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā, paṭisandhikkhaṇe.

Savitakkasavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca avitakkavicāramatto ca dhammā uppajjanti vippayuttapaccayā: savitakkasavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā vitakko ca, dve khandhe paṭicca dve khandhā vitakko ca vatthuṃ vippayuttapaccayā, paṭisandhikkhaṇe.

Savitakkasavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca avitakkavicāramatto ca avitakkaavacāro ca dhammā uppajjanti vippayuttapaccayā: savitakkasavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā vitakko ca cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā vitakko ca cittasamuṭṭhānāñca rūpaṃ dve khandhe paṭicca dve khandhā vitakko ca cittasamuṭṭhānañca rūpaṃ, khandhā ca vitakko ca vatthuṃ vippayuttapaccayā, cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā, paṭisandhikkhaṇe.

Avitakkavicāramattaṃ dhammaṃ paṭicca avitakkavicāramatto dhammo uppajjati vippayuttapaccayā: avitakkavicāramattaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe. Vatthuṃ vippayuttapaccayā, paṭisandhikkhaṇe.

[BJT Page 393] [\x 393/]
Avitakkavicāramattaṃ dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati vippayuttapaccayā: vitakkaṃ paṭicca savitakkasavicārā khandhā vatthuṃ vippayuttapaccayā paṭisandhikkhaṇe.

Avitakkavicāramattaṃ dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati vippayuttapaccayā: avitakkavicaramatte khandhe paṭicca vicāro ca vinnasamuṭṭhānañca rūpaṃ vicāro vatthuṃ vippayuttapaccayā, cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā vitakkaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ, vitakkaṃ vippayuttapaccayā paṭisandhikkhaṇe.

Avitakkavicāramattaṃ dhammaṃ paṭicca savitakkasavicāro ca avitakkaavicāro ca dhammo uppajjati vippayuttapaccayā: vitakkaṃ paṭicca savitakkasavicārā khandhā cittasamuṭṭhānañca rūpaṃ, khandhā vatthuṃ vippayuttapaccayā, cittasamuṭṭhānaṃ rūpaṃ vitakkaṃ vippayuttapaccayā paṭisandhikkhaṇe.

Avitakkavicāramattaṃ dhammaṃ paṭicca avitakkavicāramatto ca avitakkaavicāro ca dhammo uppajjanti vippayuttapaccayā: avitakkavicaramattaṃ ekaṃ khandhaṃ paṭicca tayo khandhā vicāro ca cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā ca vicāro ca cittasamuṭṭhānaṃ rūpaṃ khandhā ca vicāro ca vatthuṃ vippayuttapaccayā cittasamuṭṭhānaṃ rūpaṃ, khandhe vippayuttapaccayā paṭisandhikkhaṇe.

Avitakkaavicāraṃ dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati vippayuttapaccayā: ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānaṃ rūpaṃ, dve khandhe, khandhā, vatthuṃ vippayuttapaccayā, cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā, vicāraṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ vicāraṃ vippayuttapaccayā, paṭisandhikkhaṇe vicāraṃ paṭicca kaṭattā rūpaṃ vicāraṃ vippayuttapaccayā, khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, khandhā vatthuṃ vippayuttapaccayā, vatthu khandhe vippayuttapaccayā, vicāraṃ paṭicca vatthu, vatthuṃ paṭicca vicāro, vicāro vatthuṃ vippayuttapaccayā, vatthu vicāraṃ vippayuttapaccayā, ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ, khandhe vippayuttapaccayā.

Avitakkaavicāraṃ dhammaṃ paṭicca savitakkasavicārā dhammo uppajjati vippayuttapaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca savitakka savicārā khandhā, vatthuṃ vippayuttapaccayā.

[BJT Page 394] [\x 394/]
Avitakkaavicāraṃ dhammaṃ paṭicca avitakkaavicāramatto dhammo uppajjati vippayuttapaccayā: vicāraṃ paṭicca avitakkavicāramattā khandhā vatthuṃ vippayuttapaccayā paṭisandhikkhaṇe vicāraṃ paṭisandhikkhaṇe vicāraṃ paṭicca avitakkavicāramattā khandhā vatthuṃ vippayuttapaccayā, paṭisandhikkhaṇe vatthuṃ paṭicca avitakkavicāra mattā khandhā, vatthuṃ vippayuttapaccayā, paṭisandhikkhaṇe vatthuṃ paṭicca vitakko, vatthuṃ vippayuttapaccayā.

Avitakkaavicāraṃ dhammaṃ paṭicca vitakkaavicāro ca avitakkaavicāro ca dhammo uppajjati vippayuttapaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca savitakaksavicārā khandhā. Mahabhute paṭicca kaṭattā rūpaṃ, khandhā vatthuṃ vippayuttapaccayā, kaṭattā rūpaṃ khandhe vippayuttapaccayā,
Avitakkaavicāraṃ dhammaṃ paṭicca avitakkavicāramatto ca avitakkaavicāro ca dhammo uppajjati vippayuttapaccayā: vicāraṃ paṭicca avitakka vicāramattā khandhā ca cittasamuṭṭhānaṃ rūpaṃ, khandhā, vatthuṃ vippayuttapaccayā, cittasamuṭṭhānaṃ rūpaṃ vicāraṃ vippayuttapaccayā, paṭisandhikkhaṇe vicāraṃ paṭicca avitakkavicāramattā khancha ca kaṭattā ca rūpaṃ, khandhā vatthuṃ vippayuttapaccayā, kaṭattā rūpaṃ vicāraṃ vippayuttapaccayā, paṭisandhikkhaṇe vatthuṃ paṭicca avitakkavicāramattā khandhā mahābhūte paṭicca kaṭattārūpaṃ, paṭisandhikkhaṇe vatthuṃ paṭicca vitakko, khandhe vippayuttapaccayā, paṭisandhikkhaṇe vatthuṃ paṭicca vitakko, mahābhūte paṭicca kaṭattā rūpaṃ vitakko vatthuṃ vippayuttapaccayā, kaṭattārūpaṃ khandhe rūpaṃ, vippayuttapaccayā, paṭisandhikkhaṇe vatthuṃ paṭicca avitakkavicāramattā khandhā ca vicāro ca vatthuṃ vippayuttapaccayā.

Avitakkaavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca avitakkavicāramatto ca dhammā uppajjati vippayuttapaccayā, paṭisandhikkhaṇe vatthuṃ paṭicca savitakkasavicārā khandhā ca vitakko ca, vatthuṃ vippayuttapaccayā.

Avitakkaavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca avitakta vicāramatto ca avitakkaavicāro ca dhammā uppajjanti vippayuttapaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca savitakkasavicārā khandhā ca vitakko, ca mahābhūte paṭicca kaṭattārūpaṃ, khandhā ca vitakko ca vatthuṃ vippayuttapaccayā, kaṭattārūpaṃ, khandhe vippayuttapaccayā.

Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca savitakka savicāro dhammo uppajjati vippayuttapaccayā: paṭisandhikkhaṇe

[BJT Page 395] [\x 395/]
Savitakka savicāraṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā, vatthuṃ vippayuttapaccayā.

Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca avitakka vicāramatto dhammo uppajjati vippayuttapaccayā: paṭisandhikkhaṇe savitakkasavicāre khandhe ca vatthuñca paṭicca vitakko, vatthuṃ vippayuttapaccayā, savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca avitakkaavicāro dhammo, savitakka savicāre khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ khandhe vippayuttapaccayā paṭisandhikkhaṇe.

Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca savitakka savicāro ca avitakkaavicāro dhammo uppajjati vippayuttapaccayā: paṭisandhikkhaṇe savitakkasavicāraṃ khandheñca vatthuñca paṭicca savitakkavicāre khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ, khandhā vatthuṃ vippayuttapaccayā kaṭattā rūpaṃ, khandhe vippayuttapaccayā

Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca avitakka vicāramatto ca avitakkaavicāro ca dhammo uppajjati vippayuttapaccayā: paṭisandhikkhaṇe savitakkasavicāre khandhe ca vatthuñca paṭicca vitakko, savitakkasavicāre khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ, vitakko vatthuṃ vippayuttapaccayā, kaṭattārūpaṃ khandhe vippayuttapaccayā

Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca savitakka savicāro ca avitakkavicaramatto ca dhammā uppajjanti vippayuttapaccayā: paṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā vitakko, ca dve khandhe ca vatthuñca paṭicca dve khandhā vitakko ca, vatthuṃ vippayuttapaccayā.

Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca savitakka savicāro ca avitakkaavicāramatto ca avitakkaavicāro ca dhammā uppajjanti vippayuttapaccayā: paṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khanaññca vatthuñca paṭicca tayo khandhā vitakko ca, dve khandhe ca vatthuñca paṭicca dve khandhā vitakko, ca savitakkasavicāre khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ, khandhā vitakko, ca vatthuṃ vippayuttapaccayā, kaṭattārūpaṃ khandhe vippayuttapaccayā.

[BJT Page 396] [\x 396/]
Avitakka vicāramattañca avitakakaavirañca dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati vippayuttapaccayā: paṭisandhikkhaṇe vitakkañca vatthuñca paṭicca savitakkasavicārā khavchā, vatthuṃ vipapyuttapaccayā.

Avitakakvicāramattañca avitakkaavicārañca dhammaṃ paṭicca avitakka vicāramatto dhammo uppajjati vippayuttapaccayā: avitakka vicāramattaṃ ekaṃ khandhañca vicārañca paṭicca tayo khandhā. Dve khandhe ca vatthuṃ vippayuttapaccayā paṭisandhikkhaṇe avitakkavicāramattaṃ ekaṃ khandhañca vicārañca paṭicca tayo khandhā, dve khandhā. Dve khandhe ca vatthuñca vippayuttapaccayā, paṭisandhikkhaṇe avitakkavicāramattaṃ ekaṃ khandhañca vatthuñca paṭicca tayokhandhā, dve khandhe ca vatthuñca vippayuttapaccayā.

Avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati vippayuttapaccayā: avitakkavitāramatte khandhe ca vicārañca paṭicca cittasamuṭṭhānaṃ rūpaṃ, khandhe ca vicārañca vippayuttapaccayā, avitakka vicāramatte rakhandhe ca vicārañca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā, vitakkañca mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ vitakkaṃ vippayuttapaccayā paṭisandhikkhaṇe avitakkavicāramattena khandhe ca vicārañca paṭicca kaṭattā rūpaṃ khatvdha ca vicārañca vippayuttapaccayā paṭidandhikkhaṇe paṭisandhikkhaṇe avitakkavicāramatte khandhe ca mahābhūte ca paṭicca kaṭattā rūpaṃ, khandhe vippayuttapaccayā, paṭisandhikkhaṇe vitakkañca mahābhūte ca paṭicca kaṭattā rūpaṃ, vitakkaṃ vippayuttapaccayā paṭisandhikkhaṇe avitakkavicāramatte khandhe ca vatthuñca paṭicca vicāro, vatthuṃ vippayuttapaccayā.

Avitakakvicāramattañca avitakkaavicārañca dhammaṃ paṭicca savitakkasavicāro ca avitakkaavicāro ca dhammā uppajjanti vippayuttapaccayā: avitakkaavicāro ca dhammā uppajjanti vippayutatpaccayā paṭisandhikkhaṇe vitakkañca vatthuñca paṭicca savitakka savicārā khandhā, vitakkañca mahābhūte ca paṭicca kaṭattārūpaṃ, khandhā vatthuṃ vippayuttapaccayā, kaṭattā rūpaṃ vitakkaṃ vippayuttapaccayā.

Avitakkavicāramattañca avicārañca dhammaṃ paṭicca avitakkavicāramatto ca avitakkaavicāro ca dhammā uppajjanti vippayuttapaccayā: avitakkavicāramattaṃ ekaṃ khandhañca vicārañca

Piṭavu 397
Paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, khandhā vatthuṃ vippayuttapaccayā, cittasamuṭṭhānaṃ rūpaṃ ca vicārañca vippayuttapaccayā. Paṭisandhikkhaṇe avitakkavicāramattaṃ ekaṃ khandhañca vicārañca paṭicca tayo khandhā kaṭattā ca rūpaṃ, khandhā vatthuṃ vippayuttapaccayā, kaṭattā rūpaṃ khandhe ca vicārañca vippayuttapaccayā, paṭisandhikkhaṇe avitakkavicāramattaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā, dve khandhe ca avitakkavicāramatte khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ, khandhā vatthuṃ vippayuttapaccayā kaṭattā rūpaṃ khandhe vippayuttapaccayā, paṭisandhikkhaṇe avitakkavicāramattaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā vicāro ca, dve khandhe ca vatthuñca vippayuttapaccayā.

Savitakkasavicārañca avitakkavicāramattañca dhammaṃ paṭicca savitakka savicāro dhammo uppajjati vippayuttapaccayā: savitakka savicāraṃ ekaṃ khandhañca vitakkañca paṭicca tayo khandhā, dve khandhe ca vatthu ca vippayuttapaccayā, paṭisandhikkhaṇe vatthuṃ vippayuttapaccayā.

Savitakkasavicāraṃ ca avitakkavicāramattañca dhammaṃ paṭicca avitakka avitāro dhammo uppajjati vippayuttapaccayā: savitakka savicāre khandhe ca vitakkañca paṭicca cittasamuṭṭhānaṃ rūpaṃ, khandhe ca vitakkañca vippayuttapaccayā, paṭisandhikkhaṇe khandhe ca vitakkañca vippayuttapaccayā.

Savitakkasavicārañca avitakkavicāramattañca dhammaṃ paṭicca savitakkasavicāro ca avitakakavicāro ca dhammā uppajjanti vippayutta paccayo: savitakkasavicāraṃ ekaṃ khandhañcacitakaññca paṭicca vippayuttapaccayo, cittasamuṭṭhānaṃ rūpaṃ dve khandhe khandhā vatthuṃ vippayuttapaccayo, cittasamuṭṭhānaṃ rūpaṃ khandhe ca citakkañca paccayā, paṭisandhikkhaṇe khandhā vatthuṃ vippayutta paccayā, kaṭattā rūpaṃ, khandhe ca vitakkañca vippayuttapaccayā.

Savitakkasavicārañca avitatakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati vippayuttapaccayā: paṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhañca vitakkañca vatthuñca paṭicca tayo khandhā, dve khandhe, khandhā vatthuṃ vippayuttapaccayā.

Savitakkasavicārañca avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati vippayuttapaccayā:

[BJT Page 398] [\x 398/]
Savitakkasamicāre khandhaṃ ca vitakkañca vitakkañca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ khandhe ca vitakkañca vippayuttapaccayā paṭisandhikkhaṇe khandhe ca vitakkañca vippayuttapaccayā.

Savitakkasavicārañca avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca savitakkasavicāro ca avitakkaavicāro ca dhammā uppapajjanti vipapyuttapaccayā: paṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhañca vitakkañca vatheñca paṭicca tayo khandhā. Dve khandhe ca, savitakkasavicāre khandhe ca vitakkañca mahābhūte ca paṭicca kaṭatatārūpaṃ. Khandhā vatthuṃvippayuttapaccayā: kaṭattārūpaṃ khandhe ca vitakkañca vippayuttapaccāya.

Savitakka savicāraṃ dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati atthipaccayā (saṃkhittaṃ) natthipaccayā vigatapaccayā avigatapaccayā.

Gaṇanā
Hetuyā sattākiṃsa ārammaṇe ekavisaṃ adhipatiyā tevisa anantare ekavisa samanantare ekavisa sahajāte sattiṃsa aññamaññe aṭṭhavisa nisasaye sattitiṃsa upanissaye ekavisa purejā ekādasa āsevane ekādasa. Kamme sattatiṃsa. Vipāke sattiṃsa. Āhāre, indriye, jhāne, magge sattatiṃsa. Sampayutte ekavisa. Vippayutte sattatiṃsa. Atthiyā sattatiṃsa, natthiyā ekavisa. Vigate ekavisa. Avigate sattatiṃsa.

Hetupaccayā ārammaṇe ekavisaṃ. (Saṃkhittaṃ)
(Yathā kusalattike gaṇanā evaṃ gaṇetabbaṃ)
Anulomaṃ niṭṭhitaṃ.

Paccanīyaṃ
Savitakkasavicāraṃ dhammaṃ paṭicca savitakkasavicārā dhammo uppajjati na hetupaccayā ahetukaṃ savitakkasavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā, ahetuka paṭisandhikkhaṇe vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato ucacsahagato meho.

Savitakkasavicāraṃ dhammaṃ paṭicca avitakkavicāramatto dhammo uppajjati na hetupaccayā: ahetuke savitakkasavicāre khandhe paṭicca vitakko ahetukapaṭisandhikkhaṇe.

[BJT Page 399] [\x 399/]
Savitakkasavicāraṃ dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati na hetupaccayā, ahetuke savitakkasavicāre khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, ahetukapaṭisandhikkhaṇe.

Savitākakkasavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca avitakka avicāro ca dhammā uppajjanti na hetupaccayā: ahetukaṃ savitakkasavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhācittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, ahetukapaṭisandhikkhaṇe,
Savitakkasavicāraṃ dhammaṃ paṭicca avitakvicāramatto ca avitakkaavicāro ca dhammā uppajjanti na hetupaccayā: ahetuke savitakkasavicāre khandhe paṭicca vitakko ca cittasamuṭṭhānañca rūpaṃ, ahetukapaṭisandhikkhaṇe

Savitakkasavicāraṃ dhammaṃ paṭicca savitkavicāro ca avitakkavicāro ca dhammā uppajjanti na hetupaccayā: ahetukaṃ savitakkasavicāra ekaṃ khandhaṃ paṭicca tayo khandhā vitakko ca, dve khandhe paṭicca dve khandhā vitakko ca, hetukapaṭisandhakhaṇe.

Savitakkasavicāraṃ dhammaṃ paṭicca savitkasavicāro ca avitakkavicāramatto ca avitakkaavicāro ca dhammā uppajjanti na hetupaccayā: ahetuke savitakkasavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā vitakko ca cittasamuṭṭhānañca rūpaṃ, ahetuka paṭisandhikkhaṇe

Avitakkavicāramattaṃ dhammaṃ paṭicca savitkasavicāro dhammo uppajjati na hetupaccayā: ahetutaṃ paṭicca savitakkasavicārā khandhā, ahetuka paṭisandhikkhaṇe vitakkaṃ paṭicca vitakka savicārā khandhā. Vicikicchājahagataṃ uddhaccasahagataṃ cittakkaṃ paṭicca vicikicchāsahagato uddhaccasahagato moho.

Avitakkavicāramattaṃ dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati nahetupaccayā: ahetukaṃ vitakkaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ, ahetukapaṭisandhikkhaṇe vitakkaṃ paṭicca kaṭattārūpaṃ.

Avitakkavicāramattaṃ dhammaṃ paṭicca savitakkasavicāro ca avitakkaavicāro ca dhammā uppajjanti na hetupaccayā: ahetukaṃ.

[BJT Page 400] [\x 400/]
Vitakkaṃ paṭicca savitakkasavicārā khandhā cittasamuṭṭhānañca rūpaṃ, ahetuka paṭisandhikkhaṇe vitakkaṃ paṭicca savitakkasavicārā khandhā kaṭattāca rūpaṃ.

Avitakkaavicāraṃ dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati na hetupaccayā: ahetukaṃ avitakkaavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā, ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattā rūpaṃ upādā rūpaṃ, bāhiraṃ āhāraṃ, utusamuṭṭhānaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca, mahābhūte paṭicca kaṭattā rūpaṃ upādārūpaṃ.

Avitakkaavicāraṃ dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati na hetupaccayā: ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca vitakko.

Avitakkaavicāraṃ dhammaṃ paṭicca asavitakkasavicāro dhammo uppajjati na hetupaccayā: ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca vitakko.

Avitakkaavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca avitakka avicāro ca dhammo uppajjati na hetupaccayā: ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca savitakkasavicārā khandhā, mahābhūte paṭicca kaṭattārūpaṃ

Avitakkaavicāraṃ dhammaṃ paṭicca avitakkavicāramatto ca avitakkaavicāro ca dhammo uppajjati na hetupaccayā: ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca vitakko mahābhūte paṭicca kaṭattā rūpaṃ.

Avitakkaavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca avitakkavicāramatto ca dhammo uppajjati na hetupaccayā: ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca savitakkasavicārā khandhā ca vitakko ca.

Avitakkaavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca, avitakkavicāramatto ca avitakkaavacāro ca dhammo uppajjanti na hetupaccayā: ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca savitakka savicārā khandhā ca vitakko ca, mahābhūte paṭicca kaṭattārūpaṃ.

[BJT Page 401] [\x 401/]
Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati na hetupaccayā: ahetukapaṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhañca vatthuñca tayo khandhā, dve khandhe ca vatthuñca paṭicca dve khandhā.

Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca avitakkasavicāmatto dhammo uppajjati na hetupaccayā: ahetukapaṭisandhikkhaṇe savitakkasavicāraṃ khandhe ca vatthuṃ ca paṭicca vitakko.

Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati na hetupaccayā: ahetuke savitakka savicāre khandhe, ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, ahetukapaṭisandhikkhaṇe savitakkasavicāre khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ.

Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca savitakka savicāro ca avitakkaavicārā ca dhammā uppajjanti na hetupaccayā: ahetukapaṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā, dve khandhe ca vatthuñca paṭicca dve khandhā, savitakkasavicāra khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ.

Avitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca avitakka vicāramatto ca avitakkaavicāro ca dhammā uppajjanti nahetupaccayā: ahetukapaṭisandhikkhaṇe savitakkasavicāre khandhe ca vatthuñca paṭicca vitakko, savitakkasavicāre khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ.

Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca savitakka savicāro ca avitakkavacāramatto ca dhammā uppajjanti na hetupaccayā: ahetukapaṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandheñca vatthuñca paṭicca tayo khandhā vitakko, ca dve khandhe ca vatthuñca paṭicca dve khandhā vitakko ca.

Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca savitakka savicāro ca avitakakavicāramatto ca avitakkaavicāro ca dhammā uppajjanti nahetupaccayā: ahetukapaṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā, vitakko ca, dve khandhā ca vatthuñca paṭicca dve khandhā vitakko ca savitakkasavicāre khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ.
[T-26]

[BJT Page 402] [\x 402/]
Avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca savitakkasavicāro uppajjati na hetupaccayā: ahetuka paṭisandhikkhaṇe vitakkañca vatthuñca paṭicca savitakkasavicārā khandhā.

Avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati na hetupaccayā: ahetukaṃ vitakkañca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, ahetukapaṭisandhikkhaṇe vitakkañca mahābhūte ca paṭicca kaṭattārūpaṃ.

Avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca savitakkasavicāro ca avitakkaavicāro ca dhammā uppajjanti na hetupaccayā: ahetukapaṭisandhikkhaṇe vitakkañca vatthuñca paṭicca savitakkasavicārā khandhā, vitakkañca mahābhūte ca paṭicca kaṭattā rūpaṃ.

Savitakkasavicārañca avitakkavicāramattañca dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati na hetupaccayā: ahetukaṃ savitakkasavicāraṃ ekaṃ khandhañca vitakkañca paṭicca tayo khandhā, dve khandhe ca vitakkañca paṭicca dve khandhā, ahetukapaṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhañca vitakkañca paṭicca tayo khandhā, dve khandhe ca vitakkañca paṭicca dve khandhā, vicikicchāsahagate uddhaccasahagate khandhe ca vitakkañca paṭicca vicikicchāsahagato uddhaccasahagato moho.

Savitakaksavicārañca avitakkavicāramattañca dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati na hetupaccayā: ahetuke savitakkasavicāro khandhe ca vitakkañca paṭicca cittasamuṭṭhānaṃ rūpaṃ, ahetuka paṭisandhikkhaṇe.

Savitakkasavicārañca avitakkavicāramattañca dhammaṃ paṭicca savitakkasavicāro ca avitakkaavicāro ca dhammā uppajjanti na hetupaccayā: ahetukaṃ savitakkasavicāraṃ ekaṃ khandhañca vitakkañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe ca vitakkañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, ahetukapaṭisandhikkhaṇe.

Savitakkasavicārañca avitakkavicāramattañca avitakka avicārañca dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati nahetupaccayā:

[BJT Page 403. [\x 403/] ]
Ahetukapaṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhañca vitakkañca vatthuñca paṭicca tayo khandhā, dve khandhe ca vitakkañca vatthuñca paṭicca dve khandhā.

Savitakkasavicārañca avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati nahetupaccayā: ahetukaṃ savitakkasavicāre khandhe ca vitakkañca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, ahetukapaṭisandhikkhaṇe.

Savitakkasavicārañca avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca savitakkasavicāro ca avitakkaavicāro ca dhammā uppajjanti na hetupaccayā: ahetukapaṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhañca vitakkañca vatthuñca paṭicca tayo khandhā dve khandhe ca vitakkañca vatthuñca paṭicca dve khandhā, savitakkasavicāre khandhe ca vitakkañca mahābhūte ca paṭicca kaṭattārūpaṃ.

Savitakkasavicāraṃ dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati na ārammaṇapaccayā: savitakkasavicāre khandhe paṭicca cittasamuṭaṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe savitakkasavicāre khandhe paṭicca kaṭattārūpaṃ.

Avitakkavicāramattaṃ dhammaṃ paṭicca avitakka avicāro dhammo uppajjati na ārammaṇapaccayā: avitakkavicāramatte khandhe paṭicca cittasamuṭaṭṭhānaṃ rūpaṃ, vitakkaṃ paṭicca cittasamuṭaṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe avitakkavicāramatte khandhe paṭicca kaṭattārūpaṃ paṭisandhikkhaṇe vitakkaṃ paṭicca kaṭattārūpaṃ.

Avitakkaavicāraṃ dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati na ārammaṇapaccayā: avitakkaavicāre khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, vicāraṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe avitakkaavicāre khandhe paṭicca kaṭattā rūpaṃ, vicāraṃ paṭicca kaṭattārūpaṃ, khandhe paṭicca vatthuṃ, ekaṃ mahābhūtaṃ paṭicca, bāhiraṃ, āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ, asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca kaṭattārūpaṃ.

Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca avitakka avicāro dhammo uppajjati na ārammaṇapaccayā: savitakkasavicāre khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe savitakkasavicāre khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ.

[BJT Page 404] [\x 404/]
Avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati na ārammaṇapacacyā avitakka vicāramatte khandhe ca vicārañca paṭicca cittasamuṭaṭṭhānaṃ rūpaṃ, avitakkavicāramatte khandhe ca mahābhūte ca paṭicca cittasamuṭaṭṭhānaṃ rūpaṃ, vitakkañca mahābhūte ca paṭicca cittasamuṭaṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe avitakkavicāramatte khandhe ca vicārañca -pekaṭattā rūpaṃ.

Savitakkasavicārañca avitakkavicāramattañca dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati na ārammaṇapaccayā: savitakka savicāre khandhe ca vitakkañca paṭicca cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe.

Savitakkasavicārañca avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati na ārammaṇapaccayā: savitakkasavicāre khandhe ca vitakkañca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe kaṭattārūpaṃ.

Savitakkasavicāraṃ dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati na adhipatipaccayā -pe- satta.

Avitakkavicāramattaṃ dhammaṃ paṭicca avitakkavicāramatto dhammo uppajjati na adhipatipaccayā: avitakkavicāramatte khandhe paṭicca avitakkavicāramattādhipati vipākaṃ avitakkavicāramattaṃ ekaṃ khandhaṃ paṭicca tayo khandhā paṭisandhikkhaṇe.

Avitakkavicāramattaṃ dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati na adhipatipaccayā: citakkaṃ paṭicca savitakkasavicārā khandhā, paṭisandhikkhaṇe.

Avitakkavicāramattaṃ dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati na adhipatipaccayā: vipāke avitakkavicāramatte khandhe paṭicca vicāro ca cittasamuṭṭhānañca rūpaṃ

Avitakkavicāramattaṃ dhammaṃ paṭicca savitakkasavicāro ca avitakkaavicāro ca dhammo uppajjati na adhipatipaccayā: citakkaṃ paṭicca savitakkasavicārā khandhā, cittasamuṭṭhānañca rūpaṃ.

Avitakkavicāramattaṃ paṭicca avitakkavicāramatto ca avitakka avicāro ca dhammā uppajjati na adhipatipaccayā: vipākaṃ avitakka

[BJT Page 405] [\x 405/]
Vicāramattaṃ ekaṃ khandhaṃ paṭicca tayo khandhā vicāro ca cittasamuṭaṭṭhānañca rūpaṃ.

Avitakkaavicāraṃ dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati na adhipatipaccayā: avitakkaavicāre khandhe paṭicca avitakkaavicārādhipati vipākaṃ avitakkaavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā.

Avitakkaavicāraṃ dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati na adhipatipaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca savitakka savicārā khandhā.

Avitakkaavicāraṃ dhammaṃ paṭicca avitakkavicāramatto dhammo uppajjati na adhipatipaccayā: vicāraṃ paṭicca avitakkavicāramattā adhipati, vipākaṃ vicāraṃ paṭicca avitakkavicāramattā khandhā avitakkaavicāraṃ dhammaṃ paṭicca, satta.

Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca, (saṃkhittaṃ)

Avitakkavicāramattañca avitakkaavicārañca dhammaṃ savitakkasavicāro dhammo uppajjati -peavitakkavicāramatto dhammo uppajjati na adhipatipaccayā: avitakkavicāramatte khandhe ca vicārañca paṭicca avitakkavicāramattā adhipati, vipākaṃ avitakkavicāramattaṃ ekaṃ khandhañca vicārañca paṭicca, (saṃkhittaṃ)

Savitakkasavicāraṃ dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati na anantarapaccayā: samanantarapaccayā, na aññamaññapaccayā, na upanissayapaccayā: (na ārammaṇa sadisaṃ. )

Savitakkasavicāraṃ dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati na purejātapcacayā: satta.

Avitakkavicāramattaṃ dhammaṃ paṭicca avitakkavicāramatto dhammo uppajjati na purejātapaccayā: arūpe avitakkavicāramattaṃ ekaṃ khandhaṃ paṭicca

Avitakkavicāramattaṃ dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati na purejātapaccayā: arūpe vitakkaṃ paṭicca savitakkasavicārā khandhā, paṭisandhikkhaṇe.

Avitakkavicāramattaṃ dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati na purejātapaccayā: arūpe vitakkaṃ paṭicca savitakkasavicārā khandhā, paṭisandhikkhaṇe.

Avitakkavicāramattaṃ dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati na purejātapaccayā: arūpe avitakkavicāramatte khandhe

[BJT Page 406] [\x 406/]
Paṭicca vicāro, avitakkavicāramatte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, vitakkaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe

Avitakkavicāramattaṃ dhammaṃ paṭicca savitakkasavicāro ca avitakkaavicāro ca dhammā uppajjati na purejātapaccayā: paṭisandhikkhaṇe vitakkaṃ paṭicca savitakkasavicārā khandhā kaṭattā ca rūpaṃ.

Avitakakvicāramattaṃ dhammaṃ paṭicca avitakkavicāramattā ca avitakkaavicāro ca dhammā uppajjanti na purejātapaccayā; arūpe avitakkavicāramattaṃ ekaṃ khandhaṃ paṭicca tayo khandhā vicāro ca, paṭisandhikkhaṇe.

Avitakkaavicāraṃ dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati na purejātapaccayā: arūpe avitakkaavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā -pe- avitakkaavicāre khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, vicāraṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe.

Avitakkaavicāraṃ dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati na purejātapaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca savitakkasavicārā khandhā.

Avitakkaavicāraṃ dhammaṃ paṭicca avitakkavicāramatto dhammo uppajjati napurejātapaccayā: arūpe vicāraṃ paṭicca avitakkavicāramattā khandhā paṭisandhikkhaṇe, (saṃkhittaṃ)

Savitakkasavicārañca avitakkaavicārañca, satta.

Avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca avitakkavicāramatto uppajjati na purejātapaccayā, arūpe avitakkavicāramattaṃ ekaṃ khandhañca vicārañca paṭicca tayo khandhā, paṭisandhikkhaṇe, (saṃkhitta)

Avitakkavicāramataññca avitakkaavicārañca dhammaṃ paṭicca avitakkavicāramattetā ca avitakkaavicāro ca dhammā uppajjanti -pe- (saṃkhittaṃ ) paṭisandhikkhaṇe na purejātamulake yathā suddhikaṃ arūpaṃ, tathā arūpā kātabbā, na pacchājātapaccayā, na āsevanapaccayā.

[BJT Page 407] [\x 407/]
Avitakkavicāramattaṃ dhammaṃ paṭicca avitakkavicāramatto dhammo uppajjati na āsevanapaccayā: vipākaṃ avitakkavicāramattaṃ ekaṃ khandhaṃ paṭicca, (saṃkhittaṃ)

Avitakkaavicāraṃ dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati na āsevanapaccayā: vipākaṃ avitakkaavicāraṃ ekaṃ khandhaṃ paṭicca (saṃkhittaṃ)

Savitakkasavicāraṃ dhammaṃ paṭicca sitakkasavicāro dhammo uppajjati na kammapaccayā: savitakkasavicāre khandhe paṭicca savitakkasavicārā cetanā.

Avitakkavicāramattaṃ dhammaṃ paṭicca avitakkavicāramatto dhammo uppajjati na kammapaccayā: avitakkavicāramatte khandhe paṭicca avitakkavicāramattā cetanā.

Avitakkavicāramattaṃ dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati na kammapaccayā: vitakkaṃ paṭicca savitakka savicārā cetanā.

Avitakkaavicāraṃ dhammaṃ paṭicca avitakkaavicāro dhammā uppajjati na kamampaccayā: avitakkaavicāre khandhe paṭicca avitakkaavicārā cetanā, bāhiraṃ, āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca

Avitakkaavicāraṃ dhammaṃ paṭicca avitakkavicāramatto dhammo uppajjati na kammapaccayā: vicāraṃ paṭicca avitakkavicāramattā cetanā.

Avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca avitakkavicāramatto dhammo uppajjati na kammapaccayā: avitakkavicāramatte khandhe ca vicārañca paṭicca avitakkavicāramattā cetanā.

Savitakkasavicārañca avitakkavicāramattañca dhammaṃ paṭicca savitkasavicāro dhammo uppajjatina kammapaccayā: savitakkasavicāre khandhe ca vitakkañca paṭicca savitakkasavicārā cetanā.

Savitakaksavicāraṃ dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati na vipākapaccayā: (saṃkhittaṃ) na āhārapaccayā, bāhiraṃ, utusamuṭṭhānaṃ -pe- na indriyapaccayā. Bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭānaṃ, asaññasattānaṃ mahābhūte paṭicca rūpajīvitindriyaṃ na jhānapaccayā, pañcaviññāṇasahagataṃ ekaṃ khandhaṃ -pe- bāhiraṃ.

[BJT Page 408] [\x 408/]
Āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ asaññasattānaṃ na āsevana mulake avitakkavicāramattaṃ vipākena sahagacchattena na purejā sadisaṃ kātabbaṃ, avitakkavicāramattañca avitakkavicāramattaṃ gacchantena vipāko dassetabbo na maggapaccayā, na sampayutta paccayā, na vippayuttapaccayā, arūpe savitakkasavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā.

Savitakkasavicāraṃ dhammaṃ paṭicca avitakkavicāramatto dhammo uppajjati na vippayuttapaccayā: arūpe savitakkasavicāre khandhe paṭicca vitakko.

Savitakaksavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca avitakkavicāramatto ca dhammā uppajjanti na vippayuttapaccayā: arūpe savitakkasavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā vitakko ca, dve khandhe paṭicca dvekhandhā vitakko ca.

Avitakkavicāramattaṃ dhammaṃ paṭicca avitakkavicāramatto dhammo uppajjati na vippayuttapaccayā: arūpe avitakkavicāramattaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā.

Avitakkavicāramattaṃ dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati na vippayutatpaccayā: arūpe vitakkaṃ paṭicca savitakkasavicārā khandhā.

Avitakkavicāramattaṃ dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati na vippayuttapaccayā: arūpe avitakkavicāramatte khandhe paṭicca vicāro.

Avitakkavicāramattaṃ dhammaṃ paṭicca avitakkavicāramatto ca avitakkaavicāro ca dhammā uppajjanti na vippayuttapaccayā: arūpe avitakkavicāramattaṃ ekaṃ khandhaṃ paṭicca tayo khandhā vicāro ca dve khandhe paṭicca dve khandhā vicāro ca.

Avitakkaavicāraṃ dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati na vippayutatpaccayā: arūpe avitakkaavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā. Bāhiraṃ, āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca.

Avitakkaavicāraṃ dhammaṃ paṭicca avitakkavicāramatto dhammo uppajjati na vippayuttapaccayā: arūpe vicāraṃ paṭicca avitakkavicāramattā khandhā.

[BJT Page 409] [\x 409/]
Avitakkavicāra mahatañca avitakkaavicārañca dhammaṃ paṭicca avitakka vicāramatto dhammo uppajjati na vippayuttapaccayā: arūpe, avitakkavicāramattaṃ ekaṃ khandhañca vicārañca paṭicca tayo khandhā, dve khandhe ca vicārañca paṭicca dve khandhā.

Savitakkasavicārañca avitakkavicāramattañca dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati na vippayutatpaccayā: arūpe savitakka savicāraṃ ekaṃ khandhañca vitakkañca paṭicca tayo khandhā. Dve khandhe ca vitakkañca paṭicca dve khandhā.

Savitakkasavicāraṃ dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati nonatthipaccayā: no vigatapaccayā -pe-

Gaṇanā
Na hetuyā tettiṃsa, na ārammaṇe satta, na adhipatiyā sattatiṃsa, na anattare satta, na samanantare satta, na aññamaññe satta, na upanissaye satta, na purejāte sattatiṃsa na pacchājate sattatiṃsa, na āsevane sattatiṃsa, na kamme satta, na vipāke visa, na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge tettiṃsa, na sampayuttesatta, na vippayutte ekādasa, no natthiyā satta, no vigate satta, (yathākusalattike paccanīyagaṇanā evaṃ gaṇetabbaṃ)

Paccanīyaṃ niṭṭhitaṃ

Hetupaccayā na ārammaṇe satta, (saṃkhittaṃ) (yathā kusalattike anulomapaccaniyagaṇanā. Evaṃ gaṇetabbaṃ)

Hetupaccayā na ārammaṇe cuddasa, (saṃkhittaṃ) (yathā kusalattike paccanīyānuloma paccanīya gaṇanā. Evaṃ gaṇetabbaṃ)

Paṭiccavāro niṭṭhito.

Sahajātavārā'pi paṭiccavārasadiso kātabbo.
Savitakkasavicāraṃ dhammaṃ paccayā savitakkasavicāro dhammo uppajjati hetupaccayā: savitakkasavicāraṃ ekaṃ khandhaṃ paccayā tayo khandhā dve khandhe satta pañhā, avitakkavicāramattaṃ dhammaṃ paccayā pañca pañhā. Paṭiccavārasadisā.

Avitakkaavicāraṃ dhammaṃ paccayā avitaktaavicāro dhammo uppajjati hetupaccayā: avitakkaavicāraṃ ekaṃ khandhaṃ paccayā tayo

[BJT Page 410] [\x 410/]
Khandhā cittasamuṭṭhanāñca rūpaṃ. Dve khandhe paccayo: dve khandhā, vicāraṃ paccayā cittasamuṭṭhānāṃ rūpaṃ, paṭisandhikkhaṇe vatthuṃ paccayā avitakka avicārā khandhā. Vatthuṃ paccayā vicāro.

Avitakkaavicāraṃ dhammaṃ paccayā savitakkasavicāro dhammo uppajjati hetupaccayā: vatthuṃ paccayā savitakkasavicārā khandhā, paṭisandhikkhaṇe.

Avitakkaavicāraṃ dhammaṃ paccayā avitakkavicāramatto dhammo uppajjati hetupaccayā: vicāraṃ paccayā avitakka vicāramattā khandhā vatthuṃ paccayā avitakkavicāramattā khandhā, vatthuṃ paccayā vitakko paṭisandhikkhaṇe.

Avitakkaavicāraṃ dhammaṃ paccayā savitakkasavicāro ca avitakkaavicāro ca dhammā uppajjanti hetupaccayā: vatthuṃ paccayā savitakkasavicārā khandhā. Mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe.

Avitakkaavicāraṃ dhammaṃ paccayā avitakkavicāramatto ca avitakkaavicāro ca dhammā uppajjanti hetupaccayā: vicāraṃ paccayā avitakkavicāramattā khandhā cittasamuṭṭhānañca rūpaṃ vatthuṃ paccayā avitakka vicāramattā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, vatthuṃ paccayā vitakko mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, vatthuṃ paccayā avitakka vicāramattā khandhā ca vicāro ca, paṭisandhikkhaṇo.

Avitakakavicāraṃ dhammaṃ paccayā savitakkasavicāro ca avitakkavicāramatto ca dhammā uppajjanti hetupaccayā: vatthuṃ paccayā savitakkasavicārā khandhā ca vitakko ca paṭisandhikkhaṇe.

Avitakkaavicāraṃ dhammaṃ paccayā savitakkasavicāro ca avitakkavicāramatto ca avitakkaavicāro ca dhammā uppajjanti hetupaccayo: vatthuṃ paccayā savitakasavicārā khandhā ca vitakko ca mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ. Paṭisandhikkhaṇe.

Savitakkasavicāraṃ ca avitakkaavicārañca dhammaṃ paccayā savitakkasavicāro dhammo uppajjati hetupaccayā: savitakkasavicāraṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā. Dve khandhe paccayā dve khandhā. Paṭisandhikkhaṇe,

Savitakkasavicāraṃ ca avitakkaavicārañca dhammaṃ paccayā avitakkavicāramatto dhammo -pe(paṭhamaudāharaṇe pavatte paṭisandhikkhaṇe satta pañhā kātabbā)

[BJT Page 411] [\x 411/]
Avitakka vicāramattañca avitakka avicārañca dhammaṃ paccayā savitakkasavicāro dhammo uppajjati hetupaccayā: vitakkañca vatthuñca paccayā savitakkasavicārā khandhā paṭisandhikkhaṇe-pe-

Avitakkavicāramattañca avitakkaavicārañca dhammaṃ paccayā avitakkavicāramatto dhammo uppajjati hetupaccayā: avitakkavicāramattaṃ ekaṃ khandhañca vicārañca paccayā tayo khandhā. Avitakkavicāramattaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā paṭisandhikkhaṇe avitakkavicāramattaṃ ekaṃ khandhañca vicārañca paccayā tayo khandhā, paṭisandhikkhaṇe avitakkavicāramattaṃ ekaṃ khandhaṃ ca vatthuñca paccayā tayo khandhā.

Avitakkaavicāramattañca avitakkaavicārañca dhammaṃ paccayā avitakkaavicāro dhammo uppajjati hetupaccayā avitakkavicāramatte khandhe ca vicārañca paccayā cittasamuṭṭhānaṃ rūpaṃ avitakkavicāramatte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, vitakkañca mahābhūte ca paccayā cittasamuṭṭhānānaṃ rūpaṃ, avitakakvicāramatte khandhe ca vatthuñca paccayā vicāro, evaṃ paṭisandhikkhaṇe, cattāro.

Avitakkavicāramattañca avitakkaavicārañca dhammaṃ paccayā savitakkasavicāro ca avitakkaavicāro ca dhammā uppajjanti hetupaccayā: vitakkañca vatthuñca paccayā savitakkasavicārā khandhā, vitakkañca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe.

Avitakkavicāramattaṃ ca avitakkaavicārañca dhammaṃ paccayā avitakkavicāramatto ca avitakkaavicāro ca dhammā uppajjanti hetupaccayā: avitakkavicāramattaṃ ekaṃ khandhañca vicārañca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ, avitakkavicāramattaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, avitakkavicāramatte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ avitakkavicāramattaṃ ekaṃ khandhañca vatthuñca paccayā tayokhandhā vicāro ca paṭisandhikkhaṇe tayo khandhā avasesosu dvīsu ghaṭanesu pavatti paṭisandhi vitthāretabbā.

Hetupaccayā niṭṭhitā.

Gaṇanā
Hetupaccayā anumajjantena paccayavāro vitthāretabbo yathā paṭiccagaṇanā, evaṃ gaṇetabbā, adhipatiyā sattatiṃsa, purejāteva

[BJT Page 412] [\x 412/]
Asevane ca ekavisa, ayaṃ ettha viseso, paccanīye na hetuyā tenaniṃsa pañhā sattasu jhānesu satta mohā uddharitabbā mula padesuyeva nārammane satta cittasamuṭṭhānā uddharitabbā savitakka savicāramulakā sattapañhā na adhipatiyā kātabbā.

Avitakkavicāra mattaṃ dhammaṃ paccayā avitakkavicāramatto dhammo uppajjati na adhipati paccayā: avitakkavicāramateta khandhe paccayā avitakkavicāramattā adhipati vipākaṃ avitakkavicāramattaṃ ekaṃ khandhaṃ paccayā tayo khandhā paṭisandhikkhaṇe

Avitakkavicāramattaṃ dhammaṃ paccayā -pe- (yathā paṭicca tayo tathā pañca pañhā kātabbā)

Avitakkaavicāraṃ dhammaṃ paccayā avitakkaavicāro dhammo uppajjati na adhipatipaccayā: avitakkaavicāre khandhe paccayā avitakkaavicārā adhipati vipākaṃ avitakkaavicāraṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭaṭṭhānañca rūpaṃ, vipākaṃ vicāraṃ paccayā cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe vatthuṃ paccayā avitakkaavicārādhipati, vatthuṃ paccayā vipākā avitakkaavicārā khandhā ca vicāro ca -pe-

Avitakkaavicāraṃ dhammaṃ paccayā savitakkasavicāro dhammo uppajjati na adhipatipaccayā
Avitakkaavicāraṃ dhammaṃ paccayā avitakkavicāramatto dhammo uppajjati na adhipatipaccayā: vicāraṃ paccayā avitakkavicāramatto adhipati, vatthuṃ paccayā avitakkavicāramattā adhipati vipākaṃ vicāraṃ paccayā avitakkaavicāramattā khandhā vatthuṃ paccayā avitakka vicāramattā khandhā paṭisandhikkhaṇe.

Avitakkaavicāraṃ dhammaṃ paccayā savitakkasavicāro ca avitakka avicāro ca dhammā uppajjanti na adhipati paccayā: vatthuṃ paccayāsavitakkasavicārā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe -pe-

Avitakkaavicāraṃ dhammaṃ paccayā avitakkavicāramatto ca avitakavicāro ca dhammā uppajjanti na adhipatipaccayā: vipākaṃ vicāraṃ paccayā avitakkavicāramattā khandhā citatasamuṭṭhānañca rūpaṃ vatthuṃ paccayā vipākā, avitakkavicāramattā khandhā vicāro ca

[BJT Page 413] [\x 413/]
Mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ vatthuṃ paccayā vitakko mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, vatthuṃ paccayā vipākā avitakkavicāramattā khavdha ca vicāro ca paṭisandhikkhaṇe.

Avitakkaavicāraṃ dhammaṃ paccayā savitakkasavicāro ca avitakka vicāramatto ca dhammā uppajjanti na adhipatipaccayā: vatthuṃ paccayā savitakkasavicārā khandhā ca vitakko ca, paṭisandhikkhaṇe, paṭhamaghaṭanāyaṃ smapuṇṇā.

Avitakkavicāramattañca avitakkaavicārañca dhammaṃ paccayā savitakkasavicāro dhammo uppajjati na adhapitipaccayā: vitakkañca vatthuñca paccayā savitakkasavicārā khandhā, paṭisandhikkhaṇe.

Avitakkavicāramattañca avitakkaavicārañca dhammaṃ paccayā avitakkavicāramatto1- dhammo uppajjati na adhipatipaccayā: avitakka vicāramatte khandhe ca vicārañca paccayā avitakkavicāramattādhipati. Avitakkavicāramatte khandhe ca vatthuñca paccayā avitakkavicāramattādhipati, vipākaṃ avitakkavicāramattaṃ ekaṃ khandhañca vicārañca paccayā vipākaṃ avitakkavicāramattaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā paṭisandhikkhaṇe pañca pañhā kātabbā.

Satta avitakkavicāramattaṃ āgacchati tattha vipākaṃ kātabbaṃ nādhipati mulakaṃ sattatiṃsa pañhā kātabbā na anantarampi na samanantarampi na aññamaññampi na upanissayampi satta pañhā rūpaṃ yeva na purejāte sattatiṃsa, paṭiccavārapaccaniyasadisaṃ. Napacchājāte sattatiṃsa. Na āsevanepi sadisaṃ, satta, avitakkavicāramattopi āgacchati. Tattha vipākā kātabbā

Savitakkasavicāraṃ dhammaṃ paccayā savitakkasavicāro dhammo uppajjati na kammapaccayā: savitakkasavicāre khandhe paccayā savitakkasavicārā cetanā. Avitakakvicāramattaṃ dhammaṃ paccayā avitakka vicāramattā cetanā, savitakkasavicārā cetanā, avitakkaavicāraṃ dhammaṃ paccayā avitakkaavicārā cetanā, paripuṇṇaṃ kātabbaṃ savitakkasavicāro vatthuṃ paccayā savitakkasavicārā cetanā avitakkavicāramatto vicāraṃ paccayā avitakkavicāramattā cetanā, vatthuṃ paccayā avitakkavicāramattā cetanā.

1. Avitakka avicāramatte - sīmu

[BJT Page 414] [\x 414/]
Savitakkasavicārañca avitakkaavicārañca dhammaṃ paccayā savitakka savivāro dhammo uppajjati uppajjati na kammapaccayā savitakkasavicāre khandhe ca vatthuñca paccayā savitakkasavicārā cetanā.

Avitakkavicāramattañca avitakkaavicārañca dhammaṃ paccayā savitakkasavicāro dhammo uppajjati na kammapaccayā: vitkañca vatthuñca paccayā savitakkasavicārā cetanā.

Avitakkavicāramattañca avitakkaavicārañca dhammaṃ paccayā avitakkavicāramatto dhammo uppajjati na kammapaccayā: avitakkavicāramatte khandhe ca vicārañca paccayā avitakkavicāramattā cetanā. Avitakkavicāramatte khandhe ca vatthuñca paccayā avitakkavicāramattā cetanā

Savitakkasavicārañca avitakkavicāramattañca dhammaṃ paccayā savitakkasavivāro dhammo uppajjati na kammapaccayā savitakkasavicāre khandhe ca vitakkañca paccayā savitakkasavicārā cetanā.

Savitakkasavicārañca avitakkavicāramattañca avitakkaavicārañca dhammaṃ paccayā savitakkasavicāro dhammo uppajjati na kammapaccayā: savitakkasavicāre khandhe ca vitkañca vatthuñca paccayā savitakkasavicārā cetanā.

Na vipāke sattatiṃsa pañhā kātabbā, na āhāra, na indriya, na jhāna, na magga, na sampayutta, na vippayutta. No natthi, no vigata paccayā vitthāretabbā.

Gaṇanā
Na hetuyā tettiṃsa. Na ārammaṇe satta, na adhipatiyā sattatiṃsa, na antare, na samanantare na samanantare na aññamaññe, na upanissaye satta, na purejāte na pacchājāte na āsevane sattatiṃsa, na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge tettiṃsa, na sampayutte satta, na vippayutte ekādasa, no natthiyā satta, no vigate satta.

Paccayavaro niṭṭhito.

Nissayampi ninnānaṃ
Savitakkasavicāraṃ dhammaṃ saṃsaṭṭho savitakkasavicāro dhammo uppajjati hetupaccayā: savitakkasavicāraṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve khandhe, paṭisandhikkhaṇe.

[BJT Page 415] [\x 415/]
Savitakkasavicāraṃ dhammaṃ saṃsaṭṭho avitakkavicāramatto dhammo uppajjati hetupaccayā: savitakkasavicāre khandhe saṃsaṭṭho vitakko paṭisandhikkhaṇe -pe-

Savitakkasavicāraṃ dhammaṃ saṃsaṭṭho savitakkasavicāro avitakkavicāramatto ca dhammo uppajjanti hetupaccayā: savitakkasavicāraṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā vitakko ca dve khandhe paṭisandhikkhaṇe -pe-

Avitakkavicāramattaṃ dhammaṃ saṃsaṭṭho avitakkavicāramatto dhammo uppajjati hetupaccayā: avitakkasavicāramattaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve khandhe saṃsaṭṭhā dve khandhā paṭisandhikkhaṇe -pe-

Avitakkavicāramattaṃ dhammaṃ saṃsaṭṭho savitakkasavicāro dhammo uppajjati hetupaccayā: vitakkaṃ saṃsaṭṭhā savitakkasavicārā khandhā paṭisandhikkhaṇe -pe-

Avitakkavicāramattaṃ dhammaṃ saṃsaṭṭho avitakkaavicāro dhammo uppajjati hetupaccayā: avitakkavicāramatte khandhe saṃsaṭṭho vicāro paṭisandhikkhaṇe avitakkavicāramatte khandhe saṃsaṭṭho vicāro.

Avitakkavicāramattaṃ dhammaṃ saṃsaṭṭho avitakkavicāramatto ca avitakkaavicāro ca dhammā uppajjanita hetupaccayā: avitakkavicāramattaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā vicāro ca dve khandhe saṃsaṭaṭṭhā dve khandhā. Paṭisandhikkhaṇe.

Avitakakavicāraṃ dhammaṃ saṃsaṭṭhā avitakkaavicāro dhammo uppajjati hetupaccayā avitakkaavicāraṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe saṃsaṭaṭṭhā dve khandhā paṭisandhikkhaṇe.

Avitakka avicāraṃ dhammaṃ saṃsaṭṭho avitakkavicāramatto dhammo uppajjati hetupaccayā: vicāraṃ saṃsaṭṭhā avitakkavicāramattā khandhā, paṭisandhikkhaṇe vicāraṃ saṃsaṭṭhā

Avitakkavicāramattañca avitakkaavicārañca dhammaṃ saṃsaṭṭho avitakkavicāramatto dhammo uppajjati hetupaccayā: avitakka vicāramattaṃ ekaṃ khandhañca vicārañca saṃsaṭṭhā tayo khandhā, dve khandhe saṃsaṭṭhā dve khandhā paṭisandhikkhaṇe.

[BJT Page 416] [\x 416/]
Savitakkasavicārañca avitakkavicāramattañca dhammaṃ saṃsaṭṭho savitakkasavicāro dhammo uppajjati hetupaccayā: savitatakkasavicāraṃ ekaṃ khandhañca vitakkañca saṃsaṭṭhā tayo khandhā, dve khandhe ca vitakkañca saṃsaṭṭhā dve khandhā paṭisaṃndhikkhaṇe.

Hetupaccayaṃ anumajjantena sabbe paccayā vitthāretabbā.

Gaṇanā
Hetuyā ekādasa ārammaṇe, adhipatiyā, anattare, samanntare, sahajāte, aññamaññe, nissaye, upanissaye, purejāte, āsevane, kamme, vipāke, āhāre, indriye, jhāne, magge, sampayutte, vippayutte, atthiyā, natthiyā, vigate, avigate, sabbattha ekādasa.

Anulomaṃ niṭṭhitaṃ.
Paccanīyaṃ kātabbaṃ asammohannetana, na hetuyā cha, na adhipatiyā ekādasa, na purejāte ekādasa, na pacchājāte ekādasa, na āsevane ekādasa, na kamme satta, na vipāke ekādasa, na jhāne ekaṃ. Na magge cha, na vippayutte ekādasa.

Paccanīyaṃ naṭṭhitaṃ
Itare pana devapi vārā vitthāretabbā sampayuttavāre'pi.

Savitakkasavicāro dhammo savitatakkasavicārassa dhammassa hetupaccayena paccayo savitakkasavicārā hetusampayuttakānaṃ khandhānaṃ hetupaccayena paccayo paṭisandhikkhaṇe.

Savitakkasavicāro dhammo avitakkasavicāramattassa dhammassa hetupaccayena paccayo savitakkasavicārā hetu vitakkassa hetu paccayena paccayo paṭisandhikkhaṇe.

Savitakkasavicāro dhammo avitakkaavicārassa dhammassa hetu paccayena paccayo: savitakkasavicārā hetu cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. Paṭisandhikkhaṇe, savitakka savicārā hetu kaṭattārūpānaṃ hetu paccayena paccayo.

Savitakkasavicāro dhammo savitakkasavicārassa ca avitakka avicārasasa ca dhammassa hetupaccayena paccayo: savitakkasavicārā hetu sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānāñca rūpānaṃ.

[BJT Page 417] [\x 417/]
Hetu paccayena paccayo. Paṭisandhikkhaṇe savitakkasavicārā hetu sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ hetupaccayena paccayo.

Savitakkasavicāro dhammo, avitakkavicāramattassa ca avitakkaavicārassa ca dhammassa hetupaccayena paccayo; savitakka savicārā hetu vitakkassa citatsamuṭṭhānānañca rūpānaṃ hetu paccayena paccayo paṭisandhikkhaṇe, savitakkasavicārā hetu citakkassa kaṭattā ca rūpānaṃ hetupaccayena paccayo.

Savitakkasavicāro dhammo, savitakkasavicāramattassa ca avitakkaavicārassa ca avitakkaavicarassa ca dhammassa hetupaccayena paccayo; savitakkasavicārā hetu sampayuttakānaṃ khandhānaṃ vitakkassa ca citatsamuṭṭhānānañca rūpānaṃ hetu paccayena paccayo paṭisandhikkhaṇe, savitakkasavicārā hetusampayuttakānaṃ khandhānaṃ citakkassa ca kaṭattā ca rūpānaṃ hetupaccayena paccayo.

Avitakkavicāramatto dhammo avitakkavicāramattassa dhammassa hetupaccayena paccayo: avitakkavicāramattā hetusampayuttakānaṃ khandhānaṃ hetupaccayena paccayo paṭisandhikkhaṇe, avitakkavicāramattā hetu sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo.

Avitakkavicāramatto dhammo avitakkavicārassa dhammassa hetupaccayena paccayo: avitakkavicāramattā hetu vicārassa cittasamuṭṭhānānañca rūpānaṃ hetu paccayena paccayo paṭisandhikkhaṇe, avitakkavicāramattā hetu vicārassa ca kaṭattāca rūpānaṃ hetupaccayena paccayo.

Avitakkavicāramatto dhammo avitakkavicāramattassa ca avitakkaavicārassa ca dhammassa hetupaccayena paccayo: avitakkavicāramattā hetupasampayuttakānaṃ khandhānaṃ vicārassa ca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo paṭisandhikkhaṇe, avitakkavicāramattā hetusampayuttakānaṃ khandhānaṃ vicārassa ca kaṭattā ca rūpānaṃ hetupaccayena paccayo. [T - 27]

[BJT Page 418] [\x 418/]
Avitakkaavicāro dhammo avitakkavicārassa ca dhammassa hetupaccayena paccayo: avitakkaavicārāhetupasampayuttakānaṃ khandhānaṃ cittasamuṭdhānānañca rūpānaṃ hetupaccayena paccayo paṭisandhikkhaṇe, avitakkaavicārā hetu sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ hetupaccayena paccayo.

Savitakkasavicāro dhammo savitakkasavicārassa dhammassa ārammaṇapaccayena paccayo: dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni paccavekkhati, savitakkasavicārā jhānā vuṭṭhahitvā, maggā vuṭṭhahitvā, phalā vuṭṭhahitvā, phalaṃ paccavekkhati, ariyā pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudraciṇṇa kilese jānanti, savitakkasavicāre khandhe aniccato dukkhato anattato vipassanti, assādenti. Abhinandanti, taṃ ārabbha rāgo uppajjati, domanassaṃ uppajjati, savitakka savicāre khandhe ārabbha savitaksavicārā khandhā uppajjanti.

Savitakkasavicāro dhammo avitakkavicāramattassa dhammassa ārammaṇapaccayena paccayo: dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ paccavekkhati, taṃ ārabba citakko uppajjati, pubbe suciṇṇāni paccavekkhati, savitakkasavicārā jhānā vuṭṭhahitvā, maggā vuṭṭhahitvā, phalā vuṭṭhahitvā, phalaṃ paccavekkhati, taṃ ārabbha vitakko uppajjati. Ariyā pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudraciṇṇa kilese jānanti, savitakkasavicāre khandhe aniccato dukkhato anattato vipassanti, assādenti. Abhinandanti, taṃ ārabbha vitakko uppajjati, savitakka savicāre khandhe ārabbha vitakko uppajjati.

Savitakkasavicāro dhammo avitakkaavicārassa dhammassa ārammaṇapaccayena paccayo cetopariyañāṇena savitakkasavicāracittasamaṅgissa cittaṃ jānāti, savitakkasavicārā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, ṭathākammupagañāṇassa, anāgataṃsañāṇassa, ārammaṇapaccayena paccayo: savitakkasavicāre khandhe ārabbha avitakkaavicārā khandhā uppajjanti.

Savitakkasavicāro dhammo savitakkasavicārassa ca avitakka vicāramattassa ca dhammassa ārammaṇapaccayena paccayo: dānaṃ datvā.

[BJT Page 419] [\x 419/]
Sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ paccavekkhati, taṃ ārabbha savitakkasavicarā khandhā ca vitakko ca uppajjanti pubbe suciṇṇāni paccavekkhati, savitakkasavicārā jhānā vuṭṭhahitvā, maggā vuṭṭhahitvā, phalā vuṭṭhahitvā, phalaṃ paccavekkhati, taṃ ārabbha savitakkasavicārā khandhā ca vitakko ca uppajjanti, ariyā pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudraciṇṇa kilese jānanti, savitakkasavicāre khandhe aniccato dukkhato anattato vipassanti, assādenti. Abhinandanti, taṃ ārabbha savitakkasavicārā khandhā ca vitakko ca uppajjanti, savitakkasavicāre khandhe ārabbha savitaksavicārā khandhā ca vitakko ca uppajjanti.

Avitakkasavicāramatto dhammo avitakkavicāramattassa dhammassa ārammaṇapaccayena paccayo: avitakkavicāramattā jhānā vuṭṭhahitvā, maggā vuṭṭhahitvā, phalā vuṭṭhahitvā, phalaṃ paccavekkhati, taṃ ārabbha vitakko uppajjati, avitakkavicāramatte khandhe ca vitakkañca aniccato dukkhato anattato vipassanti, assādenti. Abhinandanti, taṃ ārabbha vitakko uppajjati, avitakkavicāramatte khandhe ca vitakkañca ārabbha vitakko uppajjati, avitakkavicāramatte khandhe ca vitakkañca ārababha vitakko uppajjati.

Avitakkavicāramatto dhammo savitakkasavicārassa dhammassa ārammaṇapaccayena paccayo: avitakkavicāramattā jhānā vuṭṭhahitvā, maggā vuṭṭhahitvā, phalā vuṭṭhahitvā, phalaṃ paccavekkhati, taṃ ārabbha savitakkasavicārā khandhā uppajjanti. Avitakkavicāramatte khandhe ca vitaññaca aniccato dukkhato anattato vipassanti, assādenti. Abhinandanti, taṃ ārabbha rāgo uppajjati -pe- domanassaṃ uppajjati, avitakkavicāramatte khandhe ca vitakkañca ārabbha savitakkasavicārā khandhā uppajjanti,

Avitakkavicāramatto dhammo savitakkasavicārassa ca avitakkaavicārassa ca dhamassa ca dhammassa ārammaṇapaccayena paccayo: cetopariyañāṇena avitakkavicāramattacittasamaṅgissa cittaṃ jānāti, avitakkavicāramattā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammupagañāṇassa, anāgataṃsañāṇassa ārammaṇapaccayena paccayo: avitakkavicāramatte khandhe ca vitakkañca ārabbha avitakkaavicārā khandhā uppajjanti.

Avitakkavicāramatto dhammo avitakkavicāramattassa ca avitakkaavicārassa ca dhammassa ārammaṇapaccayena paccayo:

[BJT Page 420] [\x 420/]
Avitakkavicāramattā jhānā vuṭṭhahitvā, maggā vuṭṭhahitvā, phalā vuṭṭhahitvā, phalaṃ paccavekkhati, taṃ ārabbha savitakkasavicārā khandhā ca vitakko ca uppajjanti, avitakkavicāramatte khandhe ca vitakkañca aniccato dukkhato anattato vipassanti, assādenti. Abhinandanti, taṃ ārabbha savitakkavicārā khandhā ca vitakko ca uppajjanti, avitakkavicāramatte khandhe ca vitakkañca ārababha savitakkasavicārā khandhā ca vitakko ca uppajjanti.

Avitakkaavicāro dhammo avitakkaavicārassa dhammassa ārammaṇapaccayena paccayo: nibbānaṃ avitakkaavicārassa maggassa, phalassa vicārassa ca ārammaṇapaccayena paccayo. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, cetopariyañāṇena avitakkaavicāracittasamaṅgissa cissaṃ jānāti, ākāsānañcāyatanaṃ viññāṇañcāyatanassa ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa ārammaṇapaccayena paccayo: rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa ārammaṇapaccayena paccayo: avitakkaavicārā khandhā iddhividhañāṇassa cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammupagañāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo: avitakkaavicāre khandhe ca vicārañca ārabbha avitakkaavicārā khandhā uppajjanti.

Avitakkaavicāro dhammo savitakkasavicārassa dhammassa ārammaṇapaccayena paccayo: ariyā avitakkaavicārā jhānā vuṭṭhahitvā, maggā vuṭṭhahitvā phalā vuṭṭhahitvā phalaṃ paccavekkhanti. Taṃ ārabbha savitakkasavicārā khandhā uppajjanti, ariyā nibbānaṃ paccavekkhanti. Nibbānaṃ gotrabhussa, vodānassa, savitakkasavicārassa maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo: cakkhuṃ aniccato dukkhato anattato vipassati, assādeti. Abhinandati taṃ ārabbhā rago uppajjati, domanassaṃ uppajjati, sotaṃ ghānaṃ, jihvaṃ. Kāyaṃ, rūpe, sadde, gandhe, rase, phoṭṭhabbe, vatthuṃ avitakkaavicāre khandhe ca vicārañca, aniccato, dukkhato, anattato vipassati, assādeti, abhinandati, taṃ ārabbha rāgo uppajjati, domanassaṃ uppajjati, avitakkaavicāre khandhe ca vicārañca ārabbha savitakkasavicārā khandhā uppajjanti.

Avitakkaavicāro dhammo avitakkavicāramattassa dhammassa ārammaṇapaccayena paccayo: ariyā avitakkavicārā jhānā vuṭṭhahitvā, maggā vuṭṭhahitvā, phalā vuṭṭhahitvā, phalaṃ paccavekkhati, taṃ ārabbha vitakko uppajjati, ariyā nibbānaṃ paccavekkhanti,

[BJT Page 421] [\x 421/]
Nibbānaṃ avitakkavicāramattassa maggassa, phalassa, vitakassa ca ārammaṇapaccayena paccayo. Cakkhuṃ aniccato dukkhato anattato -pe- vatthuṃ avitakkaavicāre khandhe ca vicārañca aniccato dukkhato anattato vipassati, assādeti, abhinandati, taṃ ārabbha vitakko uppajjati, avitakkaavicāre khandhe ca vicārañca ārabbha vitakko uppajjati.

Avitakkaavicāro dhammo avitakkavicāramattassa ca avitakka avicārasasa ca dhammassa ārammaṇapaccayena paccayo: nibbānaṃ avitakkavicāramattassa. Maggassa, phalassa, vicārasasa ca āramamṇapaccayena paccayo.

Avitakkaavicāro dhammo vitakkasavicārassa ca avitakkavicāramattassa ca dhammassa ārammaṇapaccayena paccayo: ariyā avitakkaavicārā jhānā, maggā phalā vuṭṭhahitvā, phalaṃ paccavekkhati, taṃ ārabbha savitakkasavicārā khandhā ca vitakko ca uppajjanti. Ariyā nibbānaṃ paccavekkhanti nibbānaṃ gotrabhussa, vodānassa, vitakkassa ca savitakkasavicārassa maggassa, vitakkassa ca, savitakkasavicārassa phalassa vitakkassa. Āvajjanāya vitakkassa ca ārammaṇapaccayena paccayo: cakkhuṃ aniccato dukkhato anattato vipassanti, taṃ ārabbha savitakkasavicārā khandhā ca vitakko ca uppajjanti, sotaṃ -pephoṭṭabbaṃ, vatthuṃ avitakkaavicāre khandhe ca vicārañca aniccato dukkhato anattato vipassati, taṃ ārabbha savitakkasavicārā khandhā ca vitakko ca uppajjanti.

Avitakkavicāramatto ca avitakkaavicāro ca dhammā savitakkasavicārassa dhammassa ārammaṇapaccayena paccayo: avitakkavicāramatte khandhe ca vicārañca ārabbha savitakkasavicārā khandhā uppajjanti.

Avitakka vicāramatto ca avitakkaavicāro ca dhammā avitakkasavicārassa dhammassa ārammaṇapaccayena paccayo: avitakkavicāramatte khandhe ca vicārañca ārabbha vitakko uppajjati.

Avitakkavicāramatto ca avitakkaavicāro ca dhammā avitakkaavicārassa dhammassa ārammaṇapaccayena paccayo: avitakkavicāramattā khandhe ca vicāro ca cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammupagañāṇassa anāgataṃsañāṇassa ārammaṇapaccayena ārabbha avitakkaavicārā khandhā uppajjanti.

[BJT Page 422] [\x 422/]
Avitakkavicāramatto ca avitakkaavicāro ca dhammā savitakka savicārassa ca avitakakvicāramattassa ca dhammassa ārammaṇapaccayena paccayo: avitakkavicāramatte khandheca vicārañca ārabbha savitakkasavicārā khandhā ca vitakko ca uppajjanti.

Savitakkasavicāro ca avitakkavicāramatto ca dhammā savitakkasavicārassa dhammassa ārammaṇapaccayena paccayo: savitakkasavicāre khandhe ca vitakkañca ārabbha savitakkasavicārā khandhā uppajjanti.

Savitakkasavicāro ca avitakkavicārematto ca dhammā avitakkavicāramattasasa āramamṇapaccayena paccayo: savitakaksavicāre khandhe ca vitakkañca ārabbha vitakko uppajjati.

Savitaksavicāro ca avitakkavicāramatto ca dhammā avitakka avicārassa dhammassa ārammaṇapaccayena paccayo: savitakkasavicārā khandhā ca vitakko ca cetopariyañāṇassa pubbenivāsānussatiñāṇassa, yathākammupagañāṇassa, anāgataṃsañāṇassa ārammaṇapaccayena paccayo: savitakkasavicāre khandhe ca vitakkañca ārabbha avitakkaavicārā khandhā uppajjanti.

Savitakkasavicāro ca avitakkavicāramatto ca dhammā savitakka savicārassa ca avitakkavicāramattassa ca dhammassa ārammaṇapaccayena paccayo: savitakkasavicāre khandhe cavitakkañca ārabbha savitakkasavicārā khandhā ca vitakko ca uppajjanti.

Savitakkasavicāro ca avitakkavicāramatto ca dhammā savitakkasavicārassa ca avitakkavicāramattassa ca dhammassa ārammaṇapaccayena paccayo: savitakkasavicāre khandhe ca vitakkañca ārabbha savitakkasavicārā khandhā ca vitakko ca uppajjanti.

Savitakkasavicāro dhammo savitakkasavicārassa adhipatipaccayena paccayo: ārammaṇādhipati, sahajātādhipati: ārammaṇādhipati dānaṃ datvā, sīlaṃ sāmādhitvā, uposatakammaṃ katvā, taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni garuṃ katvā paccavekkhati, savitakka savicārā jhānā vuṭṭhahitvā, maggā, phalā vuṭṭhahitvā phalaṃ garuṃ katvā paccavekkhati, savitakkasavicāre khandhe garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati savitakkasavicārā adhipati sampayuttakānaṃ khandhānaṃ adhipati paccayena paccayo.

[BJT Page 423] [\x 423/]
Savitakkasavicāro dhammo savitakkasavicāramattassa adhipatipaccayena paccayo: ārammaṇādhipati, sahajātādhipati: ārammaṇādhipati dānaṃ datvā, sīlaṃ sāmādhitvā, uposatakammaṃ katvā, taṃ garuṃ katvā paccavekkhati, taṃ garuṃ katvā vitakko uppajjati, pubbe suciṇṇāni maggā, vuṭṭhahitvā phalā vuṭṭhahitvā phalaṃ garuṃ katvā paccavekkhati, taṃ garuṃ katvā vitakko uppajjati. Savitakkasavicāre khandha garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā vitakko uppajjati, sahajātādhipati savitakkasavicārā adhipati vitakkassa adhipati paccayena paccayo.

Savitakkasavicāro dhammo avitakkaavicārassa dhammassa adhipati paccayena paccayo: sahajātādhipati savitakkasavicārā adhipati cattisamuṭṭhānānaṃ rūpānaṃ adhipati paccayena paccayo.

Savitakkasavicāro dhammo savitakkasavicārassa ca avitakkaavicārassa ca dhammassa adhipatipaccayena paccayo: sahajātādhipati, savitakkasavicārā adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.

Savitakkasavicāro dhammo avitakkavicāramattassa ca avitakka avicārassa ca dhammassa adhipatipaccayena paccayo: sahajātādhipati, savitakkasavicārā adhipati vitakkassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.

Savitakkasavicāro dhammo savitakkasavicārassa ca avitakkavicāramattassa ca dhammassa adhipatipaccayena paccayo: ārammaṇādhipati, sahajātādhipati: ārammaṇādhipati dānaṃ datvā, sīlaṃ sāmādhitvā, uposatakammaṃ katvā, taṃ garuṃ katvā paccavekkhati, taṃ garuṃ katvā savitakkasavicārā khandhā ca vitakko ca uppajjanti, pubbe suciṇṇāni garuṃ katvā paccavekkhati, savitakka savicārā jhānā vuṭṭhahitvā, maggā, phalā vuṭṭhahitvā phalaṃ garuṃ katvā paccavekkhati, taṃ garuṃ katvā savitakkasavicāra khandhe ca vitakko ca uppajjanti, savitakkasavicāre khandhe garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā savitakka savicārā khandhā ca vitakko ca uppajjanti, sahajātādhipati adhipati sampayuttakānaṃ khandhānaṃ vitakkassa ca adhipatipaccayena paccayo.

Savitakkasavicāro dhammo savitaksavicārassa ca avitakka vicāramattassa ca avitakkaavicārassa ca dhammassa adhipatipaccayena

[BJT Page 424] [\x 424/]
Paccayo sahajātādhipati, savitakkasavicārā adhipati sampayuttakānaṃ khandhānaṃ citakkassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.

Avitakkavicāramatto dhammo avitakka vicāramattassa adhipatipaccayena paccayo: ārammaṇādhipati, sahajātādhipati: ārammaṇādhipati avitakkavicāramattā jhānā, maggā, phalā vuṭṭhahitvā phalaṃ garuṃ katvā paccavekkhati, taṃ garuṃ katvā vitakko uppajjati avitakkavicāramatte khandhe ca vitakkañca garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā vitakko uppajjati, sahajātādhipati avitakkavicāramattā adhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.

Avitakkavicāramatto dhammo savitakkasavicārassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati, avitakkavicāramattā jhānā vuṭṭhahitvā, maggā, phalā vuṭṭhahitvā phalaṃ garuṃ katvā paccavekkhati, taṃ garuṃ katvā savitakkasavicārā khandhā uppajjanti, avitakkavicāramatte khandhe ca vitakkañca garuṃ katvā assādeti, abhinandati. Taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati.

Avitakkavicāramatto dhammo avitakkaavicārassa dhammassa adhipatipaccayena paccayo: sahajātādhipati avitakkavicāramattā adhipatisampayuttakānaṃ khandhānaṃ vicārassa ca cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo.

Avitakkavicāramatto dhammo savitakkasavicārassa ca avitakka vicāramattassa ca dhammassa adhapitapaccayena paccayo: phalā vuṭṭhāhitvā phalaṃ garuṃ katvā paccavekkhati. Taṃ garuṃ katvā savitakkasavicārā khandhā ca vitakko ca uppajjanti, avitakkavicāramatte khandhe cavitkañca garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā savitakkasavicārā khandhā ca vitakko ca uppajjanti.

Avitakkaavicāro dhammo avitakkaavicārassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati: nibbānaṃ avitakkaavicārassa maggassa, phalassa vicārassa ca

[BJT Page 425] [\x 425/]
Adhipatipaccayena paccayo: sahajātādhipati: avitakkaavicārā adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.

Avitakkaavicāro dhammo savitakkasavicārassa dhammassa adhipati paccayena paccayo: ārammaṇādhipati, ariyā avitakkaavicārā jhānā, maggā, phalā, vuṭṭhahitvā phalaṃ garuṃ katvā paccavekkhanti, taṃ garuṃ katvā savitakkasavicārā khandhā uppajjanti, ariyā nibbānaṃ garuṃ katvā paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa savitakkasavicārassa maggassa. Phaḷassa adhipatipaccayena paccayo: cakkhuṃ garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati, sotaṃ ghānaṃ jivhaṃ kāyaṃ rūpe sadde gandhe rase phoṭṭhabbe vatthuṃ avitakkaavicāre khandhe ca vicārañca garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati.

Avitakkaavicāro dhammo savitakkavicāramattassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati, ariyā avitakkaavicārā jhānā, vuṭṭhahitvā, maggā, phalā vuṭṭhahitvā phalaṃ garuṃ katvā paccavekkhanti, taṃ garuṃ katvā vitakko uppajjanti, ariyā nibbānaṃ garuṃ katvā paccavekkhanti, nibbānaṃ avitakkavicāramattassa maggassa. Phalassa vitakkassa adhipatipaccayena paccayo: cakkhuṃ vatthuṃ avitakkaavicāre khandhe ca vicāraṃ ca garuṃ katvā assādeti, abhinandati, diṭṭhiṃ garuṃ katvā vitakko uppajjati.

Avitakkaavicāro dhammo avitakkavicāramattassa ca avitakka avicārassa ca dhammassa adhipatipaccayena paccaye: ārammaṇādhipati, nibbānaṃ avitakkavicāramattassa maggassa phalassa, vicārassa ca adhipatipaccayena paccayo.

Avitakkaavicāro dhammo savitakkasavicārassa ca avitakakvicāramattassa ca dhammassa adhipatipaccayena paccayo: ārammaṇādhipati, ariyā avitakkaavicārā jhānā, maggā, phalā, vuṭṭhahitvā phalaṃ garuṃ katvā paccavekkhanti, taṃ garuṃ katvā savitakkasavicārā khandhā ca vitakko ca uppajjanti, ariyā nibbānaṃ garuṃ katvā paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa vitakkassa ca savitakkasavicārassa maggassa. Vitakkassa ca savitakka savicārassa phalassa, vitakkassa ca adhipatipaccayena paccayo: cakkhuṃ garuṃ katvā (saṃkhittaṃ) vatthuṃ avitakkaavicāra khandhe ca vicārañca

[BJT Page 426] [\x 426/]
Taṃ garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā savitakkasavicārā khandhā ca vitakekā ca uppajjanti.

Avitakkavicāramatto ca avitakkaavicāro ca dhammā savitakkasavicārassa adhipatipaccayena paccayo: ārammaṇādhipati avitakkavicāra matte khandhe ca vicāraṃ ca garuṃ savitakkasavicārā khandhā uppajjanti.

Avitakkavicāramatto ca avitakkaavicāro ca dhammā avitakkavicāramattassa adhipatipaccayena paccayo: ārammaṇādhipati avitakkavicāramatte khandhe ca vicārañca garuṃ katvā vitakko uppajjati.

Avitakkavicāra matto ca avitakkaavicāro ca dhammā savitakkasavicārassa ca avitakkavicāramtassa ca dhammassa adhipatipaccayena paccayo: ārammaṇādhipati avitakkavicāramatte khandhe ca vicāraṃ ca garuṃ katvā savitakkasavicārā khandhā ca vitakkoca uppajjanti.

Savitakkasavicāro ca avitakkavicāramatto ca dhammā savitakkasavicārassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati, savitakkasavicāro khandhe ca vitakkañca garuṃ katvā savitakkasavicārā khandhā uppajjanti.

Savitakkasavicāro ca avitakkavicāramatto ca dhammā avitakka vicāramattassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipita, savitakkasavicāre khandhe vitakkañca garuṃ katvā vitakko uppajjati.

Savitakkasavicāro ca avitakvicāramatto ca dhammā savitakka savicārassa ca avitakkavicāramattassa ca dhammassa adhipatipaccayena paccayo: ārammaṇādhipati, savitakkasavicāre khandhe ca vitakkañca garuṃ katvā savitakkasavicārā khandhā ca vitakko ca uppajjanti.

Savitakkasavicāro dhammo savitakkasavicārassa dhammassa anantarapaccayena paccayo: purimā purimā savitakkasavicārā khandhā pacchimānaṃ pacchimānaṃ savitakkasavicārānaṃ khandhānaṃ anantarapaccayena paccayo: anulomaṃ gotrabhussa anulomaṃ vodānassa. Gotrabhu savitakkasavicārassa maggassa vodānaṃ savitakkasavicārassa maggassa savitakkasavicāro maggo savitakkasavicārassa phalassa anulomaṃ savitakka savicārāya phalasamāpattiyā anantarapaccayena paccayo.

[BJT Page 427] [\x 427/]
Savitakkasavicāro dhammo avitakkasavicāramattassa dhammassa anantarapaccayena paccayo: purimā purimā savitakkasavicārā khandhā pacchāmassa pacchāmassa vitakkassa anantarapaccayena paccayo: savitakkasavicāraṃ cuticittaṃ avitakkavicāramattassa uppattivittassa, savitakkasavicā khandhā avitakkavicāramattassa vuṭṭhānassa vitakkassa ca avitakkavicāramattassa jhānassa parikammaṃ avitakkavicāramattassa jhānassa. Gotrabhu avitakkavicāramattassa maggassa, vodānaṃ avitakka vicāramattassa maggassa, anulomaṃ avitakkavicāramattāya phala ghamāpattiyā vitakkasasa ca anantarapaccayena paccayo.

Savitakkasavicāro dhammo avitakkaavicārassa dhammassaantarapaccayena paccayo: āvajjānā pañcannaṃ viññāṇanaṃ anantarapaccayena paccayo: savitakkasavicāraṃ cuticittaṃ avitakkaavicārassa upapanticittassa vicārasasa ca anantarapaccayena paccayo: savitakka savicārā khandhā avitakkaavicārassa vuṭṭhānassa vicārassa ca dutiyassa jhānassa parikamamamaṃdutiye jhāne vicārassa anantarapaccayena paccayo: titiyassa jhānassa parikammaṃ, catutthassa jhānassa parikammaṃ, ākāsānañcāyatanassa parikammaṃ viññāṇañcāyatanassa parikammaṃ ākiñcaññāyatanassa parikammaṃ nevasaññānāsaññāyatanassa parikammaṃ dibbassa cakkhussa parikammaṃ dibbāya sota dhātuyā parikammaṃ iddhividhañāṇassa parikammaṃ cetopariyañāṇassa parikammaṃ pubbenivāsānussatiñāṇassa yathā kammupagañāṇassa, anāgataṃsañāṇassa parikammaṃ gotrabhu avitakkaavicārassa maggassa ca vodānaṃ avitakkaavicārassa maggassa vicārassa vicārassa ca anulomaṃ avitakkaavicārāya phalasamāpattiyā vicārassa ca anantarapaccayena paccayo.

Savitakkasaviro dhammo avitakkavicāramattassa ca avitakkaavicārassa ca dhammassa anantarapaccayena paccayo: savitakkasavicāraṃ cuticittaṃ avitakkavicāramattassa uppatticittassa vicārassa ca anantarapaccayena paccayo: savitakkasavicārā khandhā avitakkavicāramattassa vuṭṭhānassa vicārassa ca anantarapaccayena paccayo: avitakkavicāramattassa jhānassa parikammaṃ avitakakvicāramattassa jhānassa vicārassa ca anantarapaccayena paccayo gotrabhu avitakkavicāramattassa maggassa vicārassa ca, vodānaṃ avitakkavicāramattassa maggassa vicārassa ca, anulomaṃ avitakkavicāramattāya phalasamāpattiyā vicārassa ca anantarapaccayena paccayo.

[BJT Page 428] [\x 428/]
Savitakkasavicāro dhammo savitakkasavicārassa ca avitakkavicāramattassa ca dhammassa anantarapaccayena paccayo: purimā purimā savitakkasavicārā khandhā pacchimānaṃ pacchimānaṃ savitakkasavicārānaṃ khandhānaṃ vitakkasassa ca anantarapaccayena paccayo, anulomaṃ gotrabhussa vitakkassa ca, anulomaṃ vodānassa vitakkassa ca, gotrabhu savitakaksavicārassa maggassa vitakkassa ca. Vodānaṃ savitakkasavicārasasa maggassa vitakkassaca, savitakkasavicāro maggo savitakaksavicārassa phalassa vitakkasasa ca, savitakkasavicāraṃ phalaṃ savitakakasavicārasasphalassa vitakkassa ca, anulomaṃ savitakkasavirāya phalasamāpattiyā vitakkassa ca anantarapaccayena paccayo.

Avitakkavicāramatto dhammo avitakkavicāramattassa dhammassa anantarapaccayena paccayo: purimo purimo vitakko pacchimassa pacchimassa vitakkassa anantarapaccayena paccayo, purimā purimā avitakkavicāramattā khandhā pacchimānaṃ pacchimānaṃ avitakkavicāramattānaṃ khandhānaṃ anantarapaccayena paccayo, avitkavicāramatto maggo avitakkavicāramattassa phalassa avitakkavicāramattaṃ phalaṃ avitakkavicāramattassa phalassa anantarapaccayena paccayo.

Avitakkavicāramatto dhammo vitakkasavicārassa dhammassa anantarapaccayena paccayo: purimo purimo vitakko pacchimānaṃ pacchimānaṃ savitakkasavicārānaṃ khandhānaṃ anantarapaccayena paccayo, avitakkavicāramattaṃ cuticittaṃ savitakkasavicārassa uppatti cittasasa anantarapaccayena paccaye avitakkavicāramattaṃ bhavaṅgaṃ āvajjanāya anantarapaccayena paccayo, avitakkavicāramattā khandhā savitakkasavicārassa vuṭṭhānassa anantarapaccayena paccayo.

Avitakkavicāramatto dhammo avitakkaavicārassa dhammassa anantarapaccayena paccayo: purimā purimā avitakkavicāramattā khandhā pacchimassa pacchimassa vicārassa anantarapaccayena paccayo, avitakkavicāramattaṃ cuticittaṃ vitakko ca avitakkaavicārassa uppatticittassa vicārassa ca anantarapaccayena paccayo, avitakkavicāramattā khandhā vitakko ca avitakkaavicārassa vuṭṭhānassa vicārassa ca anantarapaccayena paccayo -pe-

Avitakkavicāramatto dhammo avitakkavicāramatssa ca avitakkaavicārassa ca dhammassa anantarapaccayena paccayo: purimā purimā

[BJT Page 429] [\x 429/]
Avitakkavicāramattā khandhā pacchimānaṃ pacchimānaṃ avitakkavicāramattānaṃ khandhānaṃ vicārassa ca anantarapaccayena paccayo, avitakkavicāramatto maggo avitakkavicāramattassa phalassa vicārassa ca, avitakkavicāramattaṃ phalaṃ avitakkavicāramattassa phalassa vicārassa ca anantarapaccayena paccayo.

Avitakkavicāramatto dhammo savitakkasavicārassa ca avitakkavicāramattassa ca dhammassa anantarapaccayena paccayo: purimo purimo vitakko pacchimānaṃ pacchimānaṃ savitakkasavicārānaṃ khandhānaṃ vitakkassa ca anantarapaccayena paccayo, avitakkavicaramattaṃ cuticittaṃ savitakkasavicārassa uppatti cittassa vitakkassa ca anantarapaccayena paccayo, avitakkavicāramattaṃ bhavaṅgaṃ āvajjanāya vitakkassa ca anantarapaccayena paccayo, avitakkavicāramattā khandhā savitakkasavicārassa vuṭṭhānassa vitakkassa ca anantarapaccayena paccayo.

Avitakkaavicāro dhammo avitakkaavicārassa dhammassa anantarapaccayena paccayo, purimo purimo vicāro pacchimassa pacchimassa vicārassa anantarapaccayena paccayo: purimā purimā avitakkaavicārā khandhā pacchimānaṃ pacchimānaṃ avitakkaavicārānaṃ khandhānaṃ anantarapaccayena paccayo, avitakkaavicāro maggo avitakkaavicārassa phalassa, avitakkaavicāraṃ phalaṃ avitakkaavicārassa phalassa anantarapaccayena paccayo, nirodhā vuṭṭhāhantassa nevasaññānāsaññāyatanaṃ avitakkaavicārāya phalasamāpattiyā vicārassa ca anantarapaccayena paccayo.

Avitakkaavicāro dhammo savitakkasavicārassa dhammassa anantarapaccayena paccayo: avitakkaavicāraṃ cuticittaṃ vicāro ca savitakkasavicārassa upapatticittassa anantarapaccayena paccayo: avitakkaavicāraṃ bhavaṅgaṃ vicāro ca āvajjanāya anantarapaccayena paccayo, avitakkaavicārā khandhā vicāro ca savitakkasavicārassa vuṭṭhānassa anantarapaccayena paccayo, nirodhā vuṭṭhāhantassa nevasaññānāsaññāyatanaṃ savitakkasavicārāya phalasamāpattiyā anantarapaccayena paccayo.

Avitakkaavicāro dhammo avitakkavicāramattassa dhammassa anantarapaccayena paccayo: purimo purimo vicā pacchimānaṃ pacchimānaṃ avitakkavicāramattānaṃ khandhānaṃ anantarapaccayena

[BJT Page 430] [\x 430/]
Paccayo, avitakkaavicāraṃ cuticittaṃ vicāro ca avitakkavicāramattassa upapatticittasasa citakkassa ca anantarapaccayena paccayo, avitakakavicārā khandhā vicāro ca avitakkavicāramattassa vuṭṭhānassa citakkassa ca anantarapapaccayena paccayo, nirodhā vuṭṭhahanassa nevasaññānāsaññāyatanaṃ avitakkavicāramattāna phalasamāpattiyā citakkassa ca anantarapaccayena paccayo.

Avitakkaavicāro dhammo avitakkaavicāramattassa ca avitakkaavicārassa ca dhammassa anantarapaccayena paccayo: avitakkaavicāraṃ cuticittaṃ avitakkavicāramattassa upapatticittassa vicārassa ca anantarapaccayena paccayā, avitakkaavicārā khandhā avitakkavicāramattasasa vuṭṭhānassa vicārassa ca anantarapaccayena paccayo, nirodhā vuṭṭhāhantassa nevasaññānāsaññāyatanaṃ avitakkavicāramattāya phalasamāpattiyā vicārassa ca anantarapaccayena paccayo.

Avitakkaavicāro dhammo savitakkasavicārassa ca avitakkavicāramattassa ca dhammassa anantarapaccayena paccayo: avitakkaavicāraṃ cuticittaṃ vicāro ca savitakkasavicārassa upapatticittassa vitakkassa ca anantarapaccayena paccayo. Avitakkaavicāraṃ bhavaṅgañca vicāro ca āvajjanāya vitakkassa ca anantarapaccayena paccayo, avitakkaavicārā khandhā vicāro ca savitakkasavicārāssa vuṭṭhānassa savitakkassa ca anantarapaccayena paccayo, nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ savitakkasavicārāya phalasamāpattiyā vitakkassa ca anantarapaccayena paccayo.

Avitakkavicāramatto ca avitakkaavicāro ca dhammā savitakkasavicārassa dhammassa anantarapaccayena paccayo: avitakkavicāramattaṃ cuticittañca vicāro ca savitakkasavicārassa upapatticittassa anantarapaccayena paccayo, avitakkavicāramattaṃ bhavaṅgañca vicāro ca āvajjanāya anantarapaccayena paccayo. Avitakkavicāramattā khandhā ca vicāro ca savitakkasavicārassa vuṭṭhahantassa anantarapaccayena paccayo.

Avitakkavicāramatto ca avitakkaavicāro ca dhammā avitakkavicāramattassa dhammassa anantarapaccayena paccayo: purimā purimā avitakkavicāramattā khandhā ca vicāro ca pacchimānaṃ pacchimānaṃ avitakkavicāramattānaṃ khandhānaṃ anantarapaccayena paccayo, avitakkavicāramatto maggo ca vicāro ca avitakkavicāramattassa

[BJT Page 431] [\x 431/]
Phalassa anantarapaccayena paccayo, avitakkavicāramattaṃ phalaṃ ca vicāro ca avitakkavicāramattassa phalassa anantarapaccayena paccayo.

Avitakkavicāramatto ca avitakkaavicāro ca dhammā avitakkaavicārassa dhammassa anantarapaccayena paccayo: purimā purimā avitakkaavicāramattā khandhā ca vicāro ca pacchimassa pacchimānassa vicārassa anantarapaccayena paccayo avitakkavicāramattānaṃ cuticittañca vicāro ca avitakkaavicārassa upapatticittassa anantarapcayena paccayo. Avitakkavicāramattā khandhā ca vicāro ca avitakkaavicārassa vuṭṭānassa anantarapaccayena paccayo,

Avitakkavicāramatto ca avitakakavicāro ca dhammā avitakkavicāramattassa ca avitakkaavicārassa ca dhammassa anantarapaccayena paccayo: purimā purimā avitakkavicāramattā khandhā ca vicāro ca pacchimānaṃ pacchimānaṃ avitakkavicāramattānaṃ khandhānaṃ vicārassa ca anantarapaccayena paccayo, avitakkavicāramatto maggo ca vicāro ca avitakkavicāramattasasa phalassa vicārassa ca anantarapaccayena paccayo, avitakkavicāramattaṃ phalañca vicāro ca avitakkavicāramattassa phalassa ca vicārassa ca anantarapaccayena paccayo.

Avitakkavicāramatto ca avitakkaavicāro ca dhammā savitakkasavicārassa ca avitakkavicaramattassa ca dhammassa anantarapaccayena paccayo: avitakkavicāramattaṃ cuticittañca vicāro ca savitakkasavicārassa upapatticittassa vitakkassa ca anantarapaccayena paccayo, avitakkavicāramattaṃ bhavaṅgaṃ ca vicāro ca āvajjanāya vitakkassa ca anantarapaccayena paccayo, avitakkavicāramattā khandhā ca vicāro ca savitakkasavicārassa vuṭṭhānassa vitakkssa ca anantarapaccayena paccayo.

Savitakkasavicāro ca avitakkavicāramatto ca dhammā savitakkasavicārasasa dhammassa anantarapaccayena paccayo: purimā purimā savitakkasavicārā khandhā ca vitakko ca pacchimānaṃ pacchimānaṃ savitakkasavicārānaṃ khandhānaṃ anantarapaccayena paccayo, anulomañca vitakko ca gotrabhussa, anulomaṃ ca vitakko ca vodānassa, gotrabhu ca vitakko ca savitakkasavicārassa maggassa, savitakkasavicāro maggo ca vitakko ca savitakkasavicārassa phalassa,

[BJT Page 432] [\x 432/]
Savitakkasavicāraṃ phalañca vitakko ca savitakkasavicārassa phalassa anulomañca vitakko ca savitakkasavicārāya phalasamāpattiyā anantarapaccayena paccayo.

Savitakkasavicāro ca avitakkavicāramatto ca dhammā avitakkavicāramattassa dhammassa anantarapaccayena paccayo: purimā purimā savitakkasavicārā khandhā ca vitakko ca pacchāmassa pacchimassa vitakkassa anantarapaccayena paccayo, savitakkasavicāraṃ cuticittañca vitakko ca avitakkavicāramattassa upapatticittassa anantarapaccayena paccayo, savitakkasavicārā khandhā ca vitakko ca avitakkavicāramattassa jhānassa parikammañca vitakke ca avitakkavicāramattassa jhānassa anantarapaccayena paccayo, gotrabhu ca vitakko ca avitakkavicāramattassa maggassa, avodānañca vitakko ca avitakkavicāramattasasa maggassa, anulomañca vitakko ca avitakkavicāramattāya phalasamāpattiyā anantarapaccayena paccayo.
Savitakkasavicāro ca, avitakkavicāramatto ca dhammā avitakkaavicārassa dhammassa anantarapaccayena paccayo: āvajjanā ca vitakko ca pañcannaṃ viññāṇānaṃ anantarapaccayena paccayo, savitakkasavicāraṃ cuticittañca vitakko ca avitakkaavicārassa upapatticittassa vicārassa ca anantarapaccayena paccayo, savitakkasavicārā khandhā ca vitakko ca avitakkaavicārassa vuṭṭhānassa ca vicārassa ca anantarapaccayena paccayo, dutiyassa jhānassa parikammañca vitakko ca dutiyassa jhānassa ca vicārassa ca anantarapaccayena paccayo. Tatiyāssa jhānassa parikamamaññca vitakko ca, catutthassa jhānassa parikammañca vitakko ca, ākāsānañcāyatanassa parikammañca vitakko ca, viññānañcāyatanassa parikamamaññca vitakko vitakko ca, akākiñcañāñayatanassa parikammañca vitakko ca, nevasaññānāsaññāyatanassa parikammañca vitakko ca, dibbassa cakkhussa parikammañca vitakko ca, dibbāya sotadhātuyā parikammañcaña vitakko ca, iddhividhañāṇassa parikammañca vitakko ca, cetopariyañāṇassa parikammañca vitakko ca, pubbenivāsānusasatiñāṇassa yathākammupagañāṇassa anāgataṃsañāṇassa parikammañca vitakko ca, gotrabhu ca citakko ca acitakkaavicārassa maggassa ca vicārassa ca, vodānañca vikakko ca avitakkaavicārassa ca maggassa vicārassa ca, anulomañca vitakko ca avitakkaavicārāya phalasamāpattiyā vicārassa ca anantarapaccayena paccayo.

[BJT Page 433] [\x 433/]
Savitakkasavicāro ca avitakkavicāramatto ca dhammā avitakkavicāramattassa ca avitakkaavicārassa ca dhammassa anantarapaccayena paccayo: savitakkasavicāraṃ cuticittañca vitakko ca avitakkavicāramattassa upapatticittassa ca vicārasasa ca anantarapaccayena paccayo, savitakkasavicārā khandhā ca vitakko ca avitakkavicāramattassa vuṭṭhānassa ca vicārassa ca anantarapaccayena paccayo, avitakkavicāramattassa jhānassa parikammañca vitakko ca avitakkavicāramattassa jhānassa ca vicārassa ca anantarapaccayena paccayo, gotrabhu ca vitakko ca avitakkavicāramattassa maggassa ca vicārassa ca anantarapaccayena paccayo, vodānañca vitakko ca avitakkavicāramattassa maggassa vicārassa ca anulomañca vitakko ca avitakkavicāramatatāya phalasamāpattiyā ca vicārassa ca anattarapaccayena paccayo.

Savitakkasavicāro ca avitakkavicāramatto ca dhammā savitakkasavicārassa ca avitakkavicāramattassa ca dhammassa anantarapaccayena paccayo: purimā purimā savitakkasavicārā khandhā ca vitakko ca pacchimānaṃ pacchimānaṃ savitakkasavicārānaṃ khandhānaṃ vitakkassa ca anantarapaccayena paccayo, anulomañca vitakko ca gotrabhussa ca vitakkassa ca anulomañca vitakko ca vodānassa ca vitakkassa ca gotrabhu ca vitakko ca savitakkasavicārassa ca maggassa ca vitakkassa ca vodānañca vitakko ca savitakkasavicārassa maggassa ca vitakkassa ca anantarapaccayona paccayo, savitakkasavicāro maggo ca vitakko ca savitakkasavirāssa phalassa ca vitakkassa ca, savitakkasavicāraṃ phalañca vitakko ca savitakkasavicārassa phalassa ca vitakkassa ca, anulomañca vitakko ca savitakkasavicārāya phalasamāpattiyā ca vitakkassa ca anantarapaccayena paccayo.

Savitakkasavicāro dhammo savitakkasavicārassa dhammassa samanantarapaccayena paccayo: (anantara paccayopi samanantara paccayopi sadiso)

Savitakkasavicāro dhammo savitakkasavicārassa dhammassa sahajātapaccayena paccayo: savitakkasavicāro eko khandho tiṇṇannaṃ khandhānaṃ sahajātapaccayena paccayo, tayo khandhā ekassa khandhassa sahajātapaccayena paccayo, dve khandhā dvinnaṃ [T - 28]

[BJT Page 434] [\x 434/]
Khandhānaṃ sahajātapaccayena paccayo, paṭisandhikkhaṇe savitakkasavicāro eko khandho tiṇṇannaṃ khandhānaṃ dve khandhā dvinnaṃ khandhānaṃ sahajātapaccayena paccayo.

Savitakkasavicāro dhammo avitakkavicāramattassa dhammassa sahajātapaccayena paccayo: savitakkasavicāro khandho vitakkassa ghahajātapaccayena paṭisandhikkhaṇe -pe-

Savitakkasavicāro dhammo avitakkavicāramattassa dhammassa sahajātapaccayena paccayo: savitakkasavicāro khandho cittasamuṭṭhānaṃ rūpaṃ sahajātapaccayena paccayo: paṭisandhikkhaṇe kaṭattā rūpānaṃ.

Savitakkasavicāro dhammo savitakkasavicārassa ca avitakkaavicārassa ca dhammassa sahajātapaccayena paccayo: savitakkasavicāro eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānanañca rūpānaṃ sahajātapaccayena paccayo dve khandhā dvinnaṃ khandhānaṃcittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo. Paṭisandhikkhaṇe (saṃkhittaṃ)

Savitakkasavicāro dhammo avitakkavicāramattassa ca avitakkaavicārassa ca dhammassa sahajātapaccayena paccayo: savitakkasavicārā khandhā vitakkassa ca cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo, paṭisandhikkhaṇe -pe-

Savitakkasavicāro dhammo savitakkasavicārassa ca avitakkavicāramattassa ca dhammassa sahajātapaccayena paccayo: savitakkasavicāro eko khandho tiṇṇannaṃ khandhānaṃ vitakkassa ca sahajātapaccayena paccayo, dve khandhā dvinnaṃ khandhānaṃ vitakkassa ca sahajātapaccayena paccayo, paṭisandhikkhaṇe -pe-

Savitakkasavicāro dhammo savitakkasavicārassa ca avitakkavicāramattassa ca avitakkaavicārassa ca dhammassa sahajātapaccayena paccayo: savitakkasavicāro eko khandho tiṇṇannaṃ khandhānaṃ vitakkassa ca cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ vitakkassa ca cittasamuṭṭhānānañca rūpānaṃ paṭisandhikkhaṇe -pe avitakkavicāramatto dhammo avitakkavicāramattassa dhammassa sahajātapaccayena paccayo: avitakkavicāramatto eko dhandho

[BJT Page 345] [\x 345/]
Tiṇṇannaṃ khandhānaṃ sahajātapaccayena paccayo: dve khandhā dvinnaṃ khandhānaṃ paṭisandhikkhaṇe -pe-

Avitakkavicāramatto dhammo savitakkasavicārassa dhammassa sahajātapaccayena paccayo: vitakko savitakkasavicārānaṃ khandhānaṃ sahajātapaccayena paccayo, paṭisandhikkhaṇe -pe-

Avitakkavicāramatto dhammo avitakkaavicārassa dhammassa sahajātapaccayena paccayo: avitakkavicāramattā khandhā vicārassa cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo, vitakko cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paccayo paṭisandhikkhaṇe -pe-

Avitakkavicāramatto dhammo savitakkasavicārassa ca avitakkaavicārassa ca dhammassa sahajātapaccayena paccayo: vitakko savitakkāsavicārānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo, paṭisandhikkhaṇe vitakko -pe-

Avitakkavicāramatto dhammo avitakkaavicāramattassa ca avitakkaavicārassa ca dhammassa sahajātapaccayena paccayo: avitakkavicāramatto eko khandho tiṇṇannaṃ khandhānaṃ vicārassa ca cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo, dve khandhā dvinnaṃ khandhānaṃ vicārassa ca cittasamuṭṭhānānañca rūpānaṃ paṭisandhikkhaṇe -pe-

Avitakkaavicāro dhammo avitakkaavicārassa dhammassa sahajātapaccayena paccayo: avitakkaavicāro eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo, dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānāñca rūpānaṃ sahajātapaccayena paccayo, vicāro cittasamuṭṭhānānaṃ rūpānaṃ, paṭisandhikkhaṇe avitakkaavicāro eko tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ, dve khandhā dvinnaṃ khandhānaṃ kaṭattā ca rūpānaṃ, vicāro kaṭattā rūpānaṃ, kaṭattā rūpānaṃ, khandhā vatthussa, vatthu khandhānaṃ, vicāro vatthussa, vatthu vicārassa, ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ. Mahābhūtā cittasamuṭṭhānānaṃ rūpānaṃ kaṭattā rūpānaṃ udādārūpānaṃ, bāhiraṃ āhārasamuṭṭhānaṃ, utu samuṭṭhānaṃ, asaññasattānaṃ ekaṃ mahābhūtā kaṭattārūpānaṃ upādārūpānaṃ sahajātapaccayena paccayo.

[BJT Page 236] [\x 236/]
Avitakkaavicāro dhammo savitakkasavicārassa dhammassa sahajātapaccayena paccayo: paṭisandhikkhaṇe vatthu savitakkasavicārānaṃ khandhānaṃ sahajātapaccayena paccayo.

Avitakkaavicāro dhammo avitakvicāramattassa dhammassa sahajātapaccayena paccayo: vicāro avitakkavicāramattatānaṃ khandhānaṃ sahajātapaccayena paccayo, paṭisandhikkhaṇe vicāro avitakkavicāramattānaṃ khandhānaṃ sahajātapaccayena paccayo, paṭisandhikkhaṇe vatthu avitakkavicāramattānaṃ khandhānaṃ sahajātapaccayena paccayo paṭisandhikkhaṇe vatthu vitakkassa sahajātapaccayena paccayo.

Avitakkaavicāro dhammo avitakvicāramattassa ca avitakkaavicārassa ca dhammassa sahajātapaccayena paccayo: vicāro avitakkavicāramattatānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo, paṭisandhikkhaṇe vicāro avitakkavicāramattānaṃ khandhānaṃ kaṭattā rūpānaṃ, paṭisandhikkhaṇe vatthu avitakkavicāramattānaṃ khandhānaṃ vicārassa ca sahajātapaccayena paccayo

Avitakkaavicāro dhammo savitakkasavicārassaca avitakkavicāramattassa ca dhammassa sahajātapaccayena paccayo: paṭisandhikkhaṇe vatthu savitakkasavicārānaṃ khandhānaṃ vitakkassa ca sahajātapaccayena paccayo.

Savitakkasavicāro ca avitakkaavicāro ca dhammā savitakkasavicārassa dhammassa sahajātapaccayena paccayo: paṭisandhikkhaṇe savitakkasavicāro eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ sahajātapaccayena paccayo, dve khandhā ca vatthu ca dvinnaṃ khandhānaṃ sahajātapaccayena paccayo.

Savitakkasavicāro ca avitakkaavicāro ca dhammā avitakkavicāramattassa dhammassa sahajātapaccayena paccayo: paṭisandhikkhaṇe savitakkasavicārā khandhā ca vatthu ca vitakkassa sahajāpaccayena paccayo, savitakkasavicāro ca avitakkaavicāro ca dhammā avitakkaavicārassa dhammasasa sahajātapaccayenana paccayo, savitkavicāro khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paccayo, paṭisandhikkhaṇe savitakkasavicārā khandhā ca mahābhūtā kaṭattārūpānaṃ sahajāpaccayena paccayo.

[BJT Page 437] [\x 437/]
Savitakkasavicāro ca avitakkaavicārā ca dhammā savitakkasavicārassa ca avitakkavicāramattassa ca dhammassa sahajāpaccayena paccayo: paṭisandhikkhaṇe savitakkasavicāro eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ vitakkassa ca, dve khandhā ca vatthu ca dvinnaṃ khandhānaṃ vitakkassa ca sahajātapaccayena paccayo.

Avitakkavicāramatto ca avitakkaavicāro ca dhammā savitakkasavicārassa dhammassa sahajātapaccayena paccayo: paṭisandhikkhaṇe vitakko ca vatthu ca savitakkasavicārānaṃ khandhānaṃ sahajāpaccayena paccayo.

Avitakkavicāramatto ca avitakkaavicāro ca dhammā avitakkavicāramattassa dhammassa sahajāpaccayena paccayo: avitakkavicāramatto eko khandha ca vicāro ca tiṇṇannaṃ khandhānaṃ, dve khandhā ca vicāro ca dvinnaṃ khandhānaṃ sahajātapaccayena paccayo, paṭisandhikkhaṇe avitakkavicāramatto eko khandhe ca vicāro ca tiṇṇannaṃ khandhānaṃ, dve khandhā ca vicāro ca khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ sahajātapaccayena paccayo.

Avitkavicāmatto ca avitakkaavicāro ca dhammā avitakkaavicārassa dhammassa sahajātapaccayena paccayo: avitakkavicāramattā khandhā ca vicāro ca cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paccayo, avitakkavicāramattā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpaṃ, vitakko ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ, paṭisandhikkhaṇe avitakkavicāramattā khandhā ca vicāro ca kaṭattā rūpānaṃ, paṭisandhikkhaṇe avitakkavicāramattā khandhā ca mahābhūtā ca kaṭattārūpānaṃ, paṭisandhikkhaṇe vitakko ca mahābhūtā ca kaṭattā rūpānaṃ, paṭisandhikkhaṇe avitakkavicāramattā khandhā ca vatthu ca vicārassa sahajātapaccayena paccayo.

Avitakkavicāramatto ca avitakkaavicāro ca dhammā avitakka vicāramattassa ca avitakkaavicārassa ca dhammassa sahajātapaccayena paccayo: avitakkavicāramatto eko khandho ca vicāro ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo, tayo khavdā ca vicāro ca ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo, dve

[BJT Page 438] [\x 438/]
Khandhā ca vicāro ca dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena, paṭisandhikkhaṇe avitakkavicāramatto eko khandho ca vicāro ca tiṇṇannaṃ khandhānaṃ kaṭattārūpānaṃ sahajatapaccayena, dve khandhā dvinnanaṃ khandhānaṃ paṭisandhikkhaṇe avitakkavicāra matto eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ vicārassa ca, sahajātapaccayena, dve khandhā ca vatthu ca dvinnaṃ khandhānaṃ vicārassa ca sahajātapaccayena paccayo.

Savitakka savicāro ca avitakkavicāramatto ca dhammā savitakka savicārassa dhammassa sahajātapaccayena paccayo: savitakka savicāro eko khandho ca vitakko ca tiṇṇannaṃ khandhānaṃ sajātapaccayena, dve khandhā ca vitakko ca dvinnaṃ khandhānaṃ sahajāta paccayena, paṭisandhikkhaṇe -pe-

Savitakkasavicāro ca avitakkicāramatto ca dhammā avitakka avicārassa dhammassa sahajātapaccayena paccayo: savitakkasavicārā khandhā ca vitakko ca cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paṭisandhikkhaṇe -pe-

Savitakkasavicāro ca avitakkavicāramatto ca dhammā savitakkasavicārassa ca avitakkaavicārasasa ca dhammassa sahajātapaccayena paccayo, savitakkasavicāro eko khandhe ca vitakko ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena, dve khandhā ca vitakko ca dvinanaṃ khandhānaṃ cittasuṭṭhānānañca rūpānaṃ sahajātapaccayena, paṭisandhikkhaṇe -pe-

Savitakkasavicāro ca avitakkavicāramatto ca avitakkaavicāro ca dhammā savitakkasavicārassa dhammassa sahajātapaccayena paccayo, paṭisandhikkhaṇe savitakkasavicāro eko khandhe ca vitakko vatthu ca tiṇṇannaṃ khandhānaṃ sahajātapaccayena, dve khandhā ca vitakko ca vatthu dvinnaṃ khandhānaṃ sahajātapaccayena, paccayo.

Savitakkasavicāro ca avitakkavicāramatto ca avitakkaavicāro ca dhammā avitakkaavicārassa dhammassa sahajātapaccayena paccayo, savitakkasavicāro khandhā ca vitakko ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ sahajāta paccayena paṭisandhikkhaṇe savitakkasavicārā khandhā ca vitakko ca mahābhūtā ca kaṭattārūpānaṃ sahajātapaccayena paccayo.

Savitkakasavicāro dhammo savitakkasavicārassa dhammasa aññamaññapaccayena paccayo: savitakkasavicāro eko khandho.

[BJT Page 439] [\x 439/]
Tiṇṇannaṃ khandhānaṃ aññamaññapaccayena, paṭisandhikkhaṇe savitakkasavicāro eko khandho tiṇṇannaṃ khandhānaṃ aññamaññapaccayena, dve khandhā dvinnaṃ khandhānaṃ aññamaññapaccaye paccayo.

Savitakkasavicāro dhammo avitakkavicāramattassa dhammassa aññamaññapaccayena paccayo: savitakkasavicārā khandhā vitakkassa aññamaññapaccayena paṭisandhikkhaṇe -pe-

Savitakkasavicāro dhammo avitakkaavicārassa dhammassa aññamaññapaccayena paccayo: paṭisandhikkhaṇe savitakkasavicārā khandhā vatthussa aññamaññapaccayena paccayo.

Savitakkasavicāro dhammo savitakkasavicārassaca avitakka avicārassa ca dhammassa aññamaññapaccayena paccayo: paṭisandhikkhaṇe savitakka savicāro eko khandho tiṇṇannaṃ khandhānaṃ vatthussa ca aññamaññapaccayena, dve khandhā dvinnakhandhānaṃ vatthussa ca aññamaññapaccayena paccayo.

Savitakkasavicāro dhammo avitakkasavicārassa ca avitakka avicārassa ca dhammassa aññamaññapaccayena paccayo: paṭisandhikkhaṇe savitakkasavicāro khandhā vitakkassa ca vatthussa ca aññamaññapaccayena paccayo.

Savitakkasavicāro dhammo savitakkasavicārassa ca avitakka avicārassa ca dhammassa aññamaññapaccayena paccayo: savitakkasavicāro eko khandho tiṇṇannaṃ khandhānaṃ vitakkassa ca aññamaññapaccayena, dve khandhā dvinnaṃ khandhānaṃ vitakkassa ca aññamaññapaccayena paṭisandhikkhaṇe -pe-

Savitakkasavicāro dhammo savitakkasavicārassa ca avitakkavicāramattassa ca avitakkaavacārassa ca dhammassa aññamaññapaccayena paccayo: paṭisandhikkhaṇe savitakkasavicāro eko khandho tiṇṇannaṃ khandhānaṃ vitakkassa ca vatthussa ca aññamaññapaccayena, dve khandhā dvinnaṃ khandhānaṃ citakkassa ca vatthussa ca aññamaññapaccayena paccayo.

Avitakkavicāramatto dhammo avitakkavicāramattassa dhammassa aññamaññapaccayena paccayo: avitakkavicāramatto eko khandho tiṇṇannaṃ khandhānaṃ aññamaññapaccayena, dve khandhā dvinnaṃ khandhānaṃ aññamaññapaccayena paṭisandhikkhaṇe -pe-

[BJT Page 440] [\x 440/]
Avitakkavicāramatto dhammo savitakka savicārassa dhammassa aññamaññapaccayena paccayo: vitakko savitakka savicārānaṃ khandhānaṃ aññamaññapaccayena paccayo paṭisandhikkhaṇe -pe
Avitakkavicāramatto dhammo avitakkaavicārassa dhammassa aññamaññapaccayena paccayo: avitakkavicāramattā khandhā vicārassa aññamaññapaccayena, paṭisandhikkhaṇe avitakkavicāramattā khandhā vicārassa ca vatthussa ca aññamaññapaccayena, paṭisandhikkhaṇe vitakko vatthussa aññamaññapaccayena paccayo.

Avitakkavicāramatto savitakkavicārassa ca avitakkaavicārassa ca dhammassa aññamaññapaccayena paccayo: paṭisandhikkhaṇe vitakko savitakka savicārānaṃ khandhānaṃ vathessa ca aññamañña paccayena paccayo.

Avitakkavicāramatto dhammo avitakkavicāramattassa ca avitakka avicārassa ca dhammassa aññamaññapaccayena paccayo: avitakka vicāramatto eko khandho tiṇṇannaṃ khandhānaṃ vicārassa ca aññamaññapaccayena, dve khandhā dvinnaṃ khandhānaṃ vicārassa ca aññamaññapaccayena paṭisandhikkhaṇe avitakkavicāramatto eko khandho tiṇṇannaṃ khandhānaṃ vicārassa ca vatthussa ca aññamañña paccayena, dve khandhā dvinnaṃ khandhānaṃ vicārassa ca vatthussa ca aññamaññapaccayena paccayo.

Avitakkaavicāro dhammo avitakkaavicārassa dhammassa aññamaññapaccayena paccayo: avitakkaavicāro eko khandho tiṇṇannaṃ khandhānaṃ aññamaññapaccayena dve khandhā dvinnaṃ khandhānaṃ aññamañña paccayena, paṭisandhikkhaṇe avitakkaavicāro eko khandho tiṇṇannaṃ khandhānaṃ vatthussa ca aññamañña paccayena, dve khandhā dvinnaṃ khandhānaṃ vatthussa ca aññamañña paccayena khandhā vatthussa, vatthu khandhānaṃ vicāro vatthussa, vatthu vicārassa ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ bāhiraṃ āhāra samuṭṭhānāṃ, utusamuṭṭhānaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ.

Avitakakavicāro dhammo savitakkasavicārasma dhammassa aññamaññapaccayena paccayo: paṭisandhikkhaṇe vatthu savitakkasavicārānaṃ khandhānaṃ añññapaccayena paccayo.

Avitakkaavicāro dhammo avitakkavicāramattassa dhammassa aññamaññapaccayena paccayo: vicāro avitakkavicāramattānaṃ

[BJT Page 441] [\x 441/]
Khandhānaṃ aññamaññapaccayena paṭisandhikkhaṇe vicāre avitakkavicāramattānaṃ khandhānaṃ aññamaññapaccayena, paṭisandhikkhaṇe vatthu avitakkavicāramattānaṃ khandhanaṃ aññamaññapaccayena, aṭisandhikkhaṇe vatthu vitakkassa aññamaññapaccayena paccayo

Avitakkaavicāro dhammo avitakkavicāramattassa ca avitakka avicārassa ca dhammassa aññamaññapaccayena paccayo: paṭisandhikkhaṇe vicāro avitakkavicāramattānaṃ khandhānaṃ vatthussa ca aññamaññapaccayena, paṭisandhikkhaṇe vatthu avitakkavicāramattānaṃ khandhānaṃ vicārassa ca aññamaññapaccayena paccayo.

Avitakkaavicāro dhammo savitakkasavicārassa ca avitakka vicāramattassa ca dhammassa aññamaññapaccayena paccayo: paṭisandhikkhaṇe vatthu savitakkasavicārānaṃ khandhānaṃ vitakkassaca aññamañña paccayena paccayo.

Savitakkasavicāro ca avitakkaavicāro ca dhammā savitakka savicārassa dhammassa aññamaññapaccayena paccayo: paṭisandhikkhaṇe savitakkasavicāro eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ, dve khandhā ca vatthu ca dvinnaṃ khandhānaṃ aññamaññapaccayena paccayo.

Savitakkasavicāro ca avitakkaavicāro ca dhammā avitakka vicāramattsa dhammassa aññamaññapaccayena paccayo: paṭisandhikkhaṇe savitakkasavicāro khandhā ca vatthu ca vitakkassa aññamaññapaccayena paccayo.

Savitakkasavicāro ca avitakkaavicāro ca dhammā savitakka savicārassa ca avitakkavicāramattassa ca dhammassa aññamaññapaccayena paccayo: paṭisandhikkhaṇe savitakkasavicāro eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ vitakkassa ca aññamaññapaccayena, dve khandhā ca vatthu ca dvinnaṃ khandhānaṃ vitakkassa ca aññamaññapaccayena paccayo.

Avitakkavicāramatto ca avitakkaavicāro ca dhammā savitaka savicārassa dhammassa aññamaññapaccayena paccayo: paṭisandhikkhaṇe vitakko ca vatthu ca savitakkasavicārānaṃ khandhānaṃ aññamaññapaccayena paccayo.

Avitakkavicāramatto ca avitakkaavicāro ca dhammā avitakka vicāramattassa dhammassa aññamaññapaccayena paccayo: avitakkavicāramatto

[BJT Page 442] [\x 442/]
Eko khandhe ca vicāro ca tiṇṇannaṃ khandhānaṃ aññamaññapaccayena, dve khandhā ca vicāro ca dvinnaṃ khandhānaṃ aññamaññapaccayena, paṭisandhikkhaṇe avitakkavicāramatto eko khandho ca vicāro ca vatthu ca tiṇṇannaṃ khandhānaṃ, dve khandhā ca vicāro ca vatthu ca dvinnaṃ khandhānaṃ aññamaññapaccayena paccayo

Avitakkavicāramatto ca avitakkaavicāro ca dhammā avitakkaavicārassa dhammassa aññamaññapaccayena paccayo: paṭisandhikkhaṇe avitakkavicāramattā khandhā ca vicāro ca vatthussa aññamaññapaccayena, paṭisandhikkhaṇe avitakkavicāramattā khandhā ca vatthu ca vicārassa aññamaññapaccayena paccayo.

Avitakkavicāramatto ca avitakkaavicāro ca dhammā avitakka vicāramattassa ca avitakkaavicārassa ca dhammassa aññamaññapaccayena paccayo: paṭisandhikkhaṇe avitakkavicāramatto eko khandho ca vicāro ca tiṇṇannaṃ khandhānaṃ vatthussa ca aññamaññapaccayena, dve khandhā ca vicāro ca dvinnaṃ khandhānaṃ vatthussa ca aññamaññapaccayena, paṭisandhikkhaṇe avitakkavicāramatto eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ vicārassa ca aññamañña paccayena, dve khandhā ca vatthu ca dvinnaṃ khandhānaṃ vicārassa ca aññamaññapaccayena paccayo.

Savitakkasavicāro ca avitakkavicāramatto ca dhammā savitakka savicārassa dhammassa aññamaññapaccayena paccayo savitakka savicāro eko khandho ca vitakko ca tiṇṇanna khandhānaṃ aññamaññapaccayena, dve khandhā ca vitakko ca dvinnaṃ khandhānaṃ aññamaññapaccayena, paṭisandhikkhaṇe -pe-

Savitakkasavicāro ca avitakkavicāramatto ca dhammā avitakkaavicārassa dhammassa aññamaññapaccayena paccayo: paṭisandhikkhaṇe savitakkasavicāro khandhā ca vitakko ca vatthussa aññamaññapaccayena paccayo

Savitakkasavicāro ca avitakkavicāramatto ca dhamma savitakkasavicārassa ca avitakkaavicārassa aññamaññapaccayena paccayo: paṭisandhikkhaṇe savitakkasavicāro eko khandho ca vitakko ca tiṇṇannaṃ khandhānaṃ vatthussa ca aññamaññapaccayena, dve khandhā ca vitakko ca dvinnaṃ khandhānaṃ vatthussa ca aññamaññapaccayena paccayo.

[BJT Page 443] [\x 443/]
Savitakka savicāro ca avitakkavicāramatto ca avitakkaavicāro ca dhammā savitakkasavicārassa dhammassa aññamaññapaccayena paccayo: paṭisandhikkhaṇe savitakkasavicāroeko khandho ca vitakko ca vatthu ca tiṇṇannaṃ khandhānaṃ aññamaññapaccayena dve khandhā ca vitakko ca vatthu ca dvinnaṃ khandhānaṃ aññamaññapaccayena paccayo.

Savitakkasavicāro dhammo savitakkasavicārassa dhammassa nissaya paccayena paccayo: savitakkasavicāro eko khandho tiṇṇannaṃ khandhānaṃ (saṃkhittaṃ) satta.

Avitakkavicāramatto dhammo avitakkavicāramattassa dhammassa nissayapaccayena paccayena paccayo (saṃkhittaṃ) pañca.

Avitakkaavicāro dhammo avitakkaavicārassa dhammassa nissaya paccayena paccayo avitakkaavicāro eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena, dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena paccayo, paṭisandhikkhaṇe avitakka avicāro eko khandho tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ nissayapaccayena dve khandhā dvinnaṃ khandhānaṃ, (saṃkhittaṃ) asaññasattānaṃ ekaṃ mahābhūtaṃ, cakkhāyatanaṃ cakkhuviññāṇassa, kāyāyatanaṃ kāyaviññāṇassa vatthu, avitakkaavicārānaṃ khandhānaṃ vicārassa ca nissayapaccane paccayo.

Avitakkaavicāro dhammo savitakkasavicārassa dhammassa nissaya paccayena paccayo: vatthu savitakka savicārānaṃ khandhānaṃ nissaya paccayena paṭisandhakkhaṇe vatthu -pe-

Avitakkaavicāro dhammo avitakkavicāmattassa dhammassa nissayapaccayena paccayo: vicāro avitakkavicāramattānaṃ khandhānaṃ nissayapaccayena vatthu avitakkavicāramattānaṃ khandhānaṃ vitakkassa ca nissayapaccayena paṭisandhikkhaṇe -pe- (saṃkhittaṃ) avitakka avicāro dhammo avitakka vicāramattassa ca avitakkaavicārassa ca dhammassa nissayapaccayena paccayo: vicāro avitakkavicāramattānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ, vatthu avitakka vicāramattānaṃ khandhānaṃ vicārassa ca nissayapaccayena, paṭisandhikkhaṇe vicāro -pe-

[BJT Page 444] [\x 444/]
Avitakkaavicāro dhammo savitakkasavicārassa ca avitakkavicāramattassa ca dhammassa nissayapaccayena paccayo: vatthu savitakkasavicārānaṃ khandhānaṃ vitakkassa ca nissayapaccayena, paṭisandhikkhaṇe vatthu -pe-

Savitakkasavicāro ca avitakkaavicāro ca dhammā savitakka savicārassa dhammassa nissayapaccayena paccayo: savitakkasavicāro eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ nissayapaccayena paccayo, (pavattipi paṭisandhipi dipetabbā)

Savitakkasavicāro avitakkaavicāro ca dhammā avitakka vicāramattassa dhammassa nissayapaccayena paccayo: savitakkasavicārā khandhā ca vatthu ca vitakkassa, paṭisandhikkhaṇe -pe-

Savitakkasavicāro ca avitakkaavicāro ca dhammā avitakka avicārassa dhammassa nissayapaccayena paccayo: savitakkasavicārā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ nissayapaccayena paccayo, paṭisandhikkhaṇe -pe-

Savitakkasavicāro ca avitakkaavicāro ca dhammā savitakka savicārassa ca avitakkavicāramattassa ca dhammassa nissayapaccayena paccayo: sivatakkasavicāro eko khandho ca vatthu ca tiṇṇannaṃ khanādhānaṃ vitakkassa ca nissayapaccayena paccayo, paṭisandhikkhaṇe -pe-

Avitakkavicāramatto ca avitakkaavicāro ca dhammā savitakka savicārassa dhammassa nissayapaccayena paccayo: vitakko ca vatthu ña savitakkasavicārānaṃ khandhānaṃ, nissayapaccayena paccayo, paṭisandhikkhaṇe -pe-

Avitakkavicāramatto ca avitakkaavicāro ca dhammā avitakka vicāramattassa dhammassa nissayapaccayena paccayo: avitakkavicāramatto eko khandho ca vicāro ca tiṇṇannaṃ khandhānaṃ avitakka vicāramatto eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ nissayapaccayena paccayo, paṭisandhikkhaṇe -pe0

Avitakkavicāramatto ca avitakkaavicāro ca dhammā avitakka avicārassa dhammassa nissayapaccayena paccayo: avitakakvicāramatto khandhā ca vicāro ca cittasamuṭṭhānānaṃ rūpānaṃ nissayapaccayena, avitakkavicāramatto khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ,

[BJT Page 445] [\x 445/]
Vitakko ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ, avitakka vicāramatto khandhā, ca vatthu ca vicārassa nissayapaccayena paccayo paṭisandhikāni cattāri, (saṃkhittaṃ)

Avitakkavicāramatto ca avitakkaavicāramatto ca avitakkaavicāro ca dhammā avitakka vicāramattassa ca avitakkaavicārassa ca dhammassa nissayapaccayena paccayo: avitakkavicāramatto eko khandho ca vicāro ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena, dve khandhā ca vicāro ca dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena, avitakkavicāramatto eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ vicārassa ca, dve khandhā ca vatthu ca dvinnaṃ khandhānaṃ vicārassa ca nissayapaccayena, paṭisandhikkhaṇe -pe-

Savitakkasavicāro ca avitakkavicāramatto ca dhammā savitakka savicārassa dhammassa, avitakkaavicārassa ca avitakkaavicārassa ca dhammassa tīṇi.

Savitakkasavicāro ca avitakkavicāramatto ca avitakkaavicāro ca dhammā savitakkasavicārassa dhammassa, avitakkaavicārassa dhammassa nissaya paccayena paccayo: (dve vārā vitthāretabbā)

Savitakkasavicāro dhammo savitakkasavicārassa dhammassa upanissayapaccayena paccayo: ārammaṇupanissayo, anantarūpanissayo, pakatūpanissayo: savitakkasavicāraṃ saddhaṃ upanissāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, savitakkasavicāraṃ jhānaṃ uppādeti, vipassanaṃ uppadeti, magga -pe- samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti savitakkasavicāraṃ sīlaṃ sutaṃ paññaṃ rāgaṃ dosaṃ mohaṃ manaṃ diṭṭhaṃ patthanaṃ upanissāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, savitakkasavicāraṃ jhānaṃ uppādeti, vipassanaṃ uppādeti, maggaṃ samāpatti uppādeti, pāṇaṃ hanti, saṅghaṃ bhindati, savitakka savicārā saddhā sīlaṃ sutaṃ cāgo paññā rāgo doso moho māno diṭṭhi patthanā savitakka savicārāya saddhāya, sīlassa sutassa cāgassa paññāya rāgassa dosassa mohassa mānassa diṭṭhiyā patthanāya upanissayapaccayena paccayo.

Savitakkasavicāro dhammo avitakkavicāramattassa upanissaya paccayena paccayo: ārammaṇupanissayo, anattarūpanissayo,

[BJT Page 446] [\x 446/]
Pakatūpanissayo, pakatūpanissayo: savitakkasavicāraṃ saddhaṃ upanissāya avitakkavicāramattaṃ jhānaṃ uppādeti maggaṃ samāpattiṃ savitakkasavicāraṃ sīlaṃ (saṃkhittaṃ) patthanaṃ upanissāya avitakka vicāramattaṃ jhānaṃ uppādeti maggaṃ samāpattiṃ savitakkasavicārā saddhā patthanā avitakkavicāramattāya saddāya sīlassa sutassa cāgassa paññāya vitakkassa ca upanissayapaccayena paccayo.

Savitakkasavicāro dhammo avitakkaavicārassa dhammassa upanissayapaccayena paccayena: anantarūpanissayo, pakatūpanissayo. Pakatupanisayo: savitakkasavicāraṃ saddaṃ upanissāya avitakka avicāraṃ jhānaṃ uppādeti, maggaṃ abhiññaṃ samāpattiṃ uppādeti, savitakkasavicāraṃ sīlaṃ patthanaṃ upanissāya avitakkaavicāraṃ jhānaṃ uppādeti maggaṃ abhiññaṃ samāpattiṃ uppādeti, savitakkasavicārā saddhā (saṃkhittaṃ) patthanā avitakkaavicārāya saddhāya sīlassa sutassa cāgassa paññāya vicārassa ca kiyākassa sukhassa kāyikassa dukkhassa uppanissayapaccayena paccayo.

Savitakkasavicāro dhammo avitakkavicāramattassa ca avitakka avicārassa ca dhammassa upanissayapaccayena paccayo: anantarūpanissayo, pakatūpanissayo pakatūpanissayo: savitakkasavicārā saddhā patthanā avitakkavicāramattāya saddāya sīlassa sutassa cāgassa paññāya vicārassa ca upanissaya paccayena paccayo.

Savitakkasavicāro dhammo avitakkasavicāramattassa ca avitakka avicārasamattassa ca dhammassa upanissayapaccayena paccayo: ārammaṇupanissayo, anantarūpanissayo pakatūpanissayo pakatūpanissayo: savitakkasavicārā saddhā patthanā savitakkasavicārāya saddhāya patthanāya vitakkassa ca upanissayapaccayena paccayo.

Avitakkavicāramatto dhammo avitakkavicāramattassa dhammassa upanissayapaccayena paccayo: ārammaṇupanissayo anantarūpanissayo pakatūpanissayo pakatūpanissayo: avitakkavicāramattaṃ saddhaṃ upanissāya avitakkavicaramattaṃ jhānaṃ uppādeti, maggaṃ samāpattiṃ uppādeti, avitakkavicāramattaṃ sīlaṃ sutaṃ cāgaṃ paññaṃ vitakkaṃ upanissāyaavitakakvicāramattaṃ jhānaṃ uppādeti, maggaṃ samāpattiṃ uppādeti, avitakkavicāramattā saddhā sīlaṃ cāgo paññā vitakko ca avitakkavicāramattāya saddhāya sīlassa sutassa cāgassa paññāya vitakkassa upanissayapaccayena paccayo.

[BJT Page 447] [\x 447/]
Avitakkavicāramatto dhammo savitaksavicārassa dhammassa upanisasayapaccayena paccayo: ārammaṇupanissayo, anantarūpanissayo pakatūpanissayo. Pakatupinassayo: avitakkavicāramattaṃ saddhaṃ upanissāya dānaṃ deti sīlaṃ samādiyati. Upāsathakammaṃ karoti, savitakkasavicāraṃ jhānaṃ uppādeti, vipassanaṃ maggaṃ samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti, avitakka vicāramattaṃ sīlaṃ sutaṃ cāgaṃ paññaṃ vitakkaṃ upanissāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, savitakkasavicāraṃ jhānaṃ uppādeti, vipassanaṃ uppādeti, maggaṃ uppādeti samāpattiṃ uppādeti pāṇaṃ hanti. Saṅghaṃ bhindati avitakkavicāramattā saddhā sīlaṃ sutaṃ cāgo paññā vitakko ca savitassasavicārāya saddhāya patthanāya upanissayapaccayena paccayo.

Avitakkavicāramatto dhammo avitaksaavicārassa dhammassa upanisasayapaccayena paccayo: anantarūpanissayo pakatūpanissayo. Pakatupinassayo: avitakkavicāramattaṃ saddhaṃ upanissāya avitakkaṃ avicāraṃ jhānaṃ uppādeti, maggaṃ abhiññaṃ samāpattiṃ uppādeti, avitakkavicāramattaṃ sīlaṃ sutaṃ cāgaṃ paññaṃ vitakkaṃ upanissāya avitakkaavicāraṃ jhānaṃ uppādeti, maggaṃ abhiññaṃ samāpattiṃ uppādeti avitakkavicāramattā saddhā sīlaṃ sutaṃ cāgo paññā vitakko ca avitassaavicārāya saddhāya sīlassa sutassa cāgassa paññāya vicārassa ca kāyikassa sukhassa kāyikassa dukkhassa upanissayapaccayena paccayo.

Avitakkavicāramatto dhammo avitakkavicāramattassa ca avitakkaavicārassa ca dhammassa upanissayapaccayena paccayo: anantarūpanissayo pakatūpanissayo pakatūpanissayo: avitakkavicāramattā saddhā sīlaṃ sutaṃ cāgo paññā vitakko ca avitakkavicāramattāya saddhāya sīlassa sutassa cāgassa paññāya vicārasasa ca upanissaya paccayena paccayo.

Avitakkavicāramatto dhammo savitakkasavicārassa ca avitakka vicaramattassa ca dhammassa upanissayapaccayena paccayo: ārammaṇupanissāyo anantarūpanissayo pakatūpanissayo. Pakatūpanissayo: avitakkavicāramattā saddhā sīlaṃ sutaṃ cāgo paññā vitakko ca savitakka savicārāya saddhāya patthanāya vitakkassa ca upanissaya paccayena paccayo.

Avitakkaavicāro dhammo avitakkaavicārassa dhammassa upanissaya paccayena paccayo: ārammaṇupanissayo anantarūpanissayo.

[BJT Page 448] [\x 448/]
Pakatūpanissayo. Pakatūpanissayo: avitakkaavicāraṃ saddhaṃ upanissaya avitakkaavicāraṃ jhānaṃ uppādeti, maggaṃ abhiññaṃ samāpattiṃ uppādeti, avitakkaavicāraṃ sīlaṃ sutaṃ cāgaṃ paññaṃ vicāraṃ kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ utuṃ bhojanaṃ senāsanaṃ upanissāya avitakkaavicāraṃ jhānaṃ uppādeti, maggaṃ abhiññaṃ samāpattiṃ vicāro kāyikaṃ sukhaṃ kāyiṃ dukkhaṃ utu bhojanaṃ senāsanaṃ avitakkaavicārāya saddhāya sīlassa sutassa cāgassa paññāya vicārassa kāyikassa sukhassa kāyikassa dukkhassa upanissayapaccayena paccayo.

Avitakkaavicāro dhammo savitakkasavicārassa dhammassa upanissaya paccayena paccayo: ārammaṇupanissayo anantarūpanissayo pakatunissayo. Pakatūpanissayo: avitakkaavicāraṃ saddhaṃ upanissāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, savitakka savicāraṃ jhānaṃ uppādeti, vipassanaṃ maggaṃ samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti, avitakkaavicāraṃ sīlaṃ sutaṃ cāgaṃ paññaṃ vicāraṃ kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ utuṃ bhojanaṃ senāsanaṃ upanissāya dānaṃ deti, sīlaṃsamādiyati, uposathakammaṃ karoti, savitakkasavicāraṃ jhānaṃ uppādeti, vipassanaṃ maggaṃ samāpattiṃ uppādeti, pāṇaṃ hanti, saṅghaṃ bhindati, avitakkaavicārā saddhā (saṃkhittaṃ) senāsanaṃ savitakkasavicārāya saddhāya, sīlassa -pe- patthanāya upanissayapaccayena paccayo.

Avitakkaavicāro dhammo avitakkavicāramattassa dhammassa upanissayapaccayena paccayo: ārammaṇupanissayo anantarūpanissayo pakatunissayo. Pakatūpanissayo: avitakkaavicāraṃ saddhaṃ upanissāya avitakkavicāramattaṃ jhānaṃ uppādeti, vipassanaṃ maggaṃ samāpattiṃ uppādeti, avitakkaavicāraṃ sīlaṃ, senāsanaṃ upanissāya avitakka vicāramattaṃ jhānaṃ uppādeti, vipassanaṃ, maggaṃ samāpattiṃ uppādeti, avitakkaavicārā saddhā senāsanaṃ avitakkavicāramattāya saddhāya, sīlassa sutassa. Cāgassa, paññāya, vitakkassa ca upanissayapaccayena paccayo.

Avitakkaavicāro dhammo avitakkavicāramattassa ca avitakka avicārassa dhammassa upanissayapaccayena paccayo: ārammaṇupanissayo. Anantarūpanissayo, pakatūpanissayo pakatūpanissayo: avitakkaavicārā saddhā, senāsanaṃ, avitakkavicāramattāya saddhāya, sīlassa, sutassa, cāgassa, paññāya, vicarasasa ca upanissayapaccayena paccayo.

[BJT Page 449] [\x 449/]
Avitakakavicāro dhammo savitakkasavicārassa ca avitakka vicāramattassa ca dhammassa upanissayapaccayena paccayo: ārammaṇupanissayo, anantarūpanissayo, pakatūpanissayo, pakatūpanissayo: avitakka avicārā saddhā, senāsanaṃ savitakkasavicārāyasaddāya, sīssa, patthanāya, vitakkassa ca upanissayapaccayena paccayo.

Avitakkavicāramatto ca avitakkaavicāro ca dhammā savitakka savicārassa dhammassa upanissayapaccayena paccayo: ārammaṇupanissayo, aanantarūpanissayo, pakatūpanissayo. Pakatūpanissayo: avitakkavicāramattā saddhā. Sīlaṃ, sutaṃ, cāgo, paññā vicāro ca savitakaksavicārāya saddhāya, paññāya upanissayapaccayena paccayo.

Avitakkavicāramatto ca avitakkaavicāro ca dhammā avitakka vicāramattassa dhammassa upinsasayapaccayena paccayo: ārammaṇupanissayo, anantarūpanissayo, pakatūpanissayo, pakatūpanissayo: avitakkavicāramattā saddhā sīlaṃ, sutaṃ cāgo paññā, cāgassa paññāya, vitakkassa ca upanissayapaccayena paccayo.

Avitakkavicāramatto ca avitakkaavicāro ca dhammā avitakka avicārassa dhammassa upanissayapaccayena paccayo: anantarūpanissayo. Pakatūpanissayo. Pakatūpanissayo: avitakkavicāramattā saddhā, sīlaṃ, sutaṃ, cāgo, paññā, vicāro ca, avitakkaavicārāya saddāya, sīlassa. Sutassa. Cāgassa, paññāya, vicārassa ca kāyiksasa sukkhassa, kāyikassa dukkhassa upanissayapaccayena paccayo.

Avitakkavicāramatto ca avitakkaavicāro ca dhammā avitakka avicārassa ca avitakakaavicārassa ca dhammassa upanissayapaccayena paccayo: anantarūpanissayo. Pakatūpanissayo. Pakatūpanissayo: avitakkavicāramattā saddhā, sīlaṃ, sutaṃ, cāgo, paññā, vicāro ca, avitakkavicāmattāya saddhāya, sīlassa. Sutassa. Cāgassa, paññāya, vicārassa ca upanissayapaccayena paccayo.

Avitakkavicāramatto ca avitakkaavicāro ca dhammā savitakka savicārassa ca avitakkavacāramattassa ca dhammassa upanissayapaccayena paccayo: ārammaṇupanissayo. Anantarūpanissayo. Pakatūpanissayo. Pakatūpanissayo: avitakkavicāramattā saddhā, sīlaṃ, sutaṃ, cāgo, paññā, vicāro ca, avitakkaavicārāya saddhāya, sīlassa. Sutassa. Cāgassa, paññāya, rāgassa, dosassa, mohassa, diṭṭhiyā, patthanāya, vitakkassa ca upanissayapaccayena paccayo.

[BJT Page 450] [\x 450/]
Savitakkasavicāro ca avitakkavicāramatto ca dhammā savitakka savicārassa dhammassa upanissayapaccayena paccayo: ārammaṇupanissayo. Anantarūpanissayo. Pakatūpanissayo. Pakatūpanissayo: savitakka savicārā saddhā, sīlaṃ, sutaṃ, cāgo, paññā, rāgo doso, moho, mano, diṭṭhi, patthanā. Vigakko ca savitakkasavicārāya saddhāya, sīlassa. -Pepatthanāya upanissayapaccayena paccayo.

Savitakkasavicāro ca avitakkavicāramatto ca dhammā avitakkavicāramattassa dhammassa upanissayapaccayena paccayo: ārammaṇupanissayo. Anantarūpanissayo. Pakatūpanissayo. Pakatūpanissayo: savitakkasavicārā saddhā, sīlaṃ, -pe- patthanāya vitakekā ca avitakka vicāramattāya saddhāya sīlassa, sutassa. Cāgassa, paññāya, vitakssa ca upanissayapaccayena paccayo.

Savitakkasavicāro ca avitakkavicāramatto ca dhammā avitakka avicārassa dhammassa upanissayapaccayena paccayo: anantarūpanissayo, pakatūpanissayo. Pakatūpanissayo: savitakkasavicārā saddhā, sīlaṃ sutaṃ, cāgo paññā -pepatthanā vitakko ca avitakavicārāya sadadhāya, sīlassa, sutassa, cāgassa, paññāya, vicārassa ca kāyikassa sukhassa, kāyikassa dukkhassa upanissayapaccayena paccayo.

Savitakkasavicāro ca avitakkavicāramatto ca dhammā avitakka vicāramattassa ca avitakkaavicārassa ca dhammassa upanissayapaccayena paccayo: anantarūpanissayo: pakatūpanissayo pakatūpanissayo: savitakka savicārā saddā sīlaṃ sutaṃ cāgo paññā -pe-patthanā vitakko ca avitakkavicāramattāya saddhāya sīlassa sutassa cāgassa paññāya vicārassa ca upanissayapaccayena paccayo.

Savitakkasavicāro ca avitakkavicāramatto ca dhammā savitakka savicārassa ca avitakka vicāramattassa ca dhammassa upanissayapaccayena paccayo: ārammaṇupanissayo anantarūpanissayo: pakatūpanissayo pakatūpanissayo: savitakkasavicārā saddhā sīlaṃ sutaṃ cāgo paññā rāgo doso moho māno diṭṭhi patthanā vitakko ca savitakkasavicārāya saddhāya -pe-patthanā savitakka ca upanissayapaccayena paccayo.

Avitakkaavicāro dhammo avitakkaavicārassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthuparejātaṃ ārammaṇapurejātaṃ: dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā.

[BJT Page 451] [\x 451/]
Saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa, phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo: vatthupurejātaṃ cakkhāyatanaṃ cakkhuviccāṇassa, kāyāyatanaṃ kāyaviññāṇassa, vatthuṃ avitakka avicārānaṃ khandhānaṃ vicārasasa ca purejātapaccayena paccayo.

Avitakkaavicāro dhammo savitakkasavicārassa dhammassa purejā paccayena paccayo: ārammaṇapurejātaṃ vatthu purejātaṃ. Ārammaṇapurejātaṃ: cakkhuṃ aniccato dukkhato anattato vipassati -pe- phoṭṭhabbe vatthuṃ aniccato dukkhato anattato vipassati, assādeti, abhinandati taṃ ārabbha rāgo uppajjati, domanassaṃ uppajjati vatthupurejātaṃ vatthu savitakaksavicārānaṃ khandhānaṃ purejātapaccayena paccayo.

Avitakkaavicāro dhammo avitakkavicāramattassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthu purejātaṃ, ārammaṇa purejātaṃ: cakkhuṃ aniccato dukkhato anattato vipassati. Assādeti, abhinandati, taṃ ārabbha vitakko uppajjati, (saṃkhittaṃ) vatthuṃ aniccato dukkhato anattato vipassati assādeti. Abhinandati. Taṃ ārabbha vitakko uppajjati. Vatthupurejātaṃ: vatthu avitakkavicāramattānaṃ khandhānaṃ vitakkassa ca purejātapaccayena paccayo.

Avitakkaavicāro dhammo avitakkaavicāramattassa ca avitakka avicārassa ca dhammassa purejātapaccayena paccayo: vatthu purejātaṃ vatthu avitakaka vicāramattānaṃ khandhānaṃ vicārassa ca purejātapaccayena paccayo.

Avitakkaavicāro dhammo savitakaksavicarassa ca avitakaka vicāramattassa ca dhammassa ca dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ. Ārammaṇapurejātaṃ: cakkhuṃ aniccato dukkhato anattato vipassati assādeti, abhinandati, taṃ ārabbha savitakka savicārā khandā ca vitakko ca uppajjanti. Sotaṃ ghāṇaṃ jivhaṃ kāyaṃ rūpe sadde gandhe rase phoṭṭhabbe vatthuṃ aniccato dukkhatoanattato vipassati, assādeti, abhinandati taṃ ārabbha savitakka savicārā khandhā ca vitakko ca vitakko ca uppajjati. Vatthupurejātaṃ vatthu savitakaksavicārānaṃ khandhānaṃ vitakkassa ca purejātapaccayena paccayo.

[BJT Page 452] [\x 452/]
Savitakkasavicāro dhammo avitakkaavicāssa dhammassa pacchājātapaccayena paccayo: pacchājāta savitakkasavicā khandhā purejātassa imassa kāyasasa pacchājātapaccayena paccayo.

Avitakkavicāramatto dhammo avitakkaavicārassa dhammassa pacchājātapaccayena paccayo: pacchājāta avitakkavicāramattā khandhā ca vitakko ca pure jātassa imassa kāyasasa pacchājātapaccayena paccayo.

Avitakkaavicāro dhammo avitakkaavicārassa dhammassa pacchājātapaccayena paccayo: avitakka avicārā khandhā ca vicāro purejātassa imassa kāyasasa pacchājāta paccayena paccayo.

Avitakkavicāramatto ca avitakkaavicāro ca dhammā avitakka avicārassa dhammassa pacchājātapaccayena paccayo: pacchājāta avitakkavicāramattā khandā ca vicāro ca purejātassa imassa kāyassa pacchājata paccayena paccayo.

Savitakkavicāramatto ca avitakkaavicāramatto ca dhammā avitakka avicārassa dhammassa pacchājātapaccayena paccayo: pacchājāta savitakka savicārā khandā ca vitakko ca purejātassa imassa kāyassa pacchājatapaccayena paccayo.

Savitakkasavicāro dhammo savitakkasavicārassa dhammassa āsenapaccayena paccayo: purimā purimā savitakkasavicārā khandhā pacchimānaṃ pacchimānaṃ savitakkasavicārānaṃ khandhānaṃ āsevanapaccayena paccayo, anulomaṃ gotrabhussa. Anulomaṃ vodānassa, gotrabhu savitakkasavicārassa maggassa, vodānaṃ savitakkasavicārassa maggassa āsevanapaccayena paccayo.

Savitakkasavicāro dhammo avitakkasavicāramattassa dhammassa āsenapaccayena paccayo: purimā purimā savitakkasavicārā khandhā pacchimassa pacchāmassa vitakkasa āsevanapaccayena avitakkavicāramattassa jhānassa parikammaṃ avitakkavicāramattassa jhānassa āsevanapaccayena gotubhu avitakkavicāramattassa maggassa āsevanapaccayena vodānaṃ avitakkasavicārassa maggassa āsevanapaccayena paccayo.

Savitakkasavicāro dhammo avitakkaavicārasasa dhammassaāsevana paccayena paccayo: dutiyassa jhānsasa parikammaṃ dutiye jhāne

[BJT Page 453] [\x 453/]
Vicārassa āsevanapaccayena tatiyassa jhānassa parikammaṃ tatiyassa jhānassa, catutthassa jhānassa parikammaṃ catutthassa jhānassa, ākāsānañcāyatanassa parikamma ākāsānañcāyatanassa parikammaṃ ākāsānañcāyatanassa. Viññāṇañcāyatanassa parikammaṃ viññāṇañcāyatanassa. Akiñcaññāyatanassa parikammaṃ ākiñcaññāyatanassa. Nevasaññānāsaññāyatansasa parikammaṃ nevasaññānāsaññāyatanassa, dibbassa cakkhussa parikammaṃ dibabssa cakkhussa, dibbāya sotadhātuyā parikammaṃ dibbāya sotadhātuyā, iddhividhañāṇassa -pecetopariyañāṇassa -pepubbenāvāsānussatiñāṇassa parikammaṃ pubbenivāsā -peyathākammupagañāṇassa -pe- anāgataṃsañāṇassa parikammaṃ -pegotrabhu avitakkaavicārassa maggassa vicārasasa ca, vodānaṃ avitakkaavicārassa maggassa vicārassa ca āsevanapaccayena paccayo.

Sattakakkasavicāro dhammo avitakkavicāramattassa ca avitakkaavācārassa ca dhammassa āsevanapaccayena paccayo: avitakkavicāramattassa jhānassa parikammaṃ avitakkavicāramattassa jhānassa vicārassa ca āsevanapaccayena gotrabhu avitakkavicāramattassa maggassa vicārassa ca vodānaṃ avitakkavicāramattassa maggassa vicārassa ca āsevana paccayena paccayo.

Sattakakkasavicāro dhammo savitakkasavicāramattassa ca avitakkavicāramattassa ca dhammassa āsevanapaccayena paccayo: purimā purimā savitakkasavicārā khandhā pacchimānaṃ pacachimānaṃ savitakkasavicārānaṃ khandhānaṃ vitakkassa ca āsevanapaccayena paccayo. Anulomaṃ gotrabhussa vitakkassa ca, anulomaṃ vodānassa vitakkassa ca, gotrabhu savitakkasavicārassa maggassa vitakkassa ca, vodānaṃ savitakka savicārassa maggassa vitakkassa ca āsevanapaccayena paccayo.

Avitakkavicāramatto dhammo avitakkavicāramattassa dhammassa āsevanapaccayena paccayo: purimo purimo vitakko paccimassa pacchimassa vitakkassa āsevanapaccayena purimā purimā avitakkavicāramattā khandhā pacchimānaṃ pacchimānaṃ avitakkavicāramattānaṃ khandhānaṃ āsevanapaccayena paccayo.

Avitakkavicāramatto dhammo savitakkasavicārassa dhammassa āsevanapaccayena paccayo: purimo purimo vitakko pacchimānaṃ pacchimānaṃ savitakkasavicārānaṃ khandhānaṃ āsevanapaccayena paccayo.

[BJT Page 454] [\x 454/]
Avitakkavicāramatto dhammo avitakkaavicārassa dhammassa āsevanapaccayena paccayo: purimā purimā avitakkavicāramattā khandhā pacchimassa pacchāmassa vicārasasa āsevana paccayena paccayo.

Avitakakvicāramatto dhammo avitakkavicaramattassa ca avitakkaavicārasasa ca dhammassa āsevanapaccayena paccayo: purimā purimā avitakkavicāramattā khandhā pacchimānaṃ pacchimānaṃ avitakkavicāramattānaṃ khandhānaṃ vicārassa ca āsevanapaccayena paccayo.

Avitakkavicāramatto dhammo savitakkasavivicārassa ca avitakka vicāramattassa ca dhammassa āsevana paccayena paccayo: purimo purimo vitakko pacchimānaṃ pacchimānaṃ savitakkasavicārānaṃ khandhānaṃ citakkassa ca āsevanapaccayena paccayo.

Avitakkaavicāro dhammo avitakkaavicārassa dhammassa āsevanapaccayena paccayo: purimo purimo vicāro pacchimassa pacchimassa vicārassa āsevanapaccayena paccayo: purimā purimā avitakka avicārā khandhā pacchimānaṃ pacchimānaṃ avitakkaavicārānaṃ khandhānaṃ āsevanapaccayena paccayo.

Avitakkaavicāro dhammo avitakkavicāramattassa dhammassa āsevanapaccayena paccayo: purimo purimo vicāro pacchimānaṃ pacchimānaṃ avitakkavicāramattānaṃ khandhānaṃ āsevanapaccayena paccayo.

Avitakkaavicāro dhammo avitakkavicāramattassa ca avitakka avicārassa ca dhammassa āsevanapaccayena paccayo: purimo purimo vicāro pacchimānaṃ pacchimānaṃ avitakkavicāramattānaṃ khandhānaṃ vicārassa ca āsevanapaccayena paccayo.

Avitakkavicāramatto ca avitakkaavicāro ca dhammā avitakka vicāramattassa dhammassa ādevanapaccayena paccayo: purimā purimā avitakkavicārattā khandhā ca vicāro ca pacchimānaṃ pacchimānaṃ avitakkavicāramattānāṃ khandhānaṃ āsevanapaccayena paccayo.

Avitakkavicāramatto ca avitakkaavicāro ca dhammā avitakkaavicārassa dhammassa āsevanapaccayena paccayo: purimā purimā avitakkavicāramattā khandhā ca vicā ca pacchimassa pacchimāssa vicārassa āsevanapaccayena paccayo.

[BJT Page 455] [\x 455/]
Avitakkavicāramatto ca avitakkaavicāro ca dhammā avitakkavicāramattassa ca avitakkaavicārassa ca dhammassa āsevanapaccayena paccayo: purimā purimā avitakkavicāramattā khandhā ca vicāro ca pacchimānaṃ pacchimānaṃ avitakkavicāramattānaṃ khandhānaṃ vicārassa ca āsevanapaccayena paccayo.

Avitakkasavicāro ca avitakkavicāramatto ca dhammā savitakka savicārassa dhammassa āsevanapaccayena paccayo: purimā purimā savitaksavicārā khandhā ca vitakko ca pacchimānaṃ pacchimānaṃ savitakkasavicārānaṃ khandhānaṃ āsevanapaccayena paccayo: anulomañca vitakko ca gotrabhussa. Anulomañca vitakko ca vodānassa, gotrabhu ca savitakko ca vitakkasavicārassa maggassa, vodānañca vitakko ca savitakka savicārassa dhammassa āsevanapaccayena paccayo.

Savitakkasavicāro ca avitakkavicāramatto ca dhammā avitakka vicāramattassa dhammassa āsevanapaccayena paccayo: purimā purimā savitakka savicārā khandhā ca vitakko ca pacchimassa pacchimassa vitakkasa āsevanapaccayena paccayo: avitakkavicāramattassa jhānassa parikammañca vitakko ca avitakkavicāramattassa jhānassa āsevana paccayena paccayo: gotrabhu ca vitakko ca avitakkasavicāramatassa maggassa, vodānañca vitakko ca avitakka savicāramattassa maggassa āsevanapaccayena paccayo.

Savitakkasavicāro ca avitakkavicāramatto ca dhammā avitakka vicāramattassa dhammassa āsevanapaccayena paccayo: dutiyassa jhānassa parikammañca vitakko ca dutiye jhāne vicārassa āsevanapaccayena paccayo: nevasaññānāsaññāyatanasasa parikammañca vitakko ca dibbassa cakkhussa parikammañca vitakko ca anāgataṃsañāṇassa parikammañca vitakko ca anāgataṃsañāṇassa āsevanapaccayena paccayo: gotrabhu ca vitakko ca avitakkaavicārassa maggassa vicārasasa ca āsevanapaccayena paccayo: vadonañca vitakko ca avitakkaavicārassa maggassa vicārassa āsevanapaccayena paccayo.

Savitakkasavicāro ca avitakkaavicāramatto ca dhammā avitakka vicāramattassa ca avitakkaavicārassa ca dhammassa āsevanapaccayena paccayo: avitakkavicāramattassa jhānassa parikammañca vitakko ca avitakkavicāramattassa jhānassa vicārassa ca, gotrabhu ca

[BJT Page 456] [\x 456/]
Vitakko ca avitakka vicāramattassa maggassa vicārassa ca, vodanañca vitakko ca avitakkavicāramattassa maggassa vicārasasa ca āsevanapaccayena paccayo.

Savitakkasavicāro ca avitakkavicāramatto ca dhammā savitakka savicārassa ca avitakkavicāmattassa ca dhammassa āsevanapaccayena paccayo: purimā purimā savitakkasavicārā khandhā ca vitakko ca pacchimānaṃ pacchimānaṃ savitakkasavicārānaṃ khandhānaṃ vitakkasa ca āsevanapaccayena paccayo: anulomañca vitakko ca gotrabhussa vitakkasasa ca anulomañca vitakko ca vodānassa vitakkassa, ca gotrabhu ca vitakko ca savitakkavicārassa maggassa vitakkassa ca, vodānañca vitakko ca savitakkasavicārassa magagssa vitakkassa ca āsevanapaccayena paccayo.

Savitakkasavicāro dhammo savitakkasavicārassa dhammassa kamma paccayena paccayo: sahajātā nānākhaṇikā sahajātā savitakka savicārā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. Paṭisandhikkhaṇe savitakkasavicarā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo: nānākhaṇikā savitakkasavicārā cetanā vipākānaṃ savitakaksavicārānaṃ khandhānaṃ kammapaccayena paccayo.

Savitakkasavicāro dhammo avitakkavicāramattassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā sahajātā savitakkasavicārā cetanā vitakkassa kammapaccayena paccayo: paṭisandhikkhaṇe savitakkasavicārā cetanā vitakkassa kammapaccayena paccayo: nānākhaṇikā savitakaksavicārā cetanā vipākassa vitakkassa kammapaccayena paccayo.

Savitakkasavicāro dhammo avitakkaavicāramattassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā sahajātā savitakkasavicārā cetanā citassasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo: paṭisandhikkhaṇe savitakkasavicārā cetanā kaṭattā rūpānaṃ kammapaccayena paccayo: nānākhaṇikā savitakaksavicārā cetanā vipākānaṃ avitakkaavicārānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo.

Savitakkasavicāro dhammo savitakkasavicārāssa ca avitakkaavicārassa ca dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā sahajātā savitakkasavicārā cetanā sampayuttakānaṃ khandhānaṃ

[BJT Page 457] [\x 457/]
Cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo: paṭisandhikkhaṇe savitakkasavicārā cetanā sampayuttakānaṃ khandhānaṃ kaṭattā rūpānaṃ kammapaccayena paccayo: nānākhaṇikā savitakaksavicārā cetanā vipākānaṃ savitakkasavicārānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo.

Savitakkasavicāro dhammo avitakkavicāramattassa ca avitakka avicārassa ca dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā sahajātā savitakkasavicārā cetanā vitakkassa ca citassasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo: paṭisandhikkhaṇe savitakkasavicārā cetanā vitakkassa ca kaṭattā rūpānaṃ kammapaccayena paccayo: nānākhaṇikā savitakka savicārā cetanā vipākassa vitakassa ca kaṭattā ca rūpānaṃ kammapaccayena paccayo.

Savitakkasavicāro dhammo vitakkasavicārassa ca avitakakvicāramattassa ca dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā sahajātā savitakkasavicārā cetanā sampayuttakānaṃ khandhānaṃ vitakkassa ca kammapaccayena paccayo: paṭisandhikkhaṇe savitakkasavicārā cetanā sampayuttakānaṃ khandhānaṃ vitakkassa ca kammapaccayena paccayo: nānākhaṇikā savitakaksavicārā cetanā vipākānaṃ savitakkasavicārānaṃ khandhānaṃ vitakkassa ca kammapaccayena paccayo.

Savitakkasavicāro dhammo vitakkasavicārassa ca avitakkavicāramattassa ca avitakkaavicārassa ca dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā sahajātā savitakkasavicārā cetanā sampayuttakānānaṃ khandhānaṃ vitakkassa ca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo: paṭisandhikkhaṇe savitakkasavicārā cetanā sampayuttakānaṃ khandhānaṃ vitakkassa ca kaṭattā rūpānaṃ kammapaccayena paccayo: nānākhaṇikā savitakaksavicārā cetanā vipākānaṃ savitakkasavicārānaṃ khandhānaṃ vitakkassa ca kaṭattā ca rūpānaṃ kammapaccayena paccayo.

Avitakkavicāramatto dhammo avitakkavicāramattassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā sahajātā avitakkavicāramattā cetanā sampayuttakānānaṃ khandhānaṃ kammapaccayena paṭisandhikkhaṇe nānākhaṇikā asavitakka vicāramattā cetanā vipākānaṃ avitakkavicāramattānaṃ khandhānaṃ kammapaccayena paccayo.

Avitakkavicāramatto dhammo avitakkaavicārassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā sahajātā avitakka

[BJT Page 458] [\x 458/]
Vicāramattā cetanā vicārassa cittasamuṭṭhānāñca rūpānaṃ kammapaccayena paccayo: paṭisandhikkhaṇe avitakkavicāramattā cetanā vipākassa vicārassa ca kaṭattā ca rūpānaṃ kammapaccayena paccayo: nānākhaṇikā avitakka vicāramattā cetanā vipākassa vicārassa ca kaṭattā rūpānaṃ kammapaccayena paccayo.

Avitakaksavicāramatto dhammo avitakkavicāramattassa ca avitakka avicārassa ca dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā sahajātā avitakkavicāramattā cetanā sampayuttakānaṃ khandhānaṃ vicārassa ca citassasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo: paṭisandhikkhaṇe avitakkavicāramattā cetanā sampayuttakānaṃ khandhānaṃ vicārassa ca kaṭattā rūpānaṃ kammapaccayena paccayo: nānākhaṇikā avitakkavicāramattā cetanā vipākānaṃ avitakkavicāramattānaṃ khandhānaṃ vicārassa ca kaṭattā ca rūpānaṃ kammapaccayena paccayo

Avitakkaavicāro dhammo avitakkaavicārassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā sahajātā avitakkaavicārā cetanā sampayuttakānaṃ khandhānaṃ citassasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo: paṭisandhikkhaṇe avitakkaavicārā cetanā sampayuttakānaṃ khandhānaṃ kaṭattā rūpānaṃ kammapaccayena paccayo: nānākhaṇikā avitakkaavicārā cetanā vipākānaṃ avitakkaavicārānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo

Savitakkasavicāro dhammo savitakkasavicārassa dhammassa kammapaccayena paccayo: vipāko savitakkasavicāro eko khandho tiṇṇannaṃ khandhānaṃ vipākapaccayena paccayo paṭisandhikkhaṇe savitakkasavicāro eko khandho tiṇṇannaṃ khandhānaṃ vipākapaccayena paccayo savitakkasavicāro dhammo avitakkavicāramatatassa dhammassa vipākapaccayena paccayo. Vapākā savitakkasavicārā khandhā vitakkassa vipākapaccayena paccayo. Paṭisandhikhkhaṇe -pe- savitakkasavicāramulakā satta pañhā paripuṇṇā.

Avitakaksavicāramatto dhammo avitakkasavicāramattassa dhammassa kammapaccayena paccayo: vipāko avitakkasavicāramatto eko khandho tiṇṇannaṃ khandhānaṃ vipākapaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ vipākapaccayena paṭisandhikkhaṇe vipāko avitakkavicāramatto eko khandho -pe-

[BJT Page 459] [\x 459/]
(Avitakkavicāramatta mulakā pañca pañhā kātabbā. Vipākanti niyāmetabbā)

Avitakkaavicāro dhammo avitakkaavicārassa dhammassa vipāka paccayena paccayo: vipāko avitakkaavicāro eko khandhe tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo, dve khandhā -pe- vipāko vicāro cittasamuṭṭhānānaṃ rūpānaṃ vipākapaccayena paccayo. Paṭisandhikkhaṇe khandhā vatthussa vipākapaccayena paccayo. Vicāro vatthussa vipākapaccayena paccayo.

Avitakkaavicāro dhammo avitakkavicāramattassa dhammassa vipākapaccayena paccayena: vipāko vicāro avitakkavicāramattānaṃ khandhānaṃ vipākapaccayena paccayo. Paṭisandhikkhaṇe vipāko vicāro avitakkavicāramattānaṃ khandhānaṃ vipākapaccayena paccayo.

Avitakkaavicāro dhammo avitakkavicāramattassa ca avitakka avicārassa ca dhammassa ca vipākapaccayena paccayo: vipāko vicāro avitakkavicāramattānaṃ khandhānaṃ cittasamuṭṭhānānanañca rūpānaṃ vipākapaccayena paccayo. Paṭisandhikkhaṇe vipāko vicāro avitakkavicāramattānaṃ khandhānaṃ kaṭattā ca rūpānaṃ vipākapaccayena paccayo. Avitakkavicāramatto ca avitakkaavicāro ca dhammā avitakkavicāramattassa dhammassa vipākapaccayena paccayo: vipāko avitakkavicāramatto eko khandho ca vicāro ca tiṇṇannaṃ khandhānaṃ vipākapaccayena paccayo, dve khandhā dvinnaṃ khandhānaṃ vipākapaccayena paccayo, paṭisandhikkhaṇe -pe-

Avitakkavicāramatto ca avitakkaavicāro ca dhammā avitakka avicārassa dhammassa vipākapaccayena paccayo: vipākā avitakka vicāramattā khandhā ca vicāro ca cittasamuṭṭhānaṃ rūpānaṃ vipāka paccayena paccayo, paṭisandhikkhaṇe avitakkavicāramattā khandhā ca vicāro ca kaṭattā rūpānaṃ vipakapaccayena paccayo.

Avitakkavicāramatto ca avitakkaavicāro ca dhammā avitakka vicāramattassa ca avitakkaavicārassa ca dhammassa vipākapaccayena paccayo: vipāko avitakkavicāramattā eko khandhā ca vicāro ca tiṇṇannaṃ khandhānaṃ citatsamuṭṭhānañca rūpānaṃ vipākapaccayena paccayo, paṭisandhikkhaṇe vipāko avitakkavicāramattā eko khandho ca vicāro ca tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ vipakapaccayena paccayo.

[BJT Page 460] [\x 460/]
Savitakkasavicāro ca avitakkavicāramatto ca dhammā savitakka savicārassa dhammassa vipākapaccayena paccayo: vipāko savitakka savicāro eko khandho ca vitakko ca tiṇṇannaṃ khandhānaṃ vipākapaccayena paccayo, dve khandhā dvinnaṃ khandhānaṃ vipākapaccayena paccayo, paṭisandhikkhaṇe -pe-

Savitakkasavicāro ca avitakkavicāramatto ca dhammā avitakka avicārassa dhammassa vipākapaccayena paccayo: vipākā savitakka savicārā khandhā ca vitakko ca cittasamuṭṭhānānaṃ rūpānaṃ vipākapaccayena paccayo. Paṭisandhikkhaṇe -pe-

Savitakkasavicāro ca avicatatvicāramatto ca dhammā savitakka savicārassa ca avitakkaavicārassasa ca dhammassa vipākapaccayena paccayo: vipāko savitakkasavicāro eko khandho ca vitakko ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo paṭisandhikkhaṇe -pe-

Savitakkasavicāro dhammo savitakkasavicārassa dhammassa āhārapaccayena paccayo: savitakkasavicārā āhārā sampayuttakānaṃ khandhānaṃ āhārapaccayena paccayo: paṭisandhikkhaṇe -pe-

Savitakkasavicāro dhammo avitakkavicāramattassa dhammassa āhārapaccayena paccayo: savitakkasavicārā āhārā vitakkassa āhārapaccayena paccayo paṭisandhikkhaṇe -pe-

(Savitakkasavicāramulakā iminākāraṇena satta pañhā vibhajitabbā)

Avitakkavicāramatto dhammo avitakkavicāramattassa dhammassa āhārapaccayena paccayo: avitakkavicāramattā āhārā sampayuttakānaṃ khandhānaṃ āhārapaccayena paccayo paṭisandhikkhaṇe -pe-

Avitakkavicāramatto dhammo avitakkaavicārāssa dhammassa āhārapaccayena paccayo: avitakkavicāramattā āhārā vicārassa ca cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo paṭisandhikkhaṇe -pe-

Avitakkavicāramatto dhammo avitakkavicāramattassa ca avitakaka avicārassa ca dhammassa āhārapaccayena paccayo: avitakkavicāramattā āhārā sampayuttakānaṃ khandhānaṃ vicārassa ca cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo paṭisandhikkhaṇe -pe-

[BJT Page 461] [\x 461/]
Avitakkaavicāro dhammo avitakkaavicārassa dhammassa āhāra paccayena paccayo: avitakkaavicārā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo paṭisandhikkhaṇe -pe- kabaḷikāro āhāro imassa kāyassa āhārapaccayena paccayo.

Savitakkasavicāro dhammo savitakkasavicārassa dhammassa indriya paccayena paccayo: savitakkasavicārā indriyā sampayuttakānaṃ khandhānaṃ indriyapaccayena paccayo paṭisandhikkhaṇe -pe-

Savitakkasavicāro dhammo avitakkavicāramattassa dhammassa indriyapaccayena paccayo savitakkasavicārā indriyā vitakkassa indriyapaccayena paccayo paṭisandhikkhaṇe -pe-

(Savitakkasavicāramulakā satta pañhā iminā kāraṇena vibhajitabbā)

Avitakkavicāramatto dhammo avitakkavicāramattassa dhammassa indriyapaccayena paccayo. Avitakkavicāramattā indriyā sampayuttakānaṃ khandhānaṃ indriyapaccayena paccayo paṭisandhikkhaṇe -pe-

Avitakkavicāramatto dhammo avitakkavicāramattassa dhammassa indriyapaccayena paccayo. Avitakkavicāramattā indriyā vicārassa ca cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo paṭisandhikkhaṇe -pe-

Avitakkavicāramatto dhammo avitakkavicāramattassa ca avitakkaavicārassa ca dhammassa indriyapaccayena paccayo. Avitakkavicāramattā indriyā sampayuttakānaṃ khandhānaṃ vicārassa ca cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo paṭisandhikkhaṇe -pe-

Avitakkaavicāro dhammo avitakkaavicārassa dhammassa indriya paccayena paccayo: avitakkaavicārā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo. Paṭisandhikkhaṇe cakkhundriyaṃ cakkhu vaññāṇassa, kāyindriyaṃ kāyaviññāṇassa indripaccayena paccayo. Rūpajīvitindriyaṃ kaṭattā rūpānaṃ indriyapaccayena paccayo.

Savitakkasavicāro dhammo savitakkasavicārassa dhammassa jhāna paccayena paccayo: savitakkasavicārāni jhānaṅgāni sampayuttakānaṃ

[BJT Page 462] [\x 462/]
Khandhānaṃ jhānapaccayena paccayo. Paṭisandhikkhaṇe -pe-
(Savitakkasavicāra mulakā satta pañhā iminā kāraṇena vibhajitabbā)

Avitakkavicāramatto dhammo avitakkasavicāramattassa dhammassa jhāna paccayena avitakkasavicārāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ jhānapaccayena paccayo. Paṭisandhikkhaṇe -pe-

(Avitakkasavicāramulakā pañca pañhā iminā kāraṇena vibhajitabbā)

Avitakkaavicāro dhammo avitakkaavicārassa dhammassa jhānapaccayena paccayo: avitakkaavicārāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ cittasasamuṭṭhānañca rūpānaṃ jhānapaccayena. Vicāro cittasamuṭṭhānānaṃ rūpānaṃ jhānapaccayena paṭisandhikkhaṇe vicāro kaṭattā rūpānaṃ jhānapaccayena, vicāro vatthussa jhānapaccayena paccayo.

Avitakkaavicāro dhammo avitakkavicāramattassa dhammassa jhānapaccayena paccayo: vicāro avitakkavicāramattānaṃ khandhānaṃ jhānapaccayena, paṭisandhikkhaṇe vicāro avitakka vicāramattānaṃ khandhānaṃ jhānapaccayena paccayo.

Avitakkaavicāro dhammo avitakkavicāramattassa ca avitakkaavicārassa ca dhammassa jhānapaccayena paccayo: vicāro avitakkavicāramattānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ jhānapaccayena, paṭisandhikkhaṇe vicāro avitakkavicāramattānaṃ khandhānaṃ kaṭattā ca rūpānaṃ jhānapaccayena paccayo.

Avitakkavicāramatto ca avitakkaavicāro ca dhammo avitakkavicāramattassa dhammassa jhānapaccayena paccayo: avitakkavicāramattāni jhānaṅgāni vicāro ca sampayuttakānaṃ khandhānaṃ jhānapaccayena paccayo. Paṭisandhikkhaṇe -pe-

Avitakkaavicāramatto ca avitakkaavicāro ca dhammo avitakkavicārassa jhānapaccayena paccayo: avitakkavicāramattāni jhānaṅgāni vicāro ca cittasamuṭṭhānānañca rūpānaṃ jhānapaccayena paccayo. Paṭisandhikkhaṇe -pe-

Avitakkavicāramatto ca avitakkaavicāro ca dhammā avitakka vicāramattassa ca avitakkaavicārassa ca dhammassa jhānapaccayena

[BJT Page 463] [\x 463/]
Paccayo: avitakkavicāramattāni jhānamaṅgāni vicāro ca sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ jhānapaccayena. Paṭisandhikkhaṇe avitakkavicāramattāni jhānaṅgāni vicāro ca sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ jhānapaccayena paccayo.

Savitakkasavicāro ca avitakkavicāramatto ca dhammā savitakka savicārassa dhammassa jhānapaccayena paccayo: savitakkasavicārāni jhānaṅgāni vitakko ca sampayuttakānaṃ khandhānaṃ jhānapaccayena paccayo paṭisandhikkhaṇe -pe-

Savitakkasavicāro ca avitakkavicāramatto ca dhammā avitakka avicārassa dhammassa jhānapaccayena paccayo: savitakkasavicārāni jhānaṅgāni vitakko ca cittasamuṭṭhānāñca rūpānaṃ jhānapaccayena paccayo paṭisandhikkhaṇe -pe-

Savitakkasavicāro ca avitakkavicāramatto ca dhammā savitakka savicārassa ca avitakkavicārassa ca dhammassa jhānapaccayena paccayo: savitakkasavicārāni jhānaṅgāni vitakko ca sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānañca rūpānaṃ jhānapaccayena paccayo paṭisandhikkhaṇe -pe-

Savitakkasavicāro dhammo savitakkavicārassa ca dhammassa magga paccayena paccayo: savitakkasavicārāni maggaṅgani sampayuttakānaṃ khandhānaṃ maggapaccayena paccayo paṭisandhikkhaṇe -pe- (savitakka savicāramulakā satta pañhā iminā kāraṇena vibhajitabbā)

Avitakkavicāramatto dhammo avitakkavicāramattassa dhammassa maggapaccayena paccayo: avitakkavicāramattāni maggaṅgāni sampayuttakānaṃ khandhānaṃ maggapaccayena paccayo paṭisandhikkhaṇe -pe-

(Avitakkavicāramattamulakā pañca pañhā iminā kāraṇena vibhajitabbā)

Avitakkaavicāro dhammo avitakkaavicarassa dhammassa magga paccayena paccayo: avitakkaavicārāni maggaṅgāni sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ maggapaccayena paccayo paṭisandhikkhaṇe -pe-

Savitakkasavicāro ca avitakkavicāramatto ca dhammā savitakka savicārassa dhammassa magagpaccayena paccayo: savitakkasavicārāni

[BJT Page 464] [\x 464/]
Maggaṅgāni vitakko ca sampayuttakānaṃ khandhānaṃ maggapaccayena paccayo. Paṭisandhikkhaṇe -pe-

Savitakkasavicāro ca avitakkavicāramatto ca dhammā avitakka avicārassa dhammassa maggapaccayena paccayo: savitakkasavicārāni maggaṅgāni vitakko ca cittasamuṭṭhānāṃ rūpānaṃ maggapaccayena paccayo paṭisandhikkhaṇe -pe-

Savitakkasavicāro ca avitakkavicāramatto ca dhammā savitakka savicārassa ca avitakkaaicārassa ca dhammassa maggapaccayena paccayo: savitakkasavicārāni maggaṅgāni vitakko ca sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ maggapaccayena paccayo paṭisandhikkhaṇe -pe-

Savitakkasavicāro ca savitakkavicārassa dhammassa sampayuttapaccayena paccayo: savitakkasavicāro eko khandho tiṇṇannaṃ khandhānaṃ sampayuttapaccayena, dve khandhā dvinnaṃ khandhānaṃ sampayuttapaccayena paccayo. Paṭisandhikkhaṇe. -Pe-

Savitakkasavicāro dhammo avitakkavicāramattassa dhammassa sasampayuttapaccayena paccayo: savitakkasavicārā khandhā vitakkassa sampayuttapaccayena paccayo. Paṭisandhikkhaṇe -pe-

Savitakkasavicāro ca avitakkasavicārassa ca avitakka vicāramattassa ca dhammassa sampayuttapaccayena paccayo: savitakka savicāro ekaṃ khandho tiṇṇannaṃ khandhānaṃ vitakkassa ca sampayuttapaccayena paccayo paṭisandhikkhaṇe -pe-
Yo paṭisandhikkhaṇe -pe-

Avitakkaavicāramatto dhammo avitakkavicāramattassa dhammassa sampayuttapaccayena paccayo: avitakkavicāramatto eko khandho tiṇṇannaṃ khandhānaṃ sampayuttapaccayena dve khandhā dvinnaṃ khandhānaṃ sampayuttapaccayena paccayo paṭisandhikkhaṇe -pe-

Avitakkavicāramatto dhammo savitakkasavicārassa dhammassa sampayuttapaccayena paccayo: vitakko savitakkasavicārānaṃ khandhānaṃ sampayuttapaccayena paccayo. Paṭisandhikkhaṇe -pe-

Avitakkavicāramatto dhammo avitakkaavicārassa dhammassa sampayuttapaccayena paccayo: avitakkavicāramattā khandhā vicārassa sampayuttapaccayena paccayo paṭisandhikkhaṇe -pe-

[BJT Page 465] [\x 465/]
Avitakkavicāramatto dhammo avitakkavicāramattassa ca avitakka avicārassa ca dhammassa sampayuttapaccayena paccayo: avitakka vicāramatto eko khandho tiṇṇannaṃ khandhānaṃ vicārassa ca sampayuttapaccayena, dve khandhā dvinnaṃ khandhānaṃ vicārassa ca sampayuttapaccayena paccayo. Paṭisandhikkhaṇe -pe-

Avitakkaavicāro1- dhammo avitakkaavicārassa dhammassa sampayuttapaccayena paccayo. Avitakkaavicāro eko khandho tiṇṇannaṃ khandhānaṃ sampapayuttapaccayena, dve khandhā dvinnaṃ khandhānaṃ sampayuttapaccayena paccayo. Paṭisandhikkhaṇe -pe-

Avitakkaavicāro dhammo avitakkavicāramattassa dhammassa sampayuttapaccayena paccayo: vicāro avitakkavicāramattānaṃ khandhānaṃ sampayuttapaccayena paccayo paṭisandhikkhaṇe -pe-

Avitakkavicāramatto dhammo avitakkaavicāro ca dhammā avitakka avicāramattassa dhammassa sampayuttapaccayena paccayo: avitakka vicāramatto eko khandho vicāro ca tiṇṇannaṃ khandhānaṃ sampayuttapaccayena, dve khandhā vicāro ca dvinnaṃ khandhānaṃ sampayuttapaccayena paccayo. Paṭisandhikkhaṇe -pe-

Savitakkasavicāro ca avitakkavicāramatto ca dhammā savitakka savicārassa dhammassa sampayuttapaccayena paccayo: savitakka savicāro eko khandho ca vitakko ca tiṇṇannaṃ khandhānaṃ sampayuttapaccayena, dve khandhā ca vitakko ca dvinnaṃ khandhānaṃ sampayuttapaccayena paccayo. Paṭisandhikkhaṇe -pe-

Savitakkasavicāro dhammo avitakkaavicārassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ sahajātā savitakka savicārā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena, paṭisandhikkhaṇe savitakkasavicārā khandhā kaṭattārūpānaṃ vippayuttapaccayena, pacchājātā savitakkasavicārā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo.

Avitakkasavicāramatto dhammo avitakkaavicārassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ sahajātā avitakka vicāramattā khandhā ca vitakko ca cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena, paṭisandhikkhaṇe avitakakvicāramattā khandhā ca [T - 30]

1. -Avitakkasavicāro - sī. Mu.

[BJT Page 466] [\x 466/]
Vitakko ca kaṭattārūpānaṃ vippayuttapaccayena, pacchājātā avitakka vicāramattā khandhā ca vitakko ca purejātassa imassa kāyassa vippayuttapaccayena paccayo.

Avitakkaavicāro dhammo avitakkaavicārassa dhammassa vippayuttapaccayena paccayo: sahajāta purejātaṃ pacchājātaṃ sahajāta avitakkaavicā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena, vicāro cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena, paṭisandhikkhaṇe avitakkaavicārā khandhā kaṭattā rūpānaṃ vippayuttapaccayena. Vicāro kaṭattā rūpānaṃ vippayuttapaccayena, khandhā vatthussa vippayuttapaccayena vatthu khandhānaṃ vippayuttapaccayena. Vicāro vatthussa vippayuttapaccayena, vatthu vicārassa vippayutta paccayena, kāyāyatanaṃ kāyaviññāṇassa vippayuttapaccayena, vatthu avitakka avicārānaṃ khandhānaṃ vicārassa ca vippayuttapaccayena, pacchājātā avitakkaavicārā khandhā ca vicāro ca purejātassa imassa kāyassa vippayuttapaccayena paccayo.

Avitakkaavicāro dhammo savitakkasavicārassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ, purejāta. Sahajātaṃ: paṭisandhikkhaṇe vatthu savitakka savicārānaṃ khandhānaṃ vippayuttapaccayena, purejātaṃ vatthu savitakkasavicārānaṃ khandhānaṃ vippayutta paccayena paccayo.

Avitakkaavicāro dhammo avitakkasavicāramattassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ, purejāta. Sahajātaṃ: paṭisandhikkhaṇe vatthu avitakkavicāramattānaṃ khandhānaṃ vitakkassa ca vippayuttapaccayena, purejātaṃ vatthu avitakkavicāramattānaṃ khandhānaṃ vitakkassa ca vippayutta paccayena paccayo.

Avitakkaavicāro dhammo avitakkavicāramattassa ca avitakka avicārassa ca dhammassa vippayuttapaccayena paccayo: sahajātaṃ, purejāta. Sahajātaṃ: paṭisandhikkhaṇe vatthu avitakka vicāramattānaṃ khandhānaṃ vicārassa ca vippayuttapaccayena, purejātaṃ vatthu avitakkavicāramattānaṃ khandhānaṃ vicārassa ca vippayuttapaccayena paccayo.

Avitakkaavicāro dhammo savitakkasavicārassa avitakkavicāramattassa ca dhammassa vippayuttapaccayena paccayo: sahajātaṃ, purejāta. Sahajātaṃ: paṭisandhikkhaṇe vatthu savitakkasavicārānaṃ vitakkassa ca vippayuttapaccayena, purejātaṃ vatthu savitakkasavicārānaṃ khandhānaṃ vitakkassa ca vippayutatapaccayena paccayo.

[BJT Page 467] [\x 467/]
Avitakkavicāramatto ca avitakkaavicāro ca dhammā avitakka avicārassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ, purejāta. Sahajātaṃ: avitakkavicāramattā khandhā ca vicāro ca cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena, paṭisandhikkhaṇe avitakkavicāramattā khandhā ca vicāro ca kaṭattā rūpānaṃ vippayuttapaccayena, pacchājātā avitakkavicāramattā khandhā ca vicāro ca purejātassa imassa kāyassa vippayuttapaccayena paccayo.

Savitakkasavicāro ca avitakkavicāramatto ca dhammā avitakka avicārassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ, pacchājātaṃ sahajātā savitakkavicārā khandhā ca vitakko ca cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena, paṭisandhikkhaṇe savitakkavicārā khandhā ca citakko ca kaṭattā rūpānaṃ vippayuttapaccayena, pacchājātā savitakkasavicārā khandhā ca citakko ca purejātassa imassa kāyassa vippayuttapaccayena paccayo.

Savitakkasavicāro dhammo savitakkasavicārassa dhammassa atthi paccayena paccayo: savitakkasavicāro eko khandhe tiṇṇannaṃ khandhānaṃ atthipaccayena, dve khandhā dvinna khandhānaṃ atthipaccayenana paccayo paṭisandhikkhaṇe -pe-

Savitakkasavicāro dhammo avitakkavicāramattassa dhammassa atthipaccayena paccayo: savitakkasavicārā khandhā vitakkassa atthi paccayena paccayo: paṭisandhikkhaṇe -pe-

Savitakkasavicāro dhammo avitakkaavicārassa dhammassa atthi paccayena paccayo: sahajātaṃ. Pacchājātaṃ, sahajātā: savitakkasavicārā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena, paṭisandhikkhaṇe savitakkasavicārā khandhā kaṭattā rūpānaṃ atthipaccayena, pacchājātā savitakaksavicārā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. (Savitakkasavicāramulake avasesā pañhā sahajāta paccayasadisā)

Avitakkavicāramatto dhammo avitakkavicāramattassa dhammassa atthipaccayena paccayo: avitakkavicāramatto eko khandho tiṇṇannaṃ khandhānaṃ atthipaccayena, dve khandhā dvinnaṃ khandhānaṃ atthipaccayena paccayo. Paṭisandhikkhaṇe -pe-

Avitakkavicāramatto dhammo savitakkasavicārassa dhammassa atthipaccayena paccayo: vitakko savitakkasavicārānaṃ khandhānaṃ atthipaccayena paccayo. Paṭisandhikkhaṇe -pe-

[BJT Page 468] [\x 468/]
Avitakakvicāramatto dhammo avitakkaavicārassa dhammassa atthipaccayena paccayo: sahajātaṃ, pacchājātaṃ sahajātā: avitakka vicāramattā khandhā ca vitakko ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena, paṭisandhikkhaṇe avitakkavicāramattā khandhā ca vitakko ca kaṭattārūpānaṃ atthipaccayena, pacchājātā avitakka vicāramatto khandhoca vitakko ca purejātassa imassa kāyassa atthipaccayena paccayo.

(Avitakkavicāramattamulakā pañca pañcahā, avasesā sahajāta paccayasadisā)

Avitakakavicāro dhammo avitakkaavicārassa dhammassa atthi paccayena paccayo: sahajātaṃ, purejātaṃ, pacchājātaṃ, ahāraṃ, indriyaṃ sahajāto avitakkaavicāro eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānāñca rūpānaṃ atthipaccayena, dve khandhā dvinnaṃ khandhānaṃ, vicaro cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena, paṭisandhikkhaṇe avitakkaavicāro eko khandho tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ atthipaccayena. Khandhā vatthussa vatthu khandhānaṃ, vicāro vatthussa, vatthu vicārassa atthipaccayena. Ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ atthipaccayena, mahābhūtā cittasamuṭṭhānānaṃ rūpānaṃ kaṭattārūpānaṃ upādārūpānaṃ atthipaccayena bāhiraṃ āhāraṃ samuṭṭhānaṃ, utusamuṭṭhānaṃ, asaññasattānaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ, mahābhūtā kaṭattā rūpānaṃ, upādā rūpānaṃ atthipaccayena purejātaṃ: dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññaṇassa, phoṭṭhabbāyatanaṃ kāyaviññāṇassa atthipaccayena, cakkhāyatanaṃ cakkhuviññāṇassa, kāyāyatanaṃ kāyaviññāṇassa atthipaccayena vatthu avitakkaavicārānaṃ khandhānaṃ vicārassa ca atthipaccayena, pacchājātā avitakkaavicārā khandhā ca vicāro ca purejātassa imassa kāyassa atthipaccayena, kabaḷikāro āhāro imassa kāyassa atthipaccayena rūpajīvitindriyaṃ kaṭattā rūpānaṃ atthipaccayena paccayo.

Avitakkaavicāro dhammo savitakkasavicārassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ paṭisandhikkhaṇe vatthu savitakkasavicārānaṃ khandhānaṃ atthipaccayena, purejātaṃ cakkhuṃ aniccato dukkhato anattato vipassati, assādeti, abhinandati, taṃ ārabbha rāgo uppajjati, domanassaṃ uppajjati, rūpe sadde

[BJT Page 469] [\x 469/]
Gandhe rase phoṭṭhabbe vatthu aniccato dukkhato anattato vipassati, domanassaṃ uppajjati, vatthu savitakkasavicārānaṃ khandhānaṃ atthipaccayena paccayo.

Avitakkaavicāro dhammo avitakkasavicāramattassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ sahajāto vicāro avitakkavicāramattānaṃ khandhānaṃ atthipaccayena, paṭisandhikkhaṇe vicāro avitakkavicāramattānaṃ khandhānaṃ atthipaccayena paṭisandhikkhaṇe vatthu avitakkavicāramattānaṃ khandhānaṃ vitakkassa ca atthi paccayena, purejātaṃ cakkhuṃ aniccato dukkhato anattato vipassati, assādeti, abhinandati, taṃ ārabbha vitakko uppajjati, sotaṃ ghānaṃ jivhaṃ kāyaṃ rūpe sadde gandhe rase phoṭṭhabbe vatthuṃ aniccato dukkhato anattato vipassati, assādeti, abhindati taṃ ārabbha vitakko uppajjati, vatthu avitakkavicāramattānaṃ khandhānaṃ vitakkassa ca atthipaccayena paccayo.

Avitakkaavicāro dhammo avitakkasavicāramattassa ca avitakka avicārassa ca dhammassa atthipaccayena paccayo: purejātaṃ sahajāto vicāro avitakkavicāramattānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ, paṭisandhikkhaṇe vicāro avitakkavicāramattānaṃ khandhānaṃ kaṭattā ca rūpānaṃ atthipaccayena, paṭisandhikkhaṇe vatthu avitakkavicāramattānaṃ khandhānaṃ atthipaccayena, purejātaṃ vatthu avitakkvacāramattānaṃ khandhānaṃ vicārassa ca atthipaccayena paccayo.

Avitakkaavicāro dhammo savitakkasavicārassa ca avitakkavicāramattassa ca dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ paṭisandhikkhaṇe vatthu savitakkasavicārānaṃ purejātaṃ sahajātaṃ paṭisandhikkhaṇe vatthu savitakaksavicārānaṃ khandhānaṃ vitakkassa ca atthipaccayena, purejātaṃ cakkhuṃ aniccato dukkhato anattato vipassati. Assādeti. Abhinandati, taṃ ārabbha savitakkasavicārā khandhā ca vitakko ca uppajjanti, sotaṃ, ghānaṃ jivhaṃ kāyaṃ vatthuṃ aniccato dukkhato anattato vipassati, assādeti, abhinandati, taṃ ārabbha savitakkasavicārā khandhā ca vitakko ca uppajjanti, vatthu savitakkasavicārānaṃ khandhānaṃ vitakkassa ca atthipaccayena paccayo.

Savitakkasavicāro ca avitakkaavicāro ca dhammā savitakkasavicārassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ sahajāto savitakkasavicāro eko khandho ca vatthu ca

[BJT Page 470] [\x 470/]
Tiṇṇannaṃ khandhānaṃ atthipaccayena dve khandhā ca vatthu ca dvinnaṃ khandhānaṃ atthipaccayena, paṭisandhikkhaṇe savitakkasavicāro eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena, dve khandhā ca vatthu ca dvinnaṃ khandhānaṃ atthipaccayena paccayo.

Savitakkasavicāro ca avitakkaavicāro ca dhammā avitakkavicāramattassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ sahajātā savitakaksavicārā khavdā ca vatthuca vitakkasasa atthipaccayena, paṭisandhikkhaṇe savitakkasavicārā khandhā ca vatthu ca vitakkassa atthipaccayena paccayo.

Savitakkasavicāro ca avitakkaavicārā ca dhammā avitakkaavicārassa dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ sahajātā savitakaksavicārā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena, paṭisandhikkhaṇe savitakkasavicārā khandhā ca mahābhūtā ca kaṭattā rūpānaṃ atthipaccayena pacchājātā savitakkasavicārā khandhā ca kabaḷikāro āhāro ca purejātassa imassa kāyassa atthipaccayena, pacchājāta savitakkasavicārā khandhā ca rūpajīvitindriyañca kaṭattā rūpānaṃ atthipaccayena paccayo.

Savitakkasavicāro ca avitakkaavicāro ca dhammā savitakkasavicārassa ca avitakkavicāramatatssa ca dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ sahajāto savitakkasavicāro eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ vitakkassa ca atthipaccayena, dve khandhā ca vatthu ca dvinnaṃ khandhānaṃ vitakkassa ca atthipaccayena paccayo, paṭisandhikkhaṇe -pe-

Avitakkavicāramatto ca avitakkaavicāro ca dhammā savitakkasavicārassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ sahajāto vitakko ca vatthu ca savitakkasavicārānaṃ khandhānaṃ atthipaccayena, paṭisandhikkhaṇe vitakko ca vatthu ca savitakkasavicārānaṃ khandhānaṃ atthipaccayena paccayo,

Avitakkavicāramatto ca avitakkaavicāro ca dhammā avitakkavicāmattassa dhammassa atthapaccayena paccayo: sahajātaṃ purejātaṃ sahajāto avitakkavicāramatto eko khandho ca vicāro ca tiṇṇannaṃ khandhānaṃ atthipaccayena, dve khandhā ca vicāro ca dvinnaṃ khandhānaṃ -pe- avitakkavicāramatto eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena, dve

[BJT Page 471] [\x 471/]
Khandhā ca vatthu ca dvinnaṃ khandhānaṃ atthipaccayena, paṭisandhikkhaṇe avitakkaavicāramatto eko khandho ca vicāro ca tiṇṇannaṃ khandhānaṃ atthipaccayena, dve khandhā ca vicaro ca dvinnaṃ khandhānaṃ paṭisandhikkhaṇe avitakkavicāramatto eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ, dve khandhā ca vatthu ca dvinnaṃ khandhānaṃ atthipaccayena paccayo.

Avitakakvicāramatto ca avitakkaavicāro ca dhammā avitikkaavicārassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ: sahajātāavitakkavicāramattā khandhā ca vicāro ca cittasamuṭṭhānānāṃ rūpānaṃ atthipaccayena, sahajātā avitakkavicāramattā khandhā ca mahābhūtā ca cittasamuṭaṭhaṭānānaṃ rūpānaṃ atthipaccayena, sahajāto vitakko ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena, sahajātā avitakkavicāra mattā khandā ca vatthu ca vicārassa atthipaccayena, paṭisandhikkhaṇe avitakkavicāramattā khandhā ca vicāro ca kaṭattā rūpānaṃ atthipaccayena, paṭisandhikkhaṇe avitakkavicāramattā khandhā ca mahābhūtā ca kaṭattārūpānaṃ atthipaccayena, paṭisandhikkhaṇe avitakkavicāramattā khandhā ca vatthu ca vicārassa atthipaccayena, pacchājātā avitakkavicāramattā khandhā ca vicāro ca purejātassa imassa kāyassa atthipaccayena, pacchājātā avitakkavicāramattā khandhā ca vitakko ca kabaḷikāro āhāro ca purejātassa imassa kāyassa atthipaccayena, pacchājātā avitakkavicāramattā khandhā ca vitakko ca rūpajīvitindriyañca kaṭattā rūpānaṃ atthipaccayena paccayo.

Avitakkavicāramatto ca avitakkaavicāro ca dhammā avitakkavicāramattassa ca avitakkaavicārassa ca dhammassa atthipaccayena paccayo: sahajāta purejātaṃ avitakakavicāramatto eko khandho ca vicāro ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena, dve khandhā ca vicaro ca avitakkavicāramatto eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ vicārassa ca atthipaccayena, dve khandhā ca vatthu ca paṭisandhikkhaṇe -pe-

Savitakkasavicāro ca avitakakvicāramatto ca dhammā savitakkasavicārassa dhammassa atthipaccayena paccayo: savitakkasavicāro eko khandho ca vitakko ca tiṇṇannaṃ khandhānaṃ atthipaccayena,

[BJT Page 472] [\x 472/]

Dve khandhā ca dvivitakko ca dvinnaṃ khandhānaṃ atthipaccayena paccayo: paṭisandhikkhaṇe -pe-

Savitakkasavicāro ca avitakkavicāramatto ca dhammā avitakkaavicārassa dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ sahajātā savitakkasavicārā khandhā ca vitakko ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena, paṭisandhikkhaṇe savitakkasavicārā khandhā ca vitakko ca kaṭattārūpānaṃ atthipaccayena, pacchājātā savitakaka savicārā khandhā ca vitakko ca purejātassa imassa kāyassa atthipaccayena paccayo.

Savitakkasavicāro ca avitakkavicāramatto ca dhammā savitakkaavicārassa ca avitakkavicaramatte ca dhammassa atthipaccayena paccayo: savitakkacāro eko khandho ca vitakko ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena, dve khandhā ca vitakko ca dvinnaṃ khandhānaṃ atthipaccayena paccayo. Paṭisandhikkhaṇe -pe-

Savitakkasavicāro ca avitakkavicāramatto ca avitakkaavicāro ca dhammā savitakkasavicāro ca dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ, sahajāto savitakkacāro eko khandho ca vitakko ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena, paccayo. Paṭisandhikkhaṇe -pe-

Savitakkasavicāro ca avitakkavicāramatto ca avitakkaavicāro ca dhammā avitakkaavicārassa dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ sahajātā savitakkasavicarā khandhā ca vitakko ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena, paṭisandhikkhaṇe. Pacchājātā savitakkasavicārā khandhā ca vitakko ca kabaḷikāro āhāro ca purejātassa imassa kāyassa atthipaccayena, pacchājātā savitakkasavicārā khandhā ca vitakko ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccaye.

Savitakkasavicāro dhammo savitakkasavicārassa dhammassa natthipaccayenapaccayo: vigatapaccayena paccayo: (natthipaccayañca vigatapaccayañca anantara sadisaṃ. Avigataṃ atthi sadisaṃ)

Hetuyā ekādasa, ārammaṇe ekavisa, adhipatiyā tevisa, anantare pañcavīsa, samanantare pañcavīsa, sahajāte tiṃsa,

[BJT Page 473] [\x 473/]
Aññamaññe aṭṭhavisa, nissaye taṃsa, upanissaye pañcavīsa, purejāte pañca, pacchājāte pañca, āsevane ekavisa, kamme ekādasa, vipāko ekavisa, āhāre ekādasa, indriye ekādasa, jhāne ekavisa, magge soḷasa, sampayutte ekādasa, vippayutte nava, atthiyā tiṃsa, natthiyā pañcavīsa, vigate pañcavīsa, avigate taṃsa.

(Ghaṭanā kusalattika sadisā yeva, pañhāvāra gaṇanaṃ evaṃ asammohantena gaṇetabbaṃ)
Anulomaṃ niṭṭhitaṃ.

Savitakkasavicāro dhammo savitakkasavicārassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena, upanissayapaccayena kammapaccayena paccayo.

Savitakkasavicāro dhammo avitakkasavicārassa dhammassa ārammaṇapaccayena sahajātapaccayena, upanissayapaccayena kammapaccayena paccayo. -Pe-

Savitakkasavicāro dhammo avitakkaavicārassa dhammassa ārammaṇapaccayena sahajātapaccayena, upanissayapaccayena pacchātapaccayena, kammapaccayena paccayo. -Pe-

Savitakkasavicāro dhammo savitakkasavicārassa ca avitakkaavicārassa ca dhammassa sahajātapaccayena, kammapaccayena paccayo. -Pe-

Savitakkasavicāro dhammo avitakkavicāramattassa ca avitakkaavicārassa ca dhammassa sahajātapaccayena, upanissayapaccayena kammapaccayena paccayo. -Pe-

Savitakkasavicāro dhammo savitakkasavicārassa ca avitakkavicāramattassa ca dhammassa ārammaṇapaccayena sahajātapaccayena, upanissayapaccayena kammapaccayena paccayo. -Pe-

Savitakkasavicāro dhammo savitakkasavicārassa ca avitakkavicāramattassa ca avitakkaavicārassa ca dhammassa sahajātapaccayena, kammapaccayena paccayo. -Pe-

Savitakkavicāramatto dhammo avitakkasavicāramattassa dhammassa ārammaṇapaccayena sahajātapaccayena, upanissayapaccayena kammapaccayena paccayo -pe-

[BJT Page 474] [\x 474/]
Avitakkasavicāramatto dhammo savitakkasavicārassa dhammassa ārammaṇapaccayena sahajātapaccayena, upanissayapaccayena paccayo. -Pe-

Avitakkavicāramatto dhammo avitakkaavicārassa dhammassa ārammaṇapaccayena, sahajātapaccayena, upanissayapaccayena, pacchājātapaccayena, kammapaccayena paccayo: -peavitakkavicāramatto dhammo savitakkasavicārassa ca avitakkaavicārassa ca dhammassa sahajātapaccayena paccayo: -pe-

Avitakkavicāramatto dhammo avitakkavicāramattassa ca avitakkaavicārassa ca dhammassa sahajātapaccayena, upanissayapaccayena, kammapaccayena paccayo -pe-

Avitakkavicāramatto dhammo savitakkasavicāramattassa ca avitakkavicāramattassa ca dhammassa ārammaṇapaccayena, upanissayapaccayena, kammapaccayena paccayo -pe-

Avitakkaavicāro dhammo avitakkaavicārassa dhammassa ārammaṇapaccayena, sahajātapaccayena, upanissayapaccayena, purejātapaccayena, pacchājātapaccayena, kammapaccayena paccayo āhārapaccayena, indriyapaccayena paccayo: -pe-

Avitakkaavicāro dhammo savitakkasavicārassa dhammassa ārammaṇapaccayena, sahajātapaccayena, upanissayapaccayena, purejātapaccayena paccayo: -pe-

Avitakkaavicāro dhammo avitakkavicāramattassa dhammassa ārammaṇapaccayena, sahajātapaccayena, upanissayapaccayena, purejātapaccayena paccayo -pe-

Avitakkaavicāro dhammo avitakkavicāramattassa ca avitakkaavicārassa ca dhammassa ārammaṇapaccayena, sahajātapaccayena, upanissayapaccayena, purejātamapaccayena paccayo -pe-

Avitakkaavicāro dhammo savitakkasavicārassa ca avitakkaavicāramattassa ca dhammassa ārammaṇapaccayena, sahajātapaccayena, upanissayapaccayena, purejātapaccayena paccayo -pe-

Savitakkasavicāro ca avitakkaavicāro ca dhammā savitakkasavicārassa dhammassa sahajātapaccayena, purejātapaccayena paccayo -pe-

[BJT Page 475] [\x 475/]
Savitakkasavicāro ca avitakkaavicāro ca dhammā avitakkavicāramattassa dhammassa sahajātapaccayena, purejātapaccayena paccayo -pe-

Savitakkasavicāro ca avitakkaavicāro ca dhammā avitakkaavicārassa dhammassa sahajātapaccayena, pacchājātapaccayena, āhārapaccayena, indriyapaccayena paccayo -pe-

Savitakkasavicāro ca avitakkaavicāro ca dhammā savitakkasavicārāssa ca avitakkavicārattassa ca dhammassa sahajātapaccayena, purejātapaccayena paccayo -pe-

Avitakkasavicāramatto ca avitakkaavicāro ca dhammā savitakkasavicārassa dhammassa ārammaṇapaccayena, sahajātapaccayena, upanissayapaccayena, purejātapaccayena paccayo -pe-

Avitakkavicāramatto ca avitakkaavicāro ca dhammā avitakkavicāramattassa dhammassa ārammaṇapaccayena, sahajātapaccayena, upanissayapaccayena purejātapaccayena paccayo -pe-

Avitakkasavicāramatto ca avitakkaavicāro ca dhammā avitakkaavicārassa dhammassa ārammaṇapaccayena, sahajātapaccayena, upanissayapaccayena. Purejātapaccayena, pacchājātapaccayena, āhārapaccayena, indriyapaccayena paccayo -pe-

Avitakkavicaramatto ca avitakkaavicāro ca dhammā avitakkavicāramattassa ca avitakkaavicārassa ca dhammassa sahajātapaccayena, upanissayepaccayena, purejātapaccayena paccayo: -pe-

Avitakkavicaramatto ca avitakkaavicāro ca dhammā savitakkasavicārassa ca avitakkavicāramattassa ca dhammassa ārammaṇapaccayena, upanissayepaccayena, paccayo: -pe-

Savitakkasavicaro ca avitakkavicāramatto ca dhammā savitakkasavicārassa dhammassa ārammaṇapaccayena, sahajātapaccayena, upanissayepaccayena, paccayo: -pe-

Savitakkasavicaro ca avitakkavicāramatto ca dhammā avitakkavicāramattassa dhammassa ārammaṇapaccayena, upanissayepaccayena, paccayo: -pe-

[BJT Page 476] [\x 476/]
Savitakkasavicāro ca avitakkavicāramatto ca dhammā avitakkaavicārassa dhammassa ārammaṇapaccayena, sahajātapaccayena, upanissayapaccayena, pacchājātapaccayena paccayo: -pe-

Savitakkasavicāro ca avitakkavicāramatto ca dhammā savitakkasavicarassa ca avitakkaavicārassa ca dhammassa sahajātapaccayena paccayo: -pe-

Savitakkasavicāro ca avitakkavicāramatto ca dhammā avitakkavicāmattassa ca avitakkaavicārassa ca dhammassa upanissayapaccayena paccayo: -pe-

Savitakkasavicāro ca avitakkaavicaramatto ca dhammā savitakkasavicārassa ca avitakkavicāramattassa ca dhammassa ārammaṇapaccayena, upanissayapaccayena paccayo: -pe-

Savitakkasavicāro ca avitakkavicāramatto ca avitakkaavicāro ca dhammā savitakkasavicārassa dhammassa sahajātapaccayena, purejātapaccayena paccayo -pe-

Savitakkasavicāro ca avitakkavicāramatto ca avitakkaavicāro ca dhammā avitakkaavicārassa dhammassa sahajātapaccayena, purejātapaccayena, āhārapaccayena, indriyapaccayena paccayo: -pe-

Na hetuyā pañcatiṃsa, nārammaṇe pañcaniṃsa, na adhipatiyā pañcatiṃsa, na anantare pañcatiṃsa, na samanantare pañcatiṃsa, na sahajāte ekunatiṃsa, na aññamaññe ekunatiṃsa, nanissaye ekunatiṃsa, na upanissaye catutiṃsa. Na purejāte pañcatiṃsa, na pacchājāte, na āsevane, na kamme, na vipāke, na āhāre, na indriye, na jhāne, na magge pañcatiṃsa, na sampayutte ekunatiṃsa, na vippayutte sattavisa, no atthiyā sattavisaṃ. No natthiyā pañcatiṃsa, no vigate pañcatiṃsa, no avigate sattavisa.

(Paccanīyaṃ gaṇentena imāni pacāni anumajjantena gaṇetabbāni. )

Paccanīyaṃ.
Hetu paccayā na ārammaṇe ekādasa, na adhipatiyā ekādasa, na anantare, na samanantare ekāsada, na aññamaññe tīṇi, na upanissaye ekādasa, na purejāte, na pacchājāte, naāsevane, nakamme, na vipāke, na āhāre, na indriye na jhāne, na magge

[BJT Page 477] [\x 477/]
Sabbe ekādasa, , na sampayutte tīṇi, na vippayutte satta, no natthiyā ekādasa, no vigate ekādasa.

(Anuloma paccanīya gaṇanā iminākāraṇena gaṇetabbā)

Anuloma paccanīyaṃ
Nahetu paccayā ārammaṇe ekavisa, adhipatiyā tevisaṃ, anantare pañcavīsa, samanantare pañcavīsa, sahajāte tisaṃ, aññamaññe aṭṭhavisa, nissaye tiṃsa, upanissaye pañcavīsa, purejāte pañca, pacchājāte pañca, āsevane ekavisa, kamme ekādasa, vipāke ekavisa, āhāre ekādasa, indriye ekādasa, jhāne ekavisa, magge soḷasa, sampayutte ekādasa, vippayutte nava atthi tiṃsa. Natthiyā pañcavīsa, vigate pañcavīsa, avigate taṃsa

(Paccanīyānulomaṃ iminā kāreṇena vibhajitabbaṃ)
Paccanīyānulomaṃ
Vitakkattikaṃ niṭṭhitaṃ

7. Pītittikaṃ
Pītisahagataṃ dhammaṃ paṭicca pītisahagato dhammo uppajjati hetupaccayā: pītisahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā paṭisandhikkhaṇe pītisahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandho paṭicca dve khandhā.

Pītisahagataṃ dhammaṃ paṭicca sukhasahagato dhammo uppajjati hetupaccayā: pītisahagataṃ ekaṃ khandhaṃ paṭicca sukhasahagatā tayo khandhe paṭicca dve khandhe paṭisandhikkhaṇe pītisahagataṃ ekaṃ khandhaṃ paṭicca sukhasahagato tayo khandhā, dve khandho paṭicca dve khandhā.

Pītisahagataṃ dhammaṃ paṭicca pītisahagato ca sukhasahagato ca dhammā uppajjanti hetupaccayā: pītisahagataṃ ekaṃ khandhaṃ paṭicca patisahagato ca sukhasahagato ca tayo khandhā, dve khandhe paṭicca dve khandhā paṭisandhikkhaṇe pītisahagataṃ ekaṃ khandhaṃ paṭicca pītisahagato ca sukhasahagato ca tayo khandhā, dve khandho

[BJT Page 478] [\x 478/]
Sukhasahagataṃ dhammaṃ paṭicca sukhasahagato dhammo uppajjati hetupaccayā: sukhasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho, paṭisandhikkhaṇe sukhasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho.

Sukhasahagataṃ dhammaṃ paṭicca pītisahagato dhammo uppajjati hetupaccayā: sukhasahagataṃ ekaṃ khandhaṃ paṭicca pītisahagatā tayo khandhā, dve khandhe paṭicca dve khandhā, paṭisandhikkhaṇe sukhasahagataṃ ekaṃ khandhaṃ paṭicca pītisahagatā tayo khandhā, dve khandhe paṭicca dve khandhā.

Sukhasahagataṃ dhammaṃ paṭicca pītisahagato ca sukhasahagato ca dhammā uppajjanti hetupaccayā: sukhasahagataṃ ekaṃ khandhaṃ paṭicca pītisahagatā ca sukhasahagatā ca dve khandhā, dve khandhe paṭicca eko khandho, paṭisandhikkhaṇe sukhasahagataṃ ekaṃ khandhaṃ paṭicca pītisahagatā ca sukhasahagatā ca dve khandhā, dve khandhe paṭicca eko khandho.

Upekkhāsahagataṃ dhammaṃ paṭicca upekkhāsahagato dhammo uppajjati hetupaccayā: upekkhāsahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve paṭicca eko khandho, paṭisandhikkhaṇe -pe-

Pītisahagatañca sukhasahagatañca dhammaṃ paṭicca pītisahagato dhammo uppajjati hetupaccayā: pītisahagatañca sukhasahagatañca ekaṃ khandhaṃ paṭicca pītisahagatā tayo khandhā, dve khandhe paṭicca dve khandhā, paṭisandhikkhaṇe pītisahagatañca sukhasahagatañca ekaṃ khandhaṃ paṭicca pītisahagatā tayo khandhā, dve khandhe paṭicca dve khandhā.

Pītisahagatañca sukhasahagatañca dhammaṃ paṭicca sukhasahagato dhammo uppajjati hetupaccayā: pītisahagatañca sukhasahagatañca ekaṃ khandhaṃ paṭicca sukhasahagatā dve khandhe paṭicca eko khandho, paṭisandhikkhaṇe pītisahagatañca sukhasahagatañca ekaṃ khandhaṃ paṭicca sukhasahagatā dve khandhā, dve khandho, paṭicca eko khandho.

Pītisahagatañca sukhasahagatañca dhammaṃ paṭicca pītisahagato ca sukhasahagato ca dhammā uppajjanti hetupaccayā: pītisahagatañca sukhasahagatañca ekaṃ khandhaṃ paṭicca pītisahagatā ca sukhasahagatā ca dve khandhā, dve khandhe paṭicca eko khandho, paṭisandhikkhaṇe

[BJT Page 479] [\x 479/]
Pītisahagatañca sukhasahagatañca ekaṃ khandhaṃ paṭicca pītisahagatā ca dve khandhā, dve khandhe paṭicca eko khandho.

Hetupaccayaṃ.
Pītisahagataṃ dhammaṃ paṭicca pītisahagato dhammo uppajjati ārammaṇapaccayā: adhipitapaccayā, (paṭisandhikkhaṇe natthi) anantarapaccayā, upanissayapaccayā, purejātapaccayā, aññamaññapaccayā, nissayapaccayā, upanissayapaccayā. Purejātapaccayā, (purejātenatthi) āsevanapaccayā, (āsevane vipākaṃ natthi) kammapaccayā, vipākapaccayā, āhāra -pe- indriya, jhāna, magga, sampayutta, vippayutta, atthi, natthi, vigata, avigatapaccayā -pe-

Mātikā.
Hetuyā dasa, ārammaṇe dasa, adhipatiyā dasa, anantare, samanantare, sahajāte, aññamaññe, nissaye, upanissaye, purejāte, āsevane, kamme, vipāke, āhāre, indriye, jhāne, magge, sampayutte, vippayutte, atthiyā, natthiyā, vigate, avigate, sabbattha dasa, (evaṃ anulomagaṇanā gaṇetabbā)

Anulomaṃ.
Pītisahagataṃ dhammaṃ paṭicca pītisahagato dhammo uppajjati na hetupaccayā: ahetukaṃ pītisahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā.

Pītisahagataṃ dhammaṃ paṭicca sukhasahagato dhammo uppajjati na hetupaccayā: ahetukaṃ pītisahagataṃ ekaṃ khandhaṃ paṭicca sukhasahagatā tayo khandhā, dve khandhe paṭicca dve khandhā
Pītisahagataṃ dhammaṃ paṭicca pītisahagato dhammo ca sukhasahagato ca dhammā uppajjanti na hetupaccayā: ahetukaṃ pītisahagataṃ ekaṃ khandhaṃ paṭicca pītisahagatā ca sukhasahagatā ca tayo khandhā, dve khandhe paṭicca dve khandhā.

Sukhasahagataṃ dhammaṃ paṭicca sukhasahagato dhammo uppajjati na hetupaccayā: ahetukaṃ sukhasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā. Dve khandhe paṭicca eko khandho.

Sukhasahagataṃ dhammaṃ paṭicca pītisahagato dhammo uppajjati na hetupaccayā: ahetukaṃ sukhasahagataṃ ekaṃ khandhaṃ paṭicca pītisahagatā tayo khandhā, dve khandhe paṭicca dve khandhā
[BJT Page 480] [\x 480/]
Sukhasahagataṃ dhammaṃ paṭicca pītisahagato ca sukhasahagato ca dhammā uppajjanti na hetupaccayā: ahetukaṃ sukhasahagataṃ ekaṃ khandhaṃ paṭicca pītisahagatā ca sukhasahagatā ca dve khandhā, dve khandhe paṭicca eko khandho.

Upekkhāsahagataṃ dhammaṃ paṭicca upekkhāsahagato dhammo uppajjati nahetupaccayā: ahetukaṃ upekkhāsahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho, ahetuka paṭisandhikkhaṇe upekkhāsahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandhe. Vicikicchāsahagate uddhaccasahagate khandhe paṭicca ticikicchāsahagato uddhaccasahagato moho.

Pītisahagatañca sukhasahagatañca dhammaṃ paṭicca pītisahagato dhammo uppajjati nahetupaccayā: ahetukaṃ pītisahagatañca sukhasahagatañca ekaṃ khandhaṃ paṭicca pītisahagatā tayo khandhā, dve khandhe paṭicca dve khandhā.

Pītisahagatañca sukhasahagatañca dhammaṃ paṭicca sukhasahagato dhammo uppajjati nahetupaccayā: ahetukaṃ pītisahagatañca sukhasahagatañca ekaṃ khandhaṃ paṭicca sukhasahagatā dve khandhe, dve khandhe paṭicca eko khandho.

Pītisahagatañca sukhasahagatañca dhammaṃ paṭicca pītisahagato ca sukhasahagato ca dhammā uppajjanti nahetupaccayā: ahetukaṃ pītisahagatañca sukhasahagatañca ekaṃ khandhaṃ paṭicca pītisahagatā sukhasahagatā ca dve khandhe, dve khandhe paṭicca eko khandho.

Pītisahagataṃ dhammaṃ paṭicca pītisahagato dhammo uppajjati nahetupaccayā: naadhipati paṭisandhikkhaṇe paripuṇṇaṃ, napurejātapaccayā arūpeti niyāmetabbaṃ paṭisandhikkhaṇeti ca napacchājātapaccayā, naāsevanapaccayā.

Pītisahagataṃ dhammaṃ paṭicca pītisahagato dhammo uppajjati nakammapaccayā: pitisahagate khandhe paṭicca pītisahagatā cetanā.

Pītisahagataṃ dhammaṃ paṭicca sukhasahagato dhammo uppajjati nakamma paccayā: pitisahagate khandhe paṭicca sukhasahagatā cetanā, (iminā kāraṇena dasa vitthāretabbā)

[BJT Page 481] [\x 481/]
Pītisahagataṃ dhammaṃ paṭicca pītisahagato dhammo uppajjati navipākapaccayā: -peparipuṇṇaṃ, paṭisandhi natthi.

Sukhasahagataṃ dhammaṃ paṭicca sukhasahagato dhammo uppajjati najhānapaccayā: sukhasahagataṃ kāyaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho.

Upekkhāsahagataṃ dhammaṃ paṭicca upekkhāsahagato dhammo uppajjati najhānapaccayā: cakkhuviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho, namagge paccayā, na hetupaccayā sadisaṃ. Moho natthi na vippayutta paccayā paripuṇṇaṃ, arūpa pañcameva.

Na hetuyā dasa, na adhipatiyā dasa, na purejāte, na pacchājāte, na āsevane, na kamme, na vipāke dasa, na jhāne dve, na magge dasa, na vippayutte dasa, (paccanīyaṃ paripuṇṇaṃ kātabbaṃ)

Cacnīyaṃ.

Hetupaccayā na adhipatiyā dasa, na purejāte dasa, na pacchājāte, na āsevane, na kamme na vipāke, na vippayutte dasa, (anuloma pacacniyaṃ vitthārena gaṇetabbaṃ)

Anulomaṃ paccanīyaṃ.

Na hetupaccayā ārammaṇe dasa, anantare dasa, samanantare dasa, sahajāte, aññamaññe, nissaye, upanissaye, purejāte, āsevane, kamme, vipāke, āhāre, indriye, jhāne, sabbe dasa, magge ekaṃ, sampayutte dasa, vippayutte, atthiyā, natthiyā, vigate, avigate, sabbe dasa.

Paccanīyānulomaṃ - paṭiccavāro.

Sahajātavaro'pi paccavavāro'pi nissayavāro'pi, saṃsaṃṭṭhavāro'pi sampayuttavāro'pi paṭiccavārasadisā

Pītisahagato dhammo pītisahagatassa dhammassa hetupaccayena paccayo, pītisahagatā hetu sampayuttakānaṃ khandhānaṃ hetupaccayena paṭisandhikkhaṇe pītisahagatā hetu sampayuttakānaṃ khandhānaṃ hetu pacca, pītisahagato dhammo sukhasahagatassa dhammassa hetupaccayena, pītisahagatā hetu samputtakānaṃ sukhasahagatānaṃ khandhānaṃ hetupacca, paṭisandhikkhaṇe, pītisahagato dhammo pitisahagatasasa ca sukhasagatassa ca dhammassa hetupacca, pītisahagatā hetu sampayuttakānaṃ [T- 31]

[BJT Page 482] [\x 482/]
Pītisahagatānañca sukhasahatānañca khandhānaṃ hetupacca, paṭisandhikkhaṇe, sukhasahagato dhammo sukhasahagatassa dhammassa, pītisahagatassa dhammassa, pītisahagatassa ca sukhasahagatassa ca dhammassa, sukhamule tīṇi, upekkhāsahagato dhammo upekkhāsahagatassa dhammassa hetupacca, upekkhāsahagatā hetu sampayuttakānaṃ khandhānaṃ hetupacca, paṭisandhikkhaṇe pītisahagato ca sukhasahagato ca dhammā pītisahagatassa dhammassa sukhasahagatassa dhammassa pītisahagatassa ca sukhasahagatasasa ca dhammassa hetupacca, pītisahagatā ca sukhasahagatā ca hetu sampayuttakānaṃ pītisahagatānañca sukhasahagatānañca khandhānaṃ hetupacca, paṭisandhikkhaṇe.

Pītisahagato dhammo pitisahagatasasa dhammassa ārammaṇapaccayane paccayo, pitasahagatena cittena dānaṃ datvā, sīlaṃ samādiyitvā, uposathakammaṃ katvā taṃ pītisahagatena cittena paccavekkhati pītisahagatā jhānā vuṭṭhahitvā, maggā vuṭṭhahitvā, phalā vuṭṭhahitvā, taṃ pītisahagatena cittena paccavekkhati, ariyā pītisahagatena cittena pahine kilese paccavekkhanti. Vikkhambhite kilese paccavekkhanti, pubbe samudāvaciṇṇe kilese jānanti, pitisahagate khandhe pītisahagatena cittena aniccato dukkhato anattato vipassanti, assādenti, abhinandanti, taṃ ārabbha pītisahagato rāgo uppajjati, diṭṭhi uppajjati, pitasahagate khandhe ārabbha pitasahagatā khandhā uppajjanti, pitasahagato dhammo sukhasahagatassa dhammassa ārammaṇapacca, pitasahagatena cittena dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ sukhasahagatena cittena paccavekkhanti, pītisahagatā jhānā vuṭṭhahitvā, maggā vuṭṭhahitvā phalā vuṭṭhahitvā taṃ sukhasahagatena cittena paccavekkhanti ariyā sukhasahagatena cittena pitisahagate pahīṇe kilese paccavekkhanti vikkhamhite kilesepaccavekkhanti, pubbe samudāciṇṇe kilese jānanti, pitasahagate khandhe sukhasahagatena cittena aniccato dukkhato anattato vipassanti, assādenti, abhinandanti, taṃ ārabbha sukhasahagato rāgo uppajjati, diṭṭhi uppajjati, pitisahagate khandhe ārabbha sukhasasahagatā khandhā uppajjanti.

Pītisahagato dhammo upekkhā sahagatassa dhammassa ārammaṇapacca, pitasahagatena cittena dānaṃ datvā, sīlaṃ samādiyitvā, uposathakammaṃ katvā taṃ upekkhā sahagatena cittena paccavekkhati pītisahagatā jhānā vuṭṭhahitvā, maggā vuṭṭhahitvā, phalā vuṭṭhahitvā,

[BJT Page 483] [\x 483/]
Taṃ upekkhā sahagatena cittena paccavekkhati, ariyā upekkhā sahagatena cittena pitisahagata pahiṇe kilese paccavekkhanti. Vikkhambhite kilese paccavekkhanti, pubbe samudāvaciṇṇe kilese jānanti, pitisahagate khandhe upekkhā sahagatena cittena aniccato dukkhato anattato vipassanti, assādenti, abhinandanti, taṃ ārabbha upekkhā sahagato rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati. Uddhaccaṃ uppajjati. Cotopariyañāṇena pitisahagatasamaṅgissa cittaṃ jānanti, pītisahagatā khandhā cetopariyañāṇassa, pubbenivānussatiñāṇassa, yathākammupagañāṇassa, anāgataṃsañāṇassa, ānagataṃsañāṇassa, āvajjanāya ārammaṇa paccayena.

Pitisahagate khandhe ārabbha upekkhā sahagatā khandhā uppajjanti. Pītisahagato dhammo pītisahagatassa ca sukha sahagatassa ca dhammassa ārammaṇa pacca pītisahagatena cittena dānaṃ datvā sīlaṃ samādiyitvā, uposathakammaṃ katvā taṃ pītisahagatena ca sukhasahagatena cittena paccavekkhanti. Pītisahagatā jhānā vuṭṭhahitvā maggā vuṭṭhahitvā, phalā vuṭṭhahitvā taṃpitasahagatena ca sukhasahagatena cittena paccavekkhanti. Ariyā pitisahagatane ca sukhasahagatena ca cittena pītisahagataṃ pahīnaṃ kilesaṃ paccavekkhanti. Vikabmbhitaṃ kilesaṃ paccavekkhanti. Pubbe samudāciṇṇe kilese jānanti. Pitasahagate khandhe pītisahagatena casukhasahagatena ca cittena aniccato dukkhato anattato vipassanti. Assādenti, abhinandati. Taṃ ārabbha pitasahagatā ca sukhasahagato ca sukhasahagatoca rāgo uppajjati, diṭṭhi uppajjati pitasahagate khandhe ārabbha pītisahagatā ca sukhasahagatā ca khandhā uppajjanti.
Sukhasahagato dhammo sukhasahagatassa dhammassa ārammaṇapaccayane paccayo, sukhasahagato dhammo pītisahagatassa dhammassa, upekkhā sahagatassa dhammassa pihitasahagatassa ca sukhasahagatassa ca sukhasahagatassa ca dhammassa ārammaṇapacca sukhasahagate khandhe ārabbha pītisahagatā ca sukhasahagatā ca khandhā uppajjanti upekkhā sahagato dhammo upekkhā sahagatassa dhammassa ārammaṇa pacca upekkhā sahagatena cittena dānaṃ datvā, sīlaṃ samādiyitvā, uposathakammaṃ katvā taṃ upekkhā sahagatena cittena paccavekkhati upekkha sahagatena jhānā, maggā phalā vuṭṭhahitvā, taṃ upekkhā sahagatena cittena paccavekkhati, ariyā upekkhā sahagatena cittena upekkhāsahagataṃ pahinaṃ kilesaṃ paccavekkhanti. Vikkhambhitaṃ kilesaṃ paccavekkhanti, pubbe samudāvaciṇṇe kilese jānanti, upekkhā sahagate khandhe

[BJT Page 484] [\x 484/]
Upakkhā sahagatena cittena aniccato dukkhato anattato vipassanti, assādenti, abhinandanti, taṃ ārabbha upekkhā sahagato rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati. Uddhaccaṃ uppajjati, cetopariyañāṇena upekkhāsahagata cittasamaṅgissa cittaṃ jānāti.

Ākāsanañcāyatanaṃ viññāṇañcāyatanassa ārammaṇa paccaākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa ārammaṇa pacca upekkhā sahagatā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivānussatiñāṇassa yathākammupañāṇassa anāgataṃsañāṇassa, āvajjanāya ārammaṇa pacca. Upekkhā sahagate khandhe ārabbha upekkhāsahagatā khandhā uppajjanti. Upekkhāsahagato dhammo pītisahagatassa dhammassa sukhasahagassa dhammassa pitisahatassa sukhasahagatassa ca dhammassa ārammaṇapaccayena, upekkhā sahagatena cittena dānaṃ datvā, sila samādiyitvā, uposatha kammaṃ katvā, taṃ pītisahagatenava sukhasahagatenava cittena paccavekkhanti, upekkhāsahagatā jhānā vuṭṭhahitvā, maggā vuṭṭhahitvā, phalā vuṭṭhahitvā taṃ pītisahagatena ca sukhasahagatena va cittena paccavekkhanti. Ariyā pītisahagatena ca sukhasahagatena ca cittena upekkhā sahagataṃ pahinaṃ kilesaṃ paccavekkhanti. Vikkhambhitaṃ kilesaṃ paccavekkhanti, pubbe samudāvaciṇṇe kilese jānanti, upekkhāsahagate khandhe pītisahagatena ca sukhasahagatena ca cittena aniccato dukkhato anattato vipassanti, assādenti, abhinandanti, taṃ ārabbha pītisahagato ca sukhasahagato ca rāgo uppajjati, diṭṭhi uppajjati, upekkhā sahagate khandhe ārabbha pitasahagatā sukhasahagatā ca khandhā uppajjanti,

Pitasahagato ca sukhasahagato dhammā pītisahagatassa dhammassa sukhasahagatassa dhammassa upekkhāsahagatassa dhammassa ārammaṇapacca, pitasahagatena ca sukhasahagatena ca cittena dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā pitisahagate ca sukhasahagatena ca khandhe upekkhā sahagatena cittena aniccato dukkhato anattato vipassanti, assādenti, abhinandanti, taṃ ārabbha upekkhā sahagato rāgo uppajjati, diṭṭhi, vicikicchā uddhaccaṃ uppajjati, cetopariyañāṇena pitasahagata sukhasahagata cittasamaṅgissa cittaṃ jānāti pitasahagatā ca sukhasahagā ca khandhā cetopariyañāṇassa pubbenivāsānussati ñāṇassa yathākammupagañāṇassa, anāgataṃsañāṇassa, avajjanāya ārammaṇa pacca. Patisahagate ca sukhasahagate

[BJT Page 485] [\x 485/]
Ca khandhe ārabbha upekkhā sahagatā khandhā uppajjanti. Patisahagato ca sukhasahagato ca dhammā pītisahagatassaca sukhasahagatassa ca dhammassa ārammaṇapaccayena paccayo (saṃkhittaṃ)

Pītisahagato dhammo pītisahagatassa dhammassa adhipatipaccayena paccayo, ārammaṇādhipati sahajātādhipati - ārammaṇādhipati pītisahagatena cittena dānaṃ datvā, sīlaṃ samādiyitvā uposatha kamma, katvā pītisahagatena cittena taṃ garuṃ katvā paccavekkhati pītisahagatā jhānā vuṭṭhahitvā, maggā vuṭṭhahitvā, phalā vuṭṭhahitvāpihitasahagate cittena taṃ garuṃ katvā, paccavekkhati, pitisahagate khandhe pītisahagatena cittena garuṃ katvā assādeti abhinandati taṃ garuṃ katvā pītisahagato rāgo uppajjati. Diṭṭhi uppajjati. Sahajātādhipati pītisahagatādhipati sampayuttakānaṃ khandhānaṃ adhipati paccayena.

Pītisahagato dhammo sukhasahagatassa dhammassa adhipati pacca, ārammaṇādhipati, sahajātādhipati, ārammaṇādhipati pitisaha-pesahajātādhipati, pītisahagatādhipati, sampayuttakānaṃ sukhasahagatānaṃ khandhānaṃ adhipati pacca, pītisahagato dhammo upekkhāsahagatassa dhammassa adhipati pacca, ārammaṇādhipati, pītisahagatena cittena dānaṃ datvā upekkhā sahagatena cittena, (saṃkhittaṃ) pītisahagato dhammo pītisahagatassa ca sukhasahagatassa ca dhammassa adhipati pacca, ārammaṇādhipati, sahajātādhipati, - ārammaṇādhipati, pitisaha- -pe- sahajātādhipati, pītisahagatādhipati, sampayuttakānaṃ pītisahagatānañca sukhasahagatānañca khandhānaṃ adhipati pacca, sukhasahagato dhammo sukhasahagatassa dhammassa adhipati pacca, ārammaṇādhipati, sahajātādhipati - ārammaṇādhipati, sukhasaha-pe-(saṃkhittaṃ)

Sahajātādhipati sukhasahagatādhipati sampayuttakānaṃ khandhānaṃ adhipati pacca, sukhasahagato dhammo pītisahagatassa dhammassa adhipati pacca, ārammaṇādhipati, sahajātādhipati, (saṃkhittaṃ) sahajātādhipati, sukhasahagatādhipati sampayuttakānaṃ pītisahagatānaṃ khandhānaṃ adhipati pacca, ārammaṇādhipati, (saṃkhitta) sukhasahagato dhammo pītisahagatassa ca sukhasahagatassa ca dhammassa adhipati pacca, ārammaṇādhipati, sahajātādhipati, saṃkhittaṃ. Sahajātādhipati, sukhasahagatādhipati, sampayuttakānaṃ pītisahagatānañca sukhasahagatānañca khandhānaṃ adhipati pacca, upekkhā sahagato dhammo upekkhāsahagatassa dhammassa adhipati pacca, ārammaṇādhipati, sahajātādhipati, (saṃkhittaṃ, ) sahajātādhipati, upekkhā

[BJT Page 486] [\x 486/]
Sahajātādhipati sampayuttakānaṃ khandhānaṃ adhipati pacca, upekkhā sahagato dhammo pītisahagatassa dhammassa adhipati pacca, ārammaṇādhipati, (saṃkhittaṃ) upekkhāsahagato dhammo sukhasahagatassa dhammassa adhipatipaccayena, ārammaṇādhipati, (saṃkhittaṃ)

Upekkhāsahagato dhammo pītisahagatassa ca sukhasahagatassa ca dhammassa adhipati pacca, ārammaṇādhipati, (saṃkhittaṃ) pītisahagato ca sukhasahagato ca dhammā pītisahagatassa dhammassa adhipati pacca, ārammaṇādhipati, sahajātādhipati -pe- sahajātādhipati, pītisahagatā ca sukhasahagatā ca adhipati sampayuttakānaṃ pītisahagatānaṃ khandhānaṃ adhipati pacca, pītisahagatā ca sukhasahagatā ca dhammā sukhasahagatassa dhammassa adhipati pacca, ārammanādhipati, sahajāta (saṃkhittaṃ) sahajātādhipati, pītisahagatā ca sukhasahagata ca adhipati, sampayuttakānaṃ sukhasahagatānaṃ khandhānaṃ adhipati pacca, pītisahagato ca sukhasahagato ca dhammā upekkhāsahagatassa dhammassa adhipati paccayena, ārammaṇādhipati, (saṃkhittaṃ) pītisahagatocasukhasahagato ca dhammā pītisahagatassa ca sukhasahagatassa ca dhammassa adhipati pacca, ārammaṇādhipati, sahajātādhipati, ārammaṇādhipati -pesahajātādhipati pītisahagatā ca sukhasahagatā ca adhipati sampayuttakānaṃ pitasahagatānañca sukhasahagatānañca khandhānaṃ adhipati pacca.

Pītisahagato dhammo pītisahagatassa dhammassa anantara paccayena paccayo, purimā purimā pītisahagatā khandhā pacchimānaṃ pacchimānaṃ pītisahagatānaṃ khandhānaṃ anantara paccayena paccayo, pītisahagataṃ anulomaṃ gotrabhussa anantarapaccayena paccayo, iminā kāraṇena sabbesaṃ padānaṃ paccayoti dipetabbaṃ, anulomaṃ vodanassa. Gotrabhu maggassa, vodānaṃ maggassa. Maggo phalassa, phalaṃ phalassa, anulomaṃ pītisahagatāya phalasamāpattiyā anantarapacca, pitasahagato dhammo sukhasahagatassa dhammassa anantarapacca, purimā purimā pītisahagatā khandhā pacchimānaṃ pacchimānaṃ sukhasahagatānaṃ khandhānaṃ anantara pacca, pītisahagataṃ anulomaṃ sukhasahagatassa gotrabhussa anantara pacca, pītisahagataṃ anulomaṃ sukhasahagatassa vodānassa, (saṃkhittaṃ) pītisahagataṃ anulomaṃ sukhasahagatāya phalasamāpattiyā anantara paccayena

Pītisahagato dhammo upekkhā sahagatassa dhammassa anantarapacca, pītisahagataṃ cuti cittaṃ upekkhā sahagatassa uppatti cittassa anantara pacca, pītisahagataṃ bhavaṅgaṃ āvajjanāya anantarapacca, pitasahagatā vipāka manoviññāṇadhātu kiriyā manoviññāṇa

[BJT Page 487] [\x 487/] dhātuyā anantara pacca, pītisahagataṃ bhavaṅgaṃ upekkhā sahagatassa bhavaṅgassa anantara pacca, pītisahagataṃ kusalākusalaṃ upekkhā sahagatassa vuṭṭhānassa, kiriyā vuṭṭhānassa phalaṃ vuṭṭhānassa anantara pacca, pitasahagato mmo pītisahagatassa ca sukhasahagatassa ca dhammassa anantara pacca, purimā purimā pītisahagatā khandhā pacchimānaṃ pacchimānaṃ pitasahagatānañca sukhasahagatānañca khandhānaṃ anantara pacca pītisahagataṃ anulomaṃ pītisahagatassa ca sukhasahagatassa ca gotrabhussa anantara pacca, (saṃkhittaṃ)

Pītisahagataṃ anulomaṃ pītisahagatāya ca sukhasahagatāya ca phala samāpattiyā anantara pacca, sukhasahagato dhammo sukhasahagatassa dhammassa anantara pacca, purimā purimā sukhasahagatā khandhā pacchimānaṃ pacchimānaṃ sukhasahagatānaṃ khandhānaṃ anantara pacca sukhasahagataṃ anulomaṃ sukhasahagatassa gotrabhussa anantara pacca, saṃkhittaṃ sukhasahagataṃ anulomaṃ sukhasahagatassa phalasamāpattiyā anantara pacca, sukhasahagato dhammo pītisahagatassa dhammassa anantara pacca, purimā purimā sukhasahagatā khandhā pacchimānaṃ pacchimānaṃ pitasahagatānaṃ khandhānaṃ (saṃkhittaṃ)

Sukhasahagataṃ anulomaṃ pītisahagatāya phala samāpattiyā anantara pacca, sukhasahagato dhammo upekkhā sahagatassa dhammassa anantara pacca, sukhasahagataṃ cuticittaṃ upekkhā sahagatassa uppanna cittassa anantara pacca, sukhasahagataṃ bhavaṅgaṃ āvajjanāya anantara pacca, sukhasahagataṃ kāyaviññāṇaṃ vipāka manodhātuyā anantarapacca, sukhasahagata vipāka manoviññāṇadhātu kiriyā manoviññāṇadhātuyā anantarapaccayena, sukhasahagataṃ bhavaṅgaṃ upekkhāsahagatassa bhavaṅgassa anantara pacca, sukhasahagataṃ kusalākusalaṃ upekkhā sahagatassa vuṭṭhānassa, kiriyaṃ vuṭṭhānassa, phalaṃ vuṭṭhānassa anantara pacca, sukhasahagato dhammo pītisahagatassa ca sukhasahagatassa ca dhammassa anantara pacca, purimā purimā sukhasahagatā khandhā pacchimānaṃ pacchimānaṃ pitasahagatānañca sukhasahagatānañca khandhānaṃ, (saṃkhittaṃ)

Sukhasahagataṃ anulomaṃ pītisahagatāya ca sukhasahagatāya ca phala samāpattiyā anantara pacca, upekkhā sahagato dhammo upekkhā sahagatassa dhammassa anantara pacca, āvajjanā pañcantā viññāṇānaṃ anantara pacca, purimā purimā upekkhā sahagatā khandhā pacchimānaṃ pacchimānaṃ upekkhāsahagatānaṃ khandhānaṃ (saṃkhittaṃ) upekkhā sahagataṃ anulomaṃ upekkhā sahagatāya phalasamāpattayi, nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ upekkhāsahagatāya

[BJT Page 488] [\x 488/]
Phalasamāpattiyā anantara pacca, upekkhā sahagato dhammo pītisahagatassa dhammassa anantarapacca, upekkhāsahagataṃ cuticittaṃ pītisahagatassa uppatticittassa, āvajjanā pītisahagatānaṃ khandhānaṃ vipākamanodhātu pitasahagatāya vipākamanoviññāṇadhātuyā, upekkhā sahagataṃ bhavaṅgaṃ pītisahagatassa, bhavaṅgassa, upekkhāsahagataṃ kusalākusalaṃ pītisahagatassa vuṭṭhānassa, kiriyaṃ vuṭṭhānassa, phala vuṭṭhānassa, nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ pītisahagatāya phalasamāpattiyā anantara pacca, upekkhā sahagato dhammo sukhasahagatassa dhammassa, pītisahagatassa ca sukhasahagatassa ca dhammassa anantara paccayena tāniyeva gamanāni niyāmetabbāni.

Pītisahagato ca sukhasahagato ca dhammā pītisahagatassa, dhammassa, sukhasahagatassa dhammassa, upekkhāsahagatassa dhammassa anantara pacca, patisahagatañca sukhasahagatañca cuti citta upekkhāsahagatassa upapatti cittassa, pītisahagatañca sukhasahagatañca bhavaṅgaṃ āvajjanāya pitasahagatā ca sukhasahagatā ca vipāka manoviññāṇadhātu kiriyā manoviññāṇadhātuyā pītisahagatañca sukhasahagatañca bhavaṅgaṃ upekkhāsahagatassa bhavaṅgassa, pitasahagatañca sukhasahagatañca kusalākusalaṃ upekkhā sahagatassa vuṭṭhānassa, kiriyaṃ vuṭṭhānassa, phalaṃ vaṭuṭhānassa anantara pacca, pītisahagato ca sukhasahagatoca dhammā pītisahagatassa ca sukhasahagatassa ca dhammassa anantara pacca, purimā purimā pitasahagatā ca sukhasahagatā ca khandhā pacchimānaṃ pacchimānaṃ pītisahagatānañca sukhasahagatānañca khandhānaṃ, (saṃkhittaṃ) pītisahagatañca sukhasahagatañca anulomaṃ pītisahagatāya ca sukhasahagatāya ca phalasamāpattiyā anantara pacca.

Pitasahagato dhammo pītisahagatassa dhammassa samanantara paccayena. Anantara paccaya sadisaṃ.

Pitittikaṃ anulomaṃ.
Pitasahagato dhammo pītisahagatassa dhammassa sahajāta paccayena paccayo: pītisahagato eko khandho tiṇṇannaṃ khandhānaṃ sahajāta paccayena paccayo dve khandhā dvinnaṃ khandhānaṃ sahajāta paccayena paccayo (paṭicca sadisaṃ. Sahajāte dasa pañcā)

Pītisahagato dhammo pītisahagatassa dhammassa aññamañña paccayena paccayo nissaya paccayena paccayo, dasa pañhā kātabbā

[BJT Page 489] [\x 489/]
Pītisahagato dhammo pītisahagatassa dhammassa upanissaya pacca, ārammaṇupanissayo, anantarūpanissayo, pakatūpanissayo. Pakatūpanissayo pitasahagataṃ saddhaṃ upanissāya pītisahagatena cittena dānaṃ deti. Sīlaṃ samādiyati, uposathakammaṃ karoti, pītisahagataṃ jhānaṃ uppādeti. Vipassanaṃ maggaṃ sampattiṃ uppādite. Mānaṃ jappeti. Diṭṭhiṃgaṇhāti. Pītisahagataṃ sīlaṃ, sutaṃ, cāgaṃ, paññaṃ upanissayā pītisahagatena cittena dānaṃ deti. Sīlaṃ samādiyati. Mānaṃ jappeti, diṭṭhiṃ gaṇhāti. Pītisahagataṃ rāgaṃ, mohaṃ, mānaṃ diṭṭhiṃ, patthanaṃ upanissāya pītisahagatena cittetana dānaṃ deti. Sīlaṃ samādiyati. Uposatha kammaṃ karoti. Pītisahagataṃ jhānaṃ uppādeti. Samāpattiṃ uppādeti. Pītisahagatena cittena adinnaṃ ādiyati. Musā bhaṇati. Pisuṇaṃ bhaṇati. Samphaṃ palapati. Sandhiṃ chindati. Nillopaṃ bharati. Ekāgārikaṃ karoti. Paripanthe tiṭṭhati. Paradāraṃ gacchati. Gāmaghātaṃ karoti. Nigamaghātaṃ karoti, pītisahagatā saddhā sīlaṃ, sutaṃ, cago, paññā, rāgo moho māno, diṭṭhi, patthanā piti sahagatāya saddhāya, sīlassa, sutassa, cāgassa, paññāya, rāgassa, mohassa, mānassa, diṭṭhiyā, patthanāya upanissaya paccayena paccayo.

Pītisahagato dhammo sukhasahagatassa dhammassa upanissaya pacca, ārammaṇupanissayo, anantarūpanissayo, pakatūpanissayo. Pakatūpanissayo pitasahagataṃ saddhaṃ upanissāya sukhasahagatena cittena dānaṃ deti. -Pe- sampattiṃ uppādeti. Mānaṃ jappeti. Diṭṭhiṃ gaṇhāti. Pītisahagataṃ sīlaṃ, sutaṃ, cāgaṃ, paññaṃ rāgaṃ, mohaṃ, mānaṃ diṭṭhiṃ, patthanaṃ upanissāya sukhasahagatena cittetana dānaṃ deti. -Pe- samāpattiṃ uppādeti. Sukhasahagatena cittena adinnaṃ ādiyati. Nigamaghātaṃ karoti pītisahagatā saddhā, patthanā sukhasahagatāya saddhāya, patthanāya, sukhasahagassa kāyaviññāṇassa upanissaya paccayena paccayo.

Pītisahagato dhammo upekkhā sahagatassa dhammassa upanissaya pacca, ārammaṇupanissayo, anantarūpanissayo, pakatūpanissayo. Pakatūpanissayo pitasahagataṃ saddhaṃ upanissāya upekkhā sahagatena cittena dānaṃ deti. Abhiññaṃ uppādeti, samāpattiṃ uppādeti, diṭṭhiṃ gaṇhāti, pītisahagataṃ sīlaṃ, patthanaṃ upanissaya upekkhā sahagatena cittena dānaṃ deti nigamaghātaṃ karoti. Pītisahagatā saddhā patthanā upekkhā sahagatāya saddhāya. Patthanāya upanissaya paccayena paccayo.

[BJT Page 490] [\x 490/]
Pītisahagato dhammo pītisahagatassa ca sukhasahagatassa ca dhammassa upanissaya pacca, ārammaṇupanissayo, anantarūpanissayo, pakatūpanissayo. Pakatūpanissayo pitasahagataṃ saddhaṃ upanissāya pītisahagatena ca sukhasahagatena ca cittena dānaṃ deti. Diṭṭhiṃ gaṇhāti, pītisahagataṃ sukhasahagataṃ sīlaṃ, patthanaṃ upanissaya pītisahagatena ca sukhasahagatena ca cittena dānaṃ deti nigamaghātaṃ karoti. Pītisahagatā saddhā patthanā pītisahagatāya ca sukhasahagatāya ca saddhāya. Patthanāya upanissaya paccayena paccayo.

Pītisahagato dhammo sukhasahagatassa dhammassa upanissaya pacca, ārammaṇupanissayo, anantarūpanissayo, pakatūpanissayo. Pakatūpanissayo sukhasahagataṃ saddhaṃ upanissāya sukhasahagatena cittena dānaṃ deti. Diṭṭhiṃ gaṇhāti, sukhasahagataṃ sīlaṃ, patthanaṃ sukhasahagataṃ kāyaviññāṇaṃ upanissaya sukhasahagatena cittena dānaṃ deti nigamaghātaṃ karoti. Sukhasahagatā saddhā patthanā sukhasahagataṃ kāyaviññāṇaṃ sukhasagatāya saddhāya. Patthanāya, sukhasahagatassa kāyaviññaṇassa upanissaya paccayena paccayo.

Sukhasahagato dhammo pītisahagatassa dhammassa upanissaya pacca, ārammaṇupanissayo, anantarūpanissayo, pakatūpanissayo. Pakatūpanissayo sukhasahagataṃ saddhaṃ upanissāya pītisahagatena cittena dānaṃ deti. Diṭṭhiṃ gaṇhāti, sukhasahagataṃ sīlaṃ, patthanaṃ, sukhasahagataṃ kāyaviññāṇaṃ upanissaya pītisahagatena cittena dānaṃ deti nigamaghātaṃ karoti. Sukhasahagatā saddhā patthanā sukhasahagataṃ kāyaviññāṇaṃ pitisagatāya saddhāya, patthanāya upanissaya paccayena paccayo.

Sukhasahagato dhammo upekkhā sahagatassa dhammassa upanissaya pacca, ārammaṇupanissayo, anantarūpanissayo, pakatūpanissayo. Pakatūpanissayo sukhasahagataṃ saddhaṃ upanissāya upekkhā sahagatena cittena dānaṃ deti. Abhiññaṃ uppādeti, diṭṭhiṃ gaṇhāti, sukhasahagataṃ sīlaṃ, patthanaṃ sukhasahagataṃ kāya viññāṇaṃ upanissaya upekkhā sahagatena cittena dānaṃ deti nigamaghātaṃ karoti. Sukhasahagatā saddhā, patthanā, sukhasahagatā saddhā, patthanā, sukhasahagataṃ kāyaviññāṇaṃ upekkhāsahagatāya saddhāya, patthanāya upanissaya paccayena paccayo.

Sukhasahagato dhammo pītisahagatassa ca sukhasahatassa ca dhammassa upanissaya pacca, ārammaṇupanissayo, anantarūpanissayo, pakatūpanissayo. Pakatūpanissayo sukhasahagataṃ saddhaṃ upanissāya

[BJT Page 491] [\x 491/]
Pītisahagatena ca sukhasahagatena ca cittena dānaṃ deti. Diṭṭhiṃ gaṇhāti, sukhasahagataṃ sīlaṃ, patthanaṃ sukhasahagataṃ kāyaviññāṇaṃ upanissaya pītisahagatena ca sukhasahagataṃ cittena dānaṃ deti nigamaghātaṃ karoti. -Pe- sukhasahagatā saddhā patthanā sukhasahagataṃ kāyaviññāṇaṃ pītisahagatāya ca sukhasahagatāya ca saddhāya. Patthanāya upanissaya paccayena paccayo.

Upekkhā sahagato dhammo upekkhā sahagatassa dhammassa upanissaya pacca, ārammaṇupanissayo, anantarūpanissayo, pakatūpanissayo. Pakatūpanissayo upekkhā sahagataṃ saddhaṃ upanissāya upekkhā sahagatena cittena dānaṃ deti. Abhiññaṃ uppādeti diṭṭhiṃ gaṇhāti, upekkhāsahagataṃ sīlaṃ, patthanaṃ upanissaya upekkhā sahagatena cittena dānaṃ deti nigamaghātaṃ karoti. Upekkhā sahagatāya saddhā patthanāya upanissaya paccayena paccayo.

Upekkhāsahagato dhammo pītisagatassa dhammassa upanissaya pacca, ārammaṇupanissayo, anantarūpanissayo, pakatūpanissayo. Pakatūpanissayo upekkhāsahagataṃ saddhaṃ upanissāya pītisahagatena cittena dānaṃ deti. Diṭṭhiṃ gaṇhāti, upekkhā sahagataṃ sīlaṃ, patthanaṃ upanissaya pītisahagatena cittena dānaṃ deti nigamaghātaṃ karoti. Upekkhāsahagatā saddhā patthanā pītisahagatāya saddhāya. Patthanāya upanissaya paccayena paccayo.

Upekkhāsahagato dhammo sukhasahagatassa dhammassa upanissaya pacca, ārammaṇupanissayo, anantarūpanissayo, pakatūpanissayo. Pakatūpanissayo upekkhāsahagataṃ saddhaṃ upanissāya sukhasahagatena cittena dānaṃ deti. Diṭṭhiṃ gaṇhāti, upekkhāsahagataṃ sīlaṃ, patthanaṃ upanissaya sukhasahagatena cittena dānaṃ deti nigamaghātaṃ karoti. Upekkhāsahagatā saddhā, patthanā sukhasahagatāya saddhāya, patthanāya sukhasahagatassa kāyaviññāṇassa upanissaya paccayena paccayo.

Upekkhāsahagato dhammo pītisahagatassa ca sukhasahagatassa ca dhammassa upanissaya pacca, ārammaṇupanissayo, anantarūpanissayo, pakatūpanissayo. Pakatūpanissayo upekkhāsahagataṃ saddhaṃ upanissāya pītisahagatena ca sukhakasahagatena ca cittena dānaṃ deti, diṭṭhiṃ gaṇhāti, upekkhāsahagataṃ sīlaṃ, patthanaṃ upanissaya pītisahagatena ca sukhasahagatena ca cittena dānaṃ deti nigamaghātaṃ

[BJT Page 492] [\x 492/]
Karoti. Upekkhā sahagatā saddhā patthanā pītisahagatāya ca sukhasahagatāya ca saddhāya. Patthanāya upanissaya paccayena paccayo.

Pītisahagato ca sukhasahagato ca dhammā pītisahagatassa dhammassa upanissaya pacca, ārammaṇupanissayo, anantarūpanissayo, pakatūpanissayo. Pakatūpanissayo pitasahagatañca sukhasahagatañca saddhaṃ upanissāya pītisahagatena cittena dānaṃ deti. Diṭṭhiṃ gaṇhāti, pītisahagatañca sukhasahagatañca sīlaṃ, patthanaṃ upanissaya pītisahagatena cittena dānaṃ deti nigamaghātaṃ karoti. Pītisahagatā ca sukhasahagatā ca saddhā patthanā pītisahagatāya saddhāya. Patthanāya upanissaya paccayena paccayo.

Pītisahagato ca sukhasahagato ca dhammā sukhasahagatassa dhammassa upanissaya pacca, ārammaṇupanissayo, anantarūpanissayo, pakatūpanissayo. Pakatūpanissayo pitasahagatañca sukhasahagatañca saddhaṃ upanissāya sukhasahagatena cittena dānaṃ deti. Diṭṭhiṃ gaṇhāti, pītisahagatañca sukhasahagatañca sīlaṃ, patthanaṃ upanissaya sukhasahagatena cittena dānaṃ deti nigamaghātaṃ karoti. Pītisahagatā ca sukhasahagatā ca saddhā patthanā sukhasahagatāya saddhāya. Patthanāya sukhasahagatassa kāyaviññāṇassa upanissaya paccayena paccayo.

Pītisahagato ca sukhasahagato ca dhammā upekkhāsahagatassa dhammassa upanissaya pacca, ārammaṇupanissayo, anantarūpanissayo, pakatūpanissayo. Pakatūpanissayo pitasahagatañca sukhasahagatañca saddhaṃ upanissāya upekkhāsahagatena cittena dānaṃ deti. Abhiññaṃ uppādeti, diṭṭhiṃ gaṇhāti, pītisahagatañca sukhasahagatañca sīlaṃ, patthanaṃ upanissaya upekkhāsahagatena cittena dānaṃ deti nigamaghātaṃ karoti. Pītisahagatā ca sukhasahagatā ca saddhā patthanā upekkhāsahagatāya saddhāya. Patthanāya upanissaya paccayena paccayo.

Pītisahagato ca sukhasahagato ca dhammā pītisahagatassa sukhasahagatassa ca dhammassa upanissaya pacca, ārammaṇupanissayo, anantarūpanissayo, pakatūpanissayo. Pakatūpanissayo pitasahagatañca sukhasahagatañca saddhaṃ upanissāya pītisahagatena sukhasahagatena ca cittena dānaṃ deti. Sīlaṃ samādiyati, uposathakammaṃ karoti, pītisahagatañca sukhasahagatañca jhānaṃ uppādeti, vipassanaṃ, maggaṃ, samāpattiṃ, mānaṃ, diṭṭhiṃ gaṇhāti, pītisahagatañca sukhasahagatañca sīlaṃ, sutaṃ cāgaṃ paññaṃ, rāgaṃ, mohaṃ, mānaṃ, diṭṭhiṃ patthanaṃ upanissaya pītisahagatena ca sukhasahagatane ca cittena dānaṃ deti,

[BJT Page 493] [\x 493/]
Sīlaṃ samādiyati, uposathakammaṃ kāroti. Pītisahagatañca sukhasahagatañca jhānaṃ, vipassanaṃ, maggaṃ samāpattiṃ uppādeti pītisahagatena ca sukhasahagatena ca citne ādiyati, musā bhaṇati, pisuṇaṃ bhaṇati, samphaṃ palapati, sandhiṃ chindati, nillopaṃ harati, ekāgārikaṃ karoti, paripanthe tiṭṭhati, paradāraṃ gacchati, gāmaghātaṃ karoti, nigamaghātaṃ karoti, pītisahagatā ca sukhasahagatā ca saddhā, patthanā pītisahagatāya ca sukhasahagatāya ca saddhāya, patthanāya upanisya paccayena paccayo.

Pītisahagato dhammo pītisahagatassa dhammassa āsevanapaccayena paccayo, purimā purimā pītisahagatā khandhā pacchimānaṃ pacchimānaṃ pītisahagatānaṃ khandhānaṃ āsevanapacca. Pītisahagataṃ anulomaṃ pītisahagatassa gotrabhussa, anulomaṃ vodānassa, gotrabhu maggassa, vodānaṃ maggassa āsevanapacca, pītisahagato dhammo sukhasahagatassa dhammassa āsevanapacca, purimā purimā pītisahagatā khandhā pacchimānaṃ pacchimānaṃ sukhasahagatānaṃ khandhānaṃ āsevanapacca, pītisahagataṃ anulomaṃ sukhasahagatassa gotrabhussa āsevanapacca, pītisahagataṃ anulomaṃ sukhasahagatassa vodānassa āsevanapacca, pītisahagataṃ gotrabhu sukhasahagatassa maggassa, pītisahagataṃ vodānaṃ sukhasahagatassa maggassa āsevanapaccayena paccayo.

Pītisahagato dhammo pītisahagatassa ca sukhasahagatassa ca dhammassa āsevanapaccayena paccayo, purimā purimā pītisahagatā khandhā pacchimānaṃ pacchimānaṃ pītisahagatānañca sukhasahagatassa khandhānaṃ āsevanapacca. (Saṃkhittaṃ) pītisahagataṃ vodānaṃ pītisahagatassa ca sukhasahagatassa ca dhammassa āsevanapacca, sukhasahagato dhammo sukhasahagatassa dhammassa pītisahagatassa dhammassa āsevanapacca, sukhasahagato dhammo sukhasahagatassa dhammassa pītisahagatassa dhammassa, pītisahagatassa ca sukhasahagatassa ca dhammassa āsevana paccayena paccayo (saṃkhittaṃ) (pitinayaṃ passitvā kātabbaṃ)

Upekkhāsahagato dhammo upekkhāsahagatassa dhammassa āsevanapacca, purimā purimā upekkhāsahagatā khandhā pacchimānaṃ pacchimānaṃ upekkhāsahagatānaṃ khandhānaṃ upekkhāsahagataṃ vodānanaṃ, upakkhāsahagatassa maggassa āsevanapacca. Pītisahagato ca sukhasahagato ca dhammā pītisahagatassa dhammassa, sukhasahagatassa dhammassa, pisagatassa ca sukhasahagatassa ca dhammassa āsevanapacca, purimā purimā pītisahagatā ca sukhasahagatā ca khandhā pacchimānaṃ pacchimānaṃ pītisahagatānañca sukhasahagatānañca khandhānaṃ āsevanapacca, (saṃkhittaṃ) pītisahagatañca sukhasahagatañca vodānaṃ pītisahagatassa ca sukhasahagatassa ca maggassa āsevanapaccayena paccayo.

[BJT Page 494] [\x 494/]
Pītisahagato dhammo pītisahagatassa dhammassa kammapaccayena paccayo. Sahajātā nānākhaṇikā, - sahajātā pītisahagatā cetanā sampayuttakānaṃ khandhānaṃ kamma pacca. Paṭisandhikkhaṇe, pītisahagatā cetanā sampayuttakānaṃ khandhānaṃ kammapacca, nānākakhaṇikā pītisahagatā cetanā vipākānaṃ pītisahagatānaṃ khandhānaṃ kamma pacca, pītisahagato dhammo sukhasahagatassa dhammassa kammapacca, sahajātā, nānākhaṇikā, sahajātā pītisahagatā cetanā sampayuttakānaṃ sukhasahagatatānaṃ khandhānaṃ kammapacca. Paṭisandhikkhaṇe pītisahagatā cetanā sampayuttakānaṃ sukhasahagatānaṃ khandhānaṃ kammapacca, nānākhaṇikā pītisahagatā cetanā vipākānaṃ sukhasahagatānaṃ khandhānaṃ kammapaccayena paccayo.

Pītisahagato dhammo upekkhāsahagatassa dhammassa kammapacca, nānākhaṇikā, pitisahagata cetanā vipipākānaṃ upekkhāsahagatanāṃ khandhānaṃ kammapacca, pitisahagatato dhammo pītisahagatassa ca sukhasahagatassa ca dhammassa kammapacca. Sahajātā, nānākhaṇikā - sahajātā pītisahagatā cetanā sampayuttakānaṃ pītisahagatānañca sukhasahagatānañca khandhānaṃ kammapacca, paṭisandhikkhaṇe, nānākhaṇikā pītisahagatā cetanā vipākānaṃ pītisahagatānañca sukhasahagatānañca khandhānaṃ kammapacca, sukhasahagato dhammo sukhasasahagatassa dhammassa. (Cattāri'pi gaṇanāni passītvā kātabbāni) upekkhāsahagato dhammo upekkhāsahagatassadhammassa kammapacca, sahajātā. Nānākhaṇikā pītisahagatassa dhammassa kammapacca, nānākhaṇikā sukhasahagassagata dhammassa kammapacca, nānākhaṇikā, upekkhāsahagatācetanā pītisahagatassa ca sukhasahagatassa ca dhammassa kammapacca, nānākhaṇikā upekkhāsahagatā cetanā pisahagato ca sukhasahagato ca dhammā pīsahagatassa dhammassa, (cattāri kātabbāni, pītisahagataṃ anumajjantena vibhajitabbaṃ)

Pītisahagato dhammo pītisahagatassa dhammassa vipāka paccayena paccayo, pītisahagato vipāko eko khandho tiṇṇaṇnaṃ khandhānaṃ vipāka pacca, dve khandhā dvinnaṃ khandhānaṃ, paṭisandhikkhaṇe pītisahagato eko khandho tiṇṇannaṃ khandhānaṃ, dve khandhā dvinnaṃ khandhānaṃ -pe- (yathā paṭiccavāre hetu paccaye, evaṃ vitthāretabbā) dasapañhā.

Pītisahagato dhammo pītisahagatassa dhammassa āhārapaccayena paccayo indriyapacca, jhānapacca, maggapacca, sampayuttapacca, atthi

[BJT Page 495] [\x 495/]
Paccayena paccayo, (dasa pañhā vitthāretabbā, ) natthi pacca, vigatapacca, natthi'pi vigata'mpi anantara dasidaṃ, avigata paccayena paccayo.

Hetuyā dasa, ārammaṇe soḷasa, adhipatiyā soḷasa, anantare soḷaṣa, samanantare soḷasa, sahajāte dasa, aññamaññe dasa, nissaye dasa, upanissaye soḷasa, āsevana dasa, kamme soḷasa, vipāke dasa, āhāre, indriye, jhāne, magge, sampayutte, atthiyā dasa, natthiyā soḷasa, vigate soḷasa, avigate dasa.

(Kusalattikaṃ anulomaṃ anumajjantena gaṇetabbaṃ)

Anulomaṃ
Pītisahagato dhammo pītisahagatassa dhammassa ārammaṇa pacca, sahajāta pacca, upanissaya pacca, kamma paccayena paccayo.

Pītisahagato dhammo sukhasahagatassa dhammassa ārammaṇa pacca, sahajāta pacca, upanissaya pacca, kamma paccayena paccayo.

Pītisahagato dhammo pītisahagatassa ca sukhasahagatassa ca dhammassa ārammaṇapacca, sahajātapacca, upanissaya pacca, kammapaccayena paccaye.

Sukhasahagato dhammo sukhasahagatassa dhammassa ārammaṇapacca, sahajātapacca, upanissayapacca, kammapacca, sukhasahagato dhammo pītisahagatassa dhammassa ārammaṇapacca, sahajātapacca, upanissayapacca, kammapacca, sukhasahagato dhammo upekkhāsahagatassa dhammassa ārammaṇapacca, upanissayapacca, kammapacca.

Sukhasahagato dhammo pītisahagatassa ca sukhasahagatassa ca dhammassa ārammaṇapacca, sahajātapacca, upanissaya pacca, kammapacca yena paccaye.

Upekkhāsahagato dhammo upekkhāsahagatassa dhammassa ārammaṇapacca, sahajātapacca, upanissaya pacca, kammapacca yena paccaye.

Upekkhāsahagato dhammo pītisahagatassa dhammassa ārammaṇapacca, upanissaya pacca, kammapacca
Upekkhāsahagato dhammo sukhasahagatassa dhammassa ārammaṇapacca, upanissaya pacca, kammapacca
[BJT Page 496] [\x 496/]
Upekkhāsahagato dhammo pītisahagatassa ca sukhasahagatassa dhammassa ārammaṇa pacca, upanissaya pacca, kammapacca yena paccaye.

Pītisahagato ca sukhasahagato ca dhammā pītisahagatassa dhammassa ārammaṇapacca, sahajātapacca, upanissaya pacca, kammapacca yena paccaye.

Pītisahagato ca sukhasahagato ca dhammā sukhasahagatassa dhammassa ārammaṇapacca, sahajātapacca, upanissaya pacca, kammapacca yena paccaye.

Pītisahagato ca sukhasahagato ca dhammā upekkhāsahagatassa dhammassa ārammaṇapacca, upanissaya pacca, kammapacca yena paccaye.

Pītisahagato ca sukhasahagato ca dhammā pītisahagatassa ca sukhasahagatassa ca dhammassa ārammaṇapacca, sahajātapacca, upanissaya pacca, kammapaccayena paccayo.

Na hetuyā soḷasa na ārammaṇe, na adhipatiyā, na anantare, na samanantare, na sahajāte, na aññamaññe, na nissaye, na upanissaye, na purejāte. Na pacchājāte, na āsevane, na kamme, na vipāke, na āhāre, na indriye, na jhāne, na magge, na sampayutte, na vippayutte, no atthiyā, no natthiyā, no vigate, no avigate, sabbattha soḷasa

(Paccaniyaṃ anumajjantena gaṇetabbaṃ)

Paccanīyaṃ.
Hetu paccayā na ārammaṇe dasa, na adhipatiyā dasa, na anantare, na samanantare, na upissaye, na purejāte, na pacchājāte, na āsevane, na kamme, na vipāke, na aāhāre, na indriye, na jhāne, na magge, na vippayutte, no natthiyā, no vigate, sabbattha dasa.

(Anuloma paccanīyaṃ anumajjantena gaṇetabbaṃ)
Anulomaṃ paccaniyaṃ.

[BJT Page 497] [\x 497/]
Na hetuyā ārammaṇe soḷasa, adhipatiyā, anantare, samantare soḷasa, sahajāte dasa, aññamaññe dasa, nissaye dasa, upanissaye soḷasa, āsevane dasa, kamme soḷasa, vipāke dasa, āhāre dasa, indriye dasa, jhāne dasa, magge dasa. Sampayutte dasa, atthiyā dasa, natthiyā soḷasa, vigate soḷasa, avigate dasa.

(Paccanīyānulomaṃ anumajjantena gaṇetabbaṃ)
Paccanīyānulomaṃ
Pitattikaṃ niṭṭhitaṃ

8. Dassanattikaṃ
Dassanena pahātabbaṃ dhammaṃ paṭicca dassanena pahātabbo dhammo uppajjati hetu paccayā. Dassanena pahātabbaṃ ekaṃ khandhaṃ paṭicca tayo khandhā. Dve khandhe paṭicca dve khandha. Dassanena pahātabbaṃ dhammaṃ paṭicca neva dassanena na bhāvanāya pahatabbo dhammo uppajjati hetu paccayā dassanena pahātabbe pahātabbe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ.

Dassanena pahātabbaṃ dhammaṃ paṭicca dassanena pahātabbo ca neva dassanena na bhāvanaya pahātabbo ca dhammā uppajjanti hetu paccayā. Dassanena pahātabbaṃ ekaṃ khandhaṃ paṭicca tayo khandhā. Dve khandhe cittasuṭṭhānañca rūpaṃ, dve khandhāpaṭicca dve khandhā, cittasamuṭṭhānañca rūpaṃ bhāvanāya pahabbeṃ dhamma paṭicca bhāvanāya pahābbo dhammo uppajjati hetupaccayā bhāvanāya pahātabbaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā.

Bhāvanāya pahātabbaṃ dhammaṃ paṭicca neva dassanena na bhāvanāya pahātabbo dhammo uppajjanti hetupaccayā. Bhāvanāya pahātabbe khandhe paṭicca cittasuṭṭhānañca rūpaṃ, bhāvanāya pahātabbaṃ dhammaṃ paṭicca bhāvanāya pahātabbe ca neva dassanena na bhāvanāya pahātabbo ca dhammā uppajjanti hetupaccayā, bhāvanāya pahātabbo ca dhammā uppajjanti hetupaccayā: bhāvanāya pahātabbaṃ ekaṃ khandhaṃ paṭicca tayo khanchā, cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ [T -32]

[BJT Page 498] [\x 498/]
Neva dassanena na bhāvanāya pahātabbaṃ dhammaṃ paṭicca neva dassanena na bhāvanāya pahātabbo dhammo uppajjanti hetupaccayā. Neva dassanena na bhāvanāya pahātabbaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānānañca rūpaṃ, paṭisandhikkhaṇe neva dassanena na bhāvanāya pahātabbaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ, dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ khandhe paṭicca tayo mahābhūtā, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ

Dassenena pahātabbañca neva dassanena na bhāvanāya pahātabbañca dhammaṃ paṭicca neva dassanena na bhāvanāya pahātabbo dhammo uppajjati hetupaccayā, dassanena na pahātabbe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ bhāvanāya pahātabbañca neva dassanena na bhāvanāya pahātabbañca dhammaṃ paṭicca neva dassanena na bhāvanāya pahātabbeñca dhammaṃ paṭicca neva dassanena na bhāvanāya pahātabbe dhammo uppajjati hetupaccayā, bhāvanāya pahātabbe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.

Dassanena pahātabbaṃ dhammaṃ paṭicca dassanena pahātabbo dhammo uppajjati ārammaṇapaccayā, dassanena pahātabbaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā, bhāvanāya pahātabbaṃ dhammaṃ paṭicca bhāvanāya pahātabbo dhammo uppajjati ārammaṇapaccayā, bhāvanāya pahātabbaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā, neva dassanena na bhāvanāya pahātabbaṃ dhammaṃ paṭicca neva dassanena na bhāvanāya pahātabbo dhammo uppajjati ārammaṇapaccayā, neva dassanena na bhāvanāya pahātabbaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā, paṭisandhikkhaṇe neva dassenena na bhāvanāya pahātabbaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā, vatthuṃ paṭaṭicca khandhā.

Dassanena pahātabbaṃ dhammaṃ paṭicca dassanena pahātabbo dhammo uppajjati adhipatipaccayā, tiṇi, bhāvanāya pahātabbaṃ dhammaṃ

[BJT Page 499] [\x 499/]
Paṭicca bhāvanāya pahātabbo dhammo uppajjati adhipatipaccayā tiṇi, neva dassanena na bhāvanāya pahātabbaṃ dhammaṃ paṭicca neva dassanena na bhāvanāya pahātabbo dhammo uppajjati adhipatipaccayā, ve dassanena na bhāvanāya pahātabbaṃ ekaṃ khandhaṃ paṭicca tayokhandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādā rūpaṃ.

Dassanena pahātabbañca neva dassanena na bhāvanāya pahātabbañca dhammaṃ paṭicca neva dassanena na bhāvanāya pahātabbe dhammo uppajjati adhipatipaccayā, dassanena pahātabbekhandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, bhāvanāya pahātabbañca neva dassanena na bhāvanāya pahātabbañca dhammaṃ paṭicca neva dassanena na bhāvanāya pahātabbo dhammo uppajjati adhipatipaccayā, bhāvanāya pahātabbe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ

Dassanena pahātabbaṃ dhammaṃ paṭicca dassanena pahātabbo dhammo uppajjati anantarapaccayā, samanantarapaccayā, ārammaṇa sadisaṃ.

Dassanena pahātabbaṃ dhammaṃ paṭicca dassanena pahātabbo dhammo uppajjati sahajātapaccayā tīṇi, bhāvanāya - tīṇi, neva dassanena, -pe- ekaṃ mahābhūtaṃ paṭicca -bāhiraṃ āhārasamuṭṭhānaṃ - utusamuṭṭhānaṃ, asaññasattānaṃ ekaṃ mahābhūtaṃ, - dassanena pahātabbañca neva dassanena na bhāvanāya pahātabbañca dhammaṃ paṭicca neva dassanena na bhāvanāya pahātabbo dhammo uppajjati sahajātapaccayā, dassanena pahātabbe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ - bhāvanāya pahātabbañcaneva dassanena na bhāvanāya pahātabbañca dhammaṃ paṭicca neva dassanena na bhāvanāya pahātabbo dhammo uppajjati sahajātapaccayā, bhāvanāya pahātabbe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.

Dassanena pahātabbaṃ dhammaṃ paṭicca dassanena pahātabbo dhammo uppajjati aññamaññapaccayā ekaṃ, bhavanāya pahātabbaṃ - ekaṃ neva dassanena na bhāvanāya pahātabbaṃ dhammaṃ paṭicca neva dasasanena na bhāvanāya pahātabbo dhammo uppajjati aññamaññapaccayā, neva dassanena na bhāvanāya pahātabbaṃ ekaṃ

[BJT Page 500] [\x 500/]
Khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā, paṭisandhikkhaṇe neva dassanena na bhāvanāya pahātabbaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭiccadve khandhā, khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, dve mahābhūte paṭicca dve mahābhūtā, bāhiraṃ āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ, asaññasattānaṃ, dve mahābhūte paṭicca dve mahābhūtā.

Dassanena pahātabbaṃ dhammaṃ paṭicca dassanena pahātabbo dhammo uppajjati nissayapaccayā, hetupaccayasadisaṃ, upanissayapaccayā. Tīṇi, purejātapaccayā. Tīṇi, paṭisandhi natthi, āsevana paccayā, vipākapaṭisandhi natthi, kammapaccayā paripuṇṇaṃ, ajjhattikā ca asaññasattānañca, mahābhūtā.

Neva dassanena na bhāvanāya pahātabbaṃ dhammaṃ paṭicca neva dassanena na bhāvanāya pahātabebā dhammo uppajjati vipākapaccayā, vipākaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, cittasamuṭṭhānañca rūpaṃ, paṭisandhikkhaṇe khandhe vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ.

Dassanena pahātabbaṃ dhammaṃ paṭicca dassanena pahātabbo dhammo uppajjati āhārapaccayā paripuṇṇaṃ, ajjhattikā mahābhūtā ca āhāra samuṭṭhānañca, indriyapaccayā kammapaccayadisaṃ, jhāna paccayā, maggapaccayā, hetupaccayasadisaṃ, sampayuttapaccayā, ārammaṇapaccayasadiṃ, vippayuttapaccayā, kusalattike vippayuttapaccayasadisaṃ atthipaccayā sahajātapaccayasadisaṃ natthipaccayā -pe- vigatapaccayā avigatapaccayā.

Hetupaccayā nava, ārammaṇe tīṇi, adhipatiyā nava, anantare tiṇi, samanantare tīṇi, sahajāte nava, aññamaññe tīṇi, nissaye nava, upanissaye tīṇi. Purejāte tīṇi, āsevane tīṇi, kamema nava, vipāke ekaṃ, āhāre nava, indriye nava, jhāne nava, magge nava. Sampayutte tīṇi, vippayutte nava, atthiyā nava, natthiyā tīṇi, vigate tīṇi, avigate nava.

(Imāni padāni anumapajjantena anulomaṃ gaṇetabbaṃ)
Anulomaṃ.

[BJT Page 501] [\x 501/]
Dassanena pahātabbaṃ dhammaṃ paṭicca dassanena pahātabbo dhammo uppajjati na hetupaccayā, vicikicchāsahagate khandhe paṭicca vicikicchāsahagato moho, bhāvanāya pahātabbaṃ dhammaṃ paṭicca bhāvanāya pahātabbo dhammo uppajjati na hetupaccayā, uddhacca sahagate khandhe paṭicca uddhaccasahagato moho neva dassanena na bhāvanāya pahātabbo dhammo uppajjati na hetupaccayā, ahetukaṃ neva dassanena na bhāvanāya pahātabbaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca, ahetuka paṭisandhikkhaṇe neva dassanena na bhāvanāya pahātabbaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ, dve khandha paṭicca dve khandhā, khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ, kaṭattā rūpaṃ, upādārūpaṃ, bāhiraṃ, āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, mahābhūte paṭicca kaṭattā rūpaṃ upādārūpaṃ.

Dassanena pahātabbaṃ dhammaṃ paṭicca neva dassanena na bhāvanāya pahātabbo dhammo uppajjati nārammaṇapaccayā, dassanena pahātabbe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, bhāvanāya pahātabbaṃ dhammaṃ paṭicca neva dassanena na bhāvanāya pahātabbo dhammo uppajjati nārammaṇapaccayā, bhāvanāya pahātabbe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, neva dassanena na bhāvanāya pahātabbaṃ dhammaṃ paṭicca neva dassanena na bhāvanāya pahātabbo dhammo uppajjati nārammaṇapaccayā, neva dassanena na bhāvanāya pahātabbe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe neva dassanena na bhāvanāya pahātabbe khandhe paṭicca kaṭattā rūpaṃ, khandhe paṭicca vatthu, ekaṃ mahābhūtaṃ, bāhiraṃ āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ, asaññasattānaṃ ekaṃ mahābhūtaṃ, dassanena pahātabbañca neva dassanena na bhāvanāya pahātabbañca dhammaṃ paṭicca neva dassanena na bhāvanāya pahātabbo dhammo uppajjati nārammaṇapaccayā, dassanena pahātabbe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, bhāvanāya pahātabbañca neva dassanena na bhāvanāya pahātabbañca dhammaṃ paṭicca neva dassanena na bhāvanāya pahātabbo dhammo uppajjati nārammaṇapaccayā, bhāvanāya pahātabbe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ,

[BJT Page 502] [\x 502/]
Dassanena pahātabbaṃ dhammaṃ paṭicca dassanena pahātabbo dhammo uppajjati na adhipatipaccayā, paripuṇṇaṃ hetupaccayasadisaṃ na anantarapaccayā, na samanantarapaccayā. Naaññamaññapaccayā, na upanissayapaccayā. Na purejātapaccayā arūpe dassanena pahātabbaṃ ekaṃ khandhaṃ paṭicca tayo khandhā.

Dassanena pahātabbaṃ dhammaṃ paṭicca neva dassanena na bhāvanāya pahātabbo dhammo uppajjati na purejātapaccayā, dassanena pahātabbe khandho, paṭicca cattasamuṭṭhānaṃ rūpaṃ, bhāvanāya pahātabbaṃ dhammaṃ paṭicca bhāvanāya pahātabbo -pe- arūpe bhāvanāya pahātabbaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā, na bhāvanāya pahātabbaṃ dhammaṃ paṭicca neva dassanena na bhāvanāya pahātabbo -pebhāvanāya pahātabbe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ.

Neva dassanena na bhāvanāya pahātabbaṃ dhammaṃ paṭicca neva dassanena na bhāvanāya pahātabbo dhammo uppajjati na purejātapaccayā, arūpe neva dassanena na bhāvanāya pahātabbaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve, khandhe paṭicca dve khandhā, neva dassanena na bhāvanāya pahātabbe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe neva dassanena na bhāvanāya pahātabbaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ, dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ, khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ paṭicca tayo, -pe- bāhiraṃ āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ, asaññasattānaṃ ekaṃ mahābhūtaṃ, dassanena pahātabbañca neva dassanena na bhāvanāya pahātabbañca dhammaṃ paṭicca neva dassanena na bhāvanāya pahātabbo dhammo -pe- dassanena pahātabbe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.

Bhāvanāya pahātabbañca neva dassanena na bhāvanāya pahātabbañca dhammaṃ paṭicca neva dassanena na bhāvanāya pahātabbo dhammo uppajjati na purejātapaccayā bhāvanāya pahātabbo ca khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.

Dassanena pahātabbaṃ dhammaṃ paṭicca dassanena pahātabbo dhammo uppajjati na pacchājātapaccayā. Na āsevanapaccayā. Na kammapaccayā. Dassanena pahātabbe khandhe paṭicca dassanena pahātabbā cetanā bhāvanāya pahātabbaṃ dhammaṃ paṭicca bhāvanāya

[BJT Page 503] [\x 503/]
Pahātabbo dhammo uppajjati na kammapaccayā. Bhāvanāya pahātabbe khandhe paṭicca bhāvanāya pahātabbā cetanā. Nevasadassanena bhāvanāya pahātabbaṃ dhammaṃ paṭicca nevadassanena na bhāvanāya pahātabbo dhammo uppajjati na kammapaccayā neva dassanenana bhāvanāya pahātabbe khandhe paṭicca neva dasasanena na bhāvanāya pahātabbā cetanā bāhiraṃ, āhāra samuṭṭhānaṃ utusamuṭṭhānaṃ, asaññasattānaṃ ekaṃ mahābhūtaṃ.

Dassanena pahātabbaṃ dhammaṃ paṭicca dassanena pahātabbo dhammo uppajjati na vipākapaccayā na adhipatipaccayasadisaṃ -pe- paṭisandhi natthi.

Neva dassanena na bhāvanāya pahātabbaṃ dhammaṃ paṭicca neva dassanena na bhāvanāya pahātabbo dhammo uppajjati na āhārapaccayā, bāhiraṃ. Utusamuṭṭhānaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ, neva dassanena na bhāvanāya pahātabbaṃ -pe- na indriyapaccayā bāhiraṃ. Āhāra samuṭṭhānaṃ, ekaṃ mahābhūtaṃ asaññasattānaṃ mahābhūte paṭicca rūpajīvitindriyaṃ.

Neva dassanena na bhāvanāya pahātabbaṃ dhammaṃ -pe- na jhānapaccayā pañcaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe, bāhiraṃ, āhāra samuṭṭhānaṃ, utusamuṭṭhānaṃ, asaññasattānaṃ ekaṃ māhābhūtaṃ neva dassanena na bhāvanāya pahātabbaṃ, -pe- na magagpaccayā. Ahetukaṃ neva dasasanena na bhāvanāya pahātabbaṃ, ahetuka paṭisandhikkhaṇe ekaṃ mahābhūtaṃ, bāhiraṃ, āhāra samuṭṭhānaṃ, utusamuṭṭhānaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ.

Dassanena pahātabbaṃ dhammaṃ paṭicca neva dassanena na bhāvanāya pahātabbo dhammo uppajjati na sampayuttapaccayā, na ārammaṇa sadisaṃ dassanena pahātabbaṃ -pevipapyuttapaccayā, arūpe dasasanena pahātabbaṃ ekaṃ khandhaṃ paṭicca bhāvanāya pahātabbaṃ -pe- na vippayuttapaccayā, arūpe bhāvanāya pahātabbaṃ ekaṃ khandhaṃ neva dassanena na bhāvanāya pahātabbaṃ na vippayuttapaccayā arūpe neva dassanena na bhāvanāya pahātabbaṃ ekaṃ khandhaṃ paṭicca bāhiraṃ, āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ, asaññasattānaṃ dassanena pahātabbaṃ dhammaṃ paṭicca neva dassanena na bhāvanāya. No natthipaccayā, no vigatapaccayā, nārammaṇasadisaṃ.

[BJT Page 504] [\x 504/]
Na hetuyā tīṇi, na ārammaṇe pañca, na adhipatiyā nava, na anantare pañca, na samanantare pañca, na aññamaññe pañca, na upanissaye pañca. Na purejāte satta. Na paccājāte nava. Na āsevane nava, na kamme tīṇi, na vipāke nava, na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte pañca, na vippayutte tiṇi, no natthiyā pañca, no vigate pañca, (ñatvā gaṇetabbaṃ)
Paccanīyaṃ

Hetupaccayā nārammaṇe pañca, nādhipatiyā nava, na anantare pañca, na samanantare pañca, na aññamaññe pañca, na upanissayepañca, na purejāte satta. Napaccājāte nava, na āsevane nava, na kamme tīṇi, na vipāke nava. Na sampayutte pañca, na vippayutte tīni. No vipāke nava. Na sampayutto pañca, na vippayutte tīṇi, no natthiyā pañca, novigate pañca (evaṃ anumajjantena gaṇetabbaṃ)

Anuloma paccaniyaṃ.

Hetupaccayā ārammaṇe tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte tīṇi, aññamaññe tiṇi, nissaye tīṇi, upanissaye tīṇi purejāte tīṇi, āsevane tīṇi, kamme tīṇi, vipāke ekaṃ, āhāre tiṇi. Indriye tiṇi, jhāne tiṇi, magge dve, sampayutte tiṇi. Vippayutte tīṇi, atthiyā tiṇi, natthiyā tiṇi, vigate tīṇi, avigate tīṇi, (evaṃ anumajjantena gaṇetabbaṃ)

Paccanīyānulomaṃ
Paṭiccavāro.

Sahajātavāro
Dassanena pahātabbaṃ dhammaṃ sahajāte dassanena sahātabbo dhammo uppajjati hetupaccayā dassanena pahātabbaṃ ekaṃ khandhaṃ sahajātā tayo khandhā dve khandhe sahajātā -pe-

Sahajātavāro paṭiccavāro sadiso

Dassanena pahātabbaṃ dhammaṃ paccayā dassanena sahātabbo dhammo uppajjati hetupaccayā tīṇi. Bhāvanāya pahātabbaṃ dhammaṃ paccayā bhāvanāya tīṇi.

[BJT Page 505] [\x 505/]
Neva dassanena na bhāvanāya pahātabbaṃ dhammaṃ paccayā neva dassanena na bhāvanāya pahātabbo dhammo uppajjati hetupaccayā. Neva dassanena na bhāvanāya pahātabbaṃ ekaṃ khandhaṃ paccayā tayo khandhā, cittasamuṭṭhānañca rūpaṃ dve khandhe - paṭisandhikkhaṇe neva dassanena na bhāvanāya pahātabbaṃ ekaṃ khandhaṃ paccayā tayo khandhā, kaṭattā ca rūpaṃ. Dve khandhe paccayā dve khandhā khandhe paccayā vatthu, vatthuṃ paccayā khandhā, ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā. Mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, kaṭattā rūpaṃ, upādā rūpaṃ, vatthuṃ paccayā neva dassanena na bhāvanāya pahātabbā khandhā.

Neva dassanena na bhāvanāya pahātabbaṃ dhammaṃ paccayā dassanena pahātabbo dhammo uppajjati hetupaccayā. Vatthuṃ paccayā dassanena pahātabbo dhammo uppajjati hetupaccayā. Vatthuṃ paccayā dassanena pahātabbā khandhā neva dassanena na bhāvanāya pahātabbaṃ dhammaṃ paccayā bhāvanāya pahātabbo dhammo uppajjati hetupaccayā. Vatthuṃ paccayā bhāvanāya pahātabbā khandhā. Neva dassanena na bhāvanāya pahātabbaṃ dhammaṃ paccayā dassanena pahātabbo ca neva dassanena na bhāvanāya pahātabbā dhammā uppajjanti hetupaccayā vatthuṃ paccayā dassanena pahātabbā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ neva dassanena na bhāvanāya pahātabba dhammaṃ paccayā bhāvanāya pahātabbo ca neva dassanena na bhāvanāya pahātabbo ca dhammā uppajjanti hetupaccayā, vatthuṃ paccayā bhāvanāya pahātabbā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ.

Dassanena pahātabbañca neva dassanena na bhāvanāya pahātabbañca dhammaṃ paccayā dassanena pahātabbo dhammo uppajjati hetupaccayā dassanena pahātabbaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ca vatthuñca paccayā dve khandhā, dassanena pahātabbañca neva dassanena na bhāvanāya pahātabbañca dhammaṃ paccayā neva dassanena na bhāvanāya pahātabbo dhammo uppajjati hetupaccayā dassanena pahātabbe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ

Dassanena pahātabbañca neva dassanena na bhāvanāya pahātabbañca dhammaṃ paccayā dassanena pahātabbo ca neva dassanena na bhāvanāya pahātabbo ca dhammā uppajjati hetupaccayā dassanena pahātabbaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ca vatthuñca paccayā dve khandhā, dassanena pahātabbe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ

[BJT Page 506] [\x 506/]
Bhāvanāya pahātabbañca neva dassanena -pe- tabbañca dhammaṃ bhāvanāya pahātabbo dhammo uppajjati hetupaccayā, bhāvanāya pahātabbaṃ ekaṃ khandhaṃ ca vatthuñca paccayā tayo khandhā, dve khandhe ca vatthuñca bhāvanāya pahātabbañca neva dassanena -petabbañca dhammaṃ paccayā neva dassanena na bhāvanāya pahātabbo dhammo uppajjati hetupaccayā, bhāvanāya pahātabbe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. Bhāvanāya pahātabbañca neva dassanena na -pe- tabbañca dhammaṃ paccayā. Bhāvanāya pahātabbo ca neva dassanena na -pe- tabbo ca dhammā uppajjanti hetupaccayā bhāvanāya pahātabbaṃ ekaṃ khandhañca pavatthuñca paccayā tayo khandhā, dve khandhe ca vatthuñca, bhāvanāya pahātabbe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ.

Dassanena pahātabbaṃ dhammaṃ paccayā dassanena pahātabbo dhammo uppajjati ārammaṇapaccayā dassanena pahātabbaṃ ekaṃ khandhaṃ paccayā tayo khandhā, dve khandhe, bhāvanāya pahātabbaṃ dhammaṃ paccayā bhāvanāya pahātabbo dhammo uppajjati ārammaṇapaccayā bhāvanāya pahātabbaṃ ekaṃ khandhaṃ paccayā tayo khandhā, neva dassanena na bhāvanāya pahātabbaṃ dhammaṃ paccayā neva dassanena na bhāvanāya pahātabbo dhammo uppajjati ārammaṇapaccayā neva dassanena na bhāvanāya pahātabbaṃ ekaṃ khandhaṃ paccayā tayo khandhā, dve khandhe, paṭisandhikkhaṇe neva dassanena na bhāvanāya pahātabbaṃ ekaṃ khandhaṃ paccayā tayo khandhā, dve khandhe, vatthuṃ paccayā khandhā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ, kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā neva dassanenana na bhāvanāya pahātabbā khandhā, neva dassanena na -pe- tabbaṃ dhammaṃ paccayā dassanne na pahātabbo dhammo uppajjati ārammaṇapaccayā, vatthuṃ paccayā dassanena pahātabbā khandhā, neva dassanena na -pe- tabbaṃ paccayā bhāvanāya pahātabbo dhammo uppajjati ārammaṇapaccayā vatthuṃ paccayā bhāvanāya pahātabbā khandhā.

Dassanena pahātabbañca neva dassanena na bhāvanāya pahātabbañca dhammaṃ paccayā dassanena pahātabbo dhammo uppajjati ārammaṇapaccayā dassanena pahātabbaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ca vatthuñca paccayā bhāvanāya pahātabbañca neva dassanena na bhāvanāya pahātabbañca dhammaṃ paccayā bhāvanāya pahātabbo dhammo uppajjati ārammaṇapaccayā

[BJT Page 507] [\x 507/]
Bhāvanāya pahātabbaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, dve khandhe ca vatthuñca paccayā dve khandhā.

Dassanena pahātabbaṃ dhammaṃ paccayā dassanena pahātabbo dhammo uppajjati adhipatipaccayā paripuṇṇaṃ paṭisandhi natthiantarapaccayā, samantarapaccayā. Ārammaṇasadisaṃ, sahajāta paccayā, dassanena pahātabbaṃ ekaṃ khandhaṃ tīṇi. Bhāvanāya pahātabbaṃ tīṇi.

Neva dassanena na bhāvanāya pahātabbaṃ dhammaṃ paccayā neva dassanena na bhāvanāya pahātabbo dhammo uppajjati sahajāta paccayā, neva dassanena na bhāvanāya pahātabbaṃ ekaṃ khandhaṃ paccayā tayo khandhā, cittasamuṭṭhānañca rūpaṃ dve khandhe paccayā dve khandhā, cittasamuṭṭhānañca rūpaṃ dve khandhe paccayā dve khandhā. Paṭisandhikkhaṇe khandhe paccayā vatthu vatthuṃ paccayā khandhā ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā, mahābhūte paccayā. Bāhiraṃ, āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ, asaññasattānaṃ ekaṃ cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ, kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā neva dassanena na bhāvanāya pahātabbā khandhā, neva dassanena na bhāvanāya pahātabbaṃ dhammaṃ paccayā dassanena pahātabbo dhammo uppajjati sahajāta paccayā, avasesā hetupaccayā sadisā.

Dassanena pahātabbaṃ dhammaṃ paccayā dassanena pahātabbo dhammo uppajjati aññamaññapaccayā, nissayapaccayā, upanissaya paccayā purejātapaccayā. Paṭisandhi natthi, āsevanapaccayā, paṭisandhi natthi. Vipākañca. Kammapaccayā, vipāpaccayā, āhārapaccayā, indriyapaccayā, jhānapaccayā, maggapaccayā, sampayuttapaccayā vippayuttapaccayā, atthipaccayā, natthipaccayā, vigatapaccayā, avigatapaccayā.

Hetuyā sattarasa, ārammaṇe satta, adhipatiyā sattarasa, anantare satta. Samanantare satta, sahajāte sattarasa aññamaññe satta, nissaye sattarasa, upanissaye satta. Purejāte satta, āsevane satta, kamme sattarasa vipāke ekaṃ, āhāre sattarasa, indriye sattarasa, jhāne sattarasa, magge sattarasa, sampayutte satta, vippayutte sattarasa, atthiyā sattarasa, natthiyā satta, vigate satta, avigate sattarasa, (evaṃ gaṇetabbaṃ)
Anulomaṃ.

[BJT Page 508] [\x 508/]
Paccanīyaṃ.
Dassanena pahātabbaṃ dhammaṃ paccayā dassanena pahātabbo dhammo uppajjati na hetupaccayā, vicikicchā sahagate khandhe paccayā vitikicchā sahagato moho, bhāvanāyapahātabbaṃ dhammaṃ paccayā bhāvanāya pahātabbo dhammo uppajjati na hetupaccayā, uddhaccasahagate khandhe paccayā uddhacca sahagato moho, neva dassanena na bhāvanāya pahātabbaṃ dhammaṃ neva dassanena na -petabbo dhammo uppajjati na hetupaccayā, ahetukaṃ neva dassanena na bhāvanāya pahātabbaṃ ekaṃ khandhaṃ paccayā tayo khandhā, cittasamuṭṭhānañca rūpaṃ, dve khandhe, ahetuka paṭisandhikkhaṇe, khandhe paccayā vatthu, vatthuṃ paccayā khandhā, ekaṃ mahābhūtaṃ bāhiraṃ āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ, asaññasattānaṃ, cakkhāyatanaṃ paccayā cakkuviññāṇaṃ, kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā neva dassanena na bhāvanāya pahatabbā khandhā, neva dassanena na -pe- tabbaṃ dhammaṃ paccayā dassanena pahātabbo dhammo na hetupaccayā, vatthuṃ paccayā vicikicchāsahagato moho, neva dassanena na -petabbaṃ dhammaṃ bhāvanāya pahātabbo dhammo na hetupaccayā, vatthuṃ paccayā uddhaccasahagato moho dassanena pahātabbañca neva dassanena na -pe- tabbañca dhammaṃ dassanena pahātabbo dhammo na hetupaccayā, vicikicchāsahagate khandhe ca vatthuñca paccayā vicikicchāsahagato moho.

Bhāvanāya pahātabbañca neva dassanena na -pe- tabbañca dhammaṃ, bhāvanāya pahātabbo dhammo, na hetupaccayā, uddhaccasahagate khandhe ca vatthuñca paccayā uddhaccasahagato moho.

Dassanena pahātabbaṃ dhammaṃ paccayā neva dassanena na bhāvanāya pahātabbo dhammo uppajjati na ārammaṇapaccayā dassanena pahātabbe khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ. Bhāvanāya pahātabbaṃ dhammaṃ paccayā neva dassanena na bhāvanāya pahātabbo dhammo uppajjati na ārammaṇapaccayā, bhāvanāya pahātabbe khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ, neva dassanena na bhāvanāya pahātabbaṃ neva dassanena na -pe- tabbo dhammo na ārammaṇapaccayā, neva dassanena na bhāvanāya pahātabbe khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe neva dassanena na bhāvanāya pahātabbe khandhe paccayā kaṭattā rūpaṃ, khandhe paccayā vatthu, ekaṃ mahābhūtaṃ paccayā, bāhiraṃ ārasamuṭṭhāṃ,

[BJT Page 509] [\x 509/]
Utusamuṭṭhānaṃ, asaññasattānaṃ -pe- dassanena pahātabbañca neva dassanena na -petabbo dhammo, na ārammaṇapaccayā, dassanena pahātabbe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, bhāvanāya pahātabbañca neva dassanena na bhāvanāya -petabbañca dhammaṃ, neva dassanena na -pe- tabbo dhammo, na ārammaṇapaccayā. Bhāvanāya pahātabbe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ.

Dassanena pahātabbaṃ dhammaṃ paccayā dassanena pahātabbo dhammo uppajjati na adhipatipaccayā sahajātasadisaṃ, na anantarapaccayā, na samanantarapaccayā, na aññamaññapaccayā, na upanissaya paccayā, dassanena pahātabbaṃ dhammaṃ paccayā dassanena pahātabbo dhammo uppajjati na purejātapaccayā, arūpe dassanena pahātabbaṃ ekaṃ khandhaṃ paccayā, dassanena pahātabbaṃ dhammaṃ paccayā neva dassanena -pe- tabbo dhammo dhammo uppajjati na purejātapaccayā, dassanena pahātabbe khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ, bhāvanāya pahātabbaṃ dhammaṃ paccayā bhāvanāya pahātabbe dhammo, na purejātapaccayā, arūpe bhāvanāya pahātabbaṃ ekaṃ, bhāvanāya pahātabbaṃ dhammaṃ, neva dassanena na -pe- tabbo dhammo na purejātapaccayā, bhāvanāya pahātabbe khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ, neva dassanena na -pe- tabbaṃ dhammaṃ nevadassanena na -pe- tabbo dhammo na purejātapaccayā, arūpe neva dassanena na bhāvanāya pahātabbaṃ ekaṃ khandhaṃ paccayā tayo khandhā, neva dassanena na bhāvanāya pahātabbe khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe, khandhe paccayā kaṭattā rūpaṃ. Khandhe paccayā vatthu, vatthuṃ paccayā khandhā, ekaṃ mahābhūtaṃ, bāhiraṃ, āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ, asaññasattānaṃ ekaṃ, dassanena pahātabbañca neva dassanena na -pe- tabbañca dhammaṃ.

Neva dassanena na bhāvanāya pahātabbo dhammo na purejātapaccayā. Dassanena pahātabbe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, bhāvanāya pahātabbañca neva saddanena na -pe- tabbañca dhammaṃ neva dassanena na -petabbo dhammo na purejāta paccayā, bhāvanāya pahātabbe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ.

Dassanena pahātabbaṃ, -pe- napacchājātapaccayā, na āsevanapaccayā, na kammapaccayā, dassanena pahātabbe khandhe paccayā dassanena pahātabbā cetanā, bhāvanāya pahātabbaṃ, na

[BJT Page 510] [\x 510/]
Kammapaccayā, bhāvanāya pahātabbe khandhe paccayā bhāvanāya pahātabbā cetanāya, nevadassanena na -pe- tabbaṃ, na kammapaccayā, neva dassanena na bhāvanāya pahātabbe khandhe paccayā neva dassanena na bhāvanāya pahātabbā cetanā, bāhiraṃ, āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ, neva dassanena na bhāvanāya pahātabbaṃ, dassanena pahātabbo dhammo, na kammapaccayā, vatthuṃ paccayā dassanena pahātabbā cetanā neva dassanena na -petabbaṃ, bhāvanāya pahātabbo dhammo, na kammapaccayā, vatthuṃ paccayā bhāvanāya pahātabbā cetanā, dassanena pahātabbañca neva dassanena na -petabbañca dassanena pahātabbo dhammo na kammapaccayā, dassanena pahātabbe khandhe ca vatthuñca paccayā dassanena pahātabbā cetanā, bhāvanāya pahātabbañca neva dassanena na-pe- tabbañca bhāvanāya pahātabbo dhammo, na kamma paccayā bhāvanāya pahātabbo dhammo, na kammapaccayā bhāvanāya pahātabbe khandhe ca vatthuñca paccayā bhāvanāya pahātabbā cetanā.

Dassanena pahātabbaṃ dhammaṃ paccayā dassanena pahātabbo dhammo uppajjati na vipāka paccayā, paripuṇṇaṃ, paṭisandhi natthi, na āhāra paccayā bāhiraṃ. Utu asaññasattānaṃ, na indriya paccayā. Bāhiraṃ, āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ, asaññasattānaṃ mahābhūte paccayā, rūpajīvitindriyaṃ, na jhānapaccayā, pañcaviññāṇaṃ, bāhiraṃ, -peasaññasattānaṃ, na maggapaccayā, ahetukaṃ, nevasaddanena na bhāvanāya pahātabbaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ, ahetukaṃ paṭisandhikkhaṇe, ekaṃ mahābhūtaṃ asaññasattānaṃ, na sampayutta paccayā, na vippayutta paccayā, arūpe dassanena pahātabbaṃ ekaṃ khandhaṃ paccayā, arūpe bhāvanāya pahātabbaṃ ekaṃ khandhaṃ paccayā tayo khandhā, neva dassanena na bhāvanāya pahātabbaṃ dhammaṃ paccayā neva dassanena na -pe- arūpe neva dassanena na bhāvanāya pahātabbaṃ ekaṃ khandhaṃ paccayā tayo khandhā, dve khandhe. Bāhiraṃ, āhāraṃ, utu, asaññasattānaṃ, no natthipaccayā, no vigatapaccayā.

Na hetuyā satta na ārammaṇe pañca, na adhipatiyā sattarasa, na anantare pañca, na samanantare pañca, na aññamaññe pañca, na upanissaye pañca, na purejāte satta, na paccājāte sattarasa, na āsevane sattarasa, na kamme satta, na vipāke sattarasa, na āhāre ekaṃ, na indriye ekaṃ na jhāne

[BJT Page 511] [\x 511/]
Ekaṃ na magge ekaṃ na sampayutte pañca, na vippayutte tīṇi, no natthiyā pañca, novigate pañca

Paccanīyaṃ
Hetupaccayā ārammaṇe pañca, na adhipatiyā sattarasa, na anantare pañca, na samanantare pañca, na aññamaññe pañca, na upanissaye pañca, na purejāte satta, na paccājāte sattarasa, na āsevane sattarasa, na kamme satta, na vipāke sattarasa, na sampayutte pañca na vippayutte tīṇi, no natthiyā pañca, no vigate pañca

Anuloma paccanīyaṃ.
Na hetupaccayā ārammaṇe satta, anantare satta. Samantare satta, sahajāte satta, aññamaññe satta. Nissaye satta, upanissaye satta, purejāte satta, āsevane satta, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge cha, sampayutte satta, vippayutte satta, atthiyā satta, natthiyā satta, vigate satta, avigate satta, (evaṃ gaṇetabbaṃ)

Paccanīyānulomaṃ paccayavaro
(Nissayavāro paccayasadiso kātabbo. )

Dassanena pahātabbaṃ dhammaṃ saṃsaṭṭho dassane pahātabbo dhammo uppajjati hetupaccayā, dassanena pahātabbaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve khandhe saṃsaṭṭhā dve khandhā, bhāvanāya pahātabbaṃ dhammaṃ saṃsaṭṭho bhāvanāya pahātabbo dhammo uppajjati hetu paccayā. Bhāvanāya pahātabbaṃ ekaṃ khandhaṃ saṃsaṭṭhā, neva dassanena na bhāvanāya pahātabbaṃ dhammaṃ saṃsaṭṭho neva dassanena na bhāvanāya pahātabbaṃ dhammaṃ saṃsaṭṭho neva dassanena na -petabbo dhammo. Neva dassanena na bhāvanāya pahātabbaṃ, ekaṃ khandhaṃ saṃsaṭṭhā, tayo khandhā -pe- paṭisandhikkhaṇe neva dassanena na bhāvanāya pahātabbaṃ ekaṃ khandhaṃ saṃsaṭṭhā.

Dassanena pahātabbaṃ dhammaṃ saṃsaṭṭho dassanena pahātabbo dhammo uppajjati ārammaṇapaccayā (sabbāni padāni vitthāretabbāni, ) tiṇi

Hetuyā tiṇi, ārammaṇe tiṇi, adhipatiyā tīṇi, anantare tiṇi, samanantare tiṇi, sahajātetīṇi, aññamaññe tīṇi, nissaye tiṇi. Upanissaye tīṇi, purejāte tīṇi, āsevane tiṇi, vipāke ekaṃ, āhāre tīṇi, indriye tiṇi, jhāne

[BJT Page 512] [\x 512/]
Tīṇi magge tīṇi, sampayutte tiṇi, vippayutte tīṇi, atthiyā tiṇi, natthiyā tiṇi, vigate tiṇi, avigate tiṇi.

Anulomaṃ.
Dassanena pahātabbaṃ dhammaṃ saṃsaṭṭho dassanena pahātabbo dhammo uppajjati na hetupaccayā, vicikicchāsahagate khandhe saṃsaṭṭhā vicikicchā sahagato moho, bhāvanāya pahātabbaṃ dhammaṃ saṃsaṭṭho bhāvanāya pahātabbo dhammo uppajjati na hetu paccayā, uddhaccasahagate khandhe saṃsaṭṭho uddhaccasahagato moho, neva dassanena na bhāvanāya pahātabbaṃ dhammaṃ saṃsaṭṭho neva dassanena na bhāvanāya pahātabbo dhammo uppajjati na hetupaccayā, ahetukaṃ neva dassanena na bhāvanāya pahātabbaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, ahetuka paṭisandhikkhaṇe,

Dassanena pahātabbaṃ dhammaṃ saṃsaṭṭho dassanena pahātabbo dhammo uppajjati na adhapitiyapaccayā, na purejātapaccayā, na pacchājāta paccayā, na āsevanapaccayā, na kammapaccayā na vipāka paccayā. Neva dassanena na bhāvanāya -pe- na jhānapaccayā, pañcaviññāṇaṃ na maggapaccayā. Ahetukaṃ, neva dassanena na bhāvanāya pahātabbo -pe na vippayuttapaccayā, tīni,

Na hetuyā tiṇi, na adhipatiyā tiṇi, na adhipatiyā tiṇi, na purejāte tiṇi, na pacchājātetiṇi, na āsevane tīṇi, na kamme tīṇi, na vipāke tiṇi, na jhāne ekaṃ, na magge ekaṃ, na vippayutte tīṇi.
Paccanīyaṃ.

Hetupaccayā, na adhipatiyā tiṇi, na purejāte tīṇi, na paccājāte tiṇi, na āsevane tiṇi, na kamme tīṇi, na vipāke tīṇi, na vippayutte tīṇi.

Anuloma paccanīyaṃ.
Na hetupaccayā ārammaṇe tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte tiṇi, aññamaññe tiṇi, nissaye tīṇi, upanissaye tīṇi, purejāte tīṇi, āsevane tiṇi, kamme tiṇi, vipāke ekaṃ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge dve, sampayutte tiṇi, vippayutte tīṇi, atthiyā tiṇi, natthiyā tīṇi, vigate tīṇi, avigate tīṇi,
Paccanīyānulomaṃ.

[BJT Page 513] [\x 513/]
Dassanena pahātabbaṃ dhammaṃ sampayutto dassanena pahātabbo dhammo uppajjati hetupaccayā (sampayuttavāro saṃsaṭṭhavārasadiso)

Dassanena pahātabbo dhammo dassanena pahātabbassa dhamssa hetu paccayena paccayo. Dassanena pahātabbā hetu, sampayuttakānaṃ khandhānaṃ hetu paccayena paccayo. Dassanena pahātabbo dhammo neva dassanena na bhāvanāya pahātabbassa dhammsa hetupacca-pedassanena pahātabbā hetu, cissamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo dassanena pahātabbo dhammo dassanena pahātabbassa ca neva dassanena na bhāvanāya pahātabbassa ca dhammassa hetupaccayena paccayo, dassanena pahātabbā. Hetu sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ.

Bhāvanāya pahātabbo dhammo -pe- dhammassa hetupaccabhāvanāya pahātabbā hetu sampayuttakānaṃ khandhānaṃ hetupacca bhāvanāya pahātabbo dhammo neva dassanenana na bhāvanāya pahātabbasassa bhṛvanāya pahātabbā hetu cittasamuṭṭhānaṃ rūpānaṃ hetu pacca-bhāvanāya pahātabebā dhammo bhāvanāya pahātabbassa ca neva dassanena na bhāvanāya pahātabbassa ca, bhāvanāya pahātabbā hetu sampayuttakānaṃ khandhānaṃ cissamuṭṭhānānañca rūpānaṃ hetupacca neva dassanena na bhāvanāya pahātabbo dhammo neva dassasanenana bhāvanāya pahātabbassa ca dhammasassa, neva dassanena na bhāvanāya pahātabbā hetu sampayutkānaṃ khavdānaṃ cissamuṭṭhānānañca rūpānaṃ hetu pacca paṭisandhikkhaṇe neva dassanena na bhāvanāya pahātababā hetu sampayutatkānaṃ khandhānaṃ kaṭatattā ca rūpānaṃ hetupacca:

Dassanena pahātabbo dhammo dassanena pahātabbassa dhammassa ārammaṇa paccadassanena pahātabbaṃ rūpaṃ assādeti abhinandati, taṃ ārabbha dassanena pahātabbo rāgo uppajjati. Diṭṭhi uppajjati, vicikicchā uppajjati, dassanena pahātabbaṃ domanassaṃ uppajjati. Diṭṭhiṃ assādeti, abhinandati, taṃ ārabba dassanena pahātabbo rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, dassanena pahātabbaṃ domanassa uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, dassanena pahātabbaṃ domanassaṃ uppajjati, vicikicchaṃ ārabbha vicikicchā uppajjati. Diṭṭhi uppajjati, dassanena pahātabbaṃ domanassaṃ ārabbha dassanena pahātabbaṃ domanassaṃ uppajjati, vicikicchā uppajjati. [T -33 A]

[BJT Page 514] [\x 514/]
Dassanena pahātabbo dhammo nevadassanena na bhāvanāya pahātabbassa dhammassa ārammaṇapacca- ariyā dassanena napahātabbe pahīne kilese paccavekkhanti, pubbe samudraciṇṇe kilese jānanti. Dassanena pahātabbe khandhe aniccato dukkhato anattato vipassanti cetopariyañāṇena dassanena pahātabbacittasamaṅgissa cittaṃ jānanti. Dassanena pahātabbā khandhā, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammupagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapacca- bhāvanāya pahātabbo dhammo bhāvanāya pahātabbassa ārammaṇa pacca- bhāvanāya pahātabbaṃ rāgaṃ assādeti, abhinandati, taṃ ārabbha bhāvanāya pahātabbeṃ rāgo uppajjati. Uddhaccaṃ uppajjati, bhāvanāya pahātabbaṃ domannasaṃ uppajjati. Uddhaccaṃ ārabbha uddhaccaṃ uppajjati bhāvanāya pahātabbaṃ domanassaṃ uppajjati, bhāvanāya pahātabbaṃ domanassaṃ ārabbha bhāvanāya pahātabbaṃ domanassa uppajjati uddhaccaṃ uppajjati, bhāvanāya pahātabbo dhammo dassanena pahātabbassa dhammassa ārammaṇa paccabhāvanāya pahātatabbaṃ rāgaṃ assādeti, abhinandati taṃ ārabbha dassanena pahātabbo rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati. Dassanena pahātabbaṃ domanassaṃ uppajjati uddhaccaṃ ārabbha diṭṭhi uppajjati. Vicikicchā uppajjati dassanena pahātabbaṃ domanassa uppajjati, bhāvanāya pahātabbaṃ domanassaṃ ārabbha dassanena pahātabbaṃ domanassaṃ uppajjati, diṭṭhi uppajjati. Vicikicchā uppajjati.

Bhāvanāya pahātabbo dhammo neva dassanena na bhāvanāya pahātabbassa ārammaṇa pacca-ariyā bhāvanāya pahātabbaṃ pahīnaṃ kilesaṃ paccavekkhanti vikkhambhitaṃ kilesaṃ paccavekkhanti. Pubbe samudraciṇṇe bhāvanāya pahātabbe khandhe aniccato dukkhato anattato vipassanti. Cotopariyañāṇena bhāvanāya pahātabbacittasamaṅgissa cittaṃ jānanti bhāvanāya pahātabbā khandhā cetopariyañāṇassa, pubbenivāsāssanutiñāṇassa yathākammupañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇa pacca-

Neva dassanena na bhāvanāya pahātabbo dhammo nevadassanena na bhāvanāya pahātabbassa dhammassa ārammaṇa pacca- dānaṃ datvā, sīlaṃ samādiyitvā, uposakammaṃ katvā, taṃ paccavekkhati. Pubbe suciṇṇāni paccavekkhati jhānā vuṭṭhahitvā jhānaṃ paccavekkhati. Ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, nibbānaṃ paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa

[BJT Page 515] [\x 515/]
Maggassa, phalassa, āvajjanāya ārammaṇapacca, cakkhuṃ aniccato dukkhato anattato vipassati. Sotaṃ, ghānaṃ, jivhaṃ, kāyaṃ, rūpe, sadde, gandhe, rase, phoṭṭhabbe; vatthuṃ neva dassanena na -pe- khandhe aniccato dukkhato anattato vipassati, dibbena cakkhunā rūpaṃ passati. Dibbāyasotadhātuyā saddaṃ cetopariyañāṇe neva dassanena na bhāvanāya pahātabbacittasamaṅgissa cittasaṃ jānanti. Ākāsānañcāyatanaṃ viññāṇañcāyatanassa, ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa, rūpāyatanaṃ cakkhuviññāṇassayatanaṃ nevasaññāsaññāyatanassa, rūpāyatanaṃ cakkhuviññāṇassa ārammaṇa paccaphoṭṭhabbāyatanaṃ kāyaviññāṇassa, ārammaṇa pacca- neva dassanena na bhāvanāya pahātabbā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammupagañāṇassa, anāgataṃsañāṇassa, avājjanāya ārammaṇapacca-

Neva dassanena na bhāvanāya pahātabbo dhammo dassanena pahātabbassa dhammassa ārammaṇa pacca- dānaṃ datvā, sīlaṃ samādiyitvā, uposathakammaṃ katvā taṃ assādeti, abhinandati, taṃ ārabbha dassanena pahātabbo rāgo uppajjati, diṭṭhi uppajjati vicikicchā uppajjati, dassanena pahātabbaṃ domanassaṃ uppajjati. Pubbe suciṇṇāni paccavekkhati jhānā vuṭṭhāhitvā jhānaṃ assādeti. Taṃ ārabbha dassanena pahātabbo rāgo, diṭṭhi, vicikicchā: jhāne parihīne vipapṭisārissa dassanena pahātabbaṃ domanassaṃ uppajjati, cakkhuṃ assādeti, abhinandati, sotaṃ, ghānaṃ, jivhaṃ kāyaṃ, rūpe, sadde gandhe, rase, phoṭṭhabbe, vatthuṃ, neva dassanena na bhāvanāya pahātabbe khandhe assādeti, abhinandati, taṃ ārabbha dassanena pahātabbo rāgo, diṭṭhi vicikicchā, neva dassanena na bhāvanāya pahātabbo dhammo bhāvanāya pahātababssa dhammassa ārammaṇapacca- dānaṃ datvā, sīlaṃ samādiyitvā, uposathakammaṃ katvā, taṃ assādeti, bhāvanāya pahātabbaṃ domanassaṃ uppajjati. Uddhaccaṃ uppajjati, bhāvanāya pahātabbaṃ domanassaṃ uppajjati. Pubbe sukhiṇṇāni jhānā vuṭṭhahitvā, cakkhuṃ vatthuṃ neva dassanena na bhāvanāya pahātabbe khandhe assādeti, taṃ ārabbha bhāvanāya pahātabbo rāgo uppajjati, uddhaccaṃ uppajjati, bhāvanāya pahātabbaṃ domanassaṃ uppajjati.

Dassanena pahātabbo dhammo dassanena pahātabbassa dhammassa adhipatipaccaārammaṇādhipati, sahajātādhipati, - ārammaṇādhipati dassanena pahātabbaṃ rāgaṃ garuṃ katvā assādeti. Abhinandati, diṭṭhi uppajjati, diṭṭhiṃ garuṃ katvā assādeti, abhinandati, taṃ garuṃ

[BJT Page 516] [\x 516/]
Katvā dassanena pahātabbo rāgo uppajjati. Diṭṭhi uppajjati, sahajātādhipati dassanena pahātabbādhipati sampayuttakānaṃ khandhānaṃ adhipatipacca-

Dassanena pahātabbo dhammo neva dassanena na bhāvanāya pahātabbassa dhammassa adhipatipacca- sahajātādhipati dassanena pahātabbādhipati cittasamuṭṭhānānaṃ rūpānaṃ, dassanena pahātabbo dhammo dassanena pahātabbassa ca neva dassanena na bhāvanāya pahātabbassa ca dhammassa adhipatipacca- sahajātādhipati dassanena pahātabbādhipati sampayuttakānaṃ khandhānaṃ citta samuṭṭhānānañca rūpānaṃ adhipati pacca-

Bhāvanāya pahātabbo dhammo bhāvanāya pahātabbassa dhammassa adhipatipaccaārammaṇādhipati, sahajātādhipati, - ārammaṇādhipati bhāvanāya pahātabbaṃ rāgaṃ garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā bhavanāya pahātabbo rāgo uppajjati, sahajātādhipati bhāvanāya pahātabbodhipati sampayuttakānaṃ khandhānaṃ adhipatipaccabhāvanāya pahātabbo dhammo dassanena pahātabbassa dhammassa adhipatipacca- ārammaṇādhipati bhāvanāya pahātabbaṃ rāgaṃ garuṃ katvā assādeti, abhinandati. Taṃ garuṃ katvā dassanena pahātabbo rāgo uppajjati diṭṭhi uppajjati.

Bhāvanāya pahātabbo dhammo neva dassanena na bhāvanāya pahātabbassa dhammassa adhipatipacca- sahajātādhipati bhāvanāya pahātabbādhipati cissamuṭṭhānānaṃ rūpānaṃ, bhāvanāya pahātabbo dhammo bhāvanāya pahātabbassa ca neva dassanena na bhāvanāya pahātabbassa ca dhammassa adhipati pacca-. Sahajātādhipati bhāvanāya pahātabbādhipati sampayuttakānaṃ khandhānaṃ cissasamuṭṭhānānañca rūpānaṃ. Neva dassanena na bhāvanāya pahātabbo dhammo neva dassanena na bhāvanāya pahātabbassa dhammassa adhipati pacca-, ārammaṇādhipati. Sahajātādhipati, ārammaṇādhipati dānaṃ datvā, sīlaṃ samādiyitvā, uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati. Pubbe suciṇṇāni jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati. Ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti. Phalaṃ garuṃ katvā paccavekkhanti. Nibbānaṃ garuṃ katvā paccavekkhanti nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, adhipatipacca- sahajātādhipati neva dassanena na bhāvanāya pahātabbādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipacca- neva dassanenana na bhāvanāya pahātabbo dhammo dassanena pahātabbassa dhammassa adhipati

[BJT Page 517] [\x 517/]
Pacca- ārammaṇādhipati dānaṃ datvā, sīlaṃ samādiyitvā, uposathammaṃ katvā, taṃ garuṃ katvā assādeti, abhinandatiṃ, taṃ garuṃ katvā dassanena pahābbo rāgo uppajjati, diṭṭhi uppajjati, pubbe suciṇṇani garuṃ katvā jhānā vuṭṭhahitvā, jhānaṃ garuṃ katvā vatthuṃ neva dassanena na bhāvanāya pahātabbe pahātabbe khandhe garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā dassanena pahātabbo rāgo uppajjati, diṭṭhi uppajjati. Neva dassanena na bhāvanāya pahātabbo dhammo bhāvanāya pahātabbassa dhammassa ārammaṇādhipati dāna datvā, sīlaṃ samādiyitvā, uposathakammaṃ katvā, taṃ assādeti, abhinandati, taṃ garuṃ katvā bhāvanāya pahātabbo rāgo uppajjati, pubbe -pe- neva dassanena na bhāvanāya pahātabbe khandhe garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā bhāvanāya pahātabbo rāgo uppajjati.

Dassanena pahātabbo dhammo dassanena pahātabbassa dhammassa anantarapacca- purimā purimā dassanena pahātabbā khandhā pacchimānaṃ pacchimānaṃ dassanena pahātabbānaṃ khandhānaṃ anantarapacca- dasasanena pahātabbo dhammo neva dassanena na bhāvanāya pahātabbassa dhammassa dassanena pātabbā khandhā vuṭṭhānassa antarapacca- bhāvanā pahātabbo dhammo bhāvanā pahātabbassa dhammassa anantarapaccapurimā purimā bhāvanā pahātabbā khandhā pacchimānaṃ pacchimānaṃ bhāvanāya pahātabbānaṃ khandhānaṃ anantarapacca- bhāvanāya pahātabbo dhammo neva dassanena na bhāvanāya pahātabbassa dhammassa anantarapaccabhāvanāya pahātabbā khandhā vuṭṭhānassa anantara pacca.

Neva dassanena na bhāvanāya pahātabbo neva dassanena na bhāvanāya pahātabbassa anantaparacca- purimā purimā neva dassanena na bhāvanāya pahātabbā khandhā pacchimānaṃ pacchimānaṃ neva dassanena na bhāvanāya -pe- anantarapacca- anulomaṃ gotrabhussa, anulomaṃ vodānassa, gotrabhu maggassa, vodānaṃ maggassa, maggo phalassa, phalaṃ phalassa, anulomaṃ phalasamāpattiyā. Nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccaneva dassanena na bhāvanāya pahātabbo dhammo dassanena pahātabbassa dhammassa -peāvajjanā dassanena pahātabbānaṃ khandhānaṃ anattarapaccaneva dassanena na bhāvanāya pahātabbo dhammo bhāvanāya pahātabbassa dhammassa anattarapacca- āvajjanā bhāvanāya pahātabbānaṃ khandhāna anantarapacca-

[BJT Page 518] [\x 518/]
Dassanena pātabbo dhammo dassanena pahātabbassa dhammassa samanantarapaccayena paccayo (anantarasadisaṃ)

Dassanena pātabbo dhammo dassanena pahātabbassa dhammassa sahajātapaccayena paccayo tīṇi, bhāvanāya pahātabbo dhammo bhāvanāya pahātabbassa dhammassa. Tīṇi, neva dassanena na bhāvanāya pahātabbo dhammo neva dassanena na bhāvanāya pahātabbassa dhammassa sahajātapacca- neva dassanena na bhāvanāya pahātabbo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānañca rūpānaṃ sahajātapacca- dve khandhā paṭisandhikkhaṇe, khandhā vatthussa, sahajātapacca- vatthu khandhānaṃ, ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ, mahābhūtā cittasamuṭṭhānānaṃ rūpānaṃ, bāhiraṃ, āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ, asaññasattānaṃ, dassanena pahātabbo ca neva dassanena na bhāvanāya pahābbo ca dhammā neva dassanena na bhāvanāya pahātabbassa dhammassa, dassanena pahātabbā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ, bhāvanāya pahātabbo ca neva dassanena na bhāvanāya pahātabbā ca dhammā neva dassanena na bhāvanāya pahātabbassa dhammassa sahajātapacca- bhāvanāya pahātabbā khandhā ca mahābhūtā ca cittasamuṭṭhānaṃ rūpānaṃ.

Dassanena pātabbo dhammo dassanena pahātabbassa dhammassa amaññapacca dassanena pahātabbo eko khandho, bhāvanāya pahātabbo dhammo bhāvanāya pahātabbassa dhammassa, bhāvanāya pahātabbo eko khandho tiṇṇannaṃ khandhānaṃ neva dassanena na bhāvanāya pahātabbo dhammo neva dassanena na bhāvanāya pahātabbassa dhammassa neva dassanena bhāvanāya pahātabbo eko khandho tiṇṇannaṃ khandhānaṃ, aññamañña paccadve khandhā paṭisandhikkhaṇe neva dassanena na bhāvanāya pahātabbo eko khandho tiṇṇannaṃ khandhānaṃ vatthussa ca aññamañññapacca- dve khandhā, khandhā vatthussa, vatthu khandhānaṃ, ekaṃ mahābhūtaṃ aññamaññapacca- asaññasattānaṃ dassanena pahātabbo, -pe-nissayapacca- tiṇi, bhāvanāya, tīṇi, neva dassanena na -petabbo neva dassanena na bhāvanāya -pe- neva dassanena na bhāvanāya pahātabbo eko khandho tiṇṇannaṃ khandhānaṃ, cittasamuṭṭhānāñca rūpānaṃ, dve khandhā, paṭisandhikkhaṇe khandhā vatthussa vatthu khandhānaṃ, ekaṃ mahābhūtaṃ, asaññasattānaṃ, cakkhāyatanaṃ cakkhuviññāṇassa -pe kāyāyatanaṃ kāyaviññāṇassa vatthu.

[BJT Page 519] [\x 519/]
Neva dassanena na bhāvanāya pahātabbo, dassanena pahātabbassa dhammassa nissayapaccavatthu dassanena pahātabbānaṃ khandhānaṃ nissaya pacca- neva dassanena na -pe- tabbo bhāvanāya pahātabbassa, vatthu bhāvanāya pahātabbānaṃ khandhānaṃ nissayapacca- dassanena pahātabbo ca neva dassanena na bhāvanāya pahātabbā ca dhammā dassanena pahātabbassa dhammassa nissayapacca- dassanena pahātabbo eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ nissayapacca- dve khandhā, dassanena pahābbo ca neva dassanena dve khandhā, dassanena bhāvānāya pahābbo ca dhammā neva dassanenana bhāvanāya pahātabbassa dhammassa dassanena pahātabbā khandhā ca mahābhūtā ca cittasamuṭṭhānaṃ rūpānaṃ, bhāvanāya pahātabbo ca neva dassanena na bhāvanāya pahātabbo ca, bhāvanāya pahātabbassa dhammassa nissayapaccabhāvanāya pahātabbo eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ nissayapacca- dve khandho, bhāvanāya pahātabbo ca neva dassanena na bhāvanāya pahātabbo ca neva dassanena na bhāvanāya pahātabbassa dhammassa nissayapacca- bhāvanāya pahātabbā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ.

Dassanena pātabbo dhammo dassanena pahātabbassa dhammassa upanissayapaccaārammaṇupanissayo, anantarūpanissayo, pakatūpanissayo, - pakatupanissāyo, dassanena na pahātabbaṃ rāgaṃ upanissāya pāṇaṃ hanti, adinnaṃ ādiyati, saṅghaṃ bhindati, dassanena pahātabbaṃ dosaṃ, mohaṃ, diṭṭhiṃ, patthanaṃ upanissāya pāṇaṃ hanti, saṅghaṃ bhindati, dassanena pahātabbo rāgo, doso moho diṭṭhi, patthanā dassanena pahātabbassa rāgassa, dosassa, mohassa, diṭṭhiyā, patthanāya upanissayapacca- dassanena pahātabbo dhammo neva dassanena na bhāvanāya pahātabbassa, anantarūpanissayo pakatūpanissayo, - pakatūpanissayo, dassanena pahātabbaṃ rāgaṃ upanissāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, (saṃkhittaṃ) samāpattiṃ uppādeti, dassanena pahātabbaṃ dosaṃ, patthanaṃ upanissāya dānaṃ deti, samāpattiṃ uppādeti, dassanena pahātabbo rāgo, doso, moho, diṭṭhi, patthanā, saddhāya, paññāya, kāyikassa sukhassa, kāyikassa dukkhassa, phalasamāpattiyā upanissayapacca-

Bhāvanāya pahātabbo dhammo bhāvanāya pahātabbassa dhammassa upanissayapaccaārammaṇupanissayo, anantarūpanissayo, pakatūpanissayo, - pakatūpanissayo, bhāvanāya pahātabbo rāgo, doso,

[BJT Page 520] [\x 520/]
Moho māno patthanā, bhāvanāya pahātabbassa rāgassa, dosassa, monassa, patthanāya upanissayapacca bhāvanāya pahātabbo dhammo dassanena pahātabbassa, dhammassa upanissayapaccaārammaṇupanissaye, pakatūpanissayo, - pakatūpanissayo, bhāvanāya pahātabbaṃ dosaṃ, mohaṃ, mānaṃ, patthaṃ upanissāya pāṇaṃ hanti, saṅghaṃ bhindati, bhāvanāya pahātabbo rago, doso, moho, māno, patthanā, dassanena pahātabbassa rāgassa, dosassa, mohassa, diṭṭhiyā, patthanāya upanissayapacca- sakabhaṇḍe chandharāgo parabhaṇḍe chandarāgassa upanissayacca- sakapariggahe chandarāgo parapariggahe chandarāgassa upanissayapacca-

Bhāvanāya pahātabbo dhammo neva dassanena na bhāvanāya pahātabbassa dhammassa upanissayapacca- anantarūpanissayo, pakatūpanissayo, -pe- pakatūpanissayo, bhāvanāya pahātabbaṃ rāgaṃ upanissāya dānaṃ deti, samāpattiṃ uppādeti, bhāvanāya pahātabbaṃ dosaṃ, mohaṃ mānaṃ, patthanaṃ upanissāya dānaṃ deti, samāpattiṃ uppādeti, bhāvanāya pahātabbo rāgo, doso, moho, māno, patthanā saddhāyā phalasamāpattiyā upanissayapacca-

Neva dassanena na bhāvanāya pahātabbo dhammo neva dassanena na bhāvanāya pahātabbassa dhammassa upanissayapaccaārammaṇupanissayo. Anantarūpanissayo, pakatūpanissayo, pakatūpanissayo saddhaṃ upanissāya dānaṃ deti. Samāpattiṃ uppādeti. Sīlaṃ, sutaṃ, cāgaṃ, paññaṃ, kāyikaṃ sukhaṃ, kāyikaṃ dukkhaṃ, utuṃ, bhojanaṃ, senāsanaṃ upanissāya dānaṃ deti, samāpattiṃ uppādeti, saddhā, sīlaṃ, sutaṃ, cago, paññā, kāyikaṃ sukhaṃ, kāyikaṃ dukkhaṃ, utuṃ, bhojanaṃ, senāsanaṃ saddhāya, paññayā, kāyikassa sukhassa, kāyakassa dukkhassa, phalasamāpattiyā upanissayapacca-

Neva dassanena na bhāvanāya, pāhātabbo dhammo dassanena pahātabbassa dhammassa upanissayapacca- ārammaṇupanissayo, anantarūpanissayo, pakatūpanissayo, - pakatupanissāyo, saddhaṃ upanissāya diṭṭhiṃ gaṇhāti sīlaṃ, senāsanaṃ upanissāya pāṇaṃ hanti, saṅghaṃ bhindati, saddhā senāsanaṃ dassanena pahātabbessa rāgassa, dosassa, mohassa, diṭṭhiyā, patthanāya upanissayapacca- neva dassanena na bhāvanāya pahātabbo dhammo bhāvanāya pahātabbassa dhammassa upanissayapaccaārammaṇupanissayo, anantarūpanissayo pakatūpanissayo, - pakatūpanissayo, saddhaṃ upanissāya

[BJT Page 521] [\x 521/]
Mānaṃ jappeti sīlaṃ, paññaṃ, kāyikaṃ sukhaṃ, kāyikaṃ, dukkhaṃ, utuṃ, bhojanaṃ, senāsanaṃ upanissāya mānaṃ jappeti. Saddhā, paññā, kāyikaṃ sukhaṃ, kāyikaṃ dakkhaṃ, utuṃ, bhojanaṃ, senāsanaṃ, bhāvanāya pahātabbassa rāgassa, dosassa, mohassa, mānassa, patthanāya upanissayapacca-

Neva dassanena na bhāvanāya pahātabbo dhammo neva dassanena na bhāvanāya pahātabbassa dhammassa purejātapacca- ārammaṇa purejātaṃ, vatthu purejātaṃ, - ārammaṇapurejātaṃ. Cakkhuṃ anaccato dukkhato anattato vipassati. Sotaṃ, ghānaṃ, jivhaṃ, kāyaṃ, rūpe, sadde, gandhe, rase, phoṭṭhabbe vatthuṃ, dibbena cakkhunā rūpaṃ passati. Dibbāya sota dhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa, phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccavatthu purejātaṃ cakkhuviññāṇassa. Kāyāyatanaṃ kāyaviññāṇassa vatthu neva dassanena na bhāvanāya pahātabbānaṃ khandhānaṃ purejātapaccaneva dassanena na bhāvanāya pahātabbo dhammo dassanena pahātabbassa dhammassa purejātapacca- ārammaṇapurejātaṃ, vatthu purejātaṃ, ārammaṇa purejātaṃ cakkhuṃ assādeti. Abhinandati. Taṃ ārabbha dassanena pahātabbo rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, dassanena pahātabbaṃ domanassaṃ uppajjati -pevatthuṃ assādeti, abhinandati, taṃ ārabbha dassanena pahātabbo rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, dassanena pahātabbaṃ domanassaṃ uppajjati, vatthu purejātaṃ, vatthu dassanena pahātabbānaṃ khandhānaṃ purejātapacca-

Neva dassanena na bhāvanāya pahātabbo dhammo bhāvanāya pahātabbassa dhammassa purejātapacca- ārammaṇa purejātaṃ, vatthu purejātaṃ, ārammaṇapurejātaṃ. Cakkhu assādeti. Abhinandati. Taṃ ārabbha bhāvanāya pahātabbo rāgo uppajjati. Uddhaccaṃ uppajjati, bhāvanāya pahātabbaṃ domanassaṃ uppajjati. Sotaṃ, kāyaṃ, rūpe, phoṭṭhabbe, vatthuṃ assādeti, abhinandati, taṃ ārabbha bhāvanāya pahātabbo rāgo uppajjati, uddhaccaṃ uppajjati. Bhāvanāya pahātabbaṃ domanassaṃ uppajjati, vatthu purejātaṃ vatthu bhāvanāya pahātabbānaṃ khandhānaṃ purejātapacca-

Dassanena pahātabbo dhammo neva dassanena na bhāvanāya pahātabbassa dhammassa pacchājātapacca- pacchājātā dassanena pahātabbā khandhā purejātassa imassa kāyassa pacchājātapacca-

[BJT Page 522] [\x 522/]
Bhāvanāya pahātabbo dhammo neva dassanena na bhāvanāya pahātabbassa dhmassa pacchājātapacca- pacchājāta bhāvanāya pahātabbā khandhā purejātassa imassa kāyassa pacchājātapaccaneva dassanena na bhāvanāya pahātabbo dhammo neva dassanena na bhāvanāya pahātabbassa dhammassa pacchājātapacca- pacchājātā neva dassanena na bhāvanāya pahātabbā khandhā purejātassa imassa kāyassa pacchājātapacca-

Dassanena pahātabbo dhammo dassanena pahātabbassa dhammassa āsevana pacca- purimā purimā dassanena pahātabbā khandhā pacchimānaṃ pacchimānaṃ asevanapacca- bhāvanāya pahātabbo dhammo bhāvanāya pahātabbassa dhammassa āsevanapacca- purimā purimā bhāvanāya pahātabbā khandhā pacchimānaṃ pacchimānaṃ āsevanapacca- neva dassanena na bhāvanāya pahātabbo dhammo neva dassanena na bhāvanāya pahātabbassa dhammassa āsevanapacca-

Purimā purimā neva dassanena na bhāvanāya pahātabbā khandhā pacchimānaṃ pacchimānaṃ āsevanapacca- anulomaṃ gotrabhussa, anulomaṃ vodānassa, gotrabhu maggassa, vodānaṃ maggassa āsevanapacca-

Dassanena pahātabbo dhammo dassanena pahātabbassa dhammassa kammapaccayena paccayo, dassanena pahātabbā cetanā sampayuttakānaṃ khandhānaṃ kammapacca- dassanena pahātabbo dhammo neva dassanena na bhāvanāya pahātabbassa dhammassa kammapaccasahajātā, nānākhaṇikā, - sahajātā dassanena pahātabbā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccanānākhaṇikā dassanena pahātabbā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapacca- dassanena pahātabbo dhammo dassanena pahātabbassa ca neva dassanena na bhāvanāya pahātabbassa ca dhammassa kammapacca- dassanena pahātabbā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccabhāvanāya pahātabbo dhammo bhāvanāya pahātabbassa dhammassa kammapacca- bhāvanāya pahātabbā cetanā sampayuttakānaṃ khandhānaṃ kammapacca-

Bhāvanāya pahātabbo dhammo neva dassanena na bhāvanāya pahātabbassa kammapaccabhāvanāya pahātabbā cetanā cittasamuṭṭhānaṃ rūpānaṃ kammapacca- bhāvanāya pahātabbo dhammo bhāvanāya pahātabbassa ca neva dassanena na bhāvanāya pahātabbassa ca

[BJT Page 523] [\x 523/]
Kamma pacca- bhāvanāya pahātabbā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapacca- neva dassanena na bhāvanāya pahātabbo neva dassanena na bhāvanāya pahātabbassa dhammassa kammapacca- sahajāta, nānākhaṇikā, sahajātā, neva dassanena na bhāvanāya pahātabbā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapacca- paṭisandhikkhaṇe neva dassanena na bhāvanāya pahātabbā cetanā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ, nānākhaṇikā neva dassanena na bhāvanāya pahātabbā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapacca-

Neva dassanena na bhāvanāya pahātabbo dhammo neva dassanena na bhāvanāya pahātabbassa dhammassa vipākapacca- vipāko neva dassanena na bhāvanāya pahātabbo eko khandhe tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipākapacca- paṭisandhikkhaṇe khandhā vatthussa vipākapacca-

Dassanena pahātabbo dhammo dassanena pahātabbassa dhammassa āhāra paccayena paccayo, (saṃkhittaṃ) kabaḷikāro, satta pañhā, indriya paccayena paccayo, cakkhundriyañca rūpajīvitindriyañca satta pañhā, jhāna paccayena paccayo, magga paccaye paccayo, sampayutta paccayena paccayo, vippayutta paccayena paccayo. Sahajātaṃ, pacchājātaṃ, sahajātā dassanena pahātabbā khandhā cittasamuṭṭhānaṃ rūpānaṃ vippayuttapaccapacchājātā dassanena pahātabbā khandhā purejātassa imassa kāyassa vippayuttapacca-

Bhāvanāya pahātabbo neva dassanena na bhāvanāya pahātabbassa dhammassa vippayuttapaccasahajātaṃ, pacchājātaṃ, (idaṃ pi dassanena sadisaṃ, ) neva dassanena na bhāvanāya pahātabbo neva dassanena na bhāvanāya pahātabbassa dhammassa vippayuttapaccasahajātaṃ, purejātaṃ, pacchājātaṃ, - sahajātā neva dassanena na bhāvanāya pahātabbā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapacca- paṭisandhikkhaṇe neva dassanena na bhāvanāya pahātabbā khandhā kaṭattā rūpānaṃ vippayuttapaccakhandhā vatthussa, vippayuttapacca- vatthu khandhānaṃ vippayuttapaccapurejātaṃ, cakkhāyatanaṃ cakkhuviññāṇassa, kāyāyatanaṃ kāyaviññāṇassa, vatthu neva dassanena na bhāvanāya pahātabbānaṃ khandhānaṃ vippayuttapaccapacchājātā neva dassanena na bhāvanāya pahātabbā khandhā purejātassa imassa

[BJT Page 524] [\x 524/]
Kāyassa vippayuttapacca- neva dassanena na bhāvanāya pahātabbo dassanena pahātabbassa dhammassa vippayuttapacca- purejātaṃ, vatthu dassanena pahātabbānaṃ khandhānaṃvipapyuttapacca- neva dassanena na bhāvanāya pahātabbo bhāvanāya pahātabbassa dhammassa vippayuttapaccapurejātaṃ vatthu bhāvanāya pahātabbānaṃ khandhānaṃ vippayutta paccayena paccayo.

Dassanena pahātabbo dhammo dassanena pahātabbassa dhammassa atthipaccayena paccayo, dassanena pahātabbo eko khandho tiṇṇannaṃ khandhānaṃ atthipacca, dassanena pahātabbo eko khandho tiṇnanaṃ khandhānaṃ atthipacca- dve khandhā, dassanena pahātabbo neva dassanena na bhāvanāya pahātabbassa dhammassa atthipaccasahajātaṃ, pacchājātaṃ, - sahajātā dassanena pahātabbā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccapacchājātā dassanena pahātabbā khandhā purejātassa imassa kāyassa atthipacca- dassanena pahātabbo dhammo dassanena pahātabbassa ca neva dassanena na bhāvanāya pahātabbassa ca dhammassa atthipacca- dassanena pahātabbo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ dve khandhā bhāvanāya pahātabbo dhammo bhāvanāya pahātabbassa, tīṇi, (dassanena sadisaṃ kātabbaṃ)

Neva dassanena na bhāvanāya pahātabbo dhammo neva dassanena na bhāvanāya pahātabbassa dhammassa atthipacca- sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, - sahajāto neva dassanena na bhāvanāya pahātabbo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipacca- paṭisandhikkhaṇe khandhā vatthussa, vatthu khandhānaṃ atthipacca- ekaṃ mahābhūtaṃ, (saṃkhittaṃ) asaññasattānaṃ ekaṃ mahābhūtaṃ, purejātaṃ cakkhuṃ aniccato dukkhato anattato vipassati. Sotaṃ, kāyaṃ, rūpe, phoṭṭhabbe, vatthuṃ aniccato dukkhato anatato vipassati. Dibbena cakkhunā rūpaṃ passati, dibbāya sota dhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa, phoṭṭhabbāyatanaṃ, kāyaviññāṇassa, cakkhāyatanaṃ cakkhuviññāṇassa, kāyāyatanaṃ kāyaviññāṇassa, vatthu neva dassanena na bhāvanāya pahātabbānaṃ khandhānaṃ atthipaccapacchājātā neva dassanena na bhāvanāya pahātabbā khandhā purejātassa imassa kāyassa atthipapacca kabaḷikāro āhāro imassa kāyasasa rūpajīvitindriyaṃ kaṭattā rūpānaṃ neva dassanena na bhāvanāya pahātabbo dhammo dassane pahabbassa dhammassa atthapacca- purejātaṃ cakkhuṃ

[BJT Page 525] [\x 525/]
Assādeti, abhinandati. Taṃ ārabbha dassanena pahātabbo rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, domanassaṃ uppajjati, sotaṃ vatthuṃ assādeti, vatthu, dassanena na bhāvanāya pahātabbo khandhanaṃ atthipacca- neva dassanena na bhāvanāya pahātabbo dhammo bhāvanāya pahātabbassa dhammassa atthi pacca. Purejātaṃ cakkhuṃ assādeti, abhinandatiṃ taṃ ārabbha bhāvanāya pahātabbo rāgo uppajjati, diṭṭhi uppajjati, diṭṭhi uppajjati, bhāvanāya pahātabbaṃ domanassaṃ, sotaṃ, vatthuṃ assādeti, abhinandati, vatthu, bhāvanāya pahātabbānaṃ khandhānaṃ atthipacca-

Assānena pahātabbo ca neva dassanena na bhāvanāya pahātabbo ca dhammā dassanena pahātabbassa dhammassa atthipaccasahajātaṃ, purejātaṃ, - sahajāto dassanena pahātabbo eko khandhā ca vatthuñca tiṇṇannaṃ khandhānaṃ atthipacca. Dve khandhā ca vatthu ca dassanena pahātabbo ca neva dassanena na bhāvanāya pahātabbo ca dhammā neva dassanena na bhāvanāya pahātabbassa dhammassa atthipaccasahajātaṃ, pacchājātaṃ, āhāraṃ, - indriyaṃ, sahajātā dassanena pahātabbā khandhā ca mahābhūtā ca cittasamuṭṭhānaṃ rūpānaṃ atthipaccapacchājātā dassanena pahātabbā khandhā ca kabaḷikāro āhāro ca imassa kāyassa atthipacca- pacchājātā dassanena pahātabbā ca khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipacca- bhāvanāya pahātabbo ca neva dassanena na bhāvanāya pahātabbo ca dhammā bhāvanāya pahātabbassa -pe- (dve pañhā kātabbā)

Dassanena pahātabbo dhammo dassanena pahātabbassa dhammassa natthipacca- vigatapaccaavigatapaccayena paccayo.

Hetuyā satta, ārammaṇe aṭṭha, adhipatiyā dasa, anantare satta, samanantare satta, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye aṭṭha, purejāte tīṇi, pacchājāteta tīṇi, āsevane tīṇi, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā satta, vigate satta, avigate terasa, evaṃ gaṇetabbaṃ.

Anulomaṃ

[BJT Page 526] [\x 526/]
Paccanīyaṃ
Dassanena pahātabbo dhammo dassanena pahātabbassa dhammassa ārammaṇapaccayena paccayo, sahajātapaccayena paccayo. Upanissayapaccayena paccayo dassanena pahātabbo dhammo neva dassanena na bhāvanāya pahātabbassa dhammassa ārammaṇapaccasahajātapaccaupanissayapaccapacchājātapaccakammapaccayena paccayo dassanena pahātabbo dhammo dassanena pahātabbassa ca neva dassanena na bhāvanāya pahātabbassa ca dhammassa sahajātapaccabhāvanāya pahātabbo dhammo bhāvanāya pahātabbassa dhammassa ārammaṇapacca- sahajātapaccaupanissayapaccabhāvanāya pahātabbo dhammo dassanena pahātabbassa dhammassa ārammaṇapaccaupanissayapacca- bhāvanāya pahātabbo dhammo nevadassanena na bhāvanāya pahātabbassa dhammassa ārammaṇapaccasahajātapaccaupanissayapaccapacchājātapacca- bhāvanāya pahātabbo dhammo bhāvanāya pahātabbassa ca neva dassanena na bhāvanāya pahātabbassa ca dhammassa sahajātapaccaneva dassanena na bhāvanāya pahātabbo dhammo neva dassanena na bhāvanāya pahātabbassa dhammassa ārammaṇapaccasahajātapaccaupanissayapaccapurejātapaccapacchātapaccakamma- paccaāhārapaccaindriyapacca-

Neva dassanena na bhāvanāya pahātabbo dhammo dassanena pahātabbassa dhammassa ārammaṇapacca- upanissayapaccapurejātapacca, neva dassanena na bhāvanāya pahātabbo dhammo bhāvanāya pahātabbassa dhammassa ārammaṇapacca- upanissayapaccapurejātapacca. Dassanena pahātabbo ca neva dassanena na bhāvanāya pahātabbo ca dhammā dassanena pahātabbassa dhammassa sahajātaṃ, purejātaṃ, dassanena pahātabbo ca neva dassanena na bhāvanāya pahātabbo ca dhammā neva dassanena na bhāvanāya pahātabbassa dhammassa sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, bhāvanāya pahātabbo ca neva dassanena na bhāvanāya pahātabbo ca dhammā bhāvanāya pahātabbassa dhammassa sahajātaṃ, purejātaṃ, bhāvanāya pahātabbo ca neva dassanena na bhāvanāya pahātabbo ca dhammā neva dassanena na bhāvanāya pahātabbassa dhammassa sahajātaṃ, pacchājātaṃ. Āhāraṃ, indriyaṃ.

Na hetuyā cuddasa, na ārammaṇe cuddasa, na adhipatiyā cuddasa, na āntare cuddasa na samanantare cuddasa, na sahajāte dasa,

[BJT Page 527] [\x 527/]
Na aññamaññe dasa, na nissaye dasa, na upanissaye cuddasa, na purejāte dvādasa, na pacchājāte cuddasa, na āsevane cuddasa, na kamme cuddasa, na vipāke cuddasa, na āhāre cuddasa, na indriye cuddasa, na jhāne cuddasa, na magge cuddasa, na sampayutte dasa, na vippayutte aṭṭha, no atthiyā aṭṭha, no natthiyā cuddasa, no vigate cuddasa, no avigate aṭṭha, evaṃ (gaṇetabbaṃ)
Paccanīyaṃ

Hetuyā na ārammaṇe satta, na adhipatiyā satta, na anantare satta, na samanantare satta, na aññamaññe tīṇi, na upanissaye satta, na purejāte satta, na paccājāte satta, na indriye satta, na kamme satta. Na jhane satta, na magge satta. Na sampayutte tiṇi, na vippayutte tiṇi, no natthiyā satta, no vigate satta, evaṃ (gaṇetabbaṃ)
Anulomaṃ paccanīyaṃ.

Na hetupaccayā ārammaṇe aṭṭha, adhipatiyā dasa, anattare satta, samanantare satta, sahajāte nava, aññamaññe tiṇi, nissaye terasa, upanissaye aṭṭha, purejāte tiṇi, pacchājāte tiṇi, āsevane tiṇi, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tiṇi, vippayutte pañca, atthiyā terasa, natthiyā satta, vigate satta, avigate terasa, evaṃ (gaṇetabbaṃ)
Paccanīyānulomaṃ.
Dassanattikaṃ niṭṭhitaṃ
Paṭhamabhāgo niṭṭhito.

[PTS Page 336] [\q 336/]
[BJT Page 529] [\x 529/]
[BJT Vol Pat 2] [\z Paṭṭh /] [\w II /]

Abhidhammapimake

Paṭṭhānappakaraṇaṃ

Dutiyo bhāgo

Namo tassa bhagavato arahato sammāsambuddhassa

1. Tikapaṭṭhānaṃ.

9. Dassanena pāhatabba hetukattikaṃ

Dassanena pahātabba hetukaṃ dhammaṃ paṭicca dassanena pahātabbaṃ hetuko dhammo uppajjati hetupaccayā, dassanena pahitabbaṃhetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhā, dassanena pahātabba hetukaṃ dhammaṃ paṭicca neva dassanena na bhāvanāya pahātabba hetuko dhammo uppajjati hetu paccayā, dassanena pahātabba hetuko khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, dassanena pahātabba hetukaṃ dhammaṃ paṭicca dassanena pahātabba hetuko ca neva dassanena na bhāvanāya pahātabba hetuko ca dhamma uppajjanti hetu paccayā, dassanena pahātabba hetukaṃ

[BJT Page 530] [\x 530/]

Ekaṃ khandhaṃ paṭicca tayo khandhā, cittasamuṭṭhānañca rūpaṃ, dve dhandhe paṭicca, bhāvanāya pahātabba hetukaṃ dhammaṃ paṭicca bhāvanāya pahātabba hetuko dhammo uppajjati hetu paccayā, bhāvanāya pahātabba hetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā, bhāvanāya pahātabba hetukaṃ dhammaṃ paṭicca neva dassanena na bhāvanāya pahātabba hetuko dhammo uppajjati hetu paccayā. Bhāvanāya pahātabba hetuke dhavdhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, bhāvanāya pahātabba hetukaṃ dhammaṃ paṭiccabhāvanāya pahātabba hetuko ca neva dassanena na bhāvanāya pahātabba hetuko ca dhammā uppajjanti hetupaccayā.

Bhāvanāya pahātabbaṃ hetukaṃ ekaṃ khandha paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhā, neva dassanena na bhāvanāya pahātabba hetukaṃ dhammaṃ paṭicca neva dassanenana bhāvanāya pahātabba hetuko dhammo uppajjati hetu paccayā, neva dassanena na bhāvanāya pahātabba hetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā, cittasamuṭṭhānañca rūpaṃ, vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ, paṭsandhikkhaṇe neva dassanena na bhāvanāya pahātabba hetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ, dva khandhā, khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ paṭicca, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ, kamattā rūpaṃ, upādā rūpaṃ.

Neva dassanena na bhāvanāya pahātabba hetukaṃ dhammaṃ paṭicca dassanena pahātabba hetuko dhammo uppajjati hetu paccayā. Vicikicchāsahagataṃ mohaṃ paṭicca sampayuttakā khandhā, neva dassanena na bhāvanāya pahātabba hetukaṃ dhammaṃ paṭicca bhāvanāya pahātabba hetuko dhammo, uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā, neva dassanena na -pe hetukaṃ dhammaṃ dassanena pahātabba hetuko ca neva dassanena na -pe hetuko ca dhammā, vicikicchāsahagataṃ mohaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ, neva dassanena na -pe hetukaṃ dhammaṃ, bhāvanāya pahātabba hetuko ca neva dassanena na -pe hetuko ca dhammā, uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ.

Dassanena pahātabba hetukañca neva dassanena na -pe- hetukañca dhammaṃ dassanena pahātabba hetuko dhammo uppajjati

[BJT Page 531] [\x 531/]

Hetupaccayā, vacikicchāsahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā, dve khandheca mohañca paṭicca dve khandhā, dassanena pahātabba hetukañca ne va dassanena na -pe hetukañca dhammaṃ neva dassanena na -pe- hetuko dhammo uppajjati hetu paccayā, dassanena pahātabba hetuke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, vicikicchāsahagate khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ, dassanena pahātabba hetukañca neva dassanena na -pe- hetukañca dhammaṃ, dassanena pahātabbahetuko ca neva dassanena na bhāvanāya pahātabba hetuko ca dhammā, vicikicchāsahagataṃ ekaṃ khandhaṃ mohañca paṭicca tayo khandhā, cittasamuṭṭhānañca rūpaṃ, dve khandhe ca mohañca paṭicca bhāvanāya pahātabba hetukañca neva dassanena na -pe hetukañca dhammaṃ paṭicca bhāvanāya pahātabba hetuko dhammo, uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā, dve khandhe ca mohañca paṭicca dve khandhā, bhāvanāya pahātabba hetukañca neva dassanena na -pe-hetukañca dhammaṃ, neva dassanena na -pe hetuko dhammo, bhāvanāya pahātabba hetuke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, uddhaccasahagate khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ, bhāvanāya pahātabba hetukañca neva dassanena na -pe hetukañca dhammaṃ, bhāvanāya pahātabba hetuko ca neva dassanena na -pehetuto ca dhammā, uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā, cittasamuṭṭhānañca rūpaṃ.

Dassanne pahātabba hetukaṃ dhammaṃ paṭicca dassanena pahātabba hetuko dhamme uppajjati ārammaṇapaccayā, dassanena pahātabba hetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā. Dve khandhe ca paṭicca dve khandhā, dassanena pahātabbahetukaṃ dhammaṃ paṭicca neva dassanena, -pe- ahetuko dhammo uppajjati ārammaṇapaccayā. Vicikicchāsahagate khandhe paṭicca vicikicchāsahagato moho, dassanena pahātabba hetukaṃdhammaṃ paṭicca dassanena pahātabaṃba hetuko ca neva dassanena na -pe- hetuko ca dhammā -peārammaṇapaccayā. Vicikicchāsahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā ca moho ca dve khandhe paṭicca dve khandhā ca moho ca.

Bhāvanāya pahātabba hetukaṃ dhammaṃ paṭicca bhāvanāya pahātabba hetuko dhammo uppajjati ārammaṇapaccayā. Tīṇi, (dassanena sadisaṃ, vibhajitabbaṃ)

[BJT Page 532] [\x 532/]

Nevadassanena na bhāvanāya pahātabba hetukaṃ dhammaṃ paṭicca neva dassanena na -pe hetuko dhammo uppajjati ārammaṇapaccayā, neva dassanena na bhāvanāya pahātabba hetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā, paṭisaṇdhikkhaṇe vatthuṃ paṭicca khandhā.

Dassanena na -pe- hetukaṃ dhammaṃ dassanena pahātabaṃba hetuko dhammo-peārammaṇapaccayā, vicikicchāsahagataṃ mohaṃ paṭicca sampayuttakā khandhā.

Neva dassanena na -pe-hetukaṃ dhammaṃ bhāvanāya pahātabba hetuko dhammo -peārammaṇapaccayā, uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā.

Dassanena pahātabba hetukañca neva dassanena na-pe- hetukañca dhammāṃ, dassanena pahātabba hetuko dhammo -peārammaṇapaccayā, vicikicchāsahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā, dve khandhe ca mohañca paṭicca dve khandhā.

Bhāvanāya pahātabba hetukañca neva dassanena na -pe- hetukañca dhammaṃ bhāvanāya pahātabba hetuko dhammo uppajjati ārammaṇapaccayā uddhaccasahagataṃ ekaṃ khandhañca mohaṃ ca paṭicca tayo khandhā, dve khandhe ca mohañca paṭicca dve khandhā.

Dassanena pahātabba hetukaṃ dhammaṃ paṭicca dassanena pahātabba hetuko dhammo uppajjati adhipatipaccayā. Tīṇi, (hetu sadisā, ) bhāvanāya pahātabba hetukaṃ dhammaṃ -pe- tīṇi, (hetu sadisā, ) adhipatiyā moho natthi, neva dassanena na -pe-hetukaṃ dhammaṃ, neva dassanena na -pe- hetuko dhammo -peadhipatipaccayā, neva dassanena na bhāvanāya pahātabba hetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, cittasamuṭṭhānañca rūpaṃ, dve khandhā, ekaṃ mahābhūtaṃ paṭicca tayo māhabhūtā, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ, upādārūpaṃ, dassanena pahātabba hetukañca neva dassanena na -pe hetukañca dhammaṃ neva dassanena na -pe- hetuko dhammo -peadhipatipaccayā, dassanena pahātabba hetuko khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, bhāvanāya pahātabba hetukañca no ca dassanena na -pe hetukañca dhammaṃ, neva dassanena na -pe hetuko dhammo, adhipatipaccayā, bhāvanāya pahātabba hetuke dhandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.

[BJT Page 533] [\x 533/]

Dassanena na -pe- anantarapaccayā, samanantarapaccayā, (ārammaṇa sadisaṃ. )

Dassanena pahātabba hetukaṃ dhammaṃ, paṭicca dassanena pahātabba hetuko dhammo uppajjati sahajātapaccayā. Dassanena pahātabba hetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā, dassanena pahātabba hetukaṃ dhammaṃ neva dassanena na bhāvanāya pahātabba hetuko dhammo -pe- sahajātapaccayā, dassanena pahātabba hetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, vicikicchāsahagate khandhe paṭicca moho, cittasamuṭṭhānañca rūpaṃ, dassanena pahātabba hetukaṃ dhammaṃ dassanena pahātabba hetuko ca neva dassanena na bhāvanāya -pe- hetuko ca dhammā sahajātapaccayā, dassanena pahātabba hetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, vicikicchāsahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā, moho ca, cittasamuṭṭhānañca rūpaṃ.

Bhāvānaya pahātabaṃba hetukaṃ dhammaṃ bhāvanāya pahātabba hetuko dhammo uppajjati sahajātapaccayā, bhāvanāya pahātabba hetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā. Bhāvanāya pahātabba hetukaṃ dhammaṃ, neva dassanena na -pe hetuko dhammo sahajātapaccayā, bhāvanāya pahātabba hetuko khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, uddhaccasahagate khandhe paṭicca moho ca, cittasamuṭṭhānañca rūpaṃ.

Bhāvanāya pahātabba hetukaṃ dhammaṃ, bhāvanāya pahātabba hetuko ca no ca dassanena na-pe- hetuko ca dhammā sahajātapaccayā. Bhāvānaya pahātabba hetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, cittasamuṭṭhānañca rūpaṃ. Dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. Uddhaccasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā, moho ca, cittasamuṭṭhanañca rūpaṃ, neva dsasanena na -pe hetukaṃ dhammaṃ. Neva dsasanena na --pe hetuko dhammo sahajāta paccāyā, neva dassanena na bhāvanāya pahātabba hetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, cittasamuṭṭhānañca rūpaṃ. Dve khandhe. Vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā. Ekaṃ mahābhūtaṃ paṭicca tayo māhabhūtā. Bāhiraṃ, āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ asaññasattānaṃ ekaṃ . Neva

[BJT Page 534. [\x 534/] ]

Dassanena na -pe-hetukaṃ dhammaṃ, dassanena pahātabba hetuko dhammo -pesahajātapaccayā. Vicikicchāsahagataṃ mohaṃ paṭicca sampayuttakā khandhā, neva dassanena na-pe- hetukaṃ dhammaṃ, bhāvanāya pahātabba hetuko dhammo -pe- sahajāta paccayā, (saṃkhittaṃ. Hetu sadisaṃ kātabbaṃ. )

Dassanena pahātabba hetukaṃ dhammaṃ dassanena pahātabba hetuko dhammo -pe- aññamañña paccayā, nissaya paccayā, upanissaya paccayā, purejāta paccayā, āsevana paccayā, kamma paccayā, vipāka paccayā, āhāra paccayā, indriya paccayā, jhāna paccayā, maggapaccayā, sampayutta paccayā, vippayutta paccayā, atthi paccayā, natthi paccayā, vigata paccayā, avigata paccayā.

Hetuyā sattarasa, ārammaṇe ekādasa, adhipatiyā nava, anantare ekādasa, samanantare ekādasa, sahajāte sattarasa, aññamaññe ekādasa, nissaye sattarasa, upanissaye ekādasa, purejāte ekādasa, āsevane ekādasa, kamme sattarasa, vipāke ekaṃ, āhāre sattarasa, indriye sattarasa, jhāne sattarasa, magge sattarasa, sampayutte ekādasa, vippayutte sattarasa, atthiyā sattarasa, natthiyā ekādasa, vigate ekādasa, avigate sattarasa, (evaṃ gaṇetabbaṃ. )

Anulomaṃ.

Paccaniyaṃ

Dassanena pahātabba hetukaṃ dhammaṃ paṭicca neva dassanena na bhāvanāya pahātabba hetuko dhammo uppajjati na hetu paccayā. Vicikicchāsahagato khandhe paṭicca vicikicchāsahagato moho. Bhāvanāya -pe- hetukaṃ dhammaṃ. Neva dassanena na -pe hetuko dhammo uppajjati na hetu paccayā. Uddhaccasahagate khandhe paṭicca uddhaccasahagato moho. Neva dassanena na bhāvanāya pahātabba hetukaṃ dhammaṃ paṭicca neva dassanena na bhāvanāya pahātabba hetukaṃ dhammaṃ paṭicca neva dassanena na bhāvanāya pahātabbahetukodhammo uppajjati na hetupaccayā. Ahetukaṃ neva dassanena na bhāvanāya pahātabba hetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, cittasamuṭṭhānañca rūpaṃ. Dve khandhā, ahetuka paṭisandhikkhaṇe khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ paṭicca bāhiraṃ, āhāra, utu, asaññasattānaṃ.

Dassanena pahātabba hetukaṃ dhammaṃ neva dassanena na -pe hetuko dhammo uppajjatina ārammaṇapaccayā, dassanena

[BJT Page 535] [\x 535/]

Pahātabba hetuko khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Bhāvanāya pahātabba hetukaṃ dhammaṃ neva dassanena na -pe hetuko dhammo uppajjati na ārammaṇapaccayā. Bhāvānaya pahātabba hetuke khandhe paṭicca citta sumaṭṭhānaṃ rūpaṃ vicikicchā sahagataṃ. Neva dassanena na -pe-hetukaṃ dhammaṃ, neva dassanena -pe-hetuko dhammo uppajjati na ārammaṇapaccayā. Neva dassanena na bhāvanāya pahātabba hetuke khandhe paṭicca citta samuṭṭhānaṃ rūpaṃ, vicikicchāsahagataṃ uddhacca sahagataṃ mohaṃ paṭicca citta samuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe neva dassanena na bhāvanāya pahātabba hetuke khandhe paṭicca kaṭattā rūpaṃ. Khandhe paṭicca vatthu, ekaṃ mahābhūtaṃ, (saṃkhittaṃ. ) Asaññasattānaṃ.

Dassanena pāhatabba hetukañca nava dassanena na -pe- hetukañca dhammaṃ, neva dassanena na -pe- hetuko dhammo uppajjati na ārammaṇapaccayā, dassanena pahātabba hetuke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, vicikicchā sahagato khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ, bhāvanāya pahātabba hetukañca neva dassanena na-pe- hetukañca dhammaṃ, nevadassanena na -pe- hetuko dhammo uppajjati na ārammaṇa paccayā, bhāvanāya pahātabba hetuke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, uddhacca sahagate khandhe ca mehañca paṭicca cittasamuṭṭhānaṃ rūpaṃ.

Dassanena pahātabba hetukaṃ dhammaṃ paṭicca neva dassanena na bhāvanāya pahātabba hetuko dhammo uppajjati na adhipati paccayā, (sahajāta sadisaṃ, ) na anantara paccayā. Na samanantarapaccayā, na aññamañña paccayā, na upanissaya paccayā.

Dassanena pahātabba hetukaṃ dhammaṃ, dassanena pahātabba hetuko dhammo uppajjati na purejāta paccayā, arūpe dassanena pahātabba hetukaṃ dhammaṃ khandhaṃ paṭicca, dassanenapahātabba hetukaṃ dhammaṃ, neva dassanena na bhāvanāya pahātabba hetuko dhammo uppajjati, na purejāta paccayā, arūpe vicikicchāsahagate khandhe paṭicca vicikicchāsahagato moho, dassanena pahātabba hetuke khandhe paṭicca citta samuṭṭhānaṃrūpaṃ, dassanena pahātabba hetukaṃ dhammaṃ, dassanena pahātabbahetuko ca neva dassanena na -pe- hetuko ca dhammā, arūpe vicikicchā sahagataṃ ekaṃ khandhaṃ paṭicca tato khandhā moho ca. Dve khandhe, bhāvanāya pahatabba hetukaṃ dhammaṃ, (saṃkhittaṃ, dassanena sadisaṃ tīni. )

[BJT Page 536] [\x 536/]

Neva dassanena na -pe- hetukaṃ dhammaṃ, neva dassanena na -pe hetuko dhammo uppajjati na purejātapaccayā, arūpe neva dassanena na bhāvanāya pahātabba hetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhā, neva dassanena na bhāvanāya pahātabba hetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe. (Saṃkhittaṃ. )

Asaññasattānaṃ, neva dassanena na -pe- hetukaṃ dhammaṃ, dassanena pahātabbahetuko dhammo uppajjati na purejātapaccayā, vicikicchāsahagataṃ mohaṃ paṭicca sampayuttakā khandhā neva dassanena na -pe- hetukaṃ dhammaṃ, bhāvanāya pahātabba hetuko dhammo uppajjati na purejātapaccayā, arūpe uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā, dassanena pahātabba hetukañca neva dassanena na -pe-hetukañca dhammaṃ, dassanena -pe-hetuko dhammo uppajjati na purejātapaccayā, arūpe vicikicchāsahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā, dassanena pahātabba hetukañca neva dassanena na-pe- hetukañca dhammaṃ, neva dassanena na -pe- hetuko dhammo dassanena pahātabba hetuke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, vicikicchāsahagate khandhe camohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ.

Bhāvanāya pahātabba hetukañca neva dassanena na -pe- hetukañca dhammaṃ, bhāvanāya pahātabba hetuko dhammo uppajjati na purejātapaccayā, (ime'pi dve kātabbā, ) dassanena pahātabba hetukaṃ dhammaṃ.

Dassanena pahātabba hetuko dhammo uppajjati na pacchājāta paccayā, na āsevana paccayā, na kammapaccayā, dassanena pahātabba hetuko khandhe paṭicca dassanena pahātabba hetukā cetanā, bhāvanāya hātabbaṃ bhāvanāya pahātabbo -pe- na kammapaccayā, bhāvanāya pahātabbahetuke khandhe paṭicca bhāvanāya pāhātabba hetukā cetanā, neva dassanena na -pe- hetukaṃ dhammaṃ neva dassanena na -pe- hetuko dhammo, na kammapaccayā, neva dassanena na bhāvanāya pahātabbahetuke khandhe paṭicca neva dassanena na bhāvanāya pahātabba hetukā cetanā bāhiraṃ, āhāra samuṭṭhānaṃ, atusamuṭṭhānaṃ, neva dassanena na -pe- hetukaṃ dhammaṃ dassanena pahātabba hetuko dhammo, na kammapaccayā, vicikicchā sahagataṃ mohaṃ paṭicca sampayuttakā cetanā. Neva dassanena na
[BJT Page 537] [\x 537/]

-Pe- hetukaṃ dhammaṃ, bhāvanāya pahātabba hetuko dhammo, uddhacca sahagataṃ mohaṃpaṭicca sampayuttakā cetanā dassanena pahātabba hetukañca neva dassanena na -pe-hetukañca, dassanena -pe- hetuko dhammo, vicikicchāsahagate khandhe ca mohañca paṭicca sampayuttakācetanā, bhāvanāya pahātabba hetukañca neva dassanena na -pe hetukañca, bhāvanāya pahātabba hetuko dhammo uppajjati na kammapaccayā, uddhacca sahagato khandhe ca mohañca paṭicca sampayuttakā cetanā.

Dassanena pahātabba hetukaṃ dhammaṃ, dassanena pahātabba hetuko dhammo uppajjati na vipāka paccayā. Paṭisandhi natthi.

Nova dassanena na bhāvanāya -pe- na āhāra paccayā. Bāhiraṃ, utu asaññasattānaṃ na indriya paccayā. Bāhiraṃ. Āhāra samuṭṭhānaṃ, utusamuṭṭhānaṃ, asaññasattānaṃ, mahābhūtepaṭicca rūpa jīvitindriyaṃ na jhāna paccayā, (pañca viññāṇa mahābhūtā kātabbā. Na magga) paccayā ahetukaṃ neva dassanena na bhāvanāya pahātabba hetukaṃ ekaṃ khandhaṃ. Asaññasattānaṃ na sampayutta paccayā, dassanena pahātabba hetukaṃ dhammaṃ dassanena pahātabba hetuko dhammo uppajjati na vippayutta paccayā. Arūpe dassanenapahātabba hetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dassanena pahātabba hetukaṃ dhammaṃ neva dassanena -pe- hetuko dhammo uppajjati na vippayuttapaccayā arūpe vicikicchā sahagato khandhe paṭicca vicikicchā sahagato moho. Dassanena pahātabba hetukaṃ dhammaṃ.

Dassanena pahātabba hetuko ca neva dassanena na -pe hetuko ca dhammā uppajjantina vippayutta paccayā arūpe vicikicchā sahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā. Moho ca dve khandhā. Bhāvanāya pahātabba hetukaṃdhammaṃ, bhāvanāya pahātabba hetuko dhammo uppajjati na vippayutta paccayā arūpe bhāvanāya tīṇi. Neva dassanenana -pe- hetukaṃ dhammaṃ, neva dassanena na -pe- hetuko dhammo uppajjatina vippayutta paccayā arūpe neva dassanena na bhāvānaya pahātabba hetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca, bāhiraṃ, āhāra samuṭṭhānaṃ utusamuṭṭhānaṃ, asaññasattānaṃ, neva dassanena -pe-hetukaṃ dhammaṃ, dassanena pahātabba hetuko dhammo uppajjati na vippayuttapaccayā. Arūpe vicikicchāsahagatamohaṃ paṭicca sampayuttakā khandhā. Neva dassanena na -pe- hetukaṃ dhammaṃ, bhāvanāya pahātabba hetuko dhammo uppajjati na vippayutta

[BJT Page 538] [\x 538/]

Paccayā. Arūpe uddhacca sahagaṃ mohaṃ paṭicca sampayuttakā khandhā. Dassanena pahātabba hetukañca neva dassanena na -pe hetukañca dhammaṃ. Dassanena pahātabba hetuko dhammo uppajjati na vippayutta paccayā. Arūpe vicikicchā sahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā, dve khandhe paṭicca bhāvanāya pahātabba hetukañca neva dassanena na -pe- hetukañca dhammaṃ. Bhāvanāya pahātabba hetuko dhammo uppajjati navippayutta paccayā. Arūpe uddhacca sahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā. Dve khandhā, no natthi paccayā, novigata paccayā.

Na hetuyā tīṇi, na ārammaṇe pañca, na adhipatiyā sattarasa, na anantare pañca, na samanantare pañca, na aññamaññe pañca, na upanissaye pañca, na purejāte terasa, na pacchājāte sattarasa, na āsevane sattarasa, na kamme satta, na vipāke sattarasa, na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte pañca, na vippayutte ekādasa, no na tthiyā pañca, no vigate pañca, (evaṃ gaṇetabbaṃ. )

Paccaniyaṃ.

Hetupaccayā na ārammaṇe pañca, na adhipatiyā sattarasa, na anantare pañca, na samanantare pañca, na aññamaññe pañca, na upanissaye pañca, na purejāte terasa, na pacchājāte sattarasa, na āsevane sattarasa, na kamme satta. Na vipāke sattarasa, na sampayutte pañca, na vippayutte ekādasa, no natthiyā pañca, no vigate pañca, (evaṃ gaṇetabbaṃ. )

Anuloma paccaniyaṃ.

Na hetupaccayā ārammaṇe tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte tīṇi, aññamaññe tīṇi. Nissaye tīṇi, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kammetīṇi, vipāke ekaṃ, āhāre tīṇi, indriye tīṇi, jhāne tiṇi, magge dve, sampayutte tīni. Vippayutte tiṇi, atthiyā tīṇi, natthiyā tiṇi, vigate tiṇi, avigate tīṇi, (evaṃ gaṇetabbaṃ. )

Paccanīyānulomaṃ.

Paṭiccavāro.

(Sahajāta vāro paṭiccavāra sadiso. )

[BJT Page 539] [\x 539/]

Anuloma vāro.

Dassanena pahātabba hetukaṃ dhammaṃ paccayā dassanena pāhatabba hetuko dhammo uppajjati hetu paccayā, tīṇi, (paṭiccavāra sadisaṃ, ) bhāvanāya pāhatabba hetukaṃ tīṇi, (paṭiccavāra sadisaṃ) neva dassanena na bhāvanāya pahātabba hetukaṃ dhammaṃ paccayā, neva dassanena na bhāvanāya ekaṃ paṭiccavāra sadisaṃ, vatthuṃ paccayā, neva dassanena na bhāvanāya pāhatabba hetukā khandhā.

Neva dassanena na bhāvanāya pahātabba hetukaṃ dhammaṃ paccayā dassanena pahātabba hetuko dhammo uppajjati hetu paccayā. Vatthuṃ paccayā dassanena pahātabba hetukā khandhā. Vicikicchā sahagataṃ mohaṃ paccāya sampayuttakā khandhā neva dassane na -pe hetukaṃ dhammaṃ bhāvanāya pahātabba hetuko dhammo uppajjati hetu paccayā. Vatthuṃ paccayā bhāvānaya pāhatabbaṃ hetukā khandhā. Uddhacca sahagataṃ mohaṃ paccayā sampayuttakā khandhā neva dassanena na -pe- hetukaṃ dhammaṃ dassanena pahātabba hetuko ca no ca dassanena na -pe hetuko ca dhammā vatthuṃ paccayā dassanena pahātabba hetukā khandhā. Māhabhute paccayā cittasamuṭṭhānaṃ rūpaṃ vicikicchāsahagataṃ mohaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ.

Neva dassanena na bhāvanāya pahātabba hetukaṃ dhammaṃ, bhāvanāya pāhatabba hetuko ca no ca dassanena na -pe- hetuko ca dhammā. Vatthuṃ paccayā bhāvanāya pahātabba hetukā khandhā. Māhabhute paccayā citta sumaṭṭhānaṃ rūpaṃ. Uddhacca sahagataṃ mohaṃ paccayā sampayuttakā khandhā, citta sumaṭṭhānañca rūpaṃ. Dassanena pahātabba hetukañca neva dassanena na -pe- hetukañca dhammaṃ dassanena pahātabba hetuko dhammo. Dassanena pahātabba hetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā. Dve khandhe ca. Vicikicchā sahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā. Dve khandhe ca mohañca paccayā dve khandhā.

Dassanena pahātabba hetukañca neva dassanena na -pe- hetukañca dhammā, neva dassanenana -pe- hetuko dhammo, dassanena pahātabba hetuke khandhe ca mahābhūte capaccayā citta samuṭṭhānaṃ rūpaṃ, vicikicchā sahagate khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. Dassanena -pe- hetukañca neva dassanena na -pe- hetukañca dhammaṃ dassanena pāhatabba hetuko ca

[BJT Page 540] [\x 540/]

Neva dassanena na -pe- hetuko ca dhammā, dassanena pahātabba hetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, dve khandhe ca vatthuñca paccayā dve khandhā. Dassanena pahātabba hetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. Vicikicchāsahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā, cittasamuṭṭhānañca rūpaṃ bhāvanāya pahātabba hetukañca nova dassanena na -pe- hetukañca dhammaṃ bhāvanāya pahātabba hetuko dhammo uppajjati hetu paccayā. Tīṇi.

Dassanena pahātabba hetukaṃ dhammaṃ paccayā, dassanena pahātabba hetuko dhammo uppajjati ārammaṇapaccayā, tīṇi ( paṭiccavāro ārammaṇa sadisā) bhāvanāya tīṇi. (Paṭiccavāra sadisā. ) Neva dassanena na -pe- hetukaṃ dhammaṃ, neva dassanena na -pe hetuko dhammo neva dassanena na bhāvanāya pahātabba hetukaṃ ekaṃ khandhaṃ paccayā tayo khandhā, dve khandhā, paṭisandhikkhaṇe vatthuṃ paccayā khandhā. Cakkhāyatanaṃ cakkhuviññāṇaṃ, kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā neva dassanena na bhāvanāya pahātabba hetukā khandhā, nova dassanena na -pe- hetukaṃ dhammaṃ. Dassanena pahātabba hetuko dhammo ārammaṇapaccayā vatthuṃ paccayā dassanena pahātabba hetukā khandhā vicikicchā sahagataṃ mohaṃ paccayā sampayuttakā khandhā neva dassanena na -pe hetukaṃ dhammaṃ. Bhāvanāya pahātabba hetuko dhammo ārammaṇapaccayā. Vatthuṃ paccayā bhāvanāya pahātabba hetukā khandhā uddhacca sahagataṃ mohaṃ paccayā sampayuttakā khandhā. Neva dassanena na -pe hetukaṃ dhammaṃ.

Dassanena pahātabba hetuko ca neva dassanena na -pe hetuko ca dhammā ārammaṇapaccayā. Vatthuṃ paccayā vicikicchāsahagatā khandhā ca moho ca no ca dassanena na -pe hetukaṃ dhammaṃ bhāvanāya pahātabba hetuko ca no ca dassanena na -pe hetuko ca dhammā ārammaṇapaccayā vatthuṃ paccayā. Uddhacca sahagatā khandhā ca mohā ca.

Dassanena pahātabba hetukañca neva dassanena na -pe- hetukañca dhammaṃ, dassanena pahātabba hetuko dhammo ārammaṇapaccayā dassanena pahātabba hetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, dve khandhe vicikicchā sahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā. Dve khandhe ca mohañca paccayā dve khandhā, dassanena pahātabba hetukañca neva dassanena na -pe-

[BJT Page 541. [\x 541/] ]

Hetukañca dhammaṃ, neva dassanenana -pe- hetuko dhammo ārammaṇapaccayā. Vicikicchā sahagate khandhe ca vatthuñca paccayā vicikicchā sahagato moho dassanena pahātabba hetukañca neva dassanena na -pe- hetukañca dhammaṃ. Dassanena pahātabba hetuko ca neva dassanena na -pe- hetuko ca dhammā. Vicikicchā sahagataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā moho ca. Dve khandhe ca vatthu ca.

Bhāvanāya pahātabba hetukañca neva dassanena na -pe- hetukañca dhammaṃ bhāvanāya pahātabba hetuko dhammo uppajjati ārammaṇa paccayā bhāvanāya pahātabba hetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, dve khandhā uddhacca sahagataṃ ekaṃ khandhañca mehañca paccayā tayo khandhā. Dve khandhā, bhāvanāya pahātabba hetukañca neva dassanena na -pe- hetukañca dhammaṃ neva dassanena na -pe hetukañca dhammaṃ, neva dassanena na -pe hetuko dhammo uppajjati ārammaṇapaccayā. Uddhacca sahagate khandhe ca vatthuñca paccayā, uddhacca sahagato moho. Bhāvanāya pahātabba hetukañca neva dassanena na -pe- hetukañca dhammaṃ. Bhāvanāya pahātabba hetuko ca neva dassanena na -pe hetuko ca dhammā uppajjanti ārammaṇapaccayā uddacca sahagataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, mohā ca, dve khandhe ca.

Dassanena pahātabba hetukaṃ dhammaṃ paccayā dassanena pahātabba hetuko dhammo uppajjati adhipati paccayā, tīṇi. Bhāvanāya tīṇi. Neva dassanena na -pe- hetukaṃ dhammaṃneva dassanena na -pe hetuko dhammo adhipati paccayā, ekaṃ. Vatthuṃ paccayā, neva dassanena na bhāvanāya pahātabba hetukā khandhā, neva dassanena na -pe hetukaṃdhammaṃ dassanena pahātabba hetuko dhammo uppajjati adhipati paccayā. Vatthuṃ paccayā dassanena pahṛtabba hetukā khandhā, neva dassanena na -pe- hetukaṃ dhammaṃ. Bhāvanāya pahātabba hetuko dhammo uppajjati adhipati paccayā. Vatthuṃ paccayā bhāvanāya pahātabba hetukā khandhā. Neva dassanena na -pe-hetuka dhammaṃ.

Dassanena pahātabba hetuko ca neva dassanena na -pe hetuko ca dhammā uppajjantiadhipati paccayā. Vatthuṃ paccayā dassanena pahātabba hetukā khandhā. Mahābhūtepaccayā cittasamuṭṭhānaṃ rūpaṃ. Neva dassanena na -pe- hetukaṃ dhammaṃ paccayā bhāvanāya

[BJT Page 542. [\x 542/] ]

Pahātabba hetuko ca neva dassanena na -pe- hetuko ca dhammā uppajnti adhipati paccayā vatthuṃ paccayā bhāvanāya pahātabba hetukā khandhā. Mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ.

Dassanena pahātabba hetukañca neva dassanena na -pe- hetukañca dhammaṃ dassanena pahātabba hetuko dhammo uppajjati adhipati paccayā. Dassanena pahātabba hetukaṃ ekaṃkhandhañca vatthuñca paccayā tayo khandhā, dve khandhe ca. Dassanena pahātabaṃba hetukañca neva dassanena na -pe- hetukañca dhammaṃ. Neva dassanena na -pe hetukodhammo uppajjati adhipati paccayā dassanena pahātabba hetuke khandhe ca mahā bhute ca paccayā cittasamuṭṭhānaṃ rūpaṃ. Dassanena pahātabba hetukañca neva dassanena na-pe-hetukañca dhammaṃ. Dassanena pahātabba hetuko ca neva dassanena na -pe hetuko ca dhammā uppajjanti adhipati paccayā, dassanena pahātabba hetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, dve khandhe ca, dassanena pahātabba hetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, bhāvanāya pahātabba hetukañca neva dassanena na -pe hetukañca dhammaṃ bhāvanāya pahātabba hetuko dhammo uppajjati adhipatipaccayā, bhāvanāya pahātabba hetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā. Tīṇi, (dsanena sadisā, ) anantarapaccayā, samanantarapaccayā.

Dassanena pahātabba hetukaṃ dhammaṃ paccayā dassanena pahātabba hetuko dhammo uppajjati sahajātapaccayā, dassanena pahātabba hetukaṃ ekaṃ khandhaṃ paccayā tayo khandhā, dassanena pahātabba hetukaṃ dhammaṃ, neva dassanena na -pe- hetuko dhammo uppajjati sahajātapaccayā, dassanena pahātabba hetuke khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ, vicikicchāsahagate khandhe paccayā vicikicchā sahagato moho, cittasamuṭṭhānañca rūpaṃ, dassanena pahātabba hetukaṃ dhammaṃ, dassanena pahātabba hetuko ca neva dassanena na -pe- hetuko ca dhammā, dassanena pahātabba hetukaṃ ekaṃ khandhaṃ paccayā tayo khandhā, cittasamuṭṭhānañca rūpaṃ, vicikicchāsahagataṃ ekaṃ khandhaṃ paccayā tayo khandhā moho ca cittasamuṭṭhānañca rūpaṃ, dve khandhe, bhāvanāya pahātabbaṃ, (saṃkhittaṃ) tīni,

(Dassanena sadisā, ) neva dassanena na -pe- hetukaṃ dhammaṃ, neva dassanena na -pe-hetuko dhammo uppajjati sahajāta paccayā, neva dassanena na bhāvanāya pahātabba hetukaṃ ekaṃ

[BJT Page 543. [\x 543/] ]

Khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ, vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paccayā cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe khandhe paccayā vatthuṃ paccayā khandhā, ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā, asaññasattānaṃ, cakkhāyatanaṃ paccayā cakkhu viññāṇaṃ, kāyāyatanaṃ paccayā, vatthuṃ paccayā neva dassanena na bhāvanāya pahātabba hetukā khandhā, neva dassanena na -pe- hetukaṃ dhammaṃ, dassanena pahātabba hetuko dhammo uppajjati sahajāta paccayā, vatthuṃ paccayā dassanena pahātabba hetukā khandhā, vicikicchā sahagataṃ mohaṃ paccayā sampayuttakā khandhā, neva dassanena na bhāvanāya pahātabba hetukaṃ dhammaṃ, bhāvanāya pahātabba hetuko dhammo, vatthuṃ paccayā bhāvanāya pahātabba hetukā khandhā uddhacca sahagataṃ mohaṃ paccayā sampayuttakā khandhā, neva dassanena na -pe- hetukaṃ dhammaṃ dassanena pahātabba hetuko ca neva dassanena na -pe- hetuko ca dhammā, vatthuṃ paccayā dassanena pahātabba hetukā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, vicikicchāsahagataṃ mohaṃ paccayā sampayuttakā khandhā, cittasamuṭṭhānañca rūpaṃ, vatthuṃ paccayā vicikicchāsahagatā khandhā ca moho ca, neva dassanena na -pe hetukaṃ dhammaṃ, bhāvanāya pahātabba hetuko ca neva dassanena na -pe hetuko ca dhammā vatthuṃ paccayā bhāvanāya pahātabba hetukā khandhā, mahābhūte paccayā citta samuṭṭhānaṃ rūpaṃ, uddhacca sahagataṃ mohaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ, vatthuṃ paccayā uddhaccasahagatā khandhā ca moho ca.

Dassanena pahātabba hetu pañca, neva dassanena na -pe hetukañca dhammaṃ dassane na pahātabba hetuko dhammo uppajjati sahajāta paccayā, dassane na pahātabba hetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, vicikicchā sahagataṃ ekaṃ khandhañca mohañcapaccayā tayo khandhā, dassanena pahātabba hetukañca neva dassanena na -pe hetukañca dhammaṃ. Neva dassanena na -pe hetuko dhammo uppajjati sahajāta paccayā. Dassanena pahātabba hetuke khandhe ca mahābhūte ca paccayā citta samuṭṭhānaṃ rūpaṃ. Vicikicchā sahagate khandhe ca mohañca paccayā cittasamuṭṭhānaṃ rūpaṃ, vicikicchā sahagate khandhe ca vatthugñca paccayā vicikicchā sahagato moho.

Dassanena pahātabba hetukañca neva dassanena na -pe- hetukañca dhammaṃ dassanena pahātabba hetuko ca neva dassa

[BJT Page 544] [\x 544/]

Nena na -pe- hetuko ca dhammā uppajjanti sahajāta paccayā, dassanena pahātabba hetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, dve khandhe, dassanena pahātabba hetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, vicikicchā sahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā, citta samuṭṭhānañca rūpaṃ, dve khandhe, vicikicchā sahagataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā moho ca, dve khandhe ca vatthuñca paccayā dve khandhā moho ca, bhāvanāya pahātabba hetukañca neva dassanena na -pe hetukañca dhammaṃ, bhāvanāya pahātabba hetuko dhammo uppajjati sahajāta paccayā. Tīṇi.

Dassanena pahātabba hetukaṃ dhammaṃ paccayā, dassanena pahātabba hetuko dhammo uppajjati aññamañña paccayā, nissaya paccayā. Apanissaya paccayā, purejāta paccayā, āsevana paccayā, kamma paccayā, vipāka paccayā, āhāra paccayā, indriya paccayā, jhāna paccayā, magga paccayā, sampayuttapaccayā, vippayutta paccayā, dassanena pahātabba hetukaṃ ekaṃ khandhaṃ paccayā tayo khandhā. Dve khandhe, -pe- khandhā vatthuṃ vippayutta paccayā.

Dassanena pahātabba hetukaṃ dhammaṃ, neva dassanena na -pe hetuko dhammo uppajjati vippayutta paccayā. Dassanena pahātabba hetuko khandhe paccayā citta samuṭṭhānaṃ rūpaṃ, khandhe vippayutta paccayā. Vicikicchā sahagate khandhe paccayā moho, citta samuṭṭhānañca rūpaṃ, moho vatthuṃ vippayutta paccayā. Cittasamuṭṭhānaṃ rūpaṃ khandhe vippayutta paccayā. Dassanena pahātabba hetukaṃ dhammaṃ, dassanena pahātabba hetuko ca neva dassanena na -pe- hetuko ca dhammā, dassanena pahātabba hetukaṃ ekaṃ khandhaṃ paccayā tayo khandhā citta samuṭṭhanañca rūpaṃ, dve khandhe, -pe- khandhā vatthuṃ vippayutta paccayā, citta samuṭṭhānaṃ rūpaṃ, khandhe vippayutta paccayā, vicikicchā sahagataṃ ekaṃ khandhaṃ paccayā tayo khandhā moho ca citta samuṭṭhānañca rūpaṃ, dve khandhe, khandhāca moho ca vatthuṃ vippayutta paccayā, citta samuṭṭhānaṃ rūpaṃ, khandhe vippayutta paccayā, bhāvanāya pahātabba hetukaṃ dhammaṃ paccayā bhāvanāya pahātabba. Tīṇi, (dassanena sadisā. )

Neva dassanena na -pe- hetukaṃ dhammaṃ, neva dassanena na -pe hetuko dhammo uppajjati vuppayutta paccayā, bhāvanāya pahātabba hetukaṃ ekaṃ khandhaṃ paccayā tayo khandhā, citta

[BJT Page 545] [\x 545/]

Samuṭṭhānañca rūpaṃ, dve khandhe, khandhā vatthuṃ vippayuttapaccayā cittasamuṭṭhānaṃ rūpaṃ, khandhe vippayuttapaccayā vicikicchā sahagataṃ mohaṃ, uddhacca sahagataṃ mohaṃ, paccayā cittasamuṭṭhānaṃ rūpaṃ, mohaṃ vippayuttapaccayā, paṭisandhikkhaṇe khandhe paccayā vatthuṃ vatthuṃ paccayā khandhā, khandhā vatthuṃ vippayuttapaccayā, vatthuṃ khandhe vippayuttapaccayā, ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, kamattā rūpaṃ, upādārūpaṃ, khandhe vippayuttapaccayā, neva dassanena na -pe- hetukaṃ dhammaṃ, dassanena pahātabba hetuko dhammo, vippayutta paccayā, vatthuṃ paccayā, dassanena pahātabbahetukā khandhā, vatthuṃ vippayuttapaccayā, vicikicchāsahagataṃ mohaṃ paccayā sampayuttakā khandhā, vatthuṃ vippayuttapaccayā. Neva dassanena na -pe- hetukaṃ dhammaṃ, bhāvanāya pahātabba hetuko dhammo, vatthuṃ paccayā bhāvanāya pahātabbahetukā khandhā, vatthuṃ vippayuttapaccayā uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā, vatthuṃ vippayuttapaccayā, neva dassanena na -pe-hetukaṃ dhammaṃ.

Dassanena pahātabbahetuko ca no ca dassanena na -pe hetuko ca dhammā, vatthuṃ paccayā dassanena pāhatabbahetukā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, khandhā vatthuṃ vippayuttapaccayā, cittasamuṭṭhānaṃ rūpaṃ, khandhe vippayuttapaccayā, vicikicchāsahagataṃ mohaṃ paccayā sampayuttakā khandhā, cittasamuṭṭhānañca rūpaṃ, khandhā vatthuṃ vippayuttapaccayā, cittasamuṭṭhānaṃ rūpaṃ, mohaṃ vippayuttapaccayā, vatthuṃ paccayā vicikicchā sahagatā khandhā ca moho ca, vatthuṃ vippayuttapaccayā, neva dassanena na -pe hetukaṃ dhammaṃ, bhāvanāya pahātabba hetuko ca. Neva dassanena na-pe hetuko ca dhammā, vatthuṃ paccayā bhāvanāya -pe- (dassanena sadisaṃ. ) Dassanena pahātabba hetukañca neva dassanena na -pe hetukañca dhammaṃ, dassanena pahātabbahetuko dhammo, dassanena pahātabbahetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, dve khandhe, vatthuṃ vippayuttapaccayā, vicikicchāsahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā, dve khandhe, vatthuṃ vippayuttapaccayā, dassanena pahātabbahetukañca neva dassanena na -pe- hetukañca dhammaṃ, neva dassanena na -pe hetuko dhammo. Dassanena pahātabbahetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. Khandhe vippayuttapaccayā, vicikicchāsahagate

[BJT Page 546] [\x 546/]

Khandhe ca mohañca paccayā cittasamuṭṭhānaṃ rūpaṃ, khandhe ca mohañca vippayuttapaccayā, vicikicchāsahagate khandhe ca vatthuñca paccayā vicikicchāsahagato moho, vatthu vippayuttapaccayā.

Dassanena pahātabbahetukañca neva dassanena na -pe- hetukañca dhammaṃ. Dassanena pahātabba hetuko ca neva dassa nena na -pe hetuko ca dhammā, dassanena pahātabbahetu kaṃ ekaṃ khaveññca vatthuñca paccayā tayo khandhā, dve khandhe, dassanena pahātabba hetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, khandhā vatthuṃ vippayuttapaccayā, cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā, vicikicchā sahagataṃ ekaṃ khandhañca vatthuñca mohañca paccayā tayo khandhā, cittasamuṭṭhānañca rūpaṃ, dve khandhe ca, khandhā vatthuṃ vippayuttapaccayā, cittasamuṭṭhānaṃ rūpaṃ, khandhe ca mohañca vippayuttapaccayā, vicikicchāsahagataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā moho ca, dve khandhe ca, vatthuṃ vippayuttapaccayā, bhāvanāya tīṇi. (Dassanena sadisā, ) dassanena pahātabbahetukaṃ dhammaṃ, dassanena pahātabbahetuko dhammo, atthipaccayā, natthipaccayā, vigatapaccayā, avigatapaccayā.

Hetuyā sattarasa, ārammaṇe sattarasa, adhipatiyā sattarasa, anantare sattarasa, samanantare sattarasa, sahajāto sattarasa, aññamaññe sattarasa, nissaye sattarasa, upanissaye sattarasa, purejāte sattarasa, āsevane sattarasa, kamme sattarasa, vipāke ekaṃ, āhāre sattarasa, indriye sattarasa, jhāne sattarasa, magge sattarasa, sampayutte sattarasa, vippayutte sattarasa, atthiyā sattarasa, natthiyā sattarasa, vigate sattarasa, avigate sattarasa, evaṃ gaṇetabbaṃ.

Anulomaṃ.

Dassanena pahātabbahetukaṃ dhammaṃ paccayā neva dassanena na bhāvanāya pahātabba hetuko dhammo uppajjati na hetupaccayā. Vicikicchāsahagate khandhe paccayā vicikicchāsahagato mohā, bhāvanāya pahātabbahetukaṃ dhammaṃ neva dassanena na bhāvanāva pahātabbahetuko dhammo, uddhaccasahagate khandhe paccayā uddhaccasahagato moho, neva dassanena na -pe- hetukaṃ dhammaṃ, neva dassanena na -pe hetuko

[BJT Page 547] [\x 547/]

Dhammo, ahetukaṃ, neva dassanena na bhāvanāya pahātabbahetukaṃ ekaṃ khandhaṃ paccayā tayo khandhā, cittasamuṭṭhānañca rūpaṃ, ahetukapaṭisandhikkhaṇe paripuṇṇaṃ, cakkhāyatanaṃ paccayā cakkuviññāṇaṃ kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā neva dassanena na bhāvanāya pahātabba hetukā khandhā, vatthuṃ paccayā vicikicchāsahagatato uddhaccasahagato moho.

Dassanena pahātabbahetukañca neva dassanena na -pe- hetukañca dhammaṃ, neva dassanena na-pe- hetuko dhammo, vicikicchāsahagate khandhe ca vatthuñca paccayā vicikicchāsahagato moho, bhāvanāya pahātabba hetukañca neva dassanena na -pe hetukañca dhammaṃ, neva dassanena na -pe- hetuko dhamme uppajjati na hetupaccayā, uddhaccasahagate khandhe ca vatthu ñca paccayā uddhaccasahagato moho.

Dassanena pahātabba hetukaṃ dhammaṃ, neva dassanena na -pe hetuko dhammo, uppajjati na ārammaṇapaccayā, dassanena pahātabbahetuke khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ, bhāvanāya pahātabbahetukaṃ dhammaṃ, bhāvanāya pahātabba hetuko dhammo, bhāvanāya pahātabbahetuke khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ, neva dassanena na -pe- hetukaṃ dhammaṃ, neva dassanena na -pe hetuko dhammo, neva dassanena na bhāvanāya pahātabba hetuke khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ. Paṭisandhikkhaṇe, neva dassanena na 0pe- hetuke khandhe paccayā kaṭattārūpaṃ. Khandhe paccayā vatthu, ekaṃ mahābhūtaṃ, bāhiraṃ, utu, āhārasamuṭṭhānaṃ, asaññasattānaṃ.

Dassanena pahātabbahetukañca neva dassanena na -pe- hetukañca dhammaṃ, neva dassanena na -pe- hetuko dhammo, dassanena pahātabbahetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, vicikicchāsahagate khandhe ca mohañca paccayā cittasamuṭṭhānaṃ rūpaṃ.

Bhāvanāya pahātabbahetakañca neva dassanena na -pe- hetukañca dhammaṃ. Neva dassanena na -pe- hetuko dhammo uppajjati na ārammaṇapaccayā bhāvanāya pahātabba hetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, uddhaccasahagate khandhe ca mohañca paccayā cittasamuṭṭhānaṃ rūpaṃ.

[BJT Page 548. [\x 548/] ]

Dassanena pahātabbahetukaṃ dhammaṃ paccayā dassanena pahātabba hetuko dhammo uppajjati na adhipatipaccayā, sahajātasadisaṃ. Anantarapaccayā, na samanantarapaccayā, na aññamaññapaccayā, na upanissayapaccayā, na purejātapaccayā. (Paṭiccavāre paccaniya sadisaṃ. ) Terasa pañhā. Tiṇṇannaṃ na pacchājātapaccayā, na āsevanapaccayā.

Dassanena pahātabbahetukaṃ dhammaṃ paccayā dassanena pahātabbahetuko dhammo uppajjatina kammapaccayā. Dassanena pahātabbahetuke khandhe paccayā dassanena pahātabbahetukā cetanā, bhāvanāya pahātabbahetukaṃ dhammaṃ, bhāvanāya pahātabba hetuko dhammo uppajjati na kammapaccayā, bhāvanāya pahātabba hetuke khandhe paccayā bhāvanāya pahātabbahetukā cenā, neva dassanena na -pe- hetukaṃ dhammaṃ, neva dassanena na -pe hetuko dhammo uppajjati na kammapaccayā, neva dassanena na-pe-hetuke khandhe paccayā neva dassanena na bhāvanāya pahātabbahetukā cetanā, bāhiraṃ, āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ, vtuṃ paccayā neva dassanena na bhāvanāya pahātabbahetukā cenā.

Neva dassanena na -pe- hetukaṃ dhammaṃ, dassanena pahātabbahetuko dhammo uppajjatina kammapaccayā, vatthuṃ paccayā dassanena pahātabba hetukā cetanā, vicikicchāsahagataṃ mohaṃ paccayā sampayuttakā cetanā, neva dassanena na -pehetu kaṃ dhammaṃ, bhāvanāya pahātabbahetuko dhammo, vatthuṃ paccayā bhāvanāya pahātabbahetukā cetanā, uddhaccasahagataṃ mohaṃ paccayā sampayuttakā cetanā, dassanena pahātabbahetukañca neva dassanena na -pe- hetukañca dhammaṃ, dassanena pahātabba hetuko dhammo, dassanena pahātabbahetuke khandhe ca vatthuñca paccayā dassanena pahātabbahetukā cetanā vicikicchāsahagate khandhe ca mohañca paccayā sampayuttakā cetanā, bhāvanāya pahātabbahetukañca neva dassanena na -pe hetukañca dhammaṃ, bhāvanāya pahātabbahetuko dhammo uppajjati na kammapaccayā, bhavanāya pahātabbahetuke khandhe ca vatthuñca paccayā bhavanāya pahātabbahetukā cetanā, uddhaccasahagate khandhe ca mohañca paccayā sampayuttakā cetanā.

Dassanena pahātabbahetukaṃ dhammaṃ, dassanena pahātabba hetuko dhammo uppajjati na vipākapaccayā, paripuṇṇaṃ, paṭi-

[BJT Page 549] [\x 549/]

Sandhi natthi, na āhārapaccayā, bāhiraṃ, utusamuṭṭhānaṃ, asaññasattānaṃ, na indriyapaccayā, bāhiraṃ, āhāra, utu, asaññasattānaṃ mahābhūte paccayā rūpajīvitindriyaṃ, na jhānapaccayā, paccha viññāṇasahagataṃ ekaṃ khandhaṃ, bāhiraṃ, āhāra, utu, asaññasattānaṃ, na maggapaccayā, ahetukaṃ ekaṃ, na sampayuttapaccayā. Na viccayuttapaccayā.

Paṭiccavāra paccaniyo vippayuttasadisaṃ. Tiṇṇannaṃ, ekādasa, no natthipaccayā, no vigatapaccayā.

Na hetuyā pañca, na ārammaṇe pañca, na adhipatiyā sattarasa, na anantare pañca, na samanantare pañca, na aññamaññe pañca, na upanissaye pañca, na purejāte terasa, na pacchājāte sattarasa, na āsevane sattarasa, na kamme satta, na vipāke sattarasa, na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte pañca, na vippayutte ekādasa, no natthiyā pañca, no vigate pañca, evaṃ gaṇetabbaṃ.

Paccanīyaṃ.

Hetapaccayā na ārammaṇe pañca. Na adhipatiyā sattarasa, na anantare pañca, na samanantare pañca, na aññamaññe pañca, na upanissaye pañca, na purejāte terasa, na pacchājāte sattarasa, na āsevane sattarasa, na kamme satta, na vipāke sattarasa, na sampayutte pañca, na vippayutte ekādasa, nā natthiyā pañca, na vigate pañca, evaṃ (gaṇetabbaṃ. )

Anuloma paccanīyaṃ.

Na hetupaccayā ārammaṇe pañca, anantare pañca, samanantare pañca. Sahajate pañca, aññamaññe pañca, nissaye pañca, upanissaye pañca, purejāte pañca, āsevane pañca, kamme pañca, vipāke ekaṃ, āhāre pañca, indriye pañca, jhāne pañca, magge pañca, sampayutte pañca, vippayutte pañca, atthiyā pañca, natthiyā pañca, vigate pañca, avigate pañca, evaṃ gaṇetabbaṃ.

Paccanīyānulomaṃ.

(Niyassayavāro paccayavārasadiso. )

[BJT Page 550] [\x 550/]

Dassanena pahātabba hetukaṃ dhammaṃ saṃsaṭṭho dassanena pahātabbahetuko dhammo uppajjati hetubaccayā dassanena pahātabbahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve khandhā saṃsaṭṭhā dve khandhā, bāvanāya pahātabba hetukaṃ dhammaṃ saṃkaṭṭho bhāvanāya pahātabba hetuko dhammo bhāvanāya pahātabba hetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve khandhe saṃsaṭṭhā dve khandhā, neva dassanena na -pe- hetukaṃ dhammaṃ, neva dassanena na -pe hetuko dhammo, neva dassanena na bhāvanāya pahātabba hetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, paṭisandhikkhaṇe, neva dassanena na -pe- hetukaṃ dhammaṃ, dassanena pahātabba hetuko dhammo, vicikicchāsahagataṃ mohaṃ saṃsaṭṭhā sampayuttakā dhandho, neva dassanena na -pe hetukaṃ dhammaṃ, bhāvanāya pahātabba hetuko dhammo, uddhacca sahagataṃ mohaṃ saṃsaṭṭhā, sampayuttakā khandhā, dassanena pahātabba hetukañca neva dassanena na -pe- hetukañca dhammaṃ, dassanena pahātabba hetuko dhammo vicikicchā sahagataṃ ekaṃ khandhañca mohañca saṃsaṭṭhā tayo khandhā, dve khandhā, bhāvanāya pahātabba hetukañca neva dassanena na -pe hetukañca dhammaṃ, bhāvanāya pahātabba hetuko dhammo, uddhaccasahagataṃ ekaṃ khandhañca mohañca saṃsaṭṭhā tayo khandhā, dve khandhe.

Dassanena pahātabba hetukaṃ dhammaṃ saṃsaṭṭho neva dassanena na bhāvanāya pahātaba hetuko dhammā uppajjati ārammaṇapaccayā dassanena pahātabba hetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā. Dve khandhe. Dassanena pahātabba hetukaṃ dhammaṃ saṃsaṭṭho neva dassanena na bhāvanāya pahātabba hetuko dhammo. Vicikicchā sahagate khandhe saṃsaṭṭho vicikicchā sahagato moho dassanena pahātabba hetukaṃ dhammaṃ. Dassanena pahātabba hetuko ca neva dassanena na -pe- hetuko ca dhammā. Vicikicchā sahagataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, moho ca, dve khandhe. Bhāvanāya pahātabba hetukaṃ dhammaṃ saṃsaṭṭho tīṇi.

Neva dassanena na bhāvanāya pahātabba hetukaṃ dhammaṃ saṃsaṭṭho neva dassanena na -pe hetuko dhammo. Neva dassanena na bhāvanāya pahātabba hetukaṃ ekaṃ khandhaṃ saṃsaṭṭho tayo khandhā, dve khandhe. Saṃsaṭṭhā dve khandhā. Paṭisandhikkhaṇe, neva dassanena na -pe- hetukaṃ dhammaṃ, neva dassanena na -pe- pahātabba hetuko dhammo. Vicikicchā sahagataṃ mohaṃ

[BJT Page 551] [\x 551/]

Saṃsaṭṭhā sampayuttakā khandhā neva dassanena na -pe- hetukaṃ dhammaṃ. Bhāvanāya pahātabba hetuko dhammo uddhacca sahagataṃ mohaṃ saṃsaṭṭhā sampayuttakā khandhā. Dassanena pahātabba hetukañca neva dassanena na -pe- hetukañca dhammaṃ. Dassanena pahātabba hetuko dhammo vicikicchā sahagataṃ ekaṃ khandhañca mohañca saṃsaṭṭhā tayo khandhā. Dve khandhe ca mohañca saṃsaṭṭhā. Bhāvanāya pahātabba hetukañca neva dassanena na -pe hetukañca dhammaṃ. Bhāvanāya pahātabba hetuko dhammo uppajjati ārammaṇapaccayā. Uddhacca sahagataṃ ekaṃ khandhañca mohañca saṃsaṭṭhā tayo khandhā. Dve khandhe.

Dassanena pahātabba hetukaṃ dhammaṃ saṃsaṭṭho dassanena pahātabba hetuko dhammo uppajjati adhipati paccayā dassanena pahātabba hetukaṃ ekaṃ khandhaṃ saṃsaṭṭha tayo khandhā, dve khandhe. Bhāvanāya pahātabba hetukaṃ dhammaṃ saṃsaṭṭho, ekaṃ. Neva dassanena na -pe hetukaṃ dhammaṃ. Neva dassanena na -pe hetuko dhammo uppajjati adhipati paccayā.

Neva dassanena na bhāvanāya pahātabba hetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khndhā, dve khandhe. Anantara paccayā, samanantara paccayā.

Dassanena pahātabba hetukaṃ dhammaṃ saṃsaṭṭho dassanena pahātabba hetuko dhammo uppajjati sahajāta paccayā. Aññamañña paccayā, nissaya paccayā, upanissaya paccayā. Purejāta paccayā. Āsevana paccayā. Kamma paccayā, vipāka paccayā, āhāra paccayā, indriya paccayā, jhāna paccayā, magga paccayā, sampayutta paccayā, vippayutta paccayā, atthi paccayā, natthi paccayā, vigata paccayā, avigata paccayā.

Hetuyā satta, ārammaṇe ekādasa, adhipatiyā tīṇi, anantare ekādasa, samanantare ekādasa, sahajāte ekādasa, aññamaññe ekādasa, nissaye ekādasa, upanissaye ekādasa, purejāte ekādasa, āsevane ekādasa, kamme ekādasa, vipāke ekaṃ, āhāre ekādasa, indriye ekādasa, jhāne ekādasa, magge ekādasa, sampayutte ekādasa, vippayutte ekādasa, atthiyā ekādasa, natthiyā ekādasa, vigate ekādasa, avigate ekādasa, evaṃ gaṇetabbaṃ.

Anulomaṃ.

[BJT Page 552. [\x 552/] ]

Dassanena pahātabba hetukaṃ dhammaṃ saṃsaṭṭho neva dassanena na bhāvanāya pahātabba hetuko dhammo uppajjati na hetu paccayā, vicikicchā sahagate khandhe saṃsaṭṭho vicikicchā sahagato moho, bhāvanāya pahātabba hetukaṃ dhammaṃ, neva dassanena na -pe- hetuko dhammo uppajjati na hetupaccayā, uddhacca sahagate khandhe saṃsaṭṭho uddhacca sahagato moho, neva dassanena na -pe- hetukaṃ dhammaṃ. Ve dassanena na-pe hetuko dhammo uppajjati na hetu paccayā ahetukaṃ neva dassanena na bhāvanāya pahātabba hetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo ndhā. Dve khandhe saṃsaṭṭhā dve khandhā. Ahetuka paṭisandhikkhaṇe dassanena pahātabba hetukaṃ dhammaṃ. Na adhipati paccayā. Sahajāta sadisaṃ, na purejāta paccayā. Na pacchājāta paccayā, na āsevana paccayā, na kamma paccayā satta, na vipāka pccayā, na jhāna paccayā, na magga paccayā, na vipyutta paccayā.

Na hetuyā tīṇi, na adhipatiyā ekādasa, na purejāte ekādasa, na pacchājate ekādasa, na āsevane ekādasa, na kamme satta, na vipāke ekadasa, na jhāne ekaṃ, na magge ekaṃ, na vippayutte ekādasa, (evaṃ daṇetabbaṃ. )

Paccaniyaṃ.

Heta paccayā na adhipatiyā satta. Na purejāte satta, na pacchājāte satta, na āsevane satta, na kamme satta, na vipāke satta, na vippayutte satta, evaṃ caṇetabbaṃ.

Anuloma paccaniyaṃ.

Na hetu paccayā ārammaṇe tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte tīṇi, aññamaññe tīni, nissaye tīṇi, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme tīṇi, vipāke ekaṃ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge dve, sampayutte tīṇi, vippayutte tīni, atthiyā tīni, natthiyā tīṇi, vigate tīṇi, avigate tīṇi, (evaṃ gaṇetabbaṃ. )

Paccanīyānulomaṃ.

Sampayuttavāro saṃsaṭṭhavārasadiso. )

Dassanena pahātabba hetuko dhammo dassanena pahātabba hetukassa dhammassa hetupaccayena paccayo. Dassanena pahātabba hetukā hetu sampayuttakānaṃ khandhānaṃ hetu pacca -pe-dassanena pahātabba hetuko dhammo neva dassanena na -pe- hetukassa dhammassa hetu pacca-. Dassanena pahātabba hetukā hetu cittasamuṭṭhānānaṃ rūpānaṃ hetu pacca-. Dassanena pahātabba hetuko dhammo dassanena pahātabba hetukassa ca neva dassanena na-pe- hetukassa ca dhammassa hetu pacca-. Dassanena pahātabba hetukā hetu sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetu pacca-. Bhāvanāya tīṇi. -Pe- neva dassanena na bhāvanāya, neva dassanena na bhāvanāya ekaṃ.

Neva dassanena na bhāvanāya pahātabba hetuko dhammo dassanena pahātabba hetukassa dhammassa hetu pacca-. Vicikicchāsahagato moho sampayuttakānaṃ khandhānaṃ hetupacca-. Neva dassanena na -pe hetuko dhammo, bhāvanāya pahātabba hetukassa dhammassa hetupacca-. Uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ hetupacca-. Neva dassanena na -pe- hetuko dhammo dassanena pahātabbahetukassa ca neva dassanena na -pe- hetukassa ca dhammassa hetupacca-. Vicikicchāsahagato moho sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupacca-. Neva dassanena na -pe hetuko dhammo bhāvanāya pahātabba hetukassa ca neva dassanena na -pe-hetukassa ca dhammassa hetupacca-. Uddhaccasahagato moho, sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo.

Dassanena pahātabba hetuko dhammo dassanena pahātabba hetukassa dhammassa ārammaṇapacca-. Dassanena pahātabba hetukaṃ rāgaṃ assādeti, abhinandati, taṃ ārabbhadassanena pahātabba hetuko rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, dassanena pahātabba hetukaṃ domanassaṃ uppajjati, diṭṭhiṃ assādeti, abhinandati. Taṃ ārabbha dassanena pahātabba hetuko rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, dassanena pahātabba hetukaṃ domanassaṃ uppajjati, vicikicchaṃ ārabbha vicikicchā uppajjati, diṭṭhi uppajjati, dassanena pahātabba hetukaṃ domanassaṃ uppajjati, dassanena pahātabba hetukaṃ domanassaṃ ārabbha dassanena pahātabba hetukaṃdomanassaṃ uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati.

Dassanena pahātabba hetuko dhammo neva dassanena na bhāvanāya pahātabba hetukassa dhammassa ārammaṇa pacca-. Ariyā dassanena pahātabba hetuke pahīne kilese paccavekkhanti.

[BJT Page 554] [\x 554/]

Vikkhamhite, pubbe -pe- dassanena pahātabba hetuke khandhe aniccato dukkhato anattato cetopariyañāṇena, dassanena pahātabba hetukā khandhā cetopariyañāṇassa, pubbe nivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya. Mohassa ca ārammaṇa pacca. -

Dassanena pahātabba hetuko dhammo dassanena pahātabba hetukassa ca neva dassanena na-pe- hetukassa ca dhammassa. Dassanena pahātabba hetuke khandhe ārabbha vicikicchāsahagatā khandhā ca moho ca uppajjanti.

Bhāvanāya pahātabba hetuko dhammo bhāvanāya pahātabba hetukassa dhammassa ārammaṇa pacca-. Bhāvanāya pahātabba hetukaṃ rāgaṃ assādeti, abhinandati, taṃ ārabbha bhāvanāya pahātabba hetuko rāgo uppajjati, uddhacca uppajjati, bhāvanāya pahātabba hetukaṃ domanassaṃ uppajjati, uddhaccaṃ ārabbha uddhaccaṃ uppajjati, bhāvanāya pahātabba hetukaṃ domanassaṃ uppajjati, bhāvanāya pahātabba hetukaṃ domanassaṃ ārabbha bhāvanāya pahātabba hetukaṃ domanassaṃ uppajjati, uddhaccaṃ uppajjati.

Bhāvanāya pahātabba hetuko dhammo dassanena pahātabba hetukassa dhammassa. Bhāvanāya pahātabba hetukaṃ rāgaṃ assādeti, abhinandati, taṃ ārabbha dassanena pahātabba hetuko rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, dassanena pahātabba hetukaṃ domanassaṃ uppajjati, uddhaccaṃ ārabbha diṭṭhi uppajjati, vicikicchā uppajjati. Dassanena pahātabba hetukaṃ domanassaṃ uppajjati, bhāvanāya pahātabba hetukaṃ domanassaṃ ārabbha dassanena pahātabba hetukaṃ domanassanaṃ uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati.

Bhāvanāya pahātabba hetuko dhammo neva dassanena na bhāvanāya pahātabba hetukassa dhammassa. Ariyā bhāvanāya pahātabba hetukaṃ pahīnaṃ kilesaṃ paccavekkhanti, vikkhamehitakilesaṃ, pubbe samudāciṇṇe. Bhāvanāya pahātabba hetuke khandhe aniccato cetopariyañāṇena, bhāvanāya pahātabba hetukā khandhā cetopariyañāṇassa, pubbenivāsānussati ñāṇassa, yathākammūpagañāṇassa, anāgataṃsañṇassa, āvajjanāya mohassa ca ārammaṇa pacca-.

[BJT Page 555] [\x 555/]

Bhāvanāya pahātabba hetuko dhammo dassanena pahātabba hetukassa ca neva dassanena na-pe- hetukassa ca dhammassa ārammaṇa pacca-. Bhāvanāya pahātabba hetuke khandhe ārabbha vicikicchāsahagatā khandhā ca moho ca uppajjanti.

Bhāvanāya pahātabba hetuko dhammo bhāvanāya pahātabba hetukassa ca neva dassanena na -pe- hetukassa ca dhammassa bhāvanāya pahātabba hetuke dhavdhe ārabbha uddhaccasahagatā khandhā ca moho ca uppajjanti.

Neva dassanena na -pe- hetuko dhammo neva dassanena na -pe hetukassa dhammassa ārammaṇa pacca-. Dānaṃ datvā, (vitthāre tabbaṃ, dassanantika sadisaṃ. ) Āvajjanāya mohassa ca ārammaṇa pacca-. Neva dassanena na -pe- hetuko dhammo dassanena pahātabba hetukassa dhammassa ārammaṇa pacca-. Dānaṃ datvā, (yathā dassanannikaṃ. ) Neva dassanena na -pe hetuko dhammo bhāvanāya pahātabba hetukassa dhammassa ārammaṇa pacca-. Dānaṃ datvā, (yathā dassanattikaṃ. )

Neva dassanena na -pe- hetuko dhammo dassanena pahātabba hetukassa ca neva dassanena na -pe- hetukassa ca dhammassa. Cakkhuṃ ārabbha vicikicchāsahagatā khandhā ca moho ca uppajjanti. Sotaṃ, vatthuṃ, neva dassanena na bhāvanāya pahātabba hetuke khandhe ārabbha vicikicchāsahagatā khandhā ca moho ca uppajjanti.

Neva dassanena na -pe- hetuko dhammo bhāvanāya pahātabba hetukassa ca neva dassanena na -pe- hetukassa ca dhammassa ārammaṇapacca-. Cakkhuṃ, vatthuṃ, neva dassanena na bhāvanāya pahātabba hetuke khandhe ārabbha uddhacca sahagatā khandhā ca moho ca uppajjanti.

Dassanena pahātabba hetuko ca neva dassanena na -pe hetuko ca dhammā dassanena pahātabba hetukassa dhammassa, vicikicchāsahagate khandhe ca mohañca ārabbha dassanena pahātabba hetukā khandhā uppajjanti.

Dassanena pahātabba hetuko ca neva dassanena na -pe hetuko ca dhammā neva dassanena na -pe- hetukassa dhammassa ārammaṇapacca-. Vicikicchā sahagate khandhe ca mohañca ārabbha

[BJT Page 556] [\x 556/]

Neva dassanena na bhāvanāya pahātabba hetukā khandhā ca moho ca uppajjanti.

Dassanena pahātabba hetuko ca neva dassanena na -pe hetuko ca dhmā dassanena pahātabba hetukassa ca neva dassanena na -pe hetukassa ca dhammassa, vicikicchāsahagate khandhe ca mohañca ārabbha vicikicchāsahagatā khandhā ca moho ca uppajjanti.

Bhāvanāya pahātabba hetuko ca neva dassanena na -pe hetuko ca dhammā dassanena pahātabba hetukassa dhammassa, uddhacca sahagate khandhe ca mohañca ārabbha dassanena pahātabba hetukā khandhā uppajjanti.

Bhāvanāya pahātabba hetako ca neva dassanena na -pe hetuko ca dhammā bhāvanāya pahātabba hetukassa dhammassa, uddhaccasahagate khandhe ca mohañca ārabbha bhāvanāya pāhatabba hetukā khandhā uppajjanti, bhāvanāya pahātabba hetukā ca neva dassanena na -pe-hetuko ca dhammā neva dassanena na -pe hetukassa dhammassa, uddhaccasahagate khandhe ca mohañca ārabbha neva dassanena na -pe- hetukā khandhā ca moho ca uppajjanti.

Bhāvanāya pahātabba hetuko ca neva dassanena na -pe-hetuko ca dhammā dassanena pahātabba hetukassa ca neva dassanena na -pe hetukassa ca dhammassa, uddhaccasahagate khandhe ca mohañca ārabbha vicikicchāsahagatā khandhā ca moho ca uppajjanti.

Bhāvanāya pahātabba hetuko ca neva dassanena na -pe hetuko ca dhammā bhāvanāya pāhatabba hetakassa ca neva dassanena na -pe-hetukassa ca dhammassa, uddhaccasahagate khandhe ca mohañca ārabbha uddhaccasahagatā khandhā ca moho ca uppajjanti.

Dassanena pahātabba hetuko dhammo dassanena pahātabba hetukassa dhammassa adhipatipaccayena paccayo. (Dassanattika sadisaṃ. ) Dasa pañhā.

Dassanena pahātabba hetuko dhammo dassanena pahātabba hetukassa dhammassa anantarapacca-, purimā purimā dassanena pahātabba hetukā khandhā pacchimānaṃ pacchamānaṃ dassanena pahātabba

[BJT Page 557] [\x 557/]

Hetukāṃ khandhānaṃ anantarapacca-, dassanena pahātabba hetuko dhammo neva dassanenana bhāvanāya pahātabba hetakassa dhammassa anantarapacca-, purimā purimā vicikicchāsahagatā khandhā pacchimassa pacchimassa mohassa anantarapacca-, dassanena pahātabbahetukā khandhā vuṭṭhānassa anantarapacca-.

Dassanena pahātabba hetuko dhammo dassanena pahātabba hetukassa ca neva dassanena na bhāvanāya pahātabba hetukassa ca dhammassa anantarapacca-, purimā purimā vicikicchā sahagatā khandhā pacchimānaṃ pacchimānaṃ vicikicchāsahagatānaṃ khandhānaṃ mohassa ca anantarapacca-.

Bhāvanāya pahātabba hetuko dhammo bhāvanāya pahātabba hetukassa dhammassa anantarapacca-, purimā purimā bhāvanāya pahātabba hetukā, khandhā pacchimānaṃ pacchimānaṃbhāvanāya pahātabba hetukānaṃ khandhānaṃ anantarapacca-.

Bhāvanāya pahātabba hetuko dhammo neva dassanena na -pe hetukassa dhammassa, purimā purimā uddhacca sahagatā khandhā pacchimassa pacchimassa mohassa anantarapacca-, bhāvanāya pahātabba hetukā khandhā vuṭṭhānassa anantarapacca-, bhāvanāya pahātabba hetuko dhammo bhāvanāya pahātabba hetukassa ca neva dassanena na -pe- hetukassa ca dhammassa, purimā purimā uddhaccasahagatā khandhā pacchimānaṃ pacchimānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapacca-.

Neva dassanena na -pe- hetuko dhammo neva dassanena na -pe hetukassa dhammassa, purimo purimo vicikicchāsahagato uddhaccasahagato moho pacchimassa pacchimassa vicikicchāsahagatassa uddhaccasahagatassa mohassa anantarapacca-, purimā purimā neva dassanena na -pehetukā khandhā pacchimānaṃ pacchimānaṃ neva dassanena na -pehetukānaṃ khandhānaṃ anantarapacca-, anulomaṃ gotrabhussa anulomaṃ vodānassa, (saṃkhittaṃ. ) Nirodhā vuṭṭhahantassa nevasaññā nāsaññāyatanaṃ phalasamāpattiyā anantarapacca-.

Neva dassanena na -pe- hetuko dhammo dassanena pahātabba hetukassa dhammassa, purimo purimo vicikicchāsahagato moho pacchimānaṃ pacchimānaṃ vicikicchā sahagatānaṃkhandhānaṃ anantarapacca-, āvajjanā dassanena pahātabba hetukānaṃ khandhānaṃ anantarapacca-, neva dassanena na -pe- hetuko dhammo

[BJT Page 558] [\x 558/]

Bhāvanāya pahātabba hetukassa dhammassa, purimo purimo uddhaccasahagato moho pacchimānaṃ pacchimānaṃ uddhaccasahagatānaṃ khandhānaṃ anantarapacca-. Āvajjanā bhāvanāya pahātabba hetukāṃ khandhānaṃ anantarapacca-.

Neva dassanena na -pe-hetuko dhammo dassanena pahātabba hetukassa ca neva dassanena na -pe- hetukassa ca dhammassa, purimo purimo vicikicchāsahagato moho pacchimānaṃpacchimānaṃ vicikicchāsahagatānaṃ khandhānaṃ mohassa ca anantarapacca-. Āvajjanā vicikicchāsahagatānaṃ khandhānaṃ mohassa ca anantarapacca-.

Neva dassanena na -pe- hetuko dhammo bhāvanāya pahātabba hetukassa ca neva dassanena na -pe- hetukassa ca dhammassa, purimo purimo uddhacca sahagato moho pacchimānaṃ pacchimānaṃ uddhacca sahagatānaṃ khandhānaṃ mohassa ca anantarapacca-. Āvajjanā uddhacca sahagatānaṃ khandhānaṃ mohassa ca anantarapacca-.

Dassanena pahātabba hetuko ca neva dassanena na -pe hetuko ca dhammā dassanena pahātabba hetukassa dhammassa anantarapacca-. Purimā purimā vicikicchāsahagatā khandhā ca moho ca pacchimānaṃ pacchimānaṃ vicikicchāsahagatānaṃ khandhānaṃ anantarapacca-.

Dassanena pahātabba hetuko ca neva dassanena na -pe-hetuko ca dhammā neva dassanena na -pe- hetukassa dhammassa purimā purimā vicikicchāsahagatā khandhā ca mohoca pacchimassa pacchimassa mohassa anantarapacca-, vicikicchāsahagatā khandhā ca moho ca vuṭṭhānassa anantarapacca-.

Dassanena pahātabba hetuko ca neva dassanena na -pe hetuko ca dhammā dassanena pahātabba hetukassa ca neva dassanena na -pe hetukassa ca dhammassa, purimā purimā vicikicchā sahagatā khandhā ca moho ca pacchimānaṃ pacchimānaṃ vicikicchāsahagatānaṃ khandhānaṃ mohassa ca anantarapacca-. Bhāvanāya pahātabba hetuko ca neva dassanena na-pe- hetuko ca dhammā bhāvanāya pahātabba hetukassa dhammassa anantarapacca-. Tīṇi, (dassanena sadisaṃ gaṇanā. )

Dassanena pahātabba hetuko dhammo dassanena pahātabba hetukassa samanantara paccayena paccayo. (Anantara sadisaṃ, ) sahajāta paccayena (paccayo, (saṃkhittaṃ. ) Paṭiccavāresahajāta sadisaṃ. )

[BJT Page 559] [\x 559/]

Aññamañña paccayena paccayo, saṃkhittaṃ. Paṭiccavāre aññamañña sadisaṃ, nissayapaccayena paccayo. Saṃkhittaṃ. Paccayavāre nissayavāra sadisaṃ, vīsuṃ ghamanā natthi.

Dassanena pahātabba hetuko dhammo dassanena pahātabba hetukassa dhammassa upanissaya paccayena paccayo. Ārammaṇūpanissayo, anantarūpa nissayo, pakatūpanissayo, -pakatūpanissayo: dassanena pahātabba hetukaṃ rāgaṃ upanissayā pāṇaṃ hanati. Saṅghaṃ bhindati. Dassanena pahātabba hetukaṃ dosaṃ, mohaṃ, diṭṭhi, patthanaṃ, upanissāya pāṇaṃ hanati. Saṅghaṃ bhindati. Dassanena pahātabba hetuko rāgo, doso, moho, diṭṭhi, patthanā dassanena pahātabba hetakassa rāgassa, patthanāya upanissayapacca-.

Dassanena pahātabba hetako dhammo neva dassanena na -pe hetukassa dhammassa upanissaya pacca-. Anantarūpanissayo, pakatūpanissayo, - pakatūpanissayo: dassanena pahātabba hetukaṃ rāgaṃ upanissāya dānaṃ deti, samāpattiṃ uppādeti. Dassanena pahātabba hetukaṃ dosaṃ, mohaṃ, diṭṭhiṃ, patthanaṃ upanissāya dānaṃ deti. Samāpattiṃ uppādeti dassanena pahātabba hetuko rāgo, patthanā, saddhāya, paññāya, kāyikassa sukhassa, kāyikassadukkhassa, phalasamāpattiyā, mohassa ca upanissaya pacca-.

Dassanena pahātabba hetuko dhammo dassanena pahātabba hetukassa ca neva dassanena na-pe- hetukassa ca dhammassa upanissaya pacca-. Anantarūpa nissayo, pakatūpanissayo, -pakatūpanissayo: dassanena pahātabba hetuko rāgo, doso, moho diṭṭhi, patthanā vicikicchā sahagatānaṃ khandhānaṃ mohassa ca upanissaya pacca-.

Bhāvanāya pahātabba hetuko dhammo bhāvanāya pahātabba hetukassa dhammassa upanissaya pacca-. Ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo, -pakatūpanissayo: bhāvanāya pahātabba hetuko rāgo, doso, moho, māno, patthanā bhāvanāya pahātabba hetukassa rāgassa. Dosassa, mohassa, mānassa patthanāya upanissaya pacca-.

Bhāvanāya pahātabba hetuko dhammo dassanena pahātabba hetukassa dhammassa upanissaya pacca-. Ārammaṇūpanissayo, anantarupanissayo, pakatūpanissayo, -pakatūpanissayo: bhāvanāya pahātabba hetukaṃ rāgaṃ. Upanissāya pāṇaṃ hanati, saṅghaṃ bhindati.

[BJT Page 560] [\x 560/]

Bhāvanāya pahātabba hetukaṃ dosaṃ, mohaṃ, mānaṃ, patthanaṃ upanissāya pānaṃ bhanati. Saṅghaṃ bivdati. Bhāvanāya pahātabba hetuko rāgo, patthanā dassanena pahātabbahetukassa rāgassa, dosassa, mohassa, diṭṭhiyā, vatthanāya upanissayapacca-, sakabhaṇḍe chandarāgo, parabhanḍe chandarāgassa upanissayapacca, sakapariggahe chandarāgo, parapariggahe chandarāgassa upanissayapacca.

Bhāvanāya pahātabba hetuko dhammo neva dassanena na -pe hetukassa dhammassa upanissayapacca-. Anantarūpanissayo, pakatūpanissayo-, pakatūpanissayo: bhāvanāya pahātabba hetukaṃ rāgaṃ upanissāya dānaṃ deti. Samāpattiṃ uppādeti, bhāvanāya pahātabba hetukaṃ dosaṃ, mohaṃ, mānaṃ, patthanaṃ upanissāya dānaṃ deti, samāpattiṃ uppādeti, bhāvanāya pahātabba hetuko rāgo, patthanā, saddhāya, paññāya, kāyikassa sukhassa, kāyikassa dukkhassa, phalasamāpattiyā, mohassa ca upanissayapacca-.

Bhāvanāya pahātabba hetuko dhammo dassanena pahātabba hetukassa ca neva dassanena na-pe- hetukassa ca dhammassa, pakatūpanissayo, bhāvanāya pahātabba hetuko rāgo, patthanā, vicikicchāsahagatānaṃ khandhānaṃ mohassa ca upanissaya pacca-.

Bhāvanāya pahātabba hetuko dhammo bhāvanāya pahātabba hetukassa ca neva dassanena na-pe- hetukassa ca dhammassa upanissayapacca-. Anantarūpanissayo, pakatūpanissayo--pakatūpanissayo bhāvanāya pahātabba hetuko rāgo, patthanā, uddhaccasahagatānaṃ khandhānaṃ mohassa ca upanissayapacca.

Neva dassanena na -pe-hetuko dhammo neva dassanena na -pe hetukassa dhammassa upanissayapacca-, ārammanūpanissayo, anantarūpanissayo, pakatūpanīssayo, -pakatūpanissayo: saddhaṃ upanissāya dānaṃ deti, samāpattiṃ uppādeti, sīlaṃ, paññaṃ, kāyikaṃ sukhaṃ, kāyikaṃ dukkhaṃ, utuṃ, bhojanaṃ, senāsanaṃ, mohaṃ upanissāya dānaṃ deti, saddhā, moho, saddhāya, phalasamāpattiyā, mohassa ca upanissayapacca-.

Neva dassanena na -pe- hetuko dhammo dassanena pahātabba hetukassa dhammassa upanissayapacca-, ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo, -pakatūpanissayo: saddhaṃ upanissāya diṭṭhiṃ gaṇhāti. Sīlaṃ, paññāṃ, kāyikaṃ sukhaṃ, kāyikaṃ dukkhaṃ, senāsanaṃ, mohaṃ upanissāya pāṇaṃ hanati. Saṅghaṃ bhindati.

[BJT Page 561] [\x 561/]

Anantarūpanissayo, pakatūpanissayo. Pakatūpanissayo: vicikicchāsahagatā khandhā ca moho ca vicikicchāsahagatānaṃ khandhānaṃ mohassa ca upanissayapacca-.

Bhāvanāya pahātabbahetuko ca neva dassanena na -pe- hetuko ca dhammā dassanena pahātabbahetukassa dhammassa upanissayapacca-. Anantarūpanissayo, pakatūpanissayo. -Pakatūpanissayo: uddhaccasahagatā khandhā ca moho ca dassanena pahātabba hetukassa rāgassa patthanāya upanissayapacca-.

Bhāvanāya pahātabbahetuko ca neva dassanena na -pe- hetuko ca dhammā bhāvanāya pahātabbahetukassa dhammassa upanissayapacca-. Anantarūpanissayo, pakatūpanissayo. Pakatūpanissayo: uddhaccasahagatā khandhā ca moho ca bhāvanāya pahātabba hetukassa rāgassa, patthanāya upanissayapacca-.

Bhāvanāya pahātabbahetuko ca neva dassanena na -pe- hetuko ca dhammā neva dassanena na -pe- hetukassa dhammassa upanissayapacca-. Anantarūpanissayo, pakatūpanissayo. -Pakatūpanissayo: uddhaccasahagatā khandhā ca moho ca saddhāya, phalasamāpattiyā, mohassa ca upanissayapacca-.

Bhāvanāya pahātabbahetuko ca neva dassanena na -pe- hetuko ca dhammā dassanena pahātabbahetukassa ca neva dassanena na -pe hetukassa ca dhammassa, uddhaccasahagatā khandhā ca moho ca vicikicchāsahagatānaṃ khandhānaṃ mohassa ca upanissayapacca-.

Bhāvanāya pahātabbahetuko ca neva dassanena na -pe- hetuko ca dhammā bhāvanāya pahātabbahetukassa ca neva dassanena na -pe-hetukassa ca dhammassa upanissayapacca-. Anantarūpanissayo, pakatūpanissayo: pakatūpanissayo uddhaccasahagatā khandhā ca mohoca uddhaccasahagatānaṃ khandhānaṃ mohassa ca upanissayapacca-.

Neva dassanena na bhāvanāya pahātabbahetuko dhammo neva dassanena na -pe- hetukassa dhammassa purejātapaccayena paccayo. Ārammaṇa purejātaṃ, vatthu purejātaṃ, ārammaṇapurejātaṃ cakkhuṃ aniccato vipassati. Sotaṃ, vatthuṃ anuccato

[BJT Page 563] [\x 563/]

Vipassati. Dibbena cakkhunā rūpaṃ, dibbāya sota dhātuyā, rūpāyatanaṃ cakku viññāṇassa. Phoṭṭhabbāyatanaṃ kāya viññāṇassa. Purejātapacca-. Vatthu purejātaṃ, cakkhāyatanaṃ, kāyāyatanaṃ kāyaviññāṇassa vatthu neva dassanena na bhāvanāya pahātabba hetukānaṃ khandhānaṃ mohassa ca purejātapacca-.

Neva dassanena na -pe- hetuko dhammo dassanena pahātabba hetukassa dhammassa purejātapacca-. Ārammaṇa purejātaṃ, vatthu purejātaṃ. Ārammaṇa purejātaṃ, cakkhuṃ vatthuṃ assādeti, abhinandati, taṃ ārabbha dassanena pahātabba hetuko rāgo, diṭṭhi, vicikicchā. Dassanena pahātabba hetukaṃ domanassaṃ uppajjati. Vatthu purejātaṃ, vatthu dassanena pahātabba hetukānaṃ khandhānaṃ purejātapacca-.

Neva dassanena na -pe- hetuko dhammo bhāvanāya pahātabba hetukassa dhammassa purejātapacca-. Ārammaṇa purejātaṃ, vatthu purejātaṃ. Ārammaṇa purejātaṃ cakkhuṃ, vatthuṃ assādeti, abhinandati. Taṃ ārabbha bhāvanāya pahātabba hetuko rāgo uppajjati. Uddhaccaṃ uppajjati bhāvanāya pahātabba hetukaṃ domanassaṃ uppajjati. Vatthu purejātaṃ vatthu bhāvanāya pahātabba hetukānaṃ khandhānaṃ purejātapacca-.

Neva dassanena na -pe- hetuko dhammo dassanena pahātabba hetukassa ca neva dassanena na -pe- hetukassa ca dhammassa purejātapacca-. Ārammaṇa purejātaṃ vatthu purejātaṃ. Ārammaṇa purejātaṃ, cakkhuṃ, vatthuṃ ārabbha vicikicchā sahagatā khandhā ca moho ca uppajjati, vatthuṃ purejātaṃ, vatthu vicikicchā sahagatānaṃ khandhānaṃ mohassa ca purejātapacca-.

Neva dassanena na -pe- hetuko dhammo bhāvanāya pahātabba hetakassa ca neva dassanena na -pe- hetussa ca dhammassa purejātapacca-. Ārammaṇa purejātaṃ, vatthu purejātaṃ, ārammaṇa purejātaṃ, cakkhuṃ vatthuṃ ārabbha uddhacca sahagatā khandhā ca moho ca uppajjati, vatthu purejātaṃ, vatthu uddhacca sahagatānaṃ khandhānaṃ mohassa ca purejātapacca-.

Dassanena pahātabba hetuko dhammo neva dassanena -pe hetukassa dhammassa pacchājātapacca-. Pacchājātā dassanena pahātabba hetukā khandhā purejātassa imassa kāyassa pacchājātapacca. - Bhāvanāya pahātabba hetuko dhammo neva dassanena

[BJT Page 564] [\x 564/]

Na -pe- hetukassa dhammassa pacchājātapacca-. Pacchājātā bhāvanāya pahātabba hetukā khandhā purejātassa imassa kāyassa pacachājātapacca-.

Neva dassanena na -pe- hetuko dhammo neva dassanena -pehetakassa dhammassa pacchājātapacca-. Pacchājātā neva dassanena na bhāvanāya pahātabba hetukā khandhā purejātassa imassa kāyassa pacchājātapacca-.

Dassanena pahātabba hetuko ca neva dassanena na -pe hetuko ca dhammā ne dassanena na -pe- hetukassa dhammassa pacchājātapacca-. Pacchājātā vicikicchā sahagatā khandhā ca moho ca purejātassa imassa kāyassa pacchājātapacca-.

Bhāvanāya pahātabba hetuko ca neva dassanena na -pe hetuko ca dhammā, neva dassanena na -pe- hetukassa dhammassa pacchājātapacca-. Pacchājāta uddhacca sahagatā khandhā ca moho ca purejātassa imassa kāyassa pacchājātapacca-.

Dassanena pahātabba hetuko dhammo dassanena pahātabba hetukassa dhammassa āsevanapaccayena paccayo. Purimā purimā dassanena pahātabba hetukā khandhā pacchimānaṃ pacchimānaṃ dassa. Nena pahātabba hetukāṃ khandhānaṃ āsevanapacca-.

Dassanena pahātabba hetuko dhammo neva dassanena na -pe hetukassa dhammassa. Purimā purimā vicikicchā sahagatā khandhā pacchimassa pacchimassa mohassa āsevanapacca-.

Dassanena pahātabba hetuko dhammo dassanena pahātabba hetukassa ca nevadassanena na -pe- hetukassa ca dhammassa āsevanapacca-. Purimā purimā vicikicchā sahagatā khandhā pacchimānaṃ pacchimānaṃ vicikicchā sahagatānaṃ khandhānaṃ mohassa ca āsevanapacca-.

Bhāvanāya pahātabba hetuko dhammo bhāvanāya pahātabba hetukassa dhammassa, (saṃkhittaṃ, imāni tīṇi)neva dassanena na -peāsevana mūlake vuṭṭhānassa pī āvajjanāya pī pahātabbaṃ, (sattarasa pañhā paripuṇṇā. Anantara sadisā. )

Dassanena pahātabba hetuko dhammo dassanena pahātabba hetukassa dhammassa kammapacca-. Dassanena pahātabba hetukā cenā sampayuttakānaṃ khandhānaṃ kammapacca-.

[BJT Page 565] [\x 565/]

Dassanena pahātabba hetuko dhammo neva dassanena na -pe hetukassa dhammassa kammapacca-. Sahajātā, nānā khaṇikā, sahajātā dassanena pahātabba hetukā cetanā mohassa cittasamuṭṭhānānañca rūpānaṃ kammapacca-. Nānā khaṇikā dassanena pahātabba hetukā cetanā vipākānaṃ khandhānaṃ kamattā ca rūpānaṃ kammapacca-.

Dassanena pahātabba hetuko dhammo dassanena pahātabba hetukassa ca neva dassanena na-pe- hetukassa ca dhammassa, dassanena pahātabba hetukā cetanā sampayuttakānaṃ khandhānaṃ mohassa ca cittasamuṭṭhānānañca rūpānaṃ kammapacca. -

Bhāvanāya pahātabba hetuko dhammo bhāvanāya pahātabba hetukassa dhammassa kammapaccha-. Bhāvanāya pahātabba hetukā cetanā sampayuttakānaṃ khandhānaṃ kammapacca-.

Bhāvanāya pahātabba hetukā dhammā neva dassanena na -pe hetukassa dhammassa kammapacca-, bhāvanāya pahātabba hetukā cetanā mohassa, cittasamuṭṭhānānañca rūpānaṃ. Kammapacca-.

Bhāvanāya pahātabba hetuko dhammo bhāvanāya pahātabba hetukassa ca neva dassanena na-pe- hetukassa ca dhammassa kammapacca-. Bhāvanāya pahātabba hetukā cetanā sampayuttakānaṃ khandhānaṃ mohassa ca cittasamuṭṭhānānañca rūpānaṃ kammapacca-.

Neva dassanena na -pe- hetuko dhammo neva dassanena na -pe hetukassa dhammassa kammapacca-. Sahajātā, nānākhaṇikā, sahajātā neva dassanena na bhāvanāya pahātabba hetukā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañcā rūpānaṃ kammapacca-. Paṭisandhikkhaṇe, nānākhaṇikā neva dassanena na bhāvanāya pahātabba hetukā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapacca-.

Neva dassanena na bhāvanāya pahātabba hetuko dhammo neva dassanena na -pe hetukassa dhammassa vipākapaccayena paccayo. Pavatti paṭisandhi vipākā khandhā vatthussa.

Dassanena pahātabba hetuko dhammo dassanena pahātabba hetukassa dhammassa āhārapaccayena paccayo, dassanena pahātabba hetukā āhārā sampayuttakānaṃ khandhānaṃ āhārapacca-,

[BJT Page 566] [\x 566/]

Dassanena pahātabba hetuko dhammo neva dassanena na -pe hetukassa dhammassa, dassanena pahātabba hetukā āhārā mohassa cittasamuṭṭhānānañca rūpānaṃ āhārapacca-.

Dassanena pahātabba hetuko dhammo dassanena pahātabba hetukassa ca neva dassanena na-pe- hetukassa ca dhammassa, dassanena pahātabba hetukā āhārā sampayuttakānaṃ khandhānaṃ mohassa ca cittasamuṭṭhānānañca rūpānaṃ āhārapacca-. (Bhāvanāya tīṇi, dassanena sadisaṃ. )

Neva dassanena na-pe- hetuko dhammo neva dassanena na -pe hetukassa dhammassa āhārapacca-. Neva dassanena na bhāvanāya pahātabba hetukā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapacca-. Paṭisandhikkhaṇe, kabaḷīkāro āhāro imassa kāyassa-.

Dassanena pahātabba, indriyapacca-. Tīṇi, (āhāra sadisaṃ, moho kātabbo, ) bhāvanāya tīṇi, neva dassanena na -pe hetuko dhammo neva dassanena na -pe hetukassa dhammassa, neva dassanena na bhāvanāya pahātabba hetukā indriyā sampayuttakānaṃ khandhānaṃ (saṃkhittaṃ), cakkhundriyaṃ cakkhuviññāṇassa, kāyindriyaṃ, rūpa jīvitindriyaṃ, kamattā rūpānaṃ indriyapacca-. Jhānapacca-. Maggapacca, . Ime sahetukā kātabbā, sampayuttapacca-. Paṭiccavāre (sampayuttavāra sadisaṃ. )

Dassanena pahātabba hetuko dhammā neva dassanena na -pe hetukassa dhammassa vippayuttapacca-. Sahajātaṃ, pacchājātaṃ, dassanatatika sadiṃ.

Bhāvanāya pahātabba hetuko dhammo neva dassanena na -pe hetukassa dhammassa vippayuttapacca-. Sahajātaṃ, pacchājātaṃ, dassanattika sadisaṃ, neva dassanena na -pe hetuko dhammo. Neva dassanena na -pe hetukassa dhammassa, sahajātaṃ, purejātaṃ, pacchājātaṃ, dassanattika sadisaṃ, pacchājātā neva dassanena na bhāvanāya pahātabba hetukā khandhā ca moho ca prejātassa imassa kāyassa.

Neva dassanena na -pe- hetuko dhammo dassanena pahātabba hetukassa, purejātā vatthu dassanena pahātabba hetukānaṃ khandhānaṃ, neva dassanena na -pe-. Hetuko dhammo

[BJT Page 567] [\x 567/]

Bhāvanāya pahātabba hetukassa dhammassa, purejātaṃ vatthu bhāvanāya pahātabba hetukānaṃ khandhānaṃ.

Neva dassanena na -pe- hetuko dhammo dassanena pahātabba hetukassa ca neva dassanena na -pe- hetukassa ca dhammassa, purejātaṃ vatthu vicikicchā sahagatānaṃ khandhānaṃ mohassa ca vippayuttapacca-.

Neva dassanena na -pe- hetuko dhammo bhāvanāya pahātabba hetukassa ca neva dassanena na -pe- hetukassa ca dhammassa, purejātaṃ vatthu uddhacca sahagatānaṃ khandhānaṃ mohassa ca vippayuttapacca-.

Dassanena pahātabba hetuko ca neva dassanena na -pe hetuko ca dhammā nevadassanena na -pe- hetukassa dhammassa vippayuttapacca-. Sahajātaṃ, pacchājātaṃ. Sahajātā vicikicchā sahagatā khandhā ca moho ca cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapacca-. Pacchājātā vicikicchā sahagatā ca khandhā ca moho ca purejātassa imassa kāyassa vippayuttapacca-.

Bhāvanāya pahātabba hetuko ca neva dassanena na -pe hetuko ca dhammā neva dassanena na -pe- hetukassa dhammassa vippayuttapacca-. Sahajātaṃ, pacchājātaṃ. Sahajātā uddhacca sahagatā khandhā ca moho ca cittasamuṭṭhānānaṃ rūpānaṃ, pacchājātā uddhacca sahagatā khandhā ca moho ca purejātassa imassa kāyassa vippayuttapacca. -

Dassanena pahātabba hetuko dhammo dassanena pahātabba hetukassa dhammassa atthipacca-. Dassanena pahātabba hetuko eko khandho, dassanena pahātabba hetuko dhammo neva dassanena na -peatthipacca-. Sahajātaṃ, pacchājātaṃ. Sahajātā dassanena pahātabba hetukā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipacca-. Sahajātā vicikicchā sahagatā khandhā mohassa cittasamuṭṭhānānañca rūpānaṃ atthipacca-. Pacchājātā dassanena pahātabba hetukā khandhā purejātassa imassa kāyassa atthipacca-.

Dassanena pahātabba hetuko dhammo dassanena pahātabba hetukassa ca neva dassanena na-pe- hetukassa ca dhammassa. Dassanena pahātabba hetuko eko khandho tiṇṇannaṃ khandhānaṃ

[BJT Page 568] [\x 568/]

Cittasamuṭṭhānānañca rūpānaṃ atthipacca-. Vicikicchāsahagato eko khandho tiṇṇannaṃ khandhānaṃ mohassa ca cittasamuṭṭhānānañca rūpānaṃ atthipacca-. Bhāvanāya pahātabba hetu. Tīṇi.

Neva dassanena na-pe- hetuko dhammo neva dassanena na -pe hetukassa dhammassa atthipacca-. Sahajātaṃ, purejātaṃ. Pacchājātaṃ, āhāraja, indriyaṃ. Sahajāto neva dassanena na bhāvanāya pahātabba hetuko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipacca-. Vicikicchā sahagato uddhacca sahagato moho cittasamuṭṭhānānaṃ rūpānaṃ atthipacca-. Paṭisandhikkhaṇe, asaññasattānaṃ purejātaṃ cakkhuṃ vatthuṃ aniccato, dibbena cakkhunā rūpaṃ passati. Dibbāya sota dhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa, phoṭṭhabbāyatanaṃ kāyaviññāṇassa, cakkhāyatanaṃ, kāyāyatanaṃ, vatthu neva dassanena na -pe- hetukānaṃ khandhānaṃ mohassa ca atthipacca-, pacchājātā neva dassanena na -pe- hetukā khandhā ca moho ca purejātassa imassa kāyassa atthipacca-. Kabaḷīkāro āhāro imassa kāyassa. Rūpajīvitindriyaṃ kamattā rūpānaṃ.

Neva dassanena na -pe- hetuko dhammo dassanena pahātabba hetukassa atthipacca-. Sahajātaṃ, purejātaṃ, -jahajāto vicikicchā sahagato moho sampayuttakānaṃ khandhānaṃ atthipacca-. Purejātaṃ cakkhuṃ, vatthuṃ assādeti, abhinandati, taṃ ārababha dassanena pahātabba hetuko rāgo uppajjati, diṭṭhi uppajjati, vicikicchā dassanena pahātabba hetukaṃ domanassaṃ uppajjati. Vatthu dassanena pahātabba hetukānaṃ khandhānaṃ atthipacca-.

Neva dassanena na -pe- hetuko dhammo bhāvanāya pahātabba hetukassa dhammassa atthipacca-. Sahajātaṃ, purejātaṃ, - sahajāto uddhacca sahagato moho sampayuttakānaṃ khandhānaṃ atthipacca-. Purejātaṃ, cakkhuṃ, assādeti, abhinandati, vatthaa bhāvanāya pahātabba hetukānaṃ khandhānaṃ atthipacca-.

Neva dassanena na -pe- hetuko dhammo dassanena pahātabba hetukassa ca neva dassanena na -pe- hetukassa ca dhammassa atthipacca-. Sahajātaṃ, purejātaṃ. Sahajāto vicikicchā sahagato moho sampayuttakākaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipacca-. Purejātaṃ cakkhuṃ ārabbha vicikicchā sahagatā

[BJT Page 569] [\x 569/]

Khandhā ca moho ca uppajjanti. Vatthuṃ ārabbha vatthu vicikicchā sahagatānaṃ khandhānaṃ mohassa ca atthipacca-.

Neva dassanena na -pe- hetuko dhammo bhāvanāya pahātabba hetukassa ca nava dassanena na -pe- hetukassa ca dhammassa atthipacca-. Sahajātaṃ, purejātaṃ. Sahajāto uddhacca sahagatato moho sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipacca-. Purejātaṃ cakkhuṃ ārabbha uddhacca sahagatā khandhā ca moho ca uppajjanti, vatthuṃ ārabbha, vatthu uddhacca sahagatānaṃ khandhānaṃ mohassa ca atthipacca-.

Dassanena pahātabba hetuko ca neva dassanena na -pe hetuko ca dhammā dassanena pahātabba hetukassa dhammassa atthi pacca-. Sahajātaṃ, purejātaṃ, -sahajāto dassanena pahātabba hetuko eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthi pacca-. Dve khandhā, vicikicchā sahagato eko khandho ca moho ca tiṇṇannaṃ khandhānaṃ atthipacca-. Dve khandhā.

Dassanena pahātabba hetuko ca neva dassanena na bhāvanāya pahātabba hetuko ca dhammā neva dassanena na -pe- hetukassa dhammassa, sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, -sahajātā dassanena pahātabba hetukā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipacca-. Sahajātā vicikicchā sahagatā khandhā ca mohoca cittasamuṭṭhānānaṃ rūpānaṃ atthipacca-. Sahajātā vicikicchā sahagatā khandha cavatthu ca mohassa atthipacca-. Pacchājātā vicikicchā sahagatā khandhā ca moho ca purejātassa issa kāyassa atthipacca-. Pacchājātā dassanena pahātabba hetukā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipacca-. Pacchājātā dassanena pahātabba hetukā khandhā ca rūpa jīvitindriyañca kaṭattā rūpānaṃ atthipacca-.

Dassanena pahātabba hetuko ca neva dassanena na -pe hetuko ca dhammā dassanena pahātabba hetukassa ca neva dassanena na -pe hetukassa ca dhammassa atthipacca-. Sahajātaṃ, purejātaṃ, -sahajāto vicikicchā sahagato eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ mohassa ca atthipacca-. Dve khandhā, vicikicchā sahagato eko khandho ca moho ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipacca- dve khandhā ca moho ca.

[BJT Page 570] [\x 570/]

Bhāvanāya pahātabba hetuko ca neva dassanena na -pe hetuko ca dhammā bhāvanāya, (saṃkittaṃ. ) Tisso pañhā, (dassana nayena vibajitabbā, uddhaccanti niyāmetabbaṃ. )

Natthi, vigata, avigatapaccayā.

Hetuyā ekādasa, ārammaṇe ekavīsa, adhipatiyā dasa, anantare sattarasa, samanantare sattarasa, sahajāte sattarasa, aññamaññe ekādasa, nissaye sattarasa, upanissaye ekavīsa, purejāte pañca, pacchājāte pañca, āsevane sattarasa, kamme satta, vipākeekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte ekādasa, vippayutte nava, atthiyā sattarasa, natthiyā sattarasa, vigate sattarasa, avigatesattarasa, (evaṃ gaṇetabbaṃ. )

Anulomaṃ.

Dassanena pahātabba hetuko dhammo dassanena pahātabba hetukassa dhammassa ārammaṇa pacca-. Sahajāta pacca-. Upanissaya paccayena paccayo.

Dassanena pahātabba hetuko dhammo neva dassanena na bhāvanāya pahātabba hetukassa dhammassa ārammaṇa pacca-. Sahajata pacca, uppanissaya pacca, pacājāta pacca, kamma pacca.

Dassanena pahātabba hetuko dhammo dassanena pahātabba hetukassa ca neva dassanena na bhāvanāya pahātabba hetukassa dhammassa ārammaṇa pacca-. Sahajātapacca, uppanissaya pacca, pacchājāta pacca, kamma pacca.

Dassanena pahātabba hetuko dhammo dassanena pahātabba hetukassa ca neva dassanena na bhāvanāya pahātabba hetukassa ca dhammassa ārammaṇa pacca-. Sahajāta pacca-. Upanissaya pacca. -

Bhāvanāya pahātabba hetuko dhammo bhāvanāya pahātabba hetukassa dhammassa ārammaṇa pacca-. Sahajāta pacca-. Upanissaya pacca-.

Bhāvanāya pahātabba hetuko dhammo dassanena pahātabba hetukassa dhammassa ārammaṇa pacca-. Upanissaya pacca-.

Bhāvanāya pahātabba hetuko dhammo neva dassanena na -pe hetukassa dhammassa ārammaṇa pacca-. Sahajāta pacca-. Upanissaya pacca-. Pacchājāta pacca-.

Bhāvanāya pahātabba hetuko dhammo dassanena pahātabba hetukassa ca neva dassanena na-pe- hetussaca dhammassa ārammaṇa pacca-. Upanissaya pacca.

[BJT Page 571] [\x 571/]

Bhāvanāya pahātabba hetuko dhammo bhāvanāya pahātabba hetukassa ca neva dassanena na-pe- hetukassa ca dhammassa ārammaṇa pacca-. Sahajāta pacca-. Upanissaya pacca-.

Neva dassanena na -pe- hetuko dhammo neva dassanena na -pe hetukassa dhammassa ārammaṇa pacca-. Sahajātapacca-. Upanissaya pacca-. Purejāta pacca-. Pacchājātapacca-. Kamma pacca-. Āhāra pacca. Indriya pacca.

Neva dassanena na -pe- hetuko dhammo dassanena pahātabba hetukassa dhammassa ārammaṇa pacca-. Sahajāta pacca-. Upanissaya pacca-. Purejāta pacca-.

Neva dassanena na -pe- hetuko dhammo bhāvanāya pahātabba hetukassa dhammassa ārammaṇa pacca-. Sahajāta pacca-. Upanissaya pacca-. Purejāta pacca-.

Neva dassanena na -pe- hetuko dhammo dassanena pahātabba hetukassa ca neva dassanena na -pe- hetukassa ca dhammassa ārammaṇa pacca. Sahajāta pacca-. Upanissaya pacca-. Purejāta pacca-.

Neva dassanena na -pe- hetuko dhammo bhāvanāya pahātabba hetukassa ca neva dassanena na -pe- hetukassa ca dhammassa ārammaṇa pacca-. Sahajāta pacca-. Upanissaya pacca-. Purejāta pacca-.

Dassanena pahātabba hetuko ca neva dassanena na -pe hetuko ca dhammā dassanena pahātabba hetukassa dhammassa ārammaṇa pacca-. Sahajāta pacca-. Upanissaya pacca-.

(Imaṃ sahajātaṃ purejātaṃ missagataṃ atthi, pāliyaṃ kātabbaṃ gaṇanāya upadhāretvā gaṇetabbaṃ. )

Dassanena pahātabba hetuko ca neva dassanena na -pe hetuko ca dhammā neva dassanena na -pe- hetukassa dhammassa. Sahajātaṃ, purejātaṃ pacchājātaṃ, āhāraṃ, indriyaṃ, (idhāpi ārammaṇa paccayā apanissaya paccayā atthi, pāliyaṃ natthi, gaṇentena upadhāretvā gaṇetabbaṃ. )

[BJT Page 572] [\x 572/]

Dassanena pahātabba hetuko ca neva dassanena na -pe hetukoca dhammā dassanena pahātabba hetukassa ca neva dassanena na -pe hetukassa ca dhammassa ārammaṇa pacca-. Sahajāta pacca-. Upanissaya pacca-. (Idhāpi sahajātaṃ, purejātaṃ, yaṃ missaka pañññā atthi, pāliyaṃ na kātabbaṃ. )

Bhāvanāya pahātabba hetuko ca neva dassanena na -pe hetuko ca dhammā dassanena pahātabba hetukassa dhammassa ārammaṇa pacca-. Upanissaya pacca-.

Bhāvanāya pahātabba hetuko ca neva dassanena na -pe hetuko cha dhammā bhāvanāya pahātabba hetukassa dhammassa ārammaṇa pacca-. Sahajāta pacca-. Upanissaya pacca-. (Idhāpi sahajātaṃ, purejātaṃ, yaṃ missaka pañhā atthi. )

Bhāvanāya pahātabba hetuko ca neva dassanena na -pe hetuko ca dhammā neva dassanena na -pe- hetukassa dhammassa sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, (idhāpi ārammaṇa upanissayā atthi. )

Bhāvanāya pahātabba hetuko ca neva dassanena na -pe hetuko ca dhammā dassanena pahātabba hetukassa ca neva dassanena na -pe hetukassa ca dhammassā ārammaṇa pacca-. Upa nissaya pacca-.

Bhāvanāya pahātabba hetuko ca neva dassanena na -pe hetuko ca dhammā, bhāvanāyapahātabba hetukassa ca neva dassanena na -pe hetukassa ca dhammassa ārammaṇa pacca-. Sahajāta pacca-. Upanissaya paccayena paccayo, (idhāpi sahajātaṃ purejātaṃ atthi ye te pañhā na likhitā, te pāliyaṃ gaṇentānaṃ byañjanena na samenti. Te pāliyaṃ na likhitā, gaṇnā pākaṭā honti. Yadi saṃsayo uppajjati. Anulome atthi paccaye pekkhitabbaṃ. )

Na hetuyā ekavīsa, na ārammaṇe, na adhipatiyā, na anantare, na samanantare, na sahajāte, na aññamaññe na nissaye, na upanissaye, na purejāte, na pacchājāte, naāsevane, na kamme, na vipāke, na āhāre, na indriye, na jhāne, na

[BJT Page 573. [\x 573/] ]

Magge, na sampayutte, na vippayutte, no atthiyā, no natthiyā, no vigate, no avigate, sabbattha ekavīsa, (evaṃ gaṇetabbaṃ).

Paccanīyaṃ.

Hetu paccayā na ārammaṇe ekādasa, na adhipatiyā, na anantare na samanantare ekādasa, na aññamaññe tīni, na upanissaye, na purejāte, na pacchājāte, na āsevane, na kamme, na vipākena āhāre, na indriye, na jhāne, na magge ekādasa, na sampayutte tīni, na vippayutte pañca, no natthiyā ekādasa, no vigate ekādasa, (evaṃ gaṇetabbaṃ. )

Anuloma paccanīyaṃ.

Na hetupaccayā ārammaṇe ekavīsa, adhipatiyā dasa, anantare sattarasa, samanantare sattarasa, sahajāte sattarasa, aññamaññe ekādasa, nissaye sattarasa, upanissaye ekavīsa, purejāte pañca, pacchājāte pañca, āsevane sattarasa, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte ekādasa, vippayutte nava, atthiyā sattarasa, natthiyā, sattarasa, vigate sattarasa, avigatesattarasa, (evaṃ gaṇetabbaṃ. )

Paccanīyānulomaṃ.

Dassanena pahātabba hetukattikaṃ niṭṭhitaṃ.

10. Ācyagāmittikaṃ.

Ācayagāmiṃ dhammaṃ paṭicca acayagāmī dhammo uppajjati hetupaccayā, ācayagāmiṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā, ācayagāmiṃ dhammaṃ paṭicca nevācayagāmi nāpacayagāmi dhammo, uppajjati hetupaccayā, ācayagāmī khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, ācayagāmiṃ dhammaṃ paṭicca ācayagāmi ca nevācayagāmināpacayagāmi ca dhammā uppajjanti hetupaccayā, ācayagāmiṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ.

Apacayagāmiṃ dhammaṃ paṭicca apacayagāmi dhammo uppajjati hetupaccayā, apacayagāmiṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā, apacayagāmiṃ dhammaṃ paṭicca nevācayagāmi. Nāpacayagāmi dhammo uppajjati hetupaccayā, apacayagāmi khandhe

[BJT Page 574] [\x 574/]

Paṭicca cittasamuṭṭhānaṃ rūpaṃ, apacayagāmiṃ dhammaṃ paṭicca apacayagāmi ca nevācayagāmināpacayagāmi ca dhammā uppajjanti hetupaccayā. Apacayagāmiṃ ekaṃ khandhaṃ paṭicca tayo khandhā, cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ.

Nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca nevācayagāmināpacayagāmi dhammo uppajjati hetupaccayā, nevācayagāmināpacayagāmiṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ. Dve khandhe, paṭisandhikkhaṇe novācayagāmināpacayagāmiṃ ekaṃ khandhaṃ paṭicca tayo khandhā kamattā ca rūpaṃ, dve khandhe, khandhe paṭicca vatthu, paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ, kaṭattā rūpaṃ, upādā rūpaṃ.

Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paṭicca nevācayagāmināpacayagāmi dhammo uppajjati hetupaccayā, ācayagāmi khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. Apacayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paṭicca nevācayagāmināpacayagāmi dhammo uppajjati hetupaccayā, apacayagāmi khandhe ca mahābhūteca paṭicca cittasamuṭṭhānaṃ rūpaṃ.

Ācayagāmiṃ dhammaṃ paṭicca ācayagāmidhammo uppajjati ārammaṇa paccayā, ācayagāmiṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe, apacayagāmiṃ dhammaṃ paṭicca apacayagāmi dhammo uppajjati ārammaṇapaccayā, apacayagāmiṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe. Nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca nevācayagāmināpacayagāmi dhammo uppajjati ārammaṇapaccayā, nevācayagāmināpacayagāmiṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca, paṭisandhikkhaṇe vatthuṃ paṭicca khandhā.

Ācayagāmiṃ dhammaṃ paṭicca ācayagāmi dhammo uppajjati adhipati paccayā. Tīṇi, apacayagāmiṃ-. Adhipatipaccayā. Tīni, novācayagāmināpacayagāmi dhammaṃ paṭicca nevacayagāmināpacayagāmi dhammo, ekaṃ. Paṭisandhi natthi, ( ekaṃ mahābhūtaṃ paṭicca tayomahābhūtaṃ, ). -Pe- mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ, upādārūpaṃ. Ācayagāmiñca nevācayagāmī na apacayagāmuñca dhammaṃ paṭicca nevācayagāmi na apacayagāmi dhammo uppajjati adhipatipaccayā. Ācayagāmi khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.

[BJT Page 575] [\x 575/]

Apacayagāmuñca nevācayagāmināpacayagāmiñca dhammaṃ, nevācaya-. Adhipatipaccayā. Apacayagāmī khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, ācayagāmiṃ dhammaṃ paṭicca ācayagāmi dhammo, anantarapaccayā, samanantarapaccayā, sahajātapaccayā, (sabbe'pi mahābhūtā kātabbā, ) aññamaññapaccayā, (cittasamuṭṭhānampi kaṭattārūpaṃ pi upādārūpaṃ pi natthi. ) Nissayapaccayā. Upanissayapaccayā, purejātapaccayā, āsevanapaccayā, kammapaccayā, vipāka, āhāra, indriya, jhāna, magga, sampayutta, vippayutta, atthi, natthi, vigata, avigatapaccayā.

Hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava, anantare tīni, samanantare tīṇi, sahajātenava, aññamaññe tīṇi, nissaye nava, upanissaye tīni, purejāte tīni, āsevane tīṇi, kamme nava, vipāke ekaṃ, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte tīṇi, vippayutte nava, atthiyā nava, natthiyā tīṇi, vigate tīṇi, avagate nava, (evaṃ gaṇetabbaṃ, )

Anulomaṃ

Ācayagāmiṃ dhammaṃ paṭicca ācayagāmi dhammo uppajjati na hetu paccayā, vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchā sahagato uddhaccasahagato moho, nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca nevācayagāmināpacayagāmi dhammo, na hetupaccayā, ahetukaṃ nevācayagāmināpacayagāmiṃ ekaṃ khandhaṃ paṭicca tayo khandhā, cittasamuṭṭhānaṃ rūpaṃ. Dve khandhe, ahetukaṃ paṭisandhikkhaṇe khandhe paṭicca vatthu. Vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ, bāhiraṃ, āhāra samuṭṭhānaṃ, utusamuṭṭhānaṃ, asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca.

Ācayagāmiṃ, nevācayagāmināpacayagāmi, na ārammaṇapaccayā. Ācayagāmi khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Apacayagāmi, nevācayagāmi nāpacayagāmi, na ārammaṇapaccayā, apacayagāmi khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Nevācayagāmināpacayagāmiṃ, nevācayagāmināpacayagāmi, na ārammaṇapaccayā, nevācayagāmināpacayagāmi. Khandhe paṭiccacittasamuṭṭhānaṃ rūpaṃ. Paṭisandhikkhaṇe khandhe paṭicca vatthu, ekaṃ mahābhūtaṃ, bāhiraṃ, āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ, asaññasattānaṃ.

Ācayagāmiñca nevācayagāmināpacayagāmiñca nevācayagāmināpacayagā, na ārammaṇapaccayā, ācayagāmi khandhe ca mahābhūte ca paṭicca

[BJT Page 576] [\x 576/]

Cittasamuṭṭhānaṃ rūpaṃ. Apacayagāmi ca nevācayagāmināpacayagāmi ca, nevācayagāmi, na ārammaṇapaccayā, apacayagāmi khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.

Ācayagāmiṃ dhammaṃ paṭicca ācayagāmi dhammo uppajjati na adhipatipaccayā. Tīṇi, apacayagāmiṃ dhammaṃ paṭicca apacayagāmi dhammo uppajjati na adhipatipaccayā, apacayagāmi khandhe paṭicca apacayagāmi, na adhipatipaccayā.

Nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca nevācayagāmināpacayagāmi, na adhipatipaccayā, nevācayagāmināpacayagāmiekaṃ khandhaṃ paṭicca tayo khandhā, cittasamuṭṭhānaṃ rūpaṃ, dvekhandhe-. Paṭisandhikkhaṇe khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ, bāhiraṃ, (saṃkhittaṃ. ) Asaññasattānaṃ ekaṃ mahābhūtaṃ.

Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ nevācayagāmi nāpacayagāmi dhammo, naadhipatipaccayā. Ācayagāmi khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. Ācayagāmiṃ dhammaṃ paṭicca nevācayagāmināpacayagāmi dhammo, na anantarapaccayā, na samanantarapaccayā, na aññamaññapaccayā, na upanissayapaccayā. Na purejāta paccayā.

(Kusalattika sadisā, satta pañhā. )

Na pacchājātapaccayā, ācayagāmiṃ dhammaṃ paṭicca ācayagāmi dhammo uppajjati na āsevanapaccayā tīṇi, apacayagāmiṃ dhammaṃ paṭicca nevācayagāmināpacayagāmi dhammo uppajjati na āsevanapaccayā, apacayagāmi khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ nevācayagāmi dhammaṃ nevācaya, na āsevanapaccayā, ekā pañhā. (Sabbe mahābhūtā kātabbā. )

Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ, nevācayagāmi nāpacayagāmi dhammo, na āsevanapaccayā, ācayagāmi khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, ācayagāmuñca, nevācayagāmunāpacayagāmiñca dhammaṃ. Novācayagāmi dhammo uppajjati naāsevanapaccayā, apacayagāmi khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.

Ācayagāmiṃ dhammaṃ paṭicca ācayagāmi dhammo uppajjati na kammapaccayā. Ācayagāmi khandhe paṭicca ācayagāmi cetanā, apacayagāmiṃ dhammaṃ-. Apacayagāmi dhammo, na kammapaccayā, apacayagāmi.

[BJT Page 577] [\x 577/]

Khandhe paṭicca apacayagāmi cetanā, nevācamagāmināpacayagāmiṃ dhammaṃ, nevācayagāmināpacayagāmi dhammo, na kammapaccayā, nevācayagāmināpacayagāmi khandhe paṭicca novācayagāmi nāpacayagāmi cetanā, bāhiraṃ, āhāra samuṭṭhānaṃ, utusamuṭṭhānaṃ, ekaṃ mahābhūtaṃ ācayagāmiṃ dhammaṃ paṭicca ācayagāmi dhammo uppajjati na vipākapaccayā, (paripunṇaṃ, ) paṭisandhi natthi-pe- na āhārapaccayā, na indriyapaccayā, na jhānapaccayā, na maggapaccayā, na sampayutta paccayā, na vippayuttapaccayā. Tīṇi, no natthi paccayā, no vigata paccayā.

Na hetuyā dve, na ārammaṇe pañca, na adhipatiyā cha, na anantare pañca, na samanantare pañca na aññamaññe pañca, na upanissaye pañca, na purejāte satta. Na pacchājāte nava, na āsevane satta, na kamme tīṇi, na vipāke nava, na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte pañca, na vippayutte tīṇi, nonatthiyā pañca, no vigate pañca, evaṃ(gaṇetabbaṃ. )

Paccanīyaṃ.

Hetupaccayā na ārammaṇe pañca, na adhipatiyā cha, na anantare pañca, na samanantare pañca, na aññamaññe pañca, na upanissaye pañca, na purejāte satta, na pacchājāte nava, na āsevane satta. Na kamme tīṇi, na vipāke nava, na sampayutte pañca, na vippayutte tīṇi, no natthiyā pañca, no vigate pañca, (evaṃ gaṇetabbaṃ. )

Anuloma paccanīyaṃ.

Na hetupaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe, nissaye, purejāte, āsevane, kamme dve, vipāke ekaṃ, āhāre dve, indriye dve jhāne dve, magge ekaṃ, sampayutte dve, vipyutte, atthiyā, natthiyā, vigate, avigate dve, (evaṃ gaṇetabbaṃ. )

Paccayānulomaṃ -paṭiccavāro.

(Sahajāvāro paṭiccavāra sadiso)

Ācayagāmiṃ dhammaṃ paccayā ācayagāmi dhammo uppajjati hetupaccayā, ācayagāmiṃ ekaṃ khandhaṃ paccayā tayo khandhā, dve khandhe paccayā dve khandho, ācayagāmiṃ dhammaṃ paccayā nevācayagāmi

[BJT Page 578] [\x 578/]

Nāpacayagāmi dhammo-. Hetupaccayā, ācayagāmi khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ. Ācayagāmiṃ dhammaṃ, ācayagāmi ca novacayagāmināpacayagāmi ca dhammā, ācayagāmiṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ. Dve khandhe, apacayagāmiṃ dhammaṃ paccayā, tīṇi.

Nevācayagāmināpacayagāmiṃ paccayā nevāyacagāmināpacayagāmi dhammo, hetupaccayā, nevācayagāmināpacayagāmiṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ. Dve khandhe, paṭisandhikkhaṇe: khandhe paccayā vatthu, vatthuṃ paccayā khandhā, ekaṃ mahābhūtaṃ paccayā, vatthuṃ paccayā, nevācayagāmināpacayagāmi
Nevācayagāmināpayagāmiṃ dhammaṃ paccayā ācayagāmi dhammohetupaccayā. Vatthuṃ paccayā ācayagāmi khandhā, nevācayagāminā pacayagāmiṃ dhammaṃ, apacayagāmi dhammo, vatthuṃ paccayā apacayagāmi khandhā, nevācayagāmināpacayagāmiṃ dhammaṃ apacayagāmi ca nevācayagāmināpacagāmi ca dhammā. Vatthuṃ paccayā ācayagāmi khandhā. Mahābhūte paccayācittasamuṭṭhānaṃ rūpaṃ.

Nevācayagāmināpacayagāmiṃ dhammaṃ, apacayagāmi ca nevācayagāmi nāpacayagāmi ca dhammā. Vatthuṃ paccayā apacayagāmi khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ. Ācayagāmica nevācayagāmi nāpacayagāmiñca dhammaṃ, āyagāmi dhammo-. Hetu paccayā-. Ācayagāmiṃ ekaṃ khandhaṃ ca vatthuñca paccayā tayo khandhā. Dve khandhe.

Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ nevācayagāmināpacayagāmi dhammo, hetu paccayā. Ācayagāmi khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ, ācayagāmi ca nevācayagāmināpacayagāmi ca dhammā uppajjanti hetu paccayā. Ācayagāmiṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, dve khandhe. Ācayagāmi khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, apacayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā apacayagāmi dhammo. Tīṇi.

Ācayagāmiṃ dhammaṃ paccayā ācayagāmi dhammo uppajjati ārammaṇapaccayā. Ācayagāmiṃ ekaṃ khandhaṃ paccayā. Apacayagāmiṃ dhammaṃ paccayā-. Ekaṃ. Nevācayagāmināpacayagāmiṃ. Dhammaṃ nevācayagāmināpacayagāmi dhammo. Nevācayagāmināpacayagāmiṃ ekaṃ khandhaṃ paccayā tayo khandhā: dve khandhe. Paṭisandhikkhaṇe vatthuṃ paccayā khandhā.

[BJT Page 579] [\x 579/]

Cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ, kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayānevācayagāmināpacayagāmi khandhā. Nevācayagāmināpacayagāmiṃ dhammaṃ, ācayagāmi dhammo. Vatthuṃ paccayā ācayagāmi khandhā. Nevācayagāmi nāpacayagāmiṃ dhammaṃ, apacayagāmi dhammo. Vatthuṃ paccayā apacayagāmi khandhā.

Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ, ācayagāmi dhammo. Ācayagāmiṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā. Dve khandhe. Apacayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ. Apacayagāmi dhammo uppajjati ārammaṇapaccayā. Apacayagāmiṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, dve khandhe.

Ācayagāmiṃ dhammaṃ paccayā ācayagāmi dhammo uppajjti adhipati paccayā. Tīṇi. Apacayagāmi tīṇi. Nevācayagāmīnāpacayagāmi. Nevācayagāmiṃ ekaṃ, vatthuṃ paccayā nevācayagāmināpacayagāmi khandhā. Nevācayagāmināpacayagāmiṃ dhammaṃ, ācayagāmi dhammo.

(Idhāpi ghaṭanā hetu sadisā. )

Ācayagāmiṃ dhammaṃ paccayā ācayagāmi dhammo uppajjati anantara paccayā. Samanantara paccayā, sahajāta paccayā, tīṇi, apacayagāmi tīṇi. Nevācayagāmināpacayagāmiṃ dhammaṃ, nevācayagāmināpacayagāmi dhammo. Sahajāta paccayā, nevācayagāmināpacayagāmiṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe. Paṭisandhikkhaṇe (saṃkhittaṃ. ) Asaññasattānaṃ ekaṃ mahābhūtaṃ, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ, kāyāyatanaṃ paccayā kāyaviññāṇaṃ. Vatthuṃ paccayā.

Nevācayagāmināpacayagāmiṃ dhammaṃ, ācayagāmi dhammo. Sahajāta paccayā, (saṃkhittaṃ. Sabbe ghaṭanā kātabbā. ) Apacayagāmiṃ dhammaṃ aññamañña paccayā, nissaya, upanissaya, purejāta āsevana, kamma, vipāka, āhāra, indriya, jhāna, magga, sampayutta, vippayutta, atthi, natthi, vigata, avigata paccayā.

Hetuyā sattarasa, ārammaṇe satta, adhipatiyā sattarasa, anantare satta, samanantare satta, sahajāte sattarasa, aññamaññe satta, nissaye sattarasa, uppanissaye satta, purejāte satta, āsevane satta, kamme sattarasa, vipāke ekaṃ, āhāre sattarasa, indriye, jhāne, magge sattarasa, sampayutte satta,

[BJT Page 580] [\x 580/]

Vippayutte sattarasa, atthiyā sattarasa, natthiyā satta, vigate satta, avigate sattarasa, (evaṃ gaṇetabbaṃ. )

Anulomaṃ.

Ācayagāmiṃ dhammaṃ paccayā ācayagāmi dhammo uppajjati na hetu paccayā, vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchā sahagato uddhaccasahagato moho, nevācayagāmināpacayagāmiṃ dhammaṃ paccayā, nevācayagāmi nāpacayagāmi dhammo, na hetupaccayā, ahetukaṃ nevācayagāmi nāpacayagāmiṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe, ahetukapaṭisandhikaṇe, (saṃkhittaṃ. )Asaññasattānaṃ ekaṃ mahābhūtaṃ, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā nevācayagāmināpacayagāmi khandhā, nevācayagāmināpacayagāmiṃ dhammaṃ-. Ācayagāmi dhammo, na hetupaccayā, vatthuṃ paccayā vicikicchāsahagato uddhaccasahagato moho, ācayagāmiñca nevācayagāmi nāpacayagāmiñca dhammaṃ. Ācayagāmidhammā. Na hetupaccayā, vicikicchā sahagate uddhaccasahagate dhandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho, ācayagāmi dhammaṃ, paccayā nevācayagāmi nāpacayagāmi dhammo, na ārammaṇapaccayā, (saṃkhittaṃ, paṭiccavāra sidisaṃ. )

Ācayagāmiṃ dhammaṃ paccayā ācayagāmi dhammo uppajjati na adhipati paccayā. Tīṇi, ācayagāmiṃ dhammaṃ paccayā apacayagāmi dhammo, na adhipatipaccayā. Apacayagāmi khandhe paccayā apacayagāmi-. Adhipatā, nevācayagāmi nāpacayagāmiṃ dhammaṃ, (saṃkhittaṃ. ) Asaññasattānaṃ, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ, vatthuṃ paccayā nevācayagāmi nāpacayagāmi khandhā, novācayagāmināpacayagāmiṃ dhammaṃ, ācayagāmi dhammo, na adhipati, vatthuṃ paccayā ācayagāmi khandhā.

Nevācayagāmināpacayagāmiṃ dhammaṃ. Apacayagāmi dhammo, na adhipati, vatthuṃ paccayā apacayagāmī adhipati, nevācayagāmināpacayagāmiṃ dhammaṃ, ācayagāmi ca nevācayagāmināpacayagāmi ca dhammā. Na adhipatā, vatthuṃ paccayā ācayagāmi khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ. Ācayagāmiñcanevācayagāmi nāpacayagāmiñca dhammaṃ, ācayagāmi dhammo, na adhipatipaccayā, ācayagāmiṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, dve khandhe, ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ, nevācayagāmināpacayagāmi dhammo. Ācayagāmi khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ.

[BJT Page 581] [\x 581/]

Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ, ācayagāmi ca novācayagāmināpacayagāmi ca dhammā, ācayagāmiṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, dve khandhe, ācayagāmi khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, apacayagāmiñcanevācayagāmi nāpacayagāmiñca dhammaṃ, apacayagāmi dhammo, na adhipatipaccayā. Apacayagāmi khandhe ca vatthuñca paccayā ācayagāmi-. Adhipati, na anantara, na samanantara, na aññamañña, na upanissaya, na purejātapaccayā, (paṭiccavāra sadisā, ) satta pañhā, na pacchājātapaccayā (paripuṇṇaṃ. )

Ācayagāmiṃ dhammaṃ paccayā ācayagāmi dhammo-. Na āsevanapaccayā, tīṇi. Apacayagāmiṃ dhammaṃ paccayā nevācayagāmināpacayagāmī dhammo na āsevanapaccayā. Apacayagāmi ca khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ. Nevācayagāmināpacayagāmiṃ dhammaṃ. Nevācayagāmināpacayagāmi dhammo, (saṃkhittaṃ) asaññasattānaṃ, cakkhāyatanaṃ paccayā, kāyāyatanaṃ paccayā. Vatthuṃ paccayā nevācayagāmināpacayagāmī khandhā.

Nevācayagāmi nāpacayagāmiṃ dhammaṃ, ācayagāmī dhammo, na āsevana paccayā, vatthuṃ paccayā ācayagāmi khandhā, nevācayagāmi nāpacayagāmiṃ dhammaṃ, ācayagāmi ca nevācayagāmī nāpacayagāmi ca dhammā, vatthuṃ paccayā ācayagāmi khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ.

Ācayagāmuñca nevācayagāmināpacayagāmiñca dhammaṃ, ācayagāmi dhammo, ācayagāmiṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, dve khandhe, ācayagāmiṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, dve dhandhe, ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ, nevācayagāmīnāpacayagāmi dhammo, ācayagāmi khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. Ācayagāmiñca nevācayagāmināpacaya gāmiñca dhammaṃ, ācayagāmi ca novācayagāmi nāpacayagāmi ca dhammā, ācayagāmiṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, dve khandhe ca vatthuñca paccayā, ācayagāmī khandhe ca mahābhūte ca paccayā citta samuṭṭhānaṃ rūpaṃ.

Ācayagāmuñca nevācayagāmināpacayagāmiñca dhammaṃ. Nevācayagāmināpacayagāmi dhammo, na āsevanapaccayā, apacayagāmi khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ.

Ācayagāmiṃ dhammaṃ paccayā ācayagāmi dhammo uppajjati na kamma paccayā, ācayagāmi khandhe paccayā ācayagāmi cetanā. Apacayagāmiṃ dhammaṃ, apacayagāmi dhammo, na kammapaccayā, apacayagāmi khandhe paccayā

[BJT Page 582] [\x 582/]

Apacayagāmi cetanā, nevācayagāmināpacayagāmiṃ dhammaṃ-. Nevācayagāmi nāpacayagāmi dhammo, na kammapaccayā, nevācayagāmināpacayagāmi khandhe paccayā nevācayagāmināpacayagāmi cetanā. Bāhiraṃ. Āhāra samuṭṭhānaṃ, atusamuṭṭhānaṃ, vatthuṃ paccayā nevācayagāmināpacayagāmi cetanā.

Nevācayagāmināpacayagāmiṃ dhammaṃ-. Ācayagāmi dhammo, na kamma paccayā, vatthuṃ paccayā ācayagāmi cetanā. Nevācayagāmināpacayagāmiṃ dhammaṃ, apacayagāmi dhammo, nakammapaccayā, vatthuṃ paccayā apacayagāmi cetanā, ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ, ācayagāmi dhammo, na kammapaccayā, ācayagāmi khandhe cavatthuñca paccayā ācayagāmi cetanā, apacayagāmiñca nevācayagāmināpacayagāmiñcadhammaṃ, apacayagāmi dhammo, na kammapaccayā, apacayagāmi khandhe ca vatthuñca paccayā ācayagāmī cetanā.

Ācayagāmiṃ dhammaṃ, ācayagāmi dhammo, na vipākapaccayā, (paripunṇaṃ kātabbaṃ, paṭisandhikkhaṇe natthi, ) nevācayagāmināpacayagāmiṃ dhammaṃ, nevācayagāmināpacayagāmi dhammo, na āhāra paccayā, pāhiraṃ, utu, asaññasattānaṃ, na indriyapaccayā, bāhiraṃ, āhāra, utu, asaññasattānaṃ mahābhūte paccayā rūpajīvitindriyaṃ, na jhāna pcayā, pañcaviññāṇaṃ, bāhiraṃ, āhāra, utu, asaññasattānaṃ, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ, kāyāyatanaṃ, na magga paccayā, ahetukanevācaya, (saṃkhittaṃ, )asaññasattānaṃ ekaṃ mahābhūtaṃ, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ, kāyāyatanaṃ paccayā, vatthuṃ paccayā ahetukā nevācayagāmi, na sampayuttapaccayā, na vippayuttapaccayā, (paṭiccavāra sadisaṃ, ) tīṇi. No natthi paccayā, no vigata paccayā.

Na hetuyā cattāri, na ārammaṇe pañca, na adhipatiyā dvādasa, na anantare pañca, na samanattare, na aññamañña, na upanissaye pañca, na purejāte satta, na pacchājāte sattarasa, na āsevane ekādasa, na kamme satta, na vipāke sattarasa, na āhāre, na indriye, na jhāne, na magge ekaṃ, na sampayutte pañca, na vippayutte tīni, nonatthiyā, no vigate pañca, (evaṃ gaṇetabbaṃ. )

Paccaniyaṃ.

Hetupaccayā na ārammaṇe pañca, na adhipatiyā dvādasa, na anantare, na samanantare, naaññamaññe, na upanissaye

[BJT Page 583] [\x 583/]

Pañca, na purejāte satta, na pacchājāte sattarasa, na āsevane ekādasa, na kamme satta, na vipāke sattarasa, na sampayutte pañca, na vippayutte tīṇi, no natthiyā, no vigate pañca, (evaṃ gaṇetabbaṃ. )

Aṭuloma paccaniyaṃ.

Na hetupaccayā ārammaṇe cattāri, anantare, samanantare, sahajāte, aññamaññe, nissaye, upanissaye, purejāte, āsevane, kamme cattāri, vipāke ekaṃ, āhāre cattāri, indriye, jhāne cattāri, magge tīṇi, sampayutte, vippayutte, atthiyā, natthiyā, vigate cattāri, avigate cattāri, (evaṃ gaṇetabbaṃ. )

Paccanīyānulomaṃ.

Paccayavāro samatto.

(Nissayavāro paccayavāra sadiso. )

Saṃsaṭṭhavāro

Ācayagāmiṃ dhammaṃ saṃsaṭṭho ācayagāmi dhammo uppajjati hetupaccayā, ācayagāmi ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve khandhe saṃsaṭṭhā, apacayagāmiṃ dhammaṃ saṃsaṭṭho apacayagāmi dhammo uppajjati hetu paccayā, apacayagāmiṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve khandhe, nevācayagāmināpacayagāmiṃ, dhammaṃ saṃsaṭṭho nevācayagāmināpacayagāmi dhammo, nevācayagāmināpacayagāmiṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve khandhe, paṭisandhikkhaṇe, ācayagāmiṃ dhammaṃ saṃsaṭṭho ācayagāmi dhammo uppajjati ārammaṇapaccayā, adhipati paccayā, anantara, samanantara, sahajāta, aññamañña, nissaya, upanissaya, purejāta, āsevana, kamma, vipāka, āhāra, indriya, jhāna, magga, sampayutta, vippayutta, atthi, natthi, vigata, avigata paccayā.

Hetuyā tīṇi, ārammaṇe, adhipatiyā, anantare, samanantare, sahajāte, aññamaññe, nissaya, upanissaye, purejāte, āsevane, kamme, sabbattha tīṇi. Vipāko ekaṃ, āhāre tīṇi, indriye, jhāne, magge, sampayutte, vippayutte, atthiyā, natthiyā, vigate, avigate tīṇi, (evaṃ gaṇetabaṃbaṃ. )

Anulomaṃ.

Ācayagāmiṃ dhammaṃ saṃsaṭṭho ācayagāmi dhammo uppajjati na hetupaccayā, vicikicchāsahagate uddhaccasahagato dhavdhe saṃsaṭṭho

[BJT Page 584] [\x 584/]

Vicikicchāsahagato uddhacca sahagato moho, nevācayagāmināpacayagāmiṃ dhammaṃ, novacayagāmināpacayagāmi dhammo, na hetu paccayā. Ahetukaṃ nevācayagāmināpacayagāmiṃ ekaṃ dhandhaṃ saṃsaṭṭhā tayo khandhā, dve khandhe, ahetukapaṭisandhikkhaṇe, ācayagāmiṃ dhammaṃ saṃsaṭṭho ācayagāmi dhammo, na adhipati paccayā, na purejāta paccayā, na pacchājāta pacchayā. Na āsevana paccayā.

Ācayagāmiṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve khandhe, nevācayagāmināpacayagāmiṃ dhammaṃ, novācayagāmināpacayagāmi dhammo, na āsevana paccayā, nevācayagāmināpacayagāmiṃ ekaṃ khandhaṃ saṃsaṭṭhā-. Paṭisandhikkhaṇe, na kammapaccayā. Na vipāka, na jhāna, na magga, na vippayutta paccayā.

Na hetuyā dve, na adhipatiyā tīṇi, na purejāte tiṇi, na pacchājāte tīni, na āsevane dve, na kamme tīṇi, na vipāke tīṇi, na jhāne ekaṃ, na magge ekaṃ, na vippayuttetīṇi, (evaṃ gaṇetabbaṃ. )

Paccaniyaṃ.

Hetupaccayā na adhipatiyā tīṇi, na purejāte tīṇi, na pacchājāte tīṇi, na āsevane dve, na kamme tīni, na vipāke tīni, na vippayutte tīṇi, (evaṃ gaṇetabbaṃ. )

Anuloma paccaniyaṃ.

Na hetupaccayā ārammaṇe dve, anantare, samanantare, sahajāte, aññamaññe, nissaye, upanissaye, purejāte, āsevane, kamme, sabbattha dve, vipāke ekaṃ, āhāre dve, indriye dve, jhāne dve, magge ekaṃ, sampayutte dve, vippayutte, atthiyā, natthiyā, vigate, avigate dve. (Evaṃ gaṇetabbaṃ. )

Paccanīyānulomaṃ.

Saṃsaṭṭhavāro.

(Sampayuttavāro saṃsaṭṭhavāra sadiso. )

Ācayagāmi dhammo ācayagāmissa dhammassa hetu paccayena paccayo, ācayagāmihetu sampayuttakānaṃ khandhānaṃ hetupacca-. Ācayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa hetu pacca-. Ācayagāmi hetu cittasamuṭṭhānānaṃ rūpānaṃ hetu pacca-. Ācayagāmi dhammo, ācayagāmissa ca nevācayagāmināpacayagāmissa ca dhammassa hetu pacca-. Ācayagāmi hetu sampayuttakānaṃ khandhānaṃ

[BJT Page 585] [\x 585/]

Cittasamuṭṭhānānañca rūpānaṃ hetu pacca-. Apacayagāmī dhammo apacayagāmissa dhammassa hetu pacca-. Tīṇi, nevācayagāmināpacayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa hetu paccanevācayagāmināpacayagāmi hetu sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetu pacca-. Paṭisandhikkhaṇe nevācayagāmināpacayagāmi hetu sampayuttakānaṃ khandhānaṃ kamattā ca rūpānaṃ hetu paccayena paccayo.

Ācayagāmi dhammo ācayagāmissa dhammassa ārammaṇa pacca-. Dānaṃ datvā, sīlaṃ samādiyitthā, uposathakammaṃ katthā taṃ paccavekkhati, pubbe suciṇṇāni paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ paccavekkhati, sekkhā pahīṇe kilese paccavekkhanti, vikkhamhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese (jānanti, ) sekkhā vāputujjanā vā ācayagāmi khandhe aniccato dukkhato anattato vipassanti, assadenti, abhinandanti, taṃ ārabbha rāgo uppajjati, diṭṭhi, vicikicchā, udccaṃ, domanassaṃ uppajjati, cetopariyañāṇena ācayagāmi cittasamaṅgissa cittaṃ, jānanti, ākāsānañcāyatanakusalaṃ viññāṇañcāyatanakusalassa ārammaṇa pacca-. Ākiñcaññāyatana kusalaṃ nevasaññānāsaññāyatana kusalassa, ācayagāmi khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, ārammaṇa paccayena paccayo.

Ācayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa ārammaṇa cca-. Arahā pahīṇekilese paccavekkhati, pubbe samudāciṇṇe kilese jānāti, ācayagāmi khandhe aniccato dukkhato anattato vipassati, cetopariyañāṇena ācayagāmi cittasamaṅgissa cittaṃ jānāti, sekkhā vā puthujjanā vā ācayagāmi khandhe aniccato dukkhato anattato vipassanti, kusale niruddhe vipāko tadārammaṇatā uppajjati, acayagāmī khandhe assādeti, abhinandati, taṃ ārabbha rāgo uppajjati, domanassaṃ uppajjati, akusale niruddhe vipāko tadārammaṇatā uppajjati, ākāsānañcāyatanakusalaṃ viññāṇañcāyatana vipākassa ca kiriyassa ca ārammaṇa pacca-. Ākiñcaññāyatana kusalaṃ nevasaññānāsaññāyatana vipākassa ca kiriyassa ca ārammaṇa pacca-. Ācayagāmi khandhā cetopariyañāṇassa, pubbenivāsānussati ñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇa paccayena paccayo.

[BJT Page 586] [\x 586/]

Apacayagāmi dhammo ācayagāmissa dhammassa ārammaṇa cca-. Sekkhā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, cetopariyañāṇena, apacayagāmicittasamaṅgissa cittaṃ jānanti, apacayagāmi khandhā, tetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassaārammaṇa pacca-. Apacayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa ārammaṇa pacca-. Arahā maggā vuṭṭhahitvā maggaṃ paccavekkhati, cetopariyañāṇena apacayagāmi cittasamaṅgissa cittaṃ jānāti, apacayagāmī khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Nevācayagāmināpacayagāmi dhammo. Nevācayagāmināpacayagāmissa dhammassa ārammaṇa pacca-. Arahā phalaṃ paccavekkhati, nibbānaṃ paccavekkhati, nibbānaṃ phalassa, āvajjanāya ārammaṇa cca-. Arahā cakkhuṃ aniccato dukkhato anattato vipassati. Sotaṃ, vatthuṃ, nevācayagāmināpacayagāmi khandhe aniccato dukkhato anattato vipassati. Dibbena cakkhunā rūpaṃ passati. Dibbāya sota dhātuyā saddaṃ suṇāti. Cetopariyañāṇena nevācayagāmināpacayagāmi cittasamaṅgissa cittaṃ jānāti. Ākāsānañcāyatana kiriyaṃ viññāṇañcāyatana kiriyassa ārammaṇa pacca-. Ākiñcaññāyatana kiriyaṃ nevasaññānāsaññāyatana kiriyassa, rūpāyatanaṃ cakkhu viññāṇassa, phoṭṭhabbāyatanaṃ kāyaviññāṇassa, nevācayagāmināpacayagāmi khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussati ñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇa paccayena paccayo.

Nevācayagāmināpacayagāmi dhammo ācayagāmissa dhammassa ārammaṇa pacca-. Sekkhā phalaṃ paccavekkhanti, nibbānaṃ paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa ārammaṇa pacca-. Sekkhā vā puthujjanā vā cakkhuṃ aniccato dukkhato anattato vipassanti. Assādenti, abhinandanti, taṃ ārabbha rāgo uppajjati domanassaṃ uppajjati. Sātaṃ, vatthuṃ, nevācayagāmināpacayagāmi khandhe aniccato dukkhato anattato vipassanti. Assādenti abhinandanti taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā, domanassaṃ. Dibbena cakkhunā rūpaṃ passanti. Dibbāya sota dhātuyā saddaṃ suṇantī. Cetopariyañāṇena nevācayagāmināpacayagāmi khandhā iddhividhañāṇassa-. Ceto-. Pubbenivāsā-. Anāgatasaṃsañāṇassa ārammaṇa paccayena paccayo.

[BJT Page 587] [\x 587/]

Nevācayagāmināpacayagāmi dhammo apacayagāmissa dhammassa ārammaṇa pacca-. Nibbānaṃ maggassa ārammaṇa paccayena paccayo.

Ācayagāmi dhammo ācayagāmissa dhammassa adhipati pacca-. Ārammaṇādhipati, sahajātādhipati, -ārammaṇādhipati dānaṃ datvā, sīlaṃ samādiyitvā, uposathakammaṃ katvātaṃ garuṃ katvā paccavekkhati. Pubbe samudāciṇṇāni garuṃ katvā paccavekkhati, jhānā puṭṭhabhitvā jhānaṃ garuṃ katvā paccavekkhati, ācayagāmi khandhe garuṃ katvāassādeti, abhivandati taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati, sahajātādhipati, ācayagāmi adhipati sampayuttakānaṃ khandhānaṃ adhipati paccayena paccayo.

Ācayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa adhipatipacca-. Sahajātādhipati, ācayagāmi adhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipati paccayena paccayo.

Ācayagāmi dhammo ācayagāmissa ca nevācayagāmināpacayagāmissa ca dhammassa adhipati pacca-. Sahajātādhipati, ācayagāmi adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipati pacca-.

Apacayagāmi dhammo apacayagāmissa dhammassa adhipati pacca-. Sahajātādhipati, ācayagāmi adhipati sampayuttakānaṃ khandhānaṃ adhipati paccayena paccayo.

Apacayagāmi dhammo ācayagāmissa dhammassa adhipati pacca-. Ārammaṇādhipati, sekkhā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti.

Apacayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa adhipati pacca-. Ārammaṇādhipati, sahajātādhipati, - ārammaṇādhipati: arahā maggā vuṭṭhahitvā maggaṃ garuja katvā paccavekkhati. Sahajātādhipati, apacayagāmi adhipati cittasamuṭṭhānānaṃ rūpānaṃ -pe-

Apacayagāmi dhammo apacayagāmissa ca novācayagāmināpacayagāmissa ca dhammassa adhipati pacca-. Sahajātādhipati, apacayagāmi adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipati pacca-.

Nevācayagāmināpacayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa adhipati pacca-. Ārammaṇādhipati, sahajatādhipati- - ārammaṇādhipati, arahā phalaṃ garuṃ katvā paccavekkhati, nibbānaṃ garuṃ katvā paccavekkhati, nibbānaṃ phalassa adhapati pacca. Sahajātādhipati

[BJT Page 588] [\x 588/]

Nevācayagāmināpacayagāmi adhipati sampayuttakānaṃ khandhānaṃ citta samuṭṭhānānañca rūpānaṃadhipati paccayena ccayo.

Nevācayagāmināpacayagāmi dhammo ācayagāmissa dhammassa adhipati pacca-. Ārammaṇādhipati sekkhā phalaṃ garuṃ katvā paccavekkhanti. Nibbānaṃ garuṃ katnā paccavekkhanti, nibbānaṃ gotrabhussa, vedānassa, adhipati, cakkhuṃ garuṃ katvā assādeti, vatthuṃ. Nevācayagāmināpacayagāmi khandhe garuṃ katvā assādeti, abhinandati. Taṃ garuṃkatvā rāgo uppajjati, daṭṭhi. -Pe-

Nevācayagāmināpacayagāmī dhammo, apacayagāmissa adhipati pacca. Ārammaṇādhipati, nibbānaṃ maggassa adhipati pacca. -Pepaccayo.

Ācayagāmi dhammo ācayagāmissa dhammassa anantarapacca-. Purimā puramā ācayagāmi khandhā pacchimānaṃ pacchimānaṃ ācayagāminaṃ khandhānaṃ anantarapacca-. Anulomaṃ gotrabhussa, anulomaṃ vodānassa, anantarapacca-. Ācayagāmi dhammo ācayagāmissa dhammassa, gotrabhu maggassa, vodānaṃ maggassa, anantarapacca-.

Ācayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa anantarapacca-. Ācayagāmi khandhā vuṭṭhānassa anantarapacca-. Sekkhānaṃ anulomaṃ phalasamāpattiyā, nirodhā vuṭṭhahantassa nevasaññānāsaññayatana kusalaṃ phalasamāpattiyā anantarapacca-.

Apacayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa anantarapacca-. Maggo phalassa anantarapacca-. Nevācayagāmināpacayagāmi dhammo nevācayagāmi nāpacayagāmissa dhammassa anantarapacca-. Purimā purimā nevācayagāmināpacayagāmi khandhā pacchimānaṃ pacchimānaṃ khandhonaṃ bhavaṅgaṃ āvajjanāya, kiriyaṃ vuṭṭhānassa, arahato anulomaṃ phalasamāpattiyā, nirodhā vuṭṭhahantassa nevasaññānāsaññāyatana kiriyaṃ phalasamāpattiyā anantarapacca-.

Nevācayagāmināpacayāgāmi dhammo ācayāgāmissa dhammassa. Āvajjanā ācayagāmīnaṃ khandhānaṃ anantarapacca-.

Ācayagāmi dhammo ācayagāmissa dhammassa samanantarapacca-. (Anantara sadisaṃ. )

(Sahajātapaccaye paṭiccavāre sahajātavāra sadisā, nava pañhā, aññamaññapaccaye paṭiccavāre aññamaññe sadisaṃ. Tīṇi.

[BJT Page 589] [\x 589/]

Nissaya paccaye paccayavāre nissayavāra sadisaṃ, cattāripihi visuṃ ghamanā natthi. Terasa pañhā. )

Ācayagāmī dhammo ācayagāmissa dhammassa upanissayapacca-. Ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo, -pakatūpanissayo: ācayagāmiṃ saddhaṃ upanissāya dānaṃ deti, sīlaṃ, uposathakammaṃ, jhānaṃ vippassanaṃ, abhiññaṃ, samāpattiṃ uppādeti, mānaṃ japepati, diṭṭhiṃ gaṇhāti, ācayagāmiṃ sīlaṃ, sutaṃ, cāgaṃ, paññaṃ, rāgaṃ, dosaṃ, mohaṃ, mānaṃ, diṭṭhi, patthanaṃ, upanissāya dānaṃ deti, sigaṃ uposathakammaṃ, jhānaṃ, vipassanaṃ, abhiññaṃ, samāpattiṃ, pāṇaṃ hanati. Saṅṃ bhivdati, ācayagāmi saddhā, paññā, rāgo, patnā ācayagāmiyā saddhāya, paññāya, rāgassa patthanāya upanissayapacca-. Paṭhamassa jhānassa parikammaṃ paṭhamassa jhānassa upanissayapacca-. -Penevasaññānāsaññāyatanassa parikammaṃ nevasaññānāsaññāyatanassa upanissayapacca-. Paṭhamaṃ jhānaṃ dutiyassa jhānassa -peākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa upanissayapaccayena paccayo.

Ācayagāmi dhammo apacayagāmissa upanissayapacca-. Anantarūpanissayo, pakatūpanissayo, pakatūpanissayo paṭhamassa: maggassa parikammaṃ paṭhamassa maggassa, catutthassa maggassa parikammaṃ catutthassa maggassa apanissayapaccayena paccayo.

Ācayagāmi dhammo nevācayagāmīnāpacayāgāmissa dhammassa upanissayapacca-. Anantarūpanissayo, pakatūpanissayo, pakatūpanissayo: ācayagāmiṃ saddhaṃ upanissāya attānaṃ ātāpeti, paritāpoti, pariyiṭṭhitamūlakaṃ dukkhaṃ paccanubhoti, ācayagāmiṃ sīlaṃ, paññaṃ, rāgaṃ patthanaṃ apanissāya attānaṃ ātāpeti, paritāpeti, pariyiṭṭhitamūlakaṃ dukkhaṃ paccanubhoti, ācayāgami saddhā, paññā, rāgo, patthanā, kāyikassa sukhassa, kāyikassa dukkhassa, phalasamāpattiyā upanissayapacca-. Kusalākusalaṃ kammaṃ vipākassa upanissayapacca-.

Apacayagāmi dhammo, apacayagāmissa dhammassa upanissayapacca-. Pakatūpanissayo. Paṭhamo maggo dutiyassa maggassa tatiyo maggo cutatthassa maggassa upanissayapaccayena paccayo.

Apacayagāmi dhammo ācayagāmissa dhammassa-. Ārammaṇūpanissayo, pakatūpanissayo, pakatūpanissayo: sekkhā maggaṃ apanissāya anuppannaṃ samāpattiṃ uppādenti, appannaṃ samāpajjanti, saṅkhāre

[BJT Page 590] [\x 590/]

Aniccatā dukkhato anattato vipassanti, maggo sekkhānaṃ-. Attha, dhamma, nirutti, paṭibhānaṃ, ṭhānāṭhānakosallassa upanissaya paccayena paccayo.

Apacayagāmi dhammo, nevācayagāmināpacayagāmissa dhammassa ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo, -pakatūpanissayo: arahatta maggaṃ upanissāya anuppannaṃ kiriya samāpattiṃ uppādeti, uppannaṃ samāpajjati, ṭhānāṭhānakosallassa upanissaya pacca-. Maggo phalasamāpattiyā upanissayapaccayena paccayo.

Nevācayagāmināpacayagāmi dhammo nevācāyagāmināpacayagāmissa dhammassa upanissayapacca-. Ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo, -pakatūpanissayo: kāyikaṃ sukhaṃ upanissāya attānaṃ ātāpeti, paritāpeti, pariṭiṭṭhitamūlakaṃ dukkhaṃ paccanubhoti. Kāyikaṃ dukkhaṃ, utuṃ, bhojanaṃ, senāsanaṃ upanissāya attānaṃ ātāpeti, paritāpeti, kāyikaṃ sukhaṃ, kāyikaṃ dukkhaṃ, utu, bhojanaṃ, senāsanaṃ kāyikassa sukhassa, kāyikassa dukkhassa, phalasamāpattiyā upanissayapacca-. Arahā kāyikaṃ sukhaṃ upanissāya anuppannaṃ kiriya samāpattiṃ -pevipassati, kāyikaṃ dukkhaṃ, utuṃ, bhojanaṃ, senāsanaṃ upanissāya -pe- vipassati.

Nevācayagāmināpacayagāmi dhammo ācayagāmissa dhammassa upanissayapacca-. Ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo, -pakatūpanissayo: kāyikaṃ sukhaṃ upanissāya dānaṃ deti, samāpattiṃ uppādeti, pāṇaṃ hanati, saṅghaṃ bhindati, kāyikaṃ dukkhaṃ, utuṃ, bhojanaṃ, senāsanaṃ upanissāya dānaṃ deti, saṅghaṃ bhindati, kāyikaṃ sukhaṃ senāsanaṃ, ācayagāmiyā saddhāya, paññāya, rāgassa, patthanāya upanissayapaccayena paccayo.

Nevācayagāmināpacayagāmi dhammo upacayagāmissa dhammassa upanissayapacca-. Ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo, - pakatūpanissayo: kāyikaṃ sukhaṃ upanissāya maggaṃ uppādeti, kāyikaṃ dukkhaṃ, senāsanaṃ upanissāya maggaṃ uppādeti, kāyikaṃ sukhaṃ, kāyikaṃ dukkhaṃ, senāsanaṃ upanissāya maggaṃ uppādeti, kāyikaṃ sukhaṃ, kāyikaṃ dukkhaṃ, senāsanaṃ maggassa upanissayapacca-.

Nevācayagāmināpacayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa purejātapacca-. Ārammaṇa purejātaṃ vatthupurejātaṃ ārammaṇa purejātaṃ: arahā cakkhuṃ, vatthuṃ aniccato dukkhato anattato vipassati. Dibbena cakkhunā rūpaṃ passati, dibbāya
[BJT Page 591] [\x 591/]

Sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa, pheṭṭhebāyatanaṃ kāyaviññāṇassa purejātapacca-. Vatthupurejātaṃ, cakkhāyatanaṃ cakkhuviññaṇassa, kāyāyatanaṃ kāyaviññaṇassa, vatthu nevācayagāmināpacayagāmīnaṃ khandhānaṃ purejātapaccayena paccayo.

Novācayagāmināpacayagāmi dhammo ācayagāmissa dhammassa purejātapacca-. Ārammaṇa purejātaṃ, vatthu purejātaṃ, ārammaṇa purejātaṃ: sekkhā vā puthujjanā vā cakkhuṃvatthuṃ aniccato dukkhato anattato vipsanti, assādenti, abhinandanti, taṃ ārabbha rāgo uppajjati domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, vatthu purejātaṃ vatthu ācayagāmīnaṃ khandhānaṃ purejātapaccayena paccayo.

Nevācayagāmināpacayagāmi dhammo apacayagāmissa dhammassa purejātapacca-. Vatthu purejātaṃ, vatthu pacayagāmīnaṃ khandhānaṃ purejātapaccayena paccayo.

Ācayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa pacchājāta pacca-. Pacchāpātāācayagāmi khandhā purejātassa imassa kāyassa pacchābāta pacca-. Apacayagāmidhammo nevācayagāmināpacayagāmissa dhammassa pacchājāta pacca-. Pacchājātā ācayagāmi khandhā purejātassa imassa kāyassa pacchājāta pacca-. Nevācayagāmināpacayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa pacchājāta pacca-. Pacchājātā nevācayagāmināpacayagāmi khandhā purejātassa imassa kāyassa pacchājāta paccayena paccayo.

Ācayagāmi dhammo ācayagāmissa dhammassa āsevana pacca-. Purimā purimā ācayagāmi khandhā pacchimānaṃ pacchimānaṃ ācayagāmīnaṃ khandhānaṃ āsevana pacca-. Anulomaṃ gotrabhussa, anulomaṃ vodānassa, āsevana pacca-. Apacayagāmi dhammo apacayagāmissa dhammassa āsevana pacca-. Gotrabhra maggassa, vodānaṃ maggassa āsevana pacca-. Nevācayagāmināpacayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa, purimā purimā nevācayagāmināpacayagāmi khandhā pacchimānaṃ pacchimānaṃ nevācayagāmināpacayagāminaṃ khandhānaṃ āsevana pacca-.

Ācayagāmi dhammo ācayagāmissa dhammassa kamma pacca-. Ācayagāmi cetanā sampayuttakānaṃ khandhānaṃ kamma pacca-. Apacayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa kamma pacca-. Sahajātā, nānākhaṇikā, sahajātā ācayagāmi cetanā cittasamuṭṭhānānaṃ rūpānaṃ

[BJT Page 592] [\x 592/]

Kamma pacca-. Nānākhaṇikā ācayagāmi cetanā vipākānaṃ khandhānaṃ kamattā ca rūpānaṃkamma paccayena paccayo.

Ācayagāmi dhammo ācayagāmissa ca nevācayagāmināpacayagāmissa ca dhammassa, ācayagāmicetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kamma pacca.

Apacayagāmi dhammo apacayagāmissa dhammassa kamma pacca-. Apacayagāmi cetanā sampayuttakānaṃ khandhānaṃ kamma pacca-. Apacayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa kammapacca-. Sahajātā, nānākhaṇikā-sahajātā apacayagāmi cetanā cittasamuṭṭhānānaṃ rūpānaṃ. Nānākhaṇikā apacayagāmi cetanā vipākānaṃ khandhānaṃ kammapacca-.

Apacayagāmi dhammo apacayagāmissa ca nevācayagāmināpacayagāmissa ca dhammassa kammapacca-. Apacayagāmi cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kamma paccayena paccayo.

Nevācayagāmināpacayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa kamma pacca0. Nevācayagāmināpacayagāmi cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānañca rūpānaṃ kamma pacca-. Paṭisandhikkhaṇe nevācayagāmināpacayagāmi cetanā sampayuttakānaṃ khandhānaṃ kamattā ca rūpānaṃ kamma paccayena paccayo.

Nevācayagāmināpacayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa vipāka pacca-. Vipāko nevācayagāmināpacayagāmi eko khandho tiṇṇannaṃ khandhānaṃ, paṭisandhikkhaṇe. Khandhā vatthussa vipāka paccayena paccayo.

Ācayagāmi dhammo ācayagāmissa-dhammassa āhāra pacca-. Indriya, jhāna magga, sampayutta paccayena paccayo.

Apacayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa vippayutta pacca-. Sahajātaṃ, pacchājātaṃ, - sahajātā ācayagāmi khandhā cittasamuṭṭhānānañca rūpānaṃ vippayutta pacca-. Pacchājātā ācayagāmi khandhā purejātassa imassakāyassa vippayutta paccayena paccayo.

Apacayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa vippayutta pacca-. Sahajātaṃ, pacchājātaṃ, -sahajātā apacayagāmi khandhā cittasumaṭṭhānānaṃ rūpānaṃ vippayutta pacca-. Pacchājātā apacayagāmi khandhā purejātassa imassa kāyassa vippayutta paccayena paccayo
[BJT Page 593] [\x 593/]

Nevācayagāmināpacayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa vippayutta pacca-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, -sahajātā nevācayagāmināpacayagāmi khandhā: cittasamuṭṭhānānaṃ rūpānaṃ vippayutta pacca-. Paṭisandhikkhaṇe nevācayagāmināpacayagāmi khandhā kamattā rūpānaṃ vippayutta pacca-. Khandhā vatthussa vippayutta pacca-. Vatthu khandhānaṃ vippayutta pacca-. Purejātaṃ cakkhāyatanaṃ, kāyāyatanaṃ kāyaviññāṇassa. Vatthunevācayagāmināpacayagāminaṃ khandhānaṃ vippayutta pacca-. Pacchājātā nevācayagāmināpacayagāmi khandhā purejātassa imassa kāyassa.

Nevācayagāmināpacayagāmi dhammo ācayagāmissa dhammassa vippayutta pacca-. Purejātaṃ vatthu ācayagāminaṃ khandhānaṃ vippayutta pacca-. Nevācayagāmināpacayagāmi dhammo apacayagāmissa dhammassa vippayutta pacca-. Purejātaṃ vatthu pacayagāminaṃ khandhānaṃ vippayutta pacca-.

Ācayagāmi dhammo ācayagāmissa dhammassa atthi pacca-. Ācayagāmi eko khandho tiṇṇannaṃ khandhānaṃ. Ācayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa atthi pacca-. Sahajātaṃ, pacchājātaṃ. Sahajātā ācayagāmi khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthi pacca-. Pacchājātā ācayagāmi khandhā purejātassa imassa kāyassa atthi paccayenapaccayo.

Ācayagāmi dhammo ācayagāmissa ca nevācayagāmināpacayagāmissa ca dhammassa atthi pacca-. Ācayagāmi eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānāñca rūpānaṃ atthi pacca-. Dve khandhā, apacayagāmi dhammo tīṇi, (apacayagāmi nayena kātabbaṃ. )

Nevācayagāmināpacayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa atthi pacca-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, - sahajāto nevācayagāmināpacayagāmi eko khandhā tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānāñca rūpānaṃ atthi pacca-. Dve khandhā, paṭisandhikkhaṇe khandhā vatthussa atthi pacca-. Vatthu khandhānaṃ atthi pacca-. Ekaṃ mahābhūtaṃ, bāhiraṃ, āhāra, utu, asaññasattānaṃ, purejātaṃ, arahā cakkhuṃ, vatthuṃ aniccato dukkhato anattato vipassati, dibbena cakkhunā rūpaṃ, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa, phoṭṭhabbāyatanaṃ kāyaviññāṇassa, cakkhāyatanaṃ cakkhuviññāṇassa, kāyāyatanaṃ kāyaviññāṇassa, vatthu nevācayagāmināpacayagāminaṃ khandhānaṃ atthi pacca-. Pacchājātā.

[BJT Page 594] [\x 594/]

Nevācayagāmināpacayagāmi khandhā purejātassa imassa kāyassa atthi pacca-. Kabaḷīkāro āhāro imassa kāyassa rūpajīvitindriyaṃ kamattā rūpānaṃ.

Novācayagāmināpacayagāmi dhammo ācayagāmissa dhammassa atthi pacca0. Purejāta-. Sekkhā vā puthujjanā vā cakkhuṃ aniccato dukkhato anattato vipassanti, assādenti, abhinandanti, taṃ ārabbha rāgo, domanassaṃ uppajjati, sotaṃ, vatthuṃ aniccato vipassanti, assādenti, abhinandanti, taṃ ārabbha rāgo, domanassaṃ uppajjati dibbena cakkhunā rūpaṃ, dibbāya sotadhātuyā saddaṃ suṇāti, vatthu ācayagāmīnaṃ khandhānaṃ atthi pacca-.

Nevācayagāmināpacayagāmi dhammo apacayagāmissa dhammassa atthi pacca-. Purejātaṃ, vatthuapacayagāminaṃ khandhānaṃ atthi pacca-.

Ācayagāmi ca nevācayagāmināpacayagāmi ca dhammā ācayagāmissa dhammassa atthi pacca-. Sahajātaṃ, purejātaṃ, sahajāto ācayagāmi ekokhandhe ca vatthu ca tiṇṇannaṃ khandhānaṃ atthi pacca, dve khandhā.

Ācayagāmi ca nevācayagāmināpacayagāmi ca dhammā nevācayagāmināpacayagāmissa dhammassa atthipacca-. Sahajātaṃ pacchājātaṃ, āhāraṃ, indriyaṃ, -sahajātā ācayagāmi khandhā camahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthi pacca-. Pacchājātā ācayagāmi khandhā ca khabaḷīkāro āhāro ca imassa kāyassa atthipacca-. Pacchājātā ācayagāmi khandhā carūpajīvitindriyañca kaṭattārūpānaṃ atthi paccayena paccayo.

Apacayagāmi ca novācayagāmināpacayagāmi ca dhammā apacayagāmissa dhammassa atthi paccayenapaccayo, (dve kātabbā dassita nayena, ) natthipacca, vigatapacca, avigata paccayena paccayo.

Hetuyā satta, ārammaṇe satta, adhipatiyā dasa, anantare cha, samanantare cha, sahajāte nava, aññamaññe tīni, nissaye terasa, upanissaye nava, purejāte tīni, pacchājāte tiṇi, āsevane tīṇi, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā cha, vigate cha, avigate terasa.

Anulomaṃ.

[BJT Page 595] [\x 595/]

Ācayagāmi dhammo ācayagāmissa dhammassa ārammaṇa pacca-pesahajāta pacca-. Upanissaya paccayena paccayo.

Ācayagāmi dhammo apacayagāmissa dhammassa upanissaya pacca-. Ācayagāmi dhammo. Nevācayagāmināpacayagāmissa dhammassa ārammaṇa pacca-. Sahajāta pacca-. Upanissaya pacca-. Pacchājāta pacca-. Kamma paccayena paccayo.

Ācayagāmi dhammo ācayagāmissa ca nevācayagāmināpacayagāmissa ca dhammassa sahajāta paccayena paccayo.

Apacayagāmi dhammo apacayagāmissa dhammassa sahajāta pacca-. Upanissaya paccayena paccayo.

Apacayagāmi dhammo ācayagāmissa dhammassa ārammaṇa pacca-. Upanissaya paccayena paccayo.

Apacayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa ārammaṇa pacca-. Sahajāta pacca-. Upanissaya pacca-. Pacchājāta pacca-.

Apacayagāmi dhammo apacayagāmissa ca nevācayagāmināpacayagāmissa ca dhammassa sahajāta paccayena paccayo.

Nevācayagāmināpacayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa ārammaṇa pacca-. Sahajāta pacca-. Upanissaya pacca-. Purejātapacca-. Pacchājāta paccha-. Āhāra pacca-. Indriya paccayena paccayo.

Nevācāyagāmināpacayagāmi dhammo ācayagāmissa dhammassa ārammaṇa pacca-. Upanissaya pacca-. Purejāta paccayena paccayo.

Nevācayagāmināpacayagāmi dhammo apacayagāmissa dhammassa upanissaya pacca-. Purejātapacca-. Ācayagāmica nevācayagāmināpacayagāmi ca dhammā ācayagāmussa dhammassa sahajātaṃ, purejātaṃ.

Ācayagāmi ca nevācayagāmināpacayagāmi ca dhammā nevācayagāmināpacayagāmissa dhammassa sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ.

Apacayagāmi ca novācayagāmināpacayagāmi ca dhammā apacayagāmissa dhammassa sahajātaṃ, purejātaṃ.

Apacayagāmi ca nevācayagāmināpacayagāmi ca dhammā nevācayagāmināpacayagāmissa dhammassa sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ.

[BJT Page 596] [\x 596/]

Na hetuyā paṇṇarasa, na ārammaṇe, na adhipatiyā, na anantare, na samanantare, paṇṇarasa, na jasajāte ekādasa, na aññamaññe ekādasa, na nissaye ekādasa, na upanissaye cuddasa, na purejāte terasa, na pacchājāte paṇṇarasa, na āsevane na kamme na vipāke, na āhāre, na indriye, na jhāne, na magge, paṇṇarasa, na sampayutte ekādasa, na vippayutte nava, no atthiyā nava, no natthiyā paṇṇarasa, no vigate paṇṇarasa, noavigate nava, (evaṃ gaṇetabbaṃ. )

Paccaniyaṃ.

Hetupaccayā na ārammaṇe satta, na adhipatiyā, na anantare, na samanantare satta, na aññamaññe tīṇi, na upanissaye satta, na purejāte, na pacchājāte, na āsevane, nakamme, na vipāke, na āhāre, na indriye, na jhāne, na magge, satta, na sampayutte tīni, na vippayutte tīṇi, no natthiyā satta, no vigate satta, (evaṃ gaṇetabbaṃ. )

Anuloma paccaniyaṃ.

Na hetupaccayā ārammaṇe satta, adhipatiyā dasa, anantare cha, samanantare cha, sahajātenava, aññamaññe tīṇi, nissaye terasa, upanissaye nava, purejāte tīni, pacchājāte tīṇi, āsevane tīṇi, kamme satta, vipāke ekaṃ, āhāre satta, indriye, jhāne, magge satta, sampayutte tīni, vippayutte pañca, atthiyā terasa, natthiyā cha, vigate cha, avigate terasa, (evaṃ gaṇetabbaṃ. )

Paccanīyānulomaṃ.

Ācayagāmittikaṃ niṭṭhītaṃ.

11. Sekhattikaṃ

Sekhaṃ dhammaṃ paṭicca sekho dhammo upajjati hetu paccayā. Sekhaṃ ekaṃ khandhaṃ paṭicca tayo khandhā. Dve khandhe. Sekhaṃ dhammaṃ paṭicca neva sekhā nā sekho dhammo uppajjati hetu paccayā. Sekhe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Sekhaṃ dhammaṃ paṭicca sekho ca neva sekhā nā sekho ca dhammā uppajjanti hetu paccayā. Sekhaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe.

Asekhaṃ dhammaṃ paṭicca asekho dhammo uppajjanti hetu paccayā, asekhaṃ ekaṃ khandhaṃpaṭicca. Asekhaṃ dhammaṃ paṭicca neva

[BJT Page 597] [\x 597/]

Sekhā nā sekho dhammo, asekhe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Asekhaṃ dhammaṃ paṭicca asekho ca nevasekhā nā sekho ca dhammā. Asekhaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ. Dve khandhe.

Neva sekhā nā sekhaṃ dhammaṃ paṭicca neva sekhā nā sekho dhammo. Nevasekhānāsekhaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe, paṭisandhikkhaṇe nevasekhānāsekhe khandhe paṭicca vatthu. Vatthuṃ paṭicca khandhā. Ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā. Dve mahābhūte paṭicca dve mahābhūtā. Mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ, kamattā rūpaṃ upādāya rūpaṃ.

Sekhañca nevasekhānāsekhañca dhammaṃ paṭicca nevasekhā nā sekho dhammo uppajjati hetu paccayā. Sekhe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. Asekhañca nevasekhānāsekhañca dhammaṃ paṭicca nevasekhānāsekho dhammo uppajjati hetu paccayā, asekhe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.

Sekhaṃ dhammaṃ paṭicca sekho dhammo uppajjati ārammaṇa paccayā. Adhipati paccayā. Paṭisandhi natthi. Anantara, samanantara, sahajāta paccayā. Sabbo mahābhūtā kātabbā, aññamañña, nissaya, upanissaya, purejāta āsevana paccayā. Sekhaṃ ekaṃ khandhaṃ paṭicca tayo khandhā. Dve khandhe, nevasekhānāsekhaṃ dhammaṃ. Nevasekhānāsekho dhammo. Āsevana paccayā. Nevasekhānāsekhaṃ ekaṃ khandhaṃ paṭicca tayo khandhā. Dve khandhe, kammapaccayā. Vipāka paccayā vipākaṃ sekhaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe, tīṇi, paripuṇṇaṃ.

Asekhaṃ dhammaṃ paṭicca asekho dhammo, vipāka paccayā. Asekhaṃ ekaṃ khandhaṃ paṭicca-. Tīṇi. Nevasekhānāsekhaṃ dhammaṃ paṭicca nevasekhānāsekho dhammo, vipāka paccayā. Vipākaṃ nevasekhānāsekho dhammo, vipāka paccayā. Vipāṃ nevasekhānāsekha ekaṃ khandhaṃ paṭicca tayo khandhā. Cittasamuṭṭhānañca rūpaṃ, dve khandhe. Paṭisandhikkhaṇe khandhe paṭicca vatthu. Vatthuṃ paṭicca khandhā, ekaṃ mahābhataṃ. Sekhañca nevasekhānāsekhañca dhammaṃ, nevasekhānāsekho dhammo, vipāka paccayā. Vipāke sekhe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. Asekha nevasekhānāsekhañca dhammaṃ, nevasekhānāsekho dhammo

[BJT Page 598] [\x 598/]

Vipāka paccayā. Asekhe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. Sekhaṃ dhammaṃ paṭicca sekho dhammo. Āhāra paccayā, indriya, jhāna, magga, sampayutta, vippayutta, atthi, natthi, vigata, avigata paccayā.

Hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava anantare tīṇi, samanantare tīṇi, sahajāte nava aññamaññe tīni, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevane dve, kamme nava, vipāke, āhāre, indriye, jhāne, magge nava, sampayutte tīṇi, vippayutte nava, atthiyā nama, natthiyā tīṇi, vigate tīṇi, avigate nava, (evaṃ gaṇetabbaṃ. )

Anulomaṃ.

Neva sekhānāsekhaṃ dhammaṃ paṭicca nevasekhānāsekho dhammo uppajjati na hetu paccayā. Ahetukaṃ nevasekhānāsekhaṃ ekaṃ khandhaṃ paṭicca tayo khandhā. Cittasamuṭṭhānañca rūpaṃ. Dve khandhe. Ahetuka paṭisandhikkhaṇe khandhe paṭicca vatthu. Vatthuṃ paṭicca khandhā. Ekaṃ mahābhūtaṃ paṭicca, bāhiraṃ, āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ, asaññasattānaṃ ekaṃ mahābhūtaṃ, vicikicchā sahagate uddhacca sahagate khandhe paṭicca vicikicchāsahagato uddhacca sahagato moho.

Sekhaṃ dhammaṃ paṭicca nevasekhānāsekho dhammo-. Na ārammaṇa paccayā. Sekhe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Asekhaṃ dhammaṃ-. Nevasekhānāsekho dhammo. Na ārammaṇapaccayā, asekhe khandhe paṭicca cittasamuṭṭhanaṃ rūpaṃ, nevasekhānāsekhaṃ dhammaṃ paṭicca nevasekhānāsekho dhammo. Na ārammaṇa paccayā. Nevasekhānāsekhe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe khandhe paṭicca vatthu. Ekaṃ mahābhūtaṃ. Asaññasattānaṃ sekhañca nevasekhānāsekhañca dhammaṃ. Nevasekhānāsekho dhammo. Na ārammaṇapaccayā. Sekhe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpa, asekhañcanevasekhānāsekhañca dhammaṃ, neva sekhānāsekho dhammo. Na ārammaṇapaccayā. Asekhe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.

Sekhaṃ dhammaṃ paṭicca sekho dhammo, na adhipatipaccayā, sekhe khandhe paṭicca sekho adhipati. Asekhaṃ dhammaṃ, asekho dhammo, na adhipati, asekhe khandhe paṭicca asekhoadhipati, neva sekhānāsekhaṃ dhammaṃ, neva sekhānāsekho dhammo, na

[BJT Page 599] [\x 599/]

Adhipati, (paripuṇṇaṃ, paṭisandhi'pi mahābhūtā'pi sabbo, ) na anantarapaccayā, na samanantara, na aññamañña, na upanissaya, na purejātapaccayā, satta, (kusalattika sadisā, ) na pacchājātapaccayā, na na āsevanapaccayā, vipākaṃ sekhaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe.

Sekhaṃ dhammaṃ paṭicca neva sekhānāsekho dhammo, na āsevana paccā, sekhe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Sekhaṃ dhammaṃ paṭicca sekho ca nevasekhānāsekho ca dhammā, na āsevana paccayā, vipākaṃ sekhaṃ ekaṃ khandhaṃ paṭicca tayo khandhā. Cittasamuṭṭhānañca rūpaṃ. Dve khandhe, asekhaṃ dhammaṃ, asekho dhammo, tīni, neva sekhānāsekhaṃ dhammaṃ, neva sekhānāsekho dhammo, na āsevana paccayā, nevasekhānāsekhaṃ ekaṃ, (paripunnaṃ, ) sekhañca nevasekhānāsekhañca, (ghaṭanā paripuṇṇā, dvepi kātabbā) nava. Na kammapaccayā.

Sekhe khandhe paṭicca sekhā cetanā-. Nevasekhānāsekhaṃ dhammaṃ, nevasekhānāsekhodhammo na kammapaccayā, nevasekhānāsekhe khandhe paṭicca nevasekhānāsekhā cetanā, bāhiraṃ, āhāra samuṭṭhānaṃ, atusamuṭṭhānaṃ, ekaṃ, mahābhūtaṃ, sekhaṃ dhammaṃ, sekho na vipākapaccayā, sekhaṃ ekaṃ khandhaṃ paṭicca, sekhaṃ dhammaṃ nevasekhānāsekho, na vipāka paccayā, sekhe dhavdhe paṭicca citta, samuṭṭhānaṃ rūpaṃ, sekhaṃ dhammaṃ, sekho ca nevasekhānāsekho ca na vipākapaccayā, sekhaṃ ekaṃ khandhaṃ paṭicca tayo khandhā citta, samuṭṭhānaṃ rūpaṃ, nevasekhānāsekhaṃ dhammaṃ, nevasekhānāsekhona vipākapaccayā, paripuṇṇaṃ, paṭisandhi natthi.

Sekhañcanevasekhānāsekhañca, nevasekhānāsekho na vipāka paccayā, sekhe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. Nevasekhānāsekhaṃ dhammaṃ, nevasekhānāsekho, na āhārapaccayā, na indriya, na jhāna, na maggapaccayā, sekhaṃ dhammaṃ nevasekhānāsekho, na sampayuttapaccayā.

Sekhaṃ dhammaṃ, sekho na vippayuttapaccayā, arūpe sekhaṃ ekaṃ khandhaṃ-. Asekhaṃ dhammaṃ, asekho, na vippayuttaccayā, arūpe asekhaṃ ekaṃ khandhaṃ, nevasekhānāsekhaṃ dhammaṃ, nevasekhānāsekho na vippayutta paccayā, arūpe nevasekhānāsekhaṃ ekaṃ khandhaṃ, bāhiraṃ, āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ, asaññasattānaṃ no natthi paccayā, no vigatapaccayā.

[BJT Page 600] [\x 600/]

Na hetuyā ekaṃ, na ārammaṇe pañca, na adhipatiyā tīni. Na anantare, na samanantare, na aññamaññe, na upanissaya pañca, na purejāte satta. Na pacchājāte nava, na āsevane nava, na kamme dve, na vipāke pañca, na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte pañca, na vippayutte tīṇi, no natthiyā pañca, no vigate pañca, (evaṃ gaṇetabbaṃ. )

Paccanīyaṃ.

Hetupaccayā na ārammaṇe pañca, na adhipatiyā tīṇi, na anantare, na samanantare, na aññamaññe, na upanissaye pañca, na purejāte satta, na pacchājāte, na āsevane nava, kamme dve, na vipāke pañca, na sampayutte pañca, na vippayutte tīṇi, no natthiyā pañca, no vigate pañca, (evaṃ gaṇetabbaṃ).

Anuloma paccanīyaṃ.

Na hetupaccayā ārammaṇe ekaṃ, anantare, samanantare, sahajāte, aññamaññe, nissaye, apanissaya, purejāte, āsevane, kamme, vipāke, āhāre, indriye, jhāne, magge, sampayutte, vippayutte, atthiyā, natthiyā, vigate, avigate, (evaṃgaṇetabbaṃ. )

Paccanīyānulomaṃ.

Paṭiccavāro.

(Sahajātavāro paṭiccavāra sadiso. )

Sekhaṃ dhammaṃ paccayā sekho dhammo uppajjati hetupaccayā. Tīṇi, (paṭiccavāra sadisaṃ, ) asekhaṃ dhammaṃ paccayā asekho, hetupaccayā tīṇi, (paṭiccavāra sadisaṃ. ) Nevasekhānāsekhaṃ dhammaṃ paccayā nevasekhānāsekho, hetupaccayā, (paripunnaṃ, ) mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ, vatthuṃ paccayānevasekhānāsekhā khandhā, nevasekhānāsekhaṃ dhammaṃ paccayā sekho dhammo uppajjati hetupaccayā, vatthuṃ paccayā sekhā khandhā, nevasekhānāsekhaṃ dhammaṃ paccayā asekho dhammo uppajjati hetupaccayā, vatthuṃ paccayā asekhā khandhā.

Nevasekhānāsekhaṃ dhammaṃ paccayā sekho ca nevasekhānāsekho ca dhammā uppajjantihetupaccayā, vatthuṃ paccayā sekhā khandhā. Mahābhūte paccayā cittasamuṭṭhānaṃrūpaṃ, nevasekhānāsekhaṃ dhammaṃ paccayā asekho ca nevasekhānāsekho ca dhammā uppajjanti.

[BJT Page 601] [\x 601/]

Hetupaccayā, vatthuṃ paccayā asekhā khandhā, mahābhūte paccayā, cittasamuṭṭhānaṃ rūpaṃ. Sekhañca nevasekhānāsekhañca dhammaṃ paccayā sekho dhammo uppajjati hetupaccayā, sekhaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, dve khandhe.

Sekhañca nevasekhānāsekhañca dhammaṃ paccayā, nevasekhānāsekho dhammo uppajjati hetupaccayā, sekhe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, sekhañca nevasekhānāsekhagñca dhammaṃ paccayā sekho ca nevasekhānāsekho ca dhammā uppajjanti hetupaccayā, sekhaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, dve khandhe, sekhe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, asekhaṃ nevasekhānāsekhañca dhammaṃ paccayā. Tīṇi, (sekhaṃ sadisaṃ. )

Sekhaṃ dhammaṃ paccayā sekho dhammo uppajjati ārammaṇa paccayā. Ekaṃ, asekhaṃ dhammaṃ paccayā ekaṃ, nevasekhānāsekhaṃ dhammaṃ paccayā ekaṃ, vatthuṃ paccayā nevasekhānāsekhā, khandhā, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ, kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā nevasekhānāsekhā khandhā, nevasekhānāsekhaṃ dhammaṃ, sekho dhammo, ārammaṇapaccayā, vatthuṃ paccayā sekhā khandhā, nevasekhānāsekhaṃ dhammaṃ, asekho dhammo, ārammaṇapaccayā, vatthuṃ paccayā, asekhā khandhā, sekhañcanevasekhānāsekhañca dhammaṃ, sekho dhammo, ārammaṇapaccayā, sekhaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, dve khandhe, asekhañca nevasekhānāsekhañca dhammaṃ, asekho dhammo, ārammaṇapaccayā, asekhaṃ ekaṃ khandhañca vatthuñca paccayā tayo khanā, dve khandhe.

Sekhaṃ dhammaṃ paccayā sekho dhammo uppajjati adhipatipaccayā, anantarapaccayā, samanantarapaccayā, sahajāta, aññamañña, nissaya upanissaya, purejāta, āsevanapaccayā, sekhaṃ ekaṃ khandhaṃ paccayā tayo khandhā, nevasekhānāsekhaṃ dhammaṃ, nevasekhānāsekho dhammo-. Āsevanapaccayā, nevasekhānāsekhaṃ ekaṃ dhandhaṃ paccayā-. Vatthuṃ paccayā nevasekhānāsekhā khandhā, nevasekhānāsekha dhammaṃ, sekhodhammo-. Vatthuṃ paccayā sekhā khandhā, sekhañca nevasekhānāsekhañca dhammaṃ. Sekho dhammo-. Āsavenapaccayā, sekhaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, dve khandhe.

Sekhaṃ dhammaṃ paccayā deko dhammo uppajjati kammapaccayā, vipākapacacayā, vipākaṃ sekhaṃ ekaṃ khandhaṃ, āhāpaccayā, indriya,

[BJT Page 602] [\x 602/]

Jhāna, magga sampayutta, vippayutta, atthi natthi, vigata, avigata paccayā.

Hetuyā sattarasa, ārammaṇe satta, adhipatiyā sattarasa, anantare satta, samanantare satta, sahajāte sattarasa, aññamaññe satta, nissaye sattarasa, upanissaye satta, purejāte satta, āsevane cattāri, kamme sattarasa, vipāke sattarasa, āhāre sattarasa, induye, jhāne, magge sattarasa, sampayutte satta, vippayutte sattarasa, atthiyā sattarasa, natthiyā satta, vigate satta avigate sattarasa, evaṃ (gaṇetabbaṃ. )

Anulomaṃ.

Nevasekhānāsekhaṃ dhammaṃ paccayā nevasekhānāsekho dhammo uppajjati na hetupaccayā, ahetukaṃ nevasekhānāsekhaṃ ekaṃ khandhaṃ paccayā tayo khandhā, cittasamuṭṭhanañca rūpaṃ. Dve khandhā, ahetuka paṭisandhikkhaṇe khandhe paccayā vatthu, vatthuṃ paccayā khandhā. Ekaṃ mahābhūtaṃ paccayā, bāhiraṃ, āhāra, utu, asaññasattānaṃ cakkhāyatanaṃ paccayā, kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā nevasekhānāsekhā khandhā. Vicikicchāsahagate uddhaccasahagato khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho, sekhaṃ dhammaṃ paccayā nevasekhānāsekho dhammo, na ārammaṇapaccayā, sekhaṃ dhammaṃ paccayā sekho dhammo, na adhipatipaccayā, sekho khandhe paccayā sekho adhipati, asekhaṃ dhammaṃ, asekho dhammo, na adhipati.

Asekhe khandhe paccayā asekho-. Adhipati-. Nevasekhānāsekhaṃ dhammaṃ paccayā nevasekhānāsekho dhammo, na adhipati paripunṇaṃ, asaññasattānaṃ, cakkhāyatanaṃ vatthuṃpaccayā nevasekhānasekho-. Adhipati, nevasokhānāsekhaṃ dhammaṃ, sekho dhammo, na adhipati, vatthuṃ paccayā sekho-. Adhipati, nevasekhānāsekhaṃ dhammaṃ, asekho dhammo. Na adhipati vatthuṃ paccayā asekho-. Adhipati, sekhañca nevasekhānāsekhañca dhammaṃ, na adhipati, sekhe khandhe ca vatthuñca paccayā, sekho adhipati, asekhañca nevasekhānāsekhañca dhammaṃ, asekho dhammo, na adhipati, asekhe khandhe ca vatthuñca paccayā asekho-. Adhipati, sekhaṃ dhammaṃ paccayā nevasekhānāsekho dhammo, na anantarapaccayā, na samanantarapaccayā, na aññamaññapaccayā, na upanissayapaccayā, na purejātapaccayā, na pacchājātapaccayā satta, na āsevanapaccayā, na kammapaccayā, sekhe khandhe paccayā sekhā cetanā.

[BJT Page 603] [\x 603/]

Nevasekhānāsekhaṃ dhammaṃ paccayā nevasekhānāsekho dhammo, na kammapaccayā, nevasekhānāsekhe khandhe paccayā nevasekhānā sekhā cetanā, bāhiraṃ āhāra, utu, vatthuṃ paccayā nevasekhānāsekhā cetanā, nevasekhānāsekhaṃ dhammaṃ, sekho dhammo, na kammapaccayā. Vatthuṃ paccayā sekhā cetanā, sekhañca nevasekhānāsekhañcadhammaṃ. Sekho dhammo, na kammapaccayā, sekhe khandhe ca vatthuñcapaccayā sekhā cetanā, sekhaṃ dhammaṃ paccayā sekho dhammo, na vipākapaccayā. Sekhamūlake tīṇi, nevasekhānāsekhaṃ dhammaṃ, nevasekhānāsekho dhammo, na vipākapaccayā, nevasekhānāsekha mūlake tīṇi, sekhañca nevasekhānāsekhañcadhammaṃ paccayā sekho dhammo uppajjati na vipākapaccayā, sekha ghaṭanesu tīṇi, nevasekhānāsekhaṃ dhammaṃ, nevasekhānāsekho dhammo, na āhārapaccayā. Na indriya, na jhāna, na magga, na sampayutta, na vippayutta, no natthi, no vigatapaccayā.

Na hetuyā ekaṃ, na ārammaṇe pacca, na adhipatiyā satta, na anantare pañca, na samanantare pañca, na aññamaññe pañca, na upanissaye pañca, na purejāte satta, na pacchājāte sattarasa, na āsevane sattarasa, na kamme cattāri, na vipāke nava, na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte pañca, na vippayutte tīṇi, no natthiyā pañca, no vigate pañca, (evaṃ gaṇetabbaṃ, )

Paccanīyaṃ.

Na hetupaccayā na ārammaṇe pañca, na adhipatiyā satta, na anantare na samanantare, na aññamaññe, na upanissaye pañca, na purejāte satta, na pacchājāte sattarasa, na āsevane sattarasa, na kamme cattāri, na vipāke nava, na sampayutte pañca, na vippayutte tīni, no natthiyā pañca, ne vigate pañca, (evaṃ gaṇetabbaṃ. )

Anuloma paccaniyaṃ.

Na hetupaccayā ārammaṇe ekaṃ, anantare, samanantare, sahajāte, aññamaññe ekaṃ, (saṃkhittaṃ. ) Avigate ekaṃ, (evaṃ gaṇetabbaṃ. )

Paccanīyānulomaṃ.

Paccayavāro.

(Niyassayavāro paccayavāra sadiso. )

[BJT Page 604] [\x 604/]

Saṃsaṭṭhavāro.

Sekhaṃ dhammaṃ saṃsaṭṭho sekho dhammo uppajjati hetu paccayā. Sekhaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve khandhe, asekhaṃ dhammaṃ-. Asekho dhammo, hetupaccayā, asekhaṃ ekaṃ khandhaṃ saṃsaṭṭho tayo khandhā, dve khandhe, nevasekhānāsekhaṃ dhammaṃ, nevasekhānāsekho dhammo, hetupaccayā, nevasekhānāsekhaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve khandhe, paṭisandhikkhaṇe, sekhaṃ dhammaṃ saṃsaṭṭho sekho dhammo uppajjati ārammaṇapaccayā, adhipati paccayā (saṃkhittaṃ. ) Purejātapaccayā, āsevana paccayā, dve kātabbā -pe- avigatapaccayā.

Hetuyā tīni, ārammaṇe tīṇi, adhipatiyā tīṇi, anantare, samanantare, sahajāte, aññamaññe, nissaye, upanissaye, purejāte tīṇi, āsevane dve, kamme tīṇi, (saṃkhittaṃ. ) Avigate tīṇi, (evaṃ gaṇetabbaṃ, )

Anulomaṃ.

Nevasekhānāsekhaṃ dhammaṃ saṃsaṭṭho nevasekhānāsekho dhammo uppajjati na hetupaccayā, ahetukaṃ nevasekhānāsekhaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dva khandhe, ahetuka paṭisandhikkhaṇe vicikicchāsahagate uddhaccasahagate khandhe saṃsaṭṭho vicikicchāsahagato uddhaccasahagato moho.

Sekhaṃ dhammaṃ saṃsaṭṭho sekho dhammo uppajjati na adhipati paccayā, sekhe khandhe saṃsaṭṭho sekho. - Adhipati, asekhaṃ saṃsaṭṭho asekho dhammo, asekhe khandhe saṃsaṭṭho asekho adhipati, nevasekhānāsekhaṃ dhammaṃ-. Nevasekhānāsekho dhammo, na adhipati, paripunṇaṃ ekaṃ, sekhaṃ dhammaṃ saṃsaṭṭho sekho dhammo uppajjati na purejātapaccayā, na pacchājāta, na āsevana, na kammapaccayā, dve kātabbā, na vipākapaccayā. Dve kātabbā, na jhāna, na magga, na vippayuttapaccayā.

Na hetuyā ekaṃ, na adhipatiyā tīni, na purejāte tīṇi, na pacchājāte tīṇi, na āsevane tīṇi, na kamme dve, na vipāke dve, na jhāne ekaṃ, na magge ekaṃ, na vippayutte tīṇi, (evaṃ gaṇetabbaṃ, )

Paccanīyaṃ.

[BJT Page 605] [\x 605/]

Hetu paccayā na adhipatiyā tīni, na purejāte tiṇi, na pacchājāte, na āsevane tīṇi, na kamme dve, na vipāke dve, na vippayutte tīṇi, (evaṃ gaṇetabbaṃ. )

Anuloma paccanīyaṃ.

Na hetu paccayā ārammaṇe ekaṃ, anantare, samanantare, sahajāta, aññamañña, nissaya, upanissaya, purejāta, āsevana, kamma, vipāka, āhāra, indriya, jhānaṃ, magga, sampayutta, vippayutta, atthi, natthi, vigate, avigate, ekaṃ. (Evaṃ gaṇetabbaṃ)

Paccanīyānulomaṃ.

Saṃsaṭṭhavāro.

(Sampayuttavāro saṃsaṭṭhavāra sadiso)

Sekho dhammo sekhassa dhammassa hetu paccayena paccayo. Sekhā hetu sampayuttakānaṃkhandhānaṃ hetu pacca-. Sekho dhammo nevasekhānāsekhassa dhammassa hetu pacca-. Sekhā hetu cittasumaṭṭhānānaṃ rūpānaṃ hetu pacca-. Sekho dhammo sekhassaca nevasekhānāsekhassa ca dhammassa hetu pacca-. Sekhā hetu sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetu pacca-. Asekho dhammo asekhassa dhammassa, tīṇi. Nevasekhānāsekho dhammo nevasekhānāsekhassa dhammassa hetu pacca-. Nevasekhānāsekhā hetu sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetu pacca, paṭisandhikkhaṇe.

Sekho dhammo nevasekhānāsekhassa dhammassa ārammaṇa paccayena paccayo. Ariyā magga vṭṭhahitvā maggaṃ paccavekkhaṇti. Sekhā phalaṃ paccavekkhanti. Cetopariyañāṇena sekhācittasamaṅgissa cittaṃ jānanti. Sekhā khandhā cetopariyañāṇassa, pubbenivāsā, anāgataṃsa, āvajjanāya ārammaṇa pacca-, asekho dhammo nevasekhānāsekhassa dhammassa ārammaṇa pacca-. Arahā asekhaṃ phalaṃ paccavekkhati, cetopariyañāṇena asekhā cittasamaṅgissa cittaṃ jānāti, asekhā khandhā. Cetopariyañāṇassa, pubbenivāsā, anāgatassa ñāṇassa, āvajjanāya ārammaṇa pacca.

Nevasekhānāsekho dhammo nevasekhānāsekhassa dhammassa ārammaṇa pacca-. Dānaṃ datvā, sīlaṃ samādiyitvā, uposathakammaṃ katvā taṃ paccavekkhati. Pubbe suviṇṇani, jhānā vuṭṭhahitvā jhānaṃ paccavekkhati, ariyā nibbānaṃ paccavekkhanti, nibbānaṃ
[BJT Page 606] [\x 606/]

Gotrabhussa, vodanassa āvajjanāya ārammaṇa pacca-. Ariyā pahīne kilese paccavekkhanti, kilese paccavekkhanti. Pubbe samudā ciṇṇe kilese jānanti, cakkhuṃ aniccato dukkhato anattato vipassanti, assādenti, abhinandanti, taṃ ārabbha rāgo uppajjati. Domanassaṃ uppajjati. Sotaṃ, vatthuṃ, nevasekhānāsekhe khandhe aniccato dukkhato anattato vipassanti, assādenti, domanassaṃ, dibbena cakkhunārūpaṃ. Dibbāya sota dhātuyā saddaṃ. Cetopariyañāṇena nevasekhānāsekha cittasamaṅgīssa cittaṃ jānāti. Ākāsānañcāyatanaṃ viññāṇañcāyatanassa ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa ārammaṇa pacca-. Rūpāyatanaṃ cakkhuviññāṇassa, phoṭṭhabbāyatanaṃ kāyaviññāṇassa. Nevasekhānāsekhā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussati ñāṇassa, yathākammūpagañāṇassa, anāgataṃsa ñāṇassa, āvajjanāya ārammaṇa pacca-. Nevasekhānāsekho dhammo sekhassa dhammassa ārammaṇa pacca-. Nibbānaṃ maggassa, sekhassa, phalassa, ārammaṇa pacca-. Nevasekhānāsekho dhammo asekhassa dhammassa ārammaṇa pacca-. Nibbānaṃ asekhassa phalassa ārammaṇa pacca-.

Sekho dhammo sekhassa dhammassa adhipatipacca-. Sahajātādhipati, sekhādhipati sampayuttakānaṃ khandhānaṃ adhipatipacca-. Sekho dhammo nevasekhānāsekhassa dhammassa adhipatipacca-. Ārammaṇādhipati, sahajātādhipati, - ārammaṇādhipati: ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti, sekhaṃ phalaṃ garuja katnā paccavekkhanti, sahajātādhipati. Sekhādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipacca-.

Sekho dhammo sekhassa ca nevasekhānāsekhassa ca dhammassa adhipatipacca-. Sahajātādhipatasi, sekhādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipacca-. Asekho dhammo asekhassa dhammassa adhipatasipacca-. Sahajātādhipati, asekhādhipati sampayuttakānaṃ khandhānaṃ adhipatipacca-.

Asekho dhammo nevasekhānāsekhassa dhammassa adhipatipacca-. Ārammaṇādhipati, sahajātādhipati, ārammaṇādhipati, arahā asekhaṃ phalaṃ garuṃ katvā paccavekkhati, sahajātādhipati, asekhādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipacca-. Asekho dhammo asekhassa ca nevasekhānāsekhassa ca dhammassa adhipatipacca-. Sahajātādhipati, asekhādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipacca-. Nevasekhānāsekho dhammo nevasekhānāsekhassa dhammassa, ārammaṇādhipati, sahajātādhipati, -ārammaṇādhipati: dānaṃ datvā

[BJT Page 607] [\x 607/]

Sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni garuṃ katvā paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati, ariyā nibbānaṃ garuṃ katvāpaccavekkhanti, nibbānaṃ gotrabhussa, vodānassa adhipatipacca-. Cakkhuṃ garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati, sotaṃ, vatthuṃ, nevasekhānāsekhe khandhe garuṃ katvā assādeti, abhivandati, taṃ garuṃkatvā rāgo uppajjati, diṭṭhi uppajjati, sahajātādhipati, nevasekhānāsekhādhipati, sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipacca-. Nevasekhānāsekho dhammo sekhassa dhammassa adhipatipacca-. Ārammaṇādhipati, nibbānaṃ maggassa, sekhassa, phalassa adhipatipacca-. Nevasekhā nāsekho dhammo asekhassa dhammassa adhipatipacca-. Ārammaṇādhipati, nibbānaṃ asekhassa phalassa adhipatipacca-.

Sekho dhammo asekhassa dhammassa anantarapacca-. Purimā purimā sekhā khandhā pacchimānaṃ pacchimānaṃ sekhānaṃ khandhānaṃ anantarapacca, maggo sekhassa, phalassa, sekhaṃ phalaṃ sekhassa, phalassa, anantara pacca-. Sekho dhammo asekhassa dhammassa anantarapacca-. Maggo asekhassa phasassa anantarapacca-. Sekho dhammo nevasekhānā. Sekhassa dhammassa anantarapacca-. Sekhaṃ phalaṃ vuṭṭhānassa anantarapacca, asekho dhammo asekhassa dhammassa anantarapacca, purimā purimā asekhā khandhā pacchimānaṃ pacchimānaṃ asekhānaṃ khandhānaṃ anantarapacca-. Asekhaṃ phalaṃ asekhassa phalassa anantarapacca-. Asekho dhammo nevasekhānāsekhassa dhammassa anantarapacca-. Asekhaṃ phalaṃ vuṭṭhānassa anantarapacca-.

Nevasekhānāsekho dhammo nevasekhānāsekhassa dhammassa anantarapacca, purimā purimā nevasekhā nāsekhā khandhā pacchimānaṃ-. Nevasekhānāsekhānaṃ khandhānaṃ, anulomaṃ gokrabhussa, anulomaṃ vodānassa, āvajjanā nevasekhānāsekhānaṃ khandhānaṃ ananta pacca-.
Nevasekhānāsekho dhammo sekhassa dhammassa anantarapacca-. Gotrabhu maggassa, vodānaṃ maggassa, anulomaṃ sekhāya phalasamāpattiyā nirodhāvuṭṭhahantassa nevasaññānāsaññāyatanaṃ sekhāya phalasamāpattiyā anantarapacca-. Nevasekhā nāsekho dhammo asekhassa dhammassa anantarapacca-. Anulomaṃ asekhāya phalasamāpattiyā, nirodhāvuṭṭhahantassa nevasaññānāsaññāyatanaṃ asekhāya phalasamāpattiyā anantarapacca-.
[BJT Page 608] [\x 608/]

Sekho dhammo sekhassa dhammassa samanantarapacca-. (Anantara sadisaṃ, ) aṭṭhapañhā.

Sekho dhammo sekhassa dhammassa sahajāta pacca-. (Paṭiccavāre sahajāta sadisaṃ. ) Nava pañhā, aññamaññapacca-. (Paṭiccavāre aññamañña sadisaṃ, ) tīṇi. (Nissayapaccaye kusalattike nissaya paccaya sadisaṃ, ) terasa pañhā.

Sekho dhammo sekhassa dhammassa upanissayapacca-. Anantarūpa nissayo, pakatūpanissayo, - pakatūpanissayo- paṭhamo maggo dutiyassa maggassa upanissayapacca-. Dutiyo maggo tatiyassa maggassa upanissayapacca-. Tatiyo maggo catutthassa maggassa upanissayapacca-. Maggo sekhāya phalasamāpattiyā upanissaya pacca-. Sekho dhammo asekhassa dhammassa upanissaya pacca, anantarūpanissayo, pakatūpanissayo, pakatūpanissayo: maggo asekhāya phalasamāpattiyā upanissaya pacca-. Sekho dhammo nevasekhānāsekhassa dhammassa upanissaya pacca-. Ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo, pakatūpanissayo: ariyā maggaṃ upanissāya anuppannaṃ samāpattiṃ uppādenti, appannaṃ samāpajjanti, saṅkhāre aniccato vipassanti. Maggo ariyānaṃatthapaṭisambhidāya, dhamma, nirutti paṭibhāna paṭisambhidāya, ṭhānāṭhāna kosalassa upanissaya pacca-. Sekhā phalasamāpatti-. Kāyikassa sukhassa upanissaya pacca-. Asekho dhammo asekhassa dhammassa upanissaya pacca-. Anantarūpanissayo, purimā purimā asekhākhandhā pacchimānaṃ pacchimānaṃ, asekhaṃ phalaṃ asekhassa phalassa upanissaya pacca-.

Asekho dhammo nevasekhānāsekhassa dhammassa, ārammaṇūpanissayo, anantarupanissayo, pakatūpanissayo, pakatūpanissayo: asekhā phalasamāpatti kāyikassa sukhassa upanissaya pacca-.

Nevasekhānāsekho dhammo nevasekhānāsekhassa dhammassa upanissaya pacca-. Ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo, pakatūpanissayo: nevasekhānāsekhaṃ saddhaṃ upanissāya dānaṃ deti, sīlaṃ, uposathakammaṃ, jhānaṃ, vipassanaṃ, abhiññaṃ samāpattiṃ uppādeti, mānaṃ japepati, diṭṭhiṃ, nevasekhānāsekhaṃsīlaṃ. Paññaṃ, rāgaṃ, mohaṃ, kāyikasukhaṃ, utuṃ, bhojanaṃ, senā sanaṃ upanissāya dānaṃ deti. Sīlaṃ, samāpattaṃ uppādeti, pāṇaṃ hanati. Saṅghaṃ bhindati, nevasekhānāsekho saddhā, paññā, rāgo, patthanā, kāyikaṃ sukhaṃ, senāsanaṃ, nevasekhānāsekhāya saddhāya, paññāya,

[BJT Page 609] [\x 609/]

Rāgassa, patthanāya, kāyikassa sukhassa, kāyikassa dukkhassa upanissaya pacca-. Paṭhamassa jhānassa parikammaṃ paṭhamassa jhānassa upanissaya pacca-. Nevasaññānāsaññāyatanassa parikammaṃ nevasaññānāsaññāyatanassa, paṭhamaṃ jhānaṃ, dutiyassa jhānassa upanissaya pacca-. Ākicañññāyatanaṃ nevasaññānāsaññāyatanassa upanissayapacca-.

Nevasekhānāsekho dhammo sekhassa dhammassa upanissayapacca-. Ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo, pakatupasissayo: paṭhamassa maggassa parikammaṃ, paṭhamassa maggassa upanissaya pacca-. Catutthassa maggassa parikammaṃ catutthassa maggassa upanissaya pacca-.

Nevasekhānāsekho dhammo asekhassa dhammassa upanissaya pacca-. Ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo, pakatūpanissayo: kāyikaṃ sukhaṃ, kāyikaṃ dukkhaṃ, utu, bhojanaṃ, senāsanaṃ, asekhāya phalasamāpattiyā upanissaya pacca-.

Nevasekhānāsekho dhammo nevasekhānāsekhassa dhammassa purejātapacca-. Ārammaṇa purejātaṃ, vatthu purejātaṃ, -ārammaṇa purejātaṃ: cakkhuṃ aniccato vipassati, assādeti, abhinandati, taṃ ārabbha rāgo uppajjati, domanassaṃ, sotaṃ, vatthuṃ, aniccato dukkhato anattato vipassati, domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ, dibbāya sotadhātuyā saddaṃ, rūpāyatanaṃ cakkhuviññāṇassa, phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapacca-. Vatthu purejātaṃ cakkhāyatanaṃ cakkhuviññāṇassa, kāyāyatanaṃ kāyaviññāṇassa, vatthu nevasekhānāsekhānaṃ khandhānaṃ purejātapacca-.

Nevasekhānāsekho dhammo sekhassa dhammassa purejāta pacca-. Vatthu purejātaṃ, vatthusekhānaṃ khandhānaṃ purejāta pacca-. Neva sekhānāsekho dhammo asekhassa dhammassa purejāta pacca-. Vatthu purejātaṃ vatthu asekhānaṃ khandhānaṃ purejāta pacca-.

Sekho dhammo nevasekhānāsekhassa dhammassa pacchājāta pacca-. Pacchājātā sekhā khandhā purejātassa imassa kāyassa pacchājāta pacca-. Asekho dhammo nevasekhānāsekhassa dhammassa pacchājāta pacca-. Pacchājātā asekhā khandhā purejātassa imassa, nevasekhānāsekho dhammo nevasekhānāsekhassa dhammassa pacchājāta, pacchājātā nevasekhānāsekhā khandhā purejātassa imassa kāyassa.

[BJT Page 610] [\x 610/]

Nevasekhānāsekho dhammo nevasekhānāsekhassa dhammassa āsevana pacca-. Purimā purimā nevasekhānāsekhā khandhā pacchimānaṃ pacchimānaṃ nevasekhānāsekhānaṃ khandhānaṃ āsevana pacca-. Anulomaṃ gotrabhussa, anulomaṃ vodānassa, āsevana pacca-. Nevasekhānāsekho dhammo sekhassa dhammassa āsevana pacca-. Gotrabhu maggassa, vodānaṃ maggassa āsevana pacca-.

Sekho dhammo sekhassa dhammassa kamma pacca-. Sahajātā, nānākhaṇikā, sahajātā sekhā cetanā sampayuttakānaṃ khandhānaṃ kammapacca-. Nānākhaṇikā sekhā cetanā vipākānaṃ sekhānaṃ khandhānaṃ kamamapacca-. Sekho dhammo asekhassa dhammassa kamma pacca-. Nānākhaṇikā sekhā cetanā asekhānaṃ khandhānaṃ kamma pacca-. Sekho dhammo nevasekhānāsekhassa dhammassa kamma pacca-. Sahajātā sekhā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kamma pacca-.

Sekho dhammo sekhassa ca nevasekhānāsekhassa ca dhammassa kammapacca-. Sekhā cetanāsampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kamma pacca-. Asekho dhammo asekhassa dhammassa kammapacca-. Asekhā cetanā sampayuttakānaṃ khandhānaṃkammapacca-. Asekho dhammo nevasekhānāsekhassa dhammassa kammapacca, asekhācetanā cittasamuṭṭhānānānaṃ rūpānaṃ kammapacca-.

Asekho dhammo asekhassa ca nevasekānāsekhassa ca dhammassa kamampacca-. Asekhā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapacca-. Nevasekhānāsekho dhammo neva sekhānāsekhassa khammassa kammapacca-. Sahajātā, nānākhaṇikā, sahajātā nevasekhānāsekhā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭānānañca rūpānaṃ kammapacca-. Paṭisandhikkhaṇe nānākhaṇikā nevasekhānāsekhācetanā vipākānaṃ nevasekhānāsekhānaṃ khandhānaṃ kamattā ca rūpānaṃ kammapacca-.

Sekho dhammo sekhassa dhammassa vipāka pacca-. Vipāko sekho eko khandho tiṇṇannaṃ khandhānaṃ-. Sekhamūlake tīni, asekho dhammo asekhassa dhammassa vipāka pacca-. Asekho eko khandho tiṇṇannaṃ-. Asekhamūlake tīni, nevasekhānāsekho dhammo nevasekhānāsekhassa-. Vipāka pacca- vipāko nevasekhānāsekho eko khandho tiṇṇannaṃ khandhānaṃ, paṭisaṇdhikkhaṇe khandhā vatthussa vipāka pacca-.

[BJT Page 611. [\x 611/] ]

Sekho dhammo sekhassa dhammassa āhāra paccayena paccayo, indriya, jhānaṃ, magga, sampayutta paccayena paccayo.

Sekho dhammo nevasekhānāsekhassa vippayutta pacca-. Sahajātaṃ, pacchājātaṃ, sahajātā sekhā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayutta pacca-. Pacchājātā sekhā khandhā purejātassa imassa kāyassa vippayutta pacca-. Asekho dhammo nevasekhānāsekhassa vippayatuta pacca-. Sahajātaṃ, pacchājātaṃ, (sekha sadisaṃ. )

Nevasekhānāsekho, nevasekhānāsekhassa dhammassa vippayutta pacca-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, - sahajātā nevasekhānāsekhā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayutta pacca-. Paṭisandhikkhaṇe nevasekhānāsekhā khandhā kamattā rūpānaṃ vippayutta pacca-. Khandhā vatthussa vippayutta pacca-. Vatthu khandhānaṃ vippayutta pacca-. Purejātaṃ, cakkhāyatanaṃ cakkhuviññāṇassa, kāyāyatanaṃ kāyaviññāṇassa, vatthu nevasekhānāsekhānaṃ khandhānaṃ vippayutta pacca-. Pacchājātā nevasekhānāsekhā khandhā purejātassa imassa kāyassa vippayutta pacca-.

Nevasekhānāsekho dhammo sekhassa dhammassa vippayutta pacca-. Purejātaṃ vatthu sekhānaṃ khandhānaṃ vippayutta pacca-.

Nevasekhānāsekho dhammo asekhassa dhammassa vippayutta pacca-. Purejātaṃ, vatthu asekhānaṃ khandhānaṃ vippayutta pacca-.

Sekho dhammo sekhassa dhammassa atthi paccayena paccayo. Sekho eko khandho tuṇṇannaṃ khandhānaṃ, sekho dhammo nevasekhānāsekhassa atthi pacca-. Sahajātaṃ, pacchājātaṃ, - sahajātā sekhā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthi pacca-. Pacchājātā sekhā khandhā purejātassa imassa kāyassa atthi pacca-.

Soko dhammo sekhassa ca nevasekhānāsekhassa ca dhammassa atthi pacca-. Sekho eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthi pacca-. Dve khandhā, asekho dhammo asekhassa dhammassa atthi pacca-. Tīṇi. (Sekha sadisaṃ. )

Nevasekhānāsekho dhammo nevasekhānāsekhassa dhammassa atthi pacca-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, -sahajāto nevasekhānāsekho eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthi pacca-. Dve khandhā, paṭisandhikkhaṇe khandhā vatthussa atthi pacca- vatthu khandhānaṃ atthipacca-pe-ekaṃ

[BJT Page 612] [\x 612/]

Mahābhūtaṃ, bāhiraṃ, (saṃkhittaṃ) asaññasattānaṃ, purejātaṃ cakkhuṃ aniccato dukkhatoanattato vipassati assādeti, abhinandati. Taṃ ārabbha rāgo uppajjati. Domanassaṃ, sotaṃ, vatthuṃ aniccato vipassati. Dibbena cakkhunā rūpaṃ. Dibbāya sota dhātuyā saddaṃ. Rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa. Cakkhāyatanaṃ cakkhuviññāṇassa, kāyāyatanaṃ kāyaviññāṇassa, vatthu nevasekhānāsekhānaṃ khandhānaṃ atthi pacca-. Pacchājātā nevasekhānāsekhā khandhā purejātassa imassa kāyassa atthipacca-. Kabaḷīkāro āhāro imassa kāyassa rūpajīvitindriyaṃ kamattā rūpānaṃ atthi pacca-.

Nevasekhānāsekho dhammo sekhassa dhammassa atthi pacca-. Purejātaṃ, vatthu sekhānaṃ khandhānaṃ atthi pacca-. Nevasekhānāsekho dhammo asekhassa dhammassa atthi pacca-. Purejātaṃ, vatthu asekhānaṃ khandhānaṃ atthi pacca-.

Sekho ca nevasekhānāsekho ca dhammā sekhassa dhammassa atthi pacca-. Sahajātaṃ, purejātaṃ, -sahajāto sekho eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthi pacca-. Dve khandhā.

Sekho ca nevasekhānāsekho ca dhammā nevasekhānāsekhassa dhammassa atthi pacca-. Sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, - sahajātā sekhā khandhā ca mahābhūtā cacittasamuṭṭhānānaṃ rūpānaṃ atthi pacca-. Pacchājātā sekhā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthi pacca-. Pacchājātā sekhā khandhā ca rūpajīvitindriyañca kamattā rūpānaṃ atthi pacca-. Asekho ca nevasekhānāsekho ca dhammā asekhassa dhammassa atthi pacca-. (Dve pañhā kātabbā. Sekha sadisā. )

Hetuyā satta, ārammaṇe pañca, adhipatiyā nava, anantare aṭṭha, samanantare aṭṭha, sahajāte nava, aññamaññe tīni, nissaye terasa, upanissaye aṭṭha, purejāte tīni, pacchājāte tīni, āsevane dve, kamme aṭṭha, vipāke, āhāre, indriye, jhāne, magge satta, sampayutte tīni, vippayutte pañca, atthiyā terasa, natthiyā aṭṭha, vigate aṭṭha, avigate terasa, (evaṃ gaṇetabbaṃ. )

Anulomaṃ.

Sekho dhammo sekhassa dhammassa sahajāta pacca-. Upanissaya pacca-.

[BJT Page 613] [\x 613/]

Sekho dhammo asekhassadhammassa upanissaya pacca-. Sekho dhammo nevasekhānāsekhassa dhammassa ārammaṇa pacca-. Sahajāta pacca-. Upanissaya pacca-. Pacchājāta pacca-.

Sekho dhammo sekhassa ca nevasekhānāsekhassa ca dhammassa sahajāta pacca-.

Asekho dhammo asekhassa dhammassa sahajāta pacca-. Upanissaya pacca-.

Asekho dhammo nevasekhānāsekhassa dhammassa ārammaṇa pacca-. Jasahajāta pacca-. Upanissaya pacca-. Pacchājāta pacca-.

Asekho dhammo asekhassa ca nevasekhānāsekhassa ca dhammassa sahajāta pacca-.

Nevasekhānāsekho dhammo nevasekhānāsekhassa dhammassa ārammaṇa pacca-. Sahajāta pacca-. Upanissaya pacca-. Purejāta pacca-. Pacchājāta pac-. Kamma pacca-. Āhāra pacca-. Indriya pacca-.

Nevasekhānāsekho dhammo sekhassa dhammassa upanissaya pacca-. Purejāta pacca-.

Nevasekhānāsekho dhammo asekhassa dhammassa upanissaya pacca-. Purejāta pacca-.

Nevasekhānāsekho dhammo asekhassa dhammassa apanissaya pacca-. Purejāta pacca-.

Sekho ca nevasekhānāsekho ca dhammā sekhassa dhammassa sahajātaṃ. Purejātaṃ.

Sekho ca nevasekhānāsekho ca dhammā nevasekhānāsekhassa dhammassa sahajātaṃ, pacchājātaṃ, āhāraṃ, induriyaṃ.

Asekho ca nevasekhānāsekho ca dhammā asekhassa dhammassa sahajātaṃ, purejātaṃ.

Asekho ca nevasekhānāsekho ca dhammā nevasekhānāsekhassa dhammassa sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ.

Na hetuyā cuddasa, na ārammaṇe, na adhipatiyā, na anantare, na samanantare, cuddasa, nasahajāte dasa, na aññamaññe dasa, na nissaye dasa, na upanissaye terasa, na purejāte dvādasa, na pacchājāte cuddasa, na āsevane, na kamme, na vipāka, na āhāra, na indriya, na jhānaṃ, na magge, cuddasa, na sampayutte dasa, na

[BJT Page 614] [\x 614/]

Vippayutte aṭṭha, no atthiyā aṭṭha, no natthiyā cuddasa, no vigate cuddasa, no avigate aṭṭha, (evaṃ gaṇetabbaṃ. )

Paccaniyaṃ.

Hetu paccayā na ārammaṇe satta, na adhipatiyā satta, na anantare satta, na samanantaresatta, na aññamaññe tīni, na upanissaye, na purejāte, na pacchājāte, na āsevane, na kamme, na vipāke, na āhāre, na indriye, na jhāne, na magge satta, na sampayutte tīṇi, na vippayutte tīni, no natthiyā satta, no vigate satta, (evaṃ gaṇetabbaṃ. )

Anuloma paccaniyaṃ.

Na hetu paccayā ārammaṇe pañca, adhipatiyā nava, anantare aṭṭha, samanantare aṭṭha, sahajāte nava, aññamaññe tīni, nissaye terasa, upanissaye aṭṭha, purejāte tīni, pacchājāte tīṇi, āsevane dve, kamme aṭṭha, vipāke, āhāre, indriye, jhāne, magge satta, sampayutte tīni, vippayutte pañca, atthiyā terasa, natthiyā aṭṭha, vigate aṭṭha, avigate terasa, (evaṃ gaṇetabbaṃ. )

Paccanīyānulomaṃ- pañhāvāro.

Sekhattikaṃ niṭṭhitaṃ.

12. Parittattikaṃ.

Parittaṃ dhammaṃ paṭicca paritto dhammo uppajjati hetupaccayā parittaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe, paṭisandhikkhaṇe, parittaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kamattā ca rūpaṃ, dve khandhe, khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, dve mahābhūte paṭicca citta samuṭṭhānaṃ rūpaṃ.

Paritta dhammaṃ paṭicca mahaggato dhammo uppajjati hetu paccayā. Paṭisandhikkhaṇe vatthuṃ paṭicca mahaggatā khandhā.

Parittaṃ dhammaṃ paṭicca paritto ca mahaggato ca dhammā uppajjanti hetu paccayā. Paṭisandhikkhaṇe vatthuṃ paṭicca mahaggatā khandhā. Mahābhūte paṭicca kamattā rūpaṃ.

Mahaggataṃ dhammaṃ paṭicca mahaggato dhammo-. Hetu paccayā. Mahaggataṃ ekaṃ khandhaṃ paṭicca tayo khandhā. Dve khandhe. Paṭisandhikkhaṇe

[BJT Page 615] [\x 615/]

Mahaggataṃ dhammaṃ paṭicca paritto-. Hetu paccayā. Mahaggate khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Paṭisandhikkhaṇe mahaggate khandhe paṭicca kamaccā rūpaṃ.

Mahaggataṃ dhammaṃ paṭicca paritto ca mahaggato ca dhammā-. Hetu paccayā. Mahaggataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ. Paṭisandhikkhaṇe mahaggataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kamattā ca rūpaṃ, dve khandhe.

Appamāṇa dhammaṃ paṭicca appamāṇo-. Hetu paccayā. Appamāṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe. Appamāṇaṃ dhammaṃ paṭicca paritto dhammo-. Hetu paccayā. Appamāṇe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ.

Appamāṇaṃ dhammaṃ paṭicca paritto ca appamāṇo ca dhammā. Hetu paccayā. Appamāṇaṃekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe.

Parittañca appamāṇeñca dhammaṃ paṭicca paritto dhammo, hetu paccayā, appamāṇe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. Parittañca mahaggatañca dhammaṃ paṭiccaparitto dhammo-. Heta paccayā. Mahaggate dhandhe ca mahābhūte ca paṭicca cittaṃsamuṭṭhānaṃ rūpaṃ. Paṭisandhikkhaṇe.

Parittañca mahaggatañca dhammaṃ paṭicca mahaggato dhammo-. Hetupaccayā. Paṭisandhikkhaṇe mahaggataṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā. Dve khandhe.

Parttañca mahaggatañca dhammaṃ paṭicca paritto ca mahaggato ca dhammā-. Hetu paccayā, paṭisandhikkhaṇe mahaggataṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā, dve khandhe. Mahaggate khandhe ca mahābhūte ca paṭicca kamattā rūpaṃ.

Parittaṃ dhammaṃ paṭicca paritto dhammo uppajjati ārammaṇa paccayā. Parittaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe. Paṭisandhikkhaṇe vatthuṃ paṭicca khandhā.

Parittaṃ dhammaṃ paṭicca mahaggato dhammo uppajjati ārammaṇa paccayā. Paṭisandhikkhaṇe vatthuṃ paṭicca mahaggatā khandhā. Mahaggataṃ dhammaṃ-. Paṭicca mahaggato ārammaṇapaccayā. Mahaggataṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe. Paṭisandhikkhaṇe.

[BJT Page 616] [\x 616/]

Appamāṇaṃ dhammaṃ paṭicca appamāṇo-. Ārammaṇapaccayā. Appamāṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe.

Parittañca mahaggatañca dhammaṃ paṭicca mahaggato dhammo-. Ārammaṇapaccayā. Paṭisandhikkhaṇe mahaggataṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā. Dve khandhe. Parittaṃ dhammaṃ paṭicca paritto dhammo-. Adhipati paccayā. Parittaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ. Dve khandhe, ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā. Mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ, upādārūpaṃ.

Mahaggataṃ dhammaṃ paṭicca mahaggato dhammo, adhipatipaccayā, mahaggataṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe, mahaggataṃ dhammaṃ paṭicca paritto dhammo, adhipatipaccayā, mahaggate khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, mahaggataṃ dhammaṃ paṭicca paritto ca mahaggato ca dhammā. Adhipatipaccayā, mahaggataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe.

Appamāṇaṃ dhammaṃ paṭicca appamāṇo dhammo, adhipatipaccayā, appamāṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe, appamāṇaṃ dhammaṃ paṭicca paritto dhammo, adhipatipaccayā, appamāṇo khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Appamāṇaṃ dhammaṃ paṭicca paritto ca appamāṇo ca dhammā, adhipatipaccayā, appamāṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, cittasamuṭṭhānañca rūpaṃ, dve khandhe.

Parittañca appamāṇañca dhammaṃ paṭicca paritto dhammo, adhipati paccayā, appamāṇe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, parittañca maggatañca dhammaṃ paṭicca paritto dhammo, adhipati paccayā, mahaggate khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.

Parittaṃ dhammaṃ paṭicca paritto dhammo uppajjati anantara paccayā, samanantarapaccayā. Jasahajātapaccayā, (sabbepi mahābhūtā kātabbā, ) aññamaññapaccayā, nissayapaccayā, upanissayapaccayā, purejātapaccayā, (tisso pañhā kātabbā, )āsevanapaccayā, tissopañhā kātabbā, ) kammapaccayā, vipākapaccayā, terasapañhā, āhāra paccayā, indriya, jhāna, maggaṃ sampayuttapaccayā, vippayutta, atthi, natthi, vigatapaccayā, avigatapaccayā.

Hetuyā terasa, ārammaṇe pañcā, adhipatiyā nava, anantare pañca, samanantare pañca, sahajāte terasa, aññamaññe satta.

[BJT Page 617] [\x 617/]

Nissaye terasa, upanissaye pañca, purejāte tīṇi, āsevane tīṇi, kamme terasa, vipāke terasa, āhāre, indriye, jhāne, magge terasa, sampayutte pañca, vippayutte terasa, atthiyā terasa, natthiyā pañca, vigate pañca, avigate terasa.

Anulomaṃ.

Parittaṃ dhammaṃ paṭicca paritto dhammo uppajjati na heta paccayā, ahetukaṃ parittaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, citta samuṭṭhānañca rūpaṃ, dve khandhe, ahetuka paṭisandhikkhaṇe khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ paṭicca, bāhiṃ, āhāra samuṭṭhānaṃ, utusamuṭṭhānaṃ, asaññasattānaṃ, ekaṃ mahābhūtaṃ paṭicca, vicikicchāsahagate uddhaccasahagate khandhe paṭicca, vicikicchāsahagato uddhaccasahagato moho.

Parittaṃ dhammaṃ paṭicca paritto dhammo uppajjati na ārammaṇa paccayā, paritte khandhepaṭicca cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe paritte khandhe paṭicca kamattā rūpaṃ, khandhe paṭicca vatthu, ekaṃ mahābhūtaṃ bāhiraṃ, āhāra samuṭṭhānaṃ, utusamuṭṭhānaṃ, asaññasattānaṃ ekaṃ mahābhūtaṃ.

Mahāggataṃ dhammaṃ paṭicca paṭitto dhammo uppajjati na ārammaṇa paccayā, mahaggate khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Paṭisandhikkhaṇe mahaggate khandhe paṭicca kamattā rūpaṃ.

Appamāṇaṃ dhammaṃ paṭicca paritto dhammo, na ārammaṇa paccayā, appamāṇe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Parittañca appamāṇañca dhammaṃ paṭicca paritto dhammo uppajjati na ārammaṇapaccayā, appamāṇe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, parittañca mahaggatañca dhammaṃ paṭicca paritto dhammo uppajjati naārammaṇapaccayā, mahaggate khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe mahaggate khandhe ca mahābhūte ca paṭicca kamattā rūpaṃ.

Parittaṃ dhammaṃ paṭicca paritto dhammo uppajjati na adhipatī paccayā, parittaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, paṭisandhikkhaṇe khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ, (saṃkhittaṃ. ) Asaññasattānaṃ -pe-

Parittaṃ dhammaṃ paṭicca mahaggato dhammo uppajjati na adhipati paccayā, paṭisandhikkhaṇe vatthuṃ paṭicca mahaggatā khandhā.

[BJT Page 618] [\x 618/]

Parittaṃ dhammaṃ paṭicca paritto ca mahaggato ca dhammā uppajjanti na adhipatipaccayā, paṭisandhikkhaṇe vatthuṃ paṭicca mahaggatā khandhā, mahābhūte paṭicca kamattārūpaṃ, mahaggataṃ dhammaṃ paṭicca mahaggato dhammo uppajjati na adhipatipaccayā, mahaggate khandhe paṭicca mahaggatādhipati, vipākaṃ mahaggataṃ ekaṃ khandhaṃ paṭicca. Paṭisandhikkhaṇe mahaggataṃ dhammaṃ paṭicca paritto dhammo uppajjati na adhipatipaccayā, vipāke mahaggato khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe mahaggate khandhe paṭicca kaṭattārūpaṃ.

Mahaggataṃ dhammaṃ, paritto ca mahaggato ca dhammā uppajjanti na adhipatipacacayā, vipākaṃ mahaggataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe, paṭisandhikkhaṇe.

Appamāṇaṃ dhammaṃ paṭicca appamāṇo dhammo uppajjati na adhipati paccayā, appamāṇe khandhe paṭicca appamāṇādhipati, parittañca mahaggatañca dhammaṃ paṭicca paritto dhammo uppajjati na adhipatipaccayā, vipāke mahaggate khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe mahaggate dhavdhe ca mahābhūte ca paṭicca kaṭattārūpaṃ.

Parittañca mahaggatañca dhammaṃ paṭicca mahaggato dhammo uppajjati na adhipatipaccayā, paṭisandhikkhaṇe mahaggataṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā. Dvekhandhe, parittañca mahaggatañca dhammaṃ paṭicca paritto ca mahaggato ca dhammā uppajjanti na adhipatipaccayā. Paṭisandikhkhaṇe mahaggataṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe. Mahaggate khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. Parittaṃ dhammaṃ paṭicca paritto dhammo, na anantarapaccayā, na samanantarapaccayā, na aññamaññapaccayā. Na upanissayapaccayā.

Parittaṃ dhammaṃ paṭicca paritto dhammo uppajjati na purejāta paccayā, arūpe parittaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe-. Paritte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Paṭisandhikkhaṇe parittaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kamattāca rūpaṃ, dve khandhe -pe- (sabbe mahābhūtā vitthāretabbā, ) (parittamūlaketisso pañhā. )

Mahaggataṃ dhammaṃ, mahaggato dhammo uppajjati na purejāta paccayā. Arūpe mahaggataṃ ekaṃ khandhaṃ, paṭisandhikkhaṇe, mahaggataṃ dhammaṃ, paritto dhammo, -pe- na pu rejātapaccayā, mahaggate
[BJT Page 619] [\x 619/]

Khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe mahaggate dhandhe paṭicca kamattā rūpaṃ.

Mahaggataṃ dhammaṃ paṭicca paritto ca mahaggato ca-. Na purejātapaccayā, paṭisandhikkhaṇemahaggataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ, dve khandhe.

Appamāṇaṃ dhammaṃ, appamāṇo dhammo-. Na purejāta paccayā, arūpe appamāṇaṃ ekaṃ khandhaṃ, appamāṇaṃ dhammaṃ, paritto dhammo, na purejātapaccayā, appamāṇo khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ.

Parittañca appamāṇañca dhammaṃ paṭicca paritto, na purejātapaccayā, appamāṇe khandhe camahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. Parittañca mahaggatañca dhammaṃ, paritto dhammo na purejāta paccayā, mahaggate khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. Paṭisandhikkhaṇe parittañca mahaggatañca dhammaṃ paṭicca mahaggato dhammo, na purejātapaccayā, paṭisandhikkhaṇe mahaggataṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā.

Parittañca mahaggatañca dhammaṃ paṭicca parītto ca mahaggato ca dhammā uppajjanti na purejātapaccayā, paṭisandhikkhaṇe mahaggataṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā, dve khandhe, mahaggato khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ.

Parittaṃ dhammaṃ paṭicca paritto dhammo uppajjati na pacchājāta paccayā, na āsevanapaccayā, parittaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe, paṭisandhikkhaṇe, khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ, (saṃkhittā) asaññasattānaṃ ekaṃ mahābhūtaṃ.

Parittaṃ dhammaṃ paṭicca mahaggato dhammo uppajjati na āsevana paccayā, paṭisandhikkhaṇevatthuṃ paṭicca mahaggatā khandhā, parittaṃ dhammaṃ paṭicca paritto ca mahaggato ca dhammā, na āsevanapaccayā, paṭisandhikkhaṇe vatthuṃ paṭicca mahaggatā khandhā, mahābhūte paṭicca kaṭattārūpaṃ.

Mahaggataṃ dhammaṃ paṭicca mahaggato dhammo uppajjati na āsevana paccayā, vipākaṃ mahaggataṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe, paṭisandhikkhaṇe haggataṃ ekaṃ khandhaṃ paṭicca tayo khandhā, mahaggataṃ dhammaṃ paṭicca paritto dhammo, na āsevanapaccayā, mahaggate khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Paṭisandhikkhaṇe.

[BJT Page 620] [\x 620/]

Mahaggataṃ dhammaṃ paṭicca paritto ca mahaggato ca dhammā, na āsevanapaccayā, vipākaṃmahaggataṃ ekaṃ khandhaṃ paṭicca tayo khandhā, cittasamuṭṭhānañca rūpaṃ. Dve khandhe. Paṭisandhikkhaṇe mahaggataṃ ekaṃ khandhaṃ.

Appamāṇaṃ dhammaṃ paṭicca appamāṇo dhammo, na āsevanapaccayā, vipākaṃ appamāṇaṃekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā appamāṇaṃdhammaṃ paṭicca paritto dhammo, na āsevana paccayā, appamāṇe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Appamāṇaṃ dhammaṃ paṭicca paritto ca appamāṇo ca dhammā, na āsevanapaccayā. Vipākaṃ appamāṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ.

Parittañca appamāṇañca dhammaṃ paṭicca paritto dhammo. Na āsevanapaccayā, appamāṇekhandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, parittañca mahaggatañca dhammaṃ, paṭicca paritto dhammo, na āsevanapaccayā, mahaggate khandhe camahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. Paṭisandhikkhaṇe mahaggate khandhe ca mahā bhute ca paṭicca kaṭattārūpaṃ. Parittañca mahaggatañca dhammaṃ, mahaggato dhammo-. Na āsevanapaccayā, paṭisandhikkhaṇe mahaggataṃekaṃ khandhañca vatthuñca paṭicca tayo khandhā, dve khandhe.

Parittañca mahaggatañca dhammaṃ paṭicca paritto ca mahaggato ca dhammā uppajjanti na āsevana pacacyā. Paṭisandhikkhaṇe mahaggataṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā, dve khandhe. Mahaggate khandhe ca mahābhūte ca paṭicca kaṭattā rūpaṃ.

Parittaṃ dhammaṃ paṭicca paritto dhammo uppajjati na kamma paccayā. Paritte khandhe paṭicca parittā cetanā, bāhiraṃ, āhāra samuṭṭhānaṃ. Utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ. Mahaggataṃ dhammaṃ paṭicca mahaggato dhammo-. Na kamma paccayā. Mahaggate khandhe paṭiccamahaggatā cetanā.

Appamāṇaṃ dhammaṃ paṭicca appamāṇo dhammo, na kamma paccayā appamāṇe dhandhe paṭicca appamāṇā cetanā. Parittaṃ dhammaṃ paṭicca paritto dhammo, na vipāka paccayā. Parittaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, citta samuṭṭhānañca rūpaṃ, dve khandhe. Ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā. Mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ. Upādārūpaṃ, bāhiraṃ, āhāra, utu, asaññasattānaṃ ekaṃ mahābhūtaṃ. Mahaggataṃ dhammaṃ paṭicca mahaggato dhammo, na vipāka paccayā.

[BJT Page 621. [\x 621/] ]

Mahaggataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ. Dve khandhe. Mahaggataṃ dhammaṃ paṭicca paritto dhammo, na vipāka paccayā. Mahaggate dhavdhe paṭicca citta samuṭṭhānaṃ rūpaṃ.

Mahaggataṃ dhammaṃ paṭicca paritto ca mahaggato ca dhammā uppajjanti na vipāka paccayā. Mahaggataṃ ekaṃ khandhaṃ paṭicca tayo khandhā citta samuṭṭhānañca rūpaṃ, dve khandhe. Appamāṇaṃ dhammaṃ-. Appamāṇo dhammo uppajjati na vipāpa paccayā. Appamāṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā. Appamāṇaṃ dhammaṃ paritto dhammo uppajjati na vipāka paccayā. Appamāṇe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Appamāṇaṃ dhammaṃ-. Paritto ca appamāṇo ca dhammā uppajjanti na vipāka paccayā. Appamāṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ. Dve khandhe. Parittañca appamāṇañca dhammaṃ, paritto dhammo uppajjati na vipāka paccayā. Appamāṇe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. Parittañca mahaggatañca dhammaṃ. Paritto dhammo uppajjati na vipāka paccayā. Mahaggate khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.

Parittaṃ dhammaṃ paṭicca paritto dhammo uppajjati na āhāra paccayā, bāhiraṃ, utu, asaññasattānaṃ, (vitthāretabbaṃ, ) na indriya paccayā, bāhiraṃ, āhāra, utu, asaññasattānaṃ, hābhute paṭiccarūpajīvitindriyaṃ, na jhāna paccayā, pañcaviññāṇa sahagataṃ ekaṃ khandhaṃ, bāhiraṃ, (saṅkhittaṃ, ) asaññasattānaṃ ekaṃ mahābhūtaṃ -pe(sabbe mahābhūtā kātabbā, ) na maggapaccayā, ahetukaṃ paritta ekaṃ khandhaṃ, ahetuka paṭisandhikkhaṇe ekaṃ, saṃkhittaṃ, (sabbe mahābhūtā kātabbā, ) na sampayutta paccayā, navippayutta paccayā, arūpe parittaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe, bāhiraṃ, āhāra, utu, asaññasattānaṃ. Mahaggataṃ dhammaṃ, mahaggato dhammo uppajjati na vippayutta paccayā, arūpe mahaggataṃ ekaṃ khandhaṃ, appamāṇaṃ dhammaṃ, appamāṇo dhammo uppajjati na vippayutta paccayā, arūpe appamāṇaṃ ekaṃ khandhaṃ, no natthi paccayā, no vigata paccayā.

Na hetuyā ekaṃ, na ārammaṇe pañca, na adhipatiyā dasa, na anantare pañca, na samanantare pañca, na aññamaññe, na upanissaye pañca, na purejāte dvādasa, na pacchājāte terasa na āsevane terasa, na kamme tīni, na vipāke nava, na āhāre ekaṃ, na indriye, na jhāne, na magge ekaṃ, na sampayutte

[BJT Page 622] [\x 622/]

Pañca, na vippayutte tīni, no natthiyā pañca, no vigate pañca, (evaṃ gaṇetabbaṃ. )

Paccaniyaṃ.

Hetu paccayā na ārammaṇe pañca, na adhapatiyā dasa, na anantare pañca na samanantare, na aññamaññe, na upanissaye pañca, na purejāte dvādasa, na pacchājāte terasa, na āsevane terasa, na kamme tīṇi, na vipāke nava, na sampayutte pañca, na vippayutte tīṇi, no natthiyā pañca, no vigate pañca, (evaṃ gaṇetabbaṃ. )

Anuloma paccaniyaṃ.

Na hetupaccayā ārammaṇe ekaṃ, anantare ekaṃ, (saṃkhittaṃ) vigate ekaṃ, avigate ekaṃ, (evaṃ gaṇetabbaṃ. )

Paccanīyānulomaṃ.

Paṭiccavāro.

(Sahajātavāropi paṭiccavāra sadiso)

Parittaṃ dhammaṃ paccayā paritto dhammo uppajjati hetu paccayā parittaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe, paṭisandhikkhaṇe khandhe paccayā vatthu, vatthuṃ paccayā khandhā, ekaṃ mahābhūtaṃ paccayā upādārūpaṃ. Vatthuṃ paccayā parittā khandhā, parittaṃ dhammaṃ paccayā mahaggato dhammo uppajjati hetu paccayā, vatthuṃ paccayā mahaggatā khandhā, paṭisandhikkhaṇe vatthuṃ paccayā mahaggatā khandhā.

Parittaṃ dhammaṃ paccayā appamāṇo dhammo uppajjati hetu paccayā. Vatthuṃ paccayā appamāṇā khandhā. Parittaṃ dhammaṃ paccayā paritto ca appamāṇo ca dhammā uppajjanti hetu paccayā. Vatthu paccayā appamāṇā khandhā. Mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ. Parittaṃ dhammaṃ paccayā paritto ca mahaggato ca dhammā uppajjanti hetu paccayā. Vatthuṃ paccayā mahaggatā khandhā. Mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ. Paṭisandhikkhaṇe vatthuṃ paccayā. -

Mahaggataṃ dhammaṃ paccayā mahaggato dhammo uppajjati hetu paccayā, mahaggataṃ ekaṃ khandhaṃ paccayā-. Paṭasandhikkhaṇe mahaggataṃ ekaṃ khandhaṃ, mahaggataṃ dhammaṃ paccayā paritetā dhammo uppajjati hetu paccayā, haggate khandhe paccayā cittasamuṭṭhānaṃ rūpa, paṭisandhikkhaṇe, mahaggataṃ dhammaṃ paccayā paritto ca mahaggato ca

[BJT Page 623] [\x 623/]

Dhammā uppajjanti hetupaccayā, mahaggataṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ, dva khandhe, paṭisandhikkhaṇe mahaggataṃ ekaṃ khandhaṃ-.

Appamāṇaṃ dhammaṃ paccayā appamāṇo dhammo uppajjati hetu paccayā, appamāṇe tīṇi, parittañca appamāṇañca dhammaṃ, paritto dhammo uppajjati hetupaccayā. Appamāṇe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, parittañca appamāṇañca dhammaṃ, appamāṇo dhammo uppajjati hetupaccayā. Appamāṇaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, parittañca appamāṇañca dhammaṃ, paritto ca appamāṇo ca dhammā uppajjanti hetupaccayā. Appamāṇaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, dve khandhe, appamāṇe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, parittañca mahaggatañca dhammaṃ, paritto dhammo uppajjati hetupaccayā. Tīṇi, paṭisandhikkhaṇe tīṇi pi kātabbā.

Parittaṃ dhammaṃ paccayā paritto dhammo uppajjati ārammaṇa paccayā. Parittaṃ ekaṃ khandhaṃ paccayā tayo khandhā, dve khandhe, paṭisandhikkhaṇe vatthuṃ paccayā khandhā, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ, kāyāyatanaṃ paccayā-. Vatthuṃ paccayā parittā khandhā, (avasesā cha pañhā, hetupaccayā sadisā, satta kātabbā, ) adhipatipaccayā, paṭisandhi natthi, sattarasa pañhā paripunṇā, anantarapaccayā, (saṃkhittaṃ, ) avigatapaccayā.

Hetuyā sattarasa, ārammaṇe satta, adhipatiyā sattarasa, anantare satta, samanantare satta, sahajāte sattarasa, aññamaññe nava, nissaye sattarasa, upanissaye satta, purejāte satta, āsevane satta, kamme sattarasa, vipāke sattarasa, āhāre sattarasa, indriye, jhāne, magge sattarasa, sampayutte satta, vippayutte sattarasa, atthiyā sattarasa, natthiyā satta, vigate satta, avigate sattarasa, (evaṃ gaṇetabbaṃ. )

Anulomaṃ.

Parittaṃ dhammaṃ paccayā paritto dhammo uppajjati na hetu paccayā. Ahetukaṃ parittaṃekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe, ahetukaṃ paṭisandhikkhaṇe khandhe paccayā vatthu, vatthuṃ paccayā khandhā, ekaṃ mahābhūtaṃ, (saṃkittaṃ. ) Asaññasattānaṃ, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ

[BJT Page 624] [\x 624/]

Kāyāyatanaṃ, vatthuṃ paccayā ahetukā parittā khandhā, vicikicchāsahagate uddhaccasahagatekhandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho, parittaṃ dhammaṃ paccayā paritto dhammo uppajjati na ārammaṇapaccayā, (paṭiccavāra sadisaṃ, ) pañca.

Parittaṃ dhammaṃ paccayā paritto dhammo uppajjati na adhipatipaccayā, parittaṃ eṃ khandhaṃ paccayā tayo khandhā, cittasamuṭṭhānañca rūpaṃ, dve khandhe, paṭisandhikkhaṇe asaññasattānaṃ, cakkhāyatanaṃ, kāyāyatanaṃ, vatthuṃ paccayā parittā khandhā.

Parittaṃ dhammaṃ paccayā mahaggato dhammo uppajjati na adhipatipaccayā. Vatthuṃ paccayā mahaggatādhipati. Vatthuṃ paccayā vipākā mahaggatā khandhā, paṭisandhikkhaṇe vatthuṃ paccayā mahaggatā khandhā.

Parittaṃ dhammaṃ paccayā appamāṇo dhammo uppajjati na adhipatipaccayā, vatthuṃ paccayāappamāṇādhipati, parittaṃ dhammaṃ, paritto ca mahaggato ca dhammā, na adhipatipaccayā, vatthuṃ paccayā vipākā mahaggatā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe.

Mahaggataṃ dhammaṃ paccayā mahaggato dhammo, na adhipatipaccayā, mahaggate khandhe paccayāmahaggatādhipati, vipākaṃ mahaggataṃ ekaṃ khandhaṃ paccayā tayo khandhā, dve khandhe, paṭisandhikkhaṇe.

Mahaggataṃ dhammaṃ paccayā paritto dhammo uppajjati na adhipatipaccayā. Vipāke mahaggate khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe mahaggataṃ dhammaṃ, paritto ca mahaggato ca dhammā uppajjanti na adhipatipaccayā. Vipākaṃ mahaggataṃ ekaṃ khandhaṃ paccayā tayo khandhā, cittasamuṭṭhānañca rūpaṃ. Dve khandhe, paṭisandhikkhaṇe, appamāṇaṃ dhammaṃ, appamāṇo dhammo uppajjiti na adhipatipaccayā, appamāṇo khandhe paccayā appamāṇādipati, parittañca appamāṇeñcha dhammaṃ, appamāṇo dhammo uppajjati na adhipitipaccayā. Appamāne khandhe ca vthuñca paccayā appamāṇādhipati.

Parittañca mahaggatañca dhammaṃ paccayā paritto dhammo uppajjati na adhipatipaccayā, vipāke mahaggate khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. Paṭisandhikkhaṇe, parittañca mahaggatañca dhammaṃ-. Mahaggato dhammo-. Na adhipatipaccayā. Mahaggate khandhe ca vatthuñca paccayā mahaggatādhipati, vipākaṃ mahaggataṃ ekaṃ

Khandhañca vatthuñca paccayā tayo khandhā, dve khandhe, paṭisandhikkhaṇe, parittañca mahaggatañca dhammaṃ, paritto ca mahaggato ca dhammā, na adhipatipaccayā. Vipākaṃ mahaggataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, dve khandhe vipāke mahaggate khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe mahaggate khandhe paccayā.

Parittaṃ dhammaṃ paccayā paritto dhammo uppajjati na anantara paccayā, na samanantarapaccayā, na aññamañña, na upanissaya, na purejātapaccayā, (paṭiccavāra sadisā, ) dvādasa pañhā, na pacchājāta paccayā, na āsevanapaccayā, paripuṇṇaṃ, (vipākoti niddisitabbaṃ, cittasamuṭṭhānaṃ rūpaṃ vipākoti na kātabbaṃ, ) na kammapaccayā, na vipākapaccayā, paṭisandhi vipāko'pi natthi, na āhārapaccayā, na indriya, na jhāna, namagga, na sampayutta, na vippayutta, no natthi, no vigata paccayā.

Na hetuyā ekaṃ, na ārammaṇe pañca, na adhipatiyā dvādasa, na anantare pañca, na samanantare, na aññamaññe, na upanissaye, na purejāte dvādasa, na pacchājāte sattarasa, na āsevane sattarasa, na kamo satta, na vipāke sattarasa, na āhāre, na indriye, na jhāne, na magge ekaṃ, na sampayutte pañca, na vippayutte tīṇi, nonatthiyā pañca, no vigate pañca, evaṃ(gaṇetabbaṃ. )

Paccanīyaṃ.

Hetupaccayā na ārammaṇe pañca, na adhipatiyā dvādasa, na anantare pañca, na samanantare pañca, na aññamaññe pañca, na upanissaye pañca, na purejāte dvādasa, na pacchājātesattarasa, na āsevane sattarasa, na kamme satta, na vipāke sattarasa, na sampayutte pañca, na vippayutte tīṇi, no natthiyā pañca, no vigate pañca, (evaṃ gaṇetabbaṃ. )

Anulema paccanīyaṃ.

Na hetupaccayā ārammaṇe ekaṃ, anantare, samanantare, sahajāte, vigate, avigate ekaṃ, (evaṃ gaṇetabbaṃ. )

Paccanīyānulomaṃ.

(Nissayavāro paccayavārasadiso. )

[BJT Page 626] [\x 626/]

Saṃsaṭṭhavāro.

Parittaṃ dhammaṃ saṃsaṭṭho paritto dhammo uppajjati hetupaccayā, parittaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve khandhe, paṭisandhikkhaṇe, mahaggataṃ dhammaṃ saṃsaṭṭho mahaggato dhammo uppajjati hetupaccayā, mahaggataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve khandhe, paṭisandhikkhaṇe, appamāṇaṃ dhammaṃ saṃsaṭṭho appamāṇo dhammo uppajjati hetupaccayā, appamāṇaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve khandhe.

Parittaṃ dhammaṃ saṃsaṭṭho paritto dhammo uppajjati ārammaṇa paccayā, adhipatipaccayā, paṭisandhi natthi, anantarapaccayā, samanantara paccayā, sahajātapaccayā, aññamañña, nissaya, upanissaya paccayā, purejātapaccayā, paṭisandhi nti, āsevana paccayā, vipāko'pi paṭisandhi'pi natthi, kamma paccayā, vipāka, āhāra, indriya, jhāna, magga, sampayutta, vippayutta, atthi, natthi, vigataṃ avigatapaccayā.

Hetuyā tīni, ārammaṇe tīni, adhipatiyā tīṇi, (saṃkhittaṃ, ) avigate tīni, (evaṃ gaṇetabbaṃ. )

Anulomaṃ.

Parittaṃ dhammaṃ saṃsaṭṭho paritto dhammo uppajjati na hetupaccayā, ahetukaṃ parittaṃekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve khandhe, ahetuka paṭisandhikkhaṇe vicikicchāsahagate uddhaccasahagate khandhe saṃsaṭṭho vicikicchāsahagato uddhaccasahagate meho.

Parittaṃ dhammaṃ saṃsaṭṭho paritto dhammo uppajjati na adhipatipaccayā, parittaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve khandhe, paṭisandhikkhaṇe, mahaggataṃ dhammaṃ saṃsaṭṭho mahaggato dhammo uppajjati na adhipatipaccayā, mahaggate khandhe saṃsaṭṭhā mahaggatā-. Adhipati, vipākaṃ mahaggataṃ ekaṃ khandhaṃ saṃsaṭṭhā, paṭisandhikkhaṇe.

Appamāṇaṃ-. Saṃsaṭṭho appamāṇo dhammo uppajjati na adhipati paccayā, appamāṇe dhandhe saṃsaṭṭha appamāṇā adhipati.

Parittaṃ dhammaṃ saṃsaṭṭho paritto dhammo uppajjati na purejātapaccayā. Arūpe parittaṃ ekaṃ khandhaṃ saṃsaṭṭhā-. Paṭisandhikkhaṇe. Mahaggataṃ dhammaṃ saṃsaṭṭho mahaggatodhammo uppajjati

[BJT Page 627] [\x 627/]

Na purejātapaccayā. Arūpe mahaggataṃ ekaṃ khandhaṃ saṃsaṭṭho tayo khandhā, paṭisandhikkhaṇe. Appamāṇaṃ dhammaṃ-. Appamāṇo dhammo uppajjati na purejātapaccayā. Arūpe appamāṇaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā.

Parittaṃ dhammaṃ saṃsaṭṭho paritto dhammo uppajjati na pacchājātapaccayā. Na āsevanapaccayā, parittaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, paṭisandhikkhaṇe.

Mahaggataṃ dhammaṃ saṃsaṭṭho mahaggato dhammo uppajjati na āsevanapaccayā. Vipākaṃ mahaggataṃ ekaṃ khandhaṃ saṃsaṭṭhā, paṭisandhikkhaṇe. Appamāṇaṃ dhammaṃ saṃsaṭṭho appamāṇo dhammo uppajjati na āsevanapaccayā. Vipākaṃ appamāṇaṃ ekaṃ khandhaṃ saṃsaṭṭhā. Parittaṃ dhammaṃ saṃsaṭṭho paritto dhammo uppajjati na kammapaccayā paritte khandhe saṃsaṭṭhā parittā cetanā. Mahaggataṃ dhammaṃ, mahaggato dhammo uppajjati na kammapaccayā mahaggate khandhe saṃsaṭṭhā mahaggatā cetanā. Appamāṇaṃ dhammaṃ saṃsaṭṭhoappamāṇo dhammo uppajjati na kammapaccayā. Appamāṇe khandhe saṃsaṭṭhā appamāṇā cetanā.

Parittaṃ dhammaṃ saṃsaṭṭho paritto dhammo uppajjati na vipākapaccayā. Parittaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā. Mahaggataṃ dhammaṃ-. Mahaggato dhammo uppajjati na vipākapaccayā. Mahaggataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā. Appamāṇaṃ dhammaṃ, appamāṇo dhammo uppajjati na vipākapaccayā. Appamāṇaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā.

Parittaṃ dhammaṃ saṃsaṭṭho paritto dhammo uppajjati na jhānapaccayā, na maggapaccayā, na vippayuttapaccayā, arūpe parittaṃ ekaṃ, khandhaṃ, mahaggataṃ dhammaṃ saṃsaṭṭho mahaggato dhammo uppajjati na vippayuttapaccayā. Arūpe mahaggataṃ ekaṃ khandhaṃ, appamāṇaṃ dhammaṃ saṃsaṭṭho appamāṇo dhammo uppajjati na vippayuttapaccayā. Arūpe appamāṇaṃ ekaṃ khandhaṃ.

Na hetuyā ekaṃ, na adhipatiyā tīni, na purejāte tīni, na pacchājāte tīṇi, na āsevane tīni, na kamme tīṇi, na vipāke tini, na jhāne ekaṃ, na magge ekaṃ, na vippayutte tīṇi, (evaṃ gaṇetabbaṃ. )

Paccanīyaṃ.

[BJT Page 628] [\x 628/]

Hetupaccayā na adhipatiyā tīni, na purejāte, na pacchājāte, na āsevane, na kamme, na vipāke, na vippayutte tīni. (Evaṃ gaṇetabbaṃ. )

Anuloma paccanīyaṃ.

Na hetupaccayā ārammaṇe ekaṃ, anantare ekaṃ, (saṃkittaṃ. ) Avigate ekaṃ, (evaṃ gaṇetabbaṃ. )

Paccanīyānulomaṃ.

(Sampayuttavāro saṃsaṭṭhavārasadiso. )

Paritto dhammo parittassa dhammassa hetupaccayena paccayo. Parittā hetu sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. Paṭisandhikkhaṇe mahaggato dhammo mahaggatassa dhammassa hetupacca-. Tīṇi. (Pavatti paṭisandhikātabbā. )

Appamāṇo dhammo appamāṇassa dhammassa hetupacca-. Tīṇi. Paritto dhammo parittassadhammassa ārammaṇapacca-. Dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvātaṃ paccavekkhati. Pubbe suciṇṇāni paccavekkhati. Ariyā gotrabhu paccavekkhanti. Vodānaṃ paccavekkhanti. Pahīne kilese paccavekkhanti. Vikkhamhite kilese paccavekkhanti. Pubbe samudāvinṇe kilese jānti. Cakkhuṃ, vatthuṃ paritte khandhe aniccato vipassanti, assādenti, abhinandanti. Taṃ ārabbha rāgo uppajjati. Domanassaṃ uppajjati. Rūpāyatanaṃ cakkhu-pe- phoṭṭhabbāyatanaṃ kāyaviññāṇassa ārammaṇa pacca-.

Paritto dhammo mahaggatassa dhammassa ārammaṇapacca-. Dibbena cakkhunā rūpaṃ passati. Dibbāya sota dhātuyā saddaṃ, cetopariyañāṇena paritata cittasamaṅgissa cittaṃ jānāti. Parittā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsā, yathākammūanāgataṃsañāṇassa ārammaṇapacca-.

Mahaggato dhammo mahaggatassa dhammassa ārammaṇapacca-. Ākāsānañcāyatanaṃ viññāṇañcāyatanassa, ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa ārammaṇapacca-. Cetopariyañāṇena mahaggata cittasamaṅgissa cittaṃ jānāti, mahaggatā khandhā iddhividhañāṇassa, cetopariya-. Pubbenivāsā-. Yathakammū-. Anāgataṃsañāṇassa ārammaṇapacca-.

[BJT Page 629] [\x 629/]

Mahaggato dhammo parittassa dhammassa ārammaṇapacca-. Paṭhamaṃ jhānaṃ paccavekkhati. Nevasaññānāsaññāyatanaṃ paccavekkhati. Dibbaṃ cakkhuṃ paccavekkhati. Dibbaṃ sotadhātuṃ, iddhividhañāṇaṃ paccavekkhati. Cetopariyañāṇaṃ, pubbenivāsā-. Yathākammū-. Anāgataṃsa ñāṇaṃ paccavekkhati. Mahaggate khandhe aniccato vipassati. Assādeti, abivandati, taṃ ārabbha rāgo uppajjati. Domanassaṃ uppajjati.

Appamāṇo dhammo appamāṇassa dhammassa ārammaṇapacca-. Nibbānaṃ maggassa, phalassa ārammaṇapacca-. Appamāṇo dhammo parittassa dhammassa, ārammaṇapacca-. Ariyā maggā vucṭhahitvā maggaṃ paccavekkhanti. Phalaṃ paccavekkhanti. Nibbānaṃ paccavekkhanti. Nibbānaṃ gotrabhussa, vodānassa, āvajjanāya ārammaṇapacca-. Appamāṇo dhammo mahaggatassa dhammassa ārammaṇapacca-. Ariyā cetopariyañāṇena appamāṇa cittasamaṅgissa cittaṃ jānanti. Appamāṇā khandhā cetopariyañāṇassa, pubbenivāsā, anāgataṃsañāṇassa ārammaṇapacca-.

Paritto dhammo parittassa dhammassa adhipatipacca-. Ārammaṇādhipati, sahajātādhipati, -pe-ārammaṇādhipati, dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā, taṃ garuṃ katvā paccavekkhati. Pubbe suciṇṇāni garuṃ katvā paccavekkhati. Sekhā gotrabhuṃ garuṃ katvā vodānaṃ garuṃ katvā paccavekkhanti. Cakkhuṃ vatthuṃ, paritte khandhe garuṃ katvā assādenti, abivandanti taṃ garuṃ katvā rāgo uppajjati. Diṭṭhi uppajjati sahajātādhipati parittādhipati, sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipacca-. Mahaggato dhammo mahaggatassa dhammassa adhipatipacca-. Sahajātādhipati mahaggatādhipati sampayuttakānaṃ khandhānaṃ adhipatipacca-.

Mahaggato dhammo parittassa dhammassa adhipatipacca-. Ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati: paṭhamaṃ jhānaṃ garuṃ katvā, nevasaññānāsaññāyatanaṃ dibbaṃ cakkhuṃ anāgataṃsañāṇaṃ garuṃ katvā paccavekkhati. Mahaggate khandhe garuṃ katvā assādeti, abhinandati. Taṃ garuṃ katvā rāgo uppajjati. Diṭṭhi uppajjati. Sahajātādhipati mahaggatādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipacca-.

Mahaggato dhammo parittassa ca mahaggatassa ca dhammassa adhipatipacca-. Sahajātādhipati, mahaggatādipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipacca-.

[BJT Page 630] [\x 630/]

Appamāṇo dhammo appamāṇassa dhammassa adhipatipacca-. Ārammaṇādhipati, sahajātādhipati, -peārammaṇādhipati, nibbānaṃ maggassa, phalassa adhipatipacca. Sahajātādhipati appamāṇādhipati sampayuttakānaṃ khandhānaṃ adhipatipacca-.

Appamāṇo dhammo parittassa dhammassa adhipatipacca-. Ārammaṇādhipati sahajātādhipati, ārammaṇādhipati: ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti. Phalaṃ garuṃ katvā, nibbānaṃ garuṃ katvā-. Nibbānaṃ gotrabhussa, vodānassa adhipatipacca-. Sahajātādhipati, appamāṇādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipacca-.

Appamāṇo dhammo parittassa ca appamāṇassa ca dhammassa adhipatipacca-. Sahajātādhipati, appamāṇādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipacca-.

Paritto dhammo parittassa-. Anantarapacca-. Purimā purimā parittā khandhā pacchimānaṃ pacchimānaṃ khandhānaṃ anantarapacca-. Anulomaṃ gotrabhussa, anulomaṃ vedānassa āvajjanāya parittānaṃ khandhānaṃ anantarapacca-.

Paritto dhammo mahaggatassa-. Anantarapacca-. Parittaṃ cuti cittaṃ mahaggatassa upapatti cittassa anantarapacca-. Parittākandhā mahaggatassa-. Vuṭṭhānassa, anāgataṃsañāṇassa anantarapacca-. Paṭhamassa jhānassa parikammaṃ, nevasaññānāsaññāyatanassa parikammaṃ, dibbassa cakkhussa parikammaṃ, anāgataṃsañāṇassa parikammaṃ, anāgataṃsagñāṇassa anantarapacca-.

Paritto dhammo appamāṇassa dhammassa anantarapacca-. Gotrabhramaggassa, vodānaṃ maggassa, anulomaṃ phalasamāpattiyā anantara cca-.

Mahaggato dhammo mahaggatassa mmassa anantarapacca-. Purimā purimā mahaggatā khandhā pacchimānaṃ pacchimānaṃ mahaggatānaṃ khandhānaṃ anantarapacca-.

Mahaggato dhammo parittassa dhammassa anantarapacca-. Mahaggataṃ cuticittaṃ parittassa upapatticittassa anantarapacca-. Mahaggataṃ bhavaṅgaṃ āvajjanāya anantarapacca-. Mahaggatā khandhā parittassa vuṭṭhānassa anantarapacca-.

[BJT Page 631] [\x 631/]

Mahaggato dhammo appamāṇassa dhammassa anantarapacca-. Nevasaññānāsaññāyatanaṃ nirodā vuṭṭhahantassa phalasamāpattiyā anantarapacca-. Appamāṇo dhammo appamāṇassa dhammassa anantara pacca-. Purimā purimā appamāṇā khandhā pacchimānaṃ pacchimānaṃ-. Anantara pacca-. Maggo phalassa, phalaṃ phalassa anantarapacca.

Appamāṇo dhammo parittassa dhammassa anantarapacca-. Phala parittassa vuṭṭhānassa anantarapacca-. Appamāṇo dhammo mahaggatassa dhammassa anantarapacca-. Phalaṃ mahaggatassa vuṭṭhānassa ananta pacca-.

(Samanantara paccayaṃ anantarapaccayasadisaṃ. )

Paritto dhammo parittassa dhammassa sahajātapacca-. Paritto eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajātapacca-. Dve khandhā, paṭisandhikkhaṇe khandhā vatthussa, vatthukhandhānaṃ sahajātapacca-. Ekaṃ mahābhūtaṃ, (saṃkhittaṃ. ) Asaññasattānaṃ paritto dhammo mahaggatassa dhammassa, paṭisandhikkhaṇe vatthu mahaggatānaṃ khandhānaṃ sahajātapacca-.

Mahaggato dhammo mahaggatassa dhammassa, mahaggato eko khandho tiṇṇannaṃ khandhānaṃ, dve khandhā, paṭisandhikaṇe, mahaggato dhammo parittassa dhammassa, mahaggatā khandhā cittasamuṭṭhānānaṃ rūpānaṃ sahajātapacca-. Paṭisandhikkhaṇe mahaggatā khandhā kamattā rūpānaṃ sahajātapacca-.

Mahaggato dhammo parittassa ca mahaggatassa ca dhammassa, mahaggato eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajātapacca-. Dve khandhā, paṭisandhikkhaṇe, appamāṇo dhammo, appamāṇassa dhammassa, appamāṇo eko khandho tiṇṇannaṃ khandhānaṃ sahajātapacca-. Appamāṇo dhammo parittassa dhammassa, appamāṇā khandhā cittasamuṭṭhānānaṃ rūpānaṃ sahajātapacca, appamāṇo dhammo parittassa ca appamāṇassa ca dhammassa, appamāṇo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajātapacca-.

Paritto ca appamāṇo ca dhammā parittassa dhammassa, appamāṇā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ sahajāta pacca-. Paritto ca mahaggato ca dhammā parittassa dhammassa.

[BJT Page 632] [\x 632/]

Mahaggatā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ sahajātapacca, paṭisandhikkhaṇemahaggatā khandhā ca mahābhūtā ca kamattā rūpānaṃ sahajātapacca-. Parittoca mahaggato ca dhammā mahaggatassa dhammassa sahajātapacca. Paṭisandhikkhaṇe mahaggato eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ sahajātapacca-.

Paritto dhammo parittassa dhammassa aññamaññapacca-. Paritto eko khandho tiṇṇannaṃ khandhānaṃ aññamaññapacca-. Paṭisandhikkhaṇe khandhā vatthussa vatthu khandhānaṃ aññamaññapacca-. Ekaṃ mahābhūtaṃ, asaññasattānaṃ, paritto dhammo mahaggatassa dhammassaaññamaññapacca-. Paṭisandhikkhaṇe vatthu mahaggatānaṃ khandhānaṃ aññamaññapacca-. Mahaggato dhammo mahaggatassa dhammassa, mahaggato eko khandho tiṇṇannaṃ khandhānaṃ aññamaññapacca-. Paṭisandhikkhaṇe mahaggato dhammo parittassa dhammassa, paṭisandhikkhaṇemahaggatā khandhā vatthussa aññamaññapacca-.

Mahaggato dhammo parittassa ca mahaggatassa ca dhammassa, paṭisandhikkhaṇe mahaggato ekokhandho tiṇṇannaṃ khandhānaṃ vatthussa ca aññamaññapacca-. Appamāṇo dhammo appamāṇassa dhammassa, appamāṇo eko khandho tiṇṇannaṃ khandhānaṃ aññamaññapacca-. Dve khandhā, paritto ca mahaggato ca dhammā mahaggatassa dhammassa aññamaññapacca-. Paṭisandhikkhaṇe mahaggato eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ aññamaññapacca-.

Paritto dhammo parittassaṃ dhammassa nissayapaccayena paccayo, paritto eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ nissayapacca-. Dve khandhā, paṭisandhikkhaṇe khandhā vatthussa. Vatthu khandhānaṃ nissayapacca-. Ekaṃ mahābhūtaṃ -peasaññasattānaṃ ekaṃ mahābhūtaṃ-. Cakkhāyatanaṃ cakkhuviññāṇassa, kāyāyatanaṃ kāyaviññāṇassa-. Vatthu parittānaṃ khandhānaṃ nissayapacca-. Paritto dhammo mahaggatassa dhammassa, vatthu mahaggatānaṃ khandhānaṃ nissayapacca-. Paṭisandhikkhaṇe vatthu mahaggatānaṃ khandhānaṃ nissayapacca-. Paritto dhammo appamāṇassa dhammassa-. Vatthu appamāṇānaṃ khandhānaṃ nissayapacca, mahaggato dhammo mahaggatassa dhammassa-. Mahaggato eko khandho tiṇṇannaṃ khandhānaṃ, dve khandhā, paṭisandhikkhaṇe.

Mahaggato dhammo parittassa dhammassa, mahaggatā khandhā cittasamuṭṭhānānaṃ rūpānaṃ nissayapacca-. Paṭisandhikkhaṇe mahaggatā khandhā kamattārūpānaṃ nissayapacca-. Mahaggato dhammo parittassa

[BJT Page 633. [\x 633/] ]

Ca mahaggatassa ca dhammassa, mahaggato eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ nissayapacca-. Dve khandhā, paṭisandhikkhaṇe.

Appamāṇo dhammo appamāṇassa dhammassa, appamāṇo eko khandho tiṇṇannaṃ khandhānaṃ nissayapacca, appamāṇo dhammo parittassa dhammassa, appamāṇā khandhā, cittasamuṭṭhānānaṃ rūpānaṃ nissayapacca.

Appamāṇo dhammo parittassa ca appamāṇassa ca dhammassa, appamāṇo dhammo-. Eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānāñca rūpānaṃ nissayapacca-. Paritto ca appamāṇo ca dhammā parittassa dhammassa, appamāṇā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ nissayapacca-.

Paritto ca appamāṇo ca dhammā appamāṇassa dhammassa, appamāṇo eko khandho cavatthu ca tiṇṇannaṃ khandhānaṃ nissayapacca-. Dve khandhā, paritto ca mahaggato ca dhammā parittassa dhammassa, mahaggato khandho ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ nissayapacca-. Paṭisandhikkhaṇe mahaggatā khandhā ca mahabhūtā ca kamattā rūpānaṃ nissayapacca-.

Paritto ca mahaggato ca dhammā mahaggatassa dhammassa, mahaggato eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ nissayapacca, paṭisandhikkhaṇe mahaggato eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ nissayapacca-. Dve khandhe.

Paritto dhammo parittassa dhammassa upanissayapacca-. Ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo, - pakatūpanissayo: parittaṃ saddhaṃ upanissāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, vipassanaṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti, parittaṃ sīlaṃ, paññāṃ, rāgaṃ, patthanaṃ, kāyikaṃ sukhaṃ. Senāsanaṃ upanissāya dānaṃ deti, sīlaṃ, uposatha-. Vipsanaṃ uppādeti, pānaṃ hanti. Saṅghaṃ bhindati, parittā saddhā, paññā, rāgo, patthanā, kāyikaṃ sukhaṃ, senāsanaṃ, parittāya saddhāya, paññāya, rāgassa, patthanāya, kāyikassa sukhassa, kāyikassa dukkhassa upanissayapaccayena paccayo, kusalākusalaṃ kammaṃ vipākassa upanissayapaccayena paccayo, pāṇātipāto pānātipātassa upanissayapaccayena paccayo.

[BJT Page 634] [\x 634/]

(Cakkaṃ kātabbaṃ7 mātughātikammaṃ mātughātikammassa upanissaya pacacayena paccayo, (cakkaṃ kātabaṃbaṃ, kusalannika sadisaṃ. )

Paritto dhammo mahaggatassa-. Anantarūpanissayo, pakatūpanissayo, pakatūpanissayo: parittaṃ saddhaṃ upanissāya mahaggataṃ jhānaṃ uppādeti, abhiññaṃ, samāpattiṃ uppādeti, parittaṃ sīlaṃ paññaṃ, rāgaṃ, senāsanaṃ upanissāya mahaggataṃ jhānaṃ uppādeti, abhiññaṃ, samāpattiṃ uppādeti, parittā saddhā, senāsanaṃ, mahaggatāya sāddhaya paññāya upanissayapaccayena paccayo, paṭhamassa jhānassa parikammaṃ, nevasaññānāsaññāyatanassa parikammaṃ, neva saññānāsaññāyatanassa upanissaya paccayena paccayo, dibbassa cakkhussa parikammaṃ, anāgataṃsañāṇassa.

Paritto dhammo appamāṇassa dhammassa upanissaya paccayena paccayo anantarūpa nissayo, pakatūpanissayo, -pakatūpanissayo: parittaṃ saddaṃ upanissāya appamāṇaṃ jhānaṃ uppādeti, maggaṃ, phalasamāpattiṃ uppādeti, parittaṃ sīlaṃ, paññaṃ, rāgaṃ, patthanaṃ, kāyikaṃ sukhaṃ, senāsanaṃ upanissāya appamāṇaṃ jhānaṃ uppādeti, maggaṃ, phalasamāpattiṃ uppādeti, parittā saddhā senāsanaṃ appamāṇāya saddhāya paññāya maggassa phalasamāpattiyā upanissayapaccayena paccayo. Paṭhamassa maggassa parikammaṃpaṭhamassa maggassa, catutthassa maggassa parikammaṃ catutthassa maggassa upanissayapaccayena paccayo. Mahaggato dhammo mahaggatassa dhammassa upanissayapaccayena paccayo. Anantarūpanissayo, pakatūpanissayo, - pakatūpanissayo: mahaggataṃ saddhaṃ upanissāya mahaggataṃ jhānaṃ uppādeti, abhiññaṃ, samāpattiṃ uppādeti, mahaggataṃ sīlaṃ, paññaṃ upanissāya mahaggataṃ jhānaṃ, abhiññaṃ, samāpattiṃ uppādeti, mahaggatā saddhā, paññā mahaggatāya saddhāya, paññāya upanissayapaccayena paccayo, paṭhamaṃ jhānaṃ dutiyassa jhānassa, ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa upanissayapacca-.

Mahaggato-. Parittassa, ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo, pakatūpanissayo: mahaggataṃ saddhaṃ upanissāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, vipassanaṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti, mahaggataṃ sīlaṃ, paññaṃ upanissāya dānaṃ deti, vipassanaṃ uppādeti -pe- mahaggatā saddhā. Paññā parittāya saddhāya, paññāya, kāyikassa sukhassa, kāyikassa dukkhassa upanissayapaccayena paccayo.

[BJT Page 635] [\x 635/]

Mahaggato dhammo appamāṇassa, anantarūpanissayo, pakatūpanissayo, - pakatūpanissayo: mahaggataṃ saddhaṃ upanissāya appamāṇaṃ jhānaṃ uppādeti, maggaṃ phalasamāpattiṃ uppādeti, mahaggataṃ sīlaṃ. Paññaṃ apanissāya appamāṇaṃ jhānaṃ, maggaṃ, phalasamāpattiṃ uppādeti, mahaggatā saddhā. Paññā, appamāṇāya saddhāya, paññāya, maggassa phalasamāpattiyā upanissayapacca-.

Appamāṇo-. Appamāṇassa, ārammanūpanissayo, anantarūpanissayo, pakatūpanissayo, - pakatūpanissayo: appamāṇaṃ saddhaṃ upanissāya appamāṇaṃ jhānaṃ uppādeti, maggaṃ, phalasamāpattiṃ, uppādeti, appamāṇaṃ sīlaṃ, paññaṃ upanissāya appamāṇaṃ jhānaṃ, maggaṃ, phalasamāpattiṃ uppādeti, appamāṇā saddhā, paññā appamāṇāya saddhāya, paññāya apanissayapaccayena paccayo, paṭhamo maggo dutuyassa, tatiyo maggo catutthassa maggassa.

Appamāṇo dhammo parittassa-. Upanissayapaccayena paccayo. Ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo: pakatūpanissayo: appamāṇaṃ saddhaṃ upanissāya dānaṃ deti, sīlaṃ. Uposathakammaṃ, vipassanaṃ uppādeti, appamāṇaṃ sīlaṃ. Paññaṃ upanissāya dānaṃ deti, sīlaṃ. Uposathaṃ, vipassanaṃ, appamāṇā saddhā, paññā parittāya saddhāya, paññāya, kāyikassa sukhassa, kāyikassa dukkhassa upanissayapaccayena paccayo. Phalasamāpatti kāyikassa sukhassa upanissayapacca-. Ariyā maggaṃ upanissāya saṅkhāre aniccato vipassanti, maggo ariyānaṃ-. Atthapaṭisambhidāya, dhammaṃ, nirutti, paṭibhāna, ṭhānāṭhāna kosallassa upanissayapacca-.

Appamāṇo dhammo mahaggatassa dhammassa upanissayapacca-. Anantarūpanissayo, pakatūpanissayo, - pakatūpanissayo: appamāṇaṃ saddhaṃ upanissāya mahaggataṃ jhānaṃ abiññaṃ samāpattiṃ uppādeti. Appamāṇaṃ sīlaṃ, paññaṃ upanissāya mahaggataṃ jhānaṃ abhiññaṃ samāpattiṃ uppādeti. Appamāṇā saddhā. Paññā mahaggatāya saddhāya. Paññāyaupanissayapaccayena paccayo. Ariyā maggaṃ upanissāya anuppannaṃ samāpattiṃ uppādenti. Uppannaṃ samāpajjanti.

Paritto-. Parittassa purejātapaccayena paccayo. Ārammaṇa purejātaṃ, vatthu purejātaṃ, - ārammaṇa purejātaṃ: cakkhuṃ aniccato vipassati. Assādeti, abhinandati. Taṃ ārabbha rāgo, domanassaṃ uppajjati, sotaṃ, vatthuṃ aniccato, domanassaṃ uppajjati. Rūpā

[BJT Page 636] [\x 636/]

Yatanaṃ cakkhuviññāṇassa, phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapacca-. Vatthu purejātaṃ. Cakkhāyatanaṃ cakchuviññāṇassa, kāyāyatanaṃ -pe- vatthu parittānaṃ khandhānaṃpurejātapacca-.

Paritto-. Mahaggatassa-. Purejāta. Ārammaṇa purejātaṃ, vatthu purejātaṃārammaṇapurejātaṃ: dibbena cakkhunā rūpaṃ, dibbāya sota dhātuyā saddaṃ. Vatthu purejātaṃ vatthu mahaggatānaṃ khandhānaṃ purejātapacca-.

Paritto dhammo appamāṇassa-. Purejāta, vatthu appamāṇānaṃ khandhānaṃ purejātapaccayena paccayo.

Paritto-. Parittassa pacchājātapaccayena paccayo. Pacchājātā parittā khandhā purejātassa imassa kāyassa pacchājātapacca-. Mahaggato dhammo parittassa-. Pacchājātapacca-. Pacchājātā mahaggatā ndhā purejātassa imassa kāyassa pacchājātapacca-. Appamāṇo parittañca-. Pacchājātapacca-. Pacchājātā appamāṇā khandhā purejātassa imassa kāyassa pacchājātapacca-.

Paritto-. Parittassa āsevanapaccayena paccayo. Purimā purimā parittā khandhā pacchimānaṃ pacchimānaṃ, anulomaṃ gotrabhussa, anulemaṃ vodānassa-. Āsevanapaccayena paccayo. Paritto mahaggatassa āsevanapaccayena ccayo. Paṭhamassajhānassa parikammaṃ tasseva āsevanapacca. Nevasaññānāsaññāyatanassa parikammaṃ tasseva āsevanapacca-. Dibbassa cakkhussa parikammaṃ-. Anāgataṃsa ñāṇassa parikammaṃ anāgataṃsañāṇassa āsevanapaccayena paccayo. Paritto-. Appamāṇassaāsevanapaccayena paccayo. Gotrabhu maggassa, vodānaṃ maggassa āsevanapaccayena paccayo. Mahaggato mahaggatassa āsevanapacca-. Purimā purimā mahaggatā khandhā pacchimānaṃ pacchimānaṃ-. Āsevanapacca-.

Paritto-. Parittassa-. Kammapacca. Sahajātā, nānākhaṇikā, sahajātā parittā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. Paṭisandhikkhaṇe parittā cetanā sampayuttakānaṃ khandhānaṃ kamattā ca rūpānaṃ kammapaccanānākhaṇikā parittā cetana vipākānaṃ parittānaṃ khandhānaṃ kamattā ca rūpānaṃ kammapacca-.

Mahaggato-. Mahaggatassa-. Kammapaccayena paccayo. Sahajātā nānākhaṇikā, sahajātā mahaggatā cetanā sampayuttakānaṃ khandhānaṃ

[BJT Page 637] [\x 637/]

Kammapacca-. Paṭisandhikkhaṇe mahaggatā cetanā sampayuttakānaṃ khandhānaṃ kammapacca-. Nānākhaṇikā mahaggatā cetanā vipākānaṃ mahaggatānaṃ khandhānaṃ kammapacca-. Mahaggatoparittassa kammapacca-. Sahajātā, nānākhaṇikā sahajātā mahaggatā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapacca-. Paṭisandhikkhaṇe mahaggatā cetanā kamattā rūpānaṃ kammapacca-. Nānākhaṇikā mahaggatā cetanā kamattā rūpānaṃ kammapacca-. Mahaggato dhammo parittassa ca mahaggatassa ca-. Kammapacca-. Sahajātā nānākhaṇikā, sahajātā mahaggatā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapacca-. Paṭisandhikkhaṇe mahaggatā cetanā sampayuttakānaṃ khandhānaṃ kamattā ca rūpānaṃ kammapacca-. Nānākhaṇikā mahaggatā cetanā vipākānaṃ mahaggatānaṃ khandhānaṃ kamattā ca rūpānaṃ kammapacca-.

Appamāṇo-. Appamāṇassa-. Kammapacca. Sahajātā, nānākhaṇikā, -sahajātā appamāṇācetanā sampayuttakānaṃ khandhānaṃ kammapacca-. Nānākhaṇikā appamāṇā cetanāvipākānaṃ appamāṇānaṃ khandhānaṃ kammapacca-.

Appamāṇo-. Parittassa-. Kammapacca-. Appamāṇā cetanā cittasamuṭṭhānānaṃ rūpānaṃkammapacca-.

Appamāṇo-. Parittassa ca appamāṇassa ca-. Kammapacca-. Appamāṇā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo.

Paritto dhammo parittassa-. Vipākapaccayena paccayo. Vipāko paritto eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipākapacca-. Paṭisandhikkhaṇe khandhā vatthussa vipākapacca-. Mahaggato dhammo mahaggatassa dhammassa vipākapacca-. Tisso pañhā. Pavatti ( paṭisandhiyā kātabbā. ) Appamāṇo dhammo appamāṇassa dhammassa vipākapacca-. Tīṇi, pavattimeva.

Paritto dhammo parittassa dhammassa āhārapacca-. Indriyaṃ, jhānaṃ, magga, sampayutta, vippayuttapacca, sahajatāṃ, purejātaṃ, pacchājātaṃ, -sahajātā parittā khandhā cittasamuṭṭhānānaṃ vipākānaṃ vippayuttapacca-. Paṭisandhikkhaṇe parittā khandhā kaṭattā rūpānaṃ vippayuttapacca-. Khandhā vatthussa, vatthu khandhānaṃ vippayuttapacca-. Purejātaṃ cakkhāyatanaṃ cakkhuviññāṇassa vippayuttapacca-. Kāyāyatanaṃ

[BJT Page 638] [\x 638/]

Kāyaviññāṇassa vippayuttapacca-. Vatthu parittānaṃ khandhānaṃ vippayuttapacca-. Pacchājātā parittā khandhā purejātassa imassa kāyassa vippayuttapacca-.

Paritto-. Mahaggatassa-. Vippayuttapacca-. Sahajātaṃ, purejātaṃ, sahajātā-. Paṭisandhikkhaṇe vatthu mahaggatānaṃ khandhānaṃ vipyuttapacca-. Purejātaṃ, vatthu mahaggatānaṃ khandhānaṃ vippayuttapacca-. Paritto dhammo appamāṇassa dhammassa vippayuttapacca-. Purejātaṃ, vatthu appamāṇānaṃ khandhānaṃ vippayuttapacca-. Mahaggato parittassa vippayuttapacca-. Sahajātaṃ, pacchājātaṃ, -sahajātā mahaggatā khandhā cittasamuṭṭhānānaṃ-. Vippayuttapacca-. Pacchājātā mahaggatā khandhā purejātassa imassa kāyassavipa yuttapacca-. Appamāṇo-. Parittassa-. Vippayutta, sahajātaṃ, pacchājātaṃ, - sahajātā appamāṇā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayutta, pacchājatā appamāṇā khandhā purejātassa imassa kāyassa vippayutta.

Paritto-. Parittassa-. Atthipaccayena paccayo. Sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, - sahajāto paritto eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipacca. Dve khandho. Paṭisandhikkhaṇe, khandhāvatthussa atthipacca-. Vatthu khandhānaṃ atthipacca, ekaṃ mahābhūtaṃ, (saṃkhittaṃ. ) Asaññasattānaṃ purejātaṃ cakkhuṃ, vatthuṃ aniccato vipassati, assādeti, abhinandati, taṃ ārabbha rāgo uppajjati, domanassaṃ uppajjati, rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa, atthipacca-. Cakkhāyātanaṃ cakkhuviññāṇassa atthipacca-. Kāyāyatanaṃ kāyaviññāṇassa, vatthu parittānaṃ khandhānaṃ atthipacca-. Pacchājātā parittā khandhā purejātassa imassa kāyassa atthipacca-. Kabaḷīkāro āhāro imassa kāyassa atthipacca-. Rūpajīvitindriyaṃ kamattā rūpānaṃ atthipacca-.

Paritto dhammo mahaggatassa-. Atthipacca, sahajātaṃ, purejātaṃ, sahajātaṃ-. Paṭisandhikkhaṇe vatthu mahaggatānaṃ khandhānaṃ atthipacca-. Purejātaṃ-. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ, vatthu mahaggatānaṃ khandhānaṃ atthipacca-.

Paritto dhammo appamāṇassa-. Atthipacca, purejātaṃ, vatthu appamāṇānaṃ khandhānaṃ atthapacca, mahaggato-. Mahaggatassa-. Atthipacca, mahaggato eko dhandho tiṇṇannaṃ khandhānaṃ, dve khandhā, paṭisandhikkhaṇe mahaggato parittassa atthipacca, sahajātaṃ, pacchājātaṃ, - sahajāti mahaggatā khandhā cittasamuṭṭhānānaṃ rūpānaṃ

[BJT Page 639] [\x 639/]

Atthipacca-. Paṭisandhikkhaṇe mahaggatā khandha kamattārūpānaṃ atthipacca, pacchājātā mahaggatā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. Mahaggato parittassa ca mahaggatassaca dhammassa atthipacca-. Mahaggato eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipacca-. Dve khandhā. Paṭisandhikkhaṇe, appamāṇo appamāṇassa atthipacca-. Appamāṇo eko khandho tiṇṇannaṃ khandhānaṃ. .

Appamāṇo dhammo parittassa-. Atthipacca, sahajātaṃ, pacchājātaṃ, -sahajātā appamāṇā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipacca-. Pacchājātā appamāṇā khandhā purejātassa imassa kāyassa atthipacca-. Appamāṇo dhammo parittassa ca appamāṇassa ca-. Atthipacca, appamāṇo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipacca-. Paritto ca appamāṇo ca dhammā parittassa-. Atthipacca-. Sahajātaṃ, paccachājātaṃ, āhāraṃ, indriyaṃ, - sahajātā appamāṇā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipacca-. Pacchājātā appamāṇā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipacca-. Pacchājātā appamāṇā khandhā ca rūpajīvitindriyañca kaṭattā rūpānaṃ atthipacca-. Paritto ca appamāṇo ca dhammā appamāṇassa dhammassa atthipacca-. Sahajātaṃ, purejātaṃ- sahajāto appamāṇo ekodhavdho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipacca-. Dve khandhā.

Paritto ca mahaggato ca dhammā parittassa dhammassa atthipacca-. Sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, -sahajātā mahaggatā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipacca-. Paṭisandhikkhaṇe mahaggatā khandhā ca mahābhūtā ca kaṭattā rūpānaṃ atthipacca-. Pacchājātā mahaggatā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa. Pacchājātā mahaggatā khandhā ca rūpajīvitivdriyañca kaṭattā rūpānaṃ atthipacca-. Paritto ca mahaggato ca dhammā mahaggatassa dhammassa atthipacca-. Sahajātaṃ, purejātaṃ, -sahajāto mahaggato eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipacca, dve khandhā, paṭisandhikkhaṇe mahaggato eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipacca-. Dve khandhā ca, vatthu ca natthi, vigata, avigatapacca-.

Hetuyā satta, ārammaṇe satta, adhipatiyā satta, anantare nava, samanantare nava, sahajāte ekādasa, aññamaññe satta, nissaye terasa, upanissaye nava, purejāte tīṇi, pacchājāte

[BJT Page 640] [\x 640/]

Tiṇi, āsevane cattāri, kamme satta, vipāke, āhāre, indriye, jhāne, maggesatta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā nava, vigate nava, avigate terasa, (evaṃ gaṇetabbaṃ. )

Anulomaṃ.

Paritto dhammo parittassa dhammassa ārammaṇapaccayena paccayo, sahajātapacca, apanissayapacca, purejāta, pacchājāta, kammapacca, āhāra, indriyapaccayena paccayo. Ritto-. Mahaggatassa-. Ārammaṇa, sahajāta, upanissayapacca, purejātapacca, paritto appamāṇassa-. Upanissayapacca, purejātapacca, mahaggato-. Mahaggatassa-. Ārammaṇa, sahajātapacca, upanissaya, mahaggato-. Parittassa-. Ārammaṇa, sahajātapacca-. Upanissaya, pacchājāta, kammapaccayena paccayo, mahaggato dhammo appamāṇassa dhammassa upanissayapaccayena paccayo, mahaggato parittassa ca mahaggatassa ca sahajāta, kammapaccayena paccayo. Appamāṇo dhammo appamāṇassa-. Sahajata paccayena paccayo, upanissayapaccayena paccayo, appamāṇo parittassa dhammassa ārammaṇapaccayena paccayo, sahajāta, upanissaya, pacchājātapaccayena paccayo, appamāṇo mahaggatassa ārammaṇapaccayena paccayo, upanissaya, appamāṇo-. Parittassa ca appamāṇassa ca-. Sahajātapacca-. Paritto ca appamāṇo ca dhammā parittassa dhammassa, sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, paritto ca appamāṇo ca dhammā appamāṇassa-. Sahajataṃ, purejātaṃ, paritto ca mahaggato ca dhammā parittassa dhammassa sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, paritto ca mahaggato ca dhammā mahaggatassa sahajātaṃ, purejātaṃ.

Na hetuyā paṇṇarasa, na ārammaṇe paṇṇarasa, na adhipatiyā. Na anantare, na samanantare paṇṇarasa, na sahajāte dvādasa, na aññamaññe dvādasa, na nissaye dvādasa, na upanissaye cuddasa, na purejāte cuddasa. Na pacchājāte paṇṇarasa, na āsevane, (saṃkhittaṃ. ) Na magge paṇṇarasa, na sampayutte dvādasa, na vippayutte dasa, no atthiyā dasa, no natthiyā paṇṇarasa, no vigate paṇṇarasa, no avigate dasa, (evaṃ gaṇetabbaṃ. )

Paccanīyaṃ.

Hetupaccayā, na ārammaṇe satta, na adhipatiyā, na anantare, na samanantare satta, na aññamaññe tīni, na upanissaye satta, na purejāte, (saṃkittaṃ. ) Na magge satta, na sampayutte

[BJT Page 641] [\x 641/]

Tīni, na vippayutte tīṇi, no natthiyā satta, no vigate satta, (evaṃ gaṇetabbaṃ. )

Anulāmapaccanīyaṃ.

Na hetupaccayā ārammaṇe satta, adhipatiyā satta, anantare nava, samanantare nava, sahajāte ekādasa, aññamaññe satta, nissaye terasa, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane cattāri, kamme satta, (saṃkhittaṃ. ) Magge satta, sampayutte tīni, vippayutte pañca, atthiyā terasa, natthiyā nava, vigate nava, avigate terasa.

Paccanīyānulomaṃ.

Parittattikaṃ niṭṭhitaṃ.

13. Parittārammaṇattikaṃ.

Parittārammaṇaṃ dhammaṃ paṭicca parittārammaṇo dhammo uppajjati hetupaccayā, parittārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭisandhikkhaṇe parittārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe mahaggatārammaṇaṃ dhammaṃ paṭicca mahaggatārammaṇo dhammo uppajjati hetupaccayā. Mahaggatārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca paṭisandhikkhaṇe mahaggatārammaṇaṃ-. Appamāṇārammaṇaṃ dhammaṃ paṭicca appamāṇārammaṇo dhammo. Uppajjati hetu paccayā, appamāṇārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe-. Parittārammaṇaṃ dhammaṃ paṭicca parittārammaṇo dhammo uppajjati ārammaṇapaccayā, adhipatipaccayā, (saṃkhittaṃ. ) Avigatapaccayā.

Hetuyā tīṇi, ārammaṇe tīṇi adhipatiyā tīthi, (saṃkhittaṃ) avigate tīni. (Evaṃ gaṇetabbaṃ. )

Anulomaṃ.

Parittārammaṇaṃ dhammaṃ paṭicca parittārammaṇo. Dhammo uppajjati na hetupaccayā, ahetukaṃ parittārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe, ahetuka paṭisandhikkhaṇe parittārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve dhavdhe-. Vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho, mahaggatārammaṇaṃ dhammaṃ paṭicca mahaggatārammaṇo dhammo, na hetu paccayā. Ahetukaṃ mahaggatārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe, vicikicchāsahagate uddhaccasahagate

[BJT Page 642] [\x 642/]

Khandhe paṭicca vacikicchāsahagato uddhaccasahagato moho, appamāṇārammaṇaṃ dhammaṃ paṭicca appamāṇārammaṇo, na hetupaccayā, ahetukaṃ appamāṇārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe.

Parittārammaṇaṃ dhammaṃ paṭicca parittārammaṇo dhammo uppajjati na adhipatipaccayā, parittārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe. Paṭisandhikkhaṇe, mahaggatārammaṇaṃ, mahaggatārammaṇo dhammo upajjati na adhipatipaccayā, mahaggatārammaṇaṃekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe. Paṭisandhikkhaṇe, appamāṇārammaṇaṃ, appamāṇārammaṇo, na adhipati paccayā. Appamāṇārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe.

Parittārammaṇaṃ dhammaṃ paṭicca parittārammaṇo, na purejāta paccayā, arūpe parittārammaṇaṃ ekaṃ khandhaṃ, paṭisandhikkhaṇe, mahaggatārammaṇaṃ dhammaṃ, mahaggatārammaṇo, na purejātapaccayā. Arūpe mahaggatārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe, na purejāta paccayā. Mahaggatārammaṇe paṭisandhi natthi, appamāṇārammaṇaṃ, appamāṇārammaṇo dhammo-. Na purejātapaccayā, arūpe appamāṇārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe: (na pacchājāta paccayañca, na āsevana paccayañca na adhipati sadisaṃ. )

Parittārammaṇaṃ dhammaṃ, parittārammaṇo dhammo, na kamma paccayā, parittārammaṇe khandhe paciṭca parittārammaṇā cetanā, mahaggatārammaṇaṃ dhammaṃ paṭicca mahaggatārammaṇo-. Na kammapaccayā mahaggatārammaṇe khandhe paṭicca mahaggatārammaṇā cetanā, appamāṇārammaṇaṃ, appamāṇārammaṇo, na kammapaccayā, appamāṇārammaṇe khandhe paṭicca appamāṇārammaṇā cetanā.

Parittārammaṇaṃ dhammaṃ-. Parittārammaṇo-. Na vipāka paccayā. Paṭisandhi natthi, na jhāna paccayā, pañcaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe. Na magga paccayā ahetukaṃ parittārammaṇaṃ ekaṃ khandhaṃ, dve khandhe, ahetukaṃ paṭisandhikkhaṇe dve khandhe, mahaggatārammaṇaṃ dhammaṃ, mahaggatārammaṇo-. Na magga paccayā ahetukaṃ mahaggatārammaṇaṃ ekaṃ khandhaṃ-. Dve khandhe, appamāṇārammaṇaṃ dhammaṃ-. Appamāṇārammaṇo-. Na magga paccayā. Ahetukaṃ appamāṇārammaṇaṃ ekaṃ khandhaṃ-. Dve khandhe, parittārammaṇaṃ, parittārammaṇo-. Na vippayutta paccayā. Arūpe parittā-

[BJT Page 643] [\x 643/]

Rammaṇaṃ ekaṃ khandhaṃ-. Mahaggatārammaṇaṃ-. Mahaggatārammaṇo-. Na vippayutta paccayā. Arūpe mahaggatārammaṇaṃ ekaṃ khandhaṃ-. Appamāṇārammaṇaṃ dhammaṃ-. Appamāṇārammaṇo-. Na vippayutta paccayā arūpe appamāṇārammaṇaṃ ekaṃ, khandhaṃ-. Dve khandhe.

Na hetuyā tīṇi, na adhipatiyā tīṇi, -pe- na purejāte tīni, na pacchājāte tīni, na āsevane tīni, na kamme tīni, na vipāke tiṇi, na jhāne ekaṃ. Na magge tīṇi, na vippayutte tīṇi, (evaṃ gaṇetabbaṃ, )

Paccanīyaṃ.

Hetu paccayā na adhipatiyā tīṇī, na purejāte tiṇi, na pacchājāte tīni, na āsevane tīṇi, na kamme tīni, na vipāke tīṇi, na vippayutte tīṇi. (Evaṃ gaṇetabbaṃ. )

Anulomapaccanīyaṃ.

Na hetu paccayā ārammaṇe tīṇi, anantare tīṇi, samanantare tīni, sahajāte tīni, aññamaññe tīni, nissaye tīṇi. Upanissaye tīṇi, purejāte tīni, āsevane dve, kamme tīṇi, vipāke ekaṃ, āhāre tīni, indriye tīni, jhāne tīni, magge dve, sampayutte tīṇi, vippayutte tīṇi, atthiyā tiṇi, natthiyā tīni, vigate tīṇi, avigate tīni. (Evaṃ gaṇatabbaṃ. )

Paccanīyānulomaṃ.

(Sahajātavāro'pi paccayavāro'pi nissayavāro'pi saṃsaṭṭhavāro'pi sampayuttavāro'pi paṭiccavāra sadiso. )

Parittārammaṇo dhammo parittārammaṇassa dhammassa hetupaccayena paccayo. Parittārammaṇā hetu sampayuttakānaṃ khandhānaṃ hetu paccayena paccayo. Paṭisandhikkhaṇe parittārammaṇā hetu sampayuttakānaṃ khandhānaṃ hetu paccayena paccayo, mahaggatārammaṇo, mahaggatārammaṇassa hetu paccayena paccayo. Mahaggatārammaṇā hetu sampayuttakānaṃ khandhānaṃ hetu paccayona paccayo. Paṭisandhikkhaṇe appamāṇārammaṇo dhammo appamāṇārammaṇassa hetu paccayena paccayo, appamāṇārammaṇā hetu sampayuttakānaṃ khandhānaṃ hetu paccayena paccayo.

Parittārammaṇo dhammo parittārammaṇassa dhammassa ārammaṇapaccayena paccayo, dānaṃ datvā, sīlaṃ samādiyitvā, uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni paccavekkhati, ariyā

[BJT Page 644] [\x 644/]

Parittārammaṇe pahīṇe kilese paccavekkhanti, vikkhamhite kilese paccavekkanti, pubbe samudāciṇṇe kilese jānanti, parittārammaṇe paritte khandhe aniccato dukkhato anattato vipassanti, assādenti, abhinavdanti, taṃ ārabbha parittārammaṇo rāgo uppajjati, domanassaṃ uppajjati, cetopariyañāṇena parittārammaṇaparittacittasamaṅgissa cittaṃ jānāti, parittārammaṇā parittā khandhā cetopariyañāṇassa, pubbanivāsānussati ñāṇassa, yathākammūpagañāṇassa, anāgataṃsa ñāṇassa āvajjanāya ārammaṇapaccayena paccayo.

Parittārammaṇo dhammo mahaggatārammaṇassa dhammassa ārammaṇa paccayena paccayo. Dibbaṃ cakkhuṃ paccavekkhati, dibbaṃ sotadhātuṃ paccavekkhāti, parittārammaṇaṃ iddhividhañāṇaṃ paccavekkhati, cetopariyañāṇaṃ, pubbenivāsānussati ñāṇaṃ, yathākammūpagañāṇaṃ. Anāgataṃsañāṇaṃ, paccavekkhati, parittārammaṇe mahaggate khandhe aniccato vipassati, assādeti, abhinandati taṃ ārabbha mahaggatārammaṇo rāgo, domanassaṃ uppajjati, cetopariyañāṇena parittārammaṇa mahaggatacittasamaṅgissa cittaṃ jānāti, parittārammaṇā mahaggatā khandhā cetopariyañāṇassa, pubbenivāsānussati ñāṇassa, anāgataṃsa ñāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Mahaggatārammaṇo dhammo mahaggatārammaṇassa-. Ārammaṇapaccayena paccayo, -peviñāṇañcāyatanaṃ paccavekkhiti, neva saññānāsaññāyatanaṃ paccavekkhati, mahaggatārammaṇaṃ paccavekkhati, cetopariyañāṇaṃ, pubbenivāsānussatiñāṇaṃ, yathākammūpaga ñāṇaṃ, anāgataṃsañānaṃ paccavekkhati, mahaggatārammaṇe mahagagate khandhe aniccato vipassati, assādeti, taṃ ārabbha mahaggatārammaṇo rāgo, domanassaṃ uppajjati, cetopariyañāṇena mahaggatārammaṇamahaggata cittasamaṅgissa cittaṃ jānāti, mahaggatārammaṇā mahaggatā khandhā tetopariyañāṇassa, pubbenivāsānussati ñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Mahaggatārammaṇo dhammo parittārammaṇassa dhammassa ārammaṇa paccayena paccayo. Paṭhamajhāna paccavekkhānaṃ paccavekkhati, nevasaññānāsaññāyatanaṃ paccavekkhanaṃ paccavekkhati, dibbacakkhu paccavekkhanaṃ paccavekkhati, dibbasotadhātupaccavekkhanaṃ paccavekkhati, iddhividha cetopariyañāṇaṃ, pubbenivāsānussatiñāṇaṃ, yathākammūpakañānaṃ, anagataṃsañāṇaṃ paccavekkhanaṃ paccavekkhati.

[BJT Page 645] [\x 645/]

Ariyā mahaggatārammaṇe pahīnakilese paccavekkhanti, vikkhamhitakilese paccavekkanti, pubbe samudāciṇṇe mahaggatārammaṇe paritte khandhe aniccato vipassati, assādeti, abhinandati, taṃ ārabbha parittārammaṇo rāgo-. Domanassaṃ uppajjati, cetopariyañāṇena mahaggatārammaṇaparittacittasamaṅgissa cittaṃ jānāti, mahaggatārammaṇā parittā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccāyo.

Appamāṇārammaṇo dhammo appamāṇārammaṇassa dhammassa ārammaṇa ccayena paccayo, ariyā maggāvuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti, cetopariyañāṇena appamāṇārammaṇaparittacittasamaṅgissa cittaṃ jānāti, appamāṇārammaṇā khandhā cetopariyañāṇassa, pubbenivāsānussati ñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. Appamāṇārammaṇo dhammo parittārammaṇassa dhammassa ārammaṇa paccayena paccayo. Ariyā gotrabhuṃ paccavekkhanti, vodānaṃ paccavekkhanti, maggapaccavekkhanaṃ phalaṃ paccavekkhanaṃ paccavekkhanti, nibbānapaccavekkhanaṃ paccavekkhanti, appamāṇārammaṇe paritte khandhe aniccato vipassati, cetopariyañāṇena appamāṇārammaṇaparittacittasamaṅgissa cittaṃ jānāti, appamāṇārammaṇā parittā khandhā, tetopariyañāṇassa, pubbanivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇa paccayena [PTS Page 335] [\q 335/]
Paccayo.

Appamāṇārammaṇo dhammo mahaggatārammaṇassa dhammassa ārammaṇa paccayena paccayo. Ariyā appamāṇārammaṇā cetopariyañānaṃ paccavekkhanti, pubbenivāsā, anāgataṃsa, āvajjanāya, ārammaṇa paccayena paccayo.

Parittārammaṇo dhammo parittārammaṇassa dhammassa adhipatipaccayena paccayo, ārammaṇādhipati, sahajātādhipati, - ārammaṇādhipati: dānaṃ datvā, sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ garuṃkatvā paccavekkhati, pubbe sucinṇāni taṃ garuṃ katvā paccavekkhati. Parittārammaṇe paritte khandhe garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati parittārammaṇādhipatisampayuttakānaṃ khandhānaṃ adhipati paccayena paccayo.

[BJT Page 646] [\x 646/]

Parittārammaṇo dhammo mahaggatārammaṇassa dhammassa adhipati paccayena paccayo. Ārammaṇādhipati dibbaṃ cakkhuṃ garuṃ katvā paccavekkhati. Dibbaṃ sota dhātuṃ parittārammaṇaṃ iddhividhañāṇaṃ, ceto pariyañāṇaṃ, pubbenivāsānussati ñāṇaṃ, yathākammupagañāṇaṃ. Anāgataṃsañāṇaṃ, paccavekkhati, parittārammaṇe mahaggate khandhe garuṃ katvā assādeti, taṃ garuṃ katvā mahaggatārammaṇo rāgo, diṭṭhi uppajjati.

Mahaggatārammaṇo dhammo mahaggatārammaṇassa-. Adhipatipacca-. Ārammaṇādhipaci, sahajātādhipati, -ārammaṇādhipati: viññāṇañcāyatanaṃ garuṃ katvā, nevasaññānāsaññā, mahaggatārammaṇaṃ, iddhividhañānaṃ, cetopariya, pubbenivāsā, yathākammūpakaga anāgataṃsañāṇaṃ, garuṃ katvā-. Mahaggatārammaṇe mahaggate khandhe garuṃ katvā assādeti. Taṃ garuṃ katvā mahaggatārammaṇo rāgo. Diṭṭhi, sahajātādhipati, mahaggatārammaṇādipati, sampayuttakānaṃ khandhānaṃ adhipati cca-.

Mahaggatārammaṇo dhammo parittārammaṇassa dhammassa adhipati pacca-. Ārammaṇādhipati paṭhamajjdhānapaccavekkhanaṃ garuṃ katvā paccavekkhata. Anāgataṃsañāṇapaccavekkhanaṃ garuṃ katvā, mahaggatārammaṇe paritte khandhe garuṃ katvā assādeti, taṃ garuṃ katvā parittārammaṇo rāgo, diṭṭhi uppajjati. Appamāṇārammaṇo dhammo appamāṇārammaṇassa dhammassa adhipati paccayena paccayo. Ārammaṇādhipati, sahajātādhipati, ārammaṇādhipati: ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti. Phalaṃ garuṃ katvā, sahajātādhipati, appamāṇārammaṇādhipati sampayuttakānaṃ. Khandhānaṃ-. Appamāṇārammaṇo dhammo parittārammaṇassa, ārammaṇādhipati, sekā gotubhuṃ garuṃ kavo paccavekkhanti. Vodānaṃ garuṃ katvā paccavekkhanti. Maggapaccavekkhaṇaṃ garuṃ katvā paccavekkhanti, phalaṃ paccavekkhanaṃ, nibbāṇapaccavekkhaṇaṃ, garuṃ katvā paccavekkhanti, appamāṇārammaṇo dhammo mahaggatārammaṇassa dhammassa adhipati, ārammaṇādhipati, sekhā appamāṇārammaṇaṃ cetopariyañāṇaṃ garuṃ kvā pubbenivāsā, anāgataṃsañāṇaṃ garuṃ katvā paccavekkhanti.

Parittārammaṇo dhammo parittārammaṇassa dhammassa anantara paccayena paccayo. Purimā purimā parittārammaṇā khandhā pacchimānaṃ pacchimānaṃ anantara paccayena paccayo. Parittārammaṇo mahaggatārammaṇassa dhammassa anantara paccayena paccayo. Parittārammaṇaṃ cuticittaṃ mahaggatārammaṇassa uppatticittassa

[BJT Page 647] [\x 647/]

Anantarapaccayena paccayo. Parittārammaṇaṃ bhavaṅgaṃ mahaggatārammaṇāya avajjanāya anantarapaccayena paccayo. Parittārammaṇā khandhā mahaggatārammaṇassa vuṭṭhānassa anantarapaccayena paccayo: parittārammaṇo dhammo appamāṇārammaṇassa-. Anantara paccayena. Paccayo. Parittārammaṇaṃ-. Anulomaṃ gotrabussa, anulomaṃ vodanassa, anulomaṃ phalasamāpattiyā anantarapaccayena paccayo.

Mahaggatārammaṇo dhammo mahaggatārammaṇassa dhammassa anantarapaccayena paccayo. Purimāpurimā mahaggatārammaṇā khandhā pacchimānaṃ pacchimānaṃ anantarapaccayena paccayo. Mahaggatārammaṇo parittārammaṇassa anantarapaccayena paccayo. Mahagagatārammaṇaṃ cuticittaṃ parittārammaṇassa upapatticittassa anantarapaccayena paccayo. Mahaggatārammaṇaṃ bhavaṅgaṃ parittārammaṇāya āvajjanāya anantarapaccayena paccayo. Mahaggatārammaṇā khandhā parittārammaṇassa vuṭṭhānassa anantarapaccayena paccayo. Mahaggatārammaṇo appamāṇārammaṇassa, mahaggatārammaṇaṃ anulomaṃ gotrabhussa, anulomaṃ vodānassa, anulomaṃ phalasamāpattiyā, nirodhā vuṭṭhaśantassa, nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo.

Appamāṇārammaṇo appamāṇārammaṇassa anantarapaccayena paccayo. Purimā purimā appamāṇārammaṇā-. Pacchimānaṃ pacchimānaṃ anantarapacca-. Gotrabhu maggassa, vodānaṃmaggassa, maggo phalassa, phalaṃ phalassa, anantara cca-. Appamāṇārammaṇo parittārammaṇassa anantarapacca-. Maggapaccavekkhanā parittārammaṇassa vucṭhānassa phalapaccavekkhanā parittārammaṇassa vuṭṭhānassa. Nibbānapaccavekkhanā parittārammaṇassa vuṭṭhānassa, appamāṇārammaṇaṃ cetopariyañānaṃ parittārammaṇassa vuṭṭhānassa, pubbenivāsānussatiñāṇaṃ parittārammaṇassa vuṭṭhānassa, anāgataṃsa ñāṇaṃ parittārammaṇassa vuṭṭhānassa, palaṃ parittārammaṇassa vuṭṭhānassa anantara cca-. Appamāṇārammaṇo dhammo mahaggatārammaṇassa anantara pacca-. Maggapaccavakkhānā mahaggatārammaṇassa vuṭṭhānassa, phalapaccavekkhāna mahaggatā, nibbānapaccavekkhanā mahaggatārammaṇassa, phalaṃ mahaggatārammaṇasse vuṭṭhānassa anantara pacca-.

Parittārammaṇo dhammo parittārammaṇassa dhammassa samanantarapaccayena paccayo. (Anantara sadisaṃ. )

Parittārammaṇo dhammo parittārammaṇassa dhammassa sahajātapacca-. Aññamañña pacca-, nissaya pacca-. Tīṇi. (Paṭiccavāra sadisā

[BJT Page 648] [\x 648/]

Kātabbā, ) upanissaya paccayo. Ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo -pakatūpanissayo: parittārammaṇaṃ saddhaṃ upanissāya dānaṃ deti, sīlaṃ, uposatha, parittārammaṇaṃ jhānaṃ uppādeti, vipassanaṃ, abhiññaṃ, samāpattiṃ uppādeti, mānaṃ jappeti. Diṭṭhiṃ ganhāti. Parittārammaṇaṃ sīlaṃ, paññaṃ, rāgaṃ. Dosaṃ, mohaṃ, mānaṃ, diṭṭhiṃ, patthanaṃ, kāyikaṃ sukhaṃ, kāyikaṃ dukkhaṃ, upanissāya dānaṃ deti, sīlaṃ, uposatha, parittārammaṇa jhānaṃ uppādeti, vipassanaṃ, abhiññaṃ, samāpattiṃ uppādeti, pānaṃ hanti, saṅghaṃ bhindati, parittārammaṇā saddhā -pe- paññā, rāgo, patthanā kāyikaṃ sukhaṃ, kāyikaṃ dukkhaṃ parittārammaṇāya saddhāya, paññāya, rāgassa, patthanāya, kāyikassa sukhassa kiyikassa dukkhassa upanissaya paccayena paccayo.

Parittārammaṇo dhammo mahaggatārammaṇassa dhammassa upanissaya paccayena paccayo. Ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo. -Pakatūpanissayo: parittārammaṇaṃ saddhaṃ upanissāya mahaggatārammaṇaṃ jhānaṃ uppādeti, vipassanaṃ, abhiññaṃ, samāpattiṃ uppādeti, mānaṃ, jappeti. Diṭṭhiṃ gaṇhāti. Parittārammaṇaṃ sīlaṃ, paññaṃ, rāgaṃ, patthanaṃ, kāyikaṃ sukhaṃ, kāyikaṃ dukkhaṃ upanissāya mahaggatārammaṇaṃ jhānaṃ uppādeti, vipassanaṃ, abhiññaṃ, samāpattiṃ uppādeti; mānaṃ jappeti, diṭṭhiṃ gaṇhāti, parittārammaṇā saddhā, kāyikaṃ sukhaṃ, kāyikaṃ dukkhaṃ, mahaggatārammaṇāya, saddhāya, paññāya, rāgassa, patthanāya, upanissaya pacca-.

Parittārammaṇo dhammo appamāṇārammaṇassa-. Upanissaya pacca-. Anantarūpanissayo, pakatūpanissayo, pakatūpanissayo: parittārammaṇaṃ saddhaṃ upanissāya appānārammaṇaṃ jhānaṃ uppādeti. Maggaṃ, abhiññaṃ, samāpattiṃ uppādeti. Parittārammaṇaṃ sīlaṃ, paññaṃ, rāgaṃ, kāyikaṃ sukhaṃ, kāyikaṃ dukkhaṃ, upanissāya appamāṇārammaṇaṃ jhānaṃ uppādeti, maggaṃ, abhiññaṃ, samāpattiṃ uppādeti. Parittārammaṇā saddhā, kāyikaṃ sukhaṃ, appamāṇārammaṇaya saddhāya paññāya upanissaya pacca-.

Mahaggatārammaṇo dhammo mahaggatārammaṇassa-. Upanissaya pacca-. Ārammaṇūpanissayo, anantarūpanissayo, pakatupanissaye, pakatūpanissayo9 mahaggatārammaṇaṃ saddhaṃ upanissāyamahaggatārammaṇaṃ jhānaṃ uppādeti, vipassanaṃ, abhiññaṃ, samāpattiṃ, mānaṃ, diṭṭhiṃgaṇhāti, mahaggatārammaṇaṃ sīlaṃ, pañññaṃ, rāgaṃ, patthanaṃ

[BJT Page 649] [\x 649/]

Upanissāya mahaggatārammaṇaṃ jhānaṃ diṭṭhiṃ gaṇhāti. Mahaggatārammaṇā saddhā, paññā, rāgo patthanā mahaggatārammaṇāya saddhāya patthanāya upanissaya pacca-.

Mahaggatārammaṇo parittārammaṇassa upanissaya pacca-. Ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo, - pakatūpanissayo- mahaggatārammaṇaṃ saddhaṃ upanissāya dānaṃ deti, sīlaṃ samādiyati. Uposathakammaṃ karoti, parittārammaṇaṃ jhānaṃ vipassanaṃ, abhiññaṃ, samāpattiṃ, mānaṃ jappeti, diṭṭhiṃ gaṇhāti, mahaggatārammaṇaṃ sīlaṃ. Patthanaṃ upanissāya dānaṃ deti, diṭṭhiṃ gaṇhāti, mahaggatārammaṇā saddhā, patthanā, parittārammaṇāya saddhāya, patthanāya, kāyikassa sukhassa, kāyikassa dukkhassa upanissaya pacca-.

Mahaggatārammaṇe dhammo appamāṇārammaṇassa-. Upanissaya pacca. Anantarūpanissayo, pakatūpanissayo, -pakatūpanissayo: mahaggatārammaṇaṃ saddhaṃ upanissāya appamāṇārammaṇaṃjhānaṃ, maggaṃ, abhiññaṃ, samāpattiṃ uppādeti, mahaggatārammaṇaṃ sīlaṃ patthanaṃ, upanissāya appamāṇarammaṇaṃ jhānaṃ samāpattiṃ uppādeti, mahaggatārammaṇā saddhā, patnā appamāṇārammaṇāya saddhāya. Paññāya upanissaya pacca-.

Appamāṇārammaṇo appamāṇārammaṇassa upanissaya pacca ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo, pakatūpanissayo: appamāṇārammaṇaṃ saddhaṃ upanissāya appamāṇārammaṇaṃ jhānaṃ, maggaṃ, abhiññaṃ, samāpattiṃ uppādeti. Appamāṇārammaṇaṃ sīlaṃ, paññaṃ, nissāya appamāṇārammaṇaṃ jhānaṃ, maggaṃ, samāpattiṃ uppādeti, appamāṇārammaṇā saddhā, paññā, appamāṇārammaṇāya saddhāya, paññāya, phalasamāpattiyā upanissaya pacca-.

Appamāṇārammaṇo parittārammaṇassa upanissaya pacca-. Ārammanūpanissayo anantarūpanissayo, pakatūpanissayo, pakatūpanissayo: appamāṇārammaṇaṃ saddhaṃ upanissāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, parittārammaṇaṃ jhānaṃ uppādeti, vipassanaṃ, abhiññaṃ samāpattiṃ uppādeti, appamāṇārammaṇaṃ sīlaṃ, paññaṃ, upanissāya dānaṃ deti, samāpattiṃ uppādeti, appamāṇārammaṇā saddhāpaññā parittārammaṇāya saddhāya paññāya kāyikassa sukhassa, kāyikassa dukkhassa, upanissaya pacca-.

[BJT Page 650] [\x 650/]

Appamāṇārammaṇo dhammo mahaggatārammaṇassa-. Upanissaya pacca-. Ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo, -pakatūpanissayo: appamāṇārammaṇaṃ saddhaṃ upanissāya mahaggatārammaṇaṃ jhānaṃ, vipassanaṃ, abhiññaṃ, samāpattiṃ uppādeti, appamāṇārammaṇaṃ sīlaṃ, paññaṃ upanissāya mahaggatārammaṇaṃ jhānaṃ, vipsanaṃ, abhiññaṃ, samāpattiṃ uppādeti, appamāṇārammaṇā saddhā, paññā, mahaggatārammaṇāya saddhāya, paññāya, upanissaya paccayena paccayo.

Parittārammaṇo dhammo parittārammaṇassa dhammassa āsevana paccayena paccayo, purimā purimā parittārammaṇā khandhā pacchimānaṃ pacchimānaṃ parittārammaṇānaṃ khandhānaṃ āsevana paccayena paccayo, parittārammaṇo appamāṇārammaṇassa, āsevana paccayena paccayo, parittārammaṇaṃ anulomaṃ gotrabhussa, anulomaṃ vodānassa āsevana pacca-. Mahaggatārammaṇā mahaggatārammaṇassa āsevana pacca-. Purimā purimā mahaggatārammaṇā khandhā pacchimānaṃ pacchimānaṃ mahaggatārammaṇānaṃ khandhānaṃ āsevana pacca, mahaggatārammaṇo appamāṇārammaṇassa āsevana pacca-. Mahaggatārammaṇaṃ anulomaṃ gocrabhussa, anulomaṃ vodānassa āsevana pacca-. Appamāṇo appamāṇārammaṇassa āsevana pacca, purimā purimā appamāṇārammaṇā khandhā pacchimānaṃ pacchimānaṃ appamāṇārammaṇānaṃ khandhānaṃ āsevana pacca-. Gotrabhra maggassa, vodānaṃ maggassa āsevana pacca-.

Parittārammaṇo dhammo parittārammaṇassa-. Kammapaccayena paccayo. Sahajātā nānākhaṇikā, - sahajātāparittārammaṇā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo, nānākhaṇikā, parittārammaṇā cetanā vipākānaṃ parittārammaṇānaṃ khandhānaṃ kammapaccayena paccayo, mahaggatārammaṇo mahaggatārammaṇassa kammapaccayena paccayo, sahajātā, nānākhaṇikā, sahajātā mahaggatārammaṇā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo, nānākhaṇikā mahaggatārammaṇā cetanā vipākānaṃ mahaggatārammaṇānaṃ khandhānaṃ kammapaccayena paccayo, mahaggatārammaṇo parittārammaṇassa kammapaccayena paccayo, nānākhaṇikā mahaggatārammaṇā cetanā vipākānaṃ parittārammaṇānaṃ khandhānaṃ kammapaccayena paccayo.

Appamāṇārammaṇo appamāṇārammaṇassa kammapaccayena paccayo sahajātā nānākhaṇikā, -sahajātā appamāṇārammaṇā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo, nānākhaṇikā appa

[BJT Page 651] [\x 651/]

Mānārammaṇā cetanā vipākānaṃ appamāṇārammaṇānaṃ khandhānaṃ kammapacca-. Appamāṇārammaṇo parittārammaṇassa kammapaccayena paccayo, nānākhaṇikā appamāṇārammaṇā cetanā vipākānaṃ parittārammaṇānaṃ khandhānaṃ kammapaccayena paccayo.

Parittārammaṇo parittārammaṇassa vipākapaccayena paccayo, āhārapacca-. Indriya pacca-. Jhānapacca-. Maggapacca-. Sampayuttapacca-. Atthipacca-. Natthipacca-. Vigatapacca-. Avigatapacca-.

Hetuyā tīni, ārammaṇe satta, adhipatiyā satta, anantare nava, samanantare nava, sahajāte tīni, aññamaññe tīni, nissaye tīni, upanissaye nava, āsevane pañca, kammepañca, vipāke tīṇi, āhāre tīni, indriye, jhāne, magge, sampayutte, atthiyā tīṇi, natthiyā nava, vigate nava, avigate tīni, (evaṃ gaṇetabbaṃ. )

Anulomaṃ.

Parittārammaṇo dhammo parittārammaṇassa-. Ārammaṇapaccayena paccayo, sahajāta, upanissaya, kammapaccayena ccayo, parittārammaṇo mahaggatārammaṇassa ārammaṇapacca-. Upanissayapacca-. Parittārammaṇo dhammo appamāṇārammaṇassa upanissayapaccayena paccayo, mahaggatārammaṇo mahaggatārammaṇassa ārammaṇapaccayena paccayo, sahajātapaccayena paccayo, upanissayapaccayena paccayo, mahaggatārammaṇo parittārammaṇassa ārammaṇapaccayena paccayo, apanissaya paccayena paccayo, kammapacca-. Mahaggatārammaṇo dhammo appamāṇārammaṇassa upanissayapacca-. Appamāṇārammaṇo dhammo appamāṇārammaṇassa upanissayapacca-. Appamāṇārammaṇo dhammo appamāṇārammaṇassa ārammaṇapacca-. Sahajātapacca, apanissayapacca, appamāṇārammaṇo dhammo parittārammaṇassa ārammaṇapacca, upanissayapacca, kammapacca, appamāṇārammaṇo dhammo mahaggatārammaṇassa ārammaṇapacca-. Upanissayapaccayena paccayo.

Anulomaṃ.

Parittārammaṇo dhammo parittārammaṇassa-. Ārammaṇapaccayena paccayo, sahajāta, upanissaya, kammapaccayena paccayo, parittārammaṇo mahaggatārammaṇassa ārammaṇapacca-. Upanissayapacca-. Parittārammaṇo dhammo appamāṇārammaṇassa upanissayapaccayena paccayo, mahaggatārammaṇo mahaggatārammaṇassa ārammanapaccayena paccayo, sahajātapaccayena paccayo, apanissayapaccayena paccayo, mahaggatārammaṇo parittārammaṇassa ārammaṇapaccayena paccayo, apanissaya paccayena paccayo, kammapacca0. Mahaggatārammaṇo dhammo appamāṇārammaṇassa upanissayapacca0. Appamāṇārammaṇo dhammo appamāṇārammaṇassa ārammaṇapacca-. Sahajātapacca, upanissayapacca, appamāṇārammaṇo, dhammo parittārammaṇassa ārammaṇapacca, apanissayapacca, kammapacca, appamāṇārammaṇo dhammo mahaggatārammaṇassa ārammaṇapacca-. Upanissayapaccayena paccayo.

Na hetuyā nava, na ārammaṇe nava, na adhipatiyā nava, na anantare nava, na samanantare nava, na sahajāte nava, na aññamaññe nava, na nissaye nava, na upanissaye satta, na purejāte nava, na pacchājāte nava, na āsevane nava, (saṃkhittaṃ, ) na magge nava, na sampayutte nava, na vippayutte nava, no atthiyā nava, no natthiyā nava, no vigate nava, no avigate nava, (evaṃ gaṇetabbaṃ. )

Paccaniyaṃ.

[BJT Page 652] [\x 652/]

Hetupaccayā na ārammaṇe tīni, na adhipatiyā, na anantare, na samanantare, na upanissaye, na purejāte, na pacchājāte, na āsevane tiṇi, (saṃkhittaṃ. ) Na magge, na vippayutte, no natthiyā, no vigate tiṇi, (evaṃ gaṇetabbaṃ)

Paccanīyānulomaṃ.

Parittārammaṇattikaṃ niṭṭhitaṃ.

14. Hīnattikaṃ.

Hīnaṃ dhammaṃ paṭicca hīno dhammo uppajjati hetupaccayā, hīnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandhā, hīnaṃ dhammaṃ paṭicca majjhimo dhammo uppajjati hetupaccayā, hīne khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, hīnaṃ dhammaṃ paṭicca hīno ca majjhimo ca dhammā uppajjanti hetupaccayā, hīnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ. Dve khandhe, majjhimaṃ dhammaṃ paṭicca majjhimo. Majjhimaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, cittasamuṭṭhanañca rūpaṃ. Dve khandhe, paṭisandhikkhaṇe khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ, paṇītaṃ dhammaṃ paṭicca paṇīto dhammo uppajjati hetupaccayā, tīni, majjdhimañca paṇītañca dhammaṃ paṭicca majjdhimo dhammo-. Hetupaccayā, paṇīte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃrūpaṃ. Hīnañca macjhimañca dhammaṃ paṭicca majjhimo dhammo, hetu paccayā, hīne khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (Hīnattikaṃ saṃkiliṭṭhattika sadisaṃ vitthāretabbaṃ, ) paripuṇṇaṃ.

Hīnattikaṃ niṭṭhitaṃ.

15. Micchattattikaṃ

Micchattaniyataṃ dhammaṃ paṭicca micchattaniyato dhammo uppajjati hetupaccayā, micchattaniyataṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve

[BJT Page 653] [\x 653/]

Khandhe, micchattaniyataṃ dhammaṃ paṭica aniyato dhammo uppajjati hetupaccayā, micchattaniyate khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Micchattaniyataṃ dhammaṃ paṭicca micchattaniyato ca aniyato ca dhammā uppajjanti hetupaccayā. Micchattaniyataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe.

Sammattaniyataṃ dhammaṃ paṭicca sammattaniyato dhammo. Hetupaccayā. Tīni, aniyataṃ dhammaṃ paṭicca aniyato dhammo, hetupaccayā, aniyataṃ ekaṃ khandhaṃ paṭicca tayo khandhācittasamuṭṭhānañca rūpaṃ. Dve khandhe, paṭisandhikkhaṇe, aniyataṃ ekaṃ khandhaṃ paṭicca tayo khandhā, kamattā ca rūpaṃ. Dve khandhe, khandhe paṭicca vatthuṃ vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, dve mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ. Kaṭattārūpaṃ, upādārūpaṃ.

Micchattaniyatañca aniyatañca dhammaṃ paṭicca aniyato, hetu paccayā, micchattaniyate khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. Sammattaniyatañca aniyatañca, aniyato, hetupaccayā. Sammattaniyate khandhe ca mahabhute ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. Micchattaniyataṃ dhammaṃ paṭicca micchattaniyato dhammo, ārammaṇa paccayā, micchattaniyataṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe, sammattaniyataṃ dhammaṃ-. Sammattaniyato, ārammaṇapaccayā, sammattaniyataṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe.

Aniyataṃ dhammaṃ paṭicca aniyato dhammo uppajjati ārammaṇa paccayā, aniyataṃ ekaṃ khandhaṃ. Paṭicca tayo khandhā. Dve khandhe, paṭisandhikkhaṇe aniyataṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe vatthuṃ paṭicca khandhā, (sabbe paccayā iminākāraṇena vitthāretabbā saṃkhittaṃ. )

Hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava, anantare tīni, samanantare tīni, sahajātenava, aññamaññe tīni, nissaye nava, upanissaye tīni, purejāte tīni, āsevane tīṇi, kamme nava, vipāke ekaṃ, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte tīni, vippayutte nava, atthiyā nava, natthiyā tīṇi, vigate nava, evaṃ (gaṇetabbaṃ. )

Anulomaṃ.

Aniyataṃ dhammaṃ paṭicca aniyato dhammo uppajjati na hetupaccayā. Ahetukaṃ aniyataṃ ekaṃ khandhaṃ paṭicca tayo khandhā

[BJT Page 654] [\x 654/]

Cittasamuṭṭhānañca rūpaṃ. Dve khandhe, ahetukapaṭisandhikkhaṇe. Ekaṃ mahābhūtaṃ paṭicca, bāhiraṃ, āhāra, utu, asaññasattānaṃ, vicikicchāsahagate uddhacca sahagato khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

Micchattaniyataṃ dhammaṃ paṭicca aniyato dhammo uppajjati na ārammaṇapaccayā, micchattaniyate khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, (saṃkittaṃ. )

Micchattaniyataṃ dhammaṃ-. Micchattaniyato dhammo uppajjati na adhipatipaccayā, micchattaniyate khandhe paṭicca micchattaniyatādhipati, sammattaniyataṃ dhammaṃ.

Sammattaniyato dhammo uppajjati na adhipatipaccayā, sammattaniyate khandhe paṭicca sammattaniyatādhipati, aniyataṃ dhammaṃ paṭicca aniyato dhammo uppajjati na adhipatipaccayā, aniyataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe, paṭisandhikkhaṇe, khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ, (saṃkhittaṃ. ) Asaññasattānaṃ -pe- micchattaniyataṃ, aniyato, na anantarapaccayā, (saṃkhittaṃ. Sabbāni paccayāni vitthāretabbāni)
Na hetuyā ekaṃ, na ārammaṇe pañca, na adhipatiyā tīṇi, na anantare pañca, na samanantare pañca, na aññamaññe pañca, na upanissaye pañca, na purejāte cha, na pacchājāte nava, na āse vane pañca, na kamme tīni, na vipāke nava, na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte pañca, na vippayutte dve, no natthiyā pañca, no vigate pañca, (evaṃ gaṇetabbaṃ. )

Paccanīyaṃ.

Hetupaccayā na ārammaṇe pañca, na adhipatiyā tīni, na anantare, na samanantare, na aññamaññe, na upanissaye pañca, na purejāte cha, na pacchājāte nava, na āsevane pañca, na kamme tīṇi, na vipāke nava, na sampayutte pañca, na vippayutte dve, no natthiyā pañca, no vigate pañca, (evaṃ gaṇetabbaṃ. )

Anuloma paccaniyaṃ.

Na hetupaccayā ārammaṇe ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, (saṃkhittaṃ) vigate ekaṃ, (evaṃ gaṇetabbaṃ. )

Paccanīyānulomaṃ.

[BJT Page 655] [\x 655/]

(Sahajātavāro paṭiccavāra sadiso, )

Micchattaniyataṃ dhammaṃ paccayā micchattaniyato dhammo, hetu paccayā, tīni, -pesammattaniyataṃ dhammaṃ paccayā sammattaniyato dhammo, hetu paccayā, tīni, aniyataṃ dhammaṃ paccayā aniyato dhammo, hetu paccayā, aniyataṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe, paṭisandhikkhaṇe khandhe paccayā vatthu. Vatthuṃ paccayā khandhā, ekaṃ mahābhūtaṃ paccayā. Vatthuṃ paccayā aniyatā khandhā, aniyataṃ dhammaṃ paccayā micchatta niyato, hetu paccayā. Vatthuṃ paccayā micchattaniyatā khandhā, aniyataṃdhammaṃ paccayā sammattaniyato, hetupaccayā. Vatthuṃ paccayā sammattaniyatā khandhā aniyataṃ dhammaṃ paccayā micchattaniyato ca aniyato ca dhammā, hetupaccayā. Vatthuṃ paccayā micchattaniyatā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ.

Aniyataṃ dhammaṃ paccayā sammattaniyato ca aniyato ca-. Hetu paccayā. Vatthuṃ paccayāsammattaniyatā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ. Micchattaniyatañca aniyatañca dhammaṃ paccayā micchattaniyatā, hetupaccayā. Micchattaniyataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, dve khandhe.

Micchattaniyatañca aniyatañca dhammaṃ paccayā aniyato dhammo, hetupaccayā micchattaniyate khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, micchatta niyatañca aniyatañca dhammaṃ, micchatta niyato ca aniyato ca dhammā, hetupaccayā, micchattaniyataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā. Dve khandhe, micchattaniyate khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. Sammatta niyatañca aniyatañca, sammattaniyato, hetu paccayā. Tīṇi pañhā (micchattasadisaṃ, evaṃ gaṇetabbaṃ. )

Micchattaniyataṃ dhammaṃ, micchattaniyato, ārammaṇapaccayā (saṃkhittaṃ, ) (kusalantike paccayavāra sadisaṃ vibhajitabbaṃ, avigata paccayā. )

Hetuyā sattarasa, ārammaṇe satta, adhipatiyā sattarasa, anantare satta, samanantare satta, sahajāte sattarasa, aññamaññe satta, nissaye sattarasa, upanissaye satta, purejāte satta, āsevane satta, kamme sattarasa, vipāke ekaṃ, āhāre sattarasa, indriye sattarasa, jhāne sattarasa, magge sattarasa.

[BJT Page 656] [\x 656/]

Sampayutte satta, vippayutte sattarasa, atthiyā sattarasa, natthiyā satta, vigate satta, avigate sattarasa, (evaṃ gaṇetabbaṃ. )

Anulomaṃ.

Aniyataṃ dhammaṃ paccayā aniyato, na hetupaccayā. Ahetukaṃ aniyataṃ ekaṃ khandhaṃ paccayā tayo khandhā, cittasamuṭṭhānañca rūpaṃ, dve khandhe, ahetukapaṭisandhikkhaṇe khandhe paccayā vatthuṃ vatthuṃ paccayā khandhā, ekaṃ mahābhūtaṃ, asaññasattānaṃ, cakkhāyatanaṃ paccayā cakkuviññāṇaṃ, kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayāahetuka aniyatā khandhā, vicikicchā sahagate uddhacca sahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhacca sahagato moho.

Micchattaniyataṃ dhammaṃ, aniyato dhammo-. Na ārammaṇapaccayā. Micchattaniyate khandhepaccayā cittasamuṭṭhānaṃ. (Kusalantika sadisaṃ. ) (Pañca kātabbā, )macchattaniyataṃ dhammaṃ, micchattaniyatādhipati, na adhipati paccayā, micchattaniyate khandhe paccayā micchattaniyatādhipati, sammattaniyataṃ dhammaṃ, sammattaniyato dhammo, na adhipati paccayā sammattaniyate khandhe, paccayā sammattaniyatādhipati, aniyataṃ dhammaṃ, aniyato dhammo, na adhipati paccayā. Aniyataṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañcarūpaṃ. Dve khandhe, paṭisandhikkhaṇe (saṃkhittaṃ, ) asaññasattānaṃ, cakkhāyatanaṃ paccayā. Kāyāyatanaṃ paccayā, vatthuṃ paccayā aniyatā khandhā.

Aniyataṃ dhammaṃ, micchattaniyato, na adhipati paccayā. Vatthuṃ paccayā micchattaniyatādhipati, aniyataṃ dhammaṃ, sammattaniyato, na adhipati paccayā, vatthuṃ paccayā sammattaniyatādipati, micchattaniyatañca aniyatañca dhammaṃ, micchattaniyato na adhipatipaccayā. Micchatta niyate khandhe ca vatthuñca paccayā micchattaniyatādhipati, sammatta niyatañca aniyatañcasamattaniyato, nādhipati, sammatta niyate khandhe ca vatthuñca paccayā, sammattaniyatādhipati.

Micchattaniyataṃ dhammaṃ, aniyato, na anantara paccayā (saṃkhittaṃ) no natthipaccayā, no vigata paccayā.

Na hetuyā ekaṃ, na ārammaṇe pañca, na adhipatiyā satta, na anantare pañca, na samanantare pañca. Na aññamaññe pañca, na upanissaye pañca, na purejāte cha, na pacchājāte sattarasa, na āsevane pañca, na kamme satta, na vipāke

[BJT Page 657] [\x 657/]

Sattarasa, na āhāre ekaṃ, na indriye, na jhāne, na magge ekaṃ, na sampayutte pañca, na vippayutte dve, no natthiyā pañca, no vigate pañca, (evaṃ gaṇetabbaṃ. )

Paccanīyaṃ.

Hetupaccayā na ārammaṇe pañca, na adhipatiyā satta, na anantare pañca, na samanantare, na aññamaññe, na upanissaye pañca, na purejāte cha, na pacchājāte sattarasa, na āsevane pañca, na kamme satta, na vipāke sattarasa, na sampayutte pañca, na vippayutte dve, no natthiyā pañca, no vigate pañca, (evaṃ gaṇetabbaṃ. )

Anulomapaccanīyaṃ.

Na hetupaccayā ārammaṇe ekaṃ, anantare ekaṃ, (saṃkhittaṃ. ) Avigate ekaṃ, (evaṃ gaṇetabbaṃ. )

Paccanīyānulomaṃ.

(Nissayavāro paccayavāra sadiso)

Micchattaniyataṃ dhammaṃ saṃsaṭṭho micchattaniyato dhammo, uppajjati hetupaccayā, micchattaniyataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve khandhe, sammatta niyataṃ dhammaṃ saṃsaṭṭho sammattaniyato hetupaccayā, sammattaniyataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve khandhe, aniyataṃ dhammaṃ saṃsaṭṭho aniyato, hetupaccayā, aniyataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve khandhe, -pepaṭisandhikkhaṇe.

Micchattaniyataṃ dhammaṃ saṃsaṭṭho micchattaniyato ārammaṇa paccayā, (saṃkhittaṃ. ) Avigata paccayā.

Hetuyā tīṇi, ārammaṇe tīṇi, (saṃkhittaṃ) kamme tiṇi. Vipāke ekaṃ, āhāre tīni, avigate tīni, (evaṃ gaṇetabbaṃ. )

Anulomaṃ.

Aniyataṃ dhammaṃ saṃsaṭṭho aniyato-. Na hetupaccayā, ahetukaṃ aniyataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe, ahetuka paṭisandhikkhaṇe, mīcchattaniyataṃ dhammaṃ saṃsaṭṭho micchattaniyato dhammo uppajjati na adhipati paccayā. Micchattaniyate khandhe saṃsaṭṭho micchattaniyatādipati, sammattaniyataṃ, sammattaniyato na adhipati

[BJT Page 658] [\x 658/]

Sammattaniyate khandhe saṃsaṭṭho sammattaniyatādhipati, aniyataṃ dhammaṃ. Aniyato dhammo, na adhipati, aniyataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā. Dve khandhe, paṭisandhikkhaṇe.

Sammattaniyataṃ dhammaṃ, sammattaniyato dhammo, na purejāta paccayā, arūpe sammattaniyataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve khandhe, aniyataṃ dhammaṃ, aniyato dhammo, na purejāta paccayā, arūpe aniyataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve khandhe, paṭisandhikkhaṇe, micchattaniyataṃ micchattaniyato, na pacchājāta paccayā, paripuṇṇaṃ.

Aniyataṃ dhammaṃ saṃsaṭṭho aniyato dhammo, na āsevanapaccayā, aniyataṃ ekaṃ khandhaṃ saṃsaṭṭhā, dve khandhe, paṭisandhikkhaṇe,

Micchattaniyataṃ-. Micchattaniyato, na kammapaccayā, na vipāka paccayā, aniyataṃ dhammaṃ, aniyato dhammo na jhānapaccayā, pañca viññāṇaṃ, na maggapaccayā, ahetukaṃ aniyataṃ, sammattaniyataṃ dhammaṃ, sammattaniyato, na vippayuttapaccayā, arūpe sammattaniyataṃ ekaṃ khandhaṃ, tayo khandhā. Dve khandhe, aniyataṃ dhammaṃ aniyato dhammo, na vippayuttapaccayā, arūpe aniyataṃ ekaṃ khandhaṃ dve khandhe.

Na hetuyā ekaṃ, na adhipatiyā tīni, na purejāte dve, na pacchājāte tīni, na āsevane ekaṃ, na kamme tīni, na vipāke tiṇi, na jhāne ekaṃ, na magge ekaṃ, navippayutte dve, (evaṃ gaṇetabbaṃ. )

Paccanīyaṃ.

Hetupaccayā na adhipatiyā tīni, na purejāte dve, na paccachājāte tīṇi, na āsevaneekaṃ, na kamme tīṇi, na vipāke tini, na vippayutte dve, (evaṃ gaṇetabbaṃ. )

Anulāma paccaniyaṃ.

Na hetupaccayā ārammaṇe ekaṃ, anantare (ekaṃ, saṃkhittaṃ. ) Avigate ekaṃ. (Evaṃ gaṇetabbaṃ. )

Paccanīyānulomaṃ.

(Sampayuttavāro saṃsaṭṭhavāra sadiso. )

Micchattaniyato dhammo micchattaniyatassa dhammassa hetupaccayena paccayo. Micchattaniyatā hetu sampayuttakānaṃ khandhānaṃ

[BJT Page 659] [\x 659/]

Hetupaccayena paccayo. Micchattaniyato dhammo aniyatassa dhammassa hetupaccayena paccayo, mucchattaniyatāhetu cittasamuṭṭhānānaṃ. Micchātatniyato micchattaniyatassa ca aniyatassa ca dhammassa hetupaccayena paccayo, micchattaniyatā hetu sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. Sammattaniyato dhammosammattaniyatassa dhammassa hetupaccayena paccayo. Tīṇi, aniyato dhammo, aniyatassa dhammassa hetupaccayena paccayo. Aniyatā hetu sampayuttakānaṃ khandhānaṃ cittasumaṭṭhānānaṃ, paṭisandhikkhaṇe.

Micthattāniyato dhammo aniyatassa dhammassa ārammaṇapaccayena paccayo. Ariyā micchattaniyate pahine kilese paccavekkhanti. Pubba samudāciṇṇe kilese jānanti, micchattaniyate khandhe aniccato vipsanti, cetopariyañāṇena micchattaniyatacittasamaṅgissa cittaṃ jānanti, micchattaniyatā khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa, yathākammūpaga-. Anāgātaṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Sammattaniyato dhammo aniyatassa dhammassa ārammaṇapaccayena paccāyo, ariyā maggā vuṭaṭṭhahitvā maggaṃ paccavekkhanti, cetopariyañāṇena sammattaniyatacittasamaṅgissa cittaṃ jānanti, sammattaniyatā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Aniyato dhammo aniyatassa ārammaṇapaccayena paccayo. Dānaṃ datvā, sīlaṃ samāyitvā, uposathakammaṃ katvā, taṃ paccavekkhanti. Pubbe suciṇṇāni, jhānā vuṭṭhahitvā jhānaṃ paccavekkhanti, ariyā phalaṃ paccavekkhanti, nibbānaṃ paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo, ariyā aniyate pahine kilese paccavekkhanti, vikkhamhite kilese, pubbe samudāciṇṇe, cakkhuṃ, vatthuṃ aniyate khandhe aniccato dukkhato anattato vipassanti, assādenti, abhinandanti, taṃ ārabbha aniyato rāgo domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ passati, dibbāya sotādhātuyā saddaṃ suṇāti cetopariyañāṇena aniyata cittasamaṅgissa cittaṃ jānāti, akāsānañcāyatanaṃ viññāṇañcāyatanassa, ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa ārammaṇapacca-. Rūpāyatanaṃ cakkhuviññāṇassa, phoṭṭhabbāyatanaṃ kāyaviññāṇassa ārammaṇapacca-.

[BJT Page 660] [\x 660/]

Aniyatā khandhā iddhividhañāṇassa, cetopariya-. Pubbenivāsā-. Yathākammūpaga-. Anāgataṃsa-. Āvajjanāya ārammaṇapacca-.

Aniyato micchattaniyatassa dhammassa ārammaṇapacca-. Rūpajīvitīvdriyaṃ mātughātakammassa, pitughātakammassa, arahantaghātakammassa, ruhirappādakammassa ārammaṇapacca-. Yaṃ vatthuṃ parāmasantassa micchattaniyatā khandhā uppajjanti, taṃ vatthuṃ michchattaniyatānaṃ khandhānaṃ ārammaṇapaccayena paccayo.

Aniyato dhammo sammattaniyatassa dhammassa ārammaṇapaccayena paccayo. Nibbānaṃ maggassa ārammaṇapacca-.

Micchattaniyato dhammo micchattaniyatassa-. Adhipatipacca-. Sahajātādhipati, micchattaniyatādhipati, sampayuttakānaṃ khandhānaṃ adhipatipacca-. Micchattaniyato dhammo aniyatassa adhipatipacca-. Sahajātādhipati, micchattaniyatādipati cittasamuṭṭhānānaṃ adhipati.

Micchattaniyato dhammo micchattaniyatassa ca aniyatassa ca dhammassa adhipatipacca-. Sahajātādhipati, micchattaniyatādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃadhipatipacca-. Sammattaniyato dhammo sammattaniyatassa dhammassa adhipati, sahajātādhipati sammattaniyatādhipati sampayuttakānaṃ khandhānaṃ adhipatipacca-. Sammattaniyato dhammo aniyatassa dhammassa adhipatipacca-. Ārammaṇādhipati sahajātādhipati, - ārammaṇādhipati: ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti, sahajātādhipati, sammattaniyatādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipacca-.

Sammattaniyato, sammattaniyatassa ca aniyatassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati sammattaniyatādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ. Aniyato dhammo aniyatassa dhammassa adhipatipacca-. Ārammaṇādhipati, sahajātādhipati, - ārammaṇādhipati: dānaṃ datvā, sīlaṃ uposatha-. Taṃ garuṃ katvā paccavekkhata, pubbe suviṇnāni garuṃ katvā paccavekkhati, ariyā phalaṃ garuṃ katvā paccavekkhanti. Nibbānaṃ garuṃ katvānibbānaṃ gotrabhussa, vodānassa, phalassa adhipatipacca-. Cakkhuṃ vatthu niyate khandhe garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā aniyato rāgo uppajjati, sahajātādhipati, aniyatādipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipacca-. Aniyato dhammo sammattaniyatassa adhipatipacca-. Ārammaṇādhipati, nibbānaṃ maggassa adhipatipacca-.

[BJT Page 661] [\x 661/]

Micchattaniyato dhammo aniyatassa anantarapacca-. Micchattaniyatā khandhā vuṭṭhānassa anantarapacca-. Sammattaniyato dhammo anayatassa anantarapacca-. Maggo phalassa anantarapacca-. Aniyato dhammo aniyatassa dhammassa anantarapacca-. Purimā purimā aniyatā khandhā pacchimānaṃ pacchimānaṃ anantarapacca-. Anulomaṃ gotrabhussa, anulomaṃ vodānassa, phalaṃ phalassa, anulomaṃ phalasamāpattiyā, nirodā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo.

Aniyato dhammo micchattaniyatassa anantarapacca-. Aniyataṃ domanassaṃ micchattaniyatassa domanassassa anantarapacca-. Aniyatā micchādiṭṭhi niyatamicchādiṭṭhiyā anantarapacca-. Aniyato dhammo sammattaniyatassa anantarapacca-. Gotrabhu maggassa, vodānaṃ maggassa anantarapaccayena paccayo.

Micchattaniyato dhammoaniyatassa samanantarapacca-. (Anantara sidasaṃ. ) Sahajātapacca-. (Paṭiccavārasadisaṃ. )Navapañhā, (aññamaññapacca-. Paṭiccavārasadisaṃ, ) tisso pañhā, (nissayapacca-. Kusalattika sadisā. ) Terasapañhā.

Micchattaniyato micchattaniyatassa upanissayapacca-. Pakatūpanissayo, mātughātakammaṃ pitughātakammassa apanissayapacca-. Mātughātakammaṃ, pitughātakammaṃ, arahanta, ruhiruppāda, saṅbheda, niyata micchādiṭṭhiyā upanissayapacca-. (Cakkaṃ kātabbaṃ, ) niyatamicchādiṭṭhi niyatamicchādiṭṭhiyā upanissayapacca, niyatamicchādiṭṭhi mātu-. -Pesaṅghabhedakammassa upanissayapaccayena paccayo.

Micchattaniyato dhammo aniyatassa dhammassa apanissayapacca-. Anantarūpanissayo, pakatūpanissayo, - pakatūpanissayo: mātaraṃ jīvitā voropetvā tassa paṭighātattāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, pitaraṃ jīvitā voropetvā, arahantaṃ jīvitā, duṭṭhena cittena tathāgatassa lohitaṃ, saṅṃ bhivditvā tassa paṭighātattāya dānaṃ sīlaṃ uposathakammaṃ karoti.

Sammattaniyato dhammo sammattaniyatassa dhammassa upanissaya pacca-. Pakatūpanissayo, paṭhamo maggo dutiyassa maggassa upanissaya pacca-. Tatiyo maggo catutthassa maggassa upanissayapaccayena paccayo.

Sammattaniyato dhammo aniyatassa dhammassa upanissayapacca-. Ārammaṇūpanissayo, anantarūpanissoyā, pakatūpanissayo, -pakatupa.

[BJT Page 662] [\x 662/]

Nissayo: ariyā maggaṃ upanissāya anuppannaṃ samāpattiṃ uppādenti uppannaṃ samāpajjanti, saṅkhāre aniccato dukkhato anattato vipsanti, maggo ariyānaṃ atthapaṭisamamabhidāya ṭhānāṭhāna kosallassa upanissayapacca-. Maggo phalasamāpattiyā upanissayapaccayena paccayo.

Aniyato dhammo aniyatassa dhammassa upanissayapacca-. Ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo, pakatūpanissayo; aniyataṃ saddhā upanissāya dānaṃ deti, sīlaṃ, uposathaṃ jhāṃ, abhiññaṃ, samāpattiṃ, mānaṃ, diṭṭhiṃ gaṇhāti, aniyataṃ sīlaṃ, sutaṃ, cāgaṃ, paññaṃ, rāgaṃ, patthanaṃ kāyikaṃ sukhaṃ, kāyikaṃ dukkhaṃ, utuṃ, bhojanaṃ, senāsanaṃ upanissāya dānaṃ deti, nigamaghātaṃ karoti, aniyatā saddhā, paññā, rāgo senāsanaṃ aniyatāya saddhāya, kāyikassa sukhassa, kāyikassa dukkhassa, phalasamāpattiyā upanissayapacca-. Paṭhamassa jhānassa parikammaṃ tasseva, nevasaññānāsaññāyatanassa parikammaṃ tasseva, paṭhamaṃ jhānaṃ dutiyassa jhānassa, ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa, pāṇātipāto pāṇātipātassa upanissayapacca. (Cakkaṃ kātabbaṃ. )

Aniyato dhammo micchattaniyatassa apanissaya pacca-. Anantarūpanissayo, pakatūpanissayo, - pakatūpanissayo: aniyataṃ rāgaṃ upanissāya mātaraṃ jīvitā voropeti, saṅghaṃ bhindati, aniyataṃ dosaṃ, patthanaṃ, kāyikaṃ sukhaṃ, senāsanaṃ upanissāya mātaraṃ jīvitā voropeti, -pe- saṅghaṃ bhivdati, aniyato rāgo, senāsanaṃ mātughātakammassa pitughātakammassa arahanta, ruhiruppāda, saṅghabheda, niyatamicchā diṭṭhiyā upanissayapacca-. Aniyato dhammo sammattaniyatassa upanissayapaccayenapaccayo, ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo, -pakatūpanissayo: paṭhamassa maggassa parikammaṃ paṭhamassa maggassa, catutthassamaggassa parikammaṃ catutthassa maggassa upanissayapaccayena paccayo.

Aniyato dhammo aniyatassa purejāta paccayena paccayo. Ārammaṇa purejātaṃ, vatthu purejātaṃ, -ārammaṇa purejātaṃ cakkhuṃ vatthuṃ aniccato vipassati, assādeti, abhinandati, taṃ ārabbha aniyato rāgo uppajjati dibbena cakkhunā rūpaṃ, dibbāya sota dhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa, phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapacca-. Vatthu purejātaṃ, cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ vatthu aniyatānaṃ khandhānaṃ purejātapaccayena paccayo. Aniyato micchattaniyatassa dhammassa purejātapaccayena paccayo. Ārammaṇapurejātaṃ, vatthu purejātaṃ

[BJT Page 663] [\x 663/]

-Ārammaṇapurejātaṃ: rūpajīvitindriyaṃ mātughātakammassa, pitughātakammassa, arahanta, ruhiruppāda -pe- purejātapaccayena paccayo. Vatthu purejātaṃ vatthu micchattaniyatānaṃ khandhānaṃ purejāta paccayena paccayo, aniyato dhammo sammattaniyatassa dhammassa purejāta paccayena paccayo. Vatthu purejātaṃ- vatthu sammattaniyatānaṃ khandhānaṃ purejāta paccayena paccayo.

Micchattaniyato dhammo aniyatassa dhammassa pacchājātapaccayena paccayo. Pacchājātā micchattaniyatā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. Sammattaniyato dhammo aniyatassa dhammassa pacchājātapaccayena paccayo. Pacchājātā sammattaniyatā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. Aniyato dhammo aniyatassa dhammassa pacchājātapaccayena paccayo. Pacchājātā, aniyatā khandhā purejātassa imassa kāyassa pacchājāta paccayena paccayo.

Aniyato aniyatassa āsevanapaccayena paccayo, purimā purimā aniyatā khandhā pacchimānaṃ pacchimānaṃ aniyatānaṃ khandhānaṃ āsevanapaccayena paccayo, anulomaṃ gotrabhussa, anulomaṃ vodānassa, āsevana paccayena paccayo, aniyato micchattaniyatassa āsevanapaccayena paccayo, aniyataṃ domanassaṃ micchattaniyatassa domanassassa āsevanapaccayena paccayo, aniyata micchādiṭṭhi niyata micchādiṭṭhiyā āsevanapaccayena paccayo, aniyato dhammo. Sammattaniyatassa āsevanapaccayena paccayo, gotubhu maggassa, vodānaṃ maggassa āsemanapaccayena paccayo.

Micchattaniyato dhammo micchattaniyatassa dhammassa kammapaccayena paccayo, micchattaniyatā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo, micchattaniyato aniyatassa kamma paccayena paccayo, sahajātā, nānākhaṇikā-sahajātā micchattaniyatā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kamma pacca-. Nānākhaṇikā micchattaniyatā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kamma pacca-. Micchattaniyato micchattaniyatassa ca aniyatassaca kamma pacca-. Micchattaniyatā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kamma paccayena paccayo.

Sammattaniyato sammattaniyatassa kamma pacca-. Sammattaniyatā cetanā sampayuttakānaṃ khandhānaṃ kamma pacca-. Sammattaniyato

[BJT Page 664] [\x 664/]

Aniyatassa kammapacca-. Sahajātā. Nānākhaṇikā, sahajātā sammattaniyatā cetanā cittasamuṭṭhānānāṃ kammapacca-. Nānākhaṇikā sammattaniyatā cetanā vipākānaṃ khandhānaṃ kammapacca-. Sammattaniyato sammattaniyatassa ca aniyatassa ca kammapacca-. Sammattaniyatā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapacca-. Aniyato dhammo aniyatassa kammapacca-. Sahajātā, nānākhaṇikā sahajātā aniyatā cetanā sampayattakānaṃ khandhānaṃ cittasamuṭṭhānānāñca rūpānaṃ kammapacca-. Paṭisandhikkhaṇe nānākhaṇikā aniyatā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo.

Aniyato dhammo aniyatassa dhammassa vipākapaccayena paccaye. Vipāko aniyato ekokhandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipākapacca-. Paṭisandhikkhaṇe khandhā vatthussa.

Micchattaniyato dhammo micchattaniyatassa dhammassa āhāra pacca-. Indriyapacca-. Jhānapacca-. Maggapacca-. Sampayuttapacca-.

Micchattaniyato dhammo aniyatassa vippayuttapacca-. Sahajātaṃ pacchājātaṃ-sahajātā micchattaniyatā khandhā cittasamuṭṭhanānaṃ rūpānaṃ vippayuttapacca-. Pacchājātā micchattaniyatā khandhā purejātassa imassa kāyassa vippayuttapacca-. Sammattaniyato aniyatassa vippayutta pacca-. Sahajātaṃ pacchājātaṃ, sahajātā sammattaniyatā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā sammattaniyatā khandhā purejātassa imassa kāyassa vippayutta pacca-. Aniyato aniyatassa vippayuttapacca-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, sahajātā aniyatā khandā cittasamuṭṭhānānaṃ rūpānaṃ, paṭisavdikkhaṇe khandhā vatthussa vippayutta pacca-. Vatthu khandhānaṃ vippayutta pacca-. Purejātaṃ cakkhāyatanaṃ cakkhuviññāṇassa, kāyāyatanaṃ kāyaviññāṇassa, vatthu aniyatānaṃ khandhānaṃ vippayutta, pacchājātā aniyatā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayā.

Aniyato micchattaniyatassa vippayuttapacca-. Purejātaṃ vatthu micchattaniyatānaṃ khandhānaṃ vippayuttapacca-. Aniyato sammattaniyatassa vippayutta, purejātaṃ vatthu sammattaniyatānaṃ khandhānaṃ vippayuttapaccayena paccayo.

[BJT Page 665] [\x 665/]

Micchattaniyato micchattaniyatassa atthipaccayena paccayo. Micchattaniyato eko khandho tiṇṇannaṃ khandhānaṃ dve khandho dvinnaṃ khandhānaṃ, micchattaniyato aniyatassa atthipacca-. Sahajātaṃ pacchājātaṃ, sahajātā micchattaniyatā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipacca-. Pacchājātā micchattaniyatā khandhā purejātassa imassa kāyassa atthipacca-. Micchattaniyato dhammo micchattaniyatassa ca aniyatassa ca atthipacaca-. Micchattaniyato eko khavdo tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ, dve khandhā, sammattaniyato sammattaniyatassa atthipacca-. Tisso pañhā. Aniyato dhammo aniyatassa dhammassa atthipacca-. Sahajātaṃ purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, sahajāto aniyato eko khandho tiṇṇaṃnnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipacca-. Dve khandhā. Paṭisandhikkhaṇe khandhā vatthussa atthipacca-. Vatthu khandhānaṃ atthipacca-. Ekaṃ mahābhūtaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ, purejātaṃ cakkhuṃ vatthuṃ aniccato dukkhato anattato vipassati, assādeti. Abhinndati, taṃ ārabbha rāgo uppajjati, domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ passati, dibbāya sotādhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa, pheṭṭhebbāyatanaṃ kāyaṃ cakkhāyatanaṃ cakkhuviññāṇassa, kāyāyatanaṃ kāyaviññāṇassa, vatthu aniyatānaṃ khandhānaṃ atthipacca-. Pacchājātā aniyatā khandā purejātassa imassa kāyassa atthipacca-. Kabaḷīkāro āhāro imassa kāyassa atthipacca-. Rūpajīvitindriyaṃ kamattārūpānaṃ atthipaccayena paccayo.

Aniyato dhammo micchattaniyatassa atthipacca-. Purejātaṃ rūpajīvitindriyaṃ mātughāta -peruhiruppādakammassa atthipacca-. Vatthu micchattaniyatānaṃ khandhānaṃ atthipacca-. Aniyato sammattaniyatassa atthipacca-. Purejātaṃ vatthu sammattaniyatānaṃ khandhānaṃ atthapacca-. Micchattaniyato ca aniyato ca dhammā micchattaniyatassa, sahajātaṃ, purejātaṃ, sahajāto micchattaniyato eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ dve khandhā ca, micchattaniyato ca aniyato ca dhammā aniyatassa, sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, - sahajātā micchattaniyatā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipacca-. Pacchājātā micchattaniyatā khandhā ca, kabaḷīkāro āhāro ca imassa kāyassa atthipacca-. Pacchājātā micchattaniyatā khandhāca rūpajīvitindriyañca kaṭattā rūpānaṃ atthipacca-. Sammattaniyato ca aniyato ca dhammā sammattaniyatassa atthipaccayena paccayo. (Dve pañhā micchattaniyatasadisā. )

[BJT Page 666] [\x 666/]

Hetuyā satta, ārammaṇe pañca, adhipatiyā aṭṭha, anantare pañca, samanantare pañca, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye satta, purejāte tīni, pacchājāte tīṇi, āsevane tīṇi, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā pañca, vigate pañca, avigate terasa, (evaṃ gaṇetabbaṃ. )

Anulomaṃ.

Micchattaniyato dhammo micchattaniyatassa dhammassa sahajātapacca-. Upanissayapacca-. Micchattaniyato dhammo aniyatassa dhammassa ārammaṇapacca-. Sahajātapacca-. Upanissayapacca-. Pacchājātapacca-. Kammapacca-. Micchattaniyato dhammo micchattaniyatassa ca aniyatassa ca dhammassa sahajātapaccayena paccayo. Sammattaniyato sammattaniyatassa sahajātapacca-. Upanissayapacca-. Sammattaniyato aniyatassa dhammassa ārammaṇapacca-. Sahajātacca-. Upanissayapacca-. Pacchājātapaccayena paccayo. Sammattaniyato sammattaniyatassa ca aniyatassa ca dhammassa sahajātapaccayena paccayo. Aniyato dhammo aniyatassa ārammaṇapacca-. Jasajātapacca-. Upanissayapacca-. Purejāta, pacchājāta, kammapacca-. Āhārapacca, indriyapaccayena paccayo. Anīyato dhammo micchattaniyatassa ārammaṇapacca-. Upanissayapacca-. Purejātapacca-. Aniyato sammattaniyatassa ārammaṇa, upanissaya, purejāta, micchattaniyako ca aniyato ca dhammā micchattaniyatassa sahajātaṃ purejātaṃ, micchattaniyato ca aniyato ca aniyatassa sahajātaṃ pacchājātaṃ, āhāraṃ, indriyaṃ, sammattaniyato ca aniyato ca dhammā sammattaniyatassa sahajātaṃ, purejātaṃ. Sammattaniyato ca aniyato ca dhammā aniyatassa dhammassa sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ.

Na hetuyā terasa, na ārammaṇe, na adhipatiyā, na anantare, na samanantare terasa, nasahajāte nava, na aññamaññe nava, na sissaye nava, na upanissaye terasa, na purejāte ekādasa, na pacchājāte terasa, na āsevane terasa, na kamme, na vipāke, na āhāre terasa, (saṃkhittaṃ. ) Na magge terasa, na sampayutte nava, na vippayutte satta, no atthiyā satta, no natthiyā terasa, no vigate terasa, no avigate satta, (evaṃ gaṇetabbaṃ. )

Paccanīyaṃ.

[BJT Page 667] [\x 667/]

Hetupaccayā na ārammaṇe satta, na adhipatiyā satta, na anantare sata. Na samanantare satta. Na aññamaññe tiṇi, na upanissaye satta, -pe- na magge satta, na sampayutte tiṇi. Na vippayutte tiṇi, no natthiyā satta, no vigate satta, (evaṃ gaṇetabbaṃ)

Anuloma paccanīyaṃ.
Na hetupaccayā ārammaṇe pañca, adhipatiyā aṭṭha, anantare pañca, samanantare pañca, sahajāte na. Aññamañññe tiṇi, nissaye terasa, upanissaye satta, purejāte tiṇi. Paccājāte tiṇi. Āsevane tiṇi. Kamme satta, vipāke ekaṃ, āhāre satta, indriye, jhāne, magge satta, sampayutte tiṇi, vippayutte pañca, atthiyā terasa, natthiyā satta, vigate satta, avigate terasa, (evaṃ gaṇetabbaṃ)
Paccanīyānuloma

Micchāttattikaṃ niṭṭhitaṃ.

16. Maggārammaṇattikaṃ

Maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo dhammo uppajjati hetupaccayā. Maggārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandā dve khandhe. Maggārammaṇaṃ dhammaṃ paṭicca maggādhipati dhammo uppajjati hetupaccayā. Maggārammaṇaṃ ekaṃ khandhaṃ paṭicca maggādhipati tayo khandhā. Tayo khandhe paṭicca eko khandho. Dve khandhe. Maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo ca maggādhipati ca dhammā uppajjanti hetupaccayā. Maggārammaṇaṃ ekaṃ khandhaṃ paṭicca maggārammaṇā ca maggādhipati ca tayo khandhā, dve khandhe.

Maggahetukaṃ dhammaṃ paṭicca maggahetuko dhammo uppajjati hetupaccayā. Maggahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā. Dve khandhe. Maggahetukaṃ dhammaṃ paṭicca maggādipati dhammo uppajjati hetupaccayā. Maggahetukaṃ ekaṃ khandhaṃ paṭicca maggādhipati tayo khandhā. Dve khandhe. Maggahetukaṃ dhammaṃ paṭicca maggahetuko ca maggādhipati ca dhammā uppajjanti hetupaccayā. Maggahetukaṃ ekaṃ khandhaṃ paṭicca maggahetuko ca maggādipati catayo khandhā. Dve khandhe, maggādhibatiṃ dhammaṃ paṭicca maggādhipati dhammo uppajjati hetupaccayā. Maggādhipatiṃ ekaṃ khandhaṃ paṭicca tayo khandhā. Dve khandhe. Maggādhipatiṃ dhammaṃ paṭicca maggārammaṇo dhammo uppajjati.

[BJT Page 668] [\x 668/]

Hetupaccayā. Maggādipatiṃ ekaṃ khandhaṃ paṭicca maggārammaṇā tayo khandhā. Dve khandhe. Maggādhipatiṃ dhammaṃ paṭicca maggahetuko dhammo uppajjati hetupaccayā. Maggādhipatiṃ ekaṃ khandhaṃ paṭicca maggahetukā tayo khandhā, dve khandhe.

Maggādipatiṃ dhammaṃ paṭicca maggārammaṇo ca maggādhipati ca dhammā uppajjanti hetupaccayā, maggādhipatiṃ ekaṃ khandhaṃ paṭicca maggārammaṇā ca maggādhipati ca tayo khandhā, dve khandhe, maggādhipatiṃ dhammaṃ paṭicca maggahetuko ca maggādhipati ca dhammā uppajjanti hetupaccayā, maggādhipatiṃ ekaṃ khandhaṃ paṭicca maggahetukā ca maggādhipati ca tayo khandhā, dve khandhe, maggārammaṇañca maggādhipatiñca dhammaṃ paṭicca maggārammaṇe dhammo uppajjati hetupaccayā, maggārammaṇañca maggādhipatiñca ekaṃ khandhaṃ paṭicca maggārammaṇā tayo khandhā, dve khandhe, maggārammaṇañca maggādhipatiñca dhammaṃ paṭicca maggādhipati dhamme uppajjati hetupaccayā, maggārammaṇañca maggādhipatiñca ekaṃ khandhaṃ paṭicca maggādhipati tayo khandhā, dve khandhe.

Maggārammaṇañca maggādhipatiñca dhammaṃ paṭicca maggārammaṇo ca maggādipati ca dhammā uppajjanti hetupaccayā, mgārammaṇañcamaggādhipatiñca ekaṃ khandhaṃ paṭicca maggārammaṇā ca maggādhipati ca tayo khandhā, dve khandhe, maggahetukañca maggādhipatiñca dhammaṃ paṭiccamaggahetuko dhammo uppajjati hetupaccayā. Maggahetukañca maggādhipatiñca ekaṃ khandhaṃ paṭicca maggahetukā tayo khandhā, dve khandhe, maggahetukañca maggādhipatiñca dhammaṃ paṭicca maggādhipati dhammo uppajjati hetupaccayā, maggahetukañca maggādhipatiñca ekaṃ khandhaṃ paṭicca maggādhipati tayo khandhā, dve khandhe, maggahetukañca maggādhipatiñca dhammaṃ paṭicca maggahetuko ca maggādhipati ca dhammā uppajjanti hetupaccayā, maggahetukañca maggādhipatiñca ekaṃ khandhaṃ paṭicca maggahetukā ca maggādhibatica tayo khandhā, dve khandhe.

Maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo dhammo uppajjati ārammaṇapaccayā, adhipatipaccayā, anantarapaccayā, samanantarapaccayā, sahajātapaccayā, aññamañña, nissaya, upanissaya, purejāta, āsevana, kamma, āhāraṃ, indriyaṃ, jhāna magga, sampayutta, vippayutta, atthi, natthi, vigataṃ, avigatapaccayā.

[BJT Page 669] [\x 669/]

Hetuyā sattarasa, ārammaṇe, adhipatiyā, anantare, samanantare, sahajāte, aññamaññe, nissaye, upanissaye, purejāte, āsevane, kamme, āhāre, indriye, jhāne, magge, sampayutte, vippayutte, atthiyā, natthiyā, vigate, avigate sattarasa, evaṃ gaṇetabbaṃ

Anulomaṃ.

Maggārammaṇa dhammaṃ paṭicca maggārammaṇo dhammo uppajjati na hetupaccayā, ahetukaṃ maggārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe, maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo dhammo uppajjati nādhipatipaccayā, maggārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe, maggārammaṇaṃ dhammaṃ paṭicca maggādhipati dhammo uppajjati nādhipatipaccayā, maggārammaṇaṃ ekaṃ khandhaṃ paṭicca maggādhipati tayo khandhā, dve khandhe, maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo ca maggādhipati ca dhammā uppajjanti nādhipatipaccayā, maggārammaṇaṃ ekaṃ khandhaṃ paṭicca maggārammaṇā ca maggādhipati ca tayo khandhā, dve khandhe.

Maggahetukaṃ dhammaṃ paṭicca maggahetuko dhammo uppajjati nādipatipaccayā, maggahetukekhandhe paṭicca maggahetukādhipati, maggahetukaṃ dhammaṃ paṭicca maggādhibati dhammo uppajjati nādhipati paccayā, maggahetuke khandhe paṭicca maggādhipati adhipati. Maggahetukaṃ dhammaṃ paṭicca maggahetuko ca maggādhipati ca dhammā uppajjanti nādhipatipaccayā, maggahetuke khandhe paṭicca maggahetuko ca maggādhipati ca adhipati.

Maggādhipatiṃ dhammaṃ paṭicca maggādipati dhammo uppajjati nādhipatipaccayā, maggādhipati khandhe paṭicca maggādhipati, adhipati, maggādhipati ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe, maggādhipatiṃ dhammaṃ paṭicca maggārammaṇo dhammo uppajjati na adhipatipaccayā, maggādhipatiṃ ekaṃ khandhaṃ paṭicca maggārammaṇā tayo khandhā, dve khandhe, maggādhipatiṃdhammaṃ paṭicca maggahetuko na adhipatipaccayā, maggādhipati khandhe paṭicca maggahetuko adhipati, maggādhipatiṃ dhammaṃ paṭicca maggārammaṇo ca maggādhipati ca dhammā uppajjanti na adhipatipaccayā, maggādipatiṃ ekaṃ khandhaṃ paṭicca maggārammaṇo ca maggādhipati ca tayo khandhā, dve khandhe, maggādhipatiṃ dhammaṃ paṭicca maggahetuko ca maggādhipati ca dhammā

[BJT Page 670] [\x 670/]

Uppajjanti. Na adhipatipaccayā, maggādhipati khandhe paṭicca maggahetuko ca maggādhipati ca adhipati.

Maggārammaṇañca maggādhipatiñca dhammaṃ paṭicca maggārammaṇo dhammo uppajjati na adhipatipaccayā, maggārammaṇañca maggādhipatiñca ekaṃ khandhaṃ paṭicca maggārammaṇā tayo khandhā, dve kandhe. Maggārammaṇañca maggādhipatiñca dhammaṃ paṭicca maggādhipati dhammo naadhipatipaccayā, maggārammaṇañca maggādhipatiñca ekaṃ khandhaṃ paṭicca maggādhipati tayo khandhā, dve khandhe, maggārammaṇañca maggādhipatiñca dhammaṃ paṭicca maggārammaṇe ca maggādhipati ca dhammā uppajjanti na adhipatipaccayā. Maggārammaṇañca maggādhipatiñca ekaṃ khandhaṃ paṭicca maggārammaṇā ca maggādhipati ca tayo khandhā, dve khandhe, maggahetukañcamaggādhipatiñca dhammaṃ paṭicca maggahetuko dhammo uppajjati na adhipatipaccayā, maggahetuke ca maggādhipati ca khandhe paṭicca maggahetuko dipati, maggahetukañca maggādhipatiñca dhammaṃ paṭicca maggādhipati dhammo, maggahetuko ca maggādhipati ca khandhe paṭicca maggādhipati, adhipati, maggahetukañca maggādhipatiñca dhammaṃ paṭicca maggahetuko ca maggādhipati ca na adhipatipaccayā, maggahetuke ca maggādhipati ca khandhe paṭicca maggahetuko ca maggādhipati ca adhipati.

Maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo dhammo uppajjati na purejātapaccayā, na pacchājātapaccayā, paripuṇṇā dvepi.

Maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo dhammo, na āsevanapaccayā, maggārammaṇaṃekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe, maggārammaṇaṃ dhammaṃ paṭicca maggādhipati dhammo uppajjati na āsevanapaccayā, maggārammaṇaṃ ekaṃ khandhaṃ paṭicca maggādhipati tayo khandhā, dve khandhe, maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo ca maggādhipati ca dhammā, na āsevanapaccāya, maggārammaṇaṃ ekaṃ khandhaṃ paṭicca maggārammaṇā ca maggādhipati ca tayo khandhā, dve khandhe, maggādhipatiṃ dhammaṃ paṭicca maggādhipati dhammo, na āsevanapaccayā. Maggādhipatiṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe, maggādhipatiṃ dhammaṃ paṭicca maggārammaṇo, na āsevanapaccayā, maggādhipatiṃ ekaṃ khandhaṃ paṭicca maggārammaṇā tayo khandhā, dve khandhe, maggādhipatiṃdhammaṃ paṭicca maggārammaṇo ca maggādhipati ca dhammā, na āsevanapaccayā, maggādhipatiṃ ekaṃ khandhaṃ paṭicca maggārammaṇā ca maggādhipati ca tayo khandhā, dve khandhe, maggārammaṇañca maggādhipatiñca dhammaṃ

[BJT Page 671] [\x 671/]

Paṭicca maggārammaṇo na āsevanapaccayā, maggārammaṇañca maggādhipatiñca ekaṃ khandhaṃ paṭicca maggārammaṇā tayo khandhā, dve khandhe. Maggārammaṇañca maggādhipatiñca dhammaṃ paṭicca maggādhipati, na āsevanapaccayā, maggārammaṇañca maggādhipatiñca ekaṃ khandhaṃ paṭicca maggādhibati tayo khandhā, dve khandhe, maggārammaṇañca maggādhipatiñca dhammaṃ paṭicca maggārammaṇe ca maggādhibati ca, na āsevanapaccayā, maggārammaṇañca maggādhipatiñca ekaṃ khandhaṃ paṭicca maggārammaṇa ca maggādhipati ca tayo khandhā, dve khandhe.

Maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo dhammo uppajjati na kammapaccayā, maggārammaṇe khandhe paṭicca maggārammaṇā cetanā, maggārammaṇaṃ dhammaṃ paṭicca maggādhipati dhammo uppajjati na kammapaccayā, maggārammaṇe khandhe paṭicca maggādhipati cetanā, maggārammaṇaṃ maggārammaṇo ca maggādhibati ca, na kammapaccayā, maggārammaṇe khandhe paṭicca maggārammaṇā ca maggādhibati ca cetanā. Maggahetukaṃ dhammaṃ paṭicca maggahetuko dhammo uppajjati na kammapaccayā, maggahetuke khandhe paṭicca maggahetukā cetanā, maggahetukaṃ dhammaṃ paṭicca maggādhipati, na kammapaccayā, maggahetuke khandhe paṭicca maggādhipati cetanā, maggahetukaṃ dhammaṃ paṭicca, maggahetuko ca maggādhipati ca na kammapaccayā, maggahetuke khandhe paṭicca maggahetuko ca maggādhipati ca cetanā.

Maggādhitiṃ dhammaṃ, maggādhipati dhammo, na kammapaccayā, maggādipati khandhe paṭicca maggādhibati cetanā, pañca, pañhā, maggārammaṇañca maggādhipatiñca dhammaṃ paṭicca maggārammaṇo dhammo na kammapaccayā. Paṭhama ghaṭane tīṇi, maggahetukañca maggādhipatiñca dhammaṃ paṭicca maggahetuko dhammo uppajjati na kammapaccayā, dutiya ghaṭane tīṇi pañhā. Maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo dhammo uppajjati na vipākapaccayā, paripuṇṇaṃ.

Maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo dhammo uppajjati na maggapaccayā, ahetukaṃmaggārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe, maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo dhammo uppajjati na vippayuttapaccayā, paripuṇṇaṃ, arūpanti niyāmetabbaṃ.

[BJT Page 672] [\x 672/]

Na hetuyā ekaṃ, na adhipatiyā sattarasa, na purejāte sattarasa, na pacchājāte sattarasa, na āsevane nava, na kamme sattarasa, na vipāke sattarasa, na magge ekaṃ, na vippayutte sattarasa, (evaṃ gaṇetabbaṃ. )

Paccanīyaṃ.

Hetupaccayā na adhipatiyā sattarasa, na purejāte sattarasa, na pacchājāte sattarasa, na āsevane, na kamme nava, na vipāke, na vippayutte sattarasa, (evaṃ gaṇetabbaṃ. )

Anuloma paccanīyaṃ.

Na hetupaccayā ārammaṇe ekaṃ, anantare ekaṃ, samanantare ekaṃ, (saṃkhittaṃ. ) Sabbattha ekaṃ, jhāne sampayutte, vippayutte, natthiyā, vigate, avigate ekaṃ, (evaṃ gaṇetabbaṃ. )

Paccanīyānulomaṃ.

(Sahajātavāro'pa paccayavāro'pi nissayavāro'pi saṃsaṭṭhavāro'pi sampayuttavāro'pi paṭiccavārasadiso. )

Maggārammaṇo dhammo maggārammaṇassa dhammassa hetupaccayena paccayo, maggārammaṇā hetu sampayuttakānaṃ khandhānaṃ hetupacca-. -Pe- maggārammaṇo dhammo maggādhipatissadhammassa hetupacca-. Maggārammaṇā hetu sampayuttakānaṃ maggādhipatīnaṃ khandhānaṃ hetupacca-. Maggārammaṇo dhammo maggārammaṇassa maggādhipatissa ca dhammassa hetupacca-. -Pe- (iminā kāraṇena sattarasa pañhā, kātabbā. )

Maggahetuko dhammo maggārammaṇassa dhammassa ārammaṇapacca-. Ariyā maggā vuṭaṭhahitvā maggaṃ paccavekkhanti, cetopariyañāṇena maggahetukacittasamaṅgissa cittaṃ jānanti, maggahetukā khandhā cetopariyañāṇassa, pubbenivāsānussati ñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapacca, maggahetuko dhammo maggādhipatissa dhammassa ārammaṇapacca-. Ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti.

Maggahetuko dhammo maggārammaṇassa ca maggādhipatissa ca dhammassa ārammaṇapacca-. Ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti maggādibati dhammo maggādhipatissa dhammassa ārammaṇapacca-. Ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti, maggādhipati dhammo maggārammaṇassa dhammassa ārammaṇa

[BJT Page 673] [\x 673/]

Pacca-. Ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, cetopariyañāṇena maggādibati cittasamaṅgissa cittaṃ jānanti, maggādhipatikhandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapacca-. Maggādhibatidhammo maggārammaṇassa ca maggādhibatissa ca dhammassa ārammaṇapacca-. Ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti.

Maggahetuko ca maggādhipati ca dhammā maggārammaṇassa dhammassa ārammaṇapacca-. Ariyā mgā vuṭṭhahitvā maggaṃ paccavekkhanti. Cetopariyañāṇena maggahetukamaggādhipati cittasamaṅgissa cittaṃ jānanti. Maggahetukā ca maggādhipati ca khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa. Āvajjanāya ārammaṇapacca-. Maggahetuko ca maggādhipati ca dhammā maggādhipatissa ārammaṇapacca-. Ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti. Maggahetuko ca maggādhipati ca dhammā maggārammaṇassa ca maggādhibatissa ca dhammassa ārammaṇapacca-. Ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti.

Maggārammaṇo dhammo maggārammaṇassa dhammassa adhipatipacca-. Sahajātādhipati maggārammaṇādhipati sampayuttakānaṃ khandhānaṃ adhipatipacca-. Maggārammaṇo dhammo maggādhipatissa dhammassa adhipati, sahajātādhipati, maggārammaṇādhipati sampayuttakānaṃ maggādhipatīnaṃ khandhānaṃ adhipati. Maggārammaṇo dhammo maggārammaṇassa ca maggādhipatissaca dhammassa adhipatipacca-. Sahajātādhipati, maggārammaṇādhipati sampayuttakānaṃ maggārammaṇānañca maggādhipatinañca khandhānaṃ adhipatipacca-.

Maggahetuko dhammo maggahetukassa dhammassa adhipatipacca-. Sahajātādhipati maggahetukādhipati sampayuttakānaṃ khandhānaṃ adhipati pacca-. Maggahetuko dhammo maggārammaṇassa dhammassaadhipatipacca-. Ārammaṇādhipati, ariyā maggā vuṭṭhahitvā magga garuṃ katvā paccavekkhanti. Maggahetuko dhammo maggādipatissa dhammassa adhipati. Ārammaṇādhipati, sahajātādhipati, ārammaṇādhipati: ariyā magga vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti, sahajātādhipati, maggahetukādhipati sampayuttakānaṃ maggādhipatīnaṃ khandhānaṃ adhipatipacca-. Maggahetuko dhammo maggārammaṇassa ca maggādhipatissa ca dhammassa adhipatipacca-. Ārammaṇādhipati, sahajātādhipati, ārammaṇādhipati: ariyā maggā vuṭṭhahitvāmaggaṃ garuṃ katvā paccavekkhanti.

[BJT Page 674] [\x 674/]

Maggahetuko dhammo maggahetukassa ca maggādhipatissa ca dhammassa adhipatipacca-. Sahajātādhiti maggahetukādhipati sampayuttakānaṃ maggahetukānañca maggādhipatinañca khandhānaṃ adhipatipacca-. Maggādhipati dhammo maggādhibatissa dhammassa adhipatipacca-. Ārammaṇādhipati, sahajātādhipati, ārammaṇādhipati: ariyā maggā vuṭṭhahitvā -pepaccavekkhanti. Sahajātādhipati, maggādhipati sampayuttakānaṃ khandhānaṃ adhipatipacca-. Maggādhipati dhammo maggārammaṇassa dhammassa adhipatipacca-. Ārammaṇādhipati, sahajātādhipati-ārammaṇādhipati: ariyā maggā vuṭṭhahitvā -pepaccavekkhanti, sahajātādhipati, maggādhipati adhipati sampayuttakānaṃ maggārammaṇānaṃ khandhānaṃ adhipatipacca-. Maggādhipati dhammo maggahetukassa dhammassa adhipatipacca-. Sahajātādhipati, maggādhipati adhipati sampayuttakānaṃ maggahetukānaṃ khandhānaṃ adhipatipacca-. Maggādhipati dhammo maggārammaṇassa ca maggādhipatissa ca adhipatipacca-. Ārammaṇādhipati, sahajātādhipati, ārammaṇādhipati: ariyāmaggā vuṭṭhahitvā -pesahajātādhibati. Maggādhipati adhipati sampayuttakānaṃ maggārammaṇānañca maggādhipatīnañca khandhānaṃ adhipatipacca-. Maggādhipati dhammo maggahetukassa ca maggādhipatissa ca dhammassa adhipatipacca-. Sahajātādhipati, maggādhipati adhipati sampayuttakānaṃ maggahetukānañca maggādhipatīnañca khandhānaṃ adhipatipacca-. Maggārammaṇo ca maggādhipati ca dhammā maggārammaṇassa dhammassa adhipatipacca-. Sahajātādhipati maggārammaṇā ca maggādhipati ca adhipati sampayuttakānaṃ maggārammaṇānaṃ khandhānaṃ adhipatipaccayena paccayo.

Maggārammaṇo ca maggādhipati ca dhammā maggādhipatissa dhammassa adhipatipacca-. Sahajātādhipati, maggārammaṇā ca maggādhipati ca adhipati sampayuttakānaṃ maggādhipatīnaṃ khandhānaṃ adhipatipacca-. Maggārammaṇo ca maggādhipati ca dhammā maggārammaṇassa ca maggādhipatissa ca dhammassa adhipatipacca-. Sahajātādhipati, maggārammaṇā ca maggādhipati ca adhipati sampayuttakānaṃ maggārammaṇānañca maggādhipatīnañca khandhānaṃ adhipatipaccayena paccayo.

Maggahetuko ca maggādhipati ca dhammā maggārammaṇassa adhipati pacca-. Ārammanādhipati, ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti, maggahetuko ca maggādhipati ca dhammā maggahetukassa adhipatipacca-. Sahajātādhipati maggahetukā ca maggādhipati ca adhipati sampayuttakānaṃ maggahetukānaṃ khandhānaṃ adhipatipacca-. Maggahetuko ca maggādhipati ca dhammā maggādhipatissa dhammassa

[BJT Page 675] [\x 675/]

Adhipatipacca-. Ārammaṇādhipati, sahajātādhipati, ārammaṇādhipati: ariyā maggā vuṭṭhahitvā -pe- sahajātādhipati maggahetako ca maggādhipati ca adhipati sampayuttakānaṃ maggādhipatīnaṃkhandhānaṃ adhipatipacca-.

Maggahetako ca maggādipati ca dhammā maggārammaṇassa ca maggādhipatissa ca dhammassa adhipatipacca-. Ārammaṇādhipati ariyā maggā-pepaccavekkhanti, maggahetuko ca maggādhipati ca dhammā maggahetukassa ca maggādhipatissa ca dhammassa adhipatipacca-. Sahajātādhipati, maggahetukā ca maggādhipati ca adhipati sampayuttakānaṃ maggahetukānañca maggādhipatīnañña khandhānaṃ adhipatipacca-.

Maggārammaṇo dhammo maggārammaṇassa dhammassa anantara pacca-. Purimā purimā maggārammaṇā khandhā pacchimānaṃ pacchimānaṃ maggārammaṇānaṃ khandhānaṃ anantara pacca-. Āvajjanā maggārammaṇānaṃ khandhānaṃ anantara paccayena paccayo.

Maggārammaṇo dhammo maggādhipatissa dhammassa anantara pacca-. Purimā purimā maggārammaṇā khandhā pacchimānaṃ pacchimānaṃ maggādhipatīnaṃ khandhānaṃ anantara pacca-. Āvajjanā maggādhipatīnaṃ khandhānaṃ anantara pacca-. Maggārammaṇo dhammo maggārammaṇassa ca maggādhipatissa ca dhammassa anantara pacca-. Purimā purimā maggārammaṇākhandhā pacchimānaṃ pacchimānaṃ maggārammaṇānañca maggādhipatīnañca khandhānaṃ anantara pacca-. Āvajjanā maggārammaṇānañca maggādhipatīnañca khandhānaṃ anantara pacca-.

Maggādhipati dhammo maggādhipatissa dhammassa anantarapacca-. Purimā purimā maggādhipati khandhā pacchimānaṃ pacchimānaṃ maggādhipatīnaṃ khandhānaṃ anantara pacca-. Maggādhipatī dhammo maggārammaṇassa dhammassa anantara pacca-. Purimā purimā maggādhipati khandhā pacchimānaṃ pacchimānaṃ maggārammaṇānaṃ khandhānaṃ anantara paccayena paccayo.

Maggādhipati dhammo maggārammaṇassa ca maggādhipatissa ca anantara pacca-. Purimā purimā maggādhipati khandhā pacchimānaṃ pacchimānaṃ maggārammaṇānañca maggādhipatīnañca khandhānaṃ anantarapacca-. Maggārammaṇo ca maggādhipati ca dhammā maggārammaṇassa dhammassa anantara pacca-. Purimā purimā maggārammaṇā ca maggādhipatī ca khandhā pacchimānaṃ pacchimānaṃ maggārammaṇānaṃ anantarapacca-. Maggārammaṇo ca maggādhipati ca dhammā maggādhipatissa anantara pacca-. Purimā purimā maggārammanā ca maggādhipatī ca khandhā pacchimānaṃ pacchimānaṃ maggādhi tīnaṃ khandhānaṃ anantara pacca-. Maggārammaṇo ca maggādhipati ca
[BJT Page 676] [\x 676/]

Dhammā maggārammaṇassa ca maggādipatissa ca dhammassa anantara pacca-. Purimā purimā maggārammaṇā ca maggādhipati ca khandhā pacchimānaṃ pacchimānaṃ maggārammaṇānañca maggādhipatīnañca khandhānaṃ anantara paccayena paccayo.

Maggārammaṇo dhammo maggārammaṇassa dhammassa samanantara pacca-. (Anantarasadisaṃ. ) Sahajāta pacca-. Aññamañña pacca- nissaya pacca-. -Pe- (tīsupi sattarasa pañhā kātabbā. )

Maggārammaṇo dhammo maggārammaṇassa dhammassa upanissaya pacca-. Anantarūpanissayo, pakatūpanissayo, - pakatūpanissayo: paccavekkhanā paccavekkhanāya upanissayapacca-. Maggārammaṇo dhammo maggādhipatissa dhammassa upanissayepacca-. Anantarūpanissayo, pakatūpanissayo, pakatūpanissayo: paccavekkhanā paccavekkhanāya upanissayapacca-. Maggārammaṇo dhammo maggārammaṇassa ca maggādhipatissa ca dammassa upanissayapacca-. Anantarūpanissayo, pakatūpanissayo, pakatūpanissayo: paccavekkhanā paccavekkhanāya upanissayapacca-. Maggahetuko dhammo maggahetukassa dhammassa upanissaya pacca-. Pakatūpanissayo paṭhamo maggo dutiyassa maggassa upanissaya pacca-. (Saṃkhittaṃ. ) Tatiyomaggo catutthassa maggassa upanissayapacca-.

Maggahetuko dhammo maggārammaṇassa dhammassa upanissaya paccaārammaṇūpanissayo, ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhnti.

Maggahetuko dhammo maggādhipatissa dhammassa upanissayapacca-. Ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo, pakatūpanissayo: paṭhamo maggo dutiyassa maggassa, tatiyo maggo catutthassa maggassa upanissayapacca-.

Maggahetuko dhammo maggārammaṇassa ca maggādhipatissa ca upanissayapacca-. Ārammaṇūpanissayo. Ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti. Maggahetuko dhammo maggahetukassa ca maggādhipatissa ca upanissayapacca-. Pakatūpanissayopaṭhamo maggo dutiyassa maggassa-peupanissayapacca-.

Maggādhipati dhammo maggādhipatissa dhammassa upanissayapacca-. Ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo, pakatūpanissayo: paṭhamo maggo dutiyassa maggassa, tatiyo maggo

[BJT Page 677] [\x 677/]

Catutthassamaggassa, upanissayapacca-. Paccavekkhanā paccavekkhanāya upanissayapacca-.

Maggādhipati dhammo maggārammaṇassa upanissayapacca-. Ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo paccavakkhanā paccavekkhanāya upanissayapacca-. Maggādhipati dhammo maggahetukassa dhammassa upanissayapacca-. Pakatūpanissayo-. Paṭhamo maggo -pecatutthassa maggassa upanissayapacca-.

Maggādhipati dhammo maggārammaṇassa ca maggādhipatissa ca dhammassa upanassayapacca-. Ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo, -pakatūpanissayo: paccavekkhanā paccavekkhanāya upanissayapacca-. Maggādhipati dhammo maggahetukassa ca maggādhipatissa ca dhammassa upanissayapacca-. Pakatūpanissayo. Paṭhamo maggo -pe catutthassa maggassa upanissayapacca-. Maggārammaṇo ca maggādhipati ca dhammā maggārammaṇassa dhammassa upanissayapacca-. Anantarūpanissayo, pakatūpanissayo, -pakatūpanissayo: paccavekkhanā paccavekkhanāya upanissayapacca-.

Maggārammaṇo ca maggādhipati ca dhammā maggādhipatissa dhammassa upanissaya pacca-. Anantarūpanissayo, pakatūpanissayo, - pakatūpanissayo: paccavekkhanā paccavekkhanāya upanissaya, pacca, maggārammaṇo ca maggādhipati ca dhammā maggārammaṇassa ca maggādhipatissa ca dhammassa upanissaya pacca. Anantarūpanissayo, pakatūpanissayo, - pakatūpanissayo: paccavokkhanā paccavokkhanāya upanissaya pacca-.

Maggahetuko ca maggādhipati ca dhammā maggārammaṇassa dhammassa upanissaya pacca-. Ārammaṇūpanissayo, ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti, maggahetuko ca maggādhipati ca dhammā maggahetukassa dhammassa upanissaya pacca-. Pakatūpanissayo, paṭhamo maggo dutiyassa maggassa, tatiyo maggo catutthassa maggassa upanissaya pacca-.

Maggahetuko ca maggādhipati ca dhammā maggādhipatissa dhammassa upanissaya pacca-. Ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo, pakatūpanissayo: paṭhamo maggo dutiyassa maggassa, tatiyo maggo catutthassa maggassa upanissaya pacca-. Maggahetuko ca maggādhipati ca dhammā maggārammaṇassa ca maggādhipatissa ca dhammassa upanissaya pacca-. Ārammaṇūpanassayo, ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti, maggahetuko ca maggādhipati ca

[BJT Page 678] [\x 678/]

Dhammā maggahetukassa ca maggādhipatissa ca dhammassa upanissaya pacca-. Pakatūpanissayo, paṭhamo maggo dutiyassa maggassa, tatiyo maggo catutthassa maggassa upanissayapacca-.

Maggārammaṇo dhammo maggārammaṇassa āsevanapacca-. Purimā purimā maggārammaṇā khandhā pacchimānaṃ pacchimānaṃ maggārammaṇānaṃ khandhāṃ āsevanapacca-. Maggārammaṇodhammo maggādipatissa āsevanapacca-. (Anantara sadisaṃ, nava pañhā kātabbā, ) (āvajjanā na kātabbā. )

Maggārammaṇo dhammo maggārammaṇassa dhammassa kammapacca-. Sahajātapacca, nānākhaṇikā natthi, sattarasa pañhā kātabbā, maggārammaṇo dhammo maggārammaṇassa dhammassa āhārapacca-. Indriyapacca-. Jhānapacca-. Maggapacca-. Sampayuttapacca-. Atthipacca-. Ime sattapaccayā sattarasa pañhā, hetu sadisā, natthi pacca-, vigatapacca-. Anantara sadisā, avigatapacca, sattarasa pañhā.

Hetuyā sattarasa, ārammaṇe nava, adhipatiyā ekavīsa, anantare nava, samanantare nava, sahajāte sattarasa, aññamaññe sattarasa, nissaye sattarasa, upanissaye ekavīsa, āsevananava, kamme sattarasa, āhāre, indriye, jhāne, magge, sampayutte satta, atthiyā sattarasa, natthiyā nava, vigate nava, avigate sattarasa, evaṃ gaṇetabbaṃ.

Anulomaṃ.

Maggārmmaṇo dhammo maggārammaṇassa dhammassa sahajāta paccayena paccayo. Upanassayapaccayena paccayo, maggārammaṇe dhammo maggādhipatissa dhammassa sahajātapaccayena paccayo, upanissayapaccayena paccayo, maggārammaṇo dhammo maggārammaṇassa ca maggādhipatissa ca dhammassa sahajātapaccayena paccayo, upanissaya paccayena paccayo, maggahetuko dhammo maggahetukassa dhammassa sahajāta paccayena paccayo, upanissaya paccayena paccayo, maggahetuko dhammo maggārammaṇassa dhammassa ārammaṇapacca-. Upanissayapacca-. Maggahetuko dhammo maggādhipatissa dhammassa ārammaṇapacca-. Sahajātapacca-. Upanissayapacca-. Maggahetuko dhammo maggārammaṇassa ca maggādhipatissa ca dhammassa ārammaṇa pacca-. Upanissaya pacca-. Maggahetuko dhammo maggahetukassa ca maggādhipatissa ca dhammassa sahajātapacca-. Upanissayapacca-. Maggādhipati dhammo maggādipatissa dhammassa sahajātapacca-. Upanissaya pacca-.

[BJT Page 679] [\x 679/]
Dhammā maggahetukassa ca ggādhipatissa ca dhammassa upanissaya pacca-. Pakatupanassayo, paṭhamo maggo dutiyassa maggassa, tatiyo maggo catutthassa maggassa upanissayapacca-.

Maggārammaṇo dhammo maggārammaṇaṣsa āsevanapacca-. Purimā purimā maggārammaṇā khandhā pacchimānaṃ pacchimānaṃ maggārammaṇānaṃ khandhānaṃ āsevanapacca-. Maggārammaṇodhammo maggādhipatissa āsevanapacca-. (Anantara sadisaṃ, nava pañhā kātabbā, ) (āvajjanā na kātabbā, )

Maggārammaṇo dhammo maggārammaṇassa dhammassa kammapacca-. Sahajātapacca, nānākhaṇikā natthi, sattarasa pañhā kātabbā, maggārammaṇo dhammo maggārammaṇassa dhammassa āhārapacca-. Indriyapacca-. Jhānapacca-. Maggapacca-. Sampayuttapacca-. Atthipacca-. Ime sattapaccayā sattarasa padhā, hetu sadisā, natthi cca-. Vigatapacca-. Anantara sadisā, avigatapacca, sattarasa pañhā.

Hetuyā sattarasa, ārammaṇe nava, adhipatiyā ekavīsa, anantare nava, samanantare nava, sahajāte sattarasa, aññamaññe sattarasa, nissaye sattarasa, upanissaye ekavīsa, āsevana nava, kamme sattarasa, āhāre, indriye, jhāne, magge, sampayutte satta, atthiyā sattarasa, natthiyā nava, vigate nava, avigate sattarasa, evaṃ gaṇetabbaṃ.

Anulomaṃ.

Maggārammaṇo dhammo maggārammaṇassa dhammassa sahajāta paccayena paccayo. Upanissayapaccayena paccayo, maggārammaṇo dhammo maggādhipatissa dhammassa sahajātapaccayena paccayo, upanissayapaccayena paccayo, maggārammaṇo dhammo maggārammaṇassa ca maggādhipatissa ca dhammassa sahajātapaccayena paccayo, upanissaya paccayena paccayo, maggahetuko dhammo maggahetukassa dhammassa sahajāta paccayena paccayo, upanissaya paccayena paccayo, maggahetuko dhammo maggārammaṇassa dhammassa ārammaṇapacca-. Upanissayapacca-. Maggahetuko dhammo maggādhipatissa dhammassa ārammaṇapacca-. Sahajātapacca-. Upanissayapacca-. Maggahetuko dhammo maggārammaṇassa ca maggādhipatissa ca dhammassa ārammaṇa pacca-. Upanissaya pacca-. Maggahetuko dhammo maggāhetukassa ca maggādhipatissa ca dhammassa sahajātapacca-. Upanissayapacca-. Maggādhipati dhammo maggādhipatissa dhammassa sahajātapacca-. Upanissaya pacca-.

[BJT Page 679] [\x 679/]

Maggādhipati dhammo maggārammaṇassa ārammaṇapacca-. Sahajātapacca-. Upanissayapacca-. Maggādhipati dhammo maggahetukassa dhammassa sahajātapacca-. Upanissayapacca-. Maggādhipati dhammo maggārammaṇassa ca maggādhipatissa ca dhammassa sahajātapacca-. Upanissaya pacca-. Maggādhipati dhammo maggahetukassa ca maggādhipatissa ca dhammassa sahajātapacca-. Upanissaya pacca-. Maggārammaṇo ca maggādipati ca dhammā maggārammaṇassa dhammassa sahajātapacca-. Upanissaya pacca0. Maggārammaṇo ca maggādhipati ca dhammā maggādhipatissa dhammassa jahajātapacca-. Upanissaya pacca-. Maggārammaṇo ca maggādhipati ca dhammā maggārammaṇassaca maggādhipatissa ca dhammassa sahajātapacca. Upanissayapacca-. Maggahetuko ca maggādhipati ca dhammā maggārammaṇassa dhammassa ārammaṇapacca-. Upanissapacca-. Maggahetuko ca maggādhipati ca dhammā maggahetukassa dhammassa sahajātapacca-. Upanissayapacca-. Maggahetuko ca maggādhipati ca dhammā maggādhipatissa dhammassa sahajātapacca-. Upanissayapacca-. Maggahetuko ca maggādhipati ca dhammā maggārammaṇassa ca maggādhipatissa ca dhammassa upanissayapacca-. Maggahetuko ca maggādhipati ca dhammā maggahetukassa ca maggādhipatissa ca dhammassa sahajātapacca-. Upanissayapaccayena paccayo.

Na hetuyā ekavīsa, na ārammaṇe sattarasa, na ārammaṇe gahite pakatārammaṇampi upanissayārammaṇampi dvepi bhijjanti. Na adhipatiya ekavīsa, na anantare, na samanantare, nasahajāte, na aññamaññe na nissaye, na upanissaye, na purejāte, na pacchājāte, na āsevane, na kamme, na vipāke na āhāre, na indriye, na jhāne, na magge, nasampayutte, na vippayutte, no atthiyā, no natthiyā, no vigate, no avigateekavīsa, (evaṃ gaṇetabbaṃ. )

Paccaniyaṃ.

Hetupaccayā na ārammaṇe sattarasa, na adhipatiyā, na anantare, na samanantare, na upanissaye, na purejāte, na pacchājāte, na āsevane, na kammo, na vipāke, na āhāre, na indriye, na jhāne, na magge, na vippayutte. No natthiyā, no vigate sattarasa, (evaṃ gaṇetabbaṃ. )

Anuloma paccanīyaṃ.

Na heta paccayā ārammaṇe nava, adhipatiyā ekavisa, anantare nava, samanantare nava, sahajāte sattarasa, aññamaññe sattarasa.

[BJT Page 680] [\x 680/]

Nissaye sattarasa, upanissaye ekavīsa, āsevane nava, kamme sattarasa, āhāre sattarasa, indriye, jhāne, magge, sampayutte sattarasa, atthiyā sattarasa, natthiyā nava, vigatenava, avigate sattarasa, (evaṃ gaṇetabbaṃ. )

Paccanīyānulomaṃ.

Maggārammaṇattikaṃ niṭṭhitaṃ.

17. Uppannattikaṃ.

Uppanno dhammo uppajannassa dhammassa hetupaccayena paccayo. Uppannā heta sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupacca-. Paṭisandhikkhaṇe. Uppannāhetu sampayuttakānaṃ khandhānaṃ kamattā ca rūpānaṃ hetupaccayena paccayo-.

Uppanno dhammo uppannassa dhammassa ārammaṇa pacca-. Uppannaṃ cakkhuṃ aniccato dukkhato anattato vipassati, assādeti, abhivandati, taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati vicikicchā, uddhaccaṃ, domanassaṃ, uppannaṃ, sotaṃ, ghānaṃ, jivhaṃ, kāyaṃ, rupe, sadde, gavdhe, rase phoṭṭhabbe, vatthuṃ uppanne khandhe, aniccato dukkhato anattato, vipassati, -pe domanassaṃ uppajjati. Dibbena cakkhunā rūpaṃ passati, dibbāya sota dhātuyā saddaṃ suṇāti. Uppannā khandhā iddhavidhañāṇassa, āvajjanāya ārammaṇapacca-.

Anuppanno dhammo uppannassa dhammssa ārammaṇapacca-. Anuppanne rūpe, sadde, gavdhe, rase, phoṭṭhabbe, anuppanne khandhe aniccato dukkhato anattato vipassati-pe domanassaṃ uppajjati, anuppannā khandhā iddhividhañāṇassa, cetopariyañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapacca-. Uppādi dhammo uppannassa dhammassa ārammaṇapacca-. Uppādiṃ cakkhuṃ, kāyaṃ, rūpe, sadde gavdhe, rase, phoṭṭhabbe, vatthuṃ, uppādikhandhe aniccato dukkhato anattato-pe-domanassaṃ uppajjati. Appādi khandhā iddhividhañāṇassaceto -peāvajjanāya ārammaṇa paccayena paccayo.

Uppanno dhammo uppannassa dhammassa adhipati pacca-. Ārammaṇādhipati, sahajātādhipati, -ārammaṇādhipati: uppannaṃ cakkhuṃ garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā -pe- diṭṭhi uppajjati. Uppannaṃ sotaṃ, ghānaṃ, jivhaṃ, kāyaṃ, rūpe, sadde, gavdhe, rase, phoṭṭhabbe, vatthuṃ, uppanne khandhe garuṃ katvā.

[BJT Page 681] [\x 681/]

Assādeti, abhinandati, taṃ garuṃ katvā rāgo uppajjati -pesahajātādhipati. Uppannā adhipati sampayuttakānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.

Anuppanno dhammo uppannassa dhammassa adhipatipacca-. Ārammaṇādhipati, anuppanne rūpe, sadde, gandhe, rase, phoṭṭhabbe, anuppanne khandhe garuṃ katvā assādeti, abhinandati. Taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati, uppādidhammo uppannassa dhammassa adhipatipacca-. Ārammaṇādhipati, uppādiṃ cakkhuṃ, kāyaṃ, rūpe, phoṭṭhabbe, vatthuṃ, uppādikhandhe garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati.

Uppanno dhammo uppannassa dhammassa sahajātapaccayena paccayo. Appanno eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajātapacca-. Dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajātapacca-. Paṭisandhikkhaṇe, uppanno eko khandho tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ sahajātapacca-. Dve khandhā dvinnaṃ khandhānaṃ kaṭattā ca rūpānaṃ sahajātapacca-. Khandhā vatthussa sahajātapacca-. Vatthu khandhānaṃ sahajātapacca, ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ sahajātapacca-. Dvemahābhūtā, mahābhūtā cittasamuṭṭhānānaṃ rūpānaṃ upādārūpānaṃ sahajāta pacca-. Bāhiraṃ, āhārasamuṭṭhānaṃ, utu, asaññasattānaṃ ekaṃ mahābhūtaṃ, dve mahābhūtā, mahābhūtā kamattā rūpānaṃ, upādārūpānaṃ sahajātapacca-.

Uppanno dhammo uppannassa dhammassa aññamaññapaccayena paccayo. Uppanno eko khandho tiṇṇannaṃ khandhānaṃ aññamaññapacca-. Dve khandhā, paṭisandhikkhaṇe uppanno eko khandho tiṇṇannaṃ khandhānaṃ vatthussa ca aññamaññapacca-. Dve khandhā. Khandhā vatthussa aññamaññapacca-. Vatthu khandhānaṃ aññamaññapacca-. Ekaṃ mahābhūtaṃ bāhiraṃ, āhāra, utu, asaññasattānaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ aññamaññapacca-. Dve mahābhūtā.

Uppanno dhammo appannassa dhammassa nissayapacca-. Uppānno eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ tissayapacca-. Dve khandhā. Paṭisandhikkhaṇe khandhā vatthussa, vatthu khandhānaṃ ekaṃ mahābhūtaṃ, bāhiraṃ, āhāra, utu, asaññasattānaṃ ekaṃ mahābhūtaṃ, mahābhūtā kamattā rūpānaṃ, upādārūpānaṃ, cakkhāyatanaṃ cakkhuviññāṇassa, kāyāyatanaṃ kāyaviññāṇassa, vatthu uppannānaṃ khandhānaṃ nissaya paccayena paccayo.

[BJT Page 682] [\x 682/]

Uppanno dhammo uppannassa dhammassa upanissayapacca-. Ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo, pakatupanassayo: uppannaṃ utuṃ upanissāya jhānaṃ appādeti, vipassanaṃ, maggaṃ, abhiññaṃ, samāpattiṃ, mānaṃ jappeti, diṭṭhiṃ gaṇhāti. Uppannaṃ bhojanaṃ, senāsanaṃ upanissāya jhānaṃ uppādeti, vipassanaṃ, maggaṃ, abhiññaṃ, samāpattiṃ, mānaṃ jappeti, diṭṭhiṃ gaṇhāti, uppannaṃ utuṃ, bhojanaṃ, senāsanaṃ uppannāya saddhāya, paññāya, kāyikassa sukhassa, kāyikassa dukkhassa, maggassa, phalasamāpattiyā upanissayapaccayena paccayo.

Anuppanno dhammo uppannassa dhammassa upanissayā pacca-. Ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo, pakatūpanissayo: anuppannaṃ vaṇṇasampadaṃ patthayamāno dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, anuppannaṃ saddasampadaṃ, gandhasampadaṃ, rasasampadaṃ, phoṭṭhabbasampadaṃ, anuppanne khandhe patthayamānā dānaṃ, sīlaṃ, uposathakammaṃ, anuppannā vaṇṇasampadā, anuppannā khandhā, uppannāya saddhāya, paññāya, kāyikassa sukhassa, kāyikassa dukkhassa, maggassa, phalasamāpattiyā upanissayapacca-.

Appādi dhammo uppannassadhammassa upanissaya pacca-. Ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo, -pakatūpanissayo: uppādiṃ cakkhusampadaṃ patthayamāno dānaṃ, sīlaṃ, uposathaṃ, uppādiṃ sotasampadaṃ, kāyasampadaṃ, vaṇṇasampadaṃ, gandha, rasa, phoṭṭhabbasampadaṃ, uppādi khandhe patthayamānodānaṃ, sīlaṃ, uposatha, uppādī cakkhusampadā, kāyasampadā, vaṇṇasampadā, -pe- phoṭṭhabbasampadā, uppādikhandhā uppannāya saddhāya, paññāya, kāyikassa sukhassa, kāyikassa dukkhassa, maggassa, phalasamāpattiyā upanissaya pacca-.

Uppanno dhammo uppannassa dhammassa purejātapacca-. Ārammaṇa purejātaṃ, vatthu purejātaṃ, -ārammaṇa purejātaṃ. Cakkhuṃ vatthuṃ aniccato dukkhato anattato vipassati, assadeti, abhinandati, taṃ ārabbha rāgo uppajjati, domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa, phoṭṭhabbāyatanaṃ kāyaviññāṇassa, purejātapacca-. Vatthu purejātaṃ cakkhāyatanaṃ cakkhuviññāṇassa -pe- vatthu uppannānaṃ khandhānaṃ purejāta pacca-.

Uppanno dhammo uppannassa dhammassa pacchājāta pacca-. Pacchājātā uppannā khandhā purejātassa imassa kāyassa pacchājāta paccayena paccayo.

[BJT Page 683] [\x 683/]

Appanno dhammo uppannassa dhammassa kammapacca-. Uppannā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapacca-. Paṭisandhikkhaṇe uppannā cetanā sampayuttakānaṃ khandhānaṃ kamattā ca rūpānaṃ kammapacca-.

Uppanno dhammo uppannassa dhammassa vipākapacca-. Vipāko uppanno eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipāka pacca-. Dve khandhā. Paṭisandhikkhaṇe uppanno eko khandho tiṇṇanna khandhānaṃ kaṭattā ca rūpānaṃ, dve khandhā. Khandhā vatthussa vipākapaccayona paccayo.

Uppanno dhammo uppannassa dhammassa āhārapacca-. Uppannā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhāra pacca-. Paṭisandhikkhaṇe kabaḷīkāro āhāro imassa kāyassa āhāra pacca-.

Uppanno dhammo uppannassa dhammassa indriyapacca-. Uppannā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ indriyapacca-. Paṭisandhikkhaṇe cakkhundriyaṃ cakkhuviññāṇassa, kāyindriyaṃ kāyaviññāṇassa, rūpajīvitindriyaṃ kaṭattārūpānaṃ indriya paccayena paccayo.

Uppanno dhammo uppannassa dhammassa jhānapacca-. Maggapacca-. Sampayuttapacca-. Vippayuttapacca-. Sahajātaṃ, purejātaṃ pacchājātaṃ, sahajātā uppannā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapacca-. Paṭisandhikkhaṇe uppannā khandhā kaṭattārūnaṃ vippayuttapacca-. Khandhā vatthussa, vatthukhandhānaṃ vippayuttapacca-. Purejātaṃ, cakkhāyatanaṃ cakkhuviññāṇassa, kāyāyatanaṃ, vatthu uppannānaṃ khandhānaṃ vippayutta pacca-. Pacchājātā uppannā khandhā purejātassa imassa kāyassa vippayuttapacca-.

Uppanno dhammo uppannassa dhammassa atthipaccayena paccayo. Sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, - sahajāto uppanno eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipacca-. Dve khandhā, paṭisandhikkhaṇe, (saṃkhittaṃ. ) Ekaṃ mahābhataṃ, bāhiraṃ, āhāraṃ, utu, asaññasattānaṃ, purejātaṃ, cakkhuṃ aniccato dukkhato, vatthuṃ, aniccato, domanassaṃ uppajjati, dibbena cakkhunā, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa, phoṭṭhabbāyatanaṃ kāyaviññāṇassa atthipacca-. Cakkhāyatanaṃ cakkhuviññāṇassa, kāyāyatanaṃkāyaviññāṇassa, vatthu

[BJT Page 684] [\x 684/]

Uppannānaṃ khandhānaṃ atthipacca-. Pacchājātā uppannā khandhā purejātassa imassa kāyassa atthipacca-. Kabaḷīkāro āhāro imassa kāyassa, rūpajīvitindriyaṃ kaṭattārūpānaṃ atthipaccayena paccayo.

Uppanno dhammo uppannassa dhammassa avigatapaccayena paccayo.

Hetuyā ekaṃ, ārammane tīni, adhipatiyā tīṇi, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye tīṇi, purejāte ekaṃ, pacchājāte, kamme, vipāke, āhāre, indriye, jhane, magge, sampayutte, vippayutte, atthiyā, avigate ekaṃ, (evaṃ gaṇetabbaṃ. )

Anulomaṃ.

Uppanno dhammo uppannassa dhammassa ārammaṇapaccayena paccayo sahajātapacca-. Upanissaya, purejāta, pacchājāta, āhāra, indriya.

Anuppanno dhammo uppannassa dhammassa ārammaṇapacca-. Upanissaya paccayena paccayo.

Uppādidhammo uppannassa dhammassa ārammaṇapacca-. Upanissaya paccayena paccayo.

Na hetuyā tīni, na ārammaṇe tīni, na adhipatiyā tīni, -pe- na vippayutte tīni, no atthiyā dve, no natthiyā tiṇi, no vigato tiṇi, no avigate dve, (evaṃ gaṇetabbaṃ. )

Paccanīyaṃ.

Hetupaccayā na ārammaṇe ekaṃ, (saṃkhittaṃ. ) No natthiyā, no vigate ekaṃ.

Anuloma paccanīyaṃ.

Na hetupaccayā ārammaṇe tīni, adhipatiyā tīṇi, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye tīṇi, purejāte ekaṃ, pacchājāte ekaṃ, kamme, vipāke, āhāre, indriye, jhāne, magge, sampayutte vippayutte, atthiyā, avigatoekaṃ.

Paccanīyānulomaṃ.

Uppannattikaṃ niṭṭhitaṃ.

[BJT Page 685] [\x 685/]

18. Atītattikaṃ.

Paccuppanno dhammo paccuppannassa dhammassa hetupaccayena paccayo, paccuppannā hetusampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupacca-. Paṭisandhikkhaṇe.

Atīto dhammo paccuppannassa dhammassa ārammaṇapacca-. Dānaṃ datvā, sīlaṃ, uposathakammaṃ. Paccavekkhati, pubbe suviṇṇani paccavekkhati, jhānā puṭṭhahitvā jhānaṃpaccavekkhati, ariyā maggā vuṭṭhahitvā maggaṃ pammavekkhanti, phalaṃ paccavekkhanti, pahiṇe kilese paccavekkhanti, vikkhamhite kilese paccavekkhanti, atītaṃ cakkhuṃ aniccato dukkhato anattato vipsasanti -pe domanassaṃ uppajjati, atītaṃ sotaṃ, ghānaṃ, jivhaṃ, kāyaṃ, rūpe, sadde, gavdhe, rase, phoṭṭhabbe, vatthuṃ atite khandhe aniccato dukkhato anattato vipassanti, assādenti, abhinandanti, taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā, uddhaccaṃ, domanassaṃ uppajjati, ākāsānañcāyatanaṃ viññāṇañcāyatanassa ārammaṇa pacca-. Ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa ārammaṇa pacca-. Atītā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussati ñāṇassa, yathākammūpaga ñāṇassa, āvajjanāya ārammaṇa pacca-.

Anāgato dhammo paccuppannassa dhammassa ārammaṇa pacca-. Anāgataṃ cakkhuṃ, vatthuṃ, anāgate khandhe, aniccato, domanassaṃ uppajjati, anāgatā khandhā iddhividhañāṇassa, cetopariyañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Paccuppanno dhammo paccuppannassa dhammassa, ārammaṇapacca-. Paccuppannaṃ cakkhuṃ, kāyaṃ, rūpe, sadde, gandhe, rase phoṭṭhabbe, vatthuṃ paccuppanne khandhe aniccato domanassaṃ uppajjati, dibbena cakkhunā, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa, poṭṭhabbāyatanaṃ kāyaviññāṇassa paccuppannā khandhā iddhividhañāṇassa āvajjanāya ārammaṇapacca-.

Atīto dhammo paccuppannassa adhipatipaccayena paccayo, ārammaṇādhāpati, dānaṃ datvā, sīlaṃ-pe- pubbe suciṇṇāni garuṃ katvā paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati, ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti, phalaṃ garuṃ katvā paccavekkhanti, atītaṃ cakkhuṃ.

[BJT Page 686] [\x 686/]

Kāyaṃ, rūpe, sadde, gavdhe, rase, phoṭṭhabbe, vatthuṃ, atite khandhe, garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati.

Anāgato dhammo paccuppannassa dhammassa adhipatipacca-. Ārammaṇādhipati, anāgataṃ cakkhuṃ, vatthuṃ, anāgate khandhe garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati.

Paccuppanno dhammo paccuppannassa dhammassa adhipatipacca-. Ārammaṇādhipati, sahajātādhipati, - ārammaṇādhipati: paccuppannaṃ cakkhuṃ, vatthuṃ, paccuppanne khandhe garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati, sahajātādhipati, paccuppannādhipati sampayuttakānaṃ kavdhānaṃ cittasamuṭṭhānānāñca rūpānaṃadhipatipacca-.

Atīto dhammo paccuppannassa dhammassa anantara pacca-. Purimā purimā atītā khandhā pacchimānaṃ pacchimānaṃ paccuppannānaṃ khandhānaṃ anantarapacca-. Anulomaṃ gotrabhussa, anulomaṃ vedānassa, gotubhu maggassa. Vodānaṃ maggassa. Maggo phassa, phalaṃ phalassa, anulomaṃ phalasamāpattiyā. Nirodā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā antarapacca-.

Atīto dhammo paccuppannssa dhammassa samanantarapaccayena paccayo, anantarasadisaṃ.

Paccuppanno dhammo paccuppannassa dhammassa sahajātapacca-. Aññamaññapacca-. Nissayapacca-. (Saṃkhittaṃ. )

Atīto dhammo pacacuppannassa dhammassa apanissayapacca-. Ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo, pakatūpanissayo: -pe- atītaṃ saddhaṃ upanissāyadānaṃ deti, sīlaṃ. Uposathakammaṃ karoti, jhānaṃ -pe- vipassanaṃ, maggaṃ, abhiññaṃ, samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ ganhāti, atītaṃ sīlaṃ, paññaṃ, rāgaṃ, patthanaṃ, kāyikaṃ sukhaṃ, kāyikaṃ dukkhaṃ, upanissāya dānaṃ deti, sīlaṃ, uposatha -pesamāpattiṃ uppādeti, pānaṃ hanti, saṅghaṃ bhindati, atītā saddhā, paññā. Rāgo, patthanā, kāyikaṃ sukhaṃ, kāyikaṃ dukkaṃ, paccuppannāya saddhāya, paññāya, rāgassa, patthanāya -pephalasamāpattiyā upanissayapaccayena paccayo.

[BJT Page 687] [\x 687/]

Anāgato dhammo paccuppannassa dhammassa upanissayapacca-. Ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo, pakatūpanissayo: anāgataṃ cakkusampadaṃ patthayamano, sotaṃ, ghānaṃ, jivhā, kāyasampadaṃ, vaṇṇasampadaṃ, saddaṃ gandha, rasasampadaṃ, phoṭṭhabbasampadaṃ patthayamāno, anāgate khandhe patthayamāno dānaṃ deti, sīlaṃ. Uposatha anāgatā cakkhusampadā, vaṇṇasampadā, phoṭṭhabbasampadā anāgatākhandhā paccuppannāya saddhāya, paññāya, kāyikassa sukhassa, kāyikassa dukkhassa, maggassa, phalasamāpattiyā upanissaya pacca-.

Paccuppanno dhammo paccuppannassa dhammassa upanissaya pacca-. Ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo, pakatūpanissayo: paccuppannaṃ utuṃ upanissāya jhānaṃ uppādeti. Vipassanaṃ -pe- paccuppannaṃ bhojanaṃ, senāsanaṃ upanissāya jhānaṃ uppādeti, samāpattiṃ uppādeti, paccuppannaṃ utuṃ, bhojanaṃ, senāsanaṃ paccuppannāya saddhāya, paññāya, kāyikassa -pe- phalasamāpattiyā upanissayapaccayena paccayo.

Paccuppanno dhammo paccuppannassa dhammassa purejātapacca-. Ārammaṇapurejātaṃ, vatthupurejātaṃ, - ārammaṇapurejātaṃ: cakkhuṃ, vatthuṃ, aniccato domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā rūpāyatanaṃ cakkuviññānassa. Poṭṭhabbāyatanaṃ kāyaviññāṇassa, purejātapacca-. Vatthupurejātaṃ, cakkhāyatanaṃ cakkhuviññāṇassa, kāyāyatanaṃ kāyaviññāṇassa, vatthu paccuppannānaṃ khandhānaṃ purejātapaccayena paccayo.

Paccuppanno dhammo paccuppannassa dhammassa pacchājātapacca-. Pacchājātā paccuppannākhandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo.

Atīto dhammo, paccuppannassa dhammassa āsevanapacca-. Purimā purimā atītā khandā pacchimānaṃ pacchimānaṃ paccuppannānaṃ khandhānaṃ āsevanapacca-. Anulomaṃ gotrabhussa, anulomaṃ vodānassa, gotrabhu maggassa, vodānaṃ maggassa, āsevanapaccayena paccayo.

Atīto dhammo paccuppannassa dhammassa kammapacca- nānākhaṇikā atītā cetanā paccuppannānaṃ vipākānaṃ. Khandhānaṃ kamattā ca rūpānaṃ kammapacca-. Paccuppanno dhammo paccuppannassa dhammassa kammapacca-. Paccuppannā cetanā sampayuttakānaṃ khandhānaṃ

[BJT Page 688] [\x 688/]

Cittasamuṭṭhānānañca rūpānaṃ kammapacca-. Paṭisandhikkhaṇe paccuppannā cetanā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo, paccuppanno dhammo paccuppannassa dhammassa vipākapacca-. Vipāko paccuppanno eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipākapacca-. Dve khandhā, paṭisandhikkhaṇe, khandhā vatthussa vipākapaccayena paccayo.

Paccuppanno dhammo paccuppannassa dhammassa āhārapaccayena paccayo, indriya, jhāna, magga, sampayutta, vippayuttapaccayena paccayo, sahajātaṃ, purejātaṃ. Pacchājātaṃ, -sahajātaṃ sahajātā paccuppannā khandhā cittasamuṭṭhānānāñca rūpānaṃ vippayuttapacca-. Paṭisandhikkhaṇe paccuppannā khandhā kamattārūpānaṃ vippayuttapaccā-. Khandhā vatthussa vippayuttapacca, vatthu khandhonaṃ vippayuttapacca-. Purejātaṃ cakkhāyatanaṃcakkhuviññāṇassa, kāyāyatanaṃ vatthu paccuppannānaṃ khandhānaṃ vippayuttapacca. Pacchājātāpaccuppannā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo.

Paccuppanno dhammo paccuppannassa dhammassa atthi paccayena paccayo, uppannattike atthi sadisaṃ.

Atīto dhammo paccuppannassa dhammassa natthipacca-. Vigatapacca-. Paccuppanno dhammo paccuppannassa dhammassa avigatapaccayena paccayo, -pe-

Hetuyā ekaṃ, ārammaṇe tīni, adhipatiyā tīṇi, adhipatiyā tīṇi, anantare ekaṃ, samanantare ekaṃ, sahajāte, aññamaññe, nissaye ekaṃ, upanissaye tīni, purejāte, pacchājāte, āsevane ekaṃ, kamme dve, vipāke, āhāre ekaṃ, (saṃkhittaṃ. ) Avigate ekaṃ, (evaṃ gaṇetabbaṃ. )

Anulomaṃ.

Atīto dhammo paccuppannassa dhammassa ārammaṇapaccayena paccayo, upanissayapacca-. Kammapacca-. Anāgato dhammo paccuppannassa dhammassa ārammaṇapacca-. Upanissayapacca-. Paccuppanno dhammo paccuppannassa ārammaṇapacca-. Sahajātapacca-. Upanissayapacca-. Purejātapacca-. Pacchājātacca-. Āhārapacca-. Indriyapaccayena paccayo.

Na hetuyā tīṇi, na ārammaṇe tīni, na adhipatiyā tīni, na anantare tīṇi, (saṃkhittaṃ. ) Na sampayutte tīni, na vippayutte

[BJT Page 689] [\x 689/]

Tīṇi, no atthiyā dve, no natthiyā tīni, no vigate tīṇi, no avigate dve, (evaṃ gaṇetabbaṃ. )

Paccanīyaṃ.

Hetu paccayā na ārammaṇe ekaṃ, na adhipatiyā, na anantare, na samanantare, na aññamaññe, na upanissaye, (saṃkhittaṃ. ) Na sampayutte, na vippayutte, no natthiyā, no vigate ekaṃ, (evaṃ gaṇetabbaṃ. )

Anuloma paccanīyaṃ.

Na hetupaccayā ārammaṇe tīṇi, adhipatiyā tīṇi, anantare, samanantare, sahajāte, aññamaññe nissaye ekaṃ, upanissaye tīṇi, purejāte ekaṃ, pacchājāte, āsevane ekaṃ, (saṃkhittaṃ. ) Kamme dve, vipāke ekaṃ, imesu padesu ekaṃ yeva, avigate ekaṃ, (evaṃ gaṇetabbaṃ. )

Paccanīyānulomaṃ.

Atītattikaṃ niṭṭhitaṃ.

19. Atītārammaṇattikaṃ.

Atītārammaṇaṃ dhammaṃ paṭicca atītārammano dhammo uppajjati hetu paccayā, atītārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dve khandho, paṭisandhikkhaṇe atatārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭicca dvekhandhā, anāgatārammaṇaṃ dhammaṃ paṭicca anāgatārammaṇo dhammo uppajjati hetupaccayā, anāgātārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe, paccuppannārammaṇaṃ dhammaṃ paṭicca paccuppannārammaṇo dhammo uppajjati hetapaccayā, paccuppannārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe, paṭisandhikkhaṇe, paccuppannārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe.

Atītārammaṇa dhammaṃ paṭicca atītārammaṇo dhammo uppajjati ārammaṇapaccayā, adhipati paccayā, adhipatiyā paṭisandi natthi, anantara paccayā, samanantara paccayā, sahajāta, aññamañña, nissaya, apanissaya, purejāta, āsevana paccayā, purejātepi āsevanepi paṭisandhi natthi, kammapaccayā, vipāka paccayā, vipākaṃ atītārammaṇaṃ ekaṃ khandhaṃ, tissopi pañhā paripuṇṇā pavatti

[BJT Page 690] [\x 690/]

Paṭisandhi kātabbā, āhāra paccayā. Indriyapaccayā, jhānapaccayā, maggapaccayā, sampayuttapaccayā, vippayuttapaccayā atthipaccayā natthipaccayā, vigatapaccayā, avigatapaccayā, hetuyā tīṇi, ārammaṇe tīni, adhipatiyā tiṇi, (saṃkhittaṃ. ) Sabbattha tīṇi, vigate tīṇi, avagato tīni, (evaṃ gaṇetabbaṃ. )

Anulomaṃ.

Atītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati na hetupaccayā, ahetukaṃ atītārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe, ahetuka paṭisandhikkhaṇe vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

Anāgatārammaṇaṃ dhammaṃ paṭicca anāgatārammaṇo dhammo uppajjati na hetupaccayā, ahetukaṃ anāgātārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe, vicikicchājasahagate uddhaccasahagate khandhe paṭicca vicikicchā sahagato uddhaccasahagato moho.

Paccuppannārammaṇaṃ dhammaṃ paṭicca paccuppannārammano dhammo uppajjati na hetupaccayā, ahetukaṃ paccuppananārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandā, dve khandhe, ahetuka paṭisandhikkhaṇe paccuppannārammaṇe vicikicchājasahagate uddhaccasahagate khandhe paṭicca vicikicchājahagato uddhaccasahagato moho, atītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati na adhipatipaccayā, anulomaṃ sahajātasadisaṃ.

Atītārammaṇaṃ dhammaṃ paṭicca atītārammano dhammo uppajjati na purejātapaccayā, arūpe atītārammaṇaṃ ekaṃ khandhaṃ paṭicca dve khandhe paṭisandhikkhaṇe.

Anāgātārammaṇaṃ dhammaṃ paṭicca anāgatārammaṇo dhammo uppajjati na purejātapaccayā, arūpe anāgatārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā. Dve khandhe, paccuppannārammaṇaṃ dhammaṃ paṭicca paccuppannārammaṇo dhammo uppajjati. Na purejātapaccayā, paṭisandhikkhaṇe paccuppannārammaṇaṃ ekaṃ khandhaṃ paṭicca dve khandhe.

Atītārammaṇaṃ dhammaṃ paṭicca tītārammaṇo dhammo uppajjati na paccachājātapaccayā, na āsevanapaccayā, na adhipatisadisā, na kamma-

[BJT Page 691] [\x 691/]

Paccayā, atītārammaṇe khandhe paṭicca atītārammaṇā cetanā, anāgātārammaṇaṃ dhammaṃ paṭicca anāgatārammaṇo dhammo uppajjati na kammapaccayā, anāgātārammaṇe khandhe paṭicca anāgatārammaṇā cetanā, paccuppannārammaṇaṃ dhammaṃ paṭicca paccuppannārammaṇo dhammo uppajjati na kammapaccayā, paccuppannārammaṇe khandhe paṭicca paccuppannārammaṇā cetanā, atītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati na vipāka paccayā, na vipāke paṭisandhi natthi.

Pccuppannārammaṇaṃ dhammaṃ paṭicca paccuppannārammaṇo dhammo uppajjati na jhānapaccayā pañcaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe, atītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati na maggapaccayā, ahetukaṃ atītārammaṇaṃ ekaṃ khandhaṃ paṭicca, na hetusadisā, tisso pañhā, moho natthi, atītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati na vippayuttapaccayā, arūpe atītārammaṇaṃ ekaṃ khandhaṃ paṭicca, dve khandhe, anāgātārammaṇaṃ dhammaṃ paṭicca anāgātārammaṇo dhammo uppajjati na vippayuttapaccayā. Arūpe anāgatārammaṇaṃ ekaṃ khandhaṃ paṭicca dve khandhe.

Na hetuyā tīṇi, na adhipatiyā, na purejāte, na pacchājāte, na āsevane, na kamme, na vipāke tīṇi, na jhāne ekaṃ, na magge tīṇi, na vippayutte dve, (evaṃ gaṇetabbaṃ. )

Paccanīyaṃ.

Hetapaccayā na adhipatiyā tīni, na purejāte, na pacchājāte, na āsevane, na kammo, na vipāke tīṇi, na vippayutte dve, (evaṃ gaṇetabbaṃ. )

Anuloma paccanīyaṃ.

Na hetupaccayā ārammaṇe tīṇi, (saṃkhittaṃ, ) sabbattha tīṇi, avigate tīni, (evaṃ gaṇetabbaṃ. )

Paccanīyānulomaṃ.

Paṭiccavāro.

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhāvāropi sampayuttavāropi paṭiccavārasadisā. )

Atītārammaṇo dhammo atītārammaṇassa dhammassa hetupaccayena paccayo, atītārammaṇā hetusampayuttakānaṃ khandhānaṃ hetu

[BJT Page 692] [\x 692/]

Pacca-. Paṭisandhikkhaṇe atītārammaṇā hetu sampayuttakānaṃ khandhānaṃ, anāgatārammano anāgātārammaṇassa dhammassa hetupacca-. Anāgātārammaṇā hetu sampayuttakānaṃ khandhānaṃ hetupacca-. Paccuppannārammaṇo dhammo paccuppannārammaṇassa dhammassa hetupacca-. Paccuppannārammaṇā hetu sampayuttakānaṃ khandhānaṃ hetupaccapaṭisandhikkhaṇe paccuppannārammaṇā hetu sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo.

Atītārammaṇo dhammo atītārammaṇassa dhammassa ārammaṇa pacca-. Atītaṃ viññāṇañcāyatanaṃ paccavekkhati, nevasaññānāsaññāyatanaṃ paccavekkhati, atītārammaṇaṃ atītaṃ iddhividhañāṇaṃ paccavekkhati, cetopariyañāṇaṃ, pubbenivāsānussatiñāṇaṃ, yathākammūpagañāṇaṃ paccavekkhati, ariyā atītārammaṇe pahīne kilese paccavekkhanti. Vikkhamhite kilese, pubbe samudāciṇṇe, atītārammaṇe atīte khandhe aniccato dukkhato anattato vipassanti, assādenti, abhinandanti, taṃ ārabbha atītārammaṇo rāgo uppajjati, diṭṭhi, vicikicchā, uddhaccaṃ, domansaṃ, uppajjati. Atītārammaṇā atītā khandhā tetopariyañāṇassa, pubbenivāsā, yathākammūpagañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Atītārammano dhammo anāgātārammaṇassa dhammassa ārammaṇapacca-. Anāgataṃ viññāṇañcāyatanaṃ paccavekkhati, nevasaññānāsaññāyatanaṃ paccavekkhati, atītārammaṇaṃ anāgātaṃ iddhividhañānaṃ paccavekkhati, cetopariyañānaṃ, pubbenivāsā, yathākammūpagañānaṃ, atītārammaṇe anāgate khandhe aniccato vipassati, assādeti, abhinandati, taṃ ārabbha anāgatārammaṇo rāgo uppajjati, domanassaṃ uppajjati, atītārammaṇaṃ anāgatā khandhā cetopariya-. Anāgataṃsañāṇassa, āvajjanāya ārammaṇa paccayena paccayo.

Atītārammaṇo dhammo paccuppannārammaṇassa ārammaṇapacca-. Cetopariyañāṇena atītārammaṇā paccuppannā cittasamaṅgissa cittaṃ jānāti, tītārammaṇā paccuppannā khandhā cetopariyañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Anāgātārammaṇo dhammo anāgatārammaṇassa dhammassa ārammaṇapacca-. Anāgātārammaṇaṃ anāgātaṃ iddhividhañāṇaṃ paccavekkhati. Cetopariya-. Anāgātaṃsañāṇaṃ, anāgātārammaṇe anāgate khandhe aniccato vipsasati, assadeti, abhinandati, taṃ ārabbha anāgātārammano rāgo, domanassaṃ uppajjati. Anāgatārammaṇā anāgatā

[BJT Page 693] [\x 693/]

Khandhā cetopariyañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Anāgatārammaṇo dhammo atītārammaṇassa dhammassa ārammaṇapacca-. Anāgatārammaṇaṃ atītaṃ iddhividhañāṇaṃ paccavekkhati, cetopariyañānaṃ, anāgātaṃsañānaṃ, ariyā anāgatārammaṇe pahīne kilese paccavekkhanti, vikkhamhite kilese paccavekkhanti. Pubbe samudāciṇṇe, anāgatārammaṇe atite khandhe aniccato vipsanti, assādenti, abhinandanti, taṃ ārabbha atītārammaṇo rāgo uppajjati, domanassaṃ uppajjati, anāgatārammaṇā atītā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Anāgatārammaṇo dhammo paccuppannārammaṇassa dhammassa ārammaṇapacca-. Cetopariyañāṇena anāgatārammaṇapaccuppannā cittasamaṅgissa cittaṃ jānāti, anāgatārammaṇā paccuppannā khandhā cetopariyañāṇassa āvajjanāya ārammaṇapacca-. Paccuppannārammaṇo dhammo pacacuppannārammaṇassa dhammassa ārammaṇapacca-. Cetopariyañāṇena paccuppannārammaṇa paccuppanna cittasamaṅgissa cittaṃ jānāti, paccuppannārammaṇā paccuppannā khandhā cetopariyañāṇassa, āvajjanāya, ārammaṇapaccayena paccayo.

Paccuppannārammaṇo dhammo atītārammaṇassa dhammassa ārammaṇa pacca-. Atītaṃ dibbaṃ cakkhuṃ paccavekkhati, dibbaṃ sotadhātuṃ paccavekkhati, paccuppannārammaṇaṃ atītaṃ iddhividhañāṇaṃ paccavekkhati, cetopariyañāṇaṃ ariyā paccuppannārammaṇe pahīṇe kilesepaccavekkhanti, vikkhamhite kilese. Pubbe samudāciṇṇe, paccuppannārammaṇe atīte khandhe aniccato vipassanti, assādenti, abhinandanti, taṃ ārabbha atītārammaṇo rāgo, domanassaṃ uppajjati, paccuppannārammaṇā atītā khandhā cetopariyañāṇassa, pubbenivāsā, yathākammupagañāṇassa, āvajjanāya ārammaṇapacca-.

Paccuppannārammaṇo dhammo anāgatārammaṇassa dhammassa ārammaṇapacca-. Anāgataṃ dibbaṃ cakkhuṃ paccavekkhati, dibbaṃ sotadhātuṃ paccavokkhati. Paccuppannārammaṇaṃ anāgataṃ iddhividhañānaṃ paccavekkhati. Cetopariyañāṇaṃ, paccuppanānārammaṇe anāgate khandhe aniccato vipassati -petaṃ ārabbha anāgatārammaṇo rāgo, domanassaṃ uppajjati, paccuppannārammaṇā anāgatā khandhā cetopariyañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

[BJT Page 694] [\x 694/]

Atītārammano dhammo atītārammaṇassa dhammassa adhipatipacca-. Ārammaṇādhipati, sahajātādhipati, - ārammaṇādhipati: atītaṃ viññāṇañcāyatanaṃ garuṃ katvā paccavakkhati, nevasaññānāsaññāyatanaṃ garuṃ katvā paccavakkhati, atītārammaṇaṃ atītaṃ iddhividhañāṇaṃ garuṃ katvā paccavekkhati. Cetopariya, pubbenivāsā, yathākammūpagañāṇaṃ, garuṃ katvā paccavekkhati, atītārammaṇe atīte khandhe garuṃ katvā paccavekkhati, assādeti, abhivavdati, taṃ garuṃ katvā atītārammaṇo rāgo uppajjati, diṭṭhi uppajjati, sahajātādhipati, atītārammaṇādhipati, sampayuttakānaṃ khandhānaṃ adhipatipacca-.

Atītārammaṇo dhammo anāgatārammaṇassa dhammassa adhipatipacca, ārammaṇādhipati anāgataṃ viññāṇañcāyatanaṃ garuṃ katvā nevasaññānāsaññāyatanaṃ atītārammaṇaṃ anāgataṃ iddhividhañāṇaṃ garuṃ katvā cetopariyañānaṃ, pubbenivāsā, yathākammūpagañāṇaṃ, atītārammaṇe anāgate khandhe garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā anāgatārammaṇo rāgo uppajjati, diṭṭhi uppajjati.

Anāgatārammano dhammo anāgatārammaṇassa dhammassa adhipatipacca-. Ārammaṇādhipati, sahajātādhipati, - ārammaṇādhipati anāgatārammaṇaṃ anāgataṃ iddhividhañāṇaṃ garuṃ katvā, cetopariyañāṇaṃ, anāgataṃsañāṇaṃ, garuṃ katvā paccavekkhati, anāgatārammaṇe anāgate khandhe garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā anāgatārammaṇo rāgo uppajjati diṭṭhi uppajjati, sahajātādhipati anāgatārammaṇādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.

Anāgatārammaṇo dhammo atītārammaṇassa dhammassa adhipatipacca-. Ārammaṇādhipati, sahajātādhipati, -ārammaṇādhipati: anāgatārammaṇaṃ atītaṃ iddhividhañāṇaṃ garuṃ katvā cetopariyañāṇaṃ, anāgataṃsañānaṃ garuṃ katvā, anāgatārammaṇe atīte khandhe garuṃkatvā assādeti, abhinandati, taṃ garu katvā atītārammaṇo rāgo uppajjati. Diṭṭhi uppajjati.

Paccuppannārammaṇo dhammo paccuppannārammaṇassa dhammassa adhipatipacca-. Sahajātādhipati, paccuppannārammaṇādhipati sampayuttakānaṃ khandhānaṃ adhipati.

Paccuppannārammaṇo dhammo atītārammaṇassa dhammassa adhipatipacca-. Ārammaṇādhipati, atītaṃ dibbacakkhuṃ garuṃ katvā paccavekkhati,

[BJT Page 695] [\x 695/]

Dibbaṃ sotadhātuṃ garuṃ katvā paccavekkhati. Paccuppannārammaṇaṃ atītaṃ iddhividhañāṇaṃ garuṃ katvā, cetopariyañāṇaṃ garuṃ katvā, paccuppannārammaṇe atīte khandhe garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā atītārammaṇo rāgo uppajjati, diṭṭhi uppajjati.

Paccuppannārammaṇo dhammo anāgatārammaṇassa dhammassa adhipatipacca-. Ārammaṇādhipati anāgataṃ dibbaṃ cakkhuṃ garuṃ katvā paccavakkhati, dibbaṃ sotadhātuṃ garuṃ katvā paccuppannārammaṇaṃ anāgataṃ iddhividhañāṇaṃ garuṃ katvā, paccuppannārammaṇe anāgate khandhe garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā anāgatārammaṇo rāgo uppajjati, diṭṭhi uppajjati.

Atītārammaṇo dhammo atītārammaṇassa dhammassa anantarapaccayena paccayo. Purimā purimā atītārammaṇā khandhā pacchimānaṃ pacchimānaṃ atītārammaṇānaṃ khandhānaṃ anantarapacca-. Atītarammaṇo dhammo anāgatārammaṇassa dhammassa anantarapacca-. Atītārammaṇaṃ bhavaṅgaṃ anāgatārammaṇāya āvajjanāya anantarapacca- atītārammaṇo dhammo paccuppannārammaṇassa dhammassa anantarapacaca-. Atītārammaṇaṃ cuticittaṃ, paccuppannārammaṇassa paṭisandhicittassa anantarapacca-. Atītārammaṇaṃ bhavaṅgaṃ paccuppannārammaṇāya āvajjanāya anantarapaccayenapaccayo.

Anāgatārammaṇo dhammo anāgatārammaṇassa dhammassa anantarapacca-. Purimā purimā anāgatārammaṇā khandhā pacchimānaṃ pacchimānaṃ anāgatārammaṇānaṃ khandhānaṃ anantarapacca-. Anāgatārammaṇo dhammo atītārammaṇassa dhammassa anantarapacca, anāgatārammaṇaṃ iddhividhañāṇaṃ atītārammaṇassa vuṭṭhānassa cetopariyañānaṃ atītārammaṇassa vuṭṭhānassa, anāgataṃsañāṇaṃ atītirammaṇassa vuṭṭhānassa, anāgatārammaṇākhandhā atītārammaṇassa vuṭṭhānassa anantarapaccayena paccayo.

Paccuppannārammaṇo dhammo paccuppannārammaṇassa anantarapacca-. Purimā purimā paccuppannārammaṇā khandhā pacchimānaṃ pacchimānaṃ paccuppannārammaṇā khandhānaṃ anantarapacca-. Paccuppannārammaṇaṃ paṭisandhicittaṃ, paccuppannārammaṇassa bhavaṅgassa, paccuppannārammaṇaṃ bhavaṅgaṃ paccuppannārammaṇassa bhavaṅgassa anantarapaccayena paccayo.

Paccuppannārammaṇo dhammo atītārammaṇassa dhammassa anantarapacca-. Paccuppannārammaṇaṃpaṭisandhi cittaṃ atītārammaṇassa
[BJT Page 696] [\x 696/]

Bhavaṅgassa paccuppannārammaṇaṃ bhavaṅgaṃ atītārammaṇassa bhavaṅgassa, paccuppannārammaṇā khandhā atītārammaṇassa vuṭṭhānassa anantarapaccayena paccayo.

Atītārammaṇo atītārammaṇassa dhammassa samanantarapacca-. (Anantara sadisaṃ. )

Atītārammano dhammo atītārammaṇassa dhammassa sahajātapacca-. Aññamaññapacca-. Nissayapacca-. (Tayopi paccayā paṭiccavāra sadisā. )

Atītārammaṇo dhammo atītārammaṇassa dhammassa upanissayapacca-. Ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo, -pakatūpanissayo: atītārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā, atītārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapaccayena paccayo.

Atītārammaṇo dhammo anāgatārammaṇassa dhammassa upanissayapacca-. Ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo, -pakatūpanissayo: atītārammaṇā aniccānupassanā dukkhānupassanā, anattānupassanā anāgatārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapacca-.

Atītārammaṇo dhammo paccuppannārammaṇassa dhammassa upanissayapacca-. Anantarūpanissayo, pakatūpanissayo, -pakatūpanissayo: atītārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā paccuppannārammaṇāya, aniccānupassanāya, dukkhānupassanāya. Anattānupassanāya, upanissayapaccayena paccayo.

Anāgatārammaṇo dhammo anāgatārammaṇassa upanissayapacca-. Ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo, pakatūpanissayo: anāgatārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā anāgatārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapacca-.

Anāgatārammaṇo dhammo atītārammaṇassa upanissayapacca-. Ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo, pakatupanissayā: anāgatārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā atītārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapaccayena paccayo

[BJT Page 697] [\x 697/]

Anāgatārammaṇo dhammo paccuppannārammaṇassa dhammassa upanissayapacca-. Pakatūpanissayo, anāgatārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā paccuppannārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānussanāya upanissayapacca-. Paccuppannārammaṇo paccuppannārammaṇassa, anantarūpanissayo, pakatūpanissayo, pakatūpanissayo: paccuppannārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā, paccuppannārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapacca-.

Paccuppattārammaṇo dhammo atītārammaṇassa dhammassa upanissayapacca-. Ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo, -pakatūpanissayo: paccuppannārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā atītārammaṇāya, aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapacca-.
Paccuppannārammaṇo dhammo anāgatārammaṇassa upanissayapacca-. Ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo, - pakatūpanissayo: paccuppannārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā, anāgatārammaṇāya aniccānupassanāya, dukkhānapassanāya anattānupassanāya upanissayapaccayena paccayo.

Atītārammaṇo dhammo atītārammaṇassa āsevanapaccayena paccayo. Purimā purimā atitārammaṇā khandhā pacchimānaṃ pacchimānaṃ atītārammaṇā khandhānaṃ asevanapacca-. Anāgatārammano dhammo anāgatārammaṇassa dhammassa āsevanapacca-. Purimā purimā anāgatārammaṇā khandhā pacchimānaṃ pacchimānaṃ anāgatārammaṇānaṃ khandhānaṃ asevanapacca-. Paccuppannārammaṇo dhammo paccuppannārammaṇassa dhammassa āsevanapacca-. Purimā purimā paccuppannārammaṇā khandhā pacchimānaṃ pacchimānaṃ paccuppannārammaṇānaṃ khandhānaṃ āsevanapaccayena ccayo.

Atītārammaṇo atītārammaṇassa dhammassa kammapaccayena paccayo, sahajātā, nānākhaṇikā, - sahajātā atītārammaṇā cetanā sampayuttakānaṃ khandhāṃ kammāpacca-. Nānākhaṇikā atītārammaṇā cetanā vipākānaṃ atītārammaṇānaṃ khandhānaṃ kammapacca-. Atītārammaṇe dhammo anāgatārammaṇassa dhammassa kammapacca-. Nānākhaṇikā atītārammaṇa cetanā vipākānaṃ anāgatārammaṇānaṃ khandhānaṃ kammapacca-.

[BJT Page 698] [\x 698/]

Atītārammaṇo dhammo paccuppannārammaṇassa dhammassa kammapacca-. Nānākhaṇikā atītārammaṇā cetanā vipākānaṃ paccuppannārammaṇānaṃ khandhānaṃ kammapacca-. Anāgatārammaṇo dhammo anāgatārammaṇassa dhammassa kammapacca-. Sahajātā nānākhaṇikā, sahajātā anāgatārammaṇā cetanā sampayuttanaṃ khandhānaṃ kammapacca-. Nānākhaṇikā anāgatārammaṇā cetanā vipākānaṃ anāgatārammaṇānaṃ khandhānaṃ kammapacca-.

Anāgatārammaṇo dhammo atītārammaṇassa dhammassa kammapacca-. Nānākhaṇikā anāgatārammaṇā cetanā vipākānaṃ atītārammaṇānaṃ khandhānaṃ kammapaccayena paccayo.

Anāgatārammaṇo dhammo paccuppannārammaṇassa dhammassa kammapacca-. Nānākhaṇikā anāgatārammaṇā cetanā vipākānaṃ paccupapannārammaṇānaṃ khandhānaṃ kammapacca-.

Paccuppannārammaṇo dhammo paccuppannārammaṇassa dhammassa kammapacca-. Sahajātā, nānākhiṇikā, -sahajātā paccuppannārammaṇā cetanā sampayuttakānaṃ khandhānaṃ kammapacca-. Nānākhaṇikā paccuppannārammaṇā cetanā vipākānaṃ paccuppannārammaṇānaṃ khandhānaṃ kammapaccayena paccayo.

Paccuppannārammaṇo dhammo atītārammaṇassa dhammassakammapacca-. Nānākhaṇikā paccuppannārammaṇā cetanā vipākānaṃ atītārammaṇānaṃ khandhānaṃ kammapaccayena paccayo.

Paccuppannārammano dhammo anāgatārammaṇassa dhammassa kammapacca-. Nānākhaṇikā paccuppannārammanā cetanā vipākānaṃ anāgatārammaṇānaṃ khandhānaṃ kammapaccayena paccayo.

Atītārammaṇo dhammo atītārammaṇassa dhammassa vipākapaccaāhārapacca-. Indriyapacca-. Jhānapacca-. Maggapacca-. Sampayuttapacca-. Atthipacca-. Natthipacca-. Vigatapacca-. Avigatapaccayena paccayo.

Hetuyā tīni, ārammaṇe nava, adhipatiyā satta, anantare satta, samanantare satta, sahajāte, aññamaññe, nissaye tīṇi, upanissaye nava, āsevane tīṇi, kamme navara, vipāke tīṇi, āhāre tīṇi, indriye, jhāne, magge, sampayutte tīṇi, atthiyā tīṇa, natthiyā satta, vigate satta, avigate tīni, (evaṃ gaṇetabbaṃ. )

Anulomaṃ.

[BJT Page 699] [\x 699/]

Atītārammaṇo dhammo atītārammaṇassa dhammassa ārammaṇapaccayena paccayo. Sahajātapacca-. Upanissayapacca-. Kammapaccayena paccayo. Atītārammaṇo dhammo anāgatārammaṇassa dhammassa ārammaṇapacca-. Kammapacca-. Anāgatārammaṇo dhammo atītārammaṇassa ārammaṇapacca-. Upanissayapacca-. Kammapacca-. Atītārammaṇo dhammo paccuppannārammaṇassa dhammassa ārammaṇapacca-. Upanissaya pacca-. Kammapacca-. Anāgatārammaṇo dhammo anāgatārammaṇassa dhammassa ārammaṇapacca-. Sahajātapacca upanissayapacca- kammapacca-. Anāgatārammaṇo dhammo atītārammaṇassa dhammassa ārammaṇapacca-. Upanissayapacca-. Kammapacca-. Anāgatārammaṇo dhammo paccuppannārammaṇassa dhammassa ārammaṇapacca-. Upanissayapacca-. Kammapacca-. Paccuppannārammaṇo dhammo paccuppannārammaṇassa dhammassa ārammaṇapacca-. Sahajātapacca-. Upanissayapacca-. Kammapacca-. Paccuppannārammaṇo dhammo atītārammaṇassa dhammassa ārammaṇapacca-. Upanissayapacca-. Kammapacca, paccuppannārammaṇo dhammo anāgatārammaṇassa dhammassa ārammaṇapacca-. Upanissayapacca-. Kammapaccayena paccayo.

Na hetuyā nava, na ārammaṇe nava, na adhipatiyā nava, na anantare nava, na samanantare nava, (saṃkhittaṃ. ) Sabbattha nava, no vigate nava, no avigate nava, (evaṃ gaṇetabbaṃ. )

Paccanīyaṃ.

Hetupaccayā na ārammaṇe tīni, na adhipatiyā, na anantare, na samanantare, na upanissaye, na purejāte, na pacchājate, na āsevane, na kamme, na vipāke tīni, sabbattha tīni, (saṃkhittaṃ. ) No natthiyā, no vigate tiṇi, (evaṃ gaṇetabbaṃ. )

Anuloma paccanīyaṃ.

Na hetupaccayā ārmaṇe nava, adhipatiyā satta, anantare satta, samanantare satta, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye nava, āsevane tīni, kamme nava, vipāke tīṇi, āhāre, indriye, jhāne, magge, sampayutte, atthiyā tini, natthiyā satta, vigate satta, avigate tīni, evaṃ gaṇetabbaṃ.

Paccanīyānulomaṃ.

Atitārammaṇattikaṃ niṭṭhitaṃ.

[BJT Page 700] [\x 700/]

20. Ajjhattattikaṃ

Ajjhattaṃ dhammaṃ paṭicca ajjhatto dhammo uppajjati hetupaccayā. Ajjhattaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ. Dve khandhe, paṭisandhikkhaṇe ajjhattaṃ ekaṃ kavdhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ, dve khandhe, khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtaṃ, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ upādārūpaṃ.

Bahiddhā dhammāṃ paṭicca bahiddhā dhammo uppajjati hetupaccayā, bahiddhā ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe, paṭisandhikkhaṇe bahiddhā ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ, dve khandhe paṭicca dve khandhā, khandhe paṭicca vatthu. Vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ.

Ajjhattaṃ dhammaṃ paṭicca ajjhatto dhammo uppajjati ārammaṇapaccayā. Ajjhattaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe paṭisandhikkhaṇe ajjhattaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, vatthuṃ paṭicca khandhā.

Bahiddhā dhammaṃ paṭicca bahiddhā dhammo uppajjati ārammaṇapaccayā. Bahiddhā ekaṃ khandhaṃpaṭicca tayo khandhā, dve khandhe, paṭisandhikkhaṇe vatthuṃ paṭicca khandhā.

Ajjhattaṃ dhammaṃ paṭicca ajjhatto dhammo uppajjati adhipatipaccayā. Ajjhattaṃ ekaṃkhandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe, ekaṃ mahābhūtaṃ paṭicca, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ, upādārūpaṃ, bahiddhā dhammaṃ paṭicca bahiddhā dhammo, adhipatipaccayā, bahiddhā ekaṃ khandhaṃ paṭicca tayo khandhā, cittasamuṭṭhānañca rūpaṃ, dve khandhe, ekaṃ mahābhūtaṃ paṭicca, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ.

Ajjdhattaṃ dhammaṃ paṭicca ajjhatto dhammo, anantarapaccayā, samanantarapaccayā, sahajātapaccāyā, ajjhattaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ. Dve khandhe, paṭisandhikkhaṇe ajjhattaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattāca rūpaṃ. Dve khandhe, khandhe paṭicca vatthu. Vatthuṃ paṭicca khandhā, ekaṃ

[BJT Page 701] [\x 701/]

Mahābhūtaṃ paṭicca tayo mahābhūtā, mahābhūte paṭiccca cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ, āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca mahābhūte paṭicca kaṭattārūpaṃ, upādārūpaṃ.

Bahiddhā dhammaṃ paṭicca bahiddhā dhammo uppajjati sahajātapaccayā, bahiddhā ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ. Dve, khandhe, paṭisandhikkhaṇe bahiddhā ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ dve khandhe, khandhe paṭicca vatthu. Vatthuṃpaṭicca khandhā, ekaṃ mahābhūtaṃ paṭicca. Mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ, bāhiraṃ, āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ, asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca, mahābhūte paṭicca kaṭattārūpaṃ, upādārūpaṃ.

Ajjhattaṃ dhammaṃ paṭicca ajjhatto dhammo uppajjati aññamaññapaccayā. Nissaya, upanissaya, purejāta, āsevanapaccayā. Purejātepi āsevanepi paṭisandhi natthi. Kammapaccayā, vipākapaccayā āhārapaccayā, indriya, jhānaṃ, maggaṃ, sampayutta, vippayutta, atthi, natthi, vigata, avigatapaccayā.

Hetuyā dve, ārammaṇe dve, (saṃkhitta, ) avigate dve.

Anulomaṃ.

Ajjhatta dhammaṃ paṭicca ajjhatto dhammo uppajjati na hetupaccayā. Ahetukaṃ ajjhattaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, cittasamuṭṭhānañca rūpaṃ. Dve khandhe, ahetukaṃ paṭisandhikkhaṇe khandhe paṭicca vatthuṃ. Vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ, āhāra samuṭṭhānaṃ utusamuṭṭhānaṃ, asaññasattānaṃ ekaṃ mahābhūtaṃ, mahābhūte paṭicca kaṭattārūpaṃ, upādārūpaṃ, vicikicchājahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhacca sahagato moho.

Bahiddhā dhammaṃ paṭicca bahiddhā dhammo uppajjati na hetupaccayā. Ahetukaṃ bahiddhā ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ. Dve khandhe, ahetukapaṭisandhikkhaṇekhandhe paṭicca vatthu. Vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ paṭicca, bāhiraṃ, āhārasamuṭṭhānaṃ, utu, asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca. Vicikicchāsahagate uddhacca sahagate khandhe paṭicca vicikicchāsahagato uddhacca sahagato moho.

[BJT Page 702] [\x 702/]

Ajjhattaṃ dhammaṃ paṭicca ajjhattā dhammo uppajjati na ārammaṇapaccayā, ajjhattekhandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe ajjhatte khandhe paṭicca kaṭattārūpaṃ, khandhe paṭicca vatthu. Ekaṃ mahābhūtaṃ paṭicca, āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca, bahiddhā dhammaṃ paṭicca bahiddhā dhammo uppajjati na ārammaṇapaccayā, bahiddhā khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe bahiddhā khandhe paṭicca kaṭattā rūpaṃ, khandhe paṭicca vatthu, ekaṃ mahābhūtaṃ, bāhiraṃ, āhāra, utu, asaññasattānaṃ ajjhattaṃ dhammaṃ paṭicca ajjhattodhammo uppajjati na adhipati paccayā -pe- (anulomasahajāta sadisaṃ, ninnānākaraṇaṃ. ) Na anantara paccayā, na samanantarapaccayā, na aññamañña paccayā, na upanissaya paccayā, na purejāta paccayā, arūpe ajjhattaṃ ekaṃ khandhaṃ paṭicca, -peajjdhatte khandhe paṭicca, cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe ajjhattaṃ ekaṃ khandhaṃpaṭicca tayo khandhā kaṭattā ca rūpaṃ, dve khandhe, khandhe paṭicca vatthu, vatthuṃ paṭicca khandho, ekaṃ mahābhūtaṃ paṭicca, āhāra, utu, asaññasattānaṃ.

Bahiddhā dhammaṃ paṭicca bahiddhā dhammo uppajjati na purejāta paccayā, arūpe bahiddhāekaṃ khandhaṃ paṭicca, dve khandhe, bahiddhā khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe paripuṇṇaṃ, ekaṃ mahābhūtaṃ, bāhiraṃ, āhāra, utu, asaññasattānaṃ, ajjhattaṃ dhammaṃ paṭicca na pacchājātapaccayā, na āsevanapaccayā na kammapaccayā, ajjhatte khandhe paṭicca ajjhattā cetanā, āhāra, utusamuṭṭhānaṃ, bahiddhā dhammaṃ paṭicca bahiddhā dhammo, na kammapaccayā, bahiddhā khandhe paṭicca bahiddhācetanā, bāhiraṃ, āhāra, utu samuṭṭhānaṃ, ajjhattaṃ dhammaṃ, na vipākapaccayā, paṭisandhi natthi, na āhārapaccayā, utu, asaññasattānaṃ bahiddhā dhammaṃ, na āhāra paccayā, bāhiraṃ, utu, asaññasattānaṃ, ajjhattaṃ dhammaṃ na indriyapaccayā, āhāra, utusamuṭṭhānaṃ, asaññasattānaṃ, mahābhūte paṭicca rūpajīvitindriyaṃ, bahiddhā dhammaṃ paṭicca, na indriya paccayā bāhiraṃ, āhāra, utusamuṭṭhānaṃ, asaññasattānaṃ, mahābhūte paṭicca, rūpajīvitindriyaṃ.

Ajjhattaṃ dhammaṃ paṭicca ajjhatto dhammo, na jhāna paccayā, pañcaviññāṇa, āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ, asaññasattānaṃ, bahiddhā dhammaṃ paṭicca bahiddhā dhammo na jhāna paccayā, pañcaviññāṇā bāhiraṃ, āhāra, utu samuṭṭhānaṃ, asaññasattānaṃ, ajjhattaṃ dhammaṃ paṭicca, na maggapaccayā, (na hetu sadisaṃ, ) moho natthi, na sampayuttapaccayā, na vippayuttapaccayā, arūpe āhāra, utusamuṭṭhānaṃ,

[BJT Page 703] [\x 703/]

Asaññasattānaṃ, bahiddhā dhammaṃ paṭicca na vippayutta paccayā, arūpe bāhiraṃ, āhāra, utusamuṭṭhānaṃ, asaññasattānaṃ, ne natthi paccayā. No vigatapaccayā.

Na hetuyā dve, na ārammaṇe dve, na adhipatiyā dve, na anantare dve, na samanantare dve, ( saṃkhittaṃ. Sabbattha dve, ) no vigate dve, (evaṃ gaṇetabbaṃ. )

Paccanīyaṃ.

Hetapaccayā na ārammaṇe dve, (saṃkhittaṃ. ) Na vipāke, na sampayutte, no natthiyā, no vigate dve, (evaṃ gaṇetabbaṃ. )

Anuloma paccanīyaṃ.

Na hetupaccayā ārammaṇe dve, anantare dve. (Saṃkhittaṃ. ) Magge dve, avigate dve, (evaṃ gaṇetabbaṃ. )

Paccanīyānulomaṃ.

(Sahajātavāro paṭiccavārasadiso. )

Ajjhattaṃ dhammaṃ paccayā ajjhatto dhammo uppajjati hetupaccayā, ajjdhattaṃ ekaṃ khandhaṃ paccayā tayo khandhā, cittasamuṭṭhānañca rūpaṃ, dve khandhe, paṭisandhikkhaṇe paripuṇṇaṃ, ekaṃ mahābhūtaṃ, vatthuṃ paccayā ajjhattā khandhā, bahiddhā dhammaṃ paccayā bahiddhā dhammo uppajjati hetupaccayā, bahiddhā ekaṃ khandhaṃ, paṭisandhikkhaṇe ekaṃ mahābhūtaṃ, vatthuṃ paccayā bahiddhā khandhā.

Ajjhattaṃ dhammaṃ paccayā ajjhatto dhammo uppajjati ārammaṇapaccayā, (paṭiccavārasadisaṃ, ) cakkhāyatanaṃ paccayā, cakkhuviññāṇaṃ, kāyāyatanaṃ, vatthuṃ paccayā ajjhattā khandho, bahiddhā dhammaṃ, (bahiddhā dhammo paṭiccavārasadisaṃ, ) cakkhāyatanaṃ, kāyāyatanaṃ, vatthuṃ paccayā bahiddhā khandhā.

Ajjhattaṃ dhammaṃ paccayā ajjhatto dhammo uppajjati adhipati paccayā, vatthuṃ atirekaṃ, (paṭiccavārasadisaṃ, ) anantarapaccayā, samanantarapaccayā, sahajātapaccayā, sahajātāvāre paripuṇṇā, mahābhūte paccayā, mahābhūtānaṃ khandhānañca pacchā pañcāyatanānañca vatthuñca kātabbā, aññamañña paccayā , nissaya, (saṃkhittaṃ. ) Avigata pacacayā.

Hetuyā dve, ārammaṇe, (saṃkittaṃ. ) Avigate dve,

Anulomaṃ.

[BJT Page 704] [\x 704/]

Ajjhattaṃ dhammaṃ paccayā ajjhatto dhammo uppajjati na hetupaccayā, hetukaṃ ajjhattaṃ ekaṃ khandhaṃ, ahetukapaṭisandhikkhaṇe khandhe paccayā vatthu, vatthuṃ paccayā khandhā, ekaṃ mahābhūtaṃ, āhāra, utuṃ asaññasattānaṃ, cakkhāyatanaṃ, kāyāyatanaṃ, vatthuṃ paccayā ahetukā ajjhattā khandhā, vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho, bahiddhā dhammaṃ, bahiddhā dhammo na hetupaccayā, pavatti paṭisandhipi mahābhūtāpi kātabbā. Cakkhāyatanaṃ, kāyāyatanaṃ, vatthuṃ paccayā ahetukā bahiddhā khandhā. Vicikicchāsahagato uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho -pe- na ārammaṇapaccayā, na adhipatipaccayā, sahajātasadisaṃ. Na anantara, na samanantara, na aññamañña, na upanissaya, na purejātapaccayā, (paṭiccavārasadisaṃ. ) Na pacchājātapaccayā, na āsevanapaccayā, na kammapaccayā, (saṃkhitaṃtaṃ. ) Na vippayuttapaccayā, (paṭiccavārapaccaniye vippayuttasadisaṃ. ) No natthipaccayā, no vigatapaccayā.

Na hetuyā dve, na ārammaṇe dve, (saṃkhittaṃ. 7 No vigate dve.

Paccanīyaṃ.

Hetupaccayā na ārammaṇe dve, na adhipatiyā dve, -pe- na vipāke, na sampayutte, no natthiyā no vigate dve.

Anuloma paccanīyaṃ.

Na hetupaccayā, ārammaṇe dve, -pe- avigate dve,

Paccanīyānulomaṃ.

(Nissayavāro paccayavārasadiso. Saṃsaṭṭhavāro'pi sampayuttavāro'pi vitthāretabbo. )

Ajjhatto dhammo ajjhattassa dhammassa hetupaccayena paccayo. Ajjhattā hetu sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupacca-. Paṭisandhikkhaṇe bahiddhā dhammo bahiddhā dhammassa hetupaccayena paccayo, bahiddhā hetu sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupacca-. Paṭisandhikkhaṇe.

Ajjhatto dhammo ajjhattassa, ārammaṇapacca-. Dānaṃ datvā, sīlaṃ samādiyitvā, uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni jhānā vuṭṭhahitvā, ariyā maggā vuṭṭhahitvā, maggaṃ paccavekkhanti, phalaṃ paccavekkhanti, pahīne kilese paccavekkhanti, vikkhamhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese

[BJT Page 705] [\x 705/]

Jānanti, ajjhattaṃ cakkhuṃ, kāyaja, rūpe, phoṭṭhabbe, vatthuṃ, ajjhatte khandhe, aniccato dukkhato anattato vipassanti, assādenti, abhinandanti, taṃ ārabbha rāgo, demanassaṃ uppajjati, dibbena cakkhunā rūpaṃ, dibbāya sotadhātuyā saddaṃ suṇāti, ākāsānañcāyatanaṃ viññāṇañcāyatanassa, ārammaṇapacca-. Ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa ārammaṇapacca-. Rūpāyatanaṃ, phoṭṭhabbāyatanaṃ kāyaviññāṇassa ārammaṇapacca-. Ajjhattā khandhā iddhividhañāṇassa, pubbenivāsānu, yathākammu, anāgataṃsa ñāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Ajjhatto dhammo bahiddhā dhammassa ārammaṇapacca-. Paro ajjhattaṃ cakkhuṃ, (saṃkhittaṃ. ) Vatthuṃ, ajjhatte khandhe aniccato dukkhato anattato vipassati, assādeti, abhinandati, taṃ arabbharāgo, domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ, dibbāya sotadhātuyā saddaṃ, cetopariyañāṇena ajjhattacittasamaṅgissa cittaṃ jānāti, ajjhattaṃ rūpāyatanaṃ bahiddhā cakkhuviññāṇassa ajjhattaṃ phoṭṭhabbāyatanaṃ bahiddhā kāyaviññāṇassa ārammaṇapacca-. Ajjhattā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsā, yathākammūpaga, anāgataṃsañāṇassa, āvajjanāya ārammaṇapacca-.

Bahiddhā dhammo bahiddhā dhammassa ārammaṇapacca-. Paro dānaṃ datvā, sīlaṃ, uposatha-. Taṃ paccavekkhati, pubbe suciṇṇani paccavekkhati, jhānā vuṭṭhahitvā, ariyāmaggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ, nibbānaṃ paccavekkhanti, nibbānaṃgotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇa pacca-. Ariyā pahīne kilese paccavekkhanti, vikkhamhite kilese, pubbe samudāciṇṇe paro piddhā cakkhuṃ, vatthuṃ, bahiddhā khandhe aniccato domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ, dibbāya sotadhātuyā saddaṃ, cetopariya ñāṇena bahiddhā cittasamaṅgissa, ākāsānañcāyatanaṃ viññāṇañcāyatanassa, ārammaṇapacca-. Ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa ārammaṇapacca, bahiddhā khandhā iddhividhañāṇassa, cetopariyañāṇassa āvajjanāya ārammaṇapacca-.

Bahiddhā dhammo ajjhattassa dhammassa ārammaṇapacca-. Ariyā nibbānaṃ paccavekkhanti. Nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārmaṇapacca-. Bahiddhā cakkhuṃ, vatthuṃ, bahiddhā khandhe aniccato domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, cetopariyañāṇena bahiddhā cittasamaṅgissa cittaṃ jānāti, bahiddhā rūpāyatanaṃ ajjhatta.

[BJT Page 706] [\x 706/]

Cakkhuviññāṇassa, bahiddhā phoṭṭhabbāyatanaṃ ajjhattaṃ kāyaviññāṇassa, bahiddhā khandhā iddhividhañāṇassa cetopariyañāṇassa, pubbenivāsā, yathākammū, anāgataṃsañāṇassa āvajjanāya ārammaṇapacca-.

Ajjhatto dhammo ajjhattassa dhammassa adhipatipacca-. Ārammaṇādhipati, sahajātādhipati, ārammaṇādhipati: dānaṃ datvā, sīlaṃ-. Uposatha-. -Pe- taṃ garuṃ katvā paccavekkati, pubbe suchiṇṇāni garuṃ katvā, jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā, ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā, phalaṃ garuṃ katvā paccavekkhanti, ajjhattaṃ cakkhuṃ vatthuṃ, ajjhatte khandhe garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo, diṭṭhi uppajjati, sahajātādhipati ajjhattādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.

Ajjhatto dhammo bahiddhā dhammassa adhipatipacca, ārammaṇādhipati. Paro ajjhattaṃ cakkhuṃ, vatthuṃ, ajjhatte khandhe garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati.

Bahiddhā dhammo bahiddhā dhammassa adhipatipacca-. Ārammaṇādhipati, sahajātādhipati, ārammaṇādhipati: paro dānaṃ datvā, sīlaṃ, uposatha kammaṃ, taṃ garuṃ katvā, pubbe suciṇṇāni garuṃ katvā, jhānā vuṭṭhahitvā, ariyā-. Vuṭṭhahitvā, maggaṃ garuṃ katvā, phalaṃ garuṃ katvā, nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, adhipatipacca-. Bahiddhā cakkhuṃ, vatthuṃ, bahiddhā khandhe garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo, diṭṭhi uppajjati, sahajātādhipati, bahiddhādhipati, sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipacca-.

Bahiddhā dhammo ajjhattassa dhammassa adhipatipacca-. Ārammaṇādhipati, ariyā nibbānaṃ garuṃ katvā paccavekkhanti. Nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa adhipatipacca, bahiddhā cakkhuṃ, vatthuṃ, bahiddhā khandhe garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo, diṭṭhi uppajjati.

Ajjhatto dhammo ajjhattassa dhammassa anantara pacca-. Purimā purimā ajjhattā khandhā pacchimānaṃ pacchimānaṃ ajjhattānaṃ khandhānaṃ anantara pacca-. Anulomaṃ gotrabhussa, anulomaṃ vedānassa, gotrabhu maggassa, vodānaṃ maggassa, maggo phalassa, -pe-

[BJT Page 707] [\x 707/]

Anulomaṃ phalaṃ samāpattiyā-. Nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phala samāpattiyā anantara paccayena paccayo.

Bahiddhā dhammo bahiddhā dhammassa anantara pacca-. Purimā purimā bahiddhāti nānākaraṇaṃ. Taṃ yeva gamanaṃ.

Ajjhatto dhammo ajjhattassa dhammassa samanantara paccayena paccayo. (Anantara sadisaṃ) -pe- sahajāta pacca-. Aññamañña pacca-. Nissaya pacca-. Upanissaya paccayena paccayo. Ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo, -pakatūpanissayo: ajjhattaṃ saddhaṃ upanissāya dānaṃ deti, sīlaṃ-. Uposathakammaṃ-. Jhānaṃ, vipassanaṃ maggaṃ, abhiññaṃ, samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti, ajjhattaṃ sīlaṃ, paññāṃ, rāgaṃ, patthanaṃ, kāyikaṃ sukhaṃ, kāyikaṃ dukkhaṃ, utuṃ, bhojanaṃ, senāsanaṃ upanissāya dānaṃ deti, samāpattiṃ uppādeti, pānaṃ śanti, saṅghaṃ bhindati, ajjhattā saddhā, paññā, rāgo, patthanā, kāyikaṃ sukhaṃ, kāyikaṃ dukkhaṃ, senāsanaṃ. Ajjhattāya saddhāya, paññāya, rāgassa, patthanāya, kāyikassa sukhassa kāyikassa dukkhassa maggassa phalasamāpattiyā upanissaya pacca-.

Ajjhatto dhammo bahiddhā dhammassa upanissaya pacca-. Ārammanūpanissayo-. Pakatūpanissayo, - pakatūpanissayo: paro ajjhattaṃ saddhaṃ upanissāya dānaṃ deti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti. Paro ajjhattaṃ sīlaṃ-. Senāsanaṃ upanissāya dānaṃ deti, pānaṃ hanti, saṅghaṃ bhandati, ajjhattā saddhā, senāsanaṃ, bahiddhā saddhāya maggassa, phalasamāpattiyā upanissaya paccayena paccayo.

Bahiddhā dhammo bahiddhā dhammassa upanissaya pacca. Ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo, pakatūpanissayo: paro bahiddhā saddhaṃ, patthanaṃ, kāyikaṃ sukhaṃ, senāsanaṃ upanissāya dānaṃ deti, saṅghaṃ bhindati, bahiddhā saddhā, senāsanaṃ, bahiddhā saddhāya, phalasamāpattiyā upanissaya pacca-.

Bahiddhā dhammo ajjhattassa dhammassa upanissaya pacca-. Ārammaṇūpanissayo, pakatūpanissayo, - pakatūpanissayo: bahiddhā saddhā senāsanaṃ upanissāya dānaṃ deti, saṅghaṃ bhindati, bahiddhā saddhā senāsanaṃ ajjhattāya saddhāya, phalasamāpattiyā upanissaya pacca-.

Ajjhatto dhammo ajjhattassa dhammassa purejāta pacca. Ārammaṇa purejātaṃ, vatthu purejātaṃ, -ārammaṇa purejātaṃ. Ajjhattaṃ cakkhuṃ vatthuṃ aniccato dukkhato anattato, domanassaṃ uppajjati.

[BJT Page 708] [\x 708/]

Dibbena cakkhunā rūpaṃ, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa, phoṭṭhabbāyatanaṃ kāyaviññāṇassa, purejāta pacca. Vatthu purejātaṃ cakkhāyatanaṃ cakkhuviññāṇassa, kāyāyatanaṃ kāyaviññāṇassa, vatthu ajjhattānaṃ khandhānaṃ purejāta paccayeta paccayo.

Ajjhatto dhammo bahiddhā dhammassa purejāta pacca-. Ārammaṇa purejātaṃ, paro ajjhattaṃ cakkhuṃ vatthuṃ aniccato, domanassaṃ uppajjati. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, ajjhattaṃ rūpāyatanaṃ bahiddhā cakkhuviññāṇassa, ajjhattaṃ phoṭṭhabbāyatanaṃ bahiddhā kāyaviññāṇassa purejāta paccayena paccayo.

Bahiddhā dhammo bahiddhā dhammassa purejāta pacca-. Ārammaṇa purejātaṃ, vatthu purejātaṃ, - ārammaṇa purejātaṃ. Paro bahiddhā cakkhuṃ, vatthuṃ, aniccato, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, bahiddhā rūpāyatanaṃ, bahiddhā cakkhuviññāṇassa bahiddhā phoṭṭhabbāyatanaṃ, bahiddhākāya viññāṇassa vatthupurejātaṃ. Bahiddhā cakkhāyatanaṃ, kāyāyatanaṃ, vatthu bahiddhā khandhānaṃ purejāta paccayena paccayo.

Bahiddhā dhammo ajjhattassa dhammassa purejāta pacca-. Ārammaṇa purejātaṃ, bahiddhā cakkhuṃ, vatthuṃ, aniccato, domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ. Dibbāya sota dhātuyā saddaṃ, bahiddhā rūpāyatanaṃ ajjhattassa cakkhuviññāṇassa -pebahiddhāphoṭṭhabbāyatanaṃ ajjhattassa kāyaviññāṇassa purejāta paccayena paccayo.

Ajjhattā ca bahiddhā ca dhammā ajjhattassa dhammassa purejāta pacca. Ārammaṇa purejātaṃ, vatthu purejātaṃ, - bahiddhā rūpāyatanañca ajjhattaṃ cakkhāyatanañca ajjhattassa cakkhuviññāṇassa purejātapacca-. Bahiddhā phoṭṭhabbāyatanañca ajjhattaṃ kāyāyatanañca ajjhattassa kāyaviññāṇassa, bahiddhā rūpāyatanañca ajjhattaṃ vatthu ca bahiddhā phoṭṭhabbāyatanañca ajjhattaṃ vatthuṃ ca ajjhattānaṃ khandhānaṃ purejāta paccayena paccayo-.

Ajjhatto ca bahiddhā ca dhammā bahiddhā dhammassa purejātapacca-. Ārammaṇa purejātaṃ, vatthupurejātaṃ, ajjhattaṃ rūpāyatanañca bahiddhā cakkhāyatanañca bahiddhā cakkhuviññāṇassa purejāta, ajjhattaṃ phoṭṭhabbāyatanañca bahiddhā kāyāyatanañca bahiddha
[BJT Page 709] [\x 709/]

Kāyaviññāṇassa purejātapacca-. Ajjhattaṃ rūpāyatanaṃ bahiddhā vatthu ca, ajjhattaṃ phoṭṭhabbāyatanañca bahiddhā vatthu ca bahiddhā khandhānaṃ purejātapaccayena paccayo.

Ajjhatto dhammo ajjhattassa dhammassa pacchājātapacca-. Pacchājātā ajjhattā khandhā purejātassa imassa kāyassa pacchājātapacca-. Bahiddhā dhammo bahiddhā dhammassa pacchājatapacca-. Pacchājātā bahiddhā khandhā purejātassa imassa kāyassa pacchājātapacca-.

Ajjhatto dhammo ajjhattassa dhammassa āsevanapacca-. Purimā purimā ajjhattā khandhā pacchimānaṃ pacchimānaṃ ajkdattānaṃ khandhānaṃ āsevanapacca-. Anulomaṃ gotrabhussa, anulomaṃ vodānassa, gotubhumaggassa vodānaṃ maggassa āsevanapacca-. Bahiddhā dhammo bahiddhā dhammassa āsevanapacca. Purimā purimā -peajjhatta padisaṃ yeva.

Ajjhatto dhammo ajjhattassa dhammassa kammapacca. - Sahajātā, nānākhaṇikā, -sahajātā ajjhattā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapacca-. Nānākhaṇikā ajjhattā cetanā vipākānaṃ ajjhattānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo.

Bahiddhā dhammo bahiddhā dhammassa kammapacca-. Sahajātā nānākhaṇikā, sahajātā bahiddhā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapacca-. Nākhaṇikā bahiddhā cetanā vipākānaṃ bahiddhā khandhānaṃ kaṭattā ca rūpānaṃ kammapacca-.

Ajjhatto dhammo ajjhattassa dhammassa vipākapacca-. Paripuṇṇaṃ, (paṭiccavāra sadisaṃ. )

Ajjhatto dhammo ajjhattassa dhammassa āhārapacca-. Ajjhattā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapacca-. Paṭisandhikkhaṇe ajjhatto kabaḷīkāro āhāro ajjhattassa kāyassa āhārapaccayena paccayo.

Ajjhatto dhammo bahiddhā dhammassa āhārapacca-. Ajjhatto kabaḷīkāro āhāro bahiddhākāyassa āhārapacca-. Bahiddhā dhammo bahiddhā dhammassa āhārapacca. Pavatti paṭisandhi-. Bahiddhā kabaḷīkāro āhāro bahiddhā kāyassa āhārapacca-. Bahiddhā dhammo ajjhattassa dhammassa āhārapacca-. Bahiddhā kabaḷīkāro āhāro ajjhattassa kāyassa āhārapacca-. Ajjhatto dhammo ca bahiddhā dhammo ca

[BJT Page 710] [\x 710/]

Ajjhattassa dhammassa āhārapacca-. Ajjhatto kabaḷīkāro āhāroca bahiddhā kabaḷīkāro āhāro ca ajjhattassa kāyassa āhārapacca-.

Ajjhatto dhammo ca bahiddhā dhammo ca bahiddhā dhammassa āhārapacca-. Ajjhattokabaḷīkāro āhāro ca bahiddhā kabaḷikāro āhāro ca bahiddhā kāyassa āhārapaccayena paccayo.

Ajjhatto dhammo ajjhattassa dhammassa indriyapacca-. Ajjhattikā indriyā rūpajīvitindriyampi vitthāretabbaṃ, jhānapacca-. Maggapacca-. Sampayatutpacca-. Vippayuttapaccayena paccayo, sahajātaṃ, purejātaṃ pacchājātaṃ, (mātikāpadāni anumajjantena vitthāretabbāni-. )

Bahiddhā dhammo bahiddhā dhammassa vippayuttapacca-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, (saṃkhittaṃ. )

Ajjhatto dhammo ajjhattassa dhammassa atthipaccayena paccayo. Sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, sahajāto ajjhatto eko khandhotiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ-. Dve khandhe, paṭisandhikkhaṇe, khandhā vatthusasa, vatthu khandhānaṃ, ekaṃ mahābhūtaṃ, (saṃkhittaṃ. ) Asaññasattānaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ, purejātaṃ cakkhuṃ, vatthuṃ (purejāta sadisaṃ. ) Vatthuṃ ajjhattānaṃ khandhānaṃ atthipacca-. Pacchājātā ajjhattākhandhā ajjhatto kabaḷīkāro āhāro ca imassa kāyassa, rūpajīvitindriyaṃkaṭattārūpānaṃ.

Ajjhatto dhammo bahiddā dhammassa atthipacca-. Purejātaṃ. Āhāraṃ, 0 purejātaṃ: paro ajjhattaṃ cakkhuṃ, vatthuṃ aniccato vipassati, dibbena cakkhunā dibbāya sotadhātuyā ajjhattaṃ rūpāyatanaṃ, phoṭṭhabbāyatanaṃ bahiddhā kāyaviññāṇassa atthipacca-. Ajjhato kabaḷīkāro āhāro bahiddhā kāyassa atthipacca-.

Bahiddhā dhammo bahiddhā dhammassa atthipacca-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Bahiddhā-. (Ninnānākaraṇaṃ mātikāpadāni vitthāretabbāni. )

Bahiddhā dhammo ajjhattassa dhammassa atthipacca-. Purejātaṃ, āhāraṃ, purejātaṃ: bahiddhā cakkhuṃ vatthuṃ dibbena cakkhunā rūpaṃ, dibbāya sotadhātuyā saddaṃ, bahiddhā rūpāyatanaṃ, phoṭṭhabbāyatanaṃ ajjhattassa kāyaviññāṇassa atthipacca-. Bahiddhā kabaḷīkāro āhāro ajjhattassa kāyassa atthipaccayena paccayo.

[BJT Page 711] [\x 711/]

Ajjhatto dhammo ca bahiddhā dhammo ca ajjhattassa dhammassa atthipacca-. Purejātaṃ, āhāraṃ, purejātaṃ, bahiddhārūpāyatanañca ajjhattaṃ cakkhuṃ ca ajjhattassa cakkhuviññāṇassa, bahiddhā phoṭṭhabbāyatanañca ajjhattaṃ kāyāyatanañca ajjhattassa kāyaviññāṇassa atthipacca-. Bahiddhā rūpāyatanañca ajkdattaṃ vatthu ca, bahiddhā poṭṭhabbāyatanañca ajjhatta vatthu ca ajjhattānaṃ khandhānaṃ atthipacca-āhāraṃ-. Ajjhatto kabaḷīkāro āhāro ca bahiddhā kabaḷīkāro āhāro ca ajjhattassa kāyassa atthipaccayena paccayo.

Ajjhatto dhammo ca bahiddhā dhammo ca bahiddhā dhammassa atthi pacca, purejātaṃ, āhāraṃ, - purejātaṃ: ajjhattaṃ rūpāyatanañca bahiddhā cakkhāyatanañca bahiddhā cakkhuviññāṇassa atthipacca-. Ajjhattaṃ phoṭṭhabbāyatanañca bahiddā kāyāyatanañca bahiddhā kāyaviññāṇassa atthipacca-. Ajjhattaṃ rūpāyatanañca bahiddhā vatthu ca bahiddhā khandhānaṃatthipacca-. Ajjhattaṃ phoṭṭhabbāyatanañca bahiddhā vatthu ca bahiddhā khandhānaṃ atthipacca, āhāraṃ-. Ajjhatto kabaḷīkāro āhāro ca bahiddhā kabaḷīkāro āhāro ca bahiddhā kāyassa atthipaccayena paccayo.

Ajjhatte, dhammo ajjhattassa dhammassa natthipacca-. Vigatapacca-. Avigatapaccayena paccayo.

Hetuyā dve, ārammaṇe cattāri, adhipatiyā cattāri, anantare dve, samanantare dve, sahajāte, aññamaññe, nissaye dve, upanissaye cattāri, purejāte cha, pacchājāte, āsevane, kamme, vipāke dve, āhāre cha, indriye dve, jhāne, magge, sampayutte, vippayutte dve, atthiyā cha, natthiyā dve, vigate dve, avigate cha, (evaṃ gaṇetabbaṃ. )

Anulomaṃ.

Ajjhatto dhammo ajjhattassa dhammassa ārammaṇapaccayena paccayo, sahajāta, upanissaya, purejāta, pacchājāta, kamma, āhāra, indriyapaccayena paccayo, ajjhatto dhammo bahiddhā dhammassa ārammaṇapacca-. Upanissaya, purejāta, āhārapacca-. Bahiddhā dhammo bahiddhā dhammassa ārammanapacca-. Sahajāta, upanissaya, purejāta, pacchājāta, kamma-. Āhāra, indriyapacca, bahiddhā dhammo ajjhattassa dhammassa āhammaṇapacca-. Upanissaya pacca-. Purejāta, āhārapacca ajjhatto dhammoca bahiddhā dhammoca ajjhattassa dhammassa

[BJT Page 712] [\x 712/]

Purejātaṃ, āhāra, ajjhatto dhammo ca bahiddhā dhammo ca bahiddhā dhammassa purejātaṃ, āhāraṃ.

Na hetuyā cha, na ārammaṇe cha, na adhipatiyā cha, no natthiyā cha, (saṃkhittaṃ. ) Sabbattha cha, kātabbā, na vippayutte cha, no atthiyā cattāri, no vigate cha, noavigate cattāri(evaṃ gaṇetabbaṃ. )

Paccanīyaṃ.

Hetupaccayā na ārammaṇe dve, na adhipatiyā, na anantare, na samanantare, na aññamaññe, na upanissaye dve, (saṃkhittaṃ. ) Sabbattha dve, na sampayutte, na vippayutte, no natthiyā, no vigate dve, (evaṃ gaṇetabaṃbaṃ. )

Anuloma paccanīyaṃ.

Na hetupaccayā ārammaṇe catattāri, adhipatiyā cattāri, (anuloma padāni gaṇetabbāni, ) avigate cha, (evaṃ gaṇetabbaṃ. )

Paccanīyānulomaṃ.

Ajjhattattikaṃ niṭṭhitaṃ.

21. Ajjhattārammaṇattikaṃ.

Ajajjhattārammanaṃ dhammaṃ paṭicca ajkdattārammano dhammo uppajjati hetupaccayā, ajjhattārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe. Paṭisandhikkhaṇe, ajjhattarāmmaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe, bahiddārammaṇaṃ dhammaṃ paṭicca bahiddhārammano dhammo uppajjati hetupaccayā, bahiddhārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe, paṭisandhikkhaṇe, bahiddhārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe, ajjhattārammaṇaṃ dhammaṃ paṭicca ajjhattārammaṇo dhammo uppajjati ārammaṇapaccayā, (saṃkhittaṃ) avigatapaccayā.

Hetuyā dve, ārammaṇe dve, (saṃkhittaṃ. ) Sabbattha dve, avigate dve, (evaṃ gaṇetabbaṃ. )

Anulomaṃ.

Ajjhattārammaṇaṃ dhammaṃ paṭicca ajjhattārammaṇo dhammo uppajjati na hetapaccayā, ahetukaṃ ajjhattārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe, ahetukapaṭisandhikkhaṇe,

[BJT Page 713] [\x 713/]

Ajkttārammaṇaṃ ekaṃ khandhaṃ paṭicca dve khandhe, vicikicchāsahagate uddhaccasahagate khandhepaṭicca vicikicchāsahagato uddhaccasahagato moho.

Bahiddhārammaṇaṃ dhammaṃ paṭicca bihiddhārammaṇo dhammo uppajjati na hetupaccayā, ahetukaṃ bahiddhārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā. Dve khandhā, ahetukapaṭisandhikkhaṇe, vicikicchājasahagate uddhaccasahagato khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

Ajjhattārammaṇaṃ dhammaṃ paṭicca ajjhattārammaṇo dhammo uppajjati na adhipatipaccayā, (anuloma sahajāta sadisaṃ ninnānākaraṇaṃ, ) na purejātapaccayā, arūpeajjhattārammaṇaṃ ekaṃ khandhaṃ paṭicca, paṭisandhikkhaṇe bahiddhārammaṇaṃ dhammaṃ paṭicca bahiddhārammano dhammo uppajjati na purejātapaccayā, arūpe bahiddhārammanaṃ ekaṃ khandhaṃ paṭicca, paṭisandhikkhaṇe na pacchājātapaccayā, na āsevanapaccayā, (sahajāta sadisaṃ. ) Na kammapaccayā, ajjhattārammaṇe khandhe paṭicca ajjhattārammaṇā cetanā bahiddhārammaṇaṃ dhammaṃ paṭicca bahiddhārammano dhammo uppajjati na kammapaccayā bahiddhārammaṇe khandhe paṭicca bahiddhārammaṇā cetanā.

Ajjhattārammaṇaṃ dhammaṃ paṭicca, na vipākapaccayā, paṭisandhi natthi na jhānapaccayā, pañcaviññāṇā sahagataṃ ajjhattārammaṇaṃ ekaṃ. Bahiddhārammaṇa dhammaṃ, na jhanapaccayā, pañcaviññāṇā sahagataṃ bahiddhārammaṇaṃ ekaṃ khandhaṃ, na maggapaccayā, na hetu sadiso. Moho natthi, na vippayuttapaccayā, arūpe ajjhttārammaṇaṃ ekaṃ khandhaṃ, bahiddhārammaṇaṃ dhammaṃ na vippayuttapaccayā, arūpe bahiddhārammaṇaṃ ekaṃ khandhaṃ.

Na hetuyā dve, na adhipatiyā dve, na purejāte dve, na pacchājāte dve, na āsevane, na kammo, na vipāke, na jhāne, na magge, na vippayutte dve, (evaṃ gaṇetabbaṃ. )

Paccanīyi. Ṃ

Hetupaccayā na adhipatiyā dve, na vipāke dve, na vippayutte dve, (evaṃ gaṇetabaṃbaṃ. )

Anuloma paccanīyaṃ.

[BJT Page 714] [\x 714/]

Na hetucapaccayā ārammaṇe dve, anantare dve, samanantare dve, (saṃkhittaṃ. ) Magge dve, avigate dve, (evaṃ gaṇetabbaṃ. )

Paccanīyānulomaṃ.

Paṭiccavāro.

(Sahajātavāro'pi paccayavāro'pi nissayavāro'pi saṃsaṭṭhavāro'pi sampayuttavāro'pi paṭiccavārasadisā. )

Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa hetu paccayena paccayo, ajjhattārammaṇā hetu sampayuttakānaṃ khandhānaṃ hetupacca, paṭisandhikkhaṇe ajjhattārammaṇā hetu sampayuttakānaṃ khandhānaṃ, bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa hetu cca-. Bahiddhārammaṇā hetu, paṭisandhikkhaṇe.

Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa ārammaṇa pacca-. Ajjhattārammaṇaṃ viññāṇañcāyatanaṃ paccavekkhati, nevasaññānāsaññāyatanaṃ paccavekkhati, ajjhattārammaṇaṃ ajjhattaṃ dibbaṃ cakkhuṃ paccavekkhati, dibbaṃ sotadhātuṃ iddhividhañāṇaṃ, pubbenivāsā-. Yathākammū-. Anāgataṃsañānaṃ paccavekkhati, ariyā ajjhattārammaṇe pahīno kilese paccavekkhanti, vikkhamgite kilesepaccavekkhanti. Pubbe samudācinṇe, ajjhattārammaṇe ajjhatte khandhe aniccato vipassati, assādeti, abhinandati, taṃ ārabbha ajjhattārammaṇo rāgo, domanassaṃ uppajjati, ajjhattārammaṇā ajjhattā khandhā pubbenivāsānussati ñāṇassa, yathākammū-. Anāgataṃsa ñāṇassa, āvajjanāya ārammaṇa pacca-.

Ajjhattārammaṇo dhammo bahiddhārammaṇassa dhammassa ārammaṇa pacca-. Paro ajjhattārammaṇaṃ viññāṇañcāyatanaṃ nevasaññānāsaññāyatanaṃ paccavekkhati, paro ajjhattārammaṇaṃ ajjhattaṃ dibbaṃ cakkhuṃ ccavekkhati, dibbaṃ sotadhātuṃ, iddhividhañāṇaṃ, pubbenivāsā-. Yathākammū-. Anāgataṃsañāṇaṃ paccavekkhati, ajkttārammaṇe ajjhatte khandhe aniccato dukkhato anattatovipsasati, cetopariyañāṇena ajjhattārammaṇaṃ ajjhattacittā samaṅgissa cittaṃ jānāti. Ajjhattārammaṇā bahiddhā khandhā cetopariyañāṇassa, pubbenivāsā, yathākammū-. Anāgataṃsañāṇassa, āvajjanāya ārammaṇa paccayena paccayo.

[BJT Page 715] [\x 715/]

Bahiddhārammano dhammo bahiddārammaṇassa dhammassa ārammaṇa pacca. Paro bahiddārammaṇaṃ bahiddā dibbaṃ cakkhuṃ paccavekakhati, dibbaṃ sotadhātuṃ, iddhividhañāṇaṃ, cetopariyañāṇaṃ, pubbenivāsāyathākammū-. Anāgataṃsañānaṃ paccavekkhati. Paro bahiddhārammaṇe bahiddhā khandhe aniccato dukkhato anattato vipassati, cetopariyañāṇena bahiddhārammaṇa bahiddhācittasamaṅgissa cittaṃ jānāti. Bahiddhārammaṇā bahiddhā khandhā cetopariyañāṇassa, pubbenivāsāyathākammū-. Anāgataṃsañāṇassa, āvarajjanāya ārammaṇapacca-.

Bahiddhārammaṇo dhammo ajjhattārammaṇassa dhammassa ārammaṇa pacca-. Dānaṃ datvā, sīlaṃ sādiyitvā, uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ paccavekkhati. Ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti, pahine kilose paccavekkhanti. Vikkhamahite kilese pubbe samudāciṇṇe -pebahiddhārammaṇaṃ ajjhattaṃ dibbaṃ cakkhuṃ paccavekkhati. Dibbaṃ sotadhātuṃ, iddhividhañāṇaṃ, cetopariya-. Pubbenivāsā-. Yathākammū-. Anāgataṃsañāṇaṃ bahiddhārammaṇe ajjhatte khandhe aniccato vipassati, assādeti, abhinandhati, taṃ ārabbha ajjhattārammaṇo rāgo. Domanassaṃ uppajjati. Bahiddhārammaṇā ajjhattā khandhā iddhividhañāṇassa, pubbenivāsā-. Yathākammū-. Anāgataṃsañāṇassa, āvajjanāya ārammaṇa pacca.

Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa adhipati paccayena paccayo. Ārammaṇādhipati, sahajātādhipati, ārammaṇādhipati: ajjhattārammaṇaṃ ajjhattaṃ viññāṇañcāyatanaṃ garuṃ katvā paccavekkhati, nevasaññānāsaññāyatanaṃ garuṃ katvā, ajjhattārammaṇaṃ ajjhattaṃ dibbaṃ cakkhuṃ garuṃ katvā, dibbaṃ sotadhātuṃ, iddhividhañānaṃ, pubbenivāsā-. Yathākammū-. Anāgataṃsañāṇaṃ garuṃ katvā, ajjhattārammaṇe ajjhatte khandhe garuṃ katvā assādeti, abhinandhati, taṃ garuṃ katvā ajjhattārammaṇo rāgo, diṭṭhi uppajjati. Sahajātādhipati ajjhattārammaṇādhipati sampayuttakānaṃ khandhānaṃ adhipati paccayena paccayo.

Bahiddhārammaṇo dhammo bahiddārammaṇassa adhipati pacca-. Sahajātādhipati bahiddārammaṇādhipati sampayuttakānaṃ khandhānaṃ adhipati paccayena paccayo.

Bahiddhārammano dhammo ajjhattārammaṇassa dhammassa adhipatipacca-. Ārammaṇādhipati dānaṃ datvā, sīlaṃ samādiyitvā, uposathakammaṃ

[BJT Page 716] [\x 716/]

Katvā taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni, jhānā vuṭṭhabhitvā, ariyā maggā vuṭṭhahitvā maggaṃ, phalaṃ garuṃ katvā, bahiddhārammaṇaṃ ajkdattaṃ dibbaṃ cakkhuṃgaruṃ katvā, dibbaṃ sotadhātuṃ, iddhividhañāṇaṃ, cetopariya, pubbenivāsā, yathākammū, anāgataṃsañāṇaṃ, garuṃ katvā paccavekkhati, bahiddhārammaṇe ajjhatte khandhe garuṃ katvā assādeti, taṃ garuṃ katvā ajjhattārammaṇo rāgo, diṭṭhi uppajjati.

Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa anantara pacca-. Purimā purimā ajjhattārammaṇā khandhā pacchimānaṃ pacchimāṇaṃ ajjhattārammaṇānaṃ khandhānaṃ anantara pacca, ajjhattārammaṇo dhammo bihiddhārammaṇassa dhammassa anantara pacca-. Ajjhattārammaṇaṃ cuti cittaṃ bahiddārammaṇassa upapatticittassa anantara pacca-. Ajjhattārammaṇaṃ bhavaṅgaṃ bahiddhārammaṇāya āvajjanāya anantara pacca-. Ajjhattārammaṇā khandhā bahiddhārammaṇassa vuṭṭhānassa anantara pacca-. Ajjhattārammaṇaṃ anulomaṃ gotrabhussa. Anulomaṃ vodānassa anulomaṃ phalasamāpattiyā, nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā. Anantapaccayena paccayo.

Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa anantara pacca-. Purimā purimā bahiddhārammaṇā khandhā pacchimānaṃ pacchimānaṃ bahiddhārammaṇānaṃ khandhānaṃ anantara pacca-. Bahiddhārammaṇaṃ anulomaṃ gotrabhussa, anulomaṃ vodānassa, gotrabhu maggassa. Vodānaṃ maggassa, maggo phalassa, phalaṃ phalassa, anulomaṃ phalasamāpattiyā anantara paccane paccayo.

Bahiddhārammaṇo dhammo ajjhattārammaṇassa dhammassa anantara pacca-. Bahiddhārammaṇaṃ cuti cittaṃ ajjhattārammaṇassa apapatti cittassa anantara pacca-. Bihiddhārammaṇaṃ bhavaṅgaṃ ajjhattārammaṇāya āvajjanāya anantara pacca-. Bahiddhārammaṇā khandhā ajjhattārammaṇassa vuṭṭhānassa anantara paccayena paccayo.

Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa samanantara pacca-. Sahajāta pacca, aññamañña, nissaya, upanissaya pacca-. Ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo, pakatūpanissayo, ajjhattārammaṇā aniccānupassanā dukkhānussanā anattānupassanā ajjhattārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya, upanissaya paccayena paccayo.

[BJT Page 717] [\x 717/]

Ajjhattārammaṇo dhammo bahiddhārammaṇassa dhammassa upanissaya pacca-. Anantarūpanissayo, pakatūpanissayo- pakatūpanissayo: ajjhattārammaṇā aniccānupassānā, dukkhānupassanā, anattānupassanā, bahiddhārammaṇāya aniccā, dukkhā, anattānupassanāya upanissayapaccayena paccayo.

Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa upanissaya pacca-. Anantarūpanissayo, pakatūpanissayo, - pakatūpanissayo, bahiddhārammaṇā, aniccā dukkā, anattānupassanā bahiddhārammaṇāya aniccā, dukkhā, anattānupassanāya upanissayapaccayena paccayo.

Bahiddhārammaṇo dhammo ajjhattārammaṇassa dhammassa upanissayapacca-. Ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo, -pakatūpanissayo, bahiddhārammaṇā aniccā dukkhā, anattānupassanā ajjhattārammaṇāya aniccā, dukkhā anattānupassanāya upanissayapaccayena paccayo.

Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa āsevana pacca-. Puramā puramāajjhattārammaṇā khandhā pacchimānaṃ pacchimānaṃ ajjhattārammaṇānaṃ khandhānaṃ āsevanapacca-. Ajjhattārammaṇo dhammo bahiddārammaṇassa dhammassa āsevanapacca-. Ajjhattārammaṇaṃ anulomaṃ gotrabhussa, anulomaṃ vodānassa āsevanapacca-. Bihiddhārammano dhammo bahiddhārammaṇassa dhammassa āsevanapacca-. Bahiddhārammaṇaṃ anulomaṃ gotrabhussa, anulomaṃ vodānassa, gotubhu maggassa vodānaṃ maggassa āsevanapacca-.

Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa kamma pacca-. Sahajātā. Nānākhaṇikā, -sahajātā ajjhattārammaṇā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. Nānākhaṇikā ajjhattārammaṇā cetanā vipākānaṃ ajjhattārammaṇānaṃ khandhānaṃ kammapacca-. Ajjhattārammaṇo dhammo bahiddhārammaṇassa dhammassa kammapacca-. Nānākhaṇikā ajjhattārammaṇā cetanā vipākānaṃ bahiddhārammaṇānaṃ khandhānaṃ kammapaccayena paccayo.

Bahiddhārammano dhammo bahiddārammaṇassa dhammassa kammapacca. Sahajātā, nānākhaṇikā, -sahajātā bahiddhārammaṇā cetanā sampayuttakānaṃ khandhānaṃ kammapacca-. Nanākhaṇikā bahiddhārammaṇā cetanā vipākānaṃ bahiddhārammaṇānaṃ khandhānaṃ kammapacca-. Bahiddārammaṇo

[BJT Page 718] [\x 718/]

Dhammo ajjhāttarammaṇassa dhammassa kammapacca-. Nānākhaṇākā bahiddhārammaṇā cetanā vipākānaṃ ajjhattārammaṇānaṃ khandhānaṃ kammapacca -.

Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa vipākapaccayena paccayo. Āhāra, indriya, jhānaṃ, magga, sampayutta, atthi, natthi. Vigata avigatapaccayena paccayo.

Hetuyā dve, ārammaṇe cāritta, adhipatiyā tīṇi, anantare cattāri, samanantare cattāri, sahajāte dve, aññamaññe dve, nissaye deva, upanissaye cattāri, āsevane tīṇi kamme cattāri, vipāke dve, (saṃkittaṃ. ) Sabbattha dve, sampayuttedve, atthiyā dve, natthiyā cattāri, vigate cattāri, avigate dve, (evaṃ gaṇetabbaṃ. )

Anulomaṃ.

Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa ārammaṇapaccayena paccayo. Sahajātapacca-. Upanissayapacca-. Kammapacca, ajjhattārammaṇo dhammo bahiddhārammaṇassadhammassa ārammaṇa pacca-. Upanissayapacca-. Kammapacca-. Bahiddhārammanodhammo bahiddhārammaṇassa dhammassa ārammaṇapacca-. Sahajātapacca-. Upanissayapacca-. Kammapacca-. Bahiddhārammaṇo dhammo ajkdattārammaṇasasa dhammassa ārammaṇapacca-. Upanissayapacca-. Kammapaccayena paccayo.

Na hetuyā cattāri, na ārammaṇe cattāri, na adhipatiyā cattāri, na anantare cattāri, (saṃkhittaṃ. ) Sabbattha cattāri, na purejāte, na pacchājāte, na āsevane, (saṃkhittaṃ. ) Na vippayutte cattāri, (saṃkhittaṃ. )No vigate cattāri, (evaṃ gaṇetabbaṃ. )

Paccaniyaṃ.

Hetupaccayā na ārammaṇe dve, na adhipatiyā dve, na anantare, na samanantare, na upanissaye, na āsevane, na kamme, no natthiyā, no vigato dve, sabbattha dve, (evaṃ gaṇetabbaṃ. )

Anulomapaccaniyaṃ.

Na hetupaccayā ārammaṇe cattāri, adhipatiyā tīṇi, anantare cattāri, samanantare cattāri, sahajāte, aññamaññe, nissaye dve, upanissaye cattāri, āsevane tīni, kamme cattāri.

[BJT Page 719] [\x 719/]

Vipāko dve, (saṃkhittaṃ. ) Sampayutte dve, atthiyā dve, natthiyā cattāri, vigate cattāri, avigate dve, (evaṃ gaṇetabbaṃ. )

Paccanīyānulomaṃ.

Ajjhattārammaṇattikaṃ niṭṭhitaṃ.

22. Sanidassana sappaṭighattikaṃ.

Anidsana sappaṭighaṃ dhammaṃ paṭicca anidassana sappaṭigho dhammo uppajjati hetupaccayā. Anidassanasappaṭighaṃ ekaṃ mahābhūtaṃ paṭicca dve mahābhūtā, dve mahābhūte paṭicca ekaṃ mahābhūtaṃ, anidassanasappaṭighe mahābhūte paṭicca anidassanasappaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ, phoṭṭhabbāyatanaṃ paṭicca cakkhāyatanaṃ, rasāyatanaṃ.

Anidassanasappaṭighaṃ dhammaṃ paṭicca sanidassana sappaṭigho dhammo uppajjati hetupaccayā. Anidassanasappaṭighe mahābhūte paṭicca sanidassanasappaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. Phoṭṭhabbāyatanaṃ paṭicca rūpāyatanaṃ, anidassana sappaṭighaṃdhammaṃ paṭicca anidassanasappaṭigho dhammo uppajjati hetupaccayā, anidassanasappaṭighe mahābhūte paṭicca anidassaappaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ. Phoṭṭhabbāyatanaṃ paṭicca āpodhātu indriyaṃ kabaḷīkāro āhāro.

Anidassanasappaṭighaṃ dhammaṃ paṭicca sanidassana sappaṭigho ca anidassana appaṭigo ca dhammā uppajjanti hetupaccayā, anidassana sappaṭighe mahābhūte paṭicca sanidassanasappaṭighañca anidassana appaṭighañca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ, phoṭṭhabbāyatanaṃ paṭicca rūpāyatanaṃ apodhātu indriyaṃ kabaḷīkāro āhāro.

Anidassanasappaṭighaṃ dhammaṃ paṭicca anidassanasappaṭigho ca anidassana appaṭigo ca dhammā uppajjanti hetupaccayā. Anidassana sappaṭighaṃ ekaṃ mahābhūtaṃ paṭicca dve mahābhūtā apodhātu va, dve mahābhūte paṭicca ekaṃ mahābhūtaṃ āpodhātu ca. Anidassanasappaṭighemahābhūte paṭicca anidassanasappaṭighañca anidassanaappaṭighañca cittasamuṭṭhānaṃrūpaṃ, kaṭattārūpaṃ, apādārūpaṃ, phoṭṭhabbāyatanaṃ paṭicca cakkhāyatanaṃ, rasāyatanaṃ, āpodhātu, indriyaṃ, kabaḷīkāro āhāro.

[BJT Page 720] [\x 720/]

Anidassanasappaṭigaṃ dhammaṃ paṭicca sanidassanasappaṭigho ca anidassanasappaṭigho ca dhammā uppajjanti hetupaccayā anidassana sappaṭighe mahābhūte paṭicca sanidassanasappaṭighañca anidassanasapaṭpaṭighañca cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ, phoṭṭhabbāyatanaṃ paṭicca rūpāyatanaṃ cakkhāyatanaṃ rasāyatanaṃ.

Anidsanasappaṭighaṃ dhammaṃ paṭicca sanidassanasappaṭigho ca anidassanasappaṭigho ca anidassanaappaṭigho ca dhammā uppajjanti hetupaccayā. Anidassanasappaṭighe mahābhūte paṭicca sanidassanasappaṭighañca anidassanasappaṭighañca anidassanaappaṭighañca cittasamuṭṭhānaṃ rūpaṃ. Kaṭattārūpaṃ. Upādārūpaṃ. Pheṭṭhabbāyatanaṃ paṭicca rūpāyatanaṃ cakkakhāyatanaṃ rasāyatanaṃ āpodhātu indriyaṃ kabaḷīkāro āhāro.

Anidassana appaṭighaṃ dhammaṃ paṭicca anidassana appaṭigho dhammo, hetupaccayā. Anidassanaappaṭighaṃ ekaṃ khandhaṃ paṭicca tayo khandhā. Anidassana appaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ. Dve khandhe paṭicca dve khandhā, anidassana appaṭighañca cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe anidassana appaṭighaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, anidassana appaṭighañca, kaṭattārūpaṃ. Dve khandhe, khandhe paṭicca vatthu, vatthu paṭicca khandhā, āpodhātuṃ paṭicca anidassana appaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, apādārūpaṃ. Āpodhātuṃ paṭicca indriyaṃ, kabaḷīkāro āhāro.

Anidassana appaṭighaṃ dhammaṃ-. Sanidassana sappaṭigho dhammo, hetu paccayā, anidassana appaṭighe khandhe paṭicca sanidassana sappaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe anidassanaappaṭighe khandhe paṭicca sanidassanasappaṭighaṃ kaṭattārūpaṃ, āpodhātuṃ paṭicca sanidassanasappaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ, āpodhātuṃ paṭicca rūpāyatanaṃ.

Anidassanaappaṭighaṃ dhammaṃ, anidassanasappaṭigho dhammo, hetupaccayā, anidassanaappaṭighe khandhe paṭicca anidassanasappaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe, anidassanaappaṭighe khandhe paṭicca anidassanaappaṭighaṃ kaṭattārūpaṃ, āpodhātuṃ paṭicca anidassana sappaṭighaṃ citta samuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ, upādārūpaṃ, āpodhātuṃpaṭicca cakkhāyatanaṃ, rasāyatanaṃ.

Anidassana appaṭighaṃ dhammaṃ, sanidassana sappaṭigho ca anidassana appaṭigho ca dhammā, hetupaccayā, anidassana appaṭighaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, sanidassana sappaṭighañca anidassana appaṭighañca

[BJT Page 721] [\x 721/]

Cittasamuṭṭhānaṃ rūpaṃ, dve khandhe, paṭisandhikkhaṇe anidassana appaṭighaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, sanidassanasappaṭighañca anidassanaappaṭighañca kaṭattārūpaṃ, dve khandhe, āpodhātuṃ paṭicca sanidassanasappaṭighañca anidassanaappaṭighañca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ, āpodhātuṃ paṭicca rūpāyatanaṃ indriyaṃ kabaḷīkāro āhāro.

Anidassanaappaṭighaṃ dhammaṃ, anidassanasappaṭigho ca anidassana appaṭigo ca dhammo, hetupaccayā, anidassanaappaṭighaṃ, ekaṃ khandhaṃ paṭicca tayo khandhā, anidassanasappaṭighañcaanidassana appaṭighañca cittasamuṭṭhānaṃ rūpaṃ, dve khandhe, paṭisandhikkhaṇe anidassana appaṭighaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, anidassanasappaṭighañcaanidassana appaṭighañca kaṭattārūpaṃ, dve khandhe, āpodhātuṃ paṭicca anidassanasappaṭighañca anidassanaappaṭighañca cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ, āpodhātuṃ paṭicca cakkhāyatanaṃ, rasāyatanaṃ, indriyaṃ kabaḷīkāro āhāro.

Anidassanaappaṭighaṃ dhammaṃ, sanidassanasappaṭigho ca anidassana sappaṭigho ca dhammā uppajjanti hetu paccayā, anidassanaappaṭighe khandhe paṭicca sanidassanasappaṭighañca anidassanasappaṭighañca cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe anidassanaappaṭighe khandhe paṭicca sanidassanasappaṭighañca anidasasanasappaṭighañca kaṭattārūpaṃ, āpodhātuṃ paṭicca sanidassana sappaṭighañca anidassana sappaṭighañca cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ, āpodhātuṃ paṭicca rupāyatanaṃ cakkhāyatanaṃ rasāyatanaṃ.

Anidassana appaṭighaṃ dhammaṃ paṭicca sanidassana sappaṭigho ca anidassana sappaṭigho ca anidassana appaṭigho ca dhammā uppajjanti hetu paccayā, anidassana appaṭighaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, sanidassana sappaṭighañca anidassana sappaṭighañca anidassana appaṭighañca cittasamuṭṭhānaṃ rūpaṃ, dve khandhe, paṭisandhikkhaṇe anidassana appaṭighaṃ ekaṃ khandhaṃ paṭicca tayo khandhā sanidassana sappaṭighañca anidassana sappaṭighañca anidassana appaṭighañca kaṭattā rūpaṃ, dve khandhe, āpodhātuṃ paṭicca sanidassana sappaṭighañca anidassana sappaṭighañca anidassana appaṭighañca cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ upādārūpaṃ, āpodhātuṃ paṭicca rupāyatanaṃ cakkhāyatanaṃ, rasāyatanaṃ, indriyaṃ, kabaḷīkāro āhāro.

[BJT Page 722] [\x 722/]

Anidassana sappaṭighañca anidassana appaṭighañca dhammaṃ paṭicca sanidassana sappaṭigho dhammo uppajjati hetupaccayā, anidassana appaṭighe khandhe ca mahābhūte ca paṭicca sanidassana sappaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe anidassana appaṭighe khandhe ca mahābhūte ca paṭicca sanidassana sappaṭighaṃ kaṭattārūpaṃ, anidassana sappaṭighe khandhe ca mahābhūte ca āpodhātuñca paṭicca sanidassana sappaṭigha cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ, phoṭṭhabbāyatanañca āpodhātuñca paṭicca rūpāyatanaṃ.

Anidassana sappaṭighañca anidassana appaṭighañca dhammaṃ paṭicca anidassana sappaṭigho dhammo uppajjati, hetu paccayā, anidassana appaṭighe khandhe ca mahābhūte ca paṭicca anidassana sappaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe, anidassana appaṭighe khandhe ca mahābhūteca paṭicca anidassana sappaṭighaṃ kaṭattārūpaṃ, anidassana sappaṭighaṃ ekaṃ mahābutañca āpodhātuñca paṭicca dve mahābhūtā, dve mahābhūte ca āpodhātuñca paṭicca ekaṃ mahābhūtaṃ, anidassana sappaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ upādārūpaṃ, phoṭṭhabbāyatanañca āpodhātuñca paṭicca cakkhāyatanaṃ rasāyatanaṃ.

Anidassana sappaṭighañca anidassana appaṭighañca dhammaṃ paṭicca anidassana appaṭigo dhammo uppajjati hetupaccayā, anidassana appaṭighe khandhe ca mahābhūte ca paṭicca anidassana appaṭisaṃ cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe anidassana appaṭighe khandhe ca mahābhūte capaṭicca anidassana appaṭighaṃ kaṭattārūpaṃ anidassana sappaṭighe mahābhūte ca āpodhātuñca paṭicca anidassana appaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ, phoṭṭhabbāyatanañca āpodhātuñca paṭicca indriyaṃ kabaḷīkāro āhāro.

Anidassana sappaṭighañca anidassana appaṭighañca dhammaṃ paṭicca sanidassana sappaṭigho ca anidassana appaṭigho ca dhammā uppajjanti hetupaccayā, anidassana appaṭighe khandhe ca mahābhūte ca paṭicca sanidassana sappaṭighañca anidassana appaṭighañca cittasamuṭṭhānaṃ rūpaṃ. Paṭisandhikkhaṇe, anidassana appaṭighe khandhe ca mahābhūte ca paṭicca sanidassana sappaṭighañca anidassana appaṭighañca kaṭattārūpaṃ, anidassana sappaṭighe mahābhūte ca āpodhātuñca paṭicca sanidassana sappaṭighañca anidassana appaṭighañca cittasamuṭṭhānaṃ rūpaṃ, kaṭattā rūpaṃ, upādārūpaṃ. Phoṭṭhabbāyatanañca āpodhātuñca paṭicca rūpāyatanaṃ, indriyaṃ, kabaḷīkāro āhāro.

[BJT Page 723] [\x 723/]

Anidassana sappaṭighañca-anidassana appaṭighañca dhammaṃ paṭicca anidassana sappaṭigho ca anidassana appaṭigho ca dhammā uppajjanti hetupaccayā, anidassana appaṭighe khandhe ca mahābhūte capaṭicca anidassana sappaṭighañca anidassana appaṭighañca cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇeanidassana appaṭighe khandhe ca mahābhūte ca paṭicca anidassana sappaṭighañca anidassana appaṭighañca kaṭattārūpaṃ, anidassana sappaṭighe mahābhūte ca āpodhātuñca paṭicca anidassana sappaṭighañca anidassana appaṭighañca cittasamuṭṭhānaṃ rūpa, kaṭattārūpaṃ, upādārūpaṃ, phoṭṭhabbāyatanañca āpodhātuñca paṭicca cakkhāyatanaṃ, rasāyatanaṃ, indriyaṃ, kabaḷīkāro āhāro.

Anidassana sappaṭighañca-anidassana appaṭighañca dhammaṃ paṭicca sanidassana sappaṭigho ca anidassana appaṭigho ca dhammo uppajjanti hetupaccayā, anidassana appaṭighe khandhe ca mahābhūte ca paṭicca sanidassana sappaṭighañca anidassana appaṭighañca cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe anidassana appaṭighe khandhe ca mahābhūte ca paṭicca sanidassana sappaṭighañca anidassana sappaṭighañca kaṭattārūpaṃ, anidassana sappaṭighe mahābhūte ca āpodhātuñca paṭicca sanidassana sappaṭighañca anidassana sappaṭighañca cittasamuṭṭhānaṃ rūpa, kaṭattārūpaṃ, upādārūpaṃ, phoṭṭhabbāyatanañca āpodhātuñca paṭicca rūpāyatanaṃ, cakkhāyatanaṃ, rasāyatanaṃ.

Anidassana sappaṭighañca-anidassana appaṭighañca dhammaṃ paṭicca sanidassana sappaṭigho ca anidassana sappaṭigho ca anidassana appaṭigho ca dhammo uppajjanti hetupaccayā, anidassana appaṭighe khandhe ca mahābhūte ca paṭicca sanidassana sappaṭighañca anidassana sappaṭighañca anidassana appaṭighañca cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe anidassana appaṭighe khandhe ca mahābhūte ca paṭicca sanidassana sappaṭighañca anidassana sappaṭighañca anidassanaappaṭighañca kaṭattārūpaṃ, anidassana sappaṭighe mahābhūte ca āpodhātuñca paṭicca sanidassana sappaṭighañca anidassana sappaṭighañca anidassana appaṭighañca cittasamuṭṭhānaṃ rūpa, kaṭattārūpaṃ, upādārūpaṃ, phoṭṭhabbāyatanañca āpodhātuñca paṭicca rūpāyatanaṃ, cakkhāyatanaṃ, rasāyatanaṃ. Indriyaṃ kabaḷīkāro āhāro.

Anidassana appaṭighaṃ dhammaṃ paṭicca anidassana appaṭigho dhammo uppajjati ārammaṇapaccayā, anidassana appaṭighaṃ ekaṃ khandheṃ paṭicca tayo khandhā, dve khandhe, paṭisandhikkhaṇe anidassana appaṭighaṃ ekaṃ khandheṃ paṭicca tayo khandhā, dve khandho, vatthuṃ paṭicca khandhā.

[BJT Page 724] [\x 724/]

Anidassana sappaṭighaṃ dhammaṃ paṭicca anidassana sappaṭigho dhammo uppajjati adhipatipaccayā, anidassana sappaṭighaṃ ekaṃ mahābhūtaṃ paṭicca dve mahābhūtā, dve mahābhūte, paṭicca ekaṃ mahābhūtaṃ, anidassana sappaṭighe mahābu, paṭicca cittasamuṭṭhānaṃ rūpaṃ, upādārūpaṃ, (anidassana sappaṭighamūlake iminā kāraṇena sattapañhā vibhajitabbā, pariyosānapadā natthi. )

Anidassana appaṭighaṃ dhammaṃ paṭicca anidassana appaṭigho dhammo uppajjati adhipatipaccayā, anidassana appaṭighaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, anidassana appaṭighaṃ cittasamuṭṭhānañca rūpaṃ. Dve khandhe āpodhātuṃ paṭicca anidassana appaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ. ( Iminā kāraṇena anidassana appaṭighamūlake sattapañhā vibhajitabbā, niṭṭhānapadā natthi. )

Anidassana sappaṭighañca anidassana appaṭighañca dhammaṃ paṭicca sanidassana sappaṭigho dhammo uppajjati adhipati paccayā, anidassana appaṭighe khandhe ca mahābhūte ca paṭicca sanidassana sappaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ, anidassana appaṭighe mahābhūte ca ābodhātuñca paṭiccasanidassana sappaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ, upādārūpaṃ. (Iminā kāraṇena sattapi pañhā vibhajitabbā. )

Anidassana appaṭighaṃ dhammaṃ paṭicca anidassana appaṭigo dhammo uppajjati anantarapaccayā, samanantarapaccayā, ārammaṇasadisaṃ.

Anidassana sappaṭighaṃ dhammaṃ paṭicca anidassana sappaṭigho dhammo uppajjati sahajātapaccayā, anidassana sappaṭighaṃ ekaṃ mahābhūtaṃ paṭicca dve mahābhūtā, dve mahābhūte, paṭicca ekaṃ mahābhūtaṃ, anidassana sappaṭighe mahābhūte, paṭicca anidassana sappaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ. Phoṭṭhabbāyatanaṃ paṭicca cakkhāyatanaṃ, rasāyatanaṃ, bāhiraṃ. Āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ, asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca dve mahābhūtā. (Anidassana sappaṭighamūlakā sattapañhā iminā kāraṇena vibhajitabbā. )

Anidassana sappaṭighaṃ dhammaṃ paṭicca anidassana appaṭigho dhammo uppajjati sahajātapaccayā, anidassana appaṭighaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, anidassana appaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ, dve khandhe paṭisandhikkhaṇe anidassana appaṭighaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, anidassana appaṭighaṃ kaṭattārūpaṃ, dve khandhe, khandhe paṭicca vatthuṃ, vatthuṃ paṭicca khandhā āpodhātuṃ paṭicca anidassana appaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ. Āpodhātuṃ paṭicca

[BJT Page 725] [\x 725/]

Indriyaṃ, kabaḷīkārā āhāro, bāhiraṃ, āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ asaññasattānaṃ āpodhātuṃ paṭicca anidassana appaṭighaṃ kamattā rūpaṃ, (anidassana appaṭighamūlake sattapañhā iminā kāraṇena kābbā. )

Anidassana sappaṭighañca anidassana appaṭighañca dhammaṃ paṭicca sanidassana sappaṭigho dhammo uppajjati sahajātapaccayā, anidassana appaṭighe khandhe ca mahābhūte ca paṭicca sanidassana sappaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe anidassana appaṭighe khandhe ca mahābhūte ca paṭicca sanidassana sappaṭighaṃ kaṭattārūpaṃ, anidassana sappaṭighe mahābhūte ca āpodhātuñca paṭicca sanidassana sappaṭighañca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ, phoṭṭhabbāyatanañca āpodhātuñca paṭicca rūpāyatanaṃ, bāhiraṃ, āhāramuṭṭhānaṃ utusamuṭṭhānaṃ, asaññasattānaṃ anidassana sappaṭighe mahābhūte ca āpodhātuñca paṭicca sanidassana sappaṭighaṃ kaṭattārūpaṃ, upādārūpaṃ. Iminā kāraṇena sattapañhā vibhajitabbā.

Anidsasana sappaṭighaṃ dhammaṃ paṭicca anidsasana sappaṭigho dhammo uppajjati aññamaññapaccayā, anidassana sappaṭighaṃ ekaṃ mahābhūtaṃ paṭicca dve mahābhūtā, dve mahābhūte paṭicca ekaṃ mahābhūtaṃ, anidassana sappaṭighaṃ dhammaṃ anidassana appaṭigho dhammo uppajjati aññamaññapaccayā, anidassana sappaṭighe mahābhūte paṭicca āpodhātu, anidassanasappaṭighaṃ dhammaṃ paṭicca anidassana sappaṭigho ca anidassana appaṭigho ca dhammā uppajjanti aññamaññapaccayā, anidassana sappaṭighaṃ ekaṃ mahābhūtaṃ paṭicca dve mahābhūtā, āpodhātu ca dve mahābhūte paṭicca ekaṃ mahābhūtaṃ āpodhātu ca.

Anidassana appaṭighaṃ dhammaṃ paṭicca anidassana appaṭigo dhammo uppajjati, aññamañña paccayā. Anidassana sappaṭighaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe. Paṭisandhikkhaṇe anidassana appaṭighaṃ ekaṃ khandhaṃ paṭicca tayo khandhā vatthu ca, dve khandhe, khandhe paṭicca vatthuṃ vatthuṃ paṭicca khandhā anidassana appaṭighaṃ dhammaṃ paṭicca anidassana appaṭigo dhammo uppajjati aññamañña paccayā, āpodhātuṃ paṭicca anidassana sappaṭighā mahābhūtā.

Anidassana sappaṭighañca anidassana appaṭighañca dhammaṃ paṭicca anidassana sappaṭigho dhammo uppajjati aññamañña paccayā. Anidassana sappaṭighaṃ ekaṃ mahābhūtañca āpodhātuñca paṭicca dve mahābhūtā, dve mahābhūte ca āpodhātuñca paṭicca ekaṃ mahābhūtaṃ.

[BJT Page 726] [\x 726/]

Anidassana sappaṭighaṃ dhammaṃ paṭicca anidassana sappaṭigho dhammo uppajjati nissaya paccayā, upanissaya pacca-. Purejāta -peāsevana, kamma, vipāka, āhāra, indriya, jhāna, magga, sampayutta, vippayutta, atthi, natthi, vigata, avigatapaccayā.

Hetuyā ekavīsa, ārammaṇe ekaṃ, adhipatiyā ekavīsa, anantare ekaṃ, samanantare ekaṃ, sahajāte ekavisa, aññamaññe cha, nissaye ekavīsa, upanissaye ekaṃ, purejāte ekaṃ, āsevane ekaṃ, kamme ekavīsa, vipāke, āhāre ekavīsa, indriye ekavīsa, jhāne, magge ekavīsa, sampayutte ekaṃ, vippayutte ekavīsa, atthiyā ekavīsa, natthiyāekaṃ, vigate ekaṃ, avigate ekavīsa, (evaṃ gaṇetabbaṃ. )

Anulemaṃ.

Anidassana sappaṭighaṃ dhammaṃ paṭicca anidassana spaṭigho dhammo uppajjati na hetu paccayā. Anidassana sappaṭighaṃ ekaṃ mahābhūtaṃ paṭicca dva mahābhūtā, dve mahābhūte paṭicca ekaṃ mahābhūtaṃ, anidassana sappaṭighe mahābhūte paṭicca anidassana sappaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ, kaṭattā rūpaṃ, upādārūpaṃ, phoṭṭhabbāyatanaṃ paṭicca cakkhāyatanaṃ, rasāyatanaṃ, bāhiraṃ, āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ, asaññasattānaṃ anidassana sappaṭighaṃ ekaṃ mahābhūtaṃ paṭicca dve mahābhūtā, dve mahābhūte paṭicca ekaṃ mahābhūtaṃ, (anidassana sappaṭigha mūlake iminā kāraṇena sattapi pañhā vibhajitabbā. )

Anidassana appaṭighaṃ dhammaṃ paṭicca anidassana appaṭigo dhammo uppajjati, na hetupaccayā. Ahetukaṃ anidassana appaṭighaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, anidassanaappaṭighaṃ cittasamuṭṭhānañca rūpaṃ, dve khandhe, ahetuka paṭisandhikkhaṇe anidassana appaṭighaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, anidassana appaṭighañca kaṭattā rūpaṃ, khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, āpodhātuṃ paṭicca anidassana appaṭigha cittasamuṭṭhānaṃ rūpaṃ, kaṭattā rūpaṃ, upādārūpaṃ, āpodhātuṃ paṭicca indriyaṃ, kabaḷīkāro āhāro, bārihaṃ, āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ, asaññasattānaṃ āpodhātuṃ paṭicca anidassana appaṭighaṃ kaṭattārūpaṃ, apādārūpaṃ, vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (Anidassana appaṭighamūlakā iminākāraṇena sattapañhā vibhajitabbā. )

[BJT Page 727] [\x 727/]

Anidassana sappaṭighañca anidassana appaṭighañca dhammaṃ paṭicca sanidassana sappaṭigho dhammo uppajjati na hetu paccayā. Ahetuke anidassana appaṭighe khandhe ca mahābhūte ca paṭicca sanidassana sappaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ, ahetuka paṭisandhikkhaṇe anidsasana appaṭighe khandhe ca mahābhūte ca paṭicca sanidassana sappaṭighaṃ kaṭattā rūpaṃ, anidassana sappaṭighe mahābhūte ca āpodhātuñca paṭicca sanidassana sappaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ, kaṭattā rūpaṃ, upādārūpaṃ, phoṭṭhabbāyatanañca āpodhātuñca paṭicca rūpāyatanaṃ, bāhiraṃ, āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ, asaññasattānaṃ anidassana sappaṭighe mahābhūte ca āpodhātuñca paṭicca sanidassana sappaṭighaṃ kamattā rūpaṃ, apādārūpaṃ, (minākāraṇena sattapañhā vitthāretabbā, asammohantena. )

Anidassana sappaṭighaṃ dhammaṃ paṭicca anidassana sappaṭigho dhammo uppajjati na ārammaṇapaccayā anidassana sappaṭighaṃ ekaṃ mahābhūtaṃ paṭicca dve mahābhūtā, dve mahābhūte paṭicca ekaṃ mahābhūtaṃ, anidassana sappaṭighe mahābhūte paṭicca anidassana sappaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ, kaṭattā rūpaṃ, upādārūpaṃ. Phoṭṭhabbāyatanaṃ paṭicca cakkhāyatanaṃ rasāyatanaṃ, bāhiraṃ, āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ, asaññasattānaṃ anidassana sappaṭighaṃ ekaṃ mahābhūtaṃ paṭicca dve mahābhūtā, dve mahābhūte paṭcca ekaṃ mahābhūtaṃ, anidassana sappaṭighamūlakā iminā kāraṇena satta pañhā vittāretabbā.

Anidassana appaṭighaṃ dhammaṃ paṭicca anidassana appaṭigho dhammo uppajjati na ārammaṇapaccayā. Anidassana appaṭighe khandhe paṭicca anidassana appaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe anidassana appaṭighe khandhe paṭicca anidassana appaṭighaṃ kaṭattārūpaṃ, khandhe paṭicca vatthu, āpodhātuṃ paṭicca anidassanaappaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ, āpodhātuṃ paṭicca indriyaṃ, kabaḷīkāro āhāro, bāhiraṃ, āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ, asaññasattānaṃ āpodhātuṃ paṭicca anidassanaappaṭighaṃ kaṭattā rūpaṃ, upādārūpaṃ. Anidassana appaṭighamūlake imānākāraṇena sattapi pañhā vitthāretabbā.

Anidassana sappaṭighañca anidassana appaṭighañca dhammaṃ paṭicca sanidassana sappaṭigho dhammo uppajjati na ārammaṇapaccayā, anidassana appaṭighe khandhe ca mahābhūte ca paṭicca sanidassana sappaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe anidassana appaṭighe khandhe ca mahābhūte ca paṭicca sanidassanasappaṭighaṃ kaṭattārūpaṃ. Anidassana

[BJT Page 728] [\x 728/]

Sappaṭighe mahābhūte ca āpodhātuñca paṭicca sanidassana sappaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upārūpaṃ. Phoṭṭhabbāyatanañca āpodātuñca paṭicca rūpāyatanaṃ, bāhiraṃ, āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ, aññasattānaṃ, anidassanasappaṭighe mahābhūte ca āpodhātuñca paṭicca sanidassanasappaṭighaṃ kaṭattārūpaṃ, upādārūpaṃ. (Ghaṭane imīnākāraṇena sattapi pañhā vibhajitabbā. )

Anidassana sappaṭighaṃ dhammaṃ paṭicca anidassana sappaṭigho dhammo uppajjati na adhipatipaccayā. Sahajāta sadisaṃ. Na anantara paccayā, na samanantarapaccayā, na aññamañña paccayā. Anidassana sappaṭighe mahābhūte paṭicca anidassana sappaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ, phoṭṭhabbāyatanaṃ paṭicca cakkhāyatanaṃ rasāyatanaṃ, bāhiṃ, āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ, asaññasattānaṃ mahābhūte paṭicca anidassana appaṭighaṃ kaṭattārūpaṃ upādārūpaṃ. (Imīnākāraṇena ekavīsapañhā vibhajitabbā. ) Na upanassaya paccayā, na purejātapaccayā, na pacchājātapaccayā, na āsevanapaccayā, na kammapaccayā, bāhiraṃ, āhārasamṭṭhānaṃ, utusamuṭṭhānaṃ, anidassana sappaṭighaṃ ekaṃ mahābhūtaṃ paṭicca dve mahābhūtā, dve mahābhūte paṭicca ekaṃ mahābhūtaṃ, anidassana sappighe mahābhūte paṭicca anidassanasappaṭighaṃ upādārūpaṃ, (kammaṃ vibhajitvā na kammeneva ekavīsa pañhā kātabbaṃ. ) Na vipākāpaccayā, paṭisandhipi kaṭattāpi natthi, (pañcavokāreyeva kābbā, ) na āhārapacyā, bāhiraṃ, utusamuṭṭhānaṃ asaññasattānaṃ, (imīnā kāraṇena vibhajitabbā. Ekavisāpī) na indriya paccayā, bāhiraṃ, āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ, anidassanasappaṭighaṃ ekaṃ mahābhūtaṃ, asaññasattānaṃ mahābhūte paṭicca rūpajīvitindriyaṃ, (saṃkhittaṃ, ) (sabbe pañhā vibhatitabbā na jhānapaccayā, bāhiraṃ, ) āhā samuṭṭhānaṃ, utusamuṭṭhānaṃ, asaññasattānaekaṃ mahābhūtaṃ, (saṃkhittaṃ, ) (satta pipañhā vibhajitabbā. )

Anidassana appaṭighaṃ dhammaṃ paṭicca anidassana appaṭigo dhammo uppajjati na jhānapaccayā pañcaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe, bāhiraṃ, āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ, asaññasattānaṃ āpodhātuṃ paṭicca anidassana appaṭighaṃ kaṭattā rūpaṃ, upādārūpaṃ. (Evaṃ sattapi pañhā vibhajitabbā. )

Anidassanasappaṭighañca anidassana appaṭighañca dhammaṃ paṭicca sanidassana sappaṭigho dhammo uppajjati na jhānapaccayā, bāhiraṃ, āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ, asaññasattānaṃanidassana sappaṭighe mahābhūte ca āpodhātuñca paṭicca sanidassana sappaṭighaṃ kaṭattārūpaṃ

[BJT Page 729] [\x 729/]

Upādārūpaṃ, evaṃ sattapi pañhā vibhajitabbā, na maggapaccayā, na hetusadisaṃ kātabbaṃ, paripuṇṇaṃ, moho natthi na sampayuttapaccayā, na vippayuttapaccayā, paripunnaṃ. No natthipaccayā, no vigatapaccayā.

Na hetuyā ekavīsa, na ārammaṇe ekavīsa, na adhipatiyā ekavīsa, (saṃkhittaṃ, ) sabbattha ekavīsa, no natthiyā ekavīsa, no vigate ekavīsa, (evaṃ gaṇetabbaṃ. )

Paccaniyaṃ.

Hetupaccayā na ārammaṇe ekavisa, na adhipatiyā ekavīsa, (saṃkittaṃ. ) Na vipāke ekavīsa, na sampayutte ekavīsa, na vippayutte ekavīsa. No natthiyā ekavīsa, no vigate ekavīsa, (evaṃ gaṇetabbaṃ. )

Anulomapaccaniyaṃ.

(Sahajātavāro pi paccayavāro pi nissayavāro pi paṭiccavāra sadisā, saṃsaṭṭhavāropi sampayuttavāro pi arūpe yeva kātabbā. )

Anidassana appaṭigho dhammo anidassana appaṭighassa dhammassa hetupaccayane paccaya. Anidassana appaṭighā hetu sampayuttakānaṃ khandhānaṃ anidasasana appaṭighānañca cittasamuṭṭhānānaṃ rūpānaṃ hetu pacca-. Paṭisandhikkhaṇe anidassana appaṭigha hetu sampayuttakānaṃ khandhānaṃ anidassana appaṭighānañca kaṭattārūpānaṃ hetupacca-. Anidassanaappaṭigho dhammo sanidassana sappaṭighassa dhammassa hetupacca-. Anidassana appaṭighā hetu sanidassana sappaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ hetupacca-. Paṭisandhikkhaṇe, anidassana appaṭighamūlake yeva iminā kāraṇena sattapañhā vibhajitabbā.

Sanidassana sappaṭigho dhammo anidassana appaṭighassa dhammassa ārammaṇa paccayena paccayo, rūpe aniccato dukkhato anattato vipassati. Assādeti, abhinandati, taṃ āhaṃbabha rāgo uppajjati, diṭṭhi, vicikicchā, uddhaccaṃ, domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ passati, rūpāyatanaṃ cakkhuviññāṇassa ārammaṇa

[BJT Page 730] [\x 730/]

Pacca-. Sanidassana sappaṭighā khandhā iddhividhañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapacca-.

Anidassana sappaṭigho dhammo anidassana appaṭighassa dhammassa ārammaṇapacca-. Cakkhuṃ, kāyaṃ, sadde, gandhe, rase, phoṭṭhabbe aniccato -pe- domanassaṃ uppajjati, dibbāya sotudhātuyā saddaṃ suṇāti, saddāyatanaṃ sotaviññāṇassa, phoṭṭhabbāyatanaṃ kāyaviññāṇassa, anidassana sappaṭighā khandhā iddhividhañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇa paccayeta paccayo.

Anidassana appaṭigho dhammo anidassana appaṭighassa dhammassa ārammaṇapacca-. Dānaṃ datvā, sīlaṃ samādiyitvā, uposathakammaṃ katvā taṃ paccavekkhati, pubbe sucinnāni paccavekkhati, jhānā ariyā maggā vuṭṭhahitvā, maggaṃ paccavekkhanti, phalaṃ paccavekkhanti, nibbānaṃ paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇa pacca-. Ariyā pahīne kilese pacca vekkhanti, vikkhamhitekilese paccavekkhanti, pubbe samudāciṇṇe, vatthuṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, āpodhātuṃ, kabaḷīkāraṃ āhāraṃ, anidassana appaṭighe khandhe aniccato, domanassaṃ uppajjati, cetopariyañāṇena anidassana appaṭigha cittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ viññāṇañcāyatanassa ārammaṇa pacca-. Ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa. Anidassana appaṭighā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapacca0.

Sanidassana sappaṭigho dhammo anidassana appaṭighassa dhammassa adhipatipacca-. Ārammaṇādhipati, rūpaṃ garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo, diṭṭhi uppajjati. Anidassana sappaṭighe dhammo anidassana appaṭighassa dhammassa adhipati pacca, ārammaṇādhipati, cakkhuṃ kāyaṃ, sadde, gandhe, phoṭṭhabbe garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo, diṭṭhi uppajjati.

Anidassana appaṭigho dhammo anidassana appaṭighassa dhammassa adhipatipacca-. Ārammaṇādhipati, sahajātādhipati, - ārammaṇādhipati: dānaṃ datvā, sīlaṃ, uposatha, taṃ garuṃ katvā, jhānā vuṭṭhahitvā, ariyā maggā vuṭṭhahitvā, phalā vuṭṭhahitvā, phalaṃ garuṃ katvā, nibbānaṃ

[BJT Page 731] [\x 731/]

Garuṃ katvā nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, adhipatipacca, vatthuṃ, itthindriyaṃ, āpodhātuṃ, kabaḷīkāraṃ āhāraṃ, anidassana appaṭighe khandhe garuṃ katvā assādeti, abinandati, taṃ garuṃ katvā rāgo, diṭṭhi uppajjati, sahajātādhipati, anidassana appaṭighādhipati sampayuttakānaṃ khandhānaṃ anidassana appaṭighānañcacittasamuṭṭhānānaṃ rūpānaṃ adhipatipacca-.

Anidassana appaṭigho dhammo sanidassana sappaṭighassa dhammassa adhipatipacca, sahajātādhipati, anidassana appaṭighādipati-. Anidassana sappaṭighānaṃ-. Cittasamuṭṭhānānaṃ rūpānaṃ adhipatipacca, (anidassana appaṭighamūlake sattapi pañhā vibhajitabbā. Adhipati tividha rūpa saṅgahena. )

Anidassana appaṭigho dhammo anidassana appaṭighassa dhammassa anantara paccayena paccayo. Purimā purimā anidassana appaṭighā khandhā pacchimānaṃ pacchimānaṃ anantara pacca-. Anulomaṃ gotrabhassa, anulemaṃ vodānassa, gotrabhu maggassa, vodānaṃ maggassa, maggo phasassa, phalaṃ phalassa, anulomaṃ phalasamāpattāyā, anirodhā vuṭṭhahantassa nevasaññānāsaññāyatana phalasamāpattiyā anantara pacca-. Anidassana appaṭigho dhammo anidassana appaṭighassadhammassa samanantara paccayena paccayo. Anantarasadisaṃ.

Sanidassana sappaṭigho dhammo anidassana sappaṭighassa dhammassa sahajāta paccayena paccayo. Paṭiccavārasadisaṃ. Sādukaṃ kātabbaṃ aññamaññapaccayena. (Paṭiccavāro aññamaññavārasadisaṃ, nissaya paccaye paṭiccavārasadisaṃ. )

Sanidassana sappaṭigho dhammo anidassana appaṭighassa dhammassa upanissaya pacca, ārammaṇūpanissayo: anantarūpanissayo pakatūpanissayo, pakatūpanissayo: vaṇṇasampadaṃpatthayamāno dānaṃ deti, sīlaṃ, uposatha, vaṇṇasampadā saddhāya, paññāya, rāgassa, patthanāya, kāyikassa sukhassa, kāyikassa dukkhassa, maggassa phalasamāpattiyā upanissaya pacca-.

Anidassana sappaṭigho dhammo anidassana appaṭighassa dhammassa upanissaya pacca-. Ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo, pakatūpanissayo: cakkhusampadaṃ patthayamāno, kāya, sampadaṃ, saddasampadaṃ, phoṭṭhabbasampadaṃ patthayamāno dānaṃ deti, sīlaṃ, uposatha, utuṃ senāsanaṃ upanissāya dānaṃ deti, sīlaṃ, uposathaṃ, jhānaṃ, vipassanaṃ maggaṃ, abhiññaṃ, samāpattīṃ, pānaṃ hanti,

[BJT Page 732] [\x 732/]

Saṅghaṃ bhindati, cakkhusampadā, poṭṭhabbasampadā, utu senāsanaṃ, saddhāya, paññāya. Rāgassa patthanāya, kāyikassa sukhassa, kāyikassa dukkhassa, maggassa, phalasamāpattiyā upanissaya pacca-.

Anidassana appaṭigo dhammo anidassana sappaṭighassa dhammassa upanissaya pacca-. Ārammaṇūpanissayo, anantarūpanissayo pakatūpanissayopakatūpanissayo, saddhaṃ upanissāya dānaṃ deti, sīlaṃ, uposatha, jhānaṃ, samāpattiṃ, mānaṃ jappeti, diṭṭhiṃ gaṇhāti, sīlaṃ, paññaṃ, rāgaṃ, patthanaṃ, kāyikaṃ sukhaṃ, kāyikaṃ dukkhaṃ, bhojanaṃ upanissayā dānaṃ deti, saṅghaṃ bhindati, anidassana appaṭighā khandhā saddhā, paññā, rāgo, patthanā, kāyikaṃ sukhaṃ, dukkhaṃ, bhojanaṃ, saddhāya, paññāya, saṃkhittaṃ. Maggassa phalasamāpattiyā upanissayapacca-.

Sanidassana sappaṭigho dhammo anidassana appaṭighassa dhammassa purejāta pacca-. Ārammaṇa purejātaṃ, dibbena cakkhunā, rūpāyatanaṃ cakkhuviññāṇassa purejāta pacca-. Anidassana sappaṭigho dhammo anidassana appaṭighassa dhammassa purejāta pacca. Ārammaṇa purejātaṃ, vatthu purejātaṃ, ārammaṇa purejātaṃ, -cakkhuṃ, kāyaṃ, sadde, phoṭṭhabbe aniccato. Domanassaṃ uppajjati, dibbāya sotadhātuyā saddaṃ suṇāti, saddāyatanaṃ sotaviññāṇassa -pephoṭṭhabbāyatanaṃ kāyaviññāṇassa purejāta pacca-. Vatthu purejātaṃ cakkhāyatanaṃ cakku viññāṇassa, kāyāyatanaṃ kāyaviññāṇassa purejāta pacca-.

Anidassana appaṭigho dhammo anidassana appaṭighassa dhammassa purejāta pacca-. Ārammaṇa purejātaṃ, vatthu purejātaṃ, ārammaṇa purejātaṃ, vatthuṃ, itthindriyaṃ, purisindriyaṃ, āpodhātuṃ, kabaḷīkāraṃ āhāraṃ, aniccato, domanassaṃ, uppajjati, vatthu purejātaṃ, vatthu anidassana appaṭighānaṃ khandhānaṃ purejāta pacca-.

Sanidassana sappaṭigho ca anidassana appaṭigho ca dhammā anidassana appaṭighassa dhammassa purejāta pacca-. Ārammaṇa purejātaṃ, vatthu purejātaṃ, rūpāyatanañca vatthu ca anidassana appaṭighānaṃ khandhānaṃ purejāta pacca-.

Anidassana sappaṭigho ca anidassana appaṭigho ca dhammā anidassana appaṭighassa dhammassa purejāta pacca-. Ārammaṇa purejātaṃ, vatthu purejātaṃ, cakkhāyatanañca vatthu ca, phoṭṭhabbāyatanañca vatthu ca anidassana appaṭighānaṃ khandhānaṃ purejāta pacca-.

[BJT Page 733] [\x 733/]

Sanidassana sappaṭigho ca anidassana sappaṭigho ca dhammā anidassana appaṭighassa dhammassa purejāta pacca-. Ārammaṇa purejātaṃ, vatthu purejātaṃ, rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa purejāta paccayena paccayo.

Anidassana appaṭighe dhammo anidassana appaṭighassa dhammassa pacchājāta pacca-. Pacchājātā anidassana appaṭighā khandhā purejātassa bamassa anidassana appaṭighassa kāyassa pacchājāta pacca, anidassana appaṭigho dhammo sanidassana sappaṭighassa dhammassa pacchājāta pacca-. Pacchājātā anidassana appaṭighā khandhā purejātassa imassa sanidassana sappaṭighassa kāyassapacchājāta pacca-. (Evaṃ sattapañhā vibhajitabbā. Tividharūpasaṅgaho. )

Anidassana appaṭigo dhammo anidassana appaṭighassa dhammassa āsevana paccayena paccayo. Purimā purimā anidassana appaṭighā khandhā pacchimānaṃ pacchimānaṃ āsevanapacca, anulomaṃ gotrabhussa, anulomaṃ vodānassa, gotrabha maggassa, vodānaṃ maggassa āsevana pacca-.

Anidassana appaṭigho dhammo anidassana appaṭighassa dhammassa kammapaccayena paccayo. Sahajātā, nānākhaṇikā. -Sahajātā anidassana appaṭighā cetanā sampayuttakānaṃ khandhānaṃ anidassana appaṭighānañca cittasamuṭṭhānānaṃ rūpānaṃ kammapacca-. Nānākhaṇikā anidassana appaṭighā cetanā vipākānaṃ khandhānaṃ anidassana appaṭighānañca kaṭattārūpānaṃ kammapacca-.

Anidassana appaṭigo dhammo sanidassana sappaṭighassa dhammassa kammapacca. Sahajātā, nānākhaṇikā, - sahajātā anidassana appaṭighā cetanā sanidassana sappaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ kamma pacca-. Nānākhaṇikā anidassana appaṭighā cetanā sanidassana sappaṭighānaṃ kaṭattārūpānaṃ kammapacca. (Evaṃ sattapañhā. Sahajātā nānākhaṇikā iminā kāraṇena vibhajitabbā. Tividharūpasaṅgaho. )

Anidassana appaṭigho dhammo anidassana appaṭighassa dhammassa vipākapaccayena paccayo. Vipāko anidassana appaṭigho eko khandho tiṇṇannaṃ khandhānaṃ anidassana appaṭighānaṃcittasamuṭṭhānānaña rūpānaṃ vipākapacca-. Dve khandhā, paṭisandhikkhaṇe, anidassana appaṭigho eko khandho tiṇṇannaṃ khandhānaṃ anidassana appaṭighānañca kaṭattārūpānaṃ vipākapacca, khandhā vatthussa vipākapacca-.

[BJT Page 734] [\x 734/]

Anidassana appaṭigho dhammo sanidassana sappaṭighassa dhammassa vipākapacca-. Vipākā anidassana appaṭighā khandhā sanidassana sappaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ vipākapacca-. Paṭisandhikkhaṇe anidassana appaṭighā khandhā sanidassana sappaṭighānaṃ kaṭattārūpānaṃ vipāka pacca-. (Evaṃ sattapañhā vitthāretabbā, pavatti paṭisandhi. )

Anidassana appaṭigho dhammo anidassana appaṭighassa dhammassa āhārapaccayena paccayo, anidassana appaṭighā āhārā sampayuttakānaṃ khandhānaṃ anidassana appaṭighānañca cittasamuṭṭhānānaṃ rūpānaṃ āhārapacca-. Paṭisandhikkhaṇe anidassana appaṭighā āhāra sampayuttakānaṃ khandhānaṃ anidassana appaṭighānañca kaṭattārūpānaṃ āhārapacca-. Kabaḷīkāro āhāro imassa anidassana appaṭighassa kāyassa āhārapacca-.

Anidassana appaṭigho dhammo sanidassana sappaṭighassa dhammassa āhārapacca-. Anidassana appaṭighā āhārā sanidassana sappaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ āhārapacca-. Paṭisandhikkhaṇe anidassana appaṭighā āhārā sanidassana sappaṭighānaṃ kaṭattārūpānaṃ āhāra pacca-. Kabaḷīkāro āhāro imassa sanidassana sappaṭighassa kāyassa āhāra pacca-. (Evaṃ sattapañhā, pavatti paṭisandhi vibhajitabbā, sattasupi kabaḷīkāro āhāro kātabbo. )

Anidassana sappaṭigho dhammo anidassana appaṭighassa dhammassa indriyapaccayena paccayo. Cakkhundriyaṃ cakkhuviññāṇassa, kāyindriyaṃ kāyaviññāṇassa indriyapacca-.

Anidassana appaṭigho anidassana appaṭighassa dhammassa indriya pacca-. Anidassana appaṭighā indriyā sampayuttakānaṃ khandhānaṃ anidassana appaṭighānaṃ cittasamuṭṭhānānañca rūpānaṃ indriyapacca-. Paṭisandhikkhaṇe anidassana appaṭighā indriyā sampayuttakānaṃ khandhānaṃ anidassana sappaṭighānañca kaṭattārūpānaṃ indriyapacca-. Rūpajīvitindriyaṃ anidassana appaṭighānaṃ kaṭattārūpānaṃ indriyapacca-.

Anidassana appaṭigho dhammo sanidassana sappaṭighassa dhammassa indriyapacca-. Anidassana appaṭighā indriyā sanidassana sappaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ indriyapacca-. Paṭisandhikkhaṇe anidassana appaṭighā indriyā sanidassana sappaṭighānaṃ kaṭattārūpānaṃ indripacca-. Rūpajīvitindriyaṃ sanidassana sappaṭighānaṃ kaṭattārūpānaṃ indriyapacca-. (Evaṃpavattipaṭisandhi sattapañhā vibhajitabbā, ) rūpajīvitindriyañca ante

[BJT Page 735] [\x 735/]

Anidassana appaṭigho ca dhammā anidassana appaṭighassa dhammassa indriyapacca-. Cakkhundriyañca cakkhuviññāṇañca cakkhuviññāṇa sahagatānaṃ khandhānaṃ indriyapacca-. (Saṃkittaṃ, ) kāyindriyañca kāyaviññāṇañca kāyaviññāṇasahagatānaṃ khandhānaṃ indriyapacca-.

Anidassana sappaṭigho dhammo anidassana appaṭighassa dhammassa jhānapacca, maggapacca, sampayuttapacca, anidassana appaṭigho eko khandho tiṇṇannaṃ khandhānaṃ sampayuttapacca-. Dve khandhā paṭisandhikkhaṇe.

Anidassana sappaṭigho dhammo anidassana appaṭighassa dhammassa vippayuttapacca-. Purejātaṃ cakkhāyatanaṃ cakkhuviññāṇassa, kāyāyatanaṃ kāyaviññāṇassa vippayuttapacca, anidassana appaṭigo dhammo anidassana appaṭighassa dhammassa vippayuttapacca, sahajātaṃ, purejātaṃ, pacchājātaṃ, - sahajātā anidassana appaṭighā khandhā anidassana appaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapacca, paṭisandhikkhaṇe anidassana appaṭighā khandhā anidassana appaṭighānaṃ kaṭattārūpānaṃ vippayuttapacca-. Khandhā vatthussa vippayuttapacca, vatthu khandhānaṃ vippayuttapacca, purejātaṃ vatthu anidassana appaṭighānaṃ ndhānaṃ vippayuttapacca, pacchājātaṃ anidassana appaṭighā khandhā purejātassa imassa anidassana appaṭighassa kāyassa vippayuttapacca-.

Anidassana appaṭigho dhammo sanidassana sappaṭighassa dhammassa vippayuttapacca-. Sahajātaṃ, pacchājātaṃ, - sahajātā anidassana appaṭighā khandhā sanidassana sappaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ vippayutta pacca-. Paṭisandhikkhaṇe anidassana appaṭighā khandhā sanidassana sappaṭighānaṃ kaṭattārūpānaṃ vippayuttapacca-. Pacchājātā anidassana appaṭighākhandhā purejātassa imassa sanidassana sappaṭighassa kāyassa vippayuttapacca-. Avasesā pañca pañhā evaṃ etthāretabbā, sahajātā, pacchājātā.

Sanidassana sappaṭigho dhammo anidassana sappaṭighassa dhammassa atthipaccayena paccayo. Purejātaṃ rūpe aniccato, domanassaṃ uppajjati. Dibbena cakkhunā rūpaṃ, rūpāyatanaṃ cakkhuviññāṇassa atthipacca. Anidassana sappaṭigho dhammo anidassana sappaṭighassa dhammassa atthipacca. Anidassanasappaṭighaṃ ekaṃ mahābhūtaṃ dvinnaṃ mahābhūtānaṃ atthipacca. Dve mahābhūtā ekassa mahābhūtassa atthipacca-.

[BJT Page 736] [\x 736/]

Anidassana sappaṭighā mahābhūtā anidassana sappaṭighānaṃ cittasamuṭṭānānaṃ rūpānaṃ kaṭattārūpānaṃ upādārūpānaṃ atthipacca-. Phoṭṭhabbāyatanaṃ cakkhāyatanassa, rasāyatanassa, atthipacca-. Bāhiraṃ āhāra, utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ dvinnaṃ mahābhūtānaṃ atthipacca-. Dve mahābhūtā ekassa mahābhūtassa atthipacca-. Utusamuṭṭhānā mahābhūtā, anidassana sappaṭighānaṃ upādārūpānaṃ atthipacca. Asaññasattānaṃ anidassana sappaṭighaṃ ekaṃ mahābhūtaṃ dvinnaṃ mahābhūtānaṃ atthipacca-. Dve mahābhūtā.

Anidassana sappaṭigho dhammo sanidsana sappaṭighassa dhammassa atthipaccayena paccayo. (Paṭiccavāro nissayavārasadisaṃ. ) Anidassana sappaṭigho dhammo anidassana appaṭighassa dhammassa atthipacca sahajātaṃ purejātaṃ, - sahajātā anidassana sappaṭighā mahābhūtā anidassana appaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ kaṭattārupanaṃ upādārūpānaṃ atthipacca ( yāva asaññasattā) vitthāretabbā. Purejātaṃ cakkhuṃ, kāyaṃ, sadde, phoṭṭabbe aniccato domanassaṃ uppajjati cakkhāyatanaṃ cakkhuviññāṇassa, phoṭṭhabbāyatanaṃ kāyaviññāṇassa atthi pacca-. (Avasso cattāro pañhā vitthāretabbā, paṭiccavāre sahajātavārasadisā ninnānākaraṇā. )

Anidassana appaṭigo dhammo anidassana appaṭighassa dhammassa atthipacca, sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, sahajāte anidassana appaṭigho eko khandho tiṇṇannaṃ khandhānaṃ anidassana appaṭighānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipacca-. Dve khandhā, paṭisandhikkhaṇe āpodhātu anidassana appaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ kaṭattārūpānaṃ upādārūpānaṃ, āpodhātu indriyassa kabaḷīkāro āhārassa ca atthipacca, bāhiraṃ, āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ asaññasattānaṃ, āpodhātu anidassana appaṭighanaṃ kaṭattārūpānaṃ, purejātaṃ vatthuṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, āpodhātuṃ, kabaḷīkāraṃ āhāraṃ aniccato, domanassaṃ uppajjati, vatthu anidassana appaṭighānaṃ khandhānaṃ atthipacca, pacchājātā anidassana appaṭighā khandhāpurejātassa imassa anidassana appaṭighassa kāyassa atthipacca-. Kabaḷīkāro āhāro imassa anidassana appaṭighassa kāyassa atthipacca-. Rūpajīvitindriyaṃ anidassana appaṭighānaṃ kaṭattā rūpānaṃ atthipacca-. (Evaṃ avasesā cha pañhā vibhajitabbā, ) sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ pi kātabbā.

Sanidassana sappaṭigho ca anidassana appaṭigo ca dhammā anidassana appaṭighassa dhammassa atthipacca-. Purejātaṃ rūpāyatanañca vatthu ca anidassana sappaṭighānaṃ khandhānaṃ atthipacca-.

[BJT Page 737] [\x 737/]

Anidassana sappaṭigho ca anidassana appaṭigho ca dhammā sanidassana sappaṭighassa atthipacca, anidassana appaṭighā khandhā ca mahābhūtā ca sanidassana sappaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ atthipacca-. Paṭisandhikkhaṇe, (saṃkhittaṃ. ) Asaññasattānañca kātabbā.

Anidassana sappaṭigho ca anidassana appaṭigho ca dhammā anidassana sappaṭighassa dhammassa. (Saṃkhittaṃ) anidassana sappaṭigho ca anidassana appaṭigo ca dhammā anidassana appaṭighassadhammassa atthipacca-. Sahajātaṃ, purejātaṃ, sahajātā anidassana appaṭighā khandhā ca mahābhūtā ca anidassana appaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ, (yāva asaññasattā kātabbā, ) purejātaṃ, cakkhāyatanañca vatthu ca phoṭṭhabbāyatanañca vatthu ca anidassana appaṭighānaṃ khandhānaṃ atthipacca-. (Avasesā pañhā vihajitabbā, ) sanidassana sappaṭigho ca anidassana sappaṭigho ca dhammā anidassana appaṭighassa dhammassa atthipacca-. Purejātaṃ, rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa atthipacca-.

Sanidassana sappaṭigho ca anidassana sappaṭigho ca-. Anidassana appaṭigho ca dhammā anidassana appaṭighassa dhammassa atthipacca-. Sahajātaṃ, purejātaṃ, rūpāyatanañca cakkhāyatanañca cakkhaviññāṇañca cakkhuviñññāṇa sahagatānaṃ khandhānaṃ atthipaccayena paccayo.

(Natthi vigatapaccayā anantara sadisā, avigatapaccayaṃ atthi sadisaṃ, ) hetuyā satta, ārammaṇe tiṇi, adhipatiyā nava, anantare ekaṃ samanantare ekaṃ, sahajāte ekavīsa, aññamaññe cha, nissaye ekavīsa, upanissaye tīni, purejāte cha, pacchājāte satta, āsevane ekaṃ, kamme satta, vipāke satta, āhāre satta, indriye nava, jhāne satta, magge satta, sampayutte ekaṃ, vippayutte aṭṭha, atthiyā pañcavīsa, natthiyā ekaṃ, vigate ekaṃ, avigate pañcavīsa.

Hetupaccayā adhipatiyā satta, sahajāte satta, aññamaññe ekaṃ, nissaye satta, vipāke satta, indriye satta, magge satta, sampayutte ekaṃ, vīppayutte satta, atthiyā satta, avigate satta.

Hetu sahajāta nissaya atthi avigatanti satta, hetusahajāta aññamaññanissaya atthi avagatantiekaṃ, hetusahajāta aññamañña nissaya sampayutta atthi avigatanti ekaṃ, hetu sahajāta nissaya vippayutta atthi avigatanti satta, hetusahajāta nissaya vipāka atthi avigatanti satta, hetusahajāta aññamañña nissaya

[BJT Page 738] [\x 738/]

Vipāka atthi avigatanti ekaṃ, hetusahajāta aññamañña nissaya vipāka sampayutta atthi avigatanti ekaṃ, hetusahajāta nissaya vipāka vippayutta atthi avigatanti satta. Hetusahajāta aññamañña nissaya vipāka vippayutta atthi avagatanti (ekaṃ, evaṃ sabbo gaṇanavāro gaṇetabbo. )

Anulomaṃ.

Sanidassana sappaṭigho dhammo anidassana appaṭighassa dhammassa ārammaṇapaccayena paccayo, upanissayapaccayena paccayo, purejātapaccayena paccayo, anidassana appaṭigho dhammo anidassana sappaṭighassa dhammassa sahajātapaccayena paccayo, anidassana sappaṭigho dhammo sanidassana sappaṭighassa dhammassa sahajātapaccayena paccayo, anidassana sappaṭigho dhammo anidassana appaṭighassa dhammassa ārammaṇapaccayena paccayo, sahajātapaccayena paccayo, apanissayapaccayena paccayo, purejātapaccayena paccayo, anidassana sappaṭigho dhammo sanidassana sappaṭighassa ca anidassana appaṭighassa ca dhammassa sahajātapaccayena paccayo, anidassana sappaṭigho dhammo anidassana sappaṭighassa ca anidassana appaṭighassa ca dhammassa sahajātapaccayena paccayo. Anidassana sappaṭigho dhammo. Sanidassana sappaṭighassa ca anidassana sappaṭighassa ca dhammassa sahajātapaccayena paccayo. Anidassana sappaṭigho dhammo sanidassana sappaṭighassa ca anidassana sappaṭighassa ca anidassana appaṭighassa ca dhammassa sahajātapaccayena paccayo.

Anidassana appaṭigho dhammo anidassana appaṭighassa dhammassa ārammaṇapaccayena paccayo, sahajātapaccayena paccayo, upanissayapaccayena paccayo, purejātapaccayena paccayo, pacchājātapaccayena paccayo, kammapaccayena paccayo, āhārapaccayena paccayo, indriyapaccayena paccayo, anidassana appaṭigho dhammo sanidassana sappaṭighassa dhammassa sahajātapaccayena paccayo, pacchājātapaccayena paccayo, kammapaccayena paccayo, āhārapaccayena paccayo, indriya paccayena paccayo, anidassana appaṭigho dhammo anidassana sappaṭighassa dhammassa sahajātapaccayena paccayo, pacchājātapaccayena pacchayo, kammapaccayena paccayo, āhārapaccayena paccayo indriyapaccayena paccayo, anidassana appaṭigho dhammo sanidassana sappaṭighassa ca anidassanaappaṭighassa ca dhammassa sahajātapaccayena paccayo, pacchājātapaccayena pacchayo, kammapaccayena paccayo, āhārapaccayena paccayo, indriyapaccayena paccayo.

[BJT Page 739] [\x 739/]

Anidassana appaṭigho dhammo anidassana sappaṭighassa ca anidassana appaṭighassa ca dhammassa sahajātapaccayena paccayo, pacchājātapaccayena paccayo, kammapaccayena paccayo, āhārapaccayena paccayo, indriyapaccayena paccayo, anidassana appaṭigho dhammo anidassana sappaṭighassa ca anidassana appaṭighassa ca dhammassa sahajātapaccayena paccayo, kammapaccayena paccayo, āhārapaccayena paccayo, indriyapaccayena paccayo anidassanaappaṭigho dhammo sanidassana sappaṭighassa ca anidassana sappaṭighassa ca dhammassa sahajātapaccayena paccayo, pacchājātapaccayena paccayo, kammapaccayena paccayo, āhārapaccayena paccayo, indriyapaccayena paccayo.

Anidassana appaṭigho dhammo sanidassana sappaṭighassa ca anidassana sappaṭighassa ca anidassana appaṭighassa ca dhammassa sahajātapaccayena paccayo, pacchājātapaccayena paccayo, kammapaccayena paccayo, āhārapaccayena paccayo, indriyapaccayena paccayo, sanidassana sappaṭigho ca anidassana appaṭigho ca dhammo anidassana appaṭighassa dhammassa purejātaṃ. Anidassana sappaṭigho ca anidassana appaṭigho ca dhammā sanidassana sappaṭighassa dhammassa sahajātapaccayena paccayo. Anidassana sappaṭigho ca anidassana appaṭigho ca dhammā anidassana sappaṭighassa dhammassa sahajātapaccayena paccayo.
Anidassana sappaṭigho ca anidassana appaṭigo ca dammā anidassana appaṭighassa dhammassa sahajātaṃ, purejātaṃ, anidassana sappaṭigho ca anidassana appaṭigho ca dhammā sanidassanasappaṭighassa ca anidassana appaṭighassa ca dhammassa sahajātapaccayena paccayo. Anidassana sappaṭigho ca anidassana appaṭigho ca dhammā anidassana sappaṭighassa ca anidassanaappaṭighassa ca dhammassa sahajātapaccayena paccayo.

Anidassana sappaṭigho ca anidassana appaṭigho ca dhammā sanidassana sappaṭighassa ca anidassanasappaṭighassa ca dhammassa sahajātapaccayena paccayo. Anidassana sappaṭigho ca anidassana appaṭigho ca dhammā sanidassana sappaṭighassa ca anidassana sappaṭighassa ca anidassanaappaṭighassa ca dhammassa sahajātapaccayena paccayo. Sanidassana sappaṭigho ca anidassana sappaṭigho ca dhammā anidassana appaṭighassa dhammassa purejātaṃ, sanidassana sappaṭigho ca anidassana

[BJT Page 740] [\x 740/]
Sappaṭigho ca anidassana appaṭigho ca dhammā anidassana appaṭighassa dhammassa sahajātapaccayena paccayo, purejātapaccayena paccayo.

Na hetuyā pañcavīsa, na ārammaṇe dvāvīsa, na adhipatiyā pañcavīsa, na anantare pañcavīsa, na samanantare pañcavīsa, na sahajāte dvādasa, na aññamaññe catuvīsa, na nissaye nava, na upanissaye pañcavīsa, na purejāte bāvīsa, na pacchājāte pañcavīsa, na āsevane pañcavīsa, na kamme pañcavīsa, na vipāke catuvīsa, na āhāre pañcavīsa, na indriye tevīsa, na jhāne pañcavīsa, na magge pañcavīsa, na sampayutte catuvīsa, na vippayutte bāvīsa, no atthiyā nava, no natthiyā pañcavīsa, no vigate pañcavīsa, no avigate nava.

Na hetupaccayā na ārammaṇe bāvīsa, (paṭhamagamana sadisaṃ. ) No avigate nava.

Na hetuccayā, na ārammaṇapaccayā, na adhipatiyā bāvīsa, na anantare bāvīsa, na samanantare bāvīsa, na sahajāte nava, na aññamaññe bāvīsa, na nissaye nava, na upanissaye ekavīsa, na purejāte bāvīsa, na pacchājāte bāvīsa, (saṃkhittaṃ. ) Na sampayutte bāvīsa, na vippayutte bāvīsa, no atthiyā nava, no natthiyā bāvīsa, no vigate bāvīsa, no avigate nava, (evaṃ gaṇetabbaṃ. )

Paccanīyaṃ.

Hetupaccayā na ārammaṇe satta, na adhipatiyā satta, na anantare satta, na samanantare satta, na aññamaññe satta, na upanissaye satta, na purejāte satta, na pacchājāte satta, (saṃkhittaṃ, ) sabbattha satta, na sampayutte satta, na vippayutte ekaṃ, no natthiyā satta, no vigate satta.

Hetu sahajāta nissaya atthi avigatanti na ārammaṇe satta, na anantare satta, na samanantare satta, na aññamaññe satta, (idhāpi saṃkhittaṃ. ) Na sampayutte satta, na vippayutte ekaṃ, no natthiyā satta, no vigate satta.

Hetusahajāta aññamañña nissaya atthi avigatenti na ārammaṇe ekaṃ, sabbattha ekaṃ, no vigate ekaṃ, evaṃ (gaṇetabbaṃ. )

Anuloma paccanīyaṃ.

[BJT Page 741] [\x 741/]

Na hetupaccayā ārammaṇe tīṇi, adhipatiyā nava, anantare ekaṃ samanantare ekaṃ, sahajāte ekavīsa, aññamaññe cha, nissaye ekavīsa, upanissaye tīṇi, purejāte cha, pacchājāte satta, āsevane ekaṃ, kamme satta, vipāke satta, āhāre satta, indriye nava, jhāne satta, magge satta, sampayutte ekaṃ, vippayutte aṭṭha, atthiyāpañcavīsa, natthiyā ekaṃ, vigate ekaṃ, avigate pañcavīsa, (evaṃ gaṇetabbaṃ. )

Paccanīyānulomaṃ.

Sanidassana sappaṭighattikaṃ niṭṭhitaṃ. 1

Tikapaṭṭhānaṃ niṭṭhitaṃ. [PTS Page 336] [\q 336/]

[PTS Page 336] [\q 336/]
1. Sanidassana sappaṭisattikaṃ iṅgalisakkhara potthake na dissati.