[CPD Classification 4.1.8]
[SL Vol Att - ] [\z Att /] [\w I /]
[SL Page 001] [\x 1/]

Hatthavanagallavihāra vaṃso

Namo tassa bhagavato arahato sammāsambuddhassa

1.
Snehuttarāya hadayā malamallikāya
Pajjālito matidasāya jinappadīpo
Mohaṇdhakāramakhilaṃ mama nīharanto
Niccaṃ vibhāvayatu cāru padattharāsiṃ

2.
Laṅkābhisittavasudhādhipatīsu rājā
Yo bodhisattaguṇavā sirisaṅghabodhi
Tassāticāru cariyā racanāmukhena
Vakkāmi hatthavanagallavihāra vaṃsaṃ

3.
Brahmanvayenanugatatthamanomadassī
Khyātena sabbayatirājadhuraṇdharena
Vyāpāritohamitibhānugataṃ kathañca
Nissāya pubbalikhitaṃvidha vāyamāmi.

4. Arṇtha sugatāgamasudhāpagāniddhotakudiṭṭhivisakalaṅkāya laṃkāya bhagavato aṅgīrasassamahānāgavanuyyāne samitisamāgatayakkha rakkhasalokavijayāpadānassa siddhakkhentabhūto sīhaḷamahīmaṇḍalamaṇḍanāya māno vividharatanākaropalakkhamānamahagghamaṇi bhedo maṇi bhedo nāma janapado.

5.
Laddhāna satthu varaṇaṅkamanaññalabbha
Mānaṇdinā sumanakūṭasiluccayena
Ussāpitā vijayaketumatallikeva
Suddhoruvālukanadī yamalaṅkaroti.

6.
Laṅkāya yakkhagaṇanīharaṇe jinassa
Cammāsanugganahunāsanaphassadāhā
Saṃsārarakkhasavapubbhavabubbulaṃca
Yasmiṃ vihāti mahiyaṅgaṇa thūparājā

[SL Page 002] [\x 2/]

7.
Sadāmahoghāya mahāpagāya
Pānīyapānāya samosaṭānaṃ
Samuccayo sāradavāridānaṃ
Nūnaṃ gato thāvarathūparūpaṃ

8.
Tassāpagāya vimalambuni dissamāna
Mālolavicitaralaṃ paṭibimbarūpaṃ
Bhogehi veṭhiya nijaṃ bhavanaṃ phaṇīhi
Pūjatthikehi viya rājati nīyamānaṃ

9. Tassa mahiyaṅgaṇa mahā vihārassa pariyantagāmake selābhayo nāma khattiyo paṭivasanto puttaṃ paṭilabhitvā aṅgalakkhaṇapāṭhakānaṃ dassesi te tassa kumārassa aṅgalakkhaṇāni oloketvā "ayaṃ kumāro khamakasatto nahoti. Dhaññapuññalakkhaṇasampanno, sakalampi sīhaḷadīpaṃ ekacchattaṃ karitvā mahantamahantāni acchariyabbhutāni mahāvīracaritāni dassessatī"ti vyākariṃsu.

10. Tato selābhaya khattiyo puttassa abhisekādisampattiṃ sutvā koṭippattapamodaparavasopi tasmiṃ kāle anurādhapure rajjaṃ kārayatā "vohāratissamahārājato kadāci keci upaddavo jāyissatī ti. Jātaparisaṅkotaṃ kumāramādāya mahiyaṅgaṇamahāvihāre bodhi aṅgaṇe parittagge sannipatitassa naṇdamahātherapamukhassa mahābhikkhusaṅghassa majjhe nipajjāpetvā "eso me bhante kumāro mahāsaṅghassa ca mahā bodhipādassa ca saraṇaṃ gacchati taṃ sabbepi bhadantā rakkhantu saṅghabodhi nāmako cāyaṃ hotu"ti mahāsaṅghassa ca bodhi devatāya ca niyyādetvā paṭijagganto kumārassa sattavassika kāle kālamakāsi.

11. Atha mātulo naṇdamahāthero kumārakaṃ vihāramānetvā paṭijagganto tepiṭakaṃ buddhavacanaṃ uggaṇhāpetvā bāhirasatthesu ca paramakocidaṃ kāresi. Saṅghabodhikumāropi katādhikārattā tikkhapaññattā ca ñāṇaviññāṇasampanno hutvā vayappatto lokassa locanehinipiyamānāya rūpasampattiyā savañjalipuṭehi assādiyamānasadācāraguṇa sampattiyā ca pattha ṭa yasoghoso ahosi.

12. Kimiha bahunā:- kādambinī kadambato siniddhanīlāyataguṇaṃdhammillakalāpe, paripuṇṇahariṇaṅkamaṇḍalato hilādakarapasādasommaguṇaṃ mukhamaṇḍale cāmīkarapiṃjarakambuvarato medurodārabaṇdhurabhāvaṃ gīvāvayave, kalyāṇasiluccayato saṃhata vilāsaṃ uratthale,

[SL Page 003] [\x 3/]
Surasādhisākhato pīvarāyatalalitarūpaṃ kāmadānapadānadva bāhuyugaḷe, samadagaṇdhasindhurato gamanalīḷhaṃ karākāradva hatthiyugaḷe, cārutaratharucirocamānacāmīkaramukurato tadākāraṃ sajāṇumaṇḍale jaṅghayugaḷe, niccā sīnakamalā kamalato rattakomaḷadalasiraṃ caraṇayugaḷe ādāya yojayatā pāramitādhammasippitā nimmitassa paramadassanīyagarūpavilāsassa tassa attabhāvassa saṃvaṇṇanāganthagāravamāvahati.

13.
Dehe sulakkhaṇayute navayobbanaḍḍhe
Tassujjale ca pasamāharaṇodayena
Kā vaṇṇanā kamalarūpini jātarūpe
Lokuttaraṃ parimalaṃ parito vahante.

14.
Dosārayo hadayaduggapure vijitvā
Tatthābhisicca suhadaṃ viya dhammabhūpaṃ
Atthānusāsanimimassa vadaṃ girāya
Tatthappavattayi sudhī nijakāyakammaṃ

Iti rājakumāruppatti paricchedo paṭhamo.

15.
Athekadā mātulamahātherā vayappattaṃ sirisaṅghabodhi kumāraṃ dhammasavanāvasāne āmantetvā evamāha, "kumāra! Mahābhāgadheyya! Idāni tvamasi adhītasugatāgamo, viditasakala bāhirasattho. Catubbidhapaṇḍiccakoṭippatto, tathāpi abhimānadhane khattiyakule jāti, sabbapatthavyāpitā yobbanavilāsena samalaṅkataṃ sarīraṃ, appaṭimā rūpasiri,amānusaṃ balañceti mahatīya balavanaṇtha paramparā'sabbāavinayāna mekekampi tesamāyatanaṃ kimuta samavāyo?" Yebhuyyena satthasalila vikkhālanāti nimmalāpi kālusiyamupayāni buddhī, anujjhitadhavalatāpi sarāgāeva bhavati navayobbanagabbitānaṃ diṭṭhi, apaharati ca vātamaṇḍali keva sukkhapaṇṇaṃ ubabhutarajo bhanti atidūramattano icchāya yobbanasamaye purisaṃ pakati. Iṇdriyabhariṇabhārinī sattamatidurantāya mupabhogamigataṇahikā tasmā ayamevānassādita visaya rasassa te kālo gurupadesassa. Madanasarappabhārajajjarite hadaye jalamiva galati gurūnamanussānaṃ akāraṇaṃchavati duppakati no kulaṃvā sutaṃ vā manayassa vaṇdanappabhavonadahati kiṃ dahano? Kiṃvāpasamahetunāpi nātivaṇḍataro bhavati vaḍabānaḷo salilena, tasmā gāḷhatara manusāsītabbosi.

16. Apagatamale hi manasi elikamaṇimhi viya rajanikaramayukhāpavisanti, sukhamupadesaguṇā, guruvacanamamalampi salilamiva mahantaṃ jānimupajanayati savanahataṃ sūlamiva abhabbassa, bhabbassa

[SL Page 004] [\x 4/]

Tu karino viya sabbābharaṇamānanasobhāsamudayamadhikatara mupavahati, anādisiddha taṇhākasāyitiṇdriyānucaraṃ hi cittaṃ nāvahati kannāmānatthaṃ, tasmā rāja kumārānañca yatīnañca satibalena iṇdriyavijayo diṭṭhadhammikasamparāyikambilaṃ kalyāṇajātamupajanayati, iṇdriyavijayo ca sambhavati guruvuddhopasevāya tabbavanamavirādhetvā paṭipajjato, tasmā tayā āpāṇapariyantaṃ vatthuttayasaraṇaparāyaṇatā na pahātabbā.

Na rāgāpasmāravibodhanaṃ visayadahanasalila saṃsevanaṃ kātabbaṃ, passatū hi kalyāṇābhinivesi cakkhūṇdriyalāḷana paravasassa salabhassa samujjalita dīpasikhāpatanaṃ sotiṇdriya sukhānuyuttassa taruṇa harīṇassa usu pātasammukhībhavanaṃ ghāṇiṇdriya paravasassa madhukarassa madavāraṇakaṇṇatālabhannaṃ rasaniṇdriyatappaṇavyasanino puthulomassa balisāghāsavyasanaṃ phassīṇdriyānubhavanalālasassamataṅgajassavāriṇi baṇdhanāpāyaṃ imehi iṇdriyehi militehi ekassa kāmino sadideva pañcannaṃ, visayarasānamupasevāya pattabbaṃ mahantaṃ dukkhajālaṃ kathamupavaṇṇayāma? Imāni ca subhāsitāni paccavekkhatu anukkhaṇaṃ vicakkhaṇo.

17.
Nāgārikaṃ sukhamudikkhati kiñci dhīro
Jānāti dehapaṭijagganamatthatove
Saṃsevatopi yuvatiṃ ratimohitassa
Kaṇḍuyane viya banassa sukhābhimāno

18.
Ko seveyya paraṃ poso avamānaṃ saheyyavava
Na ve kalattanigaḷaṃ yadi dukkhanibaṇdhanaṃ,

19.
Ākaḍḍhamānā cisikhā smipaṃ
Parammukhāyeva sadā pavattā
Dūrampi gacchanti guṇaṃ vihāya
Pavattanaṃ tādisameva thīna:

20.
Asanthutaṃ tā purisampi anto
Karonti ādāyakatāva bhitti
Nettiṃ savallī viya haṇthagāpi
Dasāsu sabbāsu ca saṅkanīyā

21.
Antoruddhā bahiddhāpi nissāsā viya nāriyo
Karonti nāsamevassa kodhīmātāsu vissase

22.
Mānasa pāpasaṃninnaṃ apāyā vivaṭā nanā
Samantā pāpamittāva mokkho sabbabhayākathaṃ

[SL Page 005] [\x 5/]

23. Api ca hadayatarukoṭara kuṭīro kodha kuṇḍalīna kadāci bahi kātabbo. Api tu'titikkhāmantena acipphaṇdantaṃ upanetabbo.

24. Sataṃ titikkhākavace viguṇṭhitā
Siyuṃ durālāpakhagā khalānaṃ
Sabhāpasaṃsākusumatta metā
Nibajjhare tā guṇa mālikāya.

25.
Lokādhipaccaṃ vipuledhane ca
Manonukūle tanaye ca dāre
Laddhāpi yāyeti na jātu titatiṃ
Bādhetu sātaṃ na papañca taṇhā

26.
Vaṇṇappasādā yassā sukhā va
Dhanā ca hāyantupa jīvikāca
Yenābhibhūtāripuneva sattā
Dosaggi so te hadayaṃ jahātu,

27.
Khedo vipattīsu paṭikirayā na
Tasmā na dīnappa katiṃ bhajeyya
Paññānuyātaṃ viriyaṃ vadanti
Sabbattha siddhiggahaṇaggahaṇthaṃ

28.
Vyāpārā sabbabhūtānaṃ sukhatthāya vidhīyare
Sukhañca na vinā dhammaṃ tasmā dhammaparo bhavā'ti.

29. Evamādikaṃ sappurisanītipathaṃ ādisante mahāthere tena kalyāṇadhammena asotabbatānādariyaracitabhukūṭika mukhena vā disācikkhittacakkhunā ca ahaṅkāraparavasena gajanimilitamubbhāvayatā vā attano paññādhikkhepamivaca acintayatā cuḷāvinihitakomaḷañjalipuṭena tanninnena, tappoṇena sirasā ca pīti samudita sādhuvādavikasitakapolenamukhena ca. Sakalāvayavacitthaṭaromañca kañcukitena dehena ca bhūmiyaṃ nipajjitvā dīghappamāṇa pamāṇa māvarattāmaggaphalalābhatoviya visiṭṭhataraṃ pamuditamāvikatamāsi.

Iti anusāsana paricchedo dutiyo

30. Tato paṭṭhāya yathāvuttapaṭipadaṃ avirādhetvā samāvaraṇena santuṭṭho tassa saṅghabodhi samaññaṃ gopetukāmo mātulamahāthero dhammikoti vohāraṃ paṭṭhapesi.

31. Lakkhaṇapāṭhakānaṃ vacanaṃ saddahanto bhāgineyyaṃ

[SL page 006]

Pabbajitukāmampi apabbājetvā "idha vāsato anurādhapure vāso yeva kumārassa yogakkhemāvaho, puññānurūpena jāyamānassa vipākassa ca ṭhānaṃ hoti, mahācetiyassa vattapaṭivattasamācaraṇenaca mahanto puññakkhaṇdho sampajissati" ti maññamāno taṃ kumāramādāya gacchanto anurādhapuraṃ gantukāmo nikkhami. Saṅghatissogoṭhābhayoti ca lambakaṇṇā rāja kumārā aparepi duce tassa paṃsukīḷanato paṭṭhāya sahāyātena kumārena saddhiṃ nikkhamiṃsu te tayo kumāre ādāya gacchanto mahāthero puretarameva anurādhapuraṃ pāvisi. Mahātheramanugacchantesu tesu kumāresu jeṭṭho saṅghatisso majjhimo saṅghabodhi kaniṭṭho goṭhābhayoti te theraṃ pacchato anugacchantā tayopi paṭipāṭi yā tissavāpiyā setumatthakena gacchanti.
32. Tattha setusālāya nisinno koci aṇdhovicakkhaṇo tesaṃ tiṇṇantaṃ kumārānaṃ padaviññāsaddaṃ sutvā lakkhaṇānusārena upaparikkhipitvā "ete tayopi sīhaḷadīpe paṭhavissarā bhavissantī" ti tattha nisinnānaṃ vyākāsi. Taṃvacanaṃ pacchā gacchanto goṭhābhayo sutvā itaresaṃ gacchantānaṃ anivedayitvā paccāgamma "katamo ciraṃ rajjaṃ kāressati? Caṃsaṭṭhitiñca karoti" ti? Pucchitvā pacchimoti vutte haṭṭhapahaṭṭho udaggudaggo sīghataraṃ āgamma tehi saddhiṃ gacchanto tikhiṇa mantitāya gambhīrabhāvato ca kañci ajānāpetvā antopuraṃ pāvisi. Te tayopi patirūpe nivāse vāsaṃ gaṇhiṃsu.

33. Atha kaniṭṭho "ete dvepi appāyukattā rajje patiṭṭhitāpi na ciraṃ jīvanti kira ahameva tesaṃ rajjaṃ dupessāmi"ti tadanurūpena upāyenapaṭijjanto tesaṃ rajjalābhāya upāyaṃ dassento abhiṇhaṃ matteti. Jeṭṭhopi tasmiṃ atipiyāsamāno tenopadiṭṭhameva samācarantorājānaṃ disvā laddha sammāno sabbesu rājakiccesu pubbaṅgamo hutvā na cirasseva rājavallabho ahosi: tasmiṃ kāle rajjaṃ kārento vijaya rājā nāma khattiyo tasmiṃ pasanno sabbesu rājakiccesu tamameva padhānabhūtaṃ katvā senāpatiṃ akāsi.

34. Dhammiko pana rajjena anatthikatāya rajjalābhāya cittampi anuppādetvā kevalaṃ mahātherassa anusāsanamatteneva rājupaṭṭhānavelāyaṃ anucaraṇamattamācaranto rājagehaṃ pavisitvā tato tehi saddhiṃ nikkhamma sāyaṃ mahā therassa vihāreyeva vasanto attano dhammikānuṭṭhānaṃ ahāpetvā mahācetiyo

[SL Page 007] [\x 7/]

Paṭṭhānagilānupaṭṭhānādikaṃ anavajja dhammaṃcaranto kālaṃ vītināmeti.

Tadā saṅghatisso sakalarajjañca purañca attanohatthagataṃ katvā ekasmiṃ dine laddhokāso rājānaṃ antobhavane yeva goṭhābhayena mārāpetvā sayaṃ rajje patiṭṭhati.

Iti anurādhapurappavesaparicchedo tatiyo.

35. Atha goṭhābhayo dhammikaṃ anicchāmānampi senāpatiṭṭhāne ṭhapetvā āyatiṃ apekkhamāno sayaṃ bhaṇḍāgāriko ahosi. Atha saṃghatisso rājā bahuṃ puññca apuññca pasavanto jambuphalapākakāle saseno sāmacco sabhorodho abhiṇhaṃ pācīna desaṃ gantvā jambuphalāni khādati. Rañño yebhuyyena gamanā gamanena upaddutā raṭṭhavāsino rājupabhogārahesu jambuphalesu visaṃ yojesuṃ. Atha so saṃghatisso rājā tena visena tattheva kālamakāsi.

36. Atha goṭhābhayo aṇdhavicakkhaṇassa vacanaṃ anussaranto anukkamena rajjaṃ dāpetvā pacchā ahaṃ suppatiṭṭho bhavissāmi'ti maññamāno sāmacco saseno saṃghabodhikumāraṃ rajjena nimantesi. So temiya mahābodhisattena diṭṭhādīnavattā rajjasukhāpariccāgānubhūtaṃ mahantaṃ dukkhajālaṃ anussaritvā punappunaṃ yāciyamānopi paṭikkhipiyeva abhayo gāmanigamarājadhānīsu sabbepi manusse sannipātetvā tehi saddhiṃ nānāppakāraṃ yācamānopi sampaṭicchāpetuṃ nāsakkhi. Atha sabbepi raṭṭhavāsino sāmaccāmahāvihāraṃ gantvā mahā saṃghaṃ sannipātetvā saṃgha majjhe saṃghabodhikumāro mahā saṃghaṃ bhūmiyaṃ nipajja namassitvā laddhokāso ekamantaṃ nisīditvā evaṃ vattumārabhī.

37. Ayaṃ hi rājalakkhīnāma yathā yathā dippate, tathā tathā kappuradīpasikheva kajjilaṃmalinameva kammajātaṃ kevalamubbamati. Tathāhi ayaṃ saṃvadhanavāridhārā taṇhāvisavallīnaṃ, nenāda madhurabhītikā ayaṃ iṇdriyamigānaṃ, parāmāsadhumalekhā sucarita cittakammassa vibbhamaseyyā mohaniddānaṃ timiruggati paññādiṭṭhīnaṃ, purassarapatākā avinayamahāsenāya, uppattininnanā kodhavega kumbhilānaṃ, āpānabhūmi micchādiṭṭhivadanaṃ. Saṃgīti sālā issariya vikāranāṭakānaṃ āvāsadarīdosāsivisānaṃ, ussāraṇavettalatā sappurisavohārānaṃ, akālajadāgamo sucarita haṃsānaṃ, patthāvanā kapaṭanāṭakānaṃ, kadalikā kāmakarino vajjhavālā sādhubhāvassa, rāhumukhaṃ

[SL Page 008] [\x 8/]

Dhammacaṇda maṇḍalassa, nahi taṃ passāmi yohi aparicitāyāpi etāya nibbharamupagulho na vippaladdho, apica, abhisekasamaye rājaññānaṃ maṅgalakalasajalehi viya vikkhālanamupayāti dakkhiññaṃ aggihutatadhumeneva malinībhavati hadayaṃ purohita kusagga samajjatena viya apaniyate titikkhā, uṇhīsa paṭṭa baṇdhanena viya chādīyatī jarāgamadassanaṃ, ātapatta maṇḍalena viya tirokarīyati paralokāpekkhaṇaṃ, cāmarapavanena viya duramuddhuyate saccāditā vettalatāppahārena viya duramapayanti sagguṇā eke rajjasiri madirā madamattā sakatthanipphādanaparehi dhanapisitāghāsagijjhehi sahānalīnībakehi dūtaṃ vinodanaṃ ti, paradārābhigamanaṃ viddhatāti, mīgavan parissamoti, surāpānaṃ vilāsoti, niccappamattatā, surabhāvoti sadārappiccāgaṃ avyasanitāni, guruvacanāvadhīraṇaṃ aparappaneyattamiti ajitahaccataṃ sukhopasevattamīti, naccagīta gaṇākānusatti rasikatehi paribhavasahattaṃ khameti, serībhāvaṃ paṇḍiccāmiti vaṇdijana navacanaṃ yaseṃghosoti taralatā ussāhoti. Avisesaññättaṃ apakkhapātittamiti: eva dosagaṇampi guṇapakkhe ajjhāropayantehi sayampi anto ha santehi patāraṇakusalehi dhuttehi amānusocitāhi thomānāhi patāriyamānā, cittamadamatta cittā nicceta na tāya tatheti attani ajjhāropayantā alikābhimānaṃ maccadhammasamānāpi dibbaṃ sāvatiṇṇamiva amānusamiva attāna maññamānā āradhadibbocitakirayānu bhāvā sabbajano pabhasanīya bhāvamupayanti. Atta milambanañca anu jīvijanena karīyamānaṃ abhinaṇdanti.

38. Mānasā devatājjhāropaṇappatāraṇa sambhūta sambhāvano pahataṃ ca anto paviṭṭha aparabhujayugaṃ viya attano bāhuyugaṃ sambhāvayanti. Tacantarita locanaṃsakalalāṭa māsaṃkanti, alikasambhāvanābhimānabharitā na namassanti devatāyo na pūjayanti samaṇa brāhmaṇe na mānayantī mānanīye, na upatiṭṭhanti gurudassanepi anatthakāyā sāntarīta, visayo pabhogasukhāti apahasanti yatino: jarābhi bhavapalapimiti na suṇanti vuddhajanupadesaṃ, attano paññā paribhavoti ususanti sacivo pahesassa,kuñjanti ekanta hitavādinaṃ evamādinā kākaṇena bahunnaṃ dosānaṃ mākara bhūtaṃrajjīvibhavaṃ ayaṃ na icchāmī'ti avoca.
39. Atha mahājanena sādara majjhesito mahāsaṃgho kumārabhimukho hutvā "mahābhāgadheyya! Thanacucuke laggitājaluka tikkhaḍasanenatattha vedanuppādayanti lohitameva ākaḍḍhati, dārako pana komalena mukhapuṭenamātu sukhasaññaṃ uppādayanto khīrameva avheti.

[SL Page 009] [\x 9/]

40. Evameva rajjavibhavaṃ patto adhīro bālo bahuṃ apuññameva sañciṇāni, medhāvi dhirapuriso pana āyusaṅkhārassa dubbalattañca dhanasañcayassa nissārattañca paññāya upa parikkhitvā dasa kusalakammāni pūrento tādisena mahatā bhogakkhaṇdhena mahantaṃ kusalarāsiṃ upaciṇāti, tvamasikatādhi kāro mahāsattadhuraṇdharo, etādisaṃ puññāyatanaṭṭhānaṃ laddhā dhammena samena lokaṃ paripālento sugatasāsanaṃ paggaṇhanto dānapāramikoṭippattaṃ katvā pacchā abhinikkhamaṇañca karonto bodhipakkhiyadhamme paripācehī"ti anusāsi.

41. Atha so mahajjhāsayo purisavaro mahāsaṃghassa anusāsaniṃ madditu masamaṇtho adhivāsesī. Anantarañca mahājanakāyo saṃghassa anuññāya sakalaṃ sīladīpaṃ ekacchattaṃ katvā abhisiñciya dhammika sirisaṃghabodhirājāti vohāraṃ paṭṭhapesi goṭhābhayañca senāpatiṭṭhāne ṭhapesi.

42.
Dānaṃ adā dhārayi niccasīlaṃ
Vahī titikkhaṃ bhaji appamādaṃ
Pajā hitajjhāsaya sommarūpo
Dhammo ca so viggabhavā virocī

43.
Viññāya lokassa hi so sabhāvaṃ
Padhānavattānu gatippadhānaṃ
Nidhātukāmo jantāsu dhammaṃ
Sayampi dhammā varaṇamhi satto

Iti rajjābhiseka paricchedo catuttho

44. So rājā mahā vihāre mahaggha mahāvisālaṃ salākaggaṃ kārāpetvā anekasahassānaṃ bhikkhūnaṃ niccaṃ salāka bhattaṃ paṭṭhapesi. Mātulamahātherassaṃca sakanāma dheyyena mahantaṃ pariveṇa vihāraṃ kārāpetvā anekehi kappiyabhaṇḍehi saddhiṃ saparivāra veṇā kāni gāmakkhettāni saṅasaparibhogārahāni katvā dāpesi sattameva nisīthakāle rahogato mahābodhisattassa dukkaracaritāni sallakkhento tādisāpadānaṃ attani sampādetumāsiṃsi. Tathā hi

45.
Dehīti vatthumasukaṃ gaditotthikehi
Nālaṃ kathetumha natthi na demicāti
Citte mahākaruṇāya pahaṭāvakāsāva
Duraṃjagāma viya tassa bhavatthu taṇhā

[SL Page 010] [\x 10/]

Evamamhākaṃ bodhisattassa viya bāhira vatthupariccāgamahussavo kadā me bhavissatiti ca,

46.
Ānīyate nisita satthanipātanena
Nikkaḍḍhate ca muhu dānhavāyaratyā
Evaṃ punappuna gatāgatavegakhinnaṃ
Dukkhaṃ na tassa hadayaṃ vata pīḷayittha

Evaṃ kirassa mahāsattassa maṃsa lohitādi ajjhattikavatthudānasamaye dukkhavedanā manaṃ na sambādhesi. Mamāpi īdisaṃ ajjhattika dānamahāmaṅgalaṃ kadā bhavissatīti ca.

47.
So saṃkhapālabhūjago visavegavāpi
Sīlassa bhedanabhayena akuppamāno
Icchaṃ sadehaharavābhijane dayāya
Gantuṃ sayaṃ apadatāya susocanūnaṃ
Evaṃ sīla rakkhanāpadānasiriṃ kadā viṇdāmīti ca,

48.
Piveyya thaññaṃ amataṃ ca bālo
Vuddhiṃ gato sova jigucchite taṃ
Sa jātu evaṃ anubhūya rajjaṃ
Ñāṇassa pāke satataṃ jahāti
Evaṃ mayāpi acirasseva avassaṃ abhinikkhamanaṃ kātabbanti ca,
49.
So senako dvijapasibbakasāyisappaṃ
Aññāsi dosakalusāya dhiyābbhutaṃtaṃ
Kā vaṇṇanāssa khalu dosaviniggatāya
Sabbaññätāya dasapāramisādhitāya
Evaṃvidhā kalyānañāṇasampatti kadā me samijjhissatīti ca,

50.
Vālena so kisakalaṇdakajātiyampi
Ussiñcituṃ salilamussahi sāgarassa
Taṃ muddhatāya na bhave matiyā mahanyā
Sampādanāya bhimatassa samatthatāya
Evaṃ vidhāya viriyapāramiyā kadā bhājanaṃ bhavissāmiti ca

51.
Kalāburājena hi khantivādi
Vadhaṃ vidhāyāpi atittakena
Hate padenorasi khantisodhe
So kūṭasaṇdhiggahaṇaṃ bubodha

Evaṃ vidhāya khattipāramiyā attānaṃ kadā alaṃkarissāmiti ca
[SL Page 011] [\x 11/]

52.
Micchābhiyogaṃ na sahiṃsu tassa
Rāmābhidhānassapi pādukāyo
Saccañcayā nāññamabhāsidhīro
So saccasaṇdho catusaccavādī

Ahampi īdisena saccapāramitābalena sabbalokassa catu saccāva bodhana samattho kadā bhavissāmiti ca

53.
So mugapakkha vidito siribhīrukāya
Mukādikaṃ vatavidhiṃ samadhiṭṭhahitvā
Taṃ tādisa anubhavaṃ asahampi dukkhaṃ
Yāvābhinikkhammabhedi adhiṭṭhitaṃno
Evaṃ ma māpi adhiṭṭhāna pāramitāya pāripūrī kadā bhavissatīti ca

54.
Mettānubhāvena sa lomahaṃso
Pemānubaddhena sabīkaronto
Satte samattepi ca niccaverī
Saddaṃ viruddhatthamakāsi dhīro

Ahampi evaṃvidhāya mettāpāramitāya koṭippatto kadā bhavissāmīti ca.

55.
So ekarājā vidito samacittatāya
Mānāvamāna nakaresu tulāsarūpo
Tosañca rosamanupecca bhajī upekkhaṃ
Sabbattha pītivikatī hatacetanova
Evaṃ ahappi upakkhāpāramitāya kadā sabbasādhāraṇobhavissāmiti ca niccaṃ cintesi.

Iti pāramitāsiṃsana paricchedo pañcamo

56. Evamanavajjadhammena rajjaṃ kārente tasmiṃ kadāci kenacipajānaṃ akusala vipākena-

Jaṭhara piṭharabhārakkantavaṅkorujāṇu
Sajala jalada kuṭākāraghororukāyo
Kuṭilakaṭhinadāṭhākoṭisaṇdaṭṭhahaṇḍo
Navadivasakarakkho rakkhasodipamāga

57.
So tesu tesu gāmapariyantesu nisīdati, ye ye manussā tamāgamma taṃ rattakkhamudikkhanti tesaṃ akkhini rattāni bhavanti. Taṃ khaṇeyeva rattakkhamārako nāma jararogo pātubhavitvā māreti.

[SL Page 012] [\x 12/]

58. So yakkho matamate nirāsaṅke khādati. Taṃ yakkhaṃ adasvāpi ye ye narā tenāturā te te passanti, tepi so rogo āvisati. Evaṃ na cironavayakkhabhayena rogena ca janapado viralajano jāto.

59. Rājā taṃ pavattiṃ sutvāmayi rajjaṃ kārente pajānaṃ īdisassa bhayassa uppajjana ananucchavikanti maññamāno tadaheva aṭṭhaṃga sīlaṃ svādiyitvā attanā niccaṃ karīyamānāni dasakusalakammāni anussaritvā ahaṃ dhammavijayi bhavissāmīti taṃrakkhasaṃ ādisvā na uṭṭhahissāmīti daḷhataraṃ adhiṭṭhāya vāsagabbhe sayi. Tassa tena ācāra dhammatejena rājānubhāvena ca so rakkhaso santatto uttasitvā khaṇampi ṭhātuṃ asahanto ākāsenā gantvā balavapaccusa samaye antogabbhaṃ pavisitumasakkonto bāhire ṭhatvā rañño attānaṃ dassesi. Raññā ca kositvanti puṭṭho āha. Rattakkho nāmāhaṃ rakkhaso durajanapadesmiṭhito, ahaṃ khaṇampi ṭhātuṃ asakkonto tavānubhāvena baddhoviyahutvā idhānīto: bhāyāmi deva tava dassananti."

60. Atha rājā sayanato vuṭṭhahitvā sīhapañjaraṃ vivaritvā oloketvā are! Jamma! Mma visayagate manusse kasmā? Khādayīti. Mahārāja tava visaye mayā māretvā ekopi khādito natthi, apitumatakalebaraṃ sonasigālādīnaṃ sādhāraṇa bhakkhabhūtaṃ khādāmi, na me koci aparādho atthi, atthi ce rājadaṇḍo mayi vidhīyatū'ti vatvā pavedhamāno niccalabhāvena ṭhātuṃ asakkonto bhayavegena jātalomahaṃso sānunayameva māha. "Devassa raṭṭhaṃthitaṃ dhanadhañña samiddhisampuṇṇaṃ devassa dhana vassena sampuṇṇamāno rathā manussā, idāni yācakāpi bahutarā na honti, aha mīdisaṃ raṭṭhaṃ patvāpi aladdhagocaro aparipuṇṇamanoratho jato pipāsitova hutvā dīna bhāvena jīvikaṃ kappemi, tathā īdisaṃ bhayaṃ pattomhi abhayaṃ me dehi mahārājā'ti.

61. Atha rājā tassa dīnavacanaṃ sutvā karuṇāya kampitahadayo "mā bhāyitvaṃ rakkhasa! Abhayaṃ te dammi icchitaṃ tevadā"ti āha. Evaṃ raññoca rakkhassaca aññamaññehi saddhiṃ sallapannānaṃ saddaṃ sutvā antogatā anucarā rājānaṃ parivāresuṃ, atha kathānukathāya rakkhaso "agato raññā saddhiṃ sallapatī"ti sutvā sabbe amaccā ca nāgarā ca senā ca sannipatitvā rājaṅgaṇañca rāja bhavanañca pūretvā aruṇe uggacchante mahantaṃ kolāhalamakaṃsu.

[SL Page 013] [\x 13/]

62. Atha sorakkhaso sannipatitaṃcaturaṅgabalañca āyudha hatthaṃ aneka sahassayodhabalañca disvā ativiyabhīto ṭhātuñca rañño āṇattibalena gattuñca kimapi bhāṇituñca na sakkoti, rājā tadavatthaṃ taṃ disvā laddhābhayosi imacchitaṃ te kathehī'ti āha, dhammiko rājā na me kiñci bhayaṃ uppādessatiti ñatvā rājānameva māha "devo jānāti yeva sabbesaṃ sattānaṃ āharaṭṭhitikataṃ, tathāhi uddhalokavāsino deva sudhābhojanena pīṇitā jīvanti, adhe lokavāsine nāgā bhekabhojanena suhitā vasanti manussā khajjakādinānāvidhena āhārajātena pīṇitā jīvanti. Amhādisā yakkha rakkhasādayo pana maṃsalohi sassādato tussanti: tesvaha maññataro chāte ca pipāsite ca tādisaṃ karuṇāparāyaṇaṃ mahāpurisaṃ disvā pi aparipuṇṇamanorato maṇdabhāgadheyyo socāmī"ti āha.

63. Tanutcamavoca "matakalebarāni khāditvā vasāmi"ti saccaṃ mahārāja! Matasarīraṃ sukkhapaṇṇaṃ viya nīrasaṃ kiṃ metāya dujjavikāya pasīda deva! Varaṃ me dehi nava visayethita manusso eko janapado gocaratthāya me dīyatu, tattha manussānaṃ anapagatuṇhavegaṃ jīvarudhirañca jīvamaṃ sañca khāditvā ciraṃ sukhena jīvituṃ sakkā'ti āha. Atha rājā arepāpima! Rakkhasa! Nāhaṃ pāṇavadhaṃ anujānissāmi cajetaṃ tava gāhavikāranti. "Tenahi dine dine ekaṃ manussabaliṃdehi"ti. Jīvabalimekampi na demīti vutte "sacca menaṃ maṃdisāna kappa rukkhāpi avakesino jāyantīti hā hatosmi kimahaṃ karomī"ti visāda dinnayano dummukho domanassappatto appaṭihāno aṭṭhāsi.

64.
Atha tassa nariṇdassa karuṇābhūyasi tahiṃ jāyamānā manotassa viratyā vyākulaṃ akāsi. Atha rājā evaṃ pari vitakkesi.

65.
Nānussarāmi vata yācitu māgatānaṃ
Icchāvighāta paritāpa hatajjutīti
Hemanta nibbahimamāruta nissirīka
Paṅkerubhehi sadisāni mukhāni jātu

66.
Etassa rakkhassa paresaṃ dukkhamā pādayituṃ na kadāci sakkā, ahañca ajjhattika dānaṃ kadādassāmi ti patthemi, tadidaṃ pattakakālaṃ jātaṃ, saka sarīrassa ahameva issaro, mama maṃsalohitena etaṃ santappayāmī ti kata nicchayo amacce āmantetvā evamāha.

[SL Page 014] [\x 14/]

67.
Imaṃ sarattaṃ piyitaṃ sarīraṃ
Dhāremi lokassa hitattha meva,
Ajjātitheyyatta mupeti tañce
Ato paraṃ kiṃ piya matthi mayhaṃ

Amaccā evamāhaṃsu ekassa rakkhassa atthāya sakala lokaṃ anāthikattu micchato koyaṃ dhamma maggo devassa atha rājā evamāha.
68.
Nicco pahogassa dhanassa cāpi
Na yācake daṭṭhu mahaṃ labhāmi
Evaṃ vidhaṃ atthi janantu laddhuṃ
Na devatā rādhanāya pi sakkā

69.
Apetha tumhe na me dānantarāyaṃ karothā'ti āha. Atha amaccā yadicāyaṃ nicchayo apariccajanīyo amhesu ekeka meva dine dine rakkhassa balikammāya hotūti āhaṃsu. Atha rājā "ahameva jīvanto evaṃ nānājānissāmi"ta sallakattaṃ sīghaṃ ettha ānehī ti saṃvidhahi. Atha tattha samāgatā sabbe janā taṃ pavattiṃ sutvā tassa guṇe anurattā sokena kampamānā tahiṃ patiṭṭhitena paṭighena ati kuddhā visuṃ visuṃ evamāhaṃsu.

70.
Eso rakkhaso sīsacchedamarahatiti keci, kāla megha sadisa metassa mahā sarīraṃ aneka satānaṃ sarānaṃ tuṇirabhāvaṃ netumarahatīti keci, anekesaṃ khepana satthānaṃ lakkhabhāvaṃ mupanetuṃ yuttamiti ca pare, asikadalikīlāya vajjhoyamiti aññño telacolena veṭhetvā mahatā pāvakena ujjāletvā dahitabboyamiti apare, idaṃ sabbaṃ rājānānu jānāti. Imaṃ asappurisaṃ jīvagāhaṃ gahetvā rajjūhi guḷapiṇḍaveṭhanaṃ veṭhetvā baṇdhanāgāre pakkhipi tabbanti aññe evamevaṃ tattha bahudhā kathentānaṃ kaṭukataraṃ vadhavidhānaṃ yakkho sutvā tasito militakkhamatadeho viya niccalova ṭhito, atha so rājā "ehi sakhe rakkhasa! Mahopakāra karaṇa bhūta!

71.
Deyyañca dānappavanañcacittaṃ
Atthi tuvaṃ lohita maṃsakāmī
Sametu metaṃ hitāya durāpaṃ
Mano ratho sijjhatu no ubhinnaṃ ti

Vatvā "mama sarīrato dīyamānaṃ jīvamaṃsaṃ jīvarudhirañca mayi anuggahena sampaṭicchā' ti rakkhassa vatvā sallakattābhimukhaṃ dakkhiṇabāhuṃ pasāresi maṃsakattanāya.

[SL Page 015] [\x 15/]

72. Atha so yakkho ubho kaṇṇe pidhāya santaṃ pāpaṃ paṭihatamamaṃgalaṃ rañño sotthi bhavatu, kimidamāpatitaṃ mahatā me pāpa vipākena jīvatu micchato visabhojanamicca, ātapatilantassa dāvaggi parikkhepo viya ca yadi īdiso me saṃkappa mahārāje samujjo yeyya deva daṇḍo me sirasi addhā patatūti, lokapālā pi me sīsaṃ chiṇdanti nāha mevaṃ vidhamaparādhaṃ karissāmī'ti na sampaṭicchi,

73. Atha rājā tena hi yakkha! "Kiṃ te mayā kātabbantī'ti āha. Atha so rakkhaso mahājanānaṃ vadha vidhānena rañño ānāya ca bhīto santatto "deva! Nāha maññaṃ patthayāmi kintu itoppabhūti rājārahena bhojanena gāme gāme upahārabaliṃ laddhukāmomhi'ti āha atha rājā "evaṃ karontu raṭṭhavāsino"ti nagareva sakala raṭṭhe ca bheriṃ carāpetvā pānātipāta viramaṇāya ovaditvā naṃ yakkhaṃ uyyojesi.

Iti rattakkhidamana paricchedo chaṭṭho.

Atha kadāci vassādhikatānaṃ devatānaṃ pamādena avaggaho pāturahosi.

74.
Nidāghavegena ravi patāpi
Uṇhābhitattā pacano baro ca
Jarāturevāsisirā dharā ca
Piviṃsu te sabbadhi sabbima mbu

75.
Anetābhusuṇehana vipaccamāna
Sanīssanamebhāhariteva vāṭī
Tibbātapakkattavanantarājī
Runākulā khāyati vīrikānaṃ

76.
Vassānakālepi pabhākarassa
Patāpasantāpitamantalikkhaṃ
Samācitaṃ paṇḍaravāridehi
Savaṇdanālepamivātirocī

77. Evaṃ mahatā gimhavipphuraṇena nadītaḷākasobbhādīsu sikatākaddamāvasesaṃ sositesu kedāresu mata sassesu bahudhā eḷitabhūmibhāgesu salilabhāvena kilantesu migapakkhisu taṃ pavattiṃ sutvā rāja karuṇāya kampitahadayo aṭṭhaṅgasīlaṃ samādiyitvā mahācetiyaṅgaṇamāgamma yāva devo sabbattha vittha tāhi saliladhārāhi sakala laṅkādīpaṃ pinento vassaṃ vassitvā mahatā udakappavāhena maṃ na plavayissati maramānopi tāva na uṭṭhahissāmīti daḷhataraṃ adhiṭṭhāya tattha silāpatthare sayi.

[SL Page 016] [\x 16/]
78. Taṃkhaṇe tassa raññe dhammatejena cakitānaṃ guṇappabaṇdhena ca pasantānaṃ devanāgayakkhānaṃ ānubhāvena samantato vassavalāhakā uṭṭhahiṃsu tathā hi.

79.
Dīghāminantāva disāpayāmaṃ
Vitthārayantāva tamaṃ sikhāhī
Chāyā girīnaṃ viya kāḷameghā

80.
Gambhīradhīratthanitā payodā
Tahiṃ tahiṃ vassitumārabhiṃsu
Samunnadattā sikhino kalāpaṃ
Saṇdhārayuṃ jattamicuttamaṅige

81.
Muttākalāpā viya tehi muttā
Lambiṃsu dhārā pasamiṃsu reṇu
Gaṇdho subho mediniyāvacāra
Vitaññamāno jaladānilena

82.
Jutīhi jambunadapippharāhi
Muhuṃ disante anura jayanti
Meghassanāḷituriyānuyātā
Vijjullatā naccamivācariṃsu

83.
Kodhena rattā viya tambavaṇṇā
Ninādavanto jayapītiyāva
Gavesamānā viya gimhaveriṃ
Vyāpiṃsu sabbattha tadā mahoghā

84. Evaṃvidhe vasse pavattesi rājā namaṃ mahogho uppilāpadhīti na uṭṭhāsiyeva atha amaccā cetiyaṅgaṇe jalaniggamapaṇāliyo thakeseṃ anto sampuṇṇavāripūro rājānaṃ uppilāpesi. Atha so uṭṭhāya cetiyassa mahussavā vidhāya rājabhavanameva gato.

85.
Tato adaṇḍena asatthena rajjamanusāsato rañño accantamudramānasattaṃ viditvā unnaḷā keci manussā gāmavilopādikaṃ ācarantā corā ahesuṃ taṃ sutvā rājā te core jīvagāhaṃ gāhāpetvā baṇdhanāgāre khipitvā rahasi tesaṃ ratanahiraññādikaṃ datvā mā evaṃ karothāti ovaditvā palāpetvā rattiyaṃ āmakasusānato chavarūpe ānetvā corahiṃsaṃkārento viya

[SL Page 017] [\x 17/]
Agginā uttāpetvā nagarato bahi khipāpesi evaṃ corabhayadva apanetvā ekadā evaṃ cintesi.

86. Kimanena rajjavibhavena, indaṃ paripuṇṇaṃ sakosaṃ saparajanaṃ sahorodhaṃ sāmaccaṃ sakhavāhanaṃ rajjaṃ kassaci dānarūpena datvā vanaṃ pavisitvā sīlaṃ samādāya kāyavivekaṃ cittavivekadva sampādetuṃ vaṭṭatīti abhinikkhamane ratiṃ janesi. Tadā goṭhābhayopi evarūpaṃ pāpavitakkaṃ uppādesi. Esa rājā dhammiko sadācārakusalo patidivasaṃ vīdhīyamānehi dasavidhakusalakammehi āyusaṃkhāropissa vaḍḍhati upapīḷakakammānica dūramapayanti. Tatoyeva cirataraṃ jīvissati etassa accayena kadāhaṃ rajjaṃ labhissāmi rajjaṃ patvāpi vaḍataro āhaṃ yuvajanasevanīyaṃ visayasukhaṃ kathamanubhavissāmi sīghamimaṃ ito palāpetvā rajje patiṭhahissāmīti cintetvā bahuṃ sāradhanamādāya uttaradvārato nikkhamitvā pubbacore sannipātetvā balakāyaṃ gahetvā āgamma nagaradvāraṃ gaṇhi taṃ pavattiṃ sutvā rājā "rajjaṃ kassacidatvā abhinikkhamanaṃ karissāmiti katasanniṭṭhānassa mama ayaṃ kenaci devānubhāvena sannidhāpito maññe amaccā mayaṃ ananumatāpi purāyujjhitumāra bhanti evaṃ sati maṃ nissāya ubhayapakkhagatassa mahājanassa vipulaṃ dukkhaṃ "bhavissati kimanena rajjena phalaṃ rajjaṃ tasseva dinnaṃ hotu"ti vatvā kaṃci ajānāpetvā parissāvanamattaṃ gahetvā dullakkhiyamānaveso dakkhiṇadvārena nikkhamitvā malayadesaṃ gacchanto

87.
Sadāsantuṭṭhacittānaṃ sakkā sabbattha jīvitu
Kutra nāma na vijjanti phalamūlajallāyā

88. Iti cintayanto kamena gantvā hatthavanagallaṃ nāma mahantaṃ araññāyantaṃ pāvisi,

Aviralapavālakusumaphalasaṃjannavisālasākhāmaṇḍalehi uccāvacehi panassahakārakapittha timbarujambirajambuvibhita kāmalaka bharīta katirīṭakasālasaralavakula punnāga nāgakandambakāsoka nīpacampaka bhintālatālappabhūtihi vividhatarugaṇehi samākiṇṇaṃ vipulavimalasiluccayapariyapariyantasaṅhatanadīsambhedatitthopasaṃkanta vividhamigayuthavihagavagganisevitaṃ mahesakkha devatādhiggahītaṃ naṇdanavanakamanīyaṃ suḷabhamūlaphalasalila sukhopabhogaramaṇīya taṃ mahā kānnaṃ oloketvā idaṃ me tapovanaṃ bhavitumarahatiti katālayo kāyavivekacittavivekānaṃ lābhena ekaggamānaso mettāvihāramanuyujantovaññajīvikāya saṃjanitasantosavippharaṇapinītakāyo vāsaṃ kappeti.

Iti abhinikkhamanaparicchedo sattamo.

[SL Page 018] [\x 18/]

89. Goṭhābhayopi rajjaṃ patvā katipāhaccayena "mama caṇḍatāya vīratto pajāvaggo manaṃ paviṭṭhaṃ saṅghabodhiṃ ānetvā rajjaṃ kāretuṃ kadāci ussahatī"ti saṃjātaparisaṅko taṃ mārāpetuṃ vaṭṭatīti abhisaṇdhāya "saṅghabodhirañño yo sīsaṃ ānessati tassa sahassaṃ pāritosikadhananti nagare bheriṃ carāpesi. Tato malayadesasiko koci duggatapuriso attano kaccena puṭabhatta ādāya vana maggena gacchanto bhojana velāya soṇḍisamīpe nisinnaṃ saṅghabodhirājānaṃ disvā tassa ākappena pasannahadayo bhattena taṃ nimantesi rājā taṃ nasampaṭicchi. So purisonāhaṃ nihīna jātiyaṃ jāto na pāṇavadhaṃ jivikāya jīvanto kevaṭṭo vā luddako vā bhavāmi atha ko uttama vaṇṇehi paribhogārahe vaṃse sañjātomhi mama santakamidaṃ bhattaṃ bhottumarabhati kallyāṇa dhammikoti taṃ punappuna yāci. Atha rājā

90.
Chāyaya gehaṃ sādhāya seyyaṃ vatthaṃ tacenaca
Asanaṃ thalapattehi sādhenti taravo mama

91.
Evaṃ sampanna bhogassa na taṇhā parasantake
Tava jaccādimuddissa garahā mama na vijjatīti

Vatvā na icchi eva.

92. Atha so puriso bhūmiyaṃ nipajjanamassamāno nibandhitva yāci. Tato tassa nibaṇdhanaṃ nivāretumasakkonto sagāravaṃ sopacāraṃ dīyamānaṃ bhattañca sakaparīssāvanaparīputapānīyañcā paribhuñjitvā hatthamukhadhovanena parisamatta bhatta kicco annohaṃ katupakāro kīdisamassa paccupakāraṃ karissāmiti cintayanto va taṃ abhimukhīkariya "anurādhapure kā pavattī"ti pucchi, atha so puriso pubbarājānaṃ palāpetvā goṭhābhayo nāma rājā rajjepatiṭṭhahitvā siri saṅghabodhirañño yo sīsaṃ ādāya dasseti tasha sahassaṃ pāritosikadhananti nagare bheriṃ carāpesi kirāti suyati"ti.

Tassa vacana samanantarameva tuṭṭhapahaṭṭhahadayo mama sahassārahasīsadānena idāni etassa paccupakāro kato bhavissati ajjhattikadānattā dānapāramitāva koṭippattā bhavissati idañca vatare-

93.
Na puti pugīphalamattakampi
Agghanti sīsāni cichivitānaṃ
Sīsantu me vattati bodhiyā ca
Dhanassa lābhāya ca addhikassa

[SL Page 019] [\x 19/]

Api ca.

94.
Nāḷivanasseva rujākarassa
Putippadhānassa kalebarassa
Dukkhannubhuta paṭijagganne
Sadatthayogā saphalaṃ karomīti-

Cintetvā kataticchayo" bho purisa sobhaṃ pirī sirisaṅghabodhi rājānāma, mama sīsaṃ gahetvā gantvā rañño dassehī"ti āha. So taṃ sutvā "deva nāhamevaṃ vidhaṃ mahāpātaka kammaṃ āvajissāma bhāyāmi"ti āha.

95.
Atha rājā "mā bhāyi kahāpaṇasaggassalābhāya ahameva te upāsaṃ karissāmi kevalaṃ tvaṃ mayā vuttaniyāmeva paṭipajjā"ti vatvā sahassalābhagiddhena tena pathikapurisena adhivāsite sīsacchedāya satthaṃ alabhamāno dhammādhiṭṭhānateja sā sīsaṃ saṇdhito visuṃ karitvā dassāmīti cintetvā pallaṅkaṃ suṇthiraṃ baṇdhitvā mamedaṃ sīsadānaṃ sabbaññätañāṇa paṭilābhāya paccayo bhavatūti somanassapubbakaṃpatthanaṃ katvā taṃ purisaṃ attano samīpaṃ āmantesi. So adhikapuriso pubbe adiṭṭhāsutapubbadukkarakamma dinnaṃ sīsaṃ gahetvā anurādhapuraṃ gantvā dissemi kotaṃ sañjānāti kotaṃ saddahissatīti, atha so goṭhābhayo sace tena saddahissati ahavettha sakkhihutvā sahassaṃ dāpessāmi tayātu tattha evaṃ kattabba"nti paṭipajjitabbā karaṃ upadisitvā ehisappurisa mma santike mbaṇato hutvā ubhayartthalānaṃ ekīkaraṇavasena añjaliṃ katvā bāhuṃ pasārehīti vatvāubhosu passesu nīlamaññāsamaññānaṃ nālinaṃ ujubhāvāpādanena kaṇḍhanāḷaṃ sammā ṭhapetvā salilaparissāvanne sīsasaṇdhiṃ jala lekhāya paricchaṇditvā sakena dakkhiṇa hatthamuṭṭhinā culābaddhaṃ daḷhaṃ gaṇhitvā yāva mama sīraṃ ādāya addhikaṃ purisassa hatthe samappemi tāva mama cittakiriya vāyo dhātuvego avicchinno pavattatūti adhiṭṭhāya cuḷābaddhaṃ uddhābhimukhaṃ ukkhipi. Tāvadeva sīsabaṇdho puthubhūto hutvā tena dakkhiṇa hattha muṭṭhināgahito yeva paggharantiyā lohitadhārāya saddhi addhikassahatthatāle patiṭṭhāsi, tasmiṃ yeva khaṇe vanādhivatthā devatā sādhuvādamukharā pupphavassaṃ vassāpetvā sīsassa ārakkhaṃ gaṇhiṃsu.
96.
Saṃsattaratta kalale ddhikapāṇikhetteta
Nikkhitta sīsa varabīja samubbhavāya,
Etassa dānamaya pāramitālatāya
Sabbaññätā phalaraso janataṃ dhinotuṃ.

[SL Page 020] [\x 20/]

97. Atha so addhikapuriso sugaṇdhavana kusuma mālāhi taṃ sīsaṃ alaṃkaritvā pugakuhulikāpuṭe pakkhipitvā sīghagati vegena anurādhapuraṃ gantvā goṭhābhayassa dassesi, so taṃ disvā sañjanitu masakkonto saṃsayappatto aṭṭhāsi. Atha addhikapuriso raññā vuttavidhi manussaranto taṃ sīsaṃ gahetvā ākāse khipitvā "sāmi! Sirisaṃghabodhimahārāja! Tva mettha me sakkhibhavā"ti añjalimpaggahetvā ākāsa muddikkhamāno yāci, atha taṃ devatādhiggahitaṃ sīsaṃ nirālambe ambare laddha patiṭṭhaṃ goṭhābhayassa abhimukhaṃ hutvā.

98.
Rājā hameva suhado sirisaṃghabodhi
Sīsappadāna vidhināsmi samiddhicitto
Tvaṃ cāsi rajja sirilābha sukhena deva
Eso va hotu paṭipanna sahassalābho'ti āha.

99. Taṃ sutvā goṭhābhayo sāmacco vimbhītahadayo sīhāsanaṃ sajjetvā upari setacchattaṃ kāretvā idha deva! Otarāti yācitvā tattha otiṇṇaṃ taṃ sīsaṃ nānāvidhāhi pūjāhi ārādhetvā namassamāno khamāpetvā mahatā mahena āḷāhanakiccaṃ kāretvā aṅikaṃ kahāpaṇasahassena tosetvā uyyojesi.

Iti ajjhattikadāna paricchedo aṭṭhamo

100. Sirisaṃghabodhi rañño mahesī pana rañño palātabhāvaṃ ñatvā "ahañca taṃ anubbajāmi"ti aññatara vesena dakkhiṇadvārena nikkhamitvā maggaṃ ajānanni ujukamaggaṃ pahāya taṃ taṃ gāmaṃ pavisitvā sāmikaṃ apassantī bhayena sālintāya ca pacchitumpi asahamānā malaya desa meva gatoti cintetvā vaṅkamaggena gacchantī komalatāya sīghaṃ gantumasakkonti kālaṃ yāpetvā tassa araññāyatanassa samīpagāmasmiṃ raññosisadānappavattiṃ sutvā "sā haṃ varākī dassanamattampi nālattha" nti soka paripuṇṇahadayā tameva vanasaṇḍaṃ adhiruyha bhattuno kalebaraṃ vicinantī samīpagāmesu mahajanaṃ pucchanti avandinasaṅiketattā tattha tattha vicarantī samīpagāmavāsino bālakā gopālakā kaṭṭhabhārikā itthiyo ca etissā vilāpaṃ sutvā kampita hadayā tāya saddhiṃ vicarantī. Sā evaṃ cilūpamānā bhīmiyaṃ supupphitaṃ vimalavālukaṃ vanagumbaṃ disvā tattha nipatitvā bhūmiyaṃ parivantamānā atikaruṇaṃ vilāpamakāsi, so padeso ajjāpi vidhavācana"nti vohārīyati.

[SL Page 021] [\x 21/]

101. Sā mahatā rodante rodanena taṃrattiṃta ttheva khepetvā puna divase ito cito ca vicaranti mahatā sokagginā ḍayhamānā santāpaṃ adhivāsetuṃ asakkonti ekasmiṃ khuddaka jalāsaye nipatitvā nimuggaṃ yeva mucchāvegena dve tayo muhutte ativāhetvā upaladdhapaṭibodhā pariḷāhaṃ nibbāpesi, taṃ ṭhānametarahi ca "nibbāṇa pokkharaṇī"ti ca samaññaṃ alabhi.

102. Tato uṭṭhahitvā anubhūmiṃ anurukkhaṃ anusilā talaṃ gavesamānā soṇḍi samīpe sayamānaṃ devatādhiggahena sigālādīhaanupahataṃ sukkhaṃ kavaṇdharūpaṃ disvā sokavega phalipataneva hadayena daḷhataraṃ taṃ aliṃgitvā sayi, tāva bhone vekallena durāgamanena tattha tattha nipatita sarīra ghātena ca nilanta rūpā mucchā samakālameva kālamakāsi.
103. Samīpagāma vāsino sannipatitvā muddhābhi sittassa rañño ca mahesiyā ca sarīraṃ amhādisehi phusituñca na yoggaṃ, vattamānassa rañño anivedayitvā āḷāhana kiccaṃ kātumpi na yuttanti sammanetatvā vassātapa nivāraṇāya kuṭiṃ katvā tiracchānappavesanisedhāya vatiṃ ca katvā pakkamiṃsu.

104. Goṭhābhayo sirisaṃghabodhirājassa anañña sādhāraṇa guṇappabaṇdhaṃ anussaranto daharakālato paṭṭhāya vatthuttaya saraṇaparāyaṇataṃ niccaṃ sīlarakkhaṇaṃ sugatāgama vicikkhaṇattaṃ sakalakalākosallaṃ rajje anatthikataṃ dānasoṇḍa taṃ rakkhasadamanādikaṃ dukkaracaritakañca tassa nāma sacetanassa na pitimāvahati visesato "addhikaduggatassa sahassa lābhāya sahatthena sīsaṃ kaṇṭhanālato uddharitvā dānaṃ sīsassāpi nirālambe ākāse avaṭṭhānaṃvyattatarāya girāya sādhippāyañcetaṃ nivedanañceti acchariyaṃ abbhutaṃ adhiṭṭhapubbaṃ assuta pubbañca nimmalacaritaṃ mama mahāparādhakalaṅike neva saddhiṃ cirakālaṃ pavattīssati, aho ahaṃ suciraṭṭhāyinā īdisena akittīsaddena sādhuhi niṇdaniyo bhavissāmi visesato pana niccakālaṃ kalyāṇa mittabhūtassa īdisassa mahānubhāvassa anaparedhassa mahāpurisassa rajjaṃ acchiṇditvā vadhaṃ kāresiṃ aññadatthu mittadubhikammena ahaṃ paḷiveṭhito bhavissāmi"ti cintetto yeva bhayasantā pehi nikkhanta sedo pavedhamāno kathamidisā mahāpāpā mocessāmīti upa parikkhī.

105. Atha tassa daṇḍakammassa karaṇavasena uḷāraṃ taraṃ kusalakammaṃ kātabbanti paṭibhāyi. Atha so amacce sannipātetvā tehi saddhiṃ sammantetvā kata nicchayo mahā saṃgheneva tatheva

[SL Page 022] [\x 22/]

Anusiṭṭho mahatā balakāyena saddhiṃ gantvā tassa araññāyatanassa avidūre senāsannivesaṃ kāretvā tassa mahāpurisassa dukkarapadāna sakkhībhūtaṃ puññaṭṭhānaṃ sayameva gantvā soṇḍikā samīpe anurūpaṭṭhānaṃ sallakkhetvā attano rājānubhāvaṃ dassento āḷāhanaṭṭhānaṃ devanagaramiva alaṅkārāpetvā kevalehi mahantehi caṇdanadāruhi uccataraṃ citakaṃ kāretvā bhārena pamāṇena ca rañño sīsasadisaṃ jambonadakanakehi sakaṇṭha nāḷaṃ sīsākāraṃ sippihi kāretvā kavaṇdharūpe saṃghaṭitvā vividha ratana samujjalaṃ suvaṇṇakirīṭaṃ pilaṇdhāpetvā mahesiñca tatheva alaṃkaritvā te ubhopi kāghikavatthasadisehi mahaggha dukulehi acchādetvā anekaratanakhacitaṃ suvaṇṇasayanaṃ āropetvā caṇdana citakamatthake ṭhapetvā parisuddhajoti pāvakaṃ jāletvā aneka khattiyakumāraparivārito sayameva tattha ṭhatvā anekasappighaṭasatehi siñcitvā āḷāhana mahussavaṃ kāresi.

106. Tatheva dūtiya divasepi mahatā jaṇena āḷāhanaṃ nibbāpetvā tasmiṃ ṭhane cetiya bhavanaṃ vaṭṭulākāretuṃ vaṭṭatīti cintetvā amacce āmantetvā etarahi anekabhūmikaṃ ativisālaṃ kanakamaya vaṭṭulagharaṃ kāretuṃ sakatā āyati parihārakānaṃ abhāvena nappavattati raṭṭhavilepakāpi suvaṇṇalobhena nāsenti tasmā alohanīyaṃ sukhaparihārārahaṃ pamāṇayuttaṃ vaṭṭulagharañca cetiyaṃ ca nacirasseva kātuṃ yuttanti mantetvā mahābalakāyaṃ niyojetvā vuttaniyāmeneva dvibhumakaṃ vaṭṭula bhavanaṃ nimmāpetvā tassa abbhantare sugatadhātunidhānaṃ pūjanīyaṃ cetiyaṃ ca kārāpetvā mahussadivase mahāsaṃghassa taṃ dassetvā "eso bhante sirisaṅghabodhi mahārājā pubbe ekacchattena laṅkātale rajjaṃ kāresi, idāni mayā tassa rañño cetiyarūpassa kittimaya sarīrassa chattādhichattaṃ viya dvibhumakaṃ vaṭṭulavimānaṃ kāretvā cetiyasīse kirīṭaṃ viya kanakamayaṃ thūpikañca yojetvā sabbehi devamanussehi māna nīyataṃ caṇdanīyataṃva pāpito"ti vatvā cetiyagharassa anekāni gāmakkhettāni parosahassaṃ parivārajanaṃca niyādetvā pabbatapāde anekasatapāsāda pariveṇacaṅkamana rattiṭṭhāna divāṭṭhāna dhammasālāgopurapākārādi avayavasahite vividhe saṅghārāme kāretvā tattha vasantassa anekāni sahassassa bhikkhusaṃghassa niccaṃ paccayalābhāya anekāni saparijanāni gāmakkhettāni datvā "mahā lekharaṭṭhassa samussitadhajāyamāno ayaṃ mahāvihārolaṅkā bhūmisāmikānaṃ khattiya janānaṃ kuladhanabhūto sabbehi khattiyehi aparihāpaniya vibhavo niccaṃ pālanīyo"ti mahājanakāyassa majjhe khattiya kumārānaṃ ādisitvā

[SL Page 023] [\x 23/]

Anurudhapuraṃ gatopi tasse ca pāpakammassa nirākaranāya tesu tesu vihāresu mahantāni puññakammāni kāropesi, tatoppabhūti laṅkādhipaccāmupagate hi khattiyehi mahā maccādīhi ca so hatthavanagallamahāvihāro antarattarā paṭisaṅkharīyamāno aparihīna parihāro pavattataki.
Iti vaṭṭulavimānuppatti paricchedo navamo

107. Athāparena samayena kadāci kasmiṃ vihāre nivasato mahā bhikkhusaṅghassa antare keci mahāthero ambhokāsiko hutvā antovihāre ekasmiṃ padese nisiditvā bhāvanamanuyujanto vipassanaṃ vaḍḍhetvā mahāmedaniyā nigghosena ākāsaṃ pūrento arahattaṃ pāpuṇi.

108. Tadā upatisso nāma rājā rajjaṃ kārento nisīthasamaye bhayāvahaṃ taṃ paṭhavisaddaṃ sutvā kiṃ vā mebhavissatiti santāpena niddaṃ alabhamāno sokena santappeti, atha taṃ setacchattā dhivatthā devatā "mahāyi mahārāja! Ito kāraṇākidvite avamaṅgalaṃ natthi hatthavanagallamahāvihāre keci mahāthero arahattaṃ pāpuṇī" ti āha, tassa arahattappattikāle paṭhaviniggosassa kāraṇaṃ kiṃtu vutte so thero pubbe puññakammaṃ karento ākāsena saddhiṃ paṭhaviṃ unnādetvā arahā bhaveyyanti patthanaṃ ṭhapesi tassa phalamidanti samassāsesi.

109. Taṃ sutvā rājā avasesabhikkhūnaṃ arahatthappattito visiṭṭhataro tassa kilesavijayoti pasannahadayo taṃ mahātheraṃ namassitvā tassa asavakkhayassa mahussave āsanabhūtaṃ bhumippadesadva pāsādakaraṇavasena sammānissāmīti cintetvā mahābalakāyamādāya tattha gantvā tasmiṃ padese pañcabhūmakaṃ mahāpāsaṃ kāretvā vividha cittakammehi samalaṅkārāpetvā kanaka khacita tambamaya pattharehi chādetvā devavimānaṃ viya sajjetvā taṃ khīṇāsava mahāteraṃ sabhikkhusaṅghaṃ tattha vāsetvā catūhi paccayehi upaṭṭhāpetvā saparijanāti gāmakkhettāni pāsādasantikāni katvā pakkāmi,

110. Tato dīghassa addhuno accayena malayadesavāsino keci corā ekato hutvā gāmavilopaṃ katvā mahantena dhanalābhenamattā dhanaṃ datvā balakāyaṃ uppādetvā yebhuyye serino hutvā mahanta mahante vihāreva vilumpannā suvaṇṇapattharacchadanaṃ gaṇhantā mahāpāsādaṃ viddhaṃsitvā pātayiṃsu.

111. Tadā moggallāno nāma rājā rajjaṃ kārento taṃ pavattiṃ sutvā tesaṃ santike care pasetvā dānasāmabhedehi

[SL Page 024] [\x 24/]

Aññamaññaṃ bhiṇdi, te corā bhiṇdantā itaretarehi yujjhitvā sayameva dubbalā ahesuṃ, athaso rājā te asamagge ñatvā attano senaṃ gahetvā tattha gantvā te visuṃ visuṃ gahetvā niggayha raṭṭhe abhayabheriṃ carāpetvā janapadaṃ suppatiṭṭhitaṃ katvā tehi apaviddhavihāre pākatike kāretvā mahāpāsādaṃ suvaṇṇa gaṇhanakāle pātesuṃ tī sutvā "pubbeviya suvaṇṇapattharehi chādito pacchāpi īdisi vipattijāyissatī"ti ñatvā tebhūmakaṃ kāretvā yathāpure pāsādaṃ nimmāpetvā mattikā pattharehi chādetvā vaṭṭulabhavanaṃ paṭisaṃkhāretvā sabbasaṅghārāmañca pākatikaṃ kāretvā pakkāmi.

Iti pāsāduppatti paricchedo dasamo

112. Atha laṅkālaṅkārabhūtesu visālapuññiddhivikkamesu ratanattayamāmakesu anekesu laṅkānāthesu kittipuñjāvasesesu jātesu apetanītimaggesu rajjaparipānocitavidhānavirahitesu mudubhūkesvevāmaccajanesuca yebhuyyena aññamaññaṃ viruddhesu vattamānesu laṅkāvāsīnaṃ purākatena kenāpi dāruṇena pāpakammunā nānādesavāsinī aviditasatthusamayā paviṭṭhamicchādiṭhigahaṇā paccatthisenā jambudīpā idhāgamma sakalalaṅkādīpaṃ anekātaṅka saṅkulamakāsi.

113. Tadātāya paccatthisenāya gālhataraṃ nippiḷiyamānā rāja rāja mahāmattādayo anekasahassajanakāyā ca bhayavakitahadayāsakatāṇa gavesino jaḍḍitagāmanigamanagarā tattha tattha gariduggādo kicchena vāsaṃ kappesuṃ tato sugatadasanadhāturakkhādhikatā uttaramūḷavāyino mahāyatayo dantadhātudva pattadhātuvaradva gahetvā kunnamalayābhidhānaṃ giriduggaṃ duppavesaṃjanapadamupāgamma tatthāpi tampaṭijaggitumasamatthā bhūmiyaṃ nidabhitvā yathākāmaṃ gatā.

114. Tato pubbe jayamahābodhidumiṇdena saha sakalajambudīpādhipatinā dinakarakulatilakena dhammāsokanariṇdena pesitānaṃ attanā samāna gottānaṃ rājaputtānaṃ nattapannatādiparamparāgatassa vijayamallanarādhipassa orasaputto vijayabāhu nariṇdā nāma rājā suciññātabbasamayantaro sattasamāciṇṇa sunītipatho sampannabalavāhano jambuddoṇiṃ nāma puravaraṃmāpetvā tattha vasanto mahatā balakāyena katasakalapaccatthivijayokunta malayabhūmippadesato bhagavato dantadhātubhaṭṭārakaṃ pattadhātuvarañca āharāpetvā surasandanasadisamativirocamānaṃ vimānaṃ māpetvā tasmiṃ taṃ dhātuyugaḷaṃ nivesetvā mahatā upahāravidhānā

[SL Page 025] [\x 25/]

Sādaramupaṭṭhahanto bhagavato caturāsītidhammakkhaṇdhane mahantaṃ praññāpadānaṃ janayanto dhammikasirisaṅghabodhimahārājasirodānāpadānasiddhakēkhattabhute anekakhīṇāsavasahassa caraṇarajoparipūtamanoharabhūmibhāge goṭhābhayamahārājena kārite hatthavanagallamahāvihāramaṇḍanāyamāne vaṭṭulavimānepurā raṭṭha vilopāgatāya colake raḷādikāya titthiyasenāyamahācetiyaṃ udare bhinnamatte jīvite viya dhātubhaṭṭārake antarahite hadayavatthumaṃsamīva suvaṇṇarantādikama paharitvā viddhastaṃ piṇṇudhāravidhīnā paṭisaṃvaronto pupphādhānatta yato paṭṭhāya sakkaccaṃ vināpetvā mahantaṃ suvaṇṇa thūpikāmabhadva kāretvā saparijanāni gāmakkhettādīni ca datvā tattha nivasantānaṃ bhikkhūnaṃ nibaddhadānavaṭṭaṃ paṭṭhapetvā taṃ hatthavanagalla mahā vihāraṃ sabbathā samiddhamakāsi,

115. Atha tasmiṃ laṅkānāthe kittisarīrāvasese jāte tassa tujavaro parakkamabhujo nāmarājā amhākaṃ bhagavato arahato sammāsambuddhassa bodhimūle nisīditvā mārabalaṃ vidhametvā sambodhirajjappattito paṭṭhāya aṭṭhasatādhikavassasahasse catuvīsatiyā ca vaccharesu atikkantesu sampattarajjābhiseko anekavidhasaṅgahavatthuhi saṅgahitamahājano catupaccayadānena satatasamārādhitā nekasahassabhikkhusaṅgho bhujabalavidhutārātirājakulāvalepo aneka maṇi rattasamubbhāsitaratanakaraṇḍakañca pañcahi suvaṇṇasahassehi sovaṇṇakaraṇḍakañca pañcavīsatiyā rajatasahassehi rajatakaṇḍakañca dāṭhādhātubhadantassa kārāpetvā atīca pasannahadayo suhumuttena tattha sampayanto attanonagarañca dhantadhātumaṇdirañca sakkañcaṃ samalaṅkārāpetvā bahumāna purassarodasanadhātuvaramādāya anekāni bhagavato cariyāpadānānī samanussaritvā purā nekabhupatayo pāṭihīrasaṇdassanena pasāditā iti pavattakathāmataraseneva me savanayugaḷaṃ paripīnitamadhunāpi kenaci pāṭihāriyavisesena mama cakkhupaṭilābho saphalo kātabboti sādaramārādhanamakāsi.

116. Tasmiṃ khaṇe sā dasanadhātu tassa karapaṅakaje rājahaṃsivilāsamātanvatī pāṭihīramakāsi. Kathanti ce? Yathā antimabhave mātu tucchito jātamattova bodhisatto naravarakaratopanītadukulacumbaṭakato otarantova bālo samānopi soḷasavassuddesiko viya amaṇḍitopi anekavatthābharaṇavibhusito viya bhūmiyā gacchantopi ākāsena gacchanto viya sabbesaṃ janānaṃ paṭihāsi, tatheva tattha tadā dantadhātubhaṭṭārako sugabimbā kāra salakkhaṇāvayavena rūpena bhāsamāno anekavidharaṃsinikare vikiranto tattha santipatitānaṃ janānaṃ mānanaṃ jānesi. Vuttaṃ hi.

[SL Page 026] [\x 26/]

117. "Laṅkādhināthakarapaṅkaja rājahaṃsi
Nimmāya sā dasanadhātu muniṇdarūpaṃ
Nekehi raṃsivisarehi samujjalantī
Sabbādisā ca vidisā samalaṅkarittha.

118.
Disvā tamabbhūtamatīca pasannacitto
Sampattacakkaratano viya cakkavatti
Seṭṭhehi nekaratanābharaṇādikehi
Pūjesi dhātumasamaṃ manujādhinātho

119. Tato jinadantadhātuvarappasādakālamhi tejobalaparakkamamahimo parakkamabāhumahānariṇdo pulatthipuranivāsiniṃ kataloka sāsanavilopaṃ sarājikamanekasahassasaṃkha colakeraḷavāhinica nekadesamahipālamattamātaṅgakesarivikkamaṃ duratikkamaṃ lokasāsanasaṅgahakaraṇavasena vacitasakalalokaṃ sampannabalavāhanaṃ laṅkārajjagahaṇatthinaṃ tambaliṅgavisayāgatamatisāhasaṃ vaṇdabhānumanujādhipaṃva sasāmantakabhavanamupanīya sakala laṅkādīpamekacchattaṃvidhāya attanopitumahārājato diguṇaṃlokasāsanasaṅgahaṃ karonto kadāci saṅghassa kaṭhinacīvarānidātukāmo kappāsaparikammakantanādikāni sabbakaraṇīyāni ekāheneva naṭṭhapetvā paccekamanekamahaggha garubhaṇḍamaṇḍitāni sasāmaṇikaparikkhārāni asītimattāni kaṭhinacīvarāni dāpetvā lokassa sādhuvādena dasadisaṃ pūresi.

120. Evamaññānipi bahūni lokavimbhayakarāni puññapadānāni sampādento so parakkamabāhumahānariṇdo hatthavanagalla vihāre attano pitumahārañño āḷāhanaṭṭhāne mahācetiyaṃ baṇdhāpetvā tattheva aṇekakhīṇāsavasahassaparibhuttaṃ pāsādavaraṃ cirakāla cinaṭṭhaṃ sutvā dhanuketakivatthuvaṃse jātaṃ saddhādiguṇasampatti samuditaṃ patirājadeva nāmakaṃ amaccavaraṃ pesetvā tena anekasahassadhanapariccāgena bhumittitayamaṇḍitaṃ sumanobharaṃ pure piyataṃ pāsādaṃ kārāpetvā tattha nivasantānaṃ anekasaṃ bhikkhunaṃ nibaddha paccayadānaṃ pavattesi.

121. Tattheva vaṭṭulavimānassa heṭṭhimatale gopānasiyo ṭhapetvā samantā chadanarūpaṃ kāretvā dvibhumakaṃ vimānaṃ tibhumakamakāsi tatthevalaṅkādīpe abhūtapubbaṃ jinamaṇdiraṃ kārāpetukāmo vaṭṭulavimānato uttaradisābhāge paṭhamaṃ porisappamāṇaṃ silātalapariyantaṃ khaṇitvā paṃsūni apanetvā nadīvālukāhi pūretvā kuñjararājavirājitaādhārabaṇdhakato paṭṭhāya yāva phupikaṃ aṭṭhaṃsavibhāgena

[SL Page 027] [\x 27/]

Bhitticchadanāni vibhattāni katvā paccekaṃ nānāvaṇṇavicittānamaṭṭhavidhānaṃ bhittībhāgānamupari keliparihāsarasajanakanānāvesavilāsabhūsitapahūtabhūtakiṃkaraparigataviṭaddhakama- ṇḍalamaṇḍitaṃ pamukhapariyante vividhacittarūpamanoharamuccataraṃ iḍhikāhi nivitaṃ katasudhāparikammaṃ makaratoraṇamaṇḍalañca nimminitvā antoviracitāti manoharamālākammalatā kammādi nānāvidha cittakamma samujjalaṃ suvihitasopānadvārakavāṭaṃ samalaṅkataṭṭhānalīḷhamanohara sajīvajinasaṃ kāsapaṭibimbarūpavibhūsitaṃ paṭibimbassa dakkhiṇato ghanasilāvihita sugatarūpapatimaṇḍitaṃ tibhūmakaṃ mahā vimānaṃ kāresi.

Iti aṭṭhaṃsa vimānuppattiparicchedo ekādasamo.

122. Viddhastasaṃkharaṇato navakammunāvā
Khettādidānavidhināca anāgatepi
Ye sādhavo pariharanti imaṃ vihāraṃ
Nāmadva kārampi tesamihālikhantu