[CPD Classification 4.1.10.1]
[SL Vol Ras-t ] [\z Ras-ṭ /] [\w I /]
[SL Page 001] [\x 1/]

Sārattha dīpikā
Nāma
Rasavāhinī ṭīkā.

Namo tassa bhagavato arahato sammā sambuddhassa.

Satthuppasatthacaraṇaṃ saraṇaṃ janātaṃ
Brahmādimoli maṇi raṃsi samāvahanta,
Paṅkerubhāga mudukomala cāru vaṇṇaṃ
Vandāmi cakka varalakkhaṇa mādadhinanata.

Tattha 'satthū'ti sadevake loke sāsakassa anusāsakassa bhagavato. 'Pasattha'nti devamanussehi pasaṃsitaṃ. 'Caraṇa'nti pādayayayugalaṃ. 'Saraṇa'nti saraṇabhutaṃ. 'Janāna'ntikilesajananatthena janānaṃ, sakala sampattiyā brūhitoti brahmā, brahmā ādi yesante brahmādayo, tesaṃ moli (makuṭo) brahmādimoli, brahmādimolasu ciṇhito maṇi brahmādimolimaṇi, brahmādimolimaṇīnaṃ raṃsi brahmādimolimaṇiraṃsi, brahmādimolimaṇiraṃsiyo samāvahatīti brahmādimolimaṇiraṃsisamāvahaṃ. 'Paṅkeruha'nti padumaṃ tassa padumassa. 'Cāruvaṇṇa'nti atīva mudu bhutaṃ komala pattacāravaṇṇaṃ. 'Cakkavaralakkhaṇamādadhāna'nti ekekasmiṃ pādatala majjhe sahassāra sanemika sanābhikasabbākāraparipuṇṇa varacakkalakkhaṇasannihitaṃ taṃ evaṃ bhutaṃ satthucaraṇaṃ vandamī'ti sambandho. Tadanantaraṃ dhammaratanapaṇāmaṃ dassento āha.
[SL Page 002] [\x 2/]

Siddhaṃ jinena cīrakāla matanditena
Yaṃ bhāvato samadhigacchati khemamaggaṃ,
Yaṃ kapparukkha rucidāna maṇiva bhāti
Taṃ dhammamaggamasamaṃ paṇamāmi niccanti. *
Tattha'siddha'nti ettha siddhasaddo tividhattho niccanipphantapasiddhavasena, siddhamākāsaṃ siddhamamataṃ siddho kocisappurisoccādisuviya; idhapana nipphannattho, sijjhatīti siddho nipphajjatīti attho. 'Jinetā'ti sabbaññänā. 'Atanditetā'ti atandībhutena. 'Yaṃ'ti yaṃdhammaṃ. 'Bhāvako'ti sambhāvako puggalo khemamaggaṃ samadhigacchatītiyojanā. 'Yaṃkapparukkharucidāna maṇiva bhātī'ti yo dhammo kapparukkho iva tathārucidānasmatthamaṇi ivaca bhāti virocati. 'Taṃ dhammamagga'nti taṃ aggaṃ dhammaṃ. 'Asama'nti kenaci asadisaṃ niccaṃ paṇamāma'ti yojanā. Idāni saṃgharatana paṇāmaṃ dassento āha.

Santindriyaṃ sugata sūnuvaraṃ visuddhaṃ
Yaṃ dakkhiṇeyyamatadaṃ suvi puññakhettaṃ,
Tāṇesitaṃ saraṇamujjhita sabbadukkhaṃ
Vandāmi saṅghamanaghaṃ sirasā mahagghanti.

Tattha'santindriya'nti santaṃ smitaṃ cakkhādipañcindriyametassāti santīndriyo taṃ. 'Sugatasūnuvara'nti sugatassa varaputtabhutaṃ, ettha hi sūnusaddoputta parīyāyo "gataṃ munindorasasūnutaṃnutaṃ" viyaca sugatassa sūnuno'ti ādisu viyaca. 'Dakkhiṇeyyamatada'nti dakkhiṇeyayyaṃ amatadantī chedo, dakkhiṇeyyanti varadakkhiṇeyyaṃ tenāha āhuṇeyyopāhuṇeyyo dakkhiṇeyyo ñjali karaṇiyyo'ti, sucinti vattabbe chandānurakkhaṇatthaṃ anunāsikalopo. 'Tāṇsīne'nti tāṇaṃ lenaṃ parāyaṇaṃ esīnaṃgavesīnaṃ sattānaṃ. 'Saraṇa'nti saraṇabhutaṃ. 'Jjhitasabbadukkha'nti sabbaṃ aapāyadukkhaṃ vaṭṭadukkho taṃ saṃghaṃ. 'Anagha'nti aghassa dukkhassa abhāvāanaghaṃ. 'Mahaggha'nti mahaggha maṇisadisaṃ. Tadanantaraṃ nāṇattikaṃ pubbapañcakaṃ dassento āha.
---------------------------------------
* Assaṃ gāthāyaṃ 'yaṃbhāvako' yaṃkapparukkha iccādisu 'yobhāvito' yokapparukkha, iccādivasena katthaci dissati.

[SL Page 003] [\x 3/]

Yaṃ pattamettha ratanattaya thomaneta
Puññena tena duritaṃ sakalaṃ panujja,
Cakkhāmahaṃ sumadhuraṃ rasavāniṃ taṃ
Bho bho sunantu sujanāhi mudāvha sā.
Tattha tatthupapannāni vatthuti arahā pure
Abhāsuṃ dīpabhāsāya ṭhapesuṃ taṃ purātanā.
Mahāvihāre taṅgutta vaṅkapariveṇa vāsiko,
Raṭṭhapāloti nāmena silāñcāraguṇākaro.
Hitāya parivattesi pajātaṃ pāli bhāsato,
Punaruttādidosehi tamāsi sabbamākulaṃ,
Anākulaṃ karissāmi taṃ suṇātha samāhitā.
Vītarāgā pure vo'cuṃ yasmā tasmā hi bhāsitaṃ,
Etamā daraṇī yaṃ hi sādhu sādhūhi sabbadā'ti.

Tatrā'yaṃ yojanā, ettha etissaṃ mahāratanattayathomanena yaṃ puññaṃ pattaṃ 'tena puññena' tena puññābhisandena sakalaṃ nikhilaṃ 'duritaṃ panujja' manasi ujjhāna samatthattena duritantiladdhavohāraṃ antarāyaṃ dūrībhūtaṃ katvā taṃ sumadhuraṃ dhammamadhuraṃ aattha madhuravantaṃrasavāhinippakaraṇaṃ vakkāmi bho bho tumhe rasavāhiniṃ suṇantu, rasavāhisī'sujānābhimudāvahā, sappurisānaṃ abhimudaṃ pītipāmojjaṃāvahā, dhammarasaṃ attharasaṃ āvahati etthā'ti rasavāhinī, dhammaraso'ti pāli dhammaraso, ttharaso nāma tassaṭṭha kathāraso, kusalā vā dhammā dhammaraso tesaṃ vipāko attharaso ubhopetesabbarasānaṃ pavarā uttamā, tenāha bhagavā, "sabbaṃ rasaṃdhamma raso jinātī"ti ādī, tadubhayaṃ rasaṃvahati ettha etissā'ti rasavāhinī nāma-tadanantara gāthāsu. Tattheccādisutattha tattha ṭhāne uppannāni vatthuni pure arahaṃ dīpabhāsāya abhāsunti sambandho. Ṭhapesunti paṭṭhapesuṃ niṭṭhapesuṃ, tantivatthuṃ, mahāvihāre vuttaṃ taṃ guttantipāṭho, taṃ vatthuṃ guttaṃ gopitaṃ rakkhitanti attho. 'Vaṅkapapariveṇavāsiko'tievannāmake pariveṇe vāsido. 'Sīlācāraguṇākaro'ti sīlācārādīnaṃ guṇānaṃ ākaro pabhavaṭṭhānabhuto. 'Parivattesī'tipālibhāsato parivattesipajānaṃ, bhikkhujanānaṃ hitatthāyati ajjhāhāro. 'Pālibhāsato'ti magadha bhāsāya. 'Punaruttādidosehi'ti abyāpitā tibyāpita punaruttādi dosehi taṃ sabbaṃ pubbe kataṃ ākulaṃ hutvā ṭhitaṃ ahaṃ tehi dosehi. Anākulaṃ karissāmī'ti yojanā. 'Samāhitā'ti

[SL Page 004] [\x 4/]

Samāhitacintā ekaggacittā, 'vitarāgā'ti arahanto. 'Etamādaraṇīyaṃhi sādhusādhūhi sabbadā'ti niccaṃ etaṃ rasavāhinippakaraṇaṃ sādhukaṃ sādhūhi sappurisehisabbadā ādaraṇīyaṃ hoti.

Idāni tattha tatthūpapannānaṃ vatthunaṃ ādito paṭṭhāya uppattiṃ dassento tattha tesanti ādimāha. 'Tatthā'ti tassaṃ vuccamānarasavāhiniyaṃ. 'Tesaṃ vatthūna'ntitesaṃ tesaṃ vatthūnidvidhā bhavantī'ti jambudīpe sīhaladīpevāti dvidhābhavanti. 'Tatthā'ti tāsu dvīsu uppattīsu. 'Jambudīpe tāḷīsā'tijambudīpe tesaṃ tesaṃ katakammānaṃ vasena tā tā vatthuppattī ca tuvaggasaṅgahītā cattāḷīsavatthuppattiyo honti. 'Sihaladīpetesaṭṭhi'ti sīhaladīpai tesaṃ tesaṃ katakammānaṃ vasena tā tā vatthuppattiyo sabbattha sagahītā tesaṭṭhi vatthuppattiyo hontī, ubhayaṃ sampiṇḍetvā danavaggettha saṃgahā satavatthuhi maṇḍitā rasavāhinī nāmesā satavatthutīpi vuccatī'ti; tattha jambudīpuppattivatthūni tāva kathiyante. 'Jambudīpo'ti vettha pana sinerupabbata rājassadakkhiṇadisābhāge dasasahassayojanavitthārosabbabuddhānaṃ ceva cakkavattīnaṃ ca nivutthagabbhabhūto niccaṃ ekasatarājani vāsabhuto bodhirukkharatanapallaṅkenupasobhati eso jambudīpo nāma, tasmiṃjambudīpe tattha tattha gaṇanaṃ katvā idaṃ nāma phalaṃ paccanubhotī'ti ayamuppatti jambudīpuppattī'ti veditabbā, tassā ca vatthubhutāni pure vītarāgehi ṭhapitāni geyyabhutāni aakkharāvalipatimaṇḍitāni vacanānī jambudīpuppattivatthuni nāma, tatrāpi cattāḷīvatthuni, vaggesu dhammasoṇḍakavaggādi. Vatthusu dhammasoṇḍakavatthuādi, tasmiṃ ādibhute dhammasoṇḍakavatthumhiyaṃ yojanā veditabbā. 'Dānādayo'ti ādisaddena sīlabhāvanāpattidānānumodanāveyyāvaccāpa cāya nadesanāsavaṇadiṭṭhujju kammāniceva saṃgaṇhāti. 'Masakkasāre viyā'ti masakkasāraṃ nāma indanagaraṃ tasmiṃ viya. 'Rājattamiddhe'ti ettha iddheti rājiddhiyā iddhesamiddhe makāro padasandhikaro rājiddhīsiddhetipi pāṭho. 'Puramuttamamhī' tipure uttamamhītī chedo ekārassa akāraṃkatvā niggahītāga maṃcapuramuttamamhīti vuttaṃ. 'Hārī'ti manohārī. 'Nayanussavetā'tinayanassa ussavabhutena chanabhutena, sesesupi esevanayo. 'Sivamādadhāna'nti nibbāṇavahaṃ. 'Dhāmapatī'ntī meghapatinā, vināsaddayāge nisskaike upayogavacanaṃ, vināmātujaṃ mātujena vāccādisu viya. 'Nisānātha'nti candena. 'Dāṭhā'ti dāṭhāhi. 'Kallolamālīya'nti kallolamālī ayaṃ 'vināvela'nti mariyādāya tīreni

[SL Page 005] [\x 5/]

Vā vinā, 'sumaṇḍito'ti suṭṭhumaṇḍitapasādhito. 'Kapaṭo'ti kucelo dunni vatthavasano,kupaṭoti vā pāṭho, jinnapaṭavasano'ti attho. 'Tisampada'nti manussasagganibbāṇasaṅkhātaṃ tisampadaṃ. 'Rājatta'nti rājabhavaṃ. 'Lolatā'ti soṇḍakabhāvo. 'Suhīma'nti suṭṭhubhayānakaṃ. 'Añjanakūṭavaṇṇa'ntī añjanapabbatasikharavaṇṇaṃ. 'Dittaggisaṃkāsavisālanetta'nti pajjalitaggisadisa visālanettadvayavantaṃ. 'Cipiṭagganāya'nti cipiṭāviya khīṇanāsaggaṃ. 'Gajjitahīmaghosa'nti meghagajjitasadisahesmaghosaṃ. 'Karoruha'ntinakhaṃ. 'Visāladhotātakhaggahattha'nti visālenadhotena āyatena khaggenayuttahatthena samantāgataṃ. 'Gadayudhetaṅkitamaññabāhu'nti gadāyudhenalakkhitavikārabāhuṃ.'Daṭṭhoṭṭhahīma'nti bhsmaia daṭṭhādharaṃ. 'Savalīlalāṭa'nti valisahitanalāṭaṃ. 'Vanantarasmi'nti pabbantare. 'Karomi kiṃ dehamimaṃ ṭhapetvā'ti aahaṃ imaṃ mama dehaṃ ṭhapetvā kiṃ karoma aññaṃ dhanadhaññaṃ natthi idaṃdehaṃṭhapetvā kiṃ dassāmi mama dehameva dassāmī'ti adhippāyo. 'Karomaha'nti karomiahaṃ. 'Accanīya'nti pariccajanīyaṃ. 'Pabhavāmī'ti pahomi. 'Dubbandhiyā'ti gīvaṃ dubbandhitvā matāya. 'Duggavisādanto'ti anariyena visakhādanne-avasānagāthāyaṃ, amho santo amitasiriṃ vāpi jīvitaṃ vāpi na sukhaṃnapekkhā tamariyapasatthaṃ dhammaṃ eva ācaranti, iha loke tumhādisānaṃ tanutaravibhāvānaṃ appamāyūnaṃ ko kusalapamādoatthinū'ti attho. Ayaṃ gāthā māliṇīnāma.

Nanamayayayutāyaṃ mālinī bhogisīhi.

Dhammasoṇḍaka vatthuṃ paṭhamaṃ.
---------

Dutiye 'pītivāca'nti attamanajaṃ vācaṃ. 'Udāhari'ti paccūdābhāsi. 'Patāpavā'ti kilesārayo tapanasīlo. 'Vasī'ti pañcavasīhivasī bhuto. 'Pādapa'nti pupphitalatāyāliṃgitāhīsākhāhi saha āmodakaraṃ. 'Chappadālīnisevita'nti chappadehi ruditagītehi sañcāritaṃ sampattālinisevitantipi pāṭho soyevattho. 'Jalāsaya'nti saraṃ. 'Āsārasāradhārāhī nijjharāsatasaṃkula'nti ghanaghanadhārāhi sampuṇṇanijjharasatehiākulaṃ. 'Sikatātala'ntiselamayatalaṃ. 'Nicchara'nti migavaṭṭhānaṃ. 'Sabāṇo'ti kaṇḍasahito. 'Sasarāsato'ti kaṇḍasarasahito. 'Sāle'ti visāle. 'Udite kule'ti

[SL Page 006] [\x 6/]

Ucce ñātekule. 'Karamukkhippā'tikarappadhānaṃ katvā. 'Mama hīra'nti mama vacanaṃ-avasāna gāthāyaṃ. 'Tanutarakāla'nti ittarakālaṃ. 'Kusīta'nti ālasiyaṃ. 'Dullabhassā'ti dullabhassa bhagavato; ayaṃ gāthā māliṇī nāma.

Tanamayayayutāyaṃ mālinī bhogisīhī.

Migaḷuddakassa vatthuṃ dutiyaṃ.
---------

Tataye 'mahānidāgho'ti vahāuṇhaparilābho. Vāpi nāma saya jātassaro, pokkharaṇi nāma katasaro, girikandaro nāma girigabbharo, nijjharo nāma pabbatapapāto. 'Pūtipādape'ti pūtibhāvena susirībhute ekasmiṃ mahārukkhe. 'Narakāṭāṭe'ti jinnapapātāvāṭe. 'Vivekaṃ laddhāvā'ti vivekaṃ ekekārahabhāvaṃ labhitvāva. 'Attaṃ vijahantī'ti sampattattabhāvaṃ jahanti taruṇamānavakādi bhāvaṃ pāpuṇanti. Gāthāsu yathā nimbā maidhurodakasiñcanā saṃvaḍḍhito madhuraṃ na yātevabhīyyo somattāya kasāyameva parivaḍḍheti. 'Khalū'ti ekantena, attanā kato aggi sītalaṃ nadadeathakhe uṇhameva. 'Nāmitto labhate sukha'nti amitto kiṃci sukhaṃ nalabhate. 'Udakappasatenā'ti pasatamattena udakena. 'Paharitvā'ti paridhovitvā. 'Navakammenā'ti attano navakammakaraṇena. 'Evampīdiso'ti evampi īdisoti chedo. 'Narādhamo'ti nihīnamanusso, akasmā iccādisu panadeva yesaṃ tumhe mama upakāraṃ akatthāti na kuppanti nimittato pasidanti asādhūnaṃ avijānantānaṃ bālānaṃ etaṃ sīlaṃ esā pakati hoti-avasānagāthāyaṃ. 'Bho'iti vuttākārena, sukhamhā vā ṅgato vā dhanamhāvā patītā cutāpi mittā sakhānaṃ paramatarapatiṭṭhā yasmā honti virahitasakhīnaṃ yasmāvuddhi natthi tasmā tumhe mittavanto hutvā mahantaṃ kusaladhammaṃcīnāthāti; ayaṃ gāthā māliṇī nāma.

Nanamayayayutāya mālinībhogisīhi.

Tiṇṇaṃ janānaṃ vatthuṃ tatīyaṃ.
---------
Catutthe'kevalaṃ vittavināsāya bhavatī'ti kevalameva patikulavantiyā vināsāya bhavatī. 'Nidahitu'nti nidhetuṃ. 'Catuddisāyātajinatrajāta'nti catuhi disāhi gatānaṃ bhikkhūnaṃ. 'Āpānabhūta'nti mahāmaggapasse ṭhapita udapānasadisaṃgataṃ. 'Devaddumovā'ti

[SL Page 007] [\x 7/]

Kapparukkho viya. 'Pupphupahārādivitānalaṅkatā'ti pupphahatthakādinā ceva setañcelavitānena ca alaṅkatā. 'Padīpapaññattasubhāsanāvalī'ti padīpa iti vibhattikaniddeso padipenetyattho, paññattasubhāsanāvalī dānasālātiyojanā. 'Sukhāsanāsīnavasīhilaṃkatā'tī subasamphasse mudupaccattharaṇeāsane āsīnavasīhi āsanapantīhi alaṃkatā, dānasālātissa visesanaṃ. 'Tassāsi'ti tassā āsi. 'Tasmi'ntitasmiṃ nagare. 'Suvipuññacittā'ti sucisusaññatavittā. 'Buddhenināmā'ti evannāmikā upāsikā. 'Guṇaggā'ti sīlādiguṇenaaggā. 'Pubbantā'tipubbadisato. 'Aparanta'nti pacchimadisaṃ. 'Soṇṇamālāhī'ti suvaṇṇamālāhi. 'Pāṭalīputtanagaropavane'ti pāṭalīputtanagarassa upavanedakkhiṇapacchimadisābhāgetiattho. 'Najahantī'ti na papajahanti ayameva vā pāṭho-avasānagāthāyaṃ. 'Katvā'ti vattabbe chandānurakkhaṇatthaṃ katvasaggaṃ vajantī'ti vuttaṃ. 'Kathamupekkhā'ti kathaṃ upekkhā. 'Dānamānādikamme'ti dānasīlabhāvanāpūjādikamme; ayaṃ gāthā māliṇi nāma.

Nanamayayayutāyaṃ mālinī bhogisīhi.

Buddheniyā vatthuṃ catutthaṃ.
---------
Pañcame 'ratanattayamantānubhāvapāsena baddho'ti namo buddhassāti vacanasaṅkhātaratanattayamantānubhāvapāsena baddhosmi, gāthāsu tassa iccādigāthāyampana dullabhaṃ sabbasampattidāyakaṃ buddhavacanaṃ yassa mukhe sadā vattati taṃ tassa mukhaṃ mukhaṃ nāma. 'Maṇikāmado'ti kāmadado maṇī. 'Evaṃ vidhorago'ti evaṃ vidhovisaurago. 'Mahagghaṃ bahala'nti anaghaṃ iti avhātabbaṃ-avasāna gāthāyayaṃ. Aaviditasatto 'dhanavisesaṃ' suvaṇṇapupphattaya saṅkhātaṃ dhanavisesaṃ. 'Yassā'ti yassa sammāsambuddhassa. 'Nāmappakāsā'ti nayo'ti vidito jananikāyoti parivattetabbo. 'Nalapatī'ti vattuṃ nalabhati. 'Jinanāmaṃ'tibuddho bhagavātyādikaṃ jinassa nāmaṃ aayaṃ gāthā māliṇī nāma.

Nanamayayayutāyaṃ mālinī bhogisīhi.

Higuṇḍhikassa vatthuṃ pañcamaṃ.
---------

[SL Page 008] [\x 8/]

Chaṭṭhe 'jeṭṭhaka'nti jeṭṭhaputtaṃ. 'Nicchanto'ti na icchanto. 'Puṇḍarīkādisambhava'nti ettha puṇḍarīkasaddovyagghasaddapariyāyo vuttaṃhibhidhānappadipikāyaṃ, "byagghotu puṇḍarīkothā"ti * 'yamātapaggi vātādi udakāsani sambhava'nti 1 cettha ātapo ca aggicavātoca iccādīhi ca udaka asanipātehi ca sambhavaṃupaddavajātanti attho. Ātapoti suriyātapo aggītidavadāhādī, vātoti sarīrajādibhedo, udakanti mahogho, asanīti gaggarādinavavidhāsaniyo. 'Pajjarādīhi'ti pahārena jarā pajjarā pahārajarāgā, te ādaiyo yesante pajjarādayo tehani. 'Visamotuhi sambhava'nti vīsamehi utuhi sambhavaṃ. 'Antakenā'ti mārasattunā. 'Taṃ vupasametu'nti taṃ lobhaṃ upasamaṃkātuṃ. 'Pāralokikā'ti paralokatthā. 'Kāmatdhattā'ti kāmenaandhattā. 'Sarantāna'ntī sarantānaṃ sappurisānaṃ. 'Sodari'nti bhaginiṃ. 'Vibhāventī'ti bhāvanāvasena cintenti, icchitadāyino devātiminā sambandhīyati 2-avasāna gāthāyaṃ, 'khaṇamapi manasevaṃ devadevaṃsarantā'ti īdisaṃapi guṇavantaṃ devadevaṃ manussā khaṇaṃ api manasāsarantā paramatarapatiṭṭhaṃ pāpuṇantī'ti tumhe mantvā bhagavatiguṇarāsiṃ jānamānā janā sabbadāsaraṇasīlaṃ bhajathāti; ayaṃ gāthā māliṇī nāma.

Nanamayayayutāyaṃ mālinī bhogisīhi.

Saraṇattherassa vatthuṃ chaṭṭhamaṃ.
---------
Sattame 'raṇe patī'ti sagāmepati parājiti vā. 'Sokaggī'ti sokapāvako,sokagginā padittāhaṃsokesokaṃ kathaṃ khipe konāmabudho jalantaggimhi palālaṃ pakkhipeyya netyattho. 'Taṃ tapatthaye'ti taṃ abhisekaṃ napatthayāmi, rāja khatha ekaṃsena nippāpīnaṃ puggalānaṃpāvake pātanaṃ pāpoyevahoti tassa ca kammassa phalaṃ pāpaṃ paccatte diṭṭhadhamme paratthe samparāye ca hoti. 'Rogenāturaitthisu'ti rogena āturesu mātu gāmesu. 'Na vadhārāhā'ti vadhassa arahā nahoti. 'Sodarā'ti saha ekamātuyā udare jātā bhātaro. 'Hitvāna saraṇattaya'nti sara
---------------------------------------
* Idha pana dīpisīhabyagghānaṃatthitāya mahiso pi gahetabbo tena vuttaṃ nighaṇḍukesu 'puṇḍarīkotukammaṇḍo mahiso dubbisopatho'ti-ayampi pāṭho katthacī dissati.
1 'Suvānātapaggivāta udakāsani sambhava'nti pi pāṭho dissati.
2 Ettha'sambandhīyatī'ti paṭho eva dissati.

[SL Page 009] [\x 9/]

Ṇattayamaññatra. 'Paccakkha'nti paccattaṃ yeva-avasānagāthāyaṃ, 'so' ti sā vessāmittā. 'Jalitadahanamajjhe'ti pajjalitaggino majjhe. 'Ante'ti pacchimabhave. 'Nibbuticāpī'ti nibbāṇañca. 'Kathaṃ na labhathe' ti kasmāna labhatha labhethevāti attho, ayaṃ gāthā mālinīnāma.

Nanamayayayutāyaṃ mālinī bhogisīhi.

Vessāmittāya vatthuṃ sattamaṃ
---------
Aṭṭhame 'tuṇṇakāro'ti nānācitra sippakāro. 'Ekassāpī,ti ekassāpi bhikkhuno. 'Rājamāse'ti muggāni. 'Yatissare'ti bhagavati. 'Kāmabhogīnaha,nti kāmabhogīnaṃ ahaṃ nissakke cetaṃ sāmīvacanaṃ. 'Catuhi ca iddhīhi' ticetiyaṭṭhānake vuttappakārehi iddhīhi. 'Saṭṭhisatasahassādhikā tisso ca vassakoṭiyo'ti manussa gaṇanāyeva, dibbagaṇanāya pana vassasahassamattameva. 'Varamatrasukhantyatrā'ti varamiti sukhanti atrākārā. 'Na sātaṃ vindate'ti sā taṃ iṭṭhaṃ kantaṃ sukhaṃ navindate. 'Sabbatthāmetā'ti sabbathāmavantena ñāṇabalena. 'Yāvatā'ti yattake padese. 'Paṭhavinissitā'ti paṭhaviṃ nissāya vasantā. 'Taṇhakkhayarato'ti nibbānābhirato-avasānagāthāyaṃ, iti vuttappakārena bodhiyā gati niyatassa mandhātussa sakavasamupanetvā dukkhāni deti mādisānaṃ aniyayatagatikānaṃ kā kathā bhavatīti mantvā bho tivatthuṃ bhajathāti. Ayaṃ gāthā mālinīnāma.

Nanamayayutāyaṃ mālinī bhogisīhi.

Mahāmandhātuvatthuṃ aṭṭhamaṃ.
---------
Navame 'ambapāta'nti dīti vinaye vuttāneva. 'Imasmiṃ koḷambe'ti imasmiṃ kumbhe. 'Sandiṭṭhika'ntī imasmiṃyeva attabhāve vipākaṃ dadātīti sandiṭṭhikanti vuttaṃ. 'Akālika'ntī kālantaraṃ vinā vikaṃ deti. 'Muddikarayā'ti muddikapānakāraṇā. 'Sudhantāvā'ti suṭṭhurasaṃ-avasānagāthāyaṃ, vipulaṃ na appamattakaṃ jinasāsane sāraṃ evaṃ jātamāno jano thokamattassamuddikapāṇassadānahetunā vipulabhogaṃ labhati bho tumhe tīsu vatthūsu viditaguṇagaṇā hutvākhalu sīlavantesu dānahetunā tisampattivisesaṃ labhathāti. Yaṃ gāthā mālanīnāma.

Nanamayayayutāyaṃ mālinī bhogisīhi.

Buddhavammavāṇijassa vatthuṃ navamaṃ.
---------
[SL Page 010] [\x 10/]

Dasame 'devaputtanagare'ti evantāmake nagare. 'Aṭṭhaṭhanāḷimanta'nti aṭṭha aṭṭha nāḷimattaṃ vicchāvacanametaṃ. 'Bhattukkhali' ntisupakkabhattassa puṇṇaṃukkhaliṃ. 'Ekanacute'ti ito bhaddakappato ekanavute sāranāmake ekasmiṃ kappe. 'Kekanāyako'ti tilokassa ekanāyako asadisapaññānayano. 'Abyābādho'ti abyāpajjhosoevavā pāṭho, byābādharahito tyattho. 'Anīgho'ti niddukkho. 'Ramhāmbajambusantīrapūgapuṇṇāgapāṭalīnāgādī'ti ettha ramhā ti kadaliyo, ambāti cutā, jambuti jabbuyevaka, santīrā ti santīrarukkhā timirarukkhā, te ramhāmbajambusannīrā ca pūgapuṇṇāgapāṭalīnāgādayoca. 'Padumuppalakaḷhārakundakānatamaṇḍite'ti ettha kaḷhāraṃ nāma sogandhiyajātikā, kundaṃnāma setapupphā nīladaṇḍā kundagacchā. 'Madhumattālipālihī'ti madhukarānaṃ yeva mattabhamarānaṃpantīhi. 'Sārasisarasaṃkule'ti sārasī vuccanti haṃsāpaṃcavaṇṇehihaṃsehi sevitasarena ākuleti attho. 'Niccussave'ti niccakata chane. 'Rūpenaggā'ti rūpena aggā-avasānagāthāyaṃ, 'bhikkhussā'ti tassa gilānabhikkhuno. 'Dāna'nti bhesajja dānaṃ. 'Divimanujasukha'nti dibbasukhaṃ ceva manussasukhaṃ ca. 'Sālatthā'ti sā alattha. 'Viditakusalapākā'ti viditā kusalassa kammassa pākā yehi te viditakusalapākā, tumheti yojanā. 'Kīṃtalabbhethā'ti kiṃ na lacchatha-ayaṃ gāthā mālīnīnāma.

Nanamayayayratāyaṃ mālinī bhogisīhī.

Rūpadeviyā vatthuṃ dasamaṃ.
Dhammasoṇḍakavago paṭhamā.
Taissa vaggassa uddānaṃ.

Dhammasoṇḍo migaḷuddo tiṇṇaṃ janānamevaca
Buddheni ahiguṇṭho ca saraṇoceva vessāmittā
Mandhātā buddhavammo ca rūpadevīti te dasāti.
---------
Iti paramavisuddhasaddhābuddhipatimaṇḍitena dīghapabbatanigamavāsinā vasībhūtena sirivaḍḍhanacamūpatinoācariyabhūtena tena catuhi paccayehi akilamāpetvā sakkaccaṃ upaṭṭhitena sabbadisāsu patthaṭakittimatā disāpāmokkhācariyena siddhatthoti garūhigahitanāmadheyyena kavinā viracitā sīhalavatthūnaṃ atthavaṇṇanāsārabhutā paṭhamassadhammasoṇḍakavaggassa atthavaṇṇanābhutā madhurarasavāhinīṭikā samattā.
---------

[SL Page 011] [\x 11/]

Dutiyavaggassa paṭhame 'sapadānavattenā'tī sapadānacārikadhuta gavattena. 'Puttopama'nti puttaupamaṃ, buddhaputtādivacanaṃ. 'Munisunavo'tibuddhaputtā. 'Antakayuddhamhī'ti māraraṇe. 'Naddhā yo dhāvā'ti sannaddha pañcāyudhā sūrayodhā iva. 'Dappitā'ti dappena ṭhaddhena itā gatā pavattā. 'Sīveyya'nti sīvaraṭṭhe jātaṃ. 'Saṃghāṭetvā,ti saṃgharitvā. 'Vaṇacchādatavolaṃvā'ti * caṇabandhanacolaṃva, bhaveti yojanā. 'Rasagedhavivajjitā'ti sādurase taṇhāgedhavirahitā. 'Bhavanāsāya hetu'nti bhavanāsanāya hetubhutaṃ. 'Dhutaṅgaggo'ti mahāpavāho, dhutasaṅgotipi pāṭho. 'Adhunāgata'nti navirāganaṃ. 'Pañcavidharājakakudhabhaṇḍa'nti ettha kaṃ vuccati paṭhavi tassa kūṭo kakuṭo tassa bhaṇḍaṃ kakuṭabhaṇḍaṃ rañño kakuṭabhaṇḍaṃ rājakakuṭabhaṇḍaṃ khaggādipañcavidhaṃ, abhidhānappadīpikā ṭīkāyaṃ "kukaādānedho vaṇṇavipariyayo" tassagamanakāleādātabbato kakudhaṃ ca taṃ bhaṇḍaṃceti kakudhabhaṇḍanti vuttaṃ ke pana teti?

Chattaṃ cāmara muṇhīsaṃ khaggo suvakaṇṇa pādukā
Ime kakudhabhaṇḍāni bhavanti paṃca rājunanti.

Vuttāni tāneva. 'Satasākhaḍḍho'ti anekāhi sākhāhi samiddho. 'Mahā'ti mahanto, buhāti cā pāṭho. 'Nilambudopamo'ti abbhakuṭasadiso-aaavasānagāthāyaṃ, 'saraṭṭha'ntiattano raṭṭhaṃ. 'Kurudīpasobha, nti jambudīpaṃ sobhitaṃ kurumāno. 'Vasudhādhipo'ti mahārājā-ayaṃ gāthā upajātināma.

Anantarodīritalakkhaṇā ve pādāvimissā upajātiyo tā.

Nandirājassa vatthuṃ paṭhamaṃ.
---------
Dutiye 'ducchāditattā'ti duṭṭhullena nivāsitattā. 'Dudikkha'ntipekkhanena dukkaraṃ. 'Cakkhūmūsana'nti cakkhūmuyhakaṃ. 'Icchiticachitadātāro'ti yaṃ icchāmi taṃ icchiticchataṃ dātāro hutvā. 'Surapādapā'ti dibbakapparukkhā. 'Na sammādinna vatthassā'ti sammāpakārena saddhābahulatāya vā nadisnassa bhayadditena dinnassa vatthassa. 'Akkhette'tiakhettabhutecore-avasānagāthāyaṃ, 'mantvānā'
---------------------------------------
* Vaṇacchādanacolamhā itipi pāṭho.

[SL Page 012] [\x 12/]

Ti ñatvā. 'Dadathā'ti dadātha, gāthābandhanavasena ākārassa rasso. 'Visesabhāgī'tiso dāyako visesabhāgo bhotīti. Ayaṃ gāthā vasantatilakā nāma.

Vuttā vasantatilakā tahajājagāgo.
Aññataramanussassa vatthūṃ dutiyaṃ.
---------
Tatiye'kīḷāparo'ti kīḷopareto kīḷāparāyaṇovā. 'Yathābhīranta,nti yathājjhāsayaṃ. 'Adhunāgatehī' tisapadiyeva sampattehi. 'Mahāpheṇasamākulā'ti mahantena pheṇapiṇḍena ākūlavikulabhutā. 'Bahūmiyo'ti bahuūmiyo. 'Ubhokule'ti ubhato tīre. 'Uttarantī'ti* ghuraghurāyanti. 'Makaradantiyā'ti mahantena kaṭharadaṇḍena, nadiṃtarantākiraekaṃmāsaṃgahetvātarantābalavanto honti. 'Visasatta'nti ghoravisa deḍḍubhādīnaṃ sattaṃ. 'Ayosāra'nti ayasalākaṃ. 'Asipatta'nti asiṃ. 'Khīrasalākaṃcā'tikhīramissakaṃ salākabhattañca. 'Adā supassaya'nti upapassayakuṭivihārādikaṃ adāsi. 'Pāvāraṃ'ti mahāpāvāraṃ, taṃ pāvāranti vuttaṃ-avasānagāthāyaṃ, 'sumano'tisundaramano. 'Bhāgissā'tibhāgīassātichedo bhāgavā bhāvyāti attho. 'Vibhavānurūpa'nti attano sampattiyānu rūpaṃ. 'Nibbutipadaṃ karaga'nti nibbāṇapadaṃ hatthagataṃ. Ayaṃ gāthā vasantatilakā nāma.

Vasamalomakumārassavatthuṃ tatiyaṃ.
---------
Catutthe 'ussava)nti 1 mahāchanaṃ. 'Asītihatthavelagge'ti asītihatthubbedhe veḷuparamparāyaagega. 'Toraṇagghikapattiyo'ti toraṇānaṃ ca dīpagghikānaṃ ca pantiyo,toraṇaṃ vuccati tattha tattha gāmādipaññāpanatthaṃ ussāpitamahāketu. 'Otarantī'ti samosariṃsu samāgacchiṃsu. 'Ahosāna'nti ahosiṃ ahantī chedo. 'Yato'ti yena saccena. 'Garū'ti gāravabhāvaṃ. 'Udakapūjannāmā'ti evannāmakaṃ pūjaṃ surahīti sugandho. 'Naroragā'ti manussā ca nāgā ca. 'Caturatatagabbhe'ti catuhatthappamāṇe gabbhe-avasāna gāthāyaṃ, 'kumārikeva'nti kumārikā evantī chedo. 'Laddhānā'ti la
---------------------------------------
* Uggirantī'ti katthaci.
1 Mahusva'nti katthaci.

[SL Page 013] [\x 13/]

Bhitvāna. 'Nekavibhava'nti anappakaṃ sampattīvibhavaṃ. 'Payātā'ti nibbāṇappattā. 'Kusalappayeyāge'ti kusalasamavāye. Ayaṃgāthā vasantatilakā nāma.

Kañcana deviyā vatthuṃ catutthaṃ.
---------
Pañcame'suvapotako'ti sukapotako. 'Parihīnantabhāva'nti parijiṇṇasarīraṃ. 'Vanakhaṇḍa'nti vanapatthaṃ. 'Suvarāje'ti suvapotake. 'Araṇi'nti aggimathanadaṇḍaṃ. 'Mayā kataṃ mayhamida'nti imassa mayā upakāro kato ayaṃ mayhaṃ puna paccūpakāraṃ karissati. 'Vessānara'nti aggiṃ. 'Viggaha'nti sarīraṃ 'pemasā'ti pemena. 'Sorago'ti soāsiviso. 'Assā'ti assa paripālitassa. 'Nihīnajaccenā'ti hīnajātikenakāpurisena. 'Narādhamenā'ti naracaṇḍālena. 'Dinno'ti kapaṇena. 'Asādhuko'ti nasundaro. 'Dukkhanudo'ti dukkhapanudano. 'Saṅgamo hotu'ti nasundaro. 'Dukkhanudo'tidukkhapanudano. 'Saṅgamo hotu'ti saṅgamo seyyo hotīti ajjhāhāro-avasānagāthāyaṃ, 'evaṃvidho'ti eṃpakāro. 'Eruso'ti caṇḍo. 'Paramaṃsabhojī'ti parasattassa maṃsa bhujanasīlo. * 'Dayāyā'ti karuṇāya. Sugatiṃ upagato'ti sundaragatimantaṃ devalokaṃ upagato. 'Sattaṃ'tī samitaṃ. 'Vo'ti tumhākaṃ. 'Vibhavañcā'ti nibbāṇaṃ ca. Ayaṃ gāthā vasantatilakā nāma.

Vyagghassavatthuṃ pañcamaṃ.
---------
Chaṭṭhe 'majjhaṇhe'ti majjhantike, majjhanteti vā pāṭho. 'Bahalātapenā'ti ghorenasuriyātapena. 'Dhammenā'ti samena. 'Idhā'ni imasmiṃ loke. 'Ve'ti ekantena. 'Pañcavidhaṃaṭṭhavidha'nti pañcasīlāni ceva aṭṭhasīlāni ca. 'Sappurisadhammesū'ti sappurisataresu pāṇātipātāveramaṇīādīsu tesu dhammesu. 'Katavediko'ti attano parehi katupakāra jānanako. 'Adāsāha'nti adāsiṃ ahanti chedo. 'Mama'nti maṃ. 'Yaṃsaya'nti mama saṃsayaṃ. 'Agādhāpārage'ti appatiṭṭhe aparage. 'Hīme'ti bhiṃsanake. 'Duritātare'ti 1 durite cevaataritabbe ca. 'Kaligara'nti kaṭṭhaphalakaṃ. 'Khaṇasatthava
---------------------------------------
* Paramaṃsahārī'ti parasattassa maṃsaharaṇasīloti katthaci.
1 Duritākare itipi pāṭho.

[SL Page 014] [\x 14/]

Ssā'ti khaṇena tāmbulapattadānavasena satthavakatassa. 'Phalakaṃsaka'nti attanopatiṭṭhāphalakaṃ taṃ mittadhammadvevaphalakassadānaṃ ca tuyhaṃsamuddasmiṃ patiṭṭhā āsīti yojanā-avasānagāthāyaṃ, 'khalu'ti ekantena. 'Devatāhī'ti apādānepañcami. 'Sappurisata'nti sappurisabhāvaṃ. Ayaṃ gāthā vasantatilā nāma.

Phalakakhaṇḍadinnassavatthuṃ chaṭṭhaṃ.
---------
Sattame'corenta'nticorakammaṃ karontaṃ. 'Ārakkhakāna'ntibandhanāgārikānaṃ. 'Paṭipādetvā'ti nivedetvā, sampaṭicchāpetvā vā. Rūpena iccādi gāthāyaṃ guṇasīlavicajjitena rūpena kinnu payojanaṃ atthi micchālayassa kitavassa kerāṭikassa kimatthaṃ siyā dānādicāgavigatena dhanena kiṃ vā payojanaṃ atthi vyasana kālaparammukhena vināsupagatakāle parammukhena mittena kiṃ payojanamatthīti yojanā, vāripūreiccādigāthāyaṃ yathā sobbhe ma hā vāriparipūre anto visamaṃ vā samaṃ vā ṭhānaṃ na paññāyateva evaṃ asādhūnaṃ manasi sambhavaṃ kūṭakaraṇaṃ na paññāyateva. 'Pakatāyamasādhūna'nti asādhūnaṃayaṃpakati ayaṃ dhammatā. 'Bhāva'nti jimhaujukabhāvaṃ. 'Anucchiṭṭhāhāraṃ labhanadivasato'tiucachiṭṭhānugatāhāralabhanadivase hi. 'Manussaṭṭhitā' tichāravantena purāṇamanussaṭṭhinā. 'Cūtakatoomukkaalātehī'ti purā cītakato gahitehi alātehi. 'Manussaṭṭhitā'ti dabbigatikena manusasaṭṭhinā. 'Hirikopīta'nti aṅgajātaṭṭhānaṃ. 'Vātāvaraṇa'nti sānikiccaṃ. 'Pipphalirukkhe'ti piyagurukkhe. 'Rattandhakāre'ti timise. 'Kuṇa pādakehī'ti kuṇapakhādakehi sonasigālādīhi. 'Idhā'nti imaṃ manussamaṃsaṃ sammākhāditunti vadati. 'Nivatthayākho'ti bhaṃganivattho. 'Hirisaṃvarāyā'ti hiri kopīnapaṭicachādanatthaṃ, 'sammā'ti bhopurisa. 'Subhāsubhāmissitasītavāto'ti subhena ca asubhena ca gandhena missitasitavāto. 'Sayaṃavitto'ti sayameva acittako vāto. 'Acittabhāvā'ti acittakabhāvato. 'Deha'nti sarīraṃ. 'Asādhukassā'ti asappurisassa. 'Mittapadhaṃsakassā'ti mittadhammadhaṃsino, samāvahantoccādisu evarūpo vāto yadisamāvahanto siyā me sarīraṃ phusati ajjedānisosaṅgati dukkhaṃdadātīti bho devate taṃsaṅgatikaraṇaṃ dukkhaṃ ativisaṃva parivajjituṃ idaṃkucelaṃ mayā sānisaṃkhepena bandhi

[SL Page 015] [\x 15/]

Tantī vadati, bho purisakatanāyako katupakāranāsako te taṃ kiṃ kammaṃ akāsi dhanañca dhaññañcasamaṃ nāsahetu kiṃ teakāsi atha tena tava mātāpitā bandhavo khettavatthuādi anekekiṃ vināsitā taṃ kāraṇaṃme vadehītipucachati, bho rājato yaṃ mahanataṃ bhayaṃ hotiycasabbassaharaṇādibhayaṃ yañca vadhādikaṃ bhayaṃ hoti taṃ sabbaṃ bhayaṃakataññänā asappurisena hoti so akataññä asapapuriso tehiārāva dūratova parivajjanīyo hoti, bho yasmā yaṃ corāribhayaṃ atha yaṃ ca udakenāpi ca agginā ca bhayaṃ loke atthi taṃ sabbaṃ akataññänā kāraṇena hoti tasmā so ārāva parivajjanīyo hoti. 'Samphaṃgira'nti samphappalāpaṃ. 'Dhuttajanehī'ti soṇḍa janehi. 'Asiva'nti akkhemaṃ. 'Aniṭṭha'nti akantaṃ-avasānagāthāyaṃ, 'saṃcajjā'ti suṭṭhu cajitvā. 'Sajjanasaṃgamenā'ti sādhuja nasamāgamena. 'Abhisambhunāthā'ti pāpuṇātha. Ayaṃ gāthā vasantatilakā nāma.

Corasahāyassa vatthuṃ sattamaṃ.
---------
Aṭṭhame'nilavalli'nti nīlatāmbūlaṃ. 'Takkambilenā'ti ambilatakkena. 'Anto bhabbheyevā'ti anto kucchigabbheyeva. 'Dhanuto guṇa'nti dhanuno jiyaṃ. 'Bhuṅkāra'nti kukkurasaddaṃ. 'Guṇamattani kata'nti attani parehi kataṃ guṇaṃ-avasānagāthāyaṃ, 'sādhū'ti sappurisajanā. 'Asinā cā'ti brāhmaṇakaisinā ca, īdisassa sunakhassa kumhibhesajjadānena pakataṃ mettaṃ ca sutvā. 'Ta' nti taṃ sabbaṃ kusalakammaṃ. Ayaṃ gāthā vasantatilakā nāma.

Maruttabrāhmaṇassa vatthuṃ aṭṭhamaṃ.
---------
Navame 'bhātāvā'ti bhātā vā kaniṭṭhā vā. 'Pati vā'tī dāhute sāmiko. 'Devaro'ti udāhutava sāmi bhātā tenāhu-

Pitubhātā mātulo ca mātubhātā ca mātulo
Chāyāya bhātiko sālo sāmibhātā tu devaro'ti.

'Ñātī'ti parapakkhañāti. 'Sālohito'ti attapakkhañāti. 'Atāṇa'nti tāṇarahitaṃ, bhaṅgeccādisu bhaṅgakhallolamālaya * bhagāhi taraṅgamālāhi uttarantaṃ ullālitaṃ mahaṇṇavaṃ mahāsamuddaṃ pahāya pipāsito loko pātuṃ icchanto khuddaka taḷākaṃ yāti, ta
---------------------------------------
* Tuṅgakallolamālāhi'tīpi pāṭho.

[SL Page 016] [\x 16/]

Theva manujādhipa mahārāja vijjamānesu manujesu appaguṇesu sādhuko guṇo yasmiṃ tiṭṭhati manaṃ mama ekasseva ca tasmiṃ puggale tiṭṭhatipahatvānamataṃ, hatthimiccādisu mahāsarīraṃ matahatthiṃ pahāya maṃsatthikā jantuno maṃsatthaṃ maṃsahetutthāya ekakaṃ dhāvantaṃ susaṃ anubandhanti tathā sādhāraṇesu janesu vijjamānesu parittampi kataṃ sādhuguṇaṃ jānattaṃ anveti. 'Etenamhasukhāpitā'ti mayaṃetena purisena sukhāpitā amaha bhavāma-avasānagāthāyaṃ, mātugāmāapi'tinetabbo. 'Sādhucarita'nti sappurasānaṃ caritaṃ. 'Suvisajajatā'ti suvivuttisappurisā tumhe dhavmesu sade vattathā'ti yojanā. Ayaṃ gāthā vasantatilakā nāma.

Pānīyadinanasasa vatthuṃ navamaṃ.
---------
Dasame 'dūta'nti pāsadutaṃ. 'Lañchanamuddika'nti aakkharaṃ chinditvā katamuddikalañchanaṃ, athavā'lañchana'nti lañchanameva 'muddika'nti aṅgulimuddikaṃ. 'Yadā te pahotī'ti sadā tava dātuṃ samattho hoti. 'Ettaketā'tī ettakena upakārena. 'Vāyasā'ti kākā. 'Nīlamakkhikā'ti nīlavaṇṇamahāmakkhikā. 'Kuṇape sattā'ti hatthi assādikuḷape laggā eva. 'Acchantī'ti tiṭṭhanti. 'Sattasattā'ti satta mānavā. 'Navāriyā'tī vāretuṃ nasakkā. 'Katūpakāramattāna'nti parhaii attani kataṃ upakāraṃ. 'Somovā'ti soma brāhmaṇoviya-avasānagāthāyaṃ, mandena ca upakārena nanditamanā sujanā attano pāṇampidenti iti tumhe vicintayitvā mā mitta dubhī bhavatha yebhuyyena upakārī ca kacaññä katavedikā attha bhavathāti. Ayaṃ gāthā vasantatilakā nāma.

Sahāyassa paricacattajīvitakasasavatthuṃ dasamaṃ.

Nandirājavaggo dutiyo.

Tassa vaggassa uddānaṃ.

Nandirājaññataro ca vismalomo ca kañcanā
Byaggho phalakakhaṇḍo ca corasahāyameva ca marutto pānīyadinno ca somadatetana te dasā'ti.
---------
Iti paramavisuddhabuddhiviriyapatimaṇḍitena dīghapabbatanīgamavāsinā vasibhutena sirivaḍḍhanacamūpatino ācariyabhutena tena catuhi paccayehi akilamāpetvā sakkaccupaṭṭhitena sabbadisāsu patthava ki

[SL Page 017] [\x 17/]

Ttīmatā disāpāmokkhācariyena sidhatthoti garūhi gahitanāmadheyyena kavinā viracitājambudīpa vatthussatthavaṇṇanā sārabhutā dutiyassa nandirājavagagassatthavaṇṇanābhutā madhurarasavāhinī ṭīkāsamattā.
---------
Tatiyassa yakkhavacitavaggassa paṭhame 'tuṇḍagāmo'ti evantāmako gāmo tasmiṃ hi gāme tuṇḍakārāyebhuyyena vasanti taṃnissitavohārena tuṇaḍagāmo'ti paññāyi, tuṇḍakāragāmo'ti vā pāṭho. 'Āvisitvā'ti pavisitvā. 'Bhayāvaha'nti mahābhayaṃ āvahantaṃ. 'Buddhabhattīkajantuna'nti buddhabhattiyuttānaṃ janānaṃ. 'Mudamāvaha'nti pamudaṃ āvahaṃ. 'Mahāyanta'nti mahantaṃ yantasadisaṃ. 'Mahabbhuta'nti mahāacchariyaṃ. 'Chamhitā'tichmaihitakāyo. 'Bhamanto dhāvitaṃ disvā timirova suriyuggate'ti so yakkho taṃ saraṇagataṃ disvā bhavanto timirova bahidhāvi. 'Simbalitulabhaṭṭaṃva caṇḍavātena khaṇḍita'nti vātamaṇḍalikāya ābhataṃ simbalitula bhaṭṭaṃ bhassitamiva, dhāvītiyojanā-avasānagāthāyaṃ. 'Apentiyakkhāpi'ti mahesakkā yakkhā jahakanti. 'Bhajavho'ti tumhe sugatiṃ bhajavho dukkhaṃ jahātha. Ayaṃ gāthā upajāti nāma.

Anantarodiritalakkhaṇā ve pādāvimissā upajātiyeyā tā.

Yakkhavañcita vatthuṃ paṭhamaṃ.
---------
Dutiye 'guḷa'nti akkhaṃ.'Sikhinotāda'nti sikhissa chanaṃ. 'Bhujaṅgāna'nti sappānaṃ. 'Mantassa jappenā'ti mantajappanena. 'Vilayaya'nti vilīnabhāvaṃ cuṇṇabhāvaṃ. 'Kibbisa'nti tibbaṃ daḷhabandhanaṃ. 'Pisācakā'ti yakkhā. 'Sittha'nti sitthakaṃ. 'Petā pentevā'ti petā apenti eva. 'Vajiraṃguha'nati vajirapāsāṇaguhamiva. 'Tamevanāvaṃ dīpaṃta'ntī taṃ eva akkharadvayayaṃ nāvāsadisaṃ. 'Kavacaṃ subha'nti sobhanadaḷha kavacasadisaṃ. 'Tameva sirasi bhāsantaṃ kirīṭaṃ ratanāmaya'nti sirasijotenta ratanamaya makuṭasadisaṃ. 'Lalāṭe tilaka'nti lāṭāsattavaṭaṃsakamiva. 'Kappūraṃ nayanañcaye'tī nanadvaye kappuramosadhamiva. 'Tāḍaṅka'nti suvaṇṇakuṇḍalasadisaṃ tārahārāekāvaṭṭi sṭhevaṭṭibhutā. 'Hārā'ti muttāhārā, catatu sutikaṇṇesu laṃkatā. 'Aṅgada'nti keyuraṃ. 'Karagge'ti manibandhe. 'Valaya'nati muttāvalayaṃ. 'Aṅgulisvaguliyaṃcā'ti dasasuaṅgalīsu muddikamiva. 'Khaggaṃ maṅgalasammata'nati maṅgalasammataṃ khaggaṃvi

[SL Page 018] [\x 18/]

Ya. 'Soṇṇātapatta'nati suvaṇṇachatataṃ. 'Sakhāṇena sasarāsana'nti khāṇena sarena sahitaṃsarakalāpamiva. 'Duritāpaha'nti * sabbaduritāpahaṃ. 'Lokalocanasatthuno'ti tilokassa cakkhubhūtassasatthuno. 'Buddhāyeti gira'nti buddhāya iti vacanaṃ. 'Micchādiṭṭhika sūnunā'ti micchādiṭṭhika brāhmaṇassaputtena. 'Pisācāpi sutvā'ti pisācāpi savaṇaṃ katvā. 'Buddhaguṇepahāro dinno'ti jinacakke pahāro tayā dinno. 'Bubhukkhitassā'ti bhottumicchantassa kumārassa, chātassetyattho. 'Kañcanataṭṭake'ti suvaṇṇasarāvake-avasānagāthāyaṃ. 'Supinena peva'nti supinenapi evaṃ. 'Lapanenā'ti kathanena. Sarāthā'ti saretha ayamevavā pāṭho, anussarethetyattho, ayampi gāthā upajāti nāma.

Micchādiṭṭhikassa vatthuṃ dutiyaṃ.
---------
Tatiye 'pādapīṭha'nti adhotapādaṭṭhapanapīṭhaṃ. 'Issarabhattiko'ti paramessaraladhiko. 'Tipura'nti tīṇi purāni. 'Lalāṭanayanaggīnā'ti lalāṭe ṭhitanayanagginā, so kira issaro ruṭṭho bhumiyampi antalikekhapi pharusena cakkhunā olokento aneke satte māreti taṃ sandhāyevamāha. 'Tisuletā'ti tisulāyudhena. 'Jaṭākalāpamāvatta'nti jaṭābandhaṃ āvattaṃ. 'Tisso'ti umā bhagavatī ādikā tisesā. 'Jaṭāyekaṃ samubbahe'ti jaṭāya, ekaṃ samma ubbaheyya. 'Hatthicammambaradharo'ti hatthicammasaṅkhāta vatthavasano. Madhupāno cā'ti madhupānakamme vyāvaṭo. 'Manussaṭṭhidharo'ti manussa aṭṭhidharo. 'Sisakapālenā'timanussasīsaṭṭhikapālena. 'Esabhujatī'ti esobhojanaṃ bhuñjati. Guṇarāsina'nti guṇapūjānaṃ. 'Carācarāna'nati jaṅgamathāvarānaṃ. 1 'Dharāaya'nti ayaṃmahāpaṭhavi. 'Evamiddhividhā'ti evaṃ iddhivādino janā. 'Rāmakāle'ti dasaratharañño puttabhuta rāmarājakumārakāle. 'Pādukācāsiabbhutā'ti tiṇapādukā aññamaññapaṭihananenaabbhutā ahosi. 'Dāṭhācharaṃsirajitā'ti radanadvayaṃ charaṃsirajitaṃ. 'Paṅkajamuddhanī'ti padumasasaupari. 'Āsahiṃvāca'nti sīhanādavacanaṃ asambhītavacanaṃ. 'Aggoseṭṭho'ti ādinā'aggohamasmilokassa seṭṭhohamasmiloka
---------------------------------------
* Muditāvahanati pi pāṭho.
1 Carāvarānanti hīnutatarānaṃ iccapi pāṭho disasati.

[SL Page 019] [\x 19/]

Ssa jeṭṭhāhamasami lokassa ayamantimā jāti natthidāni punabbhavo'ti āsahiṃ vācaṃ. 'Nandopanandabhoginda'nti evaṃ nāmakaṃ bhujagindaṃ dīpeti. 'Dvije'ti brāhmaṇe-avasānagāthā pākaṭāca. Ayampigāthā upajāti nāma.

Pādapīṭhikāya vatthuṃ tatiyaṃ.
---------
Catutthe 'chejjabhejja'nti chettabbaṃ bhittabbaṃ kammaṃ. 'Suddhapāsaṇaḍiyesu'ti so kira micchāgāhena budhasāsanaṃ pāsaṇḍīti manatvā evamāha. 'Badhāghātattā'ti pubbe āghātaṃ bandhitattā. 'Asodhetvā'ti vinicachayaṃ akatvā. 'Nimbasūle'ti pucimandarukkhena katasūle.'Vipphurananahatthatale'ti vipphurita hatthatale. 'Nakhamaṇimayūkhasamabhinnapītāhāsatāyā'ti mayūrapijasambhinnanakha maṇīnaṃ pīta ābhāya jātatāya. 'Jātihiṃgulakasuvaṇṇarasadhārāviyā'ti jātihiṃgulassaca suvaṇṇassacarasadhāramica. 'Sukhumaṃ suka'nati sukhumabhutaṃ sukaṃ. 'Nimbajalaliyā'ti nimbarukkhajallito. 'Abhīsapī'ti atisayī, apadānagāthāsu. 'Tisūla'nti sūlākārena chahi pupphehi eekanāḷehi kataṃ kaṇṇikārahatthakaṃ. 'Ambare'ti ākāse 'sālarājāvā'ti rukkhānaṃ rājājamburukkho viya. 'Vicina'nti vicinanto. 'Uddhavaṇṭā'ti buddhassa uparītiseso. 'Sahassakhaṇḍa'nti sahassakhaṇḍappamāṇaṃ. 'Satabheṇḍu'nati satagabbhaṃ. 'Dhajāluṃ'ti dhajapatākabahulaṃ. 'Haritāmaya'nti suvaṇṇamayaṃ 'sovaṇṇamayā'ti suvaṇṇamayā. 'Tūlika'nti dibbatūlamayaṃ. Vikatīyaka'nti nānāvicitravikatikaṃ. 'Uddalomika'nti uḍaṃgatalomiṃ. 'Ekanta'nti ekantalomiṃ. 'Tālehī'ti tālāvacarehi. 'Vevaṇṇiyaṃ najānāmī'ti paṇḍupalāsādikaṃ mama sarīre vivaṇṇaṃnajānāmi. 'Sukkamūlenā' ti kusalamūlena-avasānagāthāyaṃ, 'sahetukā'ti sahetuka paṭisandhikā. 'Pāpa'nti evamassa vipākaṃ. 'Ārāvā'ti dūratova. Ayampigāthā upajātināma.

Uttarasāmaṇerassa vatthuṃ catutthaṃ.
---------
Paṃcame 'colaraṭṭhe'ti evaṃ nāmakeraṭṭhe. 'Māhissarikā'ti mahissarahattikā. 'Devālaye'ti devānaṃ pūjanaṭṭhāne. 'Dintovā'ti agginā daḍḍhova. 'Sataraṃsu divākaro'ti anekaraṃsi suriyo

[SL Page 020] [\x 20/]

Iva. 'Soṇṇānano'ti suvaṇṇādāsasadisamukho. 'Samaṇi'ti maṇisahito. 'Vivaṭṭo'ti niccavaṭṭo vikato pākato. 'Aniloviyā'ti vātoviya. 'Kuvādagacchadahato'ti khaṇḍitaparavādasaṃkhāta gacachadahana sīlo. 'Gado'ti osadho. 'Devindāsurasiddhehi'ti devainda aasurasiddhavijjādharehi. 'Tesamaggo'titesaṃaggo. 'Patāpavā'ti sāritāpano-avasānagāthāyaṃ, 'anabbhuta'nati anubhūtaṃ ativiya acchariyaṃathavā anabbhutanatianacchariyaṃayamettha yojanā sattharidharamānakāle ye kusalāni karonti te acachariyaṃ bhagavato iddhiṃ disvāna; ayampi gāthā upajātināma.

Kāvīrapaṭṭanavatthuṃ pañcamaṃ.
---------
Chaṭṭho 'imamevavaratara'nati imameva corakamamaṃ pavarataraṃ. 'Mandabalatatā'ti appatarakāyabalahetuto. 'Katipayapahārenā'ti dvīhitīhi vārehi. 'Taṭataṭāyamānadeho'ti taṭataṭamiva sadadaṃkurumānadeho. 'Duggativāraṇa'nti duggati nivāraṇaṃ. 'Sopāna'nti sopānasadisaṃ. 'Bhadadaghaṭoviyā'ti dibabananassa puṇṇaghaṭamiva. 'Narakāyate'ti narakagāmimagega. 'Piṇaḍapātassa vāhasā'ti piṇḍapātassa kāraṇā. 'Silampī'ti silampapi rakkhitabbaṃavasānaghāthāyaṃ, 'sāriputte'ti sāriputtassa. 'Nihitappadāna'nti appaṃ piṇḍapāta mattaṃ padinnaṃ. 'Kāmatthā'ti kāmayatha. 'Paratthā'ti paraloke. Ayampi gāthā upajātināma.

Coraghātaka vatthuṃ chaṭṭhaṃ.
---------
Sattame 'ucchuyantakammenā'ti yante ucchuṃ pīḷetvā vikkāyikammena. 'Uḷuṅkamatta'nti cūlaudakoḷuṅkapūrappamāṇaṃ. 'Yathāhiranta'nti yathājjhāsayaṃ. 'Samākiri'nti sammāpakkhipiṃ. 'Vyapagata'nti vyantigataṃ. 'Jāyantukakhaliyobahu'ti bhojanapuṇṇabahu ukkhaliyomama jāyayanati.'Pavuraṃ jātarūpa'nti bahulaṃ jātarūpaṃ. 'Pīṇitamānaso'ti bhagavato kāraṇā 'nāvamantabba'nti na avamaññitabbaṃ. 'Nibbāṇampī'ti* nibbāṇasaṃkhātaṃ attha
---------------------------------------
* Nibbāṇatthantipi pāṭho.

[SL Page 021] [\x 21/]

Phalaṃ nibbāṇamevavā nibbāṇatthaṃ-avasānagāthāyaṃ, 'sarāthadeviṃidhalājadāyayi'nti imasmiṃ manussaloke paccekabuddhassapaṃcasataputtalābhatthāya paṃcasataṃ lājaṃ datvā lājadāyīti pākaṭaṃ paṃcannaṃ paccekabuddhasatānaṃ mātaraṃ deviṃsarāthāti imassa hi vitthāro uppalavaṇṇatherigāthaṭṭhakathāya gahetabboti. Ayampigāthā upajātināma.

Saddopāsakassavatthuṃ sattamaṃ.
---------
Aṭṭhame 'uyyogaṃ katvā'ti bhatiyā uyyuttaṃ karitvā. 'Laddhanivāpe'ti attano ghāsanthāya paradinnaladdhanivāpe ca. 'Upahāra'nti upahāraceva vādanaṃca. 'Sabbasovaṇṇamayo'ti sabbasuvaṇṇamayo. 'Soṇṇasiṅgasatākiṇṇo'ti anekasuvaṇṇakūṭākiṇṇo. 'Duddikekhā'ti pekkhamānassa cakkhussa muyhanakaraṇabhāvenaduddikkho. 'Soṇṇamālā'ti suvaṇṇamālā. 'Puññavaḍḍhakinā'ti tavakatapuññasaṃkhātena vaḍḍhakinā kato. 'Pamadā'ti dibbanāṭikāyo. 'Tantiyo'tivīṇātantiyo. 'Ātatādayo'ti ātatanāmakādayo pañcaṅgikaturiyā, ādisaddena cettha,

Ātataṃ ce va vitatamātata vitataṃghanaṃ
Susiraṃ ceti turiyaṃ paṃcaṅgika mudīrita'nti.

Imāni saṃgaṇhāti. 'Ullaṅghantī'ti ullaṅghitvā ullaṅghitvā kīḷanti. 'Selenti'ti oṭṭhehi apākaṭaṃ saddaṃ karonti. 'Silāghantī'ti abhitthavanti, ayamvevā pāṭho. 'Paratthā'ti paraloke. 'Anvaṭṭhito'ti anu punappunaṃ aṭṭhito. 'Kalyāṇavimūkhā'ti puññato parammukhā. 'Kāma'nti ekantena. 'Dino'ti varāko. 'Anālayo'ti anālambo. 'Bījaṃ'ti puññabījaṃ. 'Sukhito siyā'ti sukhena ito yāto bhaveyya. 'Pāyāsaṃ amataṃ yaso'ti so ahaṃ pāyāsasaṅakhātaṃ amataṃ adāsiṃ-avasānagāthāyayaṃ, 'patthayavho'ti patthayantā bhaveyyavho. Ayampigāthā upajātināma.

Kapaṇassa vatthuṃ aṭṭhamaṃ.
---------
Navame 'carimālopa'nti sabbapacchimaṃ ālopaṃ. 'Ukkāsitvā'ti ukkāsita saddaṃ karitvā. 'Kākaṇikamatta'nati appakaṃ kaṇikaṃ kākaṇikaṃ, pubbakālika sālisīsantamattappamāṇaṃ kākaṇika

[SL Page 022] [\x 22/]

Mattanti kathenti ekacce ācariyā, kākanikamattannāma aḍḍha māsakanti jātikaṭīkākāra, kākanikaṃ nāma diyaḍḍhavihīti kaṅkhāvī taraṇī ṭīkākārā. 'Bubhukkhitā'ti hottumicchantā. 'Karuṇāpūritantaro'ti karuṇāya puṇṇahadayo. 'Sopī'ti sopi samaṇo. 'Dayāparo'tidayāluko. 'Sudhantaṃ'ti dibbabhojanaṃ. 'Padesarajjamakāsāha'nti padesarajjaṃ ahaṃakāsiṃ-avasānagāthāyaṃ. 'Carimāyapiṇḍiyā'ti pacchimālopassa. 'Savaṇāya dhammassā'ti dhammassa savaṇāya. 'Bahudāyakassā'ti bahudānaṃ dadantassa dāyakassa.

Devaputtassa vatthuṃ navamaṃ.
---------
Dasame 'svātanāyā'ti sve bhattaparibhogo svātano tassatthāya, svātanāyāti sve kattabbassa bhattaparibhogatthāyāti vuttaṃ hotīti vinayaṭṭhakathāyaṃ. 'Pariveṇamahe'ti pariveṇassa nīyyāditadivasekatapūjāya. 'Namadadhiñca paṭalamadhuñcā'ti idaṃ dvayaṃ. 'Vaḍḍhetvā'ti mūlaṃ vaḍeḍhatvā. 'Khuraggeyevā'ti kesoropaṇatthāya sīsakūpadhānaṭhapitamatte evāti saṃyuttabhāṇakā, khuraggeyevātike soropanassāvasānamicchantītikhandhakabhāṇakaṃ. 'Manujāmaranāgāna'nti manusasadevanāgānaṃ. 'Maṃ vinataṃ pāde'ti attano pādadvaye onataṃ maṃ. 'Apicesa mahābhogo'ti apiva eso khattiyo mahantajjhāsayo. "Bhogo byādhimhi jjhāsaye"ti nighaṇḍūsu vuttaṃ. 'Sudassano'ti evaṃ nāmako. 'Dāyādo'ti putto. "Dāyādo banve putte"ti anekatthe vuttaṃ. 'Dhammanimmito'ti puññakammamāpito. 'Aḍḍhappatto'ti adhikamapatto. 'Cha kāmagge'ti chakāmāvacarānaṃ jeṭṭhabhāve. 'Dayito'ti ñātīhi anukampito. 'Patthito'ti mātāpitūhi patthetvā laḍaputto. 'Kammantavyāvaṭoti kammesu vyāvaṭo ussukko. 'Pūgo'ti gaṇo. 'Oraka'nti lāmakaṃ. 'Kāra'nti adhikāraṃ. 'Sattukassā'ti sapattassa. 'Ruṭṭho'ti'kuddho. 'Dvārarodha'nti dvārapidahanaṃ. 'Tapassino'ti tāpasassa. 'Ekāhaṃ'ti ekadivasaṃ. 'Pāpanta'nti taṃ nirayaṃ pāpuṇiṃ. 'Dvārarodhassavāhasā'ti sattuno dvāraniruṅkāraṇā. 'Chandadānenā'ti ruciyayā upāyaṃ akkhātena. 'Revatamaddasā'ti khadiravaniyaṃrevatattheraṃ passi-avasānagāthāyaṃ, 'mahabbhuta'nti 1 mahacchariyaṃ. 'Puññānubhāvacasiriṃsirimata'nti sirisāramahaggatānaṃ sivalittherādīnaṃ puññā
---------------------------------------
1 Mahaggatanti, mahaggataṃ vepullappattunti katthaci.

[SL Page 023] [\x 23/]

Nubhāveca siriṃca sutvā. 'Kusita'nti ālasiyaṃ. 'Kāmatthā'tibhonto kāmatthatumhe chekāti seso dakkhāti attho. Ayaṃ gāthā indavaṃsā nāma.

Sā indavaṃsā khaḷu yattha tā jarā.
Sīvalīttherassa vatthuṃ dasamaṃ.

Yakkhavañcina vagegā taniyo.
Tassa vaggassa uddānaṃ

Yakkha vañcita micchādiṭṭhi pāda piṭhī ca uttaro
Kāvīra paṭṭanaṃ cora ghātako saṇḍupāsako
Kapaṇo deva putto ca sīvalittherena tedasā'ti.
---------
Iti paramavisuddha-pe-atthavaṇṇanāsārabhutā tatiyassa yakkha vacitavaggassa attthavaṇṇanābhutā madhurasavāhinīṭīkā samattā.
.........
Catutthassa mahāsenavaggasasa paṭhame 'manāpabhāva'nti manuñña bhāvaṃ. 'Koṭṭetī'ti udukkhalamūsale hi koṭṭeti. 'Papphoṭetī'ti suppena papphoṭeti. 'Manaṃ patī'ti saddhāsampannacittaṃ nissāya. 'Khīrasāgara'nti evaṃ nāmakaṃ. 'Sannidhi'nti sannicayaṃ. 'Theyyassā'ti theyyaparibhogassa. 'Tatheviṇa'nti taṃ evaṃ iṇa paribhogaṃ anādiyitvā. 'Subheratā'ti puññakamme ratā-avasāna gāthāyaṃ, 'āyāsenakata'nti attano āyāsenakataṃ kammaṃ. 'Mantvānā'ti ñatvā. 'Kare'tī kareyya. Ayaṃ gāthā kumāralalitā nāma.

Kumāra lalitā jasagā.
Mahāsenarañño vatthuṃ paṭhamaṃ.
---------
Dutiye 'abhayuttaracetiye'ti evaṃ nāmake. 'Adhotāsate'ti aparisodhite pupphāsane. 'Bhagavantasasā'ti bhāgyavantassa, bhagyavantassātipi pāṭho, sirimattassātyattho. 'Sāsirūpī'ti sāsurūpī āsi. 'Morova labhatephala'nti moroviya kammasarikkhakaṃ phalaṃ labhate. 'Lalanānanāti'ti vicittamukhāni. 'Calalocanāti'ti calitacakkhūni. 'Taruṇāruṇānī'ti taruṇasuriyassa viya aruṇavaṇṇāni, 'calitādharāṇī'ti niddhūtavadanāni(hatthapādādīhi sahitāni sametāni.) 'Manujo'ti jano. 'Nettapiya'ntī cakkhupiyaṃ.

[SL Page 024] [\x 24/]

'Nicajāti'ti hīnajātikampi. 'Sametī'ti samāgacchati. 'Chamāyamattikāti bhumiyaṃ mattikā. 'Cāmīkarajātikāyā'ti cāmakaro vuccati suvaṇṇavaṇṇosuvaṇṇavaṇṇatāya haṃso'pivāmikaro,suvaṇṇa haṃsoti attho, tassa jāti cāmikarajātikā suvaṇaṇahasenāti attho. 'Sigāladhenū'ti sigālanāmikādhenusigālīti attho. 'Sihavarenā'ti carakesarasīhena. 'Kāmeti'ti mamadhītā kulasampannameva kāmeti piheti. 'Anupakkuṭṭho'ti agarahito. 'Gandhabba'nti gandhabbasippaṃ. 'Sarasenā'ti sahanavanāṭakarasena. 'Kiñciapanetvā'ti thokaṃvicaritvā. 'Kambalahaddapīṭhe'ti kambalapariyonaddhesugandharasa bhaddapīṭhe. 'Dasanaraṃsinā'ti dantappabhāya. 'Surattādharenā'ti surattadantāvaraṇena. 'Mandahasita'nti mandahasanaṃ. 'Raññosakāsā'ti rañño nivesanā. 'Āpade'ti upaddave. 'Lalanā'ti vilāsamantā. 'Kāmalālayā'ti kāmalā vuccati kāmalābho attano kāmena paresampihetīti katvā tassālayā kāmalābhālayāti vattabbe hakāralopavasena kāmalālayāti vuttaṃ. 'Nilakkhīcaṇḍakaṇḍehī'ti nīlakkhisaṃkhātehi kakkhalakaṇḍehi. 'Vikhaṇḍesi'ti vilekhayī. 'Mukhambuje'ti mukhapadume. 'Sattā'ti laggā. 'Mamanettamadhubbatā'ti mama cakkhudvayamadhukarā. 'Nasarantā'ti na gacchantā. 'Tatthevā'tī mama cakkhuvayamadhukarā. 'Nasarantā'ti na gacchantā. 'Tatthevā'ti tattha evassā mukhambuje. 'Te'ni madhukarā. 'Sahevatehi'ti madhukarehi saheva. 'Ullaṅghauddhato'ti ullaṅghamiva uddhato hutvā. 'Lajjāgambhiraparikha'nti hirisaṃkhātaṃ gambhīraparikhaṃ. 'Dhitipākāramuggata'nti paññāsaṃkhātaṃ uggataṃ pākāraṃ. 'Candanassā'ti candanasārassa. 'Agammagamanā-ti agantabbaṭṭhāna gamanahetu. 'Narānaṃ durato yāti siri'ti manussānaṃdurato siri apa gacchati. 'Kitticāyubalaṃbudhi'ti kitti ādayo pi agammagamanā apagacchanti. 'Ayasaṃcasagacchati'ti soagammagamanāayasañcapappoti. 'Amejjhe'ti medhinobhāvo mejjhaṃ, namejjhaṃ amejjhaṃ tasmā bālāti attho, dummejjhātipipaṭhanti. 'Thiratana'ntī itthiratanaṃ. 'Yuvāka'ti yuvatī. 'Dukakulā'ti kucchita kulato api. 'Gāhiyā'ti gahanīyāeva. 'Guhāsayo'ti * kāmasaṃkhātassa guhāsayassa nivāso. 'Narādhamo'ti caṇḍālamanusso nihīnapurasovā-avasāna gāthāyaṃ, 'ayoniso'ti ñāṇena apaccavekkhitvā, adhotāsane pupphapūjākaraṇena. 'Īdisaṃgati'ntiīdisaṃ phalanippattiṃ, ayaṃ gāthāindavaṃsā nāma.

Suvaṇṇa tilakāya vatthuṃ dutiyaṃ.
---------------------------------------
* Guthāsayo'tipi dissati.

[SL Page 025] [\x 25/]

Tatiye 'vissamiṃsū'ti kilamathaṃ vinodayiṃsu. 'Yatthāsino'ti yasmiṃbodhirukkhamūle nisinno. 'Jesi'ti ajesi. 'Sasenaṃ makaraddhaja'nti senāsahitaṃ makaraddhajavantaṃ devapaputtamārabbha, sohi makarasadisattā makaraddhajoti laddhanāmo. 'Padamakopayanti padaṃ akopayanto. 'Sattarattindiva'nti sattāhaṃ. 'Nettatalanīrajaraṃsitā'ti vimalanīrajaraṃsinā nettadvayena. 'Nettālipālipātanā'ti nettā iva alī nettāli, pakkhasaṃkhātamadhukarā, nettālinaṃ pālinettālipāli, tesaṃpātanā nettālipālipātanā. Mecakākārapattehī'ti memacakaākārapattehi. 'Sikhaṇḍi viyā'ti mayūro viya. 'Bhātī'ti jotalati. 'Yo'ti yo bhagavā. 'Surapādapovā'ti devānaṃ kapparukkho viya. 'Ya'nti adāsiṃ. 'Ettha kānane'ti imasmiṃ vanasaṇḍe. 'Me gatta'nti mama sarīraṃ. 'Nivatthamalitambara'nti malinavatthanivatthaṃ. 'Cikīṇṇaphalitaggehi kesehi'ti induyasuttakoṭṭhāsehi ākiṇṇakesehi, indriyasuttaṃ hi dālinanti vuccati. 'Viralākula'nati viralañceva ākulavikulava. Ūkāguthapaṭikkula'nti ūkāguthehi paṭikkulaṃ. 'Āpajjana'nti āpajjanaṃ mama siraṃ. 'Sunīlamududhammilla'nti sunīlaṃ ceva muduṃca dhammillayuttaṃ. 'Yamubbahe'ti samāvahāmi-avasānagāthāyaṃ. 'Kapaṇā'ti varākā. 'Thūlakuñcelakenā'ti thūlapilotikasāṭakena. 'Pūjāparā'ti pūjāparāyanā. 'Sammā'ti sammāpakārena ālapanaṃ vā etaṃ. Ayampi gāthā vasantatilakā nāma.

Kapaṇāya vatthuṃ tatiyaṃ.
---------
Catutthe 'orabhāge'ti heṭṭhā bhāge parabhāgeti vā. 'Gamanāyana'nti gamanīyaṃ ayanaṃ, gantabbamaggoti attho. 'Dhotamuttāsamābhāyā'tidhotamuttāsamāya setaābhāya. 'Dussatoraṇapantiyo'tidussehi lambitānaṃ toraṇatthambhānaṃpantiyo. 'Kaladhotahemaramhādinānātoraṇapantiyo'ti ettha ramhāti cūlakadaliyo, loke pupaphakadalīti vuttā, ādisadedana taruṇatālanālikerabhujapattādayo saṅgahītā, rajatasuvaṇṇarambhādihi olambitānaṃ nānātoraṇānaṃ pantiyoti adhippāyo. 'Anekatoraṇupari toraṇā'ti anekatoraṇānaṃ upari ussāpitatoraṇā,

[SL Page 026] [\x 26/]

'Kusumagghikā'tipupphagghikā. 'Dīpitā'ti jalitā. 'Padumuppalasantīrapupphapallavalaṃkatā'ti padumaṃ ca uppalaṃ ca santīraṃ ca padumuppalasannīrāni, sannīraṃ vucacata kalhāraṃ, pupphaṃ ca pallavaṃ ca pupphapalavāni, padumupapalasananīrāni ca tāni pupphapallavāniceti padumuppalasannīrapupphapallavāni, tehi alaṃkatāni padumuppala sannīrapupphapallavalaṅkatā. 'Ghaṭamālāyo'ti mahācāṭipanatiyo. 'Yogandhavārīhi'ti sugandhajalehi. 'Vanamāsī'ti rukkho āsi. 'Ketavo'ti mahāketu. 'Mandamandasamīraṇā'ti mandamanderitvātā. 'Pādapathe'ti pādanikkhipanārahe pathe. 'Sattasammaṭṭabhumiya'nti rajohatupahatāyavārinā siñcitasammajjitabhumiyaṃ. 'Lājādipavapupphānī'ti lājādikānī pcavidhāni pupphāni, porāṇāpanāhu:-

Nandiyāvaṭṭamakulaṃ mallikāmakulaṃ tathā
Dabbatīṇañca siddhatthaṃ lājapañcamakānime'ti:-

'Caturā'ti hāvabhāvalīlā imehi catuhi vaṇṇasaṇṭhānavilāsa bhāvehi iti cāturiyehi samantāgatā nārīti jātakaṭīkākārā, athavā cāturāti chekā dakkhā. 'Rasabhāvanirantarā'ti naccādi rasabhāva puṇṇā. 'Kaṃsa'nti ekaṃ turiyavisesaṃ, taṃ pana vaṃsa gahaṇeneva saṃgahītaṃ. 'Vaṃsādī'ti susiragaṇeva, ādisaddena sesaṃ ātataṃ vitataṃ ātatavitatantī tisso turiyajātiyo saṅgaṇhāti. 'Gāyaketthā'ti gāyakā etthāti chedo. 'Layānugata'nti rāgādilayānugataṃ. 'Sādhuvādehī'ti sādhukāranigghosehi. 'Bherīnaṃ titadehivā'ti bherīnaṃabhinādehi ca. 'Karīta'nti hatthīnaṃ. 'Hayāta'nti assānaṃ. 'Heyayitehi'ti bhesetisaddaṃ kurumānehisaddhiṃ. 'Nekaviṭaṅkasaṅghehi'ti anekasatehi viṭaṅka gaṇehi. 'Sokarihi'ti sokaarihi, athavā sokarihīti so maggo karihi hatthihi ākulo. 'Aḍhamaṅgalamuggayahā'ti chattacāmarādiaṭṭhamaṅgale uggayaha. 'Pamādā'ti nāriyo. 'Papāhi'ti udapānehi. 'Sinānattha'nti maggasiñcanatthaṃ. 'Pokakharañño'ti pokkharaṇīyo. 'Batā'tikhaṇitā. 'Ṭhapetvāna mahāgaṅga'nti mahāgaṅgā aññatra yaṃkici idhamettha natthiti adhippāyo. 'Yassatthāyā'ti yassā gaṅgāya atthāya. 'Lambanāti dvā'ti ālambanāni. 'Mānenupatthaṅacetayā'ti mānena upatthdhamanasā. 'Māmānassavasīhothā'ti tumhe mānavasīkā mā hotha 'mātopalālito'ti mānena ālulīta mano. 'Makkaṭo'ti makkaṭo viya. 'Nibbaṇā'ti cāṇasaṅkhātā vanato nikkhantā hotha, tenāha bhagavā "vanaṃ chindatha mārukkhuṃ vatato jāyate bhaya"nti ādi. 'Karajakāya'nti

[SL Page 027] [\x 27/]

Ettha karaṃ vuccati mātusambhavaṃ sonitādi, karato jāto karajo karajo evakāyo karajakāyo, tasmiṃ:-avasāna gāthāyaṃ. 'Sadevakāta'nti devatāsahitānaṃ manussānaṃ. 'Āyayatate'ti sukhette, ayaṃ gāthā vaṃsaṭṭhā nāma.

Vadanti vaṃsaṭṭhamidaṃ jatājarā.

Indaguttattherassavatthuṃ catutthaṃ.
---------
Pañcame 'kusinārāyaṃ upavattane'ti kusinārāyaṃ pacchima dakkhiṇadisābhāge. 'Ahateta vatthenā'ti abhinavena balimakkhitasāṭakena. 'Ayasāyadoṇiyā'ti suvaṇṇadoṇiyā. 'Tiṇisākhapupphāti'ti tīṇi sākhāpabuddhapupphāti, evattāmakātīti vā, keci sātapupphātītipi paṭhanti. 'Baravātenā'tī kharena udaravātābādhena. 'Tamaha'nti taṃ ahanti chedo. 'Paribhāvita'nti sugandhitaṃ 'madhubbatatiyevitā'ti madhukaratisevitā. 'Piñjarītā'ti piñjara vaṇṇitā. 'Ima'nti mama sarīraṃ. 'Mohetā'ti mohajālena. 'Pūtibhūtaṃ kalebara'nti purāṇatacaṃ pahāya gatorago pamaṃ sarīraṃ. 'Apaviddha'nti chaḍḍhitaṃ. 'Kuṇapālayaṃ'ti asītikimikulāvāsabhutaṃ. 'Upāyanenā'ti upāyātena. 'Taṇhāyaññāṇatā aho'ti taṇhāya aññāṇatā acchariyaṃ. 'Maha'nti pūjaṃ. 'Bhāsamānaṃ'ti jotayamānaṃ. 'Udikkhaphā'ti oloketha. 'Anumatta'nti paramānubhedamattampi. 'Hātaṃ'ti taṃ phalahānaṃ nahoti:osānagāthāyaṃ. 'Bhutī'nti sampattiṃ 'sāta'nti kantaṃ. 'Kāmatthacekatthā'ti tumhe ce kāmayatha puññāni kattha karitthāti. Ayampi gāthā upajātināma.

Sākhamālepūjikāya vatthuṃ pañcamaṃ.
---------
Chaṭṭhe 'dānassedaṃ'ti dānassa idanti chedo. 'Divasampatī'ti divasaṃ nissāya. 'Pupphaphalapallavehi'ti pupphehi caphalehi ca pallavehi ca pupphaphalapallavehi, komalapattehi ca.'Cinatā'ti vinātā, ayameva vā pāṭho, uddhatātyassattho. 'Akaddamātinnasupatitthehi'ti akaddamehi anupubbaninnehi titthehi. 'Nāpi'ti naahosi. 'Purātanaṃ'ti porāṇaṃ. 'Adāsī'ti dadāsi. 'Patthaṭanti pattharitaṃ. 'Patthodanenā'ti patthappamāṇena odanena, ekapattho nāma pakatinālīti jātakaṭīkākāro:-osānagāthāyaṃ. 'Dānatvaya'nti dānānugataṃ maggaṃ. 'Mākatthā'ti mākarittha. Ayamapi gāthā upajāti nāma.

Moriyabrāhmaṇassa vatthuṃ chaṭṭhamaṃ.

[SL Page 028] [\x 28/]

Sattame osānagāthāyaṃ, atrajesu pemaṃ chetvāna idha mānuse evaṃ dānaṃ dadanti ko nāmasamiddho narodānassa phalaṃ saranto dānaṃ nādāsiadāsi yevāti attho. Ayampi gāthā upajāti nāma.

Puttavatthuṃ sattamaṃ.
---------
Aṭṭhame 'malayavāsīna'nti evannāmake dese vāsīnaṃ janā naṃ. 'Ekā ceṭakā'ti ekā kuladāsi kumārikā. 'Sahayā'ti turitā. 'Vissandayanto'ti ghaṭṭāpento. 'Mukhato'ti pattāmukhā. Puṇṇañcā'ti pattapūraca. 'Uppatītañcā'ti mukhato galitvā patta passelagagitañca. 'Paṇidahi'ti paṇidhānamakāsi. 'Āṇā'ti mama āṇā pavatti. 'Cumbaṭakaṃ katvā'ti pattaṭhapanatthāya cumbaṭākāraṃ katvā. 'Bhubhujo'ti rājā. 'Pavāṇī'ti sundarakathā. 'Subbatā'ti sundaravatā. 'Icchadā'ti icchaticchatadā. 'Madhudo'ti ma dhu dāyako. 'Nigrodho'ti nigrodhasāmaṇero, so hi bindusārarañño ceṭṭha puttassa sumanarājakumārassa puttoti, idaṃ hi samantapāsādikāyañca vuttaṃ. 'Tisso'ti devānaṃ piyatisso rājā. 'Pāravādiko'ti parasamudde khipāhītipaccekabuddhassa evaṃ vādako. 'Uppalaṃva yathodake'ti ettha rassakatena vāsaddena uppalaṃvā yaṃ kiñci kumudaṃ vā jalajaṃ pupphajātaṃ vā samucecati. 'Aññātaṃ tātā'ti tāta tava vacanaṃ mayā ñātaṃ. 'Pariyosāpehi'ti bhātuyā dinnāya pattiyā anumodanassa vipākena. 'Aseso-ti asiesoti chedo. 'Dantaponakiccaṃ'ti dantasodhanakiccaṃ. 'Agadāmalakaṃ'ti dibbosadhaāmalakaṃ. 'Titthūsakāti'ti niggatathusakāni. 'Kūṭaṃpaharantī'ti kūṭaṃ bhindanti. 'Salilatala'nti saratalaṃ. 'Akkhipūjaṃtāmā'ti akkhinā anaññavihitakaṃ katvā olokana pūjaṃ. 'Bāhirakapāsaṇḍa'nti kilese pāsaṇḍentīti pāsaṇḍā, tannāmakaṃ bāhirakapabbajitaṃ. 'Paṇḍaraṅga'nti haliddirāgavatthanicatthaṃ pabbajitagaṇaṃ. 'Atiharathā'ti ānetha. Cetiyenipatitakuddālo'ti cetiyaṃ bhindituṃ paharitakuddālo. 'Sudhābhūmī'ti sudhāya katabhumi. 'Kaṭṭharūpakātī'ti kaṭṭhamayayantarūpāni. 'Paricaraṇakadhātu matta'nti tattha puññaṃ katvā devamanussehi upaṭṭhātabbaraha dhātuṃ ṭhapetvā. Dāyādo'ti pituhi dinnadāyaṃ ādadāti gaṇhātīti dāyādo, putto tyattho. "Dāyādo bandhave putteti nighaṇḍusu vuttaṃ. 'Puttānaṃ mana'nti ettha putto cadhītā ca puttāti ekasesenavuttaṃ puttadhītarānaṃ manantiattho. 'Uppabbājetvā,ti gihībhāvaṃpāpetvā. 'Yati'ti bhikkhavo. 'Tinna'nti pubbāparamu

[SL Page 029] [\x 29/]

Ñcanasaṅkhātānaṃtissannaṃ cetanānaṃ. "Sampuṇṇattā" ccādīsugāthāsu samapuṇṇattā madhuppado vānijo sabbattha bhave sabbadā kāle sabbasampattiṃ. 'Abhisambhuṇī'ti anuhosi. 'Muṭasīvaraññe'tī muṭasīvarāje. 'Suto'ti putto. 'Dasaputtesu'ti niddhāraṇe sattami. 'Sama'ntisaha.'Nidhayo'ti mahānidhī. 'Bhinananāvāgatāticā'tivānijakānaṃ bhinnanāvāya ṭhitāni.* 'Tatra jātāti cā'ti tasmiṃ ratanākarejātāni. 'Ratanānī'ti. Kahāpanāni 'nisso'ti ekā latāyaṭhi ekā pupphayaṭhi ekā sakuṇayaṭhiti tisso. 'Tāsu'ti tāsu tisu yaṭhisu. 'Etthā'ti etīssaṃ latāyaṭṭhiyaṃ. 'Kakudhaphalākatikā' ti kakudhaphalākārā, ākatasaddohetthaākāravācako; padumākatītiādisu viya. 'Iccetā'ti iti etā muttāti yojanā. 'Samuddā'ti samuddato. Sabbaṃ puññavimbhita'nti sabbapuññassa vimhayakaraṃ, vījambhitanti vā pāṭho, sobhayānanti attho. 'Naruttamaṃ'tisahāyarājānaṃ ālapati. 'Vajāhī'ti gacchāhi. 'Attasattamo'ti attānaṃ sattamaṃkaronto, tenāhu:-

"Mahindo nāma nāmena saṅghatthero tadā ahu
Tato iṭṭiyo uttiyo bhaddasālo casambalo
Sumaṇo sāmaṇero cachaḷabhiñño mahiddhiko
Bhaṇaḍuko sattamo tesaṃ diṭṭhasacco upāsako
Ete nāgā mahāpaññā jambudīpā idhāgatā'ti":-

Kadāte āgatāti ce sammāsambuddhassa parinibbāṇato dvinnaṃ vassasatānaṃ upari chattiṃsatime vasse āgatāti vinayaṭṭhakathāyaṃ. 'Migava'nti migavadhaṃ. 'Pamattaṃ vijjhitu'nti pamattaṃ attānaṃ ajānantamigaṃ vijjhituṃ. 'Isivātapaṭivā to'ti isinaṃ nivāsana pārupanavātena paṭivāto hutvā. 'Rukkhopamādinā'ti ettha ambarukkhūpamena. Therokira cintesiayaṃ rājā paññāveyyatto nukho udāhu noti ekaṃ samīpe ṭhitaṃ ambarukkhaṃ sakkhiṃ katvā pucachi, ko ca nāmāyaṃ mahārāja rukkhoti? Ambarukkho bhanteti, imaṃ ambarukkhaṃ ṭhapetvā aññe ambarukkhā atthiti? Atthi bhantaiaññe anekāambarukkhāti, imaṃca ambarukkhaṃ aññe ca ambarukkhe ṭhapetvā aññe rukkhā atthiti? Atthi bhantetiaññe panasādayo anekārukkhāti, atthipana mahārājaaññe ambarukkhe ca anambarukkhe ca ṭhapetvā aññe rukkhāti? So yeva bhante ambarukkho ti, evamādinā upamānena tassa paññaveyyattiyaṃ aññāsi, tenāhu. 'Tassapaññā
---------------------------------------
* "Bhaṇḍanāvāgatānica" katthaci dissati.

[SL Page 030] [\x 30/]

Veyyattiṃñatvā'ti ādi. 'Mahipassā'tirājino. 'Mahāmatī'ti mahāpañño thero. 'Aḍḍhateyyānī pānasahassānī'ti pacasatādhikānidvisahassapāṇāni. 'Aḍḍhanavapamāṇaṃ pāṇasahassa'nti pañca satādhikā aṭṭhasahassajanā. 'Bodhateyyambuje'ti bodhaneyya padume vikāse phalle akāsi. 'Kumudākare'ti kumudavane. 'Pāravādikadosenā'ti parasamudde khipāhīti vādassadosena. 'Jāteva'nti ayaṃ majjhimo bhātiko vānijo jāto. 'Parasāgare'ti laṅkādīpe. 'Issaro'ti rājāhutvā. Osānagāthāyaṃ:- 'phalatī'ti phalaṃdeti. 'Yoniso'ti ñāṇena. 'Kubbathā'ti karotha. 'Ye'tyādisu ye sappurisā yattha katthaci gantvā nasovanti tādisekamme kubbathāti seso. Ayampi gāthā upajāti nāma.

Tehātikamadhuvānijakānaṃ vatthuṃ aṭṭhamaṃ.
---------
Navame 'sāsanotārabhuto'ti sāsanassa otiṇṇabhuto. 'Mahāsobha'nti mahantaṃ āvāṭaṃ. 'Maruttarukkho'ti māruta rukkho, ayameva vā pāṭho, āravadhārukkhottyattho. 'Sukkhapāribhaddadaṇḍaka'nti sukkhaṃ kovilāradaṇḍakaṃ pasavanto upavinanto. 'Nibandhantī'ti vācāya ativedhenti. 'Cakkavatti'nti cakkavattibhāvaṃ. 'Mahābhītikara'nti mahantaṃ bhesmakaraṃ. 'Makaraddhaja'nti mārasenaṃ. 'Palāpaya'nti palāpayanto. Kile sārisahassa'nti diyaḍḍhasahassakilesārayo. 'Nayanaṃsujalasekehī'ti pākaṭo. 'Ratanādīhi'ti ratanagharādihi. Nirāmayo hotī'ti ārogo hoti. 'Paccatthecā'ti diṭṭhadhamme ca. 'Paratthacā'ti paraloke ca. 'Tadattha'nti taṃ atthaṃ. 'Upāsanīya'nti upaṭṭhātabbaṃ. 'Yā'ti yā nārī.'Tiṇṇakaṅkhā'ti buddhe dhamme saṃghe ca tiṇṇavicikicchā. 'Jala'nti obhāsettī. 'Nīladhammillabhārā'ti sunīlamudusiniddhakesabaddhabhāradharā. 'Soṇṇadolābha savaṇā'ti suvaṇṇadolāsamāna kaṇṇā. 'Subhapayodharā'ti sundarathanavayadharā. 'Sataraṃsihi sasammissasajjhāmbusamādharā'ti sajjhu vuccati rajataṃ sarīraraṃsīhi missata rajataambudasamādharā.'Paragali'ti bhassī. Avasānagāthāyaṃ:-'duminda'nti dumarājānaṃ bodhirukkhaṃ. 'Samapūjita'nti animisehi akkhihi suṭṭhupūjitaṃ. 'Sabhāgavā'ti so puññassa bhāgī. 'Atītiko'ti niddukkho. Ayaṃ gāthā bhaddikaṃ nāma.

Nanaralahugurūhi bhaddikā.

Bodhi rājadhitāya vatthuṃ navamaṃ.
---------

[SL Page 031] [\x 31/]

Dasame 'vanakammikenā'ti vane kammakārakena janena. 'Vaṭṭita'nti vaṭṭīkataṃ. 'Sāmaṇeragatenā'ti sāmaṇere pavattena. 'Sikhā'ti kesabaddhā. 'Paṇṇasuciyā'ti mahāsūciyā. 'Potthaka'nti rittapotthakaṃ. 'Anenā'ti atatano sunakhikāle ālo padānena. 'Dhīrā'ti taṃ ālapati. 'Tava dāsikā'ti tava dāsi. 'Sukhitā'ti sukhāpitā. 'Issaro'ti adhissaro. 'Tādisi'ti taṃ sadisā. 'Jānāsi'ti jānissasi. 'Bhikkhitvānā'tibhikkhāya caritvā. 'Aladdhagocarā'ti aladdhāhārā āsi. 'Tiyaddhesu'ti pahāya atatahiteti chedo:-avasānagāthāyaṃ. 'Tiyaddhesu'ti atītadhāanāgataddhā paccuppannāddhāti tīsu addhesu. 'Añña'ntī aññaṃ paṭisaraṇaṃ. 'Icchitatthadāyaka'nti icchiticchitadātaraṃ. 'Surapādapa'nti kapparukkhasadisaṃratanattayaṃ ayampi gāthā bhaddikā nāma.

Kuṇḍaliyā vatthuṃ dasamaṃ.

Mahāsenavaggo catuttho.
---------
Tassa vaggassa uddānaṃ.

Mahāseno casuvaṇṇa tilakā kapaṇā tathā
Indagutto sākhamālā moriyabrāhmaṇopi ca
Madhuvānijako puttamārako bodhidhītu ca
Kuṇḍaliyāti catuttha vagge vatthudaseritāti.

Itiparamavisuddha-pe-catutthassa mahāsenavaggassa atthavaṇṇa nāsārabhutā madhura rasakavāhinī ṭīkā samattā.

Ettāvatā catuvaggaṭṭhitā samacattālīsavatthupatimaṇḍitā jambu dīpuppatti vatthukathā niṭṭhitāti.

Dhammasoṇḍo tu paṭhamo nandirājā ca dutiyo
Tatiyo yakkhavacitavaggo catutthameva ca,
Mahāsenoticattāro vaggā hi jambudīpikā
Samatāḷīsavatthumhi maṇḍitā niṭṭhitādhunāti.

Jambudīpupapatti vatthukathāniṭṭhitā.
---------

[SL Page 032] [\x 32/]

Sīhaladīpakathā kathiyanti.
---------

Idāni sīhaladīpuppattivatthūni kathiyante. Sīhaladīpuppattiyamhi chavaggā saṭṭhivatthūni, vaggesu paṭhamo migapotakavaggo, vatthusu migapotakavatthu ādi, migapotakavatthumhi ayamānupubbikathā veditabbāti attho.

'Uddalolakavihāraṃnāmā'ti evaṃ nāmakaṃ vihāraṃ. 'Vihāropavane'ti tassa vihārassa upavattane vane, pacchābhāgeti attho. 'Padose'ti suriyatthaṃgamitamatte. 'Migabhutenattanā'ti purimabhave atatanā migabhutena. 'Buraggeyevā'ti ettha kesorohanatthaṃ khuradhārāya aggo ṭhapitamatteyevāti attho, taṃ saṃyuttaṭṭhakathāyaṃ vuttaṃ; vinayaṭīkāyaṃpana "pubbahetusampanno katābhinīhāro kusalaputetāpaṭhama kesavaṭṭiyā oropanakkhaṇ sotāaipattiphale patiṭṭhahi, dutiyāya kesavaṭṭiyā oropiyamānāya sakadāgāmiphale, tatiyāya anāgāmiphale, kesānampana oropanaṃ ca arahattaphalasacchakiriyā caapacchā apure ahosi, taṃ sandhāyetaṃ vuttaṃ khuraggeyevā"ti. 'Parimajjanto'ti idhaṭṭhito dvādasacattāḷisasahasasayojane ākāse ṭhitaṃ candamaṇḍalaṃ paramasanto. Gāthāsu bhante yo puriso gantvā tiraṭṭho mahodadhiṃ disvā apaññavā sakalasamuddoti saññāyaayaṃ samuddo mayā diṭṭhoti bhāsati, evameva yathā idha sāsane yo bhikkhu keci kilese attano jhānabalena vikkhumbhitvānapi aṇḍuvaṃ kuppadhammaṃ ñānabalaṃ laddhāna so kilesānaṃ appahantvāna laddhatthosmiti adhimānavasena maññati; tatheva yo bhikkhu taṇhādāsavyatho taṇahādāsabhāvaṃ gato amutto yeva taṇhāyavase vattati, yo bhikkhu alakkhiṃ nissirīkaṃ bhīmaṃ anapāyiṃ ananthadaṃ taṇhaṃ pajaheyya, so bhikkhu mārabandhanā muttoti mātulassa ovādaṃ adāsi. 'Tayajjā'ti tayā ajja. 'Disvā'ti katvatthe tvāppaccayo. 'Paṭiviṃso'ti attapaṭiviṃso. 'Ubhiṇṇaṃ yevā'ti amhākaṃ ubhiṇṇaṃ yeva. 'Pattacīvaramādāyā'ti hatthena pattaṃ kāyena cīvaraṃ gahetvā:-avasānagāthāyaṃ, desentānaṃ bhikkhūnaṃ saddamatte nimittaṃ viciniya dhammaṃ.

[SL Page 033] [\x 33/]

Saññaṃ laddhā manujavibhavaṃ ca puññapapavattiṃ ca; labhanti, matimā bunddhe saddhaṃ vihitaṃ katvāsādhu sutvāna ito cuto muninā vaṇṇanīye vimāne kiṃ naramati,? Ematevāti athā; aaiyaṃ gāthā vuttisaññāvasena mandākkantānāma, chandasaññāvasena acacaṭhī nāma, mahantatagagavasena hi vandākakantā, garulahuniyamena ca, sattarasakkharavasena caacacaṭhi, tenāhu:-

"Akkharaniyamo chandaṃ garulahuniyamo bhave vutatī"ti:-

Itoparesupi esevanayo, ayaṃ gāthā pana osānagāthā, anusāsinītipi vattuṃ vaṭṭati.

Mandākkantā mahanatatagā go yugutvassakehi.

Migapotakavatthuṃ paṭhamaṃ.
---------
Dutiye "hirañña suvaṇṇādinekavibhavasamākiṇṇaisasarajanasamuhayamākula"nti hiraññasuvaṇṇamaṇimutatāveḷu riyādi anekasampattīhi samākiṇṇabhutaissarajagaṇe hi samākulaṃ. 'Naccagītavāditehi niccaṃ janamanonandana'nti naccehi ceva gītehi ca vāditehi ca niccā janānaṃmanonandanakaraṃ. 'Nirantaradānakīḷāpasutānekajanākula'nti satataṃ dānakīḷāsu pasutehi anekajanehiākulaṃ; dhammaṃ soṇḍenti kāmentīti 'dhammasoṇḍā, dhammakāmāti attho. 'Bhumaganāmatthakāhitarajatakirīṭamivā'ti bhūmibhāgasaṅkhātāya aṅganāya vanitāya matthake alaṅkatarajatamakuṭamiva. 'Anaññavihitā'ti aññavihitā ahutvā. 'Nibbiso'ti vigataviso. 'Kibbisa'nti kaṭukavisaṃ; osānagāthāyaṃ. 'Kibbisaṃ cāpahātī'ti kibbisaṃkaṭukavisaṃputtassaapahāti. 'Divijamanuja'nti devalokajañcevamanussalokajañca, ayampi gāthā mandākkantā nāma mabhanatanagagayuttāti.

Dhammasutaupāsikāya vatthuṃ dutiyaṃ.
---------
Tatiye 'osaranti'ti sannipatanti. 'Tiṇatthamhe'ti vaṃsarūkkhatthamhe, "tiṇalatānigghoso"ti ādisu viya bahisāratālanālikeravaṃsādayo tiṇanti saṅkhaṃ gatā. 'Ṭhānokāya'nti ṭhitokā sañceva nisinnokāsava. 'Romacitagatto'ti uddhaggalomasarīro. 'Sappo'ti nīlasappo, siluttoti vadateva, ghorānasappo tipi pāṭho, ghoraṃ ānaṃ visaṃassāti ghorāno, kaṇhasappoti

[SL Page 034] [\x 34/]

Attho. 'Nisidatamaṃsa'nti nisīdanakuṭamaṃsaṃ, ānisadamaṃsanti pāṭhopi sundaro. 'So āvuso visaṃ mesāvasesa'nti so āvuso me sarīre visaṃ sāvasesaṃ atthi. 'Ta'nti taṃ visasesaṃ. 'Tassā'ti tasasa bhagavato, katatari sāmivacanaṃ. 'Payātu'ntiapetuṃ vigaliyatthañca. 'Dhammo'ti pālidhammo. 'Tarovā'ti taro iva mahāpalavova. 'Mahāgado'ti mahosadhova. 'Macacujarāpahāṇo'ti maccujarāsaṅkhātāmayappahāṇo. 'Sabbītināsāyā'ti sabbūpadadavanāsāya. 'Sabbadānenā'ti sabbassatiloke atthassa dānena. 'Cintāmaṇi bhaddaghaṭovā'ti cintāmaṇi viya ca akkhayadibbabhattapuṇṇavāṭi viya ca. Avasānagāthāyaṃ. 'Pāpesāghaṃvisamatibhusa'nti yo bhikkhu atibhusaṃaghaṃ vināsaṃ pāpesi. 'Bhavatā'ti vipallāso, bhavantā tyattho. 'Dadatī'ti dassati. Ayampi gāthā mandākkantā nāma.

Kuḍḍarajjavāsittherassa vatthuṃ tatiyaṃ.
---------
Catutthe 'gāmantasenāsana'nti gāmante katasenāsanaṃ. 'Pidhāyā'ti thaketvā. 'Kampamānahadayo'ti dayāya kampamānasadayo, no utrastatāya. 'Na taṃ so sarate coro'ti mittadubhitāya taṃ upakāraṃ nasarate. 'Core'ti corena. 'Attano dhamma'nti attanovālasabhāvaṃ. 'Kaṅkhanti'ti saṃsayaṃ karonti. 'Yo sā'ti yo sunakho, idha sāsaddo sunakhavācako ākārantapulliṅgo, yathā "yattha sā upaṭṭhito hoti" tica, 'sā ca vārenti sukara"nti ca. 'Adosovā'ti aduṭṭhoyeva, avasānagāthāyaṃ. 'Paṭhamasamaye'tī paṭhamavaye. 'Pañcakāmānugiddho'ti rūpādike paṃcakāmaguṇe anugiddho. 'Mada'nti dappaṃ. 'Tihavavibhava'nti bhavavibhavakaraṃ nibbāṇaṃ. Ayampi gāthā mandākkantā nāma.

Āraññakamahābhayattherassa vatthuṃ catutthaṃ.
---------
Pañcame'dhanāgamana'nti dhanassādhigamanakāraṇaṃ. 'Cetiyasandhi'nti cetiyassa cayasandhiṃ, taṃ kira ājānanto koci bhindituṃ nasakkoti. 'Āghāyā'ti āghāyitvā. 'Virajjantī'ti gandhaṃ yeva virajjanti, kuṇape suṭṭhu rajantīti yojanā. 'Saṃsārakhāṇukā'ti saṃsāre nikhātakhāṇusadisā bālā. 'Rogahārito'ti bhisakkā. 'Bhedamupatetī'ti vibhavaṃ vināyaṃ neti. 'Yātī'ti upagacchati.

[SL Page 035] [\x 35/]

'Sambuddhāga mapotthaka'nti sambuddhavacanalekhanapotthakaṃ. Osānagāthāyaṃ. 'Amarā'ti devatāyo. 'Akatasukatā'ti akatakallyāṇā, ghorāpāyaṃ gacchantevāti sambandho. "Hagatha bhajathāsuññapuññānī"ti apuññaṃ jahatha puññāni bhajatha. 'Paññā'ti paññāvanto. Ayaṃ gāthāpi mandākkattā nāma.

Sirināgassa vatthuṃ pañcamaṃ.
---------
Chaṭṭhe 'tāḷavatukkamhī'ti tāḷacatukkevane. 'Sudassanapadhānasālāyā'ti sudassananāmāya padhānasālāya. "Teso" tyādi gāthāsu, tissa eso upāsako tavapitāvā bhātāvā mātulovā na hoti, tava ñāti suhado ca diṭṭhasambhattako diṭṭhamitto ca sambhattena daḷhamitto ca nahoti, tassa koci upakāropi puretayā kato natthi, so taṃ bhavantaṃ sīlavantanti ñatvā tuyhaṃ aṭṭhakahāpaṇagghanakaṃ bhojanaṃ dassati, yadi tvaṃ tassa mahantataraṃ ānisaṃsaṃ icchasi sarāragā miyamānopi maramānopi taṃ bhojanaṃ nabhuñjāhi. "Ovaditvane" tyādimhi so dhīro attānaṃ ovaditvā vipassanaṃ vaḍḍhetvā dukkhakkhayaṃarahattaṃ sacchikatvā buddhasāsanasobhako hutvā tadā bhattakiccaṃakāsīti. 'Karajakāya'nti karaṃ vuccati mātāpettikasambhavo, tato jātaṃ karajaṃ, karajaṃ eva kāyo karajakāyo, taṃ karajakāyaṃ. 'Brahmadeyya'nti seṭṭhaādeyyaṃ apunādānīyadeyyaṃ. 'Vaḍḍhamānanagara'nti evantāmakaṃ nagaraṃ. 'Dubbuṭṭhikā'ti avuṭṭhikā. 'Jātassarato pānīyaghaṭa'nti jātassaratoudakassapuraṃ cāṭiyaghaṭaṃ, osānagāthāyaṃ. "Accheramho' nyādisu bho accheraṃ katasucaritaṃ puggalaṃ. 'Nijjarā'ti jarāya abhāvena nijjarāti laddhanāmā devatāyo, abhigantvā mānenti, atha tassa puggalassa nijjarā thutimukhā vaṇṇanaṃ vaṇṇayanti, evaṃ vuttanayena tumhe vibudhamanujā ñatvā sugatiṃ bhajamānā satataṃ puññaṃ kurutha, loke mā khaṇaṃ na kkhaṇaṃ tucchaṃ yātuti. Ayampi gāthā mandākkantā nāma.

Saddhātissāmaccassa vatthuṃ chaṭṭhaṃ.
---------
Sattame 'mātularukkha'nti tannāmarukkhaṃ. 'Parivattetvā,ti sajjhāyaṃkavo. 'Sakidevā' tyādigāthāsu sakiṃ eekavārameva sā saṅgati taṃ puggalaṃ pāleti, bahuvārampi asabhi sagamo na taṃ pā

[SL Page 036] [\x 36/]

Leti. 'Napāpiyo'ti koci lāmako nahoti. 'Ve'ti ekantena. "Jīrantī" tyādisu "rājarathā"ti rājunaṃ rathā. 'Suvittā'ti suvaṇṇamaṇiveḷuriyādīhi sucittā suṭṭhuvicittā jīranti, sataṃ sappurisānaṃ tividho sucaritadhammo jaraṃ naupeti, santo bhave ekaṃsena sabbhi saṅgamaṃ pavedayanti, nahaṃ sabhāvatopaṭhavito ca paṭhavi sabhāvato nahato ca aññamaññaṃ anantabhutampi dureti āhu kathayanti, pāraṃ samuddassa samuddapārassāpi taṃ dure āhu. 'Mākhavajjā'ti mākho ajjāti chedo. 'Badālatāpaṇṇa'nti badālīlatāpaṇṇaṃ. 'Divayantarampatī'ti mama ṭhitadivasato antaradivasampati. 'Cāmaramorahatthā'ti morapiñjavicitracāmarahatthā. 'Suraṅgatā'ti devaccharā. 'Layāviyutta'nti tārādilayasaṃyuttaṃ, layoti ettha gāyantīnaṃ vīṇādīnaṃ ca purātanadassanaṃ. 'Savaṇāmata'nti sotassa amatasa disaṃ. 'Paggayanha vīṇādisavaṃsatantī'ti vīṇādayo paggahetvā. Nātikkamaṃ gītigharaṃ sarenā'ti gītasaraṃ tantisarena anatikkamma. 'Layantiyo'ti lālayantiyo, ayameva vā pāṭho, vilāsentiyoti attho. 'Taṃ paritosayantī'ti taṃ bhavantaṃ paritosayanti-bheriādayo turiyabhedāeva, tattha;-'bheri'ti mahābheriyo, dunduhīti vuttā. 'Mutiṅgā' ti mudita bheriyo. 'Mūrajā'ti paṇavā. 'Deṇḍimā'ti magalaherī. "Susirādayo"ti vaṃsasaṃkhādayo, susirādi turiyagaṇā anekāva. 'Pahaṭṭharūpā'ti tuṭṭharūpā. 'Soṇṇamayā'ti suvaṇṇavikatiādayo. * 'Vassaggenā'ti vassakoṭṭhāsagaṇatāya. 'Munindabimbālayapantiyutto'ti muṇino bimbassa ālayabhutavihārapantiyutto. "Virājito sekatamālakehī"ti sekatamālakehi vihāro virājito. 'Suphullasītodakasampapuṇṇasa mākulānekajalāsayehi'ti paṃcavaṇṇapadumapupphādisamphullehi sītodakasampuṇṇehi anekajalāsayahisamākulabhutehi; parikhātaḷākasarehi yayutto vihāroti seso. "Visādhike"tyādisu samantā vīsadhikesattasate byāmamatte ṭhāne pākāra gopurakoṭṭhakehi parikkhitto, sattādhikehi chabbisasatehi pariveṇapantīhi ca dassanīyo. 'Tahiṃ tadeko'ti tasmiṃ vihāre
---------------------------------------
* "Samārijaññā"ti pāṭho pāliyaṃ adissamānopi ettha dissati, "samārijaññā"ti ālapati, athavā māriya jaññāti vattabbe gāthābandhasukhatthaṃ samārijaññāti vuttaṃ, atthagahaṇakāle pana mārisa jaññāti gahetabbaṃ, tattha mārisāti ālapanaṃ, jaññāti sadi jānāsīti ajjhāhāro"iccanuṭīkā, cīmaṃsitvā gahetabbā.

[SL Page 037] [\x 37/]

Tadāhaṃ eko samaṇo asosiṃ. 'Adadiṃ tatopi'ti tato va mama paṭiviṃsato saṅghassa upaḍḍhabhattaṃ adadiṃ. 'Mamidaṃ padāna mamidaṃ vata'nti mama idaṃ evaṃ dānaṃ, mama idaṃ evaṃ vataṃ. "Saddhāye"ccādimhi saddhāya dāne dinne sati appampi dānaṃ pakataṃ mahāvipākaṃ eva hoti. Osānagāthāyaṃ, bho bho santo kusalaniratā khettaṃ puññakkhettaṃ olokevoaṇuṃ api deyyadhammabījaṃ datvā aho evaṃ anappabhogaṃ labhanti, bhojanena ekaṃ kabalampi bhatataṃ laddhāna susīle dinnaṃ taṃ dānaṃ tassa tidivamanuja bhogaṃ datvā pacchābhāge sivassa ca bhāgī assāti. Ayampi gāthā mandākkantā nāma.

Samaṇagāmavatthuṃ sattamaṃ.
---------
Aṭṭhame'issara'nti issarabhāvaṃ. 'Tatthā'ti tasmiṃ devagāme. 'Dārabharaṇenā'ti dāraṃ bharitvā vuṭṭhānasīlena. 'Puratokatvā'ti pure varaṃ katvā, pubbagamaṃ katvāvā. 'Nicchita'nti niyataṃ. 'Brāhmaṇātiyaṃcorabhaya'nti brāhmaṇātiyaṃ nāma dāmarikacorabhayaṃ, sāpana bhayasasupapatti vittthārato samanatapāsādikāya gahetabbā. 'Vitakkamālake'ti vitakkaṭṭhāne mahāmālake, tattha kira bhikkhū pāto vuṭṭhāya sabbaṃ kattabbaṃ vattaṃ katvāpiṇḍapātavelāya upagatāya tasmiṃ mālake sannipātitvā ajja mayaṃ kattha piṇḍāya pavisisasāma, ajja kasasa saṃgahaṃkātuṃ vaṭṭati, ajja kassasaddhā tikkhā, kassa maggaphalūpanissayo paripākaṃgatoti. Vitakketvā tatetato anurūpaṃ ñatvāva gacchanti, tasmā so vitakakamālakoti paññāyittha. 'Karañjarukkhe'ti nattamālarukkhe, 'nattamālo karañjotu,ti pariyāyo vutto. 'Saṃsāramahāvidugge'ti viduggasaṃsāramahoghe. 'Viyākarohī'ti byākarohi. 'Soṇa'nti suṇakhaṃ. 'Tasita'nti chātajjhattaṃ. 'Vaṭṭetvadā'ti vaṭṭetvā adā. 'Bubhukkhitassā'ti bhottumicchitassa. 'Parittabījenā'ti paritatakena vapitabījena. 'Yohanatvakopa'nti yo kopaṃ hantvā, yo hantakopotipi pāṭho, osānagāthāyaṃ. 'Davoneka'nti datvāna ekaṃ. 'Sāno'ti sunakhassa. 'Yatindo'ti bhikkhūnaṃ issaro ayaṃ thero. 'Taṃ te vaṭṭesaraṇaṃ bhavatī'ti te taṃ dānaṃ manussādike tasmiṃ tasmiṃ vaṭṭe saraṇaṃ bhavati. Ayampi gāthā mandākkantā nāma.

Abhayattherassa vatthuṃ aṭṭhamaṃ.
---------

[SL Page 038] [\x 38/]

Navame 'maṇipallaṅkassa kāraṇā'ti maṇipallaṅkassaacchedanakāraṇā. 'Pattadhovanasākha'nti pattadhovanamuñcanatthaṃ sākhābhagaṃ. 'Rājāyananarukkhe'ti khīrikārukkhe, 'khīrikārājāyatana"nti pariyāyo. 'Uddharitvā'ti ūhacca, ayameva cā pāṭho. 'Saharukkhena sumanenā'ti chattamiva matthake dhāriyamānena rājāyatanarukkhena sumanenadevarājaina pacchāsamaṇena. 'Nahasā'ti nahasi ayameva vā pāṭho. 'Vuṭṭhivātandhakārehī' ti navaṅgavuṭṭhuppādanena ca chaḷagavātuppādanena ca caturandhakāruppādanena ca. 'Dasasata kiraṇo viyā'ti sahassaraṃsi suriyo viya. 'Patatā'ti patītā hutvā. 'Adu'nti adaṃsu. 'Bhujage'ti nāge. 'Imaṃpādāraha'nati imampi dānaṃ pādārahaṃ, kālaṃ āgathoti yojanā. 'Ajjāpī'ti ajaja api. 'Rattidāsitatamāgami'nti rarattiyaṃ dāsibhāvaṃāgamiṃ. 'Duggatapābhataṃ'ti duggatāya mayā pābhataṃ. 'Mahānāmake sare'ti evannāmake sare, tassa kira tiresu nuhī yebhuyyenaparūhanti, tasmā tāhiso evaṃ laddhanāmo. 'Mucalindavana'nati kacacikāravanaṃ, so hi rukekhā mucalānaṃ rukkhānaṃ indattā mucalindo nāma, tattha pana pupphaguṇa gulabhutaṃ supakkakāraphalasaṇṭhānaṃ dūreṭhitassa kacci nukho kārapakkaphaloti cittaṃ janeti, tadupadāya kaccikārotveva paññayittha, athavā"niculo mucalindo cā"ti pariyāyo, tesaṃ vanaṃ, mucalindavanaṃ. 'Subbatā'ti sundaravatā. 'Itimantvānā'ti iti aññāya. 'Khettagata'nti khettameva gataṃ otiṇṇaṃ. 'Chejjabhejjādinā'ti chinditvā bhinditvāti ādinā kāraṇena-'mahāyāga'nti mahāyaññaṃ, osanagāthāyaṃ. 'Paññāyupagatamano'ti ñāṇasampayuttavitto. 'Ātuma'nti attānaṃ. 'Katvadāsa'nti parassa dāsaṃ katvā (dānaṃ adāsi). 'Payatī'ti payāti gacchati. 'Suratarusama'nti devānaṃ kapparukkhasadisaṃ; suratarūpamantipi pāṭho. 'Maccherāri'nti maccherasaṅkhātaṃ sapattaṃ. 'Bhavatā'ti bhavantā, vipallāsoyaṃ, ayampi gāthā mandākkantā nāma.

Nāgāya vatthuṃ navamaṃ.
---------
Dasame 'avamaṅgala kolāhala saddenā'ti avamaṅgalabhutaina tattha tattha laddhiyānulomenakatanigghosena, yathāha:-

"Yandunnimittaṃ avamaṅgalañca
Yocāmanāpo sakuṇassa saddo" tyā di.

[SL Page 039] [\x 39/]

'Ekaṃkārarukkha'nti ekaṃ mahākārarukkhaṃ, tilarukkhantipi. 'Jallimupādāyā'tī jallimattaṃupādāya, rukakhassa hi bahiddhā taco papaṭikā nāma, tadanantaraṃ taco tavapheggunāma, antare jallināma. 'Pāṇakā'ti sitapaṭagā. 'Puññavata'nti puññavantānaṃ. 'Ajjatanāyā'ti ajjabhāgāy. 'Aailakkhitā'ti anissirinā. 'Sañcita'nti sañcayitaṃ upacitaṃ. 'Lekhanasattha'nti potthanikaṃ. 'Attano maṃsaṃ'ti mayhaṃ ūrumaṃsaṃ. 'Sambalahatthetā'ti samabalahattho. 'Cirāyāmī'ti cirena āyāmi, osānagāthāyaṃ. 'Saddhābala'nti saddhāya balavabhāvaṃ. 'Jayampatī'ti jayampatikānaṃ. 'Pūretvadānassā'ti pūretvāti vatabbe rassaṃkatvā vuttaṃ, ayaṃ gāthā vasantatilakānāma:-

Vuttā vasantatilakā taṅgajā jagā go
Vatthulapabbatassa vatthuṃ dasamaṃ.

Migapotaka vaggo paṃcamo.
---------
Tassavaggassa uddānaṃ.

Migapotako sutadhammo kuṇḍarajjāraññakā
Sirināgo saddhātisso sama gāmābhayāpica
Nāgā vatthula pabbato ca dasavatthuni pañcame.

Iti paramavisuddha-pe-paṃcamassa migapotaka vaggassasa atthava
Ṇṇanā bhutā madhurarasavāhinīṭīkā samattā.
---------
Chaṭhassa uttaroliyavaggassa paṭhamavatthumhi 'tattha tattha vibhute dhamamavinaye'ti tasmiṃ tasmiṃ padese āvibhute vitthārabhute dhamme ca vinaye ca. 'Gopālaceṭako'ti gopālalabhutoceṭako, kamanussā hi mandadasake bāladārakā nāma, kīḷādasakai veṭakānāma, pilā cātipi vadanati, tato kumārā nāma, tato majjhimapurisā nāma, tato vuddhā nāma, tato mahalalakā nāma, tato sayikā nāma honti, abhidhānappadipikāyampanāha:-

"Dāso caceṭako pesesā
Kiṃkāro parivāriko"ti:-

Pariyāso vutto, tattha gopālaveṭakā gopālaidāsoti attho bhavati. 'Kucelo'ti malinavatthanivattho. 'Pādadāmadaṇḍa

[SL Page 040] [\x 40/]

Bhattho'ti māyākārānaṃ kīḷādaṇḍo pādaparamaparādaṇḍo viyakato, pādadāmaṃ yaṃ loke dudādaṇḍantidati, gopālakānaṃ kiretaṃ khīḍaḍācārikaṃ, so taṃ gahetvā gato, tena vutataṃ pādadā madaṇḍatthoti. 'Pārivāsika'nti phakarattātikkantaṃ. 'Pillaka'nti taṃ pillakaṃ, pillakaṃ kapaṇaṃ varākaṃ. 'Asakkata'nti sammāakataṃ. 'Nidhona'nti sudhovitaṃ. 'Karasāgata'nti hatthena ābhataṃ. 'Niddhotakkarasābhata'nti vā pāṭho, niddhotaṃ sudhotaṃ akkarasaṃ ambilaṃ pūtirasaṃtena ābhataṃ tena buñjanatthāya ābhataṃ. 'Sukhāpetī'titaṃ dārakaṃ sukhaṃ pāpayati. 'Hatthaṃ mocesī'ti kumbhatohatthaṃ mocesi. 'Ekamutena eketa gaṇhātī'ti ekamutte ekasmiṃ hatthe muttamatte ekena itarena hatthena gaṇhāti. 'Navisaṃ visanti akakhāta'nati aññaṃ visā na visanati akakhātaṃ, rañño kopaṃ vasaṃ vucacati. 'Rājakopānalādaḍḍhā'ti rājakodhagaginā daḍḍhā, "kālotyādimhi, "kālo" maccu rañño kāraṇā bhoti vā athavā rājā kālakāraṇaṃ maccussakāraṇaṃ hoti. 'Mātute'ti atra te maraṇasaṃsayo māhotu. 'Yaṃ yena citta'nti ādisuyaṃ cittaṃ anayena adhammenaasamena yena janenaladdhaṃ, taṃ citataṃ laddhakassa rājādibhayaṃdeti, devatāpi rājādayopi yena kenaci cināsaṃ kātuṃ nahi sakkonti, avasānagāthāyaṃ. Yo dāyako guṇādhārajina trajānaṃ bhikkhūnaṃappampi deyyavatthuṃ casaddhāya dadāti, so peccaloke saṃsāramahāvidugge sampattisaṅkhātāya nāvāya attānaṃ patiṭṭhāpetīti, ayampi gāthā vasantatilakā nāma.

Uttaroliya vatthuṃ paṭhamaṃ.
---------
Dutiye 'dārapariggaha'nti dāragahaṇaṃ, dārabharaṇaṃ vā. 'Kevalā'ti sakalā. 'Sussitvā'ti udakassābhāvena sussitvā. 'Phalitā'ti phullitamakkhikā. 'Gatā vināsaṃ jalajā'ti nadīādisumacchakacchapādayo vināsaṃ gatā. 'Ārāvā'ti dūratova. 'Marīci'nti migataṇhikaṃ.'Toyasaññino'ti udakasaññino hutvā. 'Sīnapaṇṇā'ti patitapattā. 'Vanā'ti rukkhā. 'Bhujātā'ti paṭhaviyaṃ jātā. 'Caṇḍānilasamāhatā'ti caṇḍena vātena saṃāhatā. 'Jīvitāye'ti jīvitāyajīvanatthāya:-

"Mahāsamayo pavanasmiṃ devakāyā samāgatā
Āgatamha imaṃ dhammasamayaṃ dakkhitāye aparājitasaṅghanti:-

Ādisu viya hi tadatthe tāyeppaccayo, jīvitāsatipi pāṭho, jīvitāsāvantāti attho"jambūdīpassā'ti upayoge sāmica naṃ, ja

[SL Page 041] [\x 41/]

Mbudīpanti attho. 'Vāhasā'ti kāraṇā. 'Sahirañña'nti sakahāpaṇaṃ. 'Sakiccappasutā'ti attano kammaṭṭhānamanasikārādikiccappasutā. 'Nivāretvā'ti nivāraṇaṃ katvā, vināsaṃkatvā. 'Kukkuccāyantā'ti akappiyasaññino. 'Ekaṃ sakkharapāsāṇa'nti ekaṃ silāpotakaṃ. Avasānagā yaṃ, ekassa bhikkhussa ekacāraṃ dinnassa idaṃ phalaṃ iti mantvā bhavantā deyyadhamme sati tumhe mahākhettaṃ viceyya saddhāya dānaṃ dadathāti yojanā, ayaṃ gāthā inda vajirā nāma.

"Indādikā sā vajirā jagā go".
Nambasumanattherassa vatthuṃ dutiyaṃ.
---------
Tatiye 'pavedhamānagatto'ti pavedhamānasarīro. 'Parigilantakhelo'ti parigilitalālo, ayameva vā pāṭho. 'Labheyyamagga.Nti labheyyaṃ agganti chedo. 'Ante tū'ti pacchimabhave panākuṇḍa'nti sālisīsaṃ. 'Paṇṇasupenā'ti sākasupena. 'Bilaṅgadutiyenā'ti kajiyadutiyena. 'Ghatakumbhacā'ti satupūrita kumbhaṃ ca. Lokanayano'ti tilokassa cakkhubhuto. 'Bhanta'nti vibbhanta gattaṃ. 'Bubhukkha'nti bhottumicchitaṃ. 'Devasahavyata'nti devatāhi sahabhāvaṃ. "Māropi'ti ettha pisaddena māropi añño kocivātidaṃ sampiṇḍeti. 'Tisampada' nti tividhasampattiṃ, osānagāthāyaṃ. 'Acchera'nti acchariyaṃ. 'Abbhutatara'nti * atisayena abbhūtaṃ. 'Abuddho'ti nabuddho. Ayampi gāthā vasantatilakā nāma:-

"Vuttā vasantatilakā tabhajā jagā go."
Ṃ. Pūvapabbatavāsi tissattherassa vatthuṃ tatiyaṃ.
---------
Catutthe 'nigala'nti uddānaṃ. 'Ālana'ntipākāraṃ. 'Sallaki calapattādayo'ti sallakīrukkha assattharukkhādayo 1. 'Maṇivammena vammitā'ti nesajjikā ca ekāsanikā ca. 'Supakkaṃ phalasahita'nti supakkena phalena sajjanaṃ. 'Kārasākha'nti kārarukkhasākhaṃ. 'Samaṇakiccaṃ matthakaṃ pāpetvā'ti pabbajitakiccaṃ niṭṭhaṃ pāpetvā. 'Madhuraṃ sabhāva'nti madhurasabhāvavantaṃ, pūtaṃ disvāna kassa puggalassa cittassa pītiṃ nakaroti karoti evāti se
---------------------------------------
* Abhutapubbaṃ, katthaci. 1 "Sallakīpalāsapattādayo"ti sallakirukkha kiṃsukarukkhānaṃ pattaṅkurapallavādīsi, katthaci.

[SL Page 042] [\x 42/]

So, putanti ettha vattapaṭipatti veditabbā. 'Ānubhāvamahantatā'ti yā ānubhāvamahantatā. 'Eta'nti iminā yojetabbaṃ. Osānagāthā pākaṭāva. Ayampi gāthā indavajirā nāma.

Cūlatissavatthuṃ catutthaṃ.
---------
Pañcame 'ajjevā'ti ajjaeva. 'Kacca'nti kattabbaṃ. 'Ātappa'nti pāpassa ātāpanatthena ātappanti laddhanāmaṃ viriyaṃ. 'Saṃgara'nti katikaṃ, ayamettha attho, no amhākaṃ tena mahāsenena maccunāajja vītināmehi imasmiṃ māse vā imasmiṃ vasse vā vīti nāmehi, suve paramāse vā paravasse vā maṃ gaṇhāhīti emādi saṃgaraṃ nahi atthiti. 'Khaṇe'ti buddhuppādasaṅkhāte navame khaṇe. 'Mā upaccagā'ti mā uppatitvā atikkamitvā agā. 'Seditamattakāra paṇṇenā'ti alonakena vidhupanena seditamattena kārarukkhapaṇṇena. 'Vassaggenā'ti vassagaṇanāya vārappattaṃ. Suṇikhadoṇiya'nti suvāṇadoṇiyaṃ; ayameva vā pāṭho. 'Uvitaṃ novitaṃ eta'nti evaṃ khamitantipi no khamitantipi. 'Garahā'ti gārayhabhāvato. 'Sāmikena nibbandhitvā'ti sāmikena pīḷetvā. 'Iminā khaṇasamavāyetā'ti iminā buddhuppadakhaṇasamavāyena. "Kujjhantī"" tyā digāthāyaṃ bhīmā bhujagā bheravā mahāsappā hatapahatādike hetumhi kāraṇ vaai sati kujjhanti, nāsati; hetumhi kāraṇe ca asantepi narādhamabhujaṅgamā adhamahīnanarā kujjhanteva. 'Narādhamabhujaṃgamā'ti hīnanarasaṅkhātā bhujaṅgamā. Kapilagāvita'nti kaṇhagāvīnaṃ, osānagāthāyaṃ. 'Vaḍḍhetvā saddha'nti vattabbe gāthābandhasukhatthaṃ rassaṃ katvā "vaḍḍhetva saṃ."Nti vuttaṃ 'vaḍḍhethā'ti vaḍḍhāpetha. Ayaṃ gāthā pādākulakaṃ nāma:-

"Yamatītalakkhaṇavisesayutaṃ
Mattāsamādipādābhihitaṃ
Aniyata vuttaparimāṇasahitaṃ
Pathitaṃ janesu pādākulakaṃ."

Tissāya vatthuṃ pañcamaṃ.
---------
Chaṭṭha 'mālake'ti bodhipūja namālake, vitakkamālake vā. 'Mattikākamma'nti cittakārakammaṃ. 'Gandhapaṃcaṅgulika'nti gandhenapaṃcaṅgulirājikaṃ. 'Kīḷanasīlatāyā'ti keḷipakatitāya. 'Cakkhusotādityyā, digāthāyaṃ rūpasaddādigocare cakkhūsotañcārādīnitena saddhenakulaputtena sadā vāretabbāni, indriyasaṃvaraṃ pāletabbanti seso. 'Anesana'nti pupphadānādiekadvīsati anesanaṃ. 'Cattāropaccaye'ti cīvarapiṇḍapātasenāsanagilā na ppaccaye. 'Yoniso'

[SL Page 043] [\x 43/]

Ti upāyena vā ñāṇena vā. 'Saggāpavaggasampattī'ti manussasampattisaggasampattinibbāṇa sampattīti tisso sampattiyo. 'Apurento'ti vuḍḍhiṃkatvā na purayanto. 'Javālātasamo so hī'ti saccaṃ so evarūpo chavassa dāhanatthaṃ gahitālānasamo viññunā nindito hoti. 'Nālimpitvāna ḷhenā'ti sāsanassavisuka bhutena anācārasaṅkhātena miḷhenaanālimpitvāva. 'Saṃsāmetvā,ti paṭisāmetvā. "Bhāramakaṃsū'ti sāmikamakaṃsu. 'Daḷiddaṃneva kāmentī'ti daḷiddaṃ naraṃ neva icchanti. 'Dhammatā'ti purātanā. "Akulīno" ccādigāthāyaṃ so puggalo akulinopi bhogī bhogavā sabbasippānaṃ pabhu ce hoti sabbe mātādayo taṃ upāsanti upagacchanti. 'Nimmānusake'ti nihatamanussake, suññeti attho. 'Paṃcasatakarisa'nti ekekaṃ karīsaṃ caturammanaṃ hoti, abhidhāne pana:-

"Dhanupaṃcasataṃ koso
Karīsaṃcaturammana nti":-

Vuttaṃ. 'Taṃ tadāpakka'nti tasmiṃ kāle taṃ sassaṃpakkaphalaṃ (lābitabbaṃ.) 'Lāvanaṃ gahetvā'ti dāttaṃ gahetvā. 'Udakaloṇamattenā'ti loṇodakuttaribhagamattena. 'Telullopaka'ntisappinā ullopakaṃ, bhattanti seso. 'Orimapārimatīra'nti orimato pārimatīraṃ pārimato orimatīraṃ. 'Ito' tyādigāthāyaṃ ito divasato adhikaṃ dānaṃ kathaṃ sve ahaṃ dassāmitivicārenti, sā upāsikā dāsigaṇehi parivutā gehamajjhe acchi. 'Bilaṅgabhājane'ti kañjiyabhājane. Maccuvegena addito'ti macacubalena piḷito. 'Ajjholambantī'ti olambanti avalambanti. 'Aggayānavimānādi'ti dibbarathavimānuyyānakapparukkhādi. 'Accherasata maṇḍite'ti anekā kāracchariya vibhuti vibhusite. 'Saggaṃ nīyyātīti saggapuraṃ nīyāti. 'Vilāpa'nti vipallāsaṃ. 'Nissāre'ti sārarahite. 'Asuci'nti apavittaṃ. 'Kimikulālaya'nti asītikimikulā vāsaṃ *. 'Phattheda'nti ettha idanti chedo. Osānagāthāyaṃ, parama caritantyādisu tumhe bhavanto dhimattānaṃ etaṃ paramaṃ caritaṃ viditvā divimanujasukhaṃ ca nibbutiṃ ca patthayantā vimalasīle buddhaputtesu dānaṃ dadatha, taṃ dānaṃ tumhākaṃ suratarusadasaṃ devakapparukkha sadisaṃ ābhavaggaṃ kāmadaṃbhavissatīti. Ayampi gāthā mālitī nāma:-

"Nanamayayayutāyaṃ mālinī bhogisīhi."

Ariyāgalatissassa vatthuṃ chaṭṭhaṃ.
---------
---------------------------------------
* 'Iṭṭheda'nti iṭṭhaṃ idanti chedo, katthaci.

[SL Page 044] [\x 44/]

Sattame 'mahānidāghe'ti gimhake mahāparilāhe. 'Akālika'nti kālarahitaṃ, taṅkhaṇe vipākadānasamatthaṃ. 'Nidhāna'nti sunihitaṃ nidhibhutaṃ. 'Sabbalokavasīkāra'nti sabbalokanaṃ attādhikaraṇabhutaṃ. 'Paramosadha'nti taṃ dānaṃ paramāsdhībhūtaaiṃ. 'Kāmado maṇimutatamo'tisabbakāmadado uttamo maṇīva. 'Bhaddaghaṭo'ti dibbabhattukkhalisadiso. 'Surapādapa'nti devānaṃ kapparukkha paṭibhāgaṃ. 'Uttamādhamamajjhime'ti uttamevā hīnevāmajjhimevā 'purato kare'ti pubbagamaṃ kareyya. 'Vuyhamānaenovalibhaṅga mānatuṅgataraṅgamālaṃ vikiṇṇajalakaṇikākiṇṇasamhintajalavegajanitanigghosaghosita'nti vuyhamānaphena piṇḍāvalībhaṅgamānaṃ tuṅgataraṅgamālaṃ uttugāha cīvimālāhi ākaṇṇaṃ vikiṇna jalakaṇikākiṇṇaṃ jalathūpikākiṇṇaṃ sambhinnajalavegehi janitasaddaṃ kurumānaṃ, osānagāthāyaṃ. 'Saddhāye' tyādisū evaṃ sujanā viditvā na dānaṃ saddhāya datvā mahāvibhutiṃ paccanubhonti, ko abudhasatto dāyakassa dinnaṃ bahudānaṃ asesayitvā nikhilameva vattuṃ sakkoti?Na sakkotevāti. Ayampi gāthā upajāti nāma:-

"Anantarodīritalakkhaṇā ce
Pādāvimissā upajātiyo tā."

Gāmadārikāya vatthuṃ sattamaṃ.
---------
Aṭṭhame 'palālaṃ cālenti'ti palālaṃ mule gahetvā palālagahaṇatthaṃvā viralasaññāya vā asuddhadhaññaṃ sañcālenti. 'Khalaṃ puṇintī'tī balaṃ parissāventi. 'Rāgānalenā'ti rāgagginā. 'Dosarakkhasapīḷitā'ti dosasaṅakhātena rakkhasena pīḷitā. 'Mucchitā'ti visaññitā. 'Nākataṃ nū'ti akataṃ nūna. 'Kiñci āyatikāraṇaṃ'ti yaṃ kiñci puññaṃ āyatikāraṇaṃ, sukhakāraṇaṃ. 'Kicchato'ti kicchena kasirena. 'Sukhaṃ mayhaṃnabhāto paṭhavi yathā'ti yathā paṭhavi nahato durehoti, evaṃ mayhaṃ sukhaṃ durehoti, mayhanti nissakke sāmivacanaṃ mayā dūreti attho. 'Khaṇo'ti navamo khaṇo. 'Kāma'nti ekaṃsena. 'Idānattaṃ nauddhare'ti nīyāsādīhi malamuttehi makkhitaṃ. 'Apaviddha'nti chaḍḍhitaṃ; idaṃ vuttaṃ hoti, mahārāja loke yaṃ kiñci pilotikaṃ yenakenaci malena makkhitamattaṃ malehi apaviddhaṃjegucchaṃ chaḍḍhitaṃ hoti, yattha pana isiddhajaṃ arahantadhajabhutaṃ kāsāvapilotikaṃ disvā yasmiṃ tasamiṃ pilotike viya anādaro nakaraṇiyoti. 'Yosaṃ sonattako rājā'ti rāja

[SL Page 045] [\x 45/]

Yo ayaṃ khaṇḍako khaṇḍako hutvā, ussito soarahanataddha joyeva. 'Hattagāmaṃ katvā'ti paribhogagāmaṃ karitvā, osāna gāthāyaṃ. "Ahonubhāva"ntyādisu, kapaṇāya supesalassa saṅghassa dinna dānassa mahānubhāvaṃ passatha, dhammā tasmā dānā bhavabhogasampadaṃ laddhā āsi bhikkhūpi pañcasatavāraṃ taṃ paridahetvā khīṇāsavataṃ gatā āsunati. Ayampi gāthāupajāti nāma.

Dhammāya vatthuṃ aṭṭhamaṃ.
---------
Navame 'paṭhamapakkopakaraṇa'nti paṭhamataraṃ pakkopakaraṇaṃ sūpabhattādiṃ. 'Vilopa'nti vilumpitabhogaṃ, vilopantipi pāṭho, ananulomikabhaṇḍantiattho. 'Ullola'nti ālulitaṃ. 'Idha patthaṭa'nti imasmiṃrājakule patthaṭaṃ. 'Avaṃcayā'ti sāyeva. 'Caranti chahibhutale'ti "yamādiccinumaccūhi kuveradahanehi cā"ti imehi chahikāraṇehi bhutale caranti. 'Puññā puññarūpenā'ti puññaapuññasabhā vena. 'Pattharaṃdisi sitaṃsu'ti sitaraṃsi disi patvārento. 'Gahāli parivārito'ti aṭṭhavīsatinakakhattaparivuto. 'Adayāparo'ti adayāpanno nikakāruṇiko, adayo pare tipivā pāṭho, pare puggale adayoti attho. 'Dhanadānena noseti'ti dhanassadānena vā toseti. 'Aggīvadahate rājā'ti dahate rājā aggiriva, ekamevaggīcacādisu so durūpāsitaṃ duṭṭhu upāgataṃ naraṃ ekameva aggi dahati, sabbaṃ kulaṃ sabandhūṃ sacarācaraṃ saputtadāraṃ sadhanaṃ rājaggi dahati, dahanā agginā daḍḍhakānane keci taravo tiṭṭhanti. 'Aparādhito'ti katāparādhā. "Dūre"ccādisu rājānā nāmai dūre ṭhitāti nāvamanatababā, rājāno dīghabāhukā dīghahatthā, matahatthino viya lokopapīḷitaṃ disaṃ sahasā daḷhaṃ gaṇhanti gahetvāvināsaṃpāpenti. "Parassa haro"ti coro. 'Pakkhaphāta'nti attano pakkhe patitaṃ. 'Sappema'nti attani pemasahitaṃ.'Malayaṃganttvā'ti malayadesaṃ gantvā. 'Kiṃcisaṅghaṃ nissāyā'ti suṃsumārakummasadisā, upalakkhaṇamattamevetaṃ vuttaṃ, athakhoye keci sattāpi bhaye uppanne piyaṃ jahantiyeva. 'Nīlavellitadhammillā'ti bhadde tvaṃ sugandhavellitanīlakesabandhā. 'Phullapaṅkajakānatā'tivikasitapadumasadisamukhā. 'Nīlāyatavisālakkhā'ti nīlakkhī āyatakakhī visālakkhī. 'Nayanussavā'ti nayanassa ussavabhutā. 'Hemavallivalilāyā'ti caṇḍavāteritahemalatonaddhapavedhamānagacchalīlāya. 'Manorame'ti taṃ ālapati. 'Yuvāna'nti yuvaṃ pumaṃ. 'Tenā'ti tasmā. 'Ajjatanā'ti ajjaādiṃ katvā. 'Kāraṇaṃ

[SL Page 046] [\x 46/]

Viyā'ti yuttaṃ viya. 'Dhavo'ti sāmiko, tenāha abhidhāne:-

"Dhavo tu sāmakobhattā
Kanto pati varo piyo"ti:-

Ayaṃ bhattupariyāyo. 'Vidhavā'tivigatasāmikā. 'Puttī'timinā dhītaraṃ ālapati. 'Hohī'ti vasāhi. 'Sākhābhaṅga'nti bhuñjitaṃ sacchadanaṃ sākhaṃ. 'Pelāyā'ti sāṭakapanidhanamañjusāya, osāna gāthāyaṃ. "Dāneni" tyādisu, sattā dānena tidivaṃ vajanti, sattānaresu manussesu siriṃ dānena labhanti, sattā sivaṃ puraṃ dānena labhanti, tasmā paṇḍito iti ñatvāva dāne satataṃ samataṃ da deyyāti. Ayampi gāthā upajāti nāma.

Kiñcisaṅghāya vatthuṃ navamaṃ.
---------
Dasame 'cittassa avisesatā'ti cittassa avisiṭhabhāvavantatā sāmaññacittatātyattho. "Ayaṃ" iccādigāthāya, yathā latā ayaṃ kaṇṭakarukkhotivā visarukkhotivā candanarukkhoti vānavīseseti sabbameva ārohati. 'Kāmandhā'ti kāmena mohitacakkhukā. 'Vanitā'ti itthiyo. 'Latāviyā'ti sabbaṃ kaṇṭakādibhedaṃ rukkhaṃ navijahantī latā viya. 'Chaḍḍitapatitagehakuḍḍanti sāmikena chaḍḍitagehahittimūlaṃ, suññāgārakuḍḍamūlanti attho, sattadivasaṃ nirāhārāti sambandho. 'Sericāri'ti attanā mainacchandena mātāpitunnaṃ panathenetvā cārinī. 'Anuddhato'ti uddhato na siyā. 'Acapalo'ti pāpassa dappavirahito siyā. 'Nipako'ti ṭhānocītāya paññāya samantāgato. 'Pasaṃsa'nti pasaṃsanaṃ. 'Dibbamaya guḷapuve'ti dababaguḷasahitapūve. 'Mahāpāḷiyamhī'ti evaṃnāmake upassaye, osānagāthā pākaṭāva. Ayampi gāthā upajāti nāma.

Saddhāsumanāya vatthuṃ dasamaṃ.

Uttaroḷiyavaggo chaṭṭho.
---------
Tassa vaggasasa uddānaṃ.

Uttaroḷiya tambasumano puvapabbatatissako
Cūlatisso ca tissā ca ariyāgalatissako
Gāmadārikā dhammā ca kiṃcisaṅghā tathevaca
Saddhā sumanāvatthunati dasavatthūni chaṭṭhame.
---------
Iti paramavisuddha-pe-atthavaṇṇanā sārabhutāchaṭṭhassa uttaroḷiya
Vaggassa atthavaṇṇaṇābhutā madhurarasavāhinīṭikā samattā.
---------

[SL Page 047] [\x 47/]

Sattamassa yodhavagagassa paṭhame kākavatthumhi'tissavāpipāḷiyā'ti tissavāpiāliyā. 'Heṭhīmamariyādāya'nti heṭhimadisāya mariyādāya. 'Mātulavihāra'nti evannāmakaṃ vihāraṃ, tasmiṃ kiramātulo ussanenāhoti, tenetaṃ mātulavihāranti vohariṃsu. 'Cintāsamo natthi sarīrasosana'nti idaṃ nāma karissāmi idaṃ katvā idaṃ nāma labhissāmiti ādinā cinatitena samaṃ sarīrasosanaṃ natthi tenāha bhagavā, "yamapicchaṃ nalabhati tampi dukkhaṃ" tica "avicintitamapi bhavata cinatitamapi vinassatī" tiva. 'Adhikasamānī'ti addhānagamanasādisāni. 'Nihīnalajjo'ti nihatalajjako(taṇhāsamonatthi)tenāha bhagavā:-

"Taṇhāya jāyatī soko taṇhāya jāyatī bhayaṃ
Taṇhāya vippamuttasasa natthi soko kuto bhayaṃ" ti.

"Khudāsamo'tijigacachasamo, tenāha bhagavā:-

"Jigacchā paramā rogā saṅakhārā paramā dukhā
Etaṃ ñatvā yathābhutaṃ nibbāṇaṃ paramaṃ sukhanti."

'Etassa sabbassā'ti etassa sabbassa aghassa. "Dānassa" iccādisu ime bhadantā dānassa guṇaṃ jānanti, jānitvā ca pana dānassa elaṃva āsiṃsamānā mama āhāraṃ dassanatīti icce va mantvāna idhāgatosami. 'Kākaruta'nati kākasaddaṃ. 'Pilotikā vaṭṭetvā'ti dipikavaṭaṭākārena vaṭṭāpetvā. 'Telena tintetvā'ti telena temetvā. 'Jālaṃ gaṇahāpetvā'ti aggijālaṃ gaṇhāpetvā. 'Paluṭṭhakāle'ti aggijālājaṭāya daḍḍhakāle. 'So taṃ bhutvā suhito'ti tasmiṃ kira kāle esa kākānaṃ paṇītābhāro hoti. "Mādhaṃko"tyādigāthāsu, bhante ahaṃ tumhehi eso mādhaṃko ca palo iti vā eso tiracachānagato iti vā sadā maññitabbo, athako mama vacanaṃ yuttaṃ tumhehi ñatvāva gāhiyaṃ gahetabbaṃ, bhante miḷhe guthe patitaṃ maṇi gahaṇīyaṃ, tathā kadadame jātaṃ upphalaṃgahaṇīyaṃ, gorocanā nāmakāsilāviseso, gohi ceva gahaṇīyā yasmāhoti, atho tasmā mama subhāsitaṃ tumhehi gahaṇīyameva, osānagāthāyaṃ. "Katupakāra"ntyādīgāthāsu, bho kākāpi therassa pilotikadānena katupakāraṃ attānaṃ hadaye karontā therassa puna upakāraṃ karonti, sappaññā etaṃ kāraṇaṃ hadaye katvā mitataduhino māhotha, kataññäno hothāti, ayampi gāthā upajāti nāma.

Kākassa vatthuṃ paṭhamaṃ.
---------

[SL Page 048] [\x 48/]

Dutiye 'milakkhajanapade'ti milakkhakānaṃ gomaṃsahakkhakādijanānaṃ nivāsaṭṭhāne janapade 'paṇasayaṭṭhi'ti paṇasarukkhayaṭṭhi. 'Ussūre'ti atidivā. 'Vase'ti mama vase. 'Itthikutta'nti itthiyā siṅgārakuṭakammaṃ. 'Itthimāya'nti bhamukukkhipanādikaṃ itthimāyaṃ avirādhetvā'ti avirodhetvā, ayameva vā pāṭho. 'Tapasī'ti tapasamiṃ. "Mattebharāja"ntyādigāthāyaṃ yathā yo puggalomattebharājaṃ mattavaravāraṇarājaṃ mohahetunā makkaṭaṃsunā nibandheyya, evaṃ bandhanamapi muhuttamevanahoti ciraṭṭhitikaṃ ca, tathāyo bhikkhu yobbanakāle rāgamattehaṃ rāgasaṃkhyyātaṃ vāraṇarājaṃ tapobandhanena bandhati na ciraṭṭhitikaṃ hoti. 'Natthañña"nti natthi aññaṃ. 'Madhura'nti sātaṃ. 'Bhuvī'ti paṭhaviyaṃ. "Māmohenavirodhethā"ti tvaṃ mohena mā kāmaṃ virodhehi. 'Vikiṇṇapaṅkajakesaramivā'ti tvaṃ mohena mā kāmaṃ virodhehi. 'Vikiṇṇapaṅakajakesaramivā'ti padumakesarehi vikiṇṇamiva. 'Thokenevā'ti appamattakena eva. 'Tulākoṭi'ti tulāya ubhatokoṭi. 'Kopapasāda'nti kopattaṃ ca pasādattaṃ ca (yāti). 'Cīvarakuṭi'nti cīvaracchannakuṭiṃ. "Nekasatasahassehī"cacādisu yathā gaṅgā uttamādhamamajjhime jane nekasatasahassepi nahāyante sabbadā tittaṃ nāyāti naccheti. 'Titti'nti purisesu tittiṃ "kulākula"nti kulīnantipi akulīnanatipi (nacintenti) vanita nāma duppurā, ekā vanitā ekassa purisassa bhariyā navijjatīti, athakho sabbe loke uttamādhamamajjhimahīnajantuno añajasā maggena gacchanti, añjasaṃ sabbesaṃ sādhāraṇaṃ, evaṃ loke asaññatā thiyo caṇḍāva sabbesaṃ sādhāraṇā. 'Sabbā tā'ti sabbatā thiyo, (sabbaṃ sakalaṃ pajaṃ sahanti.) 'Addhikāna"nati paṭhikānaṃ. 'Anatthadānabhontāna'nti anubhontānaṃ janānaṃ anatthadāyikā. 'Kimphalaṃ yathā'ti visarukkhaphalaṃ yathā. 'Karontekassa pemantā'ti tā ṭhiyo ekassa purisassa pemaṃ karonti, (paraṃ purisaṃvacasā saññamaṃ karonti.) 'Tujjavallaridaṇḍasmi'nti onataggaveḷusākhāyaṭhiyā. 'Mukhakāhalenā'ti bheri mukhe pahaṭa sadadavācākaraṇena, mukhatālenātipi pāṭho, tattha tālenāti mukhappahārakena bheridaddarippaharaṇenāti attho. 'Vikāsaṃakāsī'ti micchācārasaṅkhātaṃ asaddhammavissāsaṃakāsi. 'Telakaṭāhe'ti kallyāṇakāri kallyāṇaṃ pāpakārī ca pāpaka"ntievamādika sataṃ sappurisānaṃ dhammakathanavacanappamāṇaṃ katvā. 'Atisā metvā na icca tra mahārāja soanisāmetvā yassa dosaṃ

[SL Page 049] [\x 49/]

Āropetvā niggahaṃ kubbati, so bhupālo saraṭṭho santara bāhiro araññe meṇḍo iva eḷako iva vinassati, ettha ca'aṭṭhabyāpādo catupādassaro meṇḍo'ti ettha viya idha meṇḍoti eḷako adhippeto. "Dīnaṃcā"ti daḷiddaṃ ca. "Dīgha sottiya"nti atippamāṇaṃ sanānasilaṃ. "Visayesu nirata"nti pañcakāma guṇasaṅkhāte ārammaṇe atirattaṃ. "Tikakha"nti kaṭukakamma karaṇaṃ. "Khara"nti caṇḍaṃ. 'Adātāra'nti chamāsikādivetanassaadāsiṃ."Kusita"nti cattāḷīsāya rājakiccesu kusītaṃ. "Byasane bhīru"nti dhanādibyasane bhīrukajātikaṃ. "Dhūmaketuvā"tī dhūmaketu ica pācakaṃ, sappo iva amśasa ākāse pakkhittaghaṭa bindu iva vissandatī. "Rājadhammo"ti raññodhammo nāma. "Pajārakkhā"ti sabba pajānaṃ tena rakkhā, vuddhapaññupasevanaṃ loka vohāraviññatati ca idaṃ catubbidhaṃ maṅgalaṃ rañño attano paripālanaṃ hoti. "Ajimbhata"nati akuṭilakaraṇaṃ. "Te"ti te tividhā rājadhammā rañño vibhusanāni honti, yo bhupati dinaṃ daḷiddaṃ amittaṃ api attano saraṇagataṃ byasanesu anuggaṇāti, so bhupati ve ekaṃsena bhupati nāmahoti, rājāno nāma pajānaṃ dhammādhammato pālanā dhammikasamaṇabrāhmaṇabharaṇena ca dinānaṃ daḷiddānaṃ cittadānenāti imehi tīhi kāraṇehi tidivaṃ gatā, mahārāja rāgaratta puggalassa rāgarakkhaso hadaye otiṇṇo, parusa puggalassa kodharakkhaso hadaye otiṇṇo, ime dverakkhasātava hadaye samuṭṭhahanti, ete rakkhasā. "Khantimantenā"ti dhantisaṅkhātamantena. "Vāriyā"ti attanā ṭhānatvā saṅkamanatthāyaca viriyaṃ kurumānā vāretabbā, osānagāthāyaṃ, "iccambhuta"nti iminā pakārenapavattaṃ. 'Sāhumatimā'ti sādhupañaññavā, satataṃ narakopagāmiṃ pāpaṃ akatvā saggapavagga sudhadaṃ kusalaṃ satataṃ kareyyāti. Ayampi gāthā vasanta tilakā nāma.

Kākavaṇṇatissa rañño vatthuṃ dutiyaṃ.
---------
Tatiye "anopama"nti upamārahitaṃ. "Aṭṭhavadhapānamukhavāsa yutta tāmbulādīhī"ti amba jambu ādīhi aṭṭhahi pānehi ca kappūrādiyuttehi tāmbūlādīhi ca, ettha, mukhaṃ vāsayati surabhīkarotīti-mukha vāsaṃ, kappurādī. "Puññakammunā"ti pubbe kata puññakammena. "Patisāmitadhaññaṃviyā"ti paṭisāmetvā ṭhapita dhaññaṃ viya, "tassevaṃ" tyādi gāthāsu "tassevaṃ"ti tassā evaṃ. "Ussisake"ti sīsassa uddhapasse. "Vāmaitarena passenā"ti cāma

[SL Page 050] [\x 50/]

To itarena passena, dakkhiṇapassenāti attho. "Siyacchinnāsi dhovana"nati sīsacchinnaasiṃ dhovitvā gahitaudakaṃ. "Uppaṇaḍuppaṇḍukajātā"ti pakkamadhukaphalamivauggatapaṇḍu vaṇṇajātā. "Chaḍḍitanikkujjitanāvāyā"ti chaḍḍetvā nikkujjitāya nāvukāya. "Vaḍḍhamānakacchāyāyā"ti vaḍḍhentiyā chāyāya, sāyaṇhakāleti attho. "Asidhotapānīyenā"ti asiṃ dhovitvā gahita pānīyena, "sura" iccādigathāsu. "Merusāro"ti merupabbato viya sārabhuto. "Sohessati"ti sobhanaṃ karissati. "Sokadhammarājā"ti dhammāsokarājā, vratyabhedāya vikāroyaṃ, uttari attharīyati anenāti-uttarattharaṇaṃ, tassa. "Sabbaseta"ntī sabbaṅgadhavalaṃ. "Eso" iccādigāthāsu "aṭṭhuttarasahassa"nti aṭṭhādhikaṃ sahassaṃ "uddhapattā"ti uddha mukhappattā "ummāranto"ti ummārassa majjhe. "Ekajjhaṃ katvānā"ti ekena vibhāgena katvā, ekato katvāti attho. "Ucciṭṭhabhatta"nti bhuñjitvā chaḍḍita bhattaṃ. "Vimukhā"ti parammukhā. "Adūhakā"ti doharahitā, avipakkhāti attho. "Hatthassatharusappesū"ti hatthisappa assasippa khaggasippesu. "Katupāsano"ti kata upāsanavanto, upāsanoti cettha sippa dassanaṃ. "Oragaṅgaṃ"ti gaṅgāya aparabhāgaṃ. 'Itthālaṅkāra'nti itthinaṃ ābharaṇaṃ. "Hemasaṅkhaliṃ"ti suvaṇṇehi katakaṭībandhanaṃ. "Cetiyamaha divase"ti cetiyūjākaraṇadivase. "Hessatāgatakiccaṃ"ti āgamane kattababaṃ bhavissati. "Damiḷakacavara"nti damiḷasaṅkhātaṃ kacavarasamūhaṃ. "Nikkhittasarasanti tomaraheṇḍivālādi nānāyudhehī"ti nikkhittehi sarādīhi nānāvidhehiāyudhehi;saranti cetva vāṇaṃ;sattīti āyudhaviseso, tomaranti hatthīnaṃ pādavijjhanakaṇṭakaṃ; bheṇḍivālanti bhedanaṭṭhānapālanakaṃ hatthapamāṇena kataṃ satthabhedaṃ. "Vedanaṭṭo" ti vedanāya piḷito. Khaggaphalake"ti khaggaṃca sarādi vāraṇaphalakañca. "Khaggamuggiritvā"ti khaggaṃ ussāpetvā avañcayi"ti vāresi. "Sahatthi"ti hatthisahito. "Pati"ti paripaṭi. "Apacco sakkitvā"ti patiosakkanaṃ apagamanaṃ akatvā. "Uppaṇḍesī"ti paribhavaṃ akāsi. "Ukkuṭṭhiṃ akāsi"ti hatthatālasaddaṃ akāsi. "Puṃkhenā"ti saramulena. "Telūllopakabhattaṃ"ti telena ullopakatabhattaṃ, osāna gāthāyaṃ:- "sādhavo'ti bho sappurisā; viriyanti vattabbe vuttivasā dīghaṃ katvā virīyanti vuttaṃ. Ayaṃ vutti saddula vikkiḷitā nāma.

Duṭṭhagāmiṇī abhayamahārañño vatthuṃ tatiyaṃ.
---------

[SL Page 051] [\x 51/]

Catutthe "nibbāṇāmatapāta"nti nibbāṇasaṅkhātaṃ amatapānaṃ. "Aṅgārapakkasambhārapakkhittādi nānāpākehī"ti aṅgārapakka pākena ca jirakādi sambhārapakkhittādīhi nānappakārapākehi ca. "Anūpama"nti upamārahitaṃ, appamāṇanti attho, gāthāsu "saggakhaṇaḍaṃva bhāsura"nti aggassa koṭṭhāsaṃ iva obhāsantaṃ. "Damiḷā"ti vattabbe vutyabhedāya "damiḷā"ti vuttaṃ. "Sāsanakaṇṭake"ti sāsanassa kaṇṭakasamāne; gāthāsu "saggāpavaggasukhada"nti saggasukhañca nibbāṇasukhañca dadantaṃ. "Saddhenā"ti saddhāvantena. "Jātakodhasā"ti uppannena kodhena. "Anvaha"nti dine dine-osāna gathāyaṃ, katupāsanavattā mahāvirayabalasampannā abhimānaṃ pāya lokassa ceva sāsanassa caeṃ atthaṃ hitaṃ karonti, sundarapaññāvantopi purisotathā kareyyāti. Ayaṃ gāthā upajāti nāma.

Nandimittassa vatthuṃ catutthaṃ.
---------
Pañcame "te posento"ti te sajive posento. Tyādisu gāthāsu, 'satte satte' tyādisu satte pāṇe sattoti saññāca hoti vadhakacittañca hoti upakkamo ca hoti tena payogena jivitanāso cāti sāhattho caturaṅgiko eva. "Tāḍatañcā"ti paharanañca. "Nakkasappādupaddava"nti nakka sappādīhi upaddavaṃ labhati, nakko vuccati suṃsumāro. "Sisakkhikucchirogo ca vaṇiko kacchuko kiso"ti sīsarogoti ca akkhirogoti ca kucchirogoti cavaṇaroge ti ca kacchukaṇḍu rogoti ca kisarogoti ca. "Rogāna"natiyathāvutta rogānaṃ. Viyogī' ti viyogasīlo. Parapariggahabhaṇḍo capariparigga hitasaññitā theyyādisu ekacittañca ṭhānācāvanameva ca payogo caiti pañcaṅgaṃadinnaṃ sāhatthikaṃ mataṃ. "Gilantalālo"ti parigalitakhelo. "Chinnāso"ti chinnaāsaṃso naro. "Asabbhaṃ sūtitāpana"nti sutitāpanaṃ asabbhaṃ hadayatāpanaṃ pharusaṃ vācaṃ bhāsanti. "Nikkhittakaṭṭha"nti ākāse khipita kaṭṭhaṃ. 'Rājacorārijamahītiṃ)ti rājajaṃ corajaṃ arijaṃ bhayaṃ. "Aggināsanijaṃ bhīti)nti agginā jātaṃ ca asanijaṃ ca bhayaṃ. "Bābarogo"ti lāmakarogo. "Vivaṇṇo"ti viparītavaṇṇo, katthaci sarīrappadesekālo katthaci ratto. "Virūpī"ti viparīta rūpī, uddhavāmano vā hoti adho vāmano vā ubhaya vāmano vā lakuṇṭako vā khujjo vā khañjo vā. * "Vikalago"ti vikalo
---------------------------------------
* Vikaṭaṅgo-katthaci.

[SL Page 052] [\x 52/]

Cakkhusotamukhahanukādiaṅgo. 'Duddaso'ti piyamātuyāpi duddasiko pageva parassa. "Vammaṭṭhimattehī petovā"ti vammanahārupariyonaddhehiaṭhīhi samantāgato peto va. "Thittuṃyāti pumāsadā"ti ānandathera vatthunā dīpetabbaṃ. "Laddhiguhanacitta"nti musāladdhi gahanacittaṃ. "Tadanulomikā"ti tāya laddhiyāanulomikā. "Kaṇṇakaṭhoraka"nti kaṇṇe vijjhanakaṇṭakamiva kaṇṇe visītasapapamiva cakaṭhoraṃ, "tasesa" tyādisu attanā yaṃ taṃ akataṃkammaṃ abhāsitaṃ vācaṃ abhutaṃ dosasaññitaṃ kammaṃ tasse rūhate asucasucikamema ajānantā. "Asaññato"ti asaññatto. "Mahājaḷo"ti mahalālo vadanto ekaṃ vadati."Digambaro"ti uttānavutatiko. "Nīcavuttī"ti hīnavutti. "Dasannaṃ hatthina"nti dasantaṃ kālāvakādihatthinaṃ. "Soḷasanālisurāpuṇṇaṃvittha"nti soḷasanālittassa puṇṇasarāvakaṃ. "Akammasilo"ti kammakaraṇaasīlo. 'Samappayī'ti suḍhuappesīti nivedayī. "Puṇṇavaḍḍhanavatthāni"ti evaṃnāmakāti. "Vaḍḍhamānacchāyāya"nti atikkanta majjhantikāya. "Attano parihārena bhatta"nti attano paṭiyādita bhattaṃ. "Dhovitvā"ti ghaṃsitvā. "Dhāraṃ ṭhapehī"ti dhāraṃ sannisitaṃ paṭṭhapehi. "Asisikha"nti ayasakkharaṃ-avasānagāthāyaṃ, "vihāyā"ti ohāya. "Balavā"ti vacana vipallāsoyaṃ, balavantoti attho,ayaṃ gāthā upajāti nāma.

Suranimmalassa vatthuṃ pañcamaṃ.
---------
Chaḍhe "mahīyamāto"ti pūjayamāno. "Tālagacche"ti taruṇa tālagacche. "Yobbataṭṭho"ti yobbane ṭhito-avasānagāthāyaṃ, "nānāsaya"nti nānāāsayaṃ, athavā "nānā"ti nānāvidhehi. "Matimā"ti paññavā. "Kulito"ti mahākulo uttama kulo mahāsayo, ayaṃgāthā upajāti nāma.

Mahāsoṇa vatthuṃ chaṭṭhaṃ.
---------
Sattame"rukkhe imbarasaññite"ti pāsāṇasilānaṃ nāma saṃyutte, athavā "imbarasaññite"tikhāṇusaññite rukkhe. "Tadantika"nti tassa goṭhābhayassa santikaṃ. "Tadupādayā"ti taṃ evaṃ attanā kataṃ kammaṃ upādāya. "Migavaṃ" ti vigavadhaṭṭhānaṃ. "Koṭṭhaimbarakakhandhe"ti koṭṭhaimbaravane ekasmiṃ imba

[SL Page 053] [\x 53/]

Rasaññiterukkhakkhandhe. "Mayurapiñjaramivā"ti morapakvikalāpamiva. "Paṇhiyā tacchetvā"ti paṇhiyā paharitvā. "Mahānitthapaccate"ti evaṃ nāmakekapaṭṭane.) Channadamiḷaraññā'ti chattoti nāmena damiḷaraññā. "Catujātisugandhetā"ti kuṅkumaṃ yavanapupphaṃ tagaraṃ turukkhoti evaṃ vuttena catujātiyagandhena. "Mālati sumatacampakādi kusumātī"ti manamālika vassakī vampakādīni. *"Tāḍaṅka bhāraka kaṭaka kaṇṇasurādī"ti tāḍaṅkaṃ vucacati kesalaṅkāramālālaṅkāraṃ, hārakaṃ vuccati maṇimutatā hāraṃ, kaṭakaṃ vuccati hatthapādavalayālaṅkāraṃ, kaṇaṇapūraṃ nāma kaṇṇesu pūrakālaṅkāraṃ, yaṃ lokekuṇḍaloti voharanti, ādisaddenavettha mukhapulvavaṃsate giṅagamamekhalādīni sahaṇhāti. "Suvaṇṇavittha"ntisuvaṇṇasarāvakaṃ "niketamivā"ti devavimānamiva. "Ghaṭavāṭikolambādayo"ti ghaṭamahāvāṭi cūladoṇiādayo upadaṃsetisurāyasandisitabbe. "Āmoda"nti āmodamānaṃ. "Mukhatuggatasetapheṇa parivattīta virūpanayanā"ti mukhato uggatasetapheṇasahitā lālāmeva hembuppari parivattita vihata nayanā hutvā. "Are"ti anādarālapana metaṃ. "Dāsamahācorayakkhā sikkhitaceṭakā"ti ime akekāsavasena ālapanapadāni. "Vāmapādena poṭhite"ti ime akkosavasena ālapanapadāni. "Vāmapādena poṭhite"ti evaṃ poṭhitetava dehato bhasmiṃ siyā. "Porisa"nti purasākāraṃ purisavāyāmaṃ. "Dissamāno tvamāgacchā"ti mā anumattampi okkamitvā gacchāti, tvaṃ āgacchāti chedo. "Karomase"hi karoma, se kāro nipātamatto, karambhasetivā pāṭho. "Bhimalovano"ti bhesmacakkhu. "Nadambālasigālo"ti hīnajacco jarasigālo kunnadaṃ hīnarudaṃ sigālavassitaṃ nadanetā kesarasīho. "Kadācessatī"ti yakkhā me hasanatīti yojanā. "Mamāgato"ti maṃ āgato mama santikaṃ āgato ca. "Viduṃ"ti āhukathenati."Mātucachagajajataṃgajjā"ti tvaṃ tucchaṃ gajjanaṃ vikatthanaṃ mā gajjātipi katetha. "Vipallapillakā"ti papañca māvilapa. "Sasacchāpo"ti taruṇasaso. "Yuddhe"ti sagāme, khaggiga visāṇena vā paritatavajirena vā meruṃ hananati, meru pana khaggamiga visāṇaparitta vajirānaṃ kiñci kātave nasakkoti, tava dehabalaṃ mama ekaṅgulipabbato. Samuṭṭhitena balenavīlayaṃyāti. "Phahajjā"ti ehi ajja. "Yujjhadāni"ti idāni yujjhāhi. "Yadāgacchā"ti yadi āgacchāhi, tvaṃ yadi purisoti sambandho. "Sattamavāsare"ti sattamadivase. "Dikkhati"ti passati. "Jayājaya"
---------------------------------------
* Tāḍaṅka pādaṅguli kanakakaṭanūpurādīti = muddita rasavāhiniyaṃ.

[SL Page 054] [\x 54/]

Nti tava mama jayaṃ vā parājayaṃ vā. "Sāpateyya"nati sapatissa idaṃ sāpateyyaṃ, sattunaṃ patthaniyanti attho, hiraññasuvaṇṇādīnaṃ dhanānametaṃ adhivacanaṃ, tava sāpateyyaṃ idaṃ puttassa, idaṃ dārādīnaṃ idañcidañca asukassāti evaṃ sāpateyyaṃ. Vicāretvā. "Paralokidhi"nti paralokagāmīmaggakaraṃ puññaṃ. "Yuddhāyāgamanaṃ vara"nti tava yuddhāya āgamanaṃ varatarameva hoti. "Āyogavatthetā"ti āyogabhutena vatthena. "Avhayatī"ti pakkosati. "Yetaṃ ima"nti ye janā tava imaṃ kāraṇaṃ. "Maññāmahe"ti ho goṭhayimbara mayaṃ maññā. "Samānajātīhi"ta tava samānapātihi manussehi yuddhaṃ te tava sadisaṃ sadāhoti. Kadaleraṇḍa"nti kadalidaṇḍañca eraṇaḍadaṇḍaca. "Jumhatī"ti vilapati, so māṇavo sāraṃ khadiracanaṃ najumahatenaramabhate khuddāvāṭanadīvāpi sosentopi ayaṃ divākaro ravi mahantaṃ caturāsitiyojanasahassagambhīraṃ samuddayaṃ nimujjitvā tāpetumpi nasakkoti, makkaṭasatatāni chandaṃ cālayaṃ cālayanto dhaṃsento. "Bālapallave"ti taruṇapallavāni. "Vāyamānānilo"ti vāyamānopi vāto meruṃ caturāsītiyojanasahassa muggataṃ acalarājānaṃ kampituṃ neva sakkāti. * "Balacappare"ti balave apare puggale. "Poṭhayambhuje"ti ubhobhuje poṭhayatto. "Māgacchā"ti mā āgacchāhi. "Matoviyā"ti maranto viya, mattoti vā pāṭho suramadamatto viyātyatthā. "Kosabbhantare"ti pañcadhanusatike padese. "Jayabherinādasaṃgata disāmukho"ti jayamaṃgalabherino daṇḍena pahaṭadisābhimukho hutvā, tassa kira maṃgalamahussavapekkhā purodhā bheritale daṇḍena pahaṭakkhaṇe gamitabbanti āhaṃsu, so tena saññāṇena uṭṭhahitvā disābhimukho gacchati. Tena vuttaṃ, 'jaṭha - pe - mukho'ti, idaṃ kirassa pabbajitvā arahattappattassa pubbanimittaṃ. 'Chinnapapāta'nti pabbatadaddaraṃ. "Saṃgāmasoṇḍo"ti saṃgāme sūrayodho. "Parābhibhū"ti parasatte abhibhuyya. 'Ruddassā'ti kakkhalassa. "Sira"nti sīsaṃ, ayameva vā pāṭho. "Vināsayi"nti vināsayatto. 'Nato'ti ahaṃ yato kālato aggaphalaṃanuppatto tato mayā aggamaggā sinnakilesasīsaṃ ca anāsayaṃ katvā vināsayiti-osānagāthāyaṃ, "viñceyyadāna"nti khettaṃ vicinitvā dinnadānaṃ. "Ante" ti pacchima bhave. "Eva"nti iminā pakārena, ayaṃ gāthā vasantatilakā nāma.

Goṭhayimbarassa vatthuṃ sattamaṃ.
---------------------------------------
* Balavaṃpure-muddita rasavāhiniyaṃ.

[SL Page 055] [\x 55/]

Aṭṭhame "keci"ti sahassavatthuṃ ādiṃ katvā. "Therā"ti dhammadinnattherādayo ācariyā. "Kīḷāgolake viyā"ti kīḷantānaṃ guḷakakīḷābhaṇḍamiva. "Gadamakārayi"ti gadaṃvuccati catussara muggaraṃ taṃ tassa kāresi, paraṃ paharaṇagadāti ādisu viya āyudha viseso vā, taṃ kira mahantaṃ pañcahatthavitthataṃ sattahatthāyāmatāya. "So"ti so kumāro, tāya gadāya āgacca āhantvā paharitvā khaṇḍākhaṇḍikaṃ katvā. "Aṅguliyo paviṭṭhaṭṭhāna"nti khīṇaṅgulapaṭṭhitaṃ rājiṭṭhānaṃ. "Ārādhesu"nti āyāciṃsu. "Saṃsandanto"ti kathento. "Sadādarā"ti sadāādarena. "Kokhudho"ti ko paṇḍitajātiko naro, rattiyaṃ carantena diṭṭhepi āvāṭe divā caranto patissati. "Passamatta" nti attānaṃ passantā jānanti bahussutaṃ jānanti, idha loke pana ekattena taṃ evaṃ bhutaṃ puggalo nikkaruṇo vatāyaṃ purisoti jānanti. "Acchinnacīvarā"ti tehi acchinditvā gahitavicarā. "Bhītā" ti utrastacittā. "Vanaṃva dahanā"ti manamiva dahanā agginā. "Nikhilaṃ sihalaṃ ida" nti idaṃ sakalaṃ sīhaladīpaṃ. "Damiḷagginā"ti damiḷasaṅkhātena agginā. "Kocinaṃ"ti kocī puggalo taṃ damiḷagginā nibbāpeti. "Pabhutā"ti tumhādisena issarena. "Sametu" nti samaṃ upasamaṃ etuṃ yātuṃ upasametuntyattho. "Laddhaṃ" nti pattaṃ tasmiṃ pana attabhāve dīpaṅkara satthuno pāde arahattamaggaphalaṃ pattuṃ sakkuṇeyyattā laddhaṃ. "Nibbāṇa"nti arahattapalamadhippetaṃ, tenāha:-

"Sakkā gahetumpi bhavassapāraṃ
Sattesu kāruññatarabhāvato"ti.

"Uppabbājetvā"ti gihībhāvaṃ pāpetvā. "Upaṭṭhānaṃ karonto"ti mahantena upakārena upakāraṃ karonto-avasāna gāthāyaṃ, "dayālavo"ti dayālukā. "Kitti"nti kittisaddaṃ. "Paratthacaraṇādihi tañañña yantī"ti ādi paṭhamameva paratthacaraṇatenā kittiṃ yanti, pacchā sivañca yanti, co tumhethāmavibhavaṃ sakkittiṃ yadi laddhāna. "Kappaṭṭhiti" nti āyukappaṭṭhiti kaṃ. "Katthaparatthamevā"ti attatthaparatthaṃ evaṃ kurutha, ayaṃ gāthā vasantatilakā nāma.

Theraputtābhayassa vatthuṃ aṭṭhamaṃ.
---------
Navame "migagokaṇṇasukare"ti kaṭamāyakakkaṭapāhe "aṭṭhavīsatiyuddhesu" ti vijitanagarādikāsu aṭṭhavīsatiyā yuddhabhumisu,

[SL Page 056] [\x 56/]

Avasāna gāthāyaṃ-vo tumhe sudhīmā evaṃ kusalaṃ katvā manoramesu tidivesu gantvā idhapajāto evaṃ balena upeto ayaṃ bharaṇo hotīti mantvā tathāvīdhekusale sacittaṃ rametha ramāpethāti yojanā, ayaṃ gāthā upajāti nāma.

Bharaṇassa vatthuṃ navamaṃ
---------
Dasume"mahā mahindattharena laṃkāyaṃ saddhamme patiṭṭhāpite"ti bhagavato parinibbāṇato chattiṃsādhike dvisate vasse mahindeti asoka dhammarañño puttabhūtena therena dhamma vinaye laṃkāyaṃ patiṭṭhāpite. "Paṇṇākārapurassarā"ti paṇṇākārapesanassa maṅgalassaraṃ niccharanto, paṇṇakākārabhārakāti keci. "Mahantaṃ hesārava"nti mahantaṃ hesitasaddaṃ. "Maṇḍale dhāvanto"ti parivaṭṭāhārena dhāvanto. "Uttariyaṃ mocetī"ti nivāsanatthaṃ moceti. "Paṭipādesi"ti nivedesi. "Vassāhārova piṭṭhiya" nti vassāhāro iva piṭṭhiyanti chedo. "Anādaro"ti so anādaro hutvā. "Uttariyaṃbandhetipī" ti heṭṭhā attano givāyaṃ uttariyaṃ khandheti paliveṭhetīti attho. "Heṭṭhāvuttanayenevā"ti heṭṭhā jambudīpa vatthusmiṃ vuttanayena eva. "Dohala"nti dvehalāni dohalaṃ, vitthārato panassā dohalo mahāvaṃse vuttanayena gahetabbo, avasāna gāthāyaṃ-evaṃvidhaṃ saggasirī ca manussasirī ca thāmaṃ ca yasaṃpāpābhiratassa nahoti tasmā tumhe saggesu pavattaṃ siriṃ sarantā appamattā hutvā sucaritaṃ caratha, ayaṃ gāthā upajāti nāma.

Veḷusumanassa vatthuṃ dasamaṃ.
---------
Yodhavaggo sattamo.
---------
Tassuddānaṃ
Kāko kākavaṇṇā ca duṭṭhagāmini nandiko
Suranimmalo mahasoṇo athopi goṭhayimbaro
Mathiraputtābhayo bharaṇo velusumaṇoti tedasāti.

Itiparama - pe - samattā.
---------
Aṭṭhamavaggassa paṭhame "uṭhituṭhite" ti utrasite dhāvante. "Tharusippesū"ti pharusunā kattabbasippesu tacchakāraṇetyatthi-aevasānagāthāyaṃ, "āyatanaṃgata" nti vītthāragataṭṭhānaṃvu

[SL Page 057] [\x 57/]

Ṭṭhānagataṃ vā. 'Dānasahāyakambhajathā'ti dānasaṅkhātaṃ suhadaṃ bhajatha. 'Dibbamantapada' nti sivabhutaṃ mantapadaṃ. 'Agada'nti uttamosadhabhutaṃ. 'Saddhiṃ cara' nti chāyāva attanā saddhiṃ carantaṃ, te nāha bhagavā:-"chāyāva anapāyinīti, yo anugāmikotī ca', ayaṃ gāthā saddulavikkīḷitā nāma.

Khañjadevassa vatthuṃ paṭhamaṃ.
---------
Dutiye 'ayyakapayyakādina' ntī ettha mātāpitunaṃ mātāpitaro ayyakā nāma, tesaṃ mātāpitaro payyakā nāma, ayyakā capyakā ca = ayyakapayyakā, te ādi yesaṃ mātulādīnaṃ te honti = ayyakapayyakādayo, tesaṃ. 'Phussanakkhattena jātabhāvenā'ti phussanakkhattayogacande phussapuṇṇamidivase jātattā. 'Palavaṅgamavihaṅgamādayo'ti * palavena rukkhagge gacchantīti = palavaṅgamā makkaṭā, vihe ākāse gacchantīti = vibhaṅgamā, sakuṇā, te ādayeyā yesaṃ te palavagamavihaṅgamavihaṅgamādayo. 'Saddavedhivālavedhivijjuvedhī'ti ettha saddena vedhatīti = saddavedhī, ayaṃ hi sattānaṃ vācānicchārasaddena vijjhituṃ sakkoti, dūre ṭhitaṃ vālaṃ vedhatīti = vālavedhī, vijjantare vedhatīti = vijjuvedhī, dūre ṭhitaṃ tibbaghanapaṭalasaññāya vālaṃ vedhetuṃ sakkoti. 'Tatthassatharusippa'nti hatthisippaassasippatharusippaṃ. 'Baddhacammasata'nti satapaṭalavammikasaṅghāṭaṃ. 'Asatodumbaramaya'nti asanarukkha vikati udumbararukkha vikati. 'Aṭṭhasoḷasaaṅgula'nti aṭṭha soḷasaṅgulabahalaṃ. 'Nibbedhayatī'ti nivijkdhissati. 'Aṭṭhusabha'nti asītyādhikadvīsatabyāmamattaṃ ṭhānaṃ. 'Sotapuṭapāṭanasamattha'nti kaṇṇapuṭāpāṭanasamatthaṃ:- avasānagāthāyaṃ, 'tibhavavibhava'nti tīsu bhavesu vibhavaṃ. 'Hitvālasya'nti ālasiyaṃ hitvā, ayaṃ gāthā sadda rā nāma.

Phussa devassa vatthuṃ dutiyaṃ.
---------
Tatiye 'maṭṭa' nti niddalaṃ. 'Ārohaparināhavā'ti āroho
---------------------------------------
* 'Palavaṅgamādayo'ti muddita rasavāhiniyaṃ.

[SL Page 058] [\x 58/]

Vuccati ucco, tena tividho vāmano paṭisedhito, parinābho nāma āvaṭṭako, āroho ca parināhoti ca sobhano assāti = āroha parināhavā, ubhayena cattāro dose paṭisedheti. 'Atinditaṅgapaccaṅgo'ti aṅgo vuccati chabbidhaṅgo, tenāhu:-

"Jaṅghā bāhusiro majjhaṃ
Chalaṅgamidamuccate" ti

Paccaṅgo vuccati kaṇṇakhundikādiaṅgo, tenāhu:-"paccaṅgokaṇṇacuḷāthaliṅgakulīrakādika"nti, aṅgo ca paccaṅgo ca aga pañcaṅgā, aninditā aṅgapañcaṅgā yassa so = aninditaṅga pañcaṅgo. 'Kesāssā'ti kesā assa. 'Aggavelalitā'ti ghaṇaggavellitā. 'Sampahaṭṭha' ntī suṭṭhupahaṃsitaṃ. 'Phullaṃkokāsasādiya'nti suphullita kokanada sadisaṃ. 'Dīpasaṅkāsā'ti dīpasikhā sadisā. 'Bandhujīvadalā kārā'ti tilarukkhapupphapattasadisā. 'Assā' sumadharāruṇā'ti assā adharāruṇā āsuṃ, adharā heṭṭhima hanukāvuccati. 'Dantassā'suṃ sāmā vivarā'ti assā dantā sāmā vevā vicarā āsu, athassa samāviralā tipi vadanti, assā dantā aviralā āsuntī attho, keci panadantassāsamā virālāti paṭhanti. 'Dittamuttā'lisantihā'ti pajjalita muttādāmapantisadisā. 'Bhāsurā'ti bhāsateti = bhāsurā, saddārammaṇa gahaṇasamatthātī attho. 'Hemalatākārā'ti hemalaṭṭhigumbākārā. 'Rattapallavalaṅkatā'ti rattehi pallavehi alaṅkatā. 'Hemalatākārā'ti samabandho. 'Hemabimbanaha' nti candabimbasadisaṃ 'ūrū karikarākārā'ti me ūrū hatthisoṇaḍākārā. 'Pīvarā'tī dvinnaṃ ūrūnaṃ antare pīvarā. 'Anupubbaso'ti anupubbena vitthārā etena ūrūnaṃ āsandhitamiva sampannataṃ dasseti. 'Migacaṅghāvā'ti enijaṅghāviva. 'Guḷhagopaphakā'ti guḷhasaṇṭhānagopphakā. 'Kummuntatā'ti kummapīṭṭhirivānupubbuntatā. 'Vaṭṭulalaṅgalā'ti vīsatiaṅguliyo āsandhamiva anupubbunnatā. 'Kamalā'tirattā kamalābhā. 'Taluṇā'ti mudukā, taruṇakamalārivābhā. 'Mahāvāpi'nti mahantaṃ udakavāpikaṃ. 'Udakavāragāma'nti evannāmakaṃ padesaṃ, osānagāthāyaṃ:- 'sugatorasāna'nti buddhaputtānaṃ, 'pāletvā ti vattabbe gāthābandhasukhatthaṃ pāletvaiti rassavasena likhanti, yathā "khaggaṃ bandhitvavāmano"ti ādisu, ayaṃ gāthā upajāti nāma.

Lahiyavasabhassa vatthuṃ tatiyaṃ.
---------

[SL Page 059] [\x 59/]

Catutthe 'sopakaraṇa'nti upakaraṇasahitaṃ, saparikkhāraṃ vā. 'Kālavalliyo'ti latāvalliyo. 'Mahantaṃ taṭṭaka 'nti mahantaṃ bhumikaṃ mahāthalaṃ vā. 'Uddharitu'nti uccālituṃ. 'Vaṭṭapāsāṇa'nti āmalavaṭṭasilaṃ. 'Tatthā'ti tasmiṃ latānikāye. Aṅgaṇato'ti paṭhavitale. 'Pādāni'ti liṅgavipallāsoyaṃ, pādetyattho. 'Vanditva'iti vanditvā. 'Jino no'ti amhākaṃ bhagavā. 'Pāramī'ti samatiṃsapārami. 'Citvā'ti upacinitvā. 'Sugati'nti idha nibbāṇamadhippetaṃ. 'Patthaṭo'ti pattharito. 'Dharamāno'ti dharanto jīvanto. 'Laṃkāyaṃ yakkhupaddavaṃ sametvā'ti ettha kathaṃ āgammāti? Bhagavā kira bodhito sattame māse yakkhānaṃ upaddavaṃ sametuṃ ekakova paṭhame gamane laṅkāyaṃ. 'Patiṭṭhāpesi sāsana' nti ovādaṃ patiṭṭhapesi. 'Jaḷā'tiphalamūgā. 'Pattachattādi' nti tesaṃ pattā ca chattādayo ca bhindiṃsu. 'Upekkhita' nti majjhattena bhavituṃ. 'Susaṃmaṭṭa' nti * suṭṭhumaṭṭaṃ katvā sudhovitva, 'udakakadadamasukkasaṅakhāta'nti udakaparikha kaddamaparikha sukkaparakhasaṃkhātaṃ. 'Mahāraṇa'nti mahāsaṅghātaṃ. 'Dappito'ti dappena mānena ito yāto pavattoti = dappito. 'Ahamare'ti ahaṃ are, areti anādare ālapanaṃ. 'Mahela'nti mahirājānaṃ. 'Dvattiṃsabalakoṭṭhake'ti balānaṃ khattiṃsakhandhavāre. 'Sunitenāsitā'ti tanubhāvenasunisitena tikkhena asinā.'Niritika'nti 1 nirupaddavaṃ, nirāmayaṃ vā. 'Aparāddhā'ti viruddho rājā. 'Gajjanto' ti kuñcanādaṃnadanto. 'Hattha' nti soṇḍaṃ 'dvīyu dāṭhāsu'ti dve dante. 'Virajjhita' nti parivajjituṃ. 'Gantuṃ cā'ti gamituṃ ca. 'Imināladdhokāsenamayā'ti mayā iminā aparādhasaṅkhātokāsena laddhena. 'Ussukkamano' ti ussukkacatto. 'Vase'ti mama vase. 'Imaṃ pura'nti imaṃ laṅkādīpe mahāpuraṃ. 'Budho'ti buddho'ti buddhisampanno. 'Patvatthepī'ti paṭiatthepi, 'idhā'ti idha loketyattho. 'Yodha jetī'ti yodha naro jeti jināti, 'cajetī' tipi pāṭho, tassa cajeti jahātyattho, 'khalu'ti ekaṃsena, itihavuggantuṃ arīnā saseneasamattho, mahāsatto vijetuṃ samattho hotīti yojanā. 'Sasuro'ti so sūro. 'Sa
---------------------------------------
* 'Suṭhumaṭṭa'ntī muddita rasavāhiniyaṃ.
1 Nirasaṅkanti, muddita rasavāhiniyaṃ.

[SL Page 060] [\x 60/]

Yodho'ti so mahāyodho. 'Jito so ca jagattaya'nti yo evaṃ bhuto yodho so bhavattayaṃ attano paññāsatthena jito. 'Sovasanto'ti iha loke vasanto. 'Tesa'nti rāgādyarīnaṃ, ito dīpato gantvāna mayā yattha katthaci ṭhāne vasatāphāsu labhitabbaṃca, ettha gantvā vihāresūti ajjhāhārayojanā. 'Saṃyama'nti saññataṃ indriyasaṃvaraṃ vā. 'Ajjhupāgamī'ti samuddodakassa ajjhottharaṇavelaṅgato. 'Bodhisināna'nti mahā bodhirukkhamūle udakāvasevanaṃ. 'Varakataṇaḍulāna' nti kudusaka taṇḍulānaṃ. 'Vārehī'ti * maṃ hatthaṃ gilitu nivārehi. 'Uggalitvā'ti uddhaṃ galitvā. 'Tassā'bhimānavaḍḍhanāraha'nti abhimāna bhāvaṃ tassa vaḍḍhanāya arahaṃ. 'Pāsayaṭṭhinā migo viyā'ti pāsayaṭṭhinā khitto migo viya, 'pāsayaṭṭhinā khitto viyā'tipi pāṭho, pāsa saṭṭhinā khitto migo viyāti attho. 'Bhumiya'nti thale thirabhūmiyaṃ. 'Colaraṭṭhe'ti coliya raṭṭhe. 'Ito'ti ito amhākaṃ ṭhitadesato. 'Mahānago'tī yo mahāpabbato. Lakhujaityādi gāthāsu, lakhujā ca ambāca jambuyo ca rambhā ca, lakhujambajamburamahā, te ādi yesaṃ = ambupanasādīnaṃ tarūnaṃ tesaṃ rājihi virājito 'labuja - pe - virājito', tathā,nāgā ca campakāca punnāgā ca = nāgacampakapunnāgā,phullā eva pādapā = phullapādapā, nāgacampaka punnāgasaṅkhātā phullapādapā, tehi samujjalati virājatīti = nāga campakapunnāga phullapādapasamujjalo,lenaṃ nāma līnatthāya kataṭṭhānaṃ, pabbhāronāma 1 chinnapapāto, sobbho vā. 'Bhāsuro'ti etehi bhusito, sitasekatena nirāmisasukhaṭṭhānīyabhūtena rattiṭṭhānadivāṭṭhānena saṃkiṇṇena. 'Mālakāli' mālakapantīhi. 'Virājito'ti vilasīto. 'Anantasakuntāna' nti anantasakuṇānaṃ. 'Nekanijjharā'ti nekanijjharehi. 'Nigghosa' nti anekanadīpabhavaṃ papātanigghosaṃ. 'Devadundubhisantiha'nti devamahābherīsadisaṃ. 'Sikhino'ti mayūrā. 'Mudā'ti āmodamānā.'Kekanādenā'ti 2 tesaṃ yeva mayurānaṃ kaikāti rāvaninnādena. 'Devanamavhentevā'ti devānaṃ,

Ārabhatha nikkhamatha yuñjatha buddhasāsane
Dhunātha maccuno senaṃ nalāgāraṃca kuñjaro'ti'
---------------------------------------
* 'Mārehīti' muddita rasavāhiniyaṃ.
1 Sambhāro, muddita rasavāhiniyaṃ.
2 Kekānādehīti, muddita rasavāhiniyaṃ.

[SL Page 061] [\x 61/]

Yogīnaṃ amhānavasena, yogīti saddāvakasārinotyattho, so ayaṃ pabbatasaṅkhāto vāraṇo tidasānaṃ devānaṃ asurāriraṇe saraṇo erāvanavāraṇoviyāti yojanā. 'Erāvaṇadantagge'ti sīmantīni chasaṭṭhiyo erāvanadantagge naccanti. 'Surisundarī'ti eka paññāsādhikasattakoṭiyo catusaṭṭhiekanasaṭṭhi sahassādhikalakkhā devā naccanti. 'Yahi'nti yattha, selaggeti sambandho. 'Maṃjarī'ti pañcavaṇṇamañjarī. 'Plavagehi'ti vānarehi, 'vihaṅgehi calitā'ti sakuṇehi ālulitā. 'Satthuggatā'lipālīhī'ti yattha yasmiṃ uggatāhi bhamarapantīhi. 'Nabha'nti ākāso. 'Nīlambudopama' nti nīlameghopamaṃ, nadityādigāthāyaṃsarasikāminī sarasisaṅkhā tavanitā nadīkandarasaṅkhātāhi bāhāhi. 'Ālihitā'vā'ti āliṅgitā iva, yahiṃ pabbatagge sobhanti dippanti, pabbatasaṃkhātaṃ narādhipaṃ rājānaṃ ca alihitā sobhanti. 'Devaṅganāhisañjantachāyānandanasantibhā'ti ete rukkhā saṃsitachāyā devaṅganānaṃ nandana santihā sohanti. 'Tālahintālā'ti tālarukkhā ca hintāla rukkhā ca. 'Sindisantīraghoṇṭakā'ti sindikā ca sannīrā ca nigguṇḍikā ca. 'Budhapaṅkajakaḷhāra koravuppalālinī'ti phulla paṅkajakaḷhārakoravuppalamālinī, kuruno bhāvo koravaṃ. 'Pokkharañño'ti pokkharaṇīyo. 'Naroragasurādīhi'ti narā ca uragā ca surā cate ādayo yesaṃ tehi = naroragasurādīhi. 'Santā'ti santamanasā. 'Sadevāna'nti sadevakānaṃ lokānaṃ. 'Kusalodaya'nti kusalānaṃ udayachananaṃ.

'Saddhālataṃ'ti saddhāsantatiṃ. 'Mananissita'nti hadaye dassitaṃ nissitaṃ nikhātaṃ. 'Dhammambunā'ti dhammakathāvārinā, sā saddhālatā vaḍḍhitvā. 'Caritānukūla'nti rāgādike tike saddhādike tiketi ekacitikamūla missite ti evaṃvuttāya vomissakāya catusaṭhi caritāsu aññatarissā cariyāya anukūlakamamaṭṭhānaṃ, vitthārato icchantena visuddhimaggato gahetabbaṃ. Gāthāsu, campakā ca nāgā ca pannāgā ca sālā ca salalā ca agarū casītalagandhikā ca niparukkhā ca asokarukakhā cavakulādikārukhā ca santī. 'Deva gandhikā'ti varagandhikā. Tālaityādigāthāyaṃ, tālarukkhā ca hintālarukkhā ca sannīrarukkhā ca ramhā ca pūgā ca tāla - pe - pūgā, tesaṃ pantiyo, tālabhintāla - pe - pantiyo. 'Duddhasā

[SL Page 062] [\x 62/]

Garasantibhā'ti duddhakasamuddasadisā. 'Bhogindabhogasaṅkāso'ti nāgānaṃ bhogasadiso. 'Abbhuggato'ta abhiuttugo. 'Saṭṭhihatethā'ti saṭṭhiratanāyāmo. 'Sukhasamaphassado'ti sukhasamaphassassa dado. 'Indanilacchadā'ti indanilavaṇṇachadanā. 'Cārucāmīkarajathūpikā'ti rajanīyahemathūpikā. 'Tehevāti tehi eva bhikkhūhi. Osanagāthāyaṃ 'evaṃvidha'nti evaṃ pakāraṃ, puññanti vattabbe gāthābandhasukhatthaṃ anunāsikalopo. 'Puñña'nti sucaritaṃ 'elodayāvaha'nti phalaudayaṃ āvahantaṃ. 'Karitvā'ti * vattabbe rassaṃ katvā karitvaiti vuttaṃ. 'Sayāti'ti so puggalo yāti. Ayaṃ gāthā indavaṃsā vutti nāma.

Dāṭhāsenassa vatthuṃ catutthaṃ.
---------
Pañcame 'dito'ti daḷiddo. 'Kapaṇo'ti varāko. 'Anāḷhiko'ti anālambo. 'Sahayayukakucelaka'nti yūkehi saddhiṃ tava vatthayugaṃ, kilañjampi natthi pageva añño kaṭasārādiko seyyatthaṃ ceva āveyyatthava apaseyyatthaca hotīti. 'Assasanto'ti muhuṃ muhuṃ assasanetā passasanto. 'Rudammukho'ti rodamāna mukho. 'Chinnāso yāsi'ti chinnaāsāya āsi, vipallāsoyaṃ jinnāsotyattho. 'Asaññatā'ti 1 dussīlatā. 'Tathāvidho 'pī'ti tvaṃ evaṃ mayā vuttavidhopi. 'Attasattuko'ti attano paṭisattubhuto, yo hi evaṃvidho so attasattuko attanā appiyo nāma:-

Attānaṃ ce piyaṃ jaññā rakkheyya naṃ surakkhitaṃ
Kinnāmaññataraṃ yāmaṃ paṭijaggeyya paṇaḍitoti,

Ayampana tiṇṇannaṃ yāmānaṃ attanā nagacchata, tenāha thero, 'aho tayā samo natthi tibhave attasattuko'ti. 'Yamaha'ntī yena kusalena ahaṃ. 'Nimisā'ti macchā, 'ettha najjāya'nti etissaṃ nadiyaṃ. Pāṭhityādisu paṭhimacchā pāvusā macchā
---------------------------------------
* 'Karotha' iti muddita rasavāhiniyaṃ.
1 'Adhaññatā'iti muddita rasavāhiniyaṃ.

[SL Page 063] [\x 63/]

Siṅgumacchā savagamacchā rohitamacchā ādiyesaṃ suṃsumārādīnaṃ te siṅgu- pe -rohitādayo. 'Pālayanta'nti taṃ akhaṇḍaṃ paṃca sīlaṃ pālayantaṃ. 'Alaṃ'ti pariyantaṃ samattaṃ. 'Uppalakalāpe'ti uppalahatthake. 'Purisānamantogadho'ti purisānaṃ antopariyāpanno.'Vasevattāpetu'ti vase anuvattāpetu. 'Sassusasuragehe'ti * ettha sassuti bhariyāya mātā, sasuroti bhariyāya pitā, tesaṃ gehe. 'Nakkhattapāṭhakā'ti aṭṭhavīsatiyā nakkhattapathe jānanakā gaṇakā. 'Suriyaggāho'ti rāhunā asurindena gahitasūriyo suriyaggaho nāma. 'Nakkhatatupapīḷā'ta 1 itthaṃ nāma nakkhuttaṃ asukena nāma nakkhattena gahaina vā pīḷitanti evamādinā nakkhattupapīḷā. 'Devadunduhī'ti ghaṭasaddo paṭhavikamapanādiyesaṃ ukkāpātadevatā rodādīnante paṭhavikampādayo. 'Āvaraṇa'nti 2 udakāvaraṇaṃ. 'Nedisaṃ'nti na edisaṃ. 'Mādisā'ti mama sadisā. 'Karīna'nti hatthinaṃ ayamevavā pāṭho, 'luddho'ti lubabhanto.'So'ti so kesarī. 'Tumhākaṃ purisehi kātabbaṃ mayāpi kārāpethā'ti tumhe pana sayameva purisehi kātabbaṃ, karontā samānāpi mayā kārāpphoti, mayāti ettha upayoge karaṇavacanaṃ, yathā "tilehi khette vapatī"ti. 'Hattholambaka'nti hatthena olambitabbaṃ bhaṇḍikaṃ. 'Aḍḍhakumbhabhāramatta'nti kumbhabhārassa aḍḍhabhāgamattaṃ, cattāri hi satasahassāni eko tumho dve satasahassāni aḍḍhakumho. Osānagāthāyaṃ, 'nimesāna'nti macchānaṃ. 'Alattha' nti alabhiṃ. Ayaṃ gāthā upajāti nāma.

Mahānelassa vatthuṃ pañcimaṃ.
---------
Chaṭṭhe 'telamaṃsa'nti medamissitamaṃsaṃ. 'Madhumaṃsa' ntī hadayamaṃ sādi. 'Pheṇamaṃsa'nti papphāsamaṃsaṃ. 'Paribhaṇḍa'nti sāniyādīhi parikkhittaṃ. 'Lājapañcamāni'ti jalajathalajarukakhatiṇalatāgaccha pupphāni lājapañcamāni, athavā nandiyāvaṭṭādini, tenāhu:-

Nandiyāvaṭaṭa makulaṃ mallikā makulaṃ tathā
Dabbatiṇaṃca siddhatthaṃ lājapañcamakānicāti,
---------------------------------------
* 'Sasurassa gehe'ti muddita saravāhiniyaṃ.
1 'Nakkhattapiḷā'ti muddita rasavāhiniyaṃ.
2 'Mātikaṃ'tī muddita rasavāhiniyaṃ.

[SL Page 064] [\x 64/]

'Sabajjaka'nti pupaṃkhajjakasahitaṃ. 'Antarābhatte sampādita'nti iminā nippārivāsikabhāvaṃ dassesi. 'Tejiddhīvikkamo'ti tejo ca iddhi ca vikkamo ca yassa so = tejiddhivikkamo. 'Rūpena makaraddhajo'ti rūpena māraseno. 'Saccasandho'ti saccena saccaṃghaṭanto saccasandho. 'Cāgī'ti cāgavā. 'Pavecchati'ti nivedeti. 'Ato'ti * asmā bhaṇḍamulā eva. 'Āyamukha'nti ayasamānaṃ susukkamaggaṃ. 'Yugaṃ'ti sakaṭayugaṃ. 'Asokamālāñcā'ti asokaṃ mālāpiṇaḍañca. 'Pallavañacā'ti rattamakulañca. 'Uppalaṃvā'ti vattabbe rassaṃ katvā 'uppalaṃva'iti vuttaṃ, vāsaddena vettha uppalaṃ vā yākācipi vā ambujajātīti atthāadhikaṃ dassehi ayamattho uppalaṃ vā aññaṃ kiñci vā ambujajātaṃ udakañca kaddamañca paṭicca uppajjani iva yathā evaṃ taṃ pemaṃ imehi kāraṇehi jāyateti. 'Padumākārā'ti padumupamā. 'Hemamorassā'ti suvaṇṇamorassa. 'Nettarasāyanā'ti nettānaṃ rasavahā pavarā. 'Ūrū'ti dve ūruyo pavarā uttamā. 'Hemarambhopamā'ti suvaṇṇakadalikkhandhopamā 'hatthena pamitabba'nti hatthappamāṇena minitabbaṃ. 'Taraṅgabhaṅgi'nti vīcimālābhaṅgiṃ. 'Rūpasāgare'ti rūpasaṅkhāte mahaṇṇave 'valittaya'mavicchinnaṃ'ti tava romarājiyaṃ valittayaṃ avicchinnaṃ hutvā. 'Uroruhānī'ti ure ruhantāni soṇaṇabubbulakañcandasamāti sambandho. 'Soṇṇabubabulakā'ti suvaṇṇabubabulasaṇṭhānā, 'samā'ti sammā samā avekallā hutvā ṭhitā. 'Uttarasāgare'ti uttarakāyasaṅkhāte rūpasāgare, 'pāṇipallavalaṅakatāti' surattamudukaratalasaṅkhātapallavālaṅkatā. 'Kappalatāya saṃjātā pārohā'ti tava sarīrasaṅkhātakapparukkhārūḷhāyalatāya sañjātapārohā bhutā. 'Vattasārādicando te bhāsaraṃsivimissito'ti te tava vattamukhasaṅkhāto sāradikacando sahassaraṃsiyā vimissito. Vikāsayatī'ti phullāpeti. 'Manokeravakānanaṃ'ti mama mano saṅkhātaṃ kumudatānanaṃ. 'Pakkakakkāribījānaṃ pantīvā'ti 1 silākaddame paṭipāṭiyā samappitānaṃ pakkakakkāribījānaṃ pantiviya. 'Dantapantīyo'ti samacattāḷīsa dasanapantiyo, 'bhantī'ti āhanti sobhanti, 'rattoṭṭhaṃsuvimissitā'ti nigrodhapakkarattoṭṭhesu cimissitaraṃsimālā. 'Siṅgāramandire
---------------------------------------
* 'Tato'ti pela. Mu:ra:
1 'Pakkakarakabījānaṃ panticā'ti mu:ra:

[SL Page 065] [\x 65/]

Baddhaketu'va hemayaṭhīya'nti siṅgārakarasaṅkhāte mandire hema yaṭhiyaṃ baddhaketuiva. 'Vilalivalalī virājanti avehantā viya kā muke'ti dahanatthana kāmoca = kāmuko, kāmo etasmintivā = kāmuko, niccamāldhavohāre purise etha abhiramathāti avhayantā viya. 'Nīlavellitadhammilla'ntinīlaṃ naggavellitaṃ nava dhammillaṃ. 'Tāpijā'ti gunnaṃ pijakalāpāva. 'Mālatimālādāmenā'ti vanamakallikapupphadāmena. 'Suhe'ti sundaravaṇṇe. 'Amejjhe'ti dummejjhahetunā, maṇimuttasadisaṃ phiratanaṃ suvāṇī loko pariccacati, sā ratanittha dukkulā api caṇḍāla saṅkhāte dukkule jātā api mayā gāhiyā evāti. 'Caturatatappa dese'ti catuhatthaṭhāne. 'Nāvamantabba' nti nātimaññitabbaṃ. 'Kaṭukāhita'nti kaṭukaṃ ahitaṃti chedo, kaṭukameva ahitabbaṃ nyattho, athavā kaṭukāhitantiha sabbathā pāpaṃ kaṭukavipākaṃ, uttarapadepi eseva nayo 'dhaññā'ti puññalakkhaṇa sampannā. 'Je'ti issarassa hitaālapanametaṃ, he jeti anādare ālapanānīti hi vuttaṃ. 'Hottukāmā dohalinī'ti bhottukāma saṅkhātā dohalini. 'Supakkaṃ dādhimaṃ phala'nti suparipakkaṃ seresyaphalaṃ "atho sereyyakodāḍhī,,ti pariyāyo. 'Kitanusāpiṇitā hoti'ti sāpiṇitamanā kinnuhoti. 'Laddhā sahakārajaṃ phala'nti sahakāraphalaṃ sā laddhāna, sahakārajaphalaṃ nāma sahakāraphalaṃ, yaṃ loke tilakaphalaṃti vuttaṃ. 'Kadākhujjhati disvāna candaṃ paṅkajakānata'nti mama ānanasaṅkhānaṃ paṅkajaṃ asokamāladeviyā mukhasaṅkhātaṃ candaṃ disvā kadā bujjhati vikāsati evāti. 'Sāmā'ti suvaṇṇavaṇṇā. 'Piṇassoṇi'ti piṇitakappitavittāssa. 'Dhaññā'ti dhaññavatī. 'Kaññā sālinī'ti sālinī rājakaññā. 'Komalāpaṅkajābhā'ti komalā paṃkaja pantasaṇṭhānā. 'Macchamhojākārarekhā'ti. Macchamhojasadisarekhā. 'Gahīrā'ti gambhīrā. 'Tambatuṅgānakhā'ti esā rattatuṅganakhavantī. * 'Haṃsayānā'ti haṃsagamanalīlā. 1 'Supāṇi'ti sundarapāṇi. 'Yuhorū'ti sundaroru. 'Bhunaṃ majjhe'ti bhamukantare. 'Tisula'ntī tisulalakkhaṇaṃ. 'Jattākāraṃ yadituvaraṅga'nti chattasamānaṃvaraṅgañce. 'Mattālakkhi'ti mattapamatatālakkhi. 'Tasmiṃ'tī tassaṃ deviyaṃ. 'Vilasatī'ti virocati.
---------------------------------------
* Hāsayantā, mu:ra: 1 suvāṇī, mu:ra:
[SL Page 066] [\x 66/]

'Aññātaraso'ti viditaraso. 'Apatītā'ti appavinītā, idaṃ vuttaṃ hoti evarūpā kumārikā mama puttassa manāpā tasmā mayā apanītā abhavissāti attanopakāraṃ dasseti. 'Gokuṇapato'ti matagokuṇapato. 'Gorocanamevā'ti gonamantare gorocanasīlameva; tenāhu:-

Gahaṇiyaṃ panimiḷhe tathā kaddāmatuppalaṃ
Gohi gorocanañceva vaḍḍa vassataretathā,ti

'Attano nāmenā'ti attano nāmasarikkhakena na lāliyamahāvihāranti laddhavohārenāti attho. 'Amaccānaṃ va canno'ti devakumāro ayamukhā gaṇahātīti āyattakānaṃ amaccānaṃ vacanena. 'Sāyā'ti yena dabbosadhena. 'Ajitamattenā'ti pivanamattena. 'Kaṇḍukacchuvaṇādayo'ti kaṇḍuca kacchu ca vaṇo ca kaṇḍukacchuvaṇā, te ādayo yesaṃ daddukuṭṭhādīnaṃ honti te kaḍhukacchuvaṇādayo, gaṇikanti vaṇādayotipi pāṭho. 'Valiṃvalina' ntivalittavānaṃ 'alamevataṃgadaṃbhuvi'ti imasmiṃ paṭhavitale amataṃ osadhaṃ alameva pariyantameva. 'Abyādhī'ti mahābyādhirahito. 'Nirātaṅke'ti uddhatabyādhi niggato. 'Duṭṭhagāmiṇiraññotu rajje pītājanā ahu' tipitā kākavaṇaṇatissarājā ca janā ca nagaravāsino duṭṭhagāminīrañño rajje āsuṃ. 'Tassā'ti duṭṭhagāmiṇirañño. 'Vissuto'ti pākaṭo. 'Suto'ti orasaputto, 'sambandha'nti paribaddhaṃ, 'tadaccaye'ti tassa rañño accaye. 'Aṭṭhārasa samāsamo'ti aṭṭhārasapaccanikarājāno samāsantosamito, osānagāthāyaṃ, 'sujanajanā'ti janānaṃ suṭṭhujanabhutā. 'Sobhadāna'nti subhaṃ dānaṃ datvā, athavā sobhadānanti subhaṃ dānaṃ dadantānaṃ, 'sutvā'ti vattabbe rassaṃ katvā sutva iti vuttaṃ 'nidhāyā'ti vinidhāya ṭhapetvā. 'Ciṇathā'ti upacinātha, 'vasathā'ti vasissatha. 'Ganatvaramme'ti gantvāarammeti chedo rammeta suṭṭhurammatare, vuddhiyaṃ hettha akāro; ayaṃ gāthā mālinī nāma.

Sālirājakumārassa vatthuṃ chaṭṭhaṃ.
---------
Sattame 'nicavusasava'nti nirantaraṃ ussavavantaṃ. 'Varākī'ti lāmakaṃ. 'Sutā'ti sunakhī 'tāḷentī'ti paharanti. 'Patisse

[SL Page 067] [\x 67/]

'Tī'ti patitvā seti. 'Dukkhabhāgi'ti dukkhassa pāpassa sāmi. 'Yo kāmamidise satte'ti yo jano kāmampi ekaṃsena īdise satte disvā. 'Ghāsa'nti āhāraṃ 'cintetvānā'ti evaṃ cintetvā. 'Chaḍḍetvā'ti attano gahitaṃ kucchigataṃ ghāsaṃ chaḍeḍatvā vamitvāti attho. 'Attānamanapekkhiyā'ti mama attānaṃ thokamattaṃ anapekkhitvā. 'Vāra dvantiṃsasaṃvaccharehi koṭigehaṃ sampāpunī'ti tesaṃ parivattanena dānavāraṃ dvattiṃsasaṃvaccharehi gehesu koṭiṃ pāpuṇi, dvattiṃsasaṃvacchare ekekasmiṃ gehe dānavāraṃ pattanti adhippayo. 'Gāḷhavedana'nti bāḷahaṃ dukkhavedanaṃ pattaṃ, sesaṃ suviññeyyamevāti. Ayaṃ gāthā upajāti nāma.

Cūlanāgattherassa vatthuṃ sattamaṃ.
---------
Aṭṭhame 'tena vaḍḍhītāya saddhi'nti tena vibhāgena vaḍḍhitenasaha. 'Dhūmarakkhasapabbate'ti evannāmake pabbate. 'Pāṇissarā' ti saṅkhā. 'Ekapokkharā'ti ekatāḷetabbabheriyo. 'Kaṃsatāḷādike ghate'ti ghanabhede kaṃsatāḷādike turiye. 'Saṅkhavaṃsādī'ti. Susirabhede vaṃsasaṃkhādituriye. 'Layānuyāta'nti tārādilayānugaṃ gītissanaṃ. 'Puṭṭho me saṃsaya'nti tvaṃ me puṭṭho kathehi. 'Icchādāyakatekehī'ti icchādāyakehi anekehi. 'Kenā'ti ādisu kena vatena kena sīlena rakkhitena. 'Dāsidāsavā'ti dāsidāsā etassa santīti = dāsidāsavā. Vantuppaccayo. 'Dhanadhaññavā'ti etvāpi esevanayo. 'Dhammadāna'nti ādisu ahaṃ sabbadānesu uttamaṃ dhammadānaṃ adāsinti attho. 'Yatinandanaṃ'ti yatīnaṃ nandanīyaṃ ārāmaṃ. 'Dharā'ti ayaṃ mahī. 'Kūṭaṃpissā'ti assa pabbatassa kūṭaṃpi. 'Telabhājana - pe - sattavassikā'ti ito tassa susamatalabhāvaṃ dasseti. Osānagāthāyaṃ:'saggasampattidāna'nti saggamokkhasampattidāyakaṃ. 'Dibba'nti dibbasadisaṃ. 'Anugāminidāna'nti thāvarajaṅgamaṅgasamānugāminaṃ catunnaṃ nidhīnaṃ anugāminidhībhutaṃ 'dānamanta'nti dānasaṅkhātaṃ dibbamantaṃ. 'Thāmasā'ti thāmena-ayaṃ gāthā upajāti nāma; saññāmatanagaga sahitāti.

Meghavaṇṇassa vatthuṃ aṭṭhamaṃ.
---------

[SL Page 068] [\x 68/]

Navame. 'Bahulamassū'ti bahumassumā. 'Yasamaṃsasupetā'ti sasamaṃsaupadissakena. 'Sasakaṭṭhirāsi'ti sasānaṃ aṭṭhirāsi. 'Onītapattapāṇisu'ti pattato unnītahatthesu. 'Attano pāpita'nti seṭṭhiputtena ārādhikavasena pāpitaṃ. 'Nūtāyaṃ tena katakammanti maññamāno ti nūna tena therena mahārahaṃ kataṃ kammanti cintento. 'Bavhābādhattana'nti bavahābādhassa bhāvo bavhābādhattanaṃ, tanappaccayo. 'Janetubbiggavāsita'nti ubbiggavāsabhāvaṃ janeti. 'Bhadantassantikā'ti bhaddantassa sakāsato, 'khandhapaṭipāṭi'nti abbocchinnappavattitakhandhapaṭipāṭiṃ. 'Sanarāmaraloka'nti sadevamanussaṃ lokaṃ. 'Sivamañjasaṃ'ti nibbāṇagamanamaggaphalaṃ. 'Ratanattayayamāmako'ti ratanattayampiyāyanasīlo, mamāti laddhiyaṃ niyato māmako, mama buddho dhammo saṃgho cāti ratanattaye māmako etassāti = ratanattayamāmako. 'Karaggato'ti varahatthaggato. 'Yatissara'nti yatiseṭṭhaṃ. 'Janesaggo'ti janānaṃ janesu vā aggo seṭṭho, janosahoti vā pāṭho. 'Jānopacitapuññassā'ti jāna upavitapuññassāti chedo jāna jānāhīti attho. Osānagāthāyaṃ 'ayaṅkhakappānapī'ti anunāsikalopo. * 'Citappapuññampī'ti appampi puññaṃ upavitaṃ. 'Jahāthadivasa'nti divasaṃ jahātha; ayaṃ gāthā upajāti nāma.

Dhammadinnattherassa vatthuṃ navamaṃ.
---------
Dasame 'raṭṭhikaputto'ti raṭṭhe niyutto raṭṭhiko, tassa putto = raṭṭhikaputto. 'Vipākamhi'ti vipākadānakāle. 'Upametave'ti upametuṃ. 'Anubijamhā'ti anumattato bījamhā. 'Mahānīlambudopamo'ti mahānīlo ambudopamoti = nīlo mahāambudopamo, nīlambudharasadisakūṭo, 'ropetī'ti capati, buddhaputtassānusāsanīsaṅkhāte bhutaletisambandho. 'Pavāḷavaṇṇa'nti pavāḷassavaṇṇaṃ. 'Rājamāse'ti mahāmāse. 'Kammāsavaṇṇa'nti kālamāsavaṇṇaṃ, kummāsavaṇṇaṃtipi pāṭho, kabaravaṇṇanti attho. 'Kālamāsamugge'ti nīlamāsamuggapūritapaññāsasatasa
---------------------------------------
* "Katapuññakammampi" ti:mu:ra:

[SL Page 069] [\x 69/]

Kaṭe, 'nigguṇḍivaṇṇa'nti * sindhuvāratapupphavaṇṇaṃ, idaṃ pana paccekaṃ yojetabbaṃ, nīlamāsapuṇṇe paṃcasakaṭasate nigguṇḍipupphavaṇṇagonasahassaṃ yojāpesi; avasāna gāthāyaṃ, 'hitvālasiya' nti ālasiyaṃ hitvā 'tathātathā'ti yathā yathā icchati tathā tathā. Ayaṃ gāthā upajāti nāma.

Raṭṭhikaputtassa vatthuṃ dasamaṃ.
---------
Dutiyo yodha vaggo aṭṭhamo.
---------
Vatthuddānaṃ

Khañjadevo phussadevo labhiyādivasabho tathā
Dāṭhāseno mahānelo sālivulanāgo tathā
Meghavaṇṇo dhammadinno raṭṭhikaputtoti tedasāti.

Iti parama- pe -samattā.
---------
Navamassa siluvattavaggassa paṭhame 'devarakhatalene'ti evannāma kenakhaṇite lene, devaro hi sāmibhātā, tenāhu - "jāyāya bhātiko jāro sāmibhātā tu devaro"ti, devarena khataṃ khaṇitaṃ devarakhataṃ 'silutto'ti gharasappo, siḷutto vāti pariyāyo savaṇapathe'ti savaṇupacāre. 'Tasmiṃyeva khaṇeekogodho'ti tasmiṃ yeva vammike āvasanto godho. 'Ajāniṃ jātimantaṃ so'ti so dhammo jātimantaṃ jātidhammapuggalaṃ ajātiṃ nibbāṇaṃ karoti. 'Sakaṇṭakāvatidhammo' ti sakaṇṭakavatibhuto dhammo. 'Apāyagamanajase'ti seso. 'Amatāgado'ti amatosadhabhuto, 'yoyaṃdhammanibho'ti bho,! Sādhavo so ayaṃ dhammanigharasappo, soyaṃ dhammānibhotipi pāṭho, bho so ayaṃ dhammāni sutvāni attho, vipallāsoyaṃ, evaṃ dhammāni sutvānāti ādisu viya. Avasānagāthāyaṃ 'upasayantu'ti upasevantu, eso me gati saraṇaṃ parāyaṇanti payirupāsayantu. 'Ṭhāne ca gamane'ti ṭhite ca gamanasamaye ca. 'Sayanāsane'ti seyyāyaṃ ca nisinne ca, ete brahmavihārasaññitaṃ catuiriyāpathaṃ dasseti; tenāha bhagavā:-

'Tiṭṭhaṃ caraṃ nisinno vā sayāno vā yāva tassa vigatamiddho
Etaṃ satiṃ adhiṭṭheyya bramhametaṃ vihāraṃ idhamāhū,ti

"Sayane āsane ṭhāne
Gamane cāpi sabbadāti ca"
---------------------------------------
* Kālavaṇṇanti, mu: ra:

[SL Page 070] [\x 70/]

Ayaṃ gāthā upajāti nāma, chandasaññavaṃsaṭṭhaindavaṃsānaṃ pādākulattā tenāha:-

Anantarodīritalakkhaṇā ce pādāvimissāupajātiyonā
Evaṃkiraññāsupi missitāsu vadantijātisavidameva nāmanti.

Siluttassa vatthuṃ paṭhamaṃ.
---------
Dutiye 'vidholo'ti evannāmako. 'Nānāodakacarā'ti nānappakārā udakacārā migasūkaramorīsuvaṭṭakādimārakasattā. 'Biḷārasaṃgho'ti * biḷāramūsikasaṃgho. 'Simakuve tibalasādayopi' ti 1 sīmāyoca kuvenī ca balisā ca te ādi yesaṃ bhutasattānaṃ honti te sīmakuvenibalisādayo, tattha sīmā nāma ubbaṭṭakamukhā pacchi, kuveṇi nāma, kummi "thiyaṃ kuveṇi kuminaṃ" ti pariyāyo vutto, 'dhanupāsavāgurādineyādahaṇḍaṃ' ti dhanudaṇḍadhanukuṭapāsaudukkhalavā gurādikaṃ nesādabhaṇḍaṃ. 'Pakkalohitānī'ti āmakalohitāni, tadatthā'ti khādanatthāya maraṇaṃ sandhāya, 'maraṇassa nabhāyasi'ti maraṇatonabhāyasi, bhidhātuyoge apadāne jaṭṭhī, yathā 'sabbetasanti daṇḍassa sabbebhāyanti maccano'ti ādisu viya. 'Dhammissarīrita' nti dhammena sattānaṃ issarabhutena bhagavatā īritaṃ kathitaṃ. 'Kiñcana'nti kimipi bhayanti sambandho. 'Nāgindā'ti taṃ ālapati. 'Vajirubbhavo'ti kilesaselakhandhapadāḷana samatthāya vajirabhuto dhammo, vadhajarubbhavotipi pāṭho, ayaṃ dhammo vadha jarādiantarāyaṃ karotīti attho. 'Vada taṃ sakheti, sakhe tvaṃ mayhaṃ taṃ dhammaṃ vadāhi 'avisaṃkā'tinirāsaṃkā hutvā. 'Bhāgaso'ti bhāgena. 'Mīto tipamito. 'Vissara'nti rativirahitaṃ vītassaraṃ. 'Vibhāvitu' nti vibhāvetuṃ pakāsetuṃ vaṇṇetuṃ. 'Yassa ayomayonaddhaṃ aggijāla'nti yassa nirayassa ayomayakapālena onaddhaṃ aggijālaṃ. 'Bahala'nti mahāghanaṃ 'aggijaṭāditta'nti aggijālenaādittaṃ. 'Aṇṇavodaka'nti gambhīrapakkhubhītaṃ khārodakaṃ, 'catuddisāto'ti catuhi disāhi. 'Tassantovasamānassā'ti tassa pāpakassa puggalassa ante nirayakucchiyaṃ vasamānassa. 'Sukhumālasarīrino'ti sukhumālasarīrissa. 'Viliyamānagattassā'ti vilinagattassa. 'Khalantassā'tipakkhalantassa. Mucchantasasā'ti visañaññabhutassa. 'Āsabhāṅgāhituṃtassā'ti āsābhinnassa dukkhena abhitunnassa. 'Āyāsenā'ti upāyāsena dukkhena kasirena. 'Vikampato'ti vipphandamānassa nātharahitassa
---------------------------------------
* Sālurasaṃghoti mu: ra: yaṃ: 1 balisādayoti mu: ra: yaṃ:

[SL Page 071] [\x 71/]

'Simbaliṃ'ti simbalavanaṃ. 'Ayomaya' nti ayomayaṃ yaṭṭhiṃ, 'jālāmālāparikkhitta'nti jālāmālāya parikkhittaṃ. 'Uddhaṃ yeyajanamuggata'nti uddhaṃ yojanaṃ uggatā. 'Tāḍayanto'ti vajjhayanto, 'dīto' ti khinno. 'Ubbattetvānā'ti uparikatvāna. 'Rakkhaso'tiyamapālo. 'Vinimīlento'ti vigatanimisohutvā, animisacakkhūti attho. 'Guhaya' nti guhayanto guḍhappatto. 'Vicetato'ti vigatavitto. 'Naakkhāṇena pattabba'nti akkhāṇena vaṇṇanena pattabbaṃ. 'Antara'nti vemajjhaṃ. 'Nirayaggi idhaggina'nti niraye aggi idhaloke paktiagginañca. 'Tisattisataviddhassā'ti tisatasattividdhassa posassa. 'Himavā sāsapantara'nti himavā pabbato sāsapassa vemajjhiṃ. 'Gutha nirayo'kieko, 'ussadanirayo'ti eko, 'kukkula'nti eko. "Koṭisimbali'ti eko. 'Asipattavana'nti eko. 'Khārodakaṃnadi' ti eko 'aṅgārapabbato'ti eko. 'Saṃghāto'ti eko. 'Roruvo'ti eko. 'Kālahatthī'tipabbatappamāṇo kālahatthi eko. 'Mahāyanto'ti yantapabbatanirayotī eko. 'Lohagumbhādikā'ti ettha ādisaddenajaṃjīvo kālasuttopatāpo avīcinirayo ca sabbaṃ gayhati vicakkhaṇehi. 'Amitā'ti namitā. 'Bhīmā'tihiṃsakarūpā. 'Dubbaco'ti duvacanīyo avaṇṇaniyo. 'Kinnupādo dahissatī'ti mamapādo kinnu dahisasatītiasaddahanto. 'Isina'nati budhādīnaṃisīnaṃ. 'Na taṃ pappoti ālaya'nati taṃ niraya saṃkhātaṃ ālayaṃ napappoti. 'Patikāratthopi'ti sappaṭikamme ṭhitopa. 'Ekajālikatāna'nti ekajālabhūtānaṃ. 'Parirundhinā'ti upariṭṭhitā. 'Atimandasukhassattha'nti ati appatarassarājasampatti ādikassa atthāya. 'Yammuhuttenā'ti yaṃpāṇātipātādikammaṃ kibbisaṃmuhuttena. 'Yenāya'nti yenamohena ayaṃloko. 'Amatecā'ti amatosadhasmiṃ. 'Hatthagate'ti pāṇahananasamatthe visaye ekasmiṃ hatthagate; avasānagāthāyaṃ 'purepaneke'ti pubbeeke narā pana. Carantīti yojanā. 'Panuditva'iti panuditvā. 'Jinappasatthā'tibuddhappasatthā. Ayaṃ gāthā upajāti nama.

Tesādassa vatthuṃ dutiyaṃ.
---------
Tatiye 'sutaṃ sabba'nti sabbadhammaṃattanāsutaṃ. 'Ekassutiyā'ti ekavārasavaṇāya. 'Anaññavihitā'tiaññānaññataṃ saññaṃ akatvā. 'Pemapāsenā'ti sanehapāsena. 'Gāḷha'nati daḷhaṃ. 'Rā

[SL Page 072] [\x 72/]

Gayakkhiṇiyā'ti rāgasaṅkhātāya yakkhiniyā 'viṭṭhā'ti viṭṭhā āvisitā. 'Rāgavammena vammitā'ti rāgavammenanāsitā. 'Rāgapajjota'nti rāgapajjalitaṃ padipaṃ. 'Rattiya'ntitaṇhārattiyaṃ. 'Visamañjaye'tirāgasaṅkhāte visame magge 'ajagaroragasaddulaacchavyālakulākule'tiajagarasappamahoragabyagghai- kkanakka kulehi ākulabhutehi. 'Uṇṇāsakuṇahuṃkāra adhivorusivārute'ti uṇṇā ca sakuṇā ca huṃkārā caasivā ca urusivā ca tehi ruteti viggaho, tattha uṇṇāsakuṇāti sakula sakuṇā, huṃkārosakuṇā viseso. Asivāti mahāsivā. Urusivāti kharukā. 'Āmapakkasusāne'ti āmakasusānapakka susānesu 'katvāna dutiyaṃ taṇha'ntaa dutiyaṃ karitvā. 'Saāvudha'nti rāgāvudhena sahitaṃ. 'Gahaṇaṃ vana saṃyuta'nti taṇhāgahaṇaṃ gahaṇehi yuttaṃ vela gumbagavthakagacchagaṇasaṃyuttaṃvā. 'Agā'ti agamāsi. 'Apagatabheravā'ti vītivattahayabheravā. 'Bhayāmaha'nti bhāyāmiahaṃ iti yadi bhāseyyāti sambandho. 'Bhayaṃtāsaṃ tukattimaṃ'ntibhayasantāsena kittīmantaṃ. 'Vīcisatāre'ti vīvise ataretichedo, seti taṃ ālapati, 'pheṇavikiṇṇo'ti pheṇehī vikiṇṇe. 'Salilamagādhe'ti mahāsalile agādhe mahāsamudde. 'Candasamavattā'ti candamukhi. 'Nilatarakkhī'ti nīlanettā. 'Jaladhitaranti'ti samudadaṃ tarantī. 'Kāsitva'ti kā tvaṃāsi. 'Uragapatī'ti taṃ ālapati. 'Jivā'ti jīvāhi. 'Vanitāyo'ti bhariyāyo. 'Ramantu'ti ramāpentu. 'Suṇā'tisuṇāhi. 'Cittavasagāha'nti cittavassagādhāṃ patiṭṭhaṃ gato ahantiattho. 'Vāmakarabhorū'ti sundarakarabhorūti ālapati. 'Mahānisāya'nti mahātimire. 'Pāṇādhiko'ti mama pāṇataro piyo 'dhavo'ti sāmiko. 'Gatiṃ'ta parāyanaṃ. 'Bāle'tianādare nālapanaṃ. 'Vadā'ti vadāhi. 'Daḷhatasinā'ti daḷahapemā daḷhataṇhā. 'Sahāyikā me'ti mama sakhinī; osānagāthāyaṃ.'Sādhudhamme'ti kusaladhamme 'dhammānupeta'nti dhammena upetaṃ dhammūpasaññitaṃ. 'Aventi'ti enti abhigamentipaventī; ayaṃ gāthā upajāti nāma.

Hemāya vatthuṃ tatiyaṃ.
---------
Catutthe 'ekaṃ sallaka'nti evannāmakaṃ sucilomasallaṃ. 'Sallo'ti sallako. 'Suciyo'ti tassa lomabhutāsūciyo. 'Gorūpake'ti goyuthe. 'Saddāyantā'ti saddaṃkurumānā. 'Dukkhe'ti

[SL Page 073] [\x 73/]

Dukkhappatte sahāye. 'Paramamukhā'tiparādiṭṭhamukhā, yattha katthaci nisinnaṃ mukhaṃ daṭṭhuṃ asakkāti attho. 'Mittaparirūpā'tiamittā mittapatirūpakā 'cittatāpana'nti manasonutāpakaraṇaṃ. 'Pāṇātipātatheyyādipāpāno'ti pāṇātipātaadinnādāna kāmesumicchācāra musāvādasurāmerayādipāpato. 'Mañjuvāṇī'ti mañjubhāṇi, ayameva vā pāṭho, 'sammitta lakkhaṇaṃ'ti sumittalakkhaṇaṃ. 'Mittānaṃ diso'ti mittānaṃ dassopiyo. 'Attasattuko'ti attanāva attano patisattubhuto; osānagāthāyaṃ:-'uttamamajjhimādhame'ti uttame majjhime hīne ca mitte.'Tadā tadā tehi siyā payojanaṃ'ti tadā tadā kāle taṃ mittakaraṇaṃ attati yojanaṃ siyā. 'Dukkhena eko 'pasavedhate'tite evarūpe ekova idhaloke dukkhena pasave pasaveyya; ayayaṃ gāthā upajāti nāma.

Kāṇasigālassa vatthuṃ catutthaṃ.
---------
Pañcame 'dāraparivajjaṃ'ti dāraparivajjanaṃ mulabhariyakameva ṭhape tvāti atthe. 'Hārakeyūrakaṭakanūpurādi'ti muttāhārakeyūra hattha pādavalayādi. 'Ussavaṃ'ti chanaṃ. 'Hariṇo'ti migo. 'Kalintanetto'tikallanetto, ayameva vā pāṭho. 'Ettha atthi'ti ettha hi atthi. 'Kundadasanā'ti kantadassanā. 'Vadanaṃ'ti mukhaṃ 'mattakkhī'ti mattacakkhūkā. 'Vinekā'ti vinā ekā. 'Kāmukaṃ'ti purisaṃ. 'Gajānana'nti hatthi mukhaṃ. 'Āsilissatī'ti vinandissati. 'Nete visuṃ visuṃ'ti ete vinā hutvā nasobhanti. 'Indajālakarūpovā'ti māyākārānaṃ indajālāvilāsarupo iva. 'Amejjhapotthako'ti dummedhānaṃ potthakova. 'Cintito'ti. Cittīkato. 'Ekadvāretā'ti ekasmiṃ yevamukhadvāre. 'Ekarattiparivāsā'ti kucchiyaṃ ekaratti mattampi parivāsato. 'Ukkarūpamo'ti ukkarābhumusamo. 'Kāke'ti vanakāke mahākāke. 'Soṇo'ti soṇasihālo. 'Rāgandhikata cakkhuna'nti rāgena andhikatānaṃ cakkhūnaṃ. 'Jarāya anusaṭṭho'ti jarāya upadduto. 'Mantayuddhenā'ti mantetvā yuddhena mantaṃ japetvā yuddhena vā. 'Bhattampissa naruccatī'ti bhattampissanacachādeti bhattaṃbhujituṃ assa cittaṃ naruccatīti attho. 'Eso parabhaddho aparajjhatī'ti tassa ca sāmi

[SL Page 074] [\x 74/]

Naṃ ayaṃ attano parapaṭibaddhāti mayhampi ca garahāti yojanā. 'Daḍhadānādikaṃ'ti daḍhaṃ ādadātīti = daṇḍādānaṃ taṃ ādi vadhabandhana tāḷanādanaṃ te honti = daṇḍadānādikā. 'Asayhaṃ dukkhaṃ'ti asayhaṃ nirayadukkhaṃ. 'Ghaṭacāṭisū'ti ghaṭicāṭīsu, ayamevavā pāṭho. 'Kāmaṃ'ti yathākāmaṃ. 'Saradababha'nti saradai ababhaṃ meghaṃ ākāsaṃvā. 'Vaṭṭikaṃ'ti dīpavaṭṭikaṃ. 'Vaṇṇutelenā'tī bahuvāraṃ pacitena kāpotikavaṇṇe sugandhatelena. 'Dīpaṃkurute'ti dīpaṃ jalīyate. 'Nigrodhodumbarassatthapupphadāmavibhusito'ti nigrodhapuppha udumbarapuppha assatthapupphadāmena piḷandhito. 'Mahārājivakānana'nti mahantarājiiva kānanaṃ vā. 'Keravaṃ vanaṃ'tikumudavanaṃ keravaṃ candakantaṃ candikaṃ kumudaṃ ti pariyāyo. 'Atidakkho'ti amanussena paramāraṇato bhutavejjo. 'Adhunānikkhittaṃ'ti adhunā nikkhittaṃ chaḍḍitaṃ. 'Udakapasataṃ'ti pasatamattaṃ udakaṃ. 'Daḍḍhoṭṭhā'ti * daḍḍhauttarādharoṭṭhā. 'Bhīmalocano'ti bhesmacakkhuko. 'Mantaṃ parivattetvā'ti manta japitvā. 'Amanussaṃ āvahevo'ti amanussaṃ āvisāpetvo. 'Vadhāyopakkame'ti vadhāya upakkameyya. 'Alabhiṃ guṇabhājanaṃ'ti guṇasaṅkhātaṃ bhājanaṃ alabhiṃ. 'Sivāmaccova vānija'nti sivanāmo amacco iva nandivānijaṃ vadhāya upakkami. 'Vitaraṇa'nti vigata saṃgāmaṃ. 'Catumāraraṇañjaya'nti devaputtakilesābhisaṃkhārakkhandhasaṃkhātaṃ catumāraraṇaṃ. 'Karuṇāguṇaja'nti karuṇāsaṅkhātaguṇato jātaṃ, karuṇānisaṃsato jātaṃ vā. 'Paripītāmatarasa'nti paripītaṃ amatarasaṃ. 'Puññākara'nti puññassaākaraṃ sañjātaṭṭhānabhutaṃ. Osāna gāthāyaṃ:-'khalū'ti ekaṃsena. 'Sukhuduyānī'ti sukhassa udayabhutāni.

Nandivānijakassa vatthuṃ pañcamaṃ.
---------
Chaṭṭhe 'yantaṃ bhati'nti yaṃ vā taṃ vā bhatikammaṃ, yantabhatintipi pāṭho, ucchuyantapīḷanenabhatinti attho. 'Sakaṭabhinnakhaṇḍa'nti evannāmakaṃ mahāvanaṃ, sesaṃ vuttanayayameva:-avasāna gāthayaṃ, 'santo'ti sappurisā. 'Silasaññame'ti sīle ca saṃghame ca. 'Atta'nti cittaṃ. 'Nivesethā'ti niyojetha. 'Payāthā'tigamissatha pāpuṇissatha, ayaṃ gāthā upajāti nāma.

Nakulassa vatthuṃ chaṭṭhaṃ.
---------
---------------------------------------
* Daṭṭhoṭha. Mu.Ra.

[SL Page 075] [\x 75/]

Sattame 'parikkhīṇasassa'nti tato parikkhiṇaṃ sassaṃ. 'Bhavābhave'ti bhavebhave. 'Titikkha'nti titikkhāmi sahāmi. 'Sitthamattampī'ti ekaṃ sitthamattampi uḷāraṃ. 'Khudānalā'ti khudāsakkhātāmahagginā, kinnu labhate na labhate. 'Aladdhantā'ti aladdhahattāhārā, 'vicchaḍḍhita'nti saṃkhāraṭṭhānādisu tattha vicchaḍḍītaṃ. 'Niṭṭhubhīta'nti tattha janehi khelasiṅghānikādikaṃ niṭaṭhubhitaṃ. 'Vijātāna'nti vijātānaṃ itthinaṃ, tāpayantaṃ appositaṃ. 'Mala'nti gabbhamalaṃ. 'Idānajjā'ti idāni ajja. 'Kataññā̆'ti attano parehi kataguṇaṃ jānātīti = kataññā̆, kataṃ vidatī jānātīti = katavedi. 'Sālidhāra'nti dhaññavuṭṭhidhāraṃ; osāna gāthāyaṃ:- 'saddho'ti saddhāvanto puggalo. 'Dānavāhana'nti dānamayaṃ yānaṃ 'sīlamayātapatta'nti ātapaṃ tāyati rakkhatīti = ātapattaṃ, chattaṃ, sīlamayaṃ ātaptaṃ = sīlamayātapattaṃ, sīlasaṃkhātachattaṃ dhāreyyāta attho. Ayampi gāthā upajāti nāma.

Ambāmaccassa vatthuṃ sattamaṃ.
---------
Aṭṭhame 'mittaṃ duheti'ti attano mittaṃ mittadhammato duheti. 'Kataṃ vināsetī'ti attanā kataṃ upakāraṃ vināseti. 'Kāma'nti ekaṃsena. 'Nāttanoti gharaṃ hotī'ti attano gharaṃpi na attano gharaṃ iti hotīni attho. 'Upasappati'ti upagacchati. 'Dhīti taṃ paṭisedhentī'ti dhīti garahāyaṃ nipāto, dhiratthute itīva, taṃ pana paṭisedhentīti attho. 'Lokavajjātī'ti vadassa bhāvo vajjaṃ, lokassa vajjaṃ = lokavajjaṃ, sokavajjānītipi pāṭho, sokadosātīti attho. 'Avaṇṇo'ti doso, avaṇṇabhaṇanaṃ vā. 'Avamaññantī'ti atimaññanti. 'Tiriyaggate'ti tiracchānagate. 'So bhāgī sabbadukkhassā'ti so naro sabbadukkhappattanassa bhāgī bhavatī,

Vānarassa vatthuṃ aṭṭhamaṃ.
---------
Navamenidāghasuriyetā'ti gimhakālasuriyena. 'Vanagahaṇaṃ vilātaṃ sinapaṇṇa'nta vanaṃ gacchagumbalatāgahaṇaṃca milātaṃ turālinaṃ saṃkucitapattaṃ. 'Ghammāhitattā'ti ati uṇhābhibhitattā. 'Khalaṃ poṭhetto'ti khalamaṇḍalaṃ dhaññakaraṇamaṇḍalaṃ poṭhento. 'Nākamhā'ti nakarimha. 'Adatvabhatta'nti bhattaṃ adatvā. 'Lobho nabhāto paṭhaviva dūre'ti lābho amhehi duraṃ

[SL Page 076] [\x 76/]

Nabhato paṭhavi iva. 'Ito cito sibbitathulakanta'nti ito ca ito ca tuṇṇakārena aggalathūpa karaṇavasena saṃsibbitaṃ thūlavatthaṃ. 'Sāyukamaṇḍa'nti ukkaṭṭhasadisaṃ maṇḍabhutaṃ. 'Hatthina vāssāmahisāditānākulākulāna'nti hatthi ca gāvo ca assā ca mahisā ca ādī yesante = mahisādayo, nānākulehi ākulā = nānākulākulā mahisādayo ca te nānākulākulāceti = mahisā dinānākulākulā, tesaṃ mahi- pe -kulānaṃ. 'Kulānamajjhe'ti addhānaṃ kulānaṃ majjhe jātā amha. 'Dinā'ti khīnā daliddā. 'Puññocitā'ti bahupuññopavitā. 'Sema chamāya amhe'ti mayaṃ chamāyaṃ sayāma. 'Lūkhampiappanti'ti mama dānaṃ lūkhaṃ iti ca appaṃ iti ca. 'Nidhemā'ti nidahissāma. 'Hirikopīna'ti aṅgajātaṃ. 'Pahīnabhavabandhano'ti vigatasaṃyojano. 'Jayampatitta'nti jayampatibhāvaṃ. 'Tappetvakassāmā'ti tappetvā akassāmāti chedo, akassāmāti narissāmāti vipallāsoyaṃ. 'Imaṃ kilinna bhojana'nti imaṃ saṃkiliṭṭhabhojanaṃ. 'Disāpakkhantā'ti disā su pakkanto. 'Jayampatikā'ti chāyāca patica. 'Dānādinaṃ kassā'ti dānādinaṃ puññakammānaṃ kassa kammassa, niddhāraṇe cetaṃ sāmivacanaṃ 'kadantamatta'nti kucchitaṃ annaṃlāmakaṃ kilinnaṃ bhattaṃ. 'Mahāvibhuti'nti mahāsampattivantaṃ. 'Dāne' ti saṃghasaṃkhāte suṭṭhudāne. 'Vasataṃ idhā'ti imasmiṃ ṭhāne vasantānaṃ. 'Kittāvatako'ti kittakappamāṇo. 'Apāpakammā'titumhe pāparahitakammantā vasissatha. 'Anantarā'ti ekaṃ buddhantaraṃ. 'Ketumatī'nti evannāmakaṃ rājadhāniṃ. 'Muninosakāye'ti munino sāsane, osānagāthāyaṃ. 'Dānamayanāva'nti dānasaṃkhātaṃ nāvaṃ. 'Anunapaññā'ti anantapaññavanto. 'Saṃsārapāpaduritākarasāgarassā'ti saṃsārasaṃkhātassa pāpassa dūribhāvānaṃ ākārabhutassa sāgarassa 'payantī'ti gacchanti ayaṃ gāthā vasantatilakānāma.

Jayampatikānaṃ vatthuṃ navamaṃ.
---------
Dasame 'upaddutā'ti dūsitā pīḷitā 'indavāruṇarukkhamūla'nti issarabhāvena indasadisattā indo ca so vāruṇo cāti = indavāruṇo, indavāruṇova so rukkhovāti = indavāruṇarukkho indavāruṇarukakhassa mūlaṃ = indavāruṇarukkhamūlaṃ, taṃ inda- pe -rukakhamūlaṃ. Tathā tassa mūlaṃ samīpatti viggaho, 'carimālopaṃṭha petvā'ti pacchimaṃ ālopaṃ ṭhapetvā. 'Bhattapiṇḍeāsa'nati bhatta
[SL Page 077] [\x 77/]

Piṇḍe taṇhaṃ. 'Vāsara'nti divasaṃ. 'Tassajja mama maṅgala'nti tassa bhikkhuno dassanaṃ mama ajja mahalaṃ hoti; tena vuttaṃ:-

Khantī ca sovacassatā samaṇānaṃ ca dassanaṃ
Kālena dhammasākacchā etaṃ maṅgalamuttamaṃ ti,

'Akālika'nati dīghakālavirahitaṃ. 'Aho'ti acachariyaṃ. 'Khettamahantatā'ti khettaseṭṭhattā;osāna gāthāyaṃ, 'silavannamahiya'nti silavantāriyapuggalāvaniyaṃ 'saddhālavāḷavalaye'ti saddhāva ālavālā = saddhālavālā, saddhālavālāva sā valayoveti = saddhālavāḷavalayo, tasmiṃ saddhālavāḷavalaye 'janītappamahādamindo'ti dānabījato janito kappaṭṭhitimahākapparukkharājā. 'Labhate'ti ropako puggalo labhati, ayaṃ gāthā vasantatilakā nāma.

Devaputtassa vatthuṃ dasamaṃ.
---------
Vatthuddānaṃ

Siḷutto nesādo hemo kānasigālako tathā
Nandivānijantuloca ambāmacco vānaro tathā
Jayampatī ca navamo dasamo rukkhadevatā,
Itiparama- pe -ṭīkāsamattā.

Siḷuttavaggonavamo.
---------
Dasamassa cūlagallavaggassa paṭhame 'padhānagharasmi'nati padhāna manuyuttānaṃ sītaṭṭhānabhute ghare. 'Ekādasahi'ti tikaṭukatiphala catumadhurasaṅkhātehi dasahi osadhehi, dasamūlikehītipi keci. 'Cīvarakkhette'ti cīvarapārupanārahaṭṭhāne. 'Supaṭicchanta'nti purato ca anolambannaṃ timaṇḍalikaṃ supārutaṃ. 'Vijamāno'ti uṇhaparilāhavūpasamatthaṃ vījayanto. 'Pūritapāramiyo'ti muhutta jinasantike laddhabyākaraṇo kappasatasahassādhikāni soḷasa asaṃkheyyāni pūritasamatiṃsapārimi, metteyyo hi bodhisatto ito kappasatasahassadhīkānaṃ solasannaṃ asaṅkheyyānaṃ matthake jambudīpe pabhāvanto nāma cakkavattirājā hutvā ñcisahassadīpaparivāritesu catusu mahādīpesu satte paṃcasīlesu patiṭṭhāpetvā dhammena samena rajjaṃ kāresi, tadā muhutto nāma sammāsambuddho loke udapādi, so dhammacakkaṃ pavattetvā anekasatasahassavasīgaṇaparivuto satte vinayanto tattha tattha vihāsi, atha rājācakkavattī buddho loke uppannoti sutvā chattīṃsa yojanikāya parisāya parivuto bhagavantaṃ upa
[SL Page 078] [\x 78/]

Saṃkamitvā sattaratanehi pūjetvā vanditvā parisāya saddhiṃ ekamantaṃ nisīditvā dhammaṃ sutvā pasannacitto cakkavattivibhutiṃ pahāya pabbajitvā ratanatthero nāma hutvā gaganatale cando viya pākaṭo buddhasāsane lokiyaiddhiyā jotanto aṭṭhadhamma samodhānena buddhattaṃ patthesi, sammāsambuddho samijajhissati nūkho imassa patthanāti anāgataṃ saññāṇaṃ pesetvā ito kappa satasahassādhikānaṃ soḷasannaṃ asaṅkheyyānaṃ matthake ekasmiṃ bhaddanāmake kappe gotamabuddhassa nāma bhagavato pacchābhāge metteyyo nāma buddhobhavissatīti addasa, atha kho bhagavā ratanatheraṃ catunnaṃ parisānaṃ majjhe pākaṭaṃ katvā byākāsī, tena vuttaṃ:-

Kappasatasahassamhi solesa caasaṃkhaye
Metteyyo nāma nāmena buddho loke bhavissati
Sañjātanagarantassa ketumati bhavissata
Mātā bramhavatī nāma subrahmā nāma so pitā
Parehito saṃkharañño metteyyassa bhave sadā
Asoko brahmadevo ca aggā hessanti sāvakā
Sīho nāmasasupaṭṭhāko upaṭṭhahi ca taṃ jinaṃ
Padumā sumanā ceva aggā hesasanti sāvikā
Sumano ceva saṃgho ca bhavisasantaggupaṭṭhakā
Yasavatī ca saṃghā ca bhavissantaggupaṭṭhīkā
Bodhi tassa bhagavato nāgarukkhoti vuccati
Asītivassasahassā āyū tassa mahesino
Aṭṭhapaññāsaratano uggato so mahāmunī ti,

'Kaṇḍasetacchatta satasahassehī'ti ettha kantasetacchatta satasahassohītipi pāṭho, kantehi manāpehi setacchatta sata sahassehīti attho. 'Setaṅgarāgalittaṅgo'ti setaṅgāceva setavaṇṇarāgehi littaṅgā ca. 'Sandana'nti rathaṃ. 'Obhāsayaṃ'ti obhāsayanto. 'Paṇḍaracchatte'ti setacchatte. 'Patākāyo'ti kadaliyo. 'Dhaje'ti mahādhaje. 'Selentā'ti dhajehi apakaṭasaddaṃ karontā. 'Vījaintī'ti vījayanti. 'Pañcaṅgikānī'ti:-

Ātataṃ ceva vitata mātatavitataṃ ghaṇaṃ
Susiraṃceti turiyaṃ pañcaṅgikamudirita nti,

Evaṃ vuttāni pañcaṅgikāni. 'Sattasarānugaṃ'ti sattahi sarehi anugataṃ, vīṇāya hi sarā sattahonti, gāmātayo, mucchanā

[SL Page 079] [\x 79/]

Ekavīsati manussesu, ekekasarassa sattasattātiekūnapaññāsaṭṭhānānihonti, tena vuttaṃ:
Sarā satta tayo gāmā cekavīsatimucchanā
Ṭhānānekūnapaññāsa iccataṃ saramaṇḍalanti,

Satta sarā nāma asabhādayo, tena vūttaṃ:-

Usabho dhevato ceva chajjagandhāramajjhimā
Pañcamo ca nisādoti sattene gaditā sarā,ti

Tesu pana

Chejjaṃ nadanati mayurā gavo tadanti asabhaṃ
Ajā nadanti gandhāraṃ koñcā nadanti majjhimaṃ
Puphphasādhāraṇe kāle kokilo getipañcamaṃ
Asso tu dhevataṃ geti nisādaṃgeti kuñjaroti

Tayo gāmāti ekekatantīsaro tayo sarasamūhā, tena vuttaṃ:-

Chajjo ca majjhimo gāmā tayo sādhāraṇo ti ca,

Ekavīsatimucchanāti tesu sattasu saresu ekekasmiṃ tisesā tisso mucchanātiekavisati, tena vuttaṃ:-

Saresu tesu pacceke
Tisso tisso hi mucchanā ti,

Ṭhānānetunapaṃñāsātitatthevekakasmiṃ sattasattaṭhānā ni siyuṃ, tena vuttaṃ:-

Siyuṃ tatheva ṭhānāni
Satata satteva lababhare ti,

Sattasu ca saresu vāvīsati sūtiyo honti

Tisso duve catasso ca catasso kamato sare
Tisesā duve catassoti vāvīsati sutī suyintī,

Mahāṭikāyaṃ pana aññathāva vuttā sūtiyo, vuttaṃ hi tattha:-

Caturosūti viññeyyā pañcamo pacameṭhito
Dvīsūti pāpitaṃ dhāro patisūti usabho tathā
Chajejācatusuti ñeyyo tisso vāvīsutī tathā
Catusūtivedhagotipacamoti sutīmato ti

Sabbametaṃ nāma sattato gahetvā kātabbantī. 'Tārādilaya saṃyutaṃ'ti tāro ādi yesaṃ layamaddhānaṃ te hontī = tārādayo, tārādayo ca te layā ceti = tārādilayā;etthahi:-

[SL Page 080] [\x 80/]

Uccatare ravetāro thāvyattamadhure kalo
Gambhire turave mando tārādi tīsvatho kale
Kākalī subume vutto kriyādisamatālayoti.

'Ta ntiyo'ti sattanantiyo. 'Tambabimbādharāmārupayodharabharāsubhā'ti tambabambamica timbarūsaka phalasamānā subhācārupayodharabhārā, timbabimbadhirātipi pāṭho. 'Sabbavayavamaṇḍitā'ti sabbehi hattha pādorujaṅghāvayavehi maṇaḍitagattājanā. 'Nacacanti'ti navarasavantaṃ naccaṃnacacantī, nāṭakā naṃ hī navanāṭyā rasā honti, tenāhu:-

Sīgāro karaṇo vīrā babhuta hassabhayānakā
Santo bīhaccha ruddānī nava nāṭyarasā imeti,

Tesaṃ vitthārabhedo amarakosādisu gahetabbo. 'Bhāvabhāvarasupetā'ti piyabhāvasaṃkhātena siṅgārādi rasena upetā. 'Nayanussavā'ti nayanassa dassanā usasavabhutā. 'Setakālavalligumba'nti setapupphavantaṃ papphalī gumbaṃ. 'Rattavago'ti rattagapaccago. 'Rattamālavana'nti kanaveravanaṃ, natatamālavanantipi pāṭho. 'Katvānātapasaṃvaraṃ'ti ātapasavaraṇatthaṃ sākhabhaṅgaṃ maṇḍapaṃ katvāna 'soṇṇavaṇṇo'ti suvaṇṇa vaṇeṇā. 'Kosātakīgumaba'ntipītapuppitaṃ vanakosātakigumbaṃ. 'Girikaṇṇakavanaṃ'ti vanakaṇṇikāvanaṃ, valalikāvanantipi vadantī. 'Vaṇiṭenā'ti vaṇeṭana ṭhitaṃ dīghavaṇṭaṃ. 'Gāvo carāpaya'nti gāvo carāpento. 'Sikatātale'ti vālīkākiṇṇaṃ samatalaṃ. 'Agghikaṃviyā'ti dighagghikamiva. 'Gopāṇasidaṇaḍaka'nti gopānasiyā daṇaḍakaṃ, gopānasaviñjanasalākanti keca, 'vallimuṭhī'nti vilivamuṭhikaṃ. 'Ekaṃpadarakhandha'nti ekaṃ sārarukkhapadaraṃ, setu karaṇatthāya upanesi. 'Nekabyubhasamākiṇṇo'ti cakkhuppasādaniyakaraṇatthāya sukhena anapekakhaniyo. 'Cakkhumosato'ti passantassa cakkhuno mohanaṃkarāno 'sabbasovaṇṇayo'ti sabbasuvaṇṇamayo, sababasovaṇṇamayotipi pāṭho, soyeva attho. 'Vallidānādino'tivilīvadānādikassa. 'Katipayapīṭake'ti bhitti piṭakapūre vadanti, tassa vedikassa kārakassavā santikaṃ. 'Bodhivedika'nti bodhiparikkhepaṃ. 'Chattacāmaraketavo'ti chattaṃ ca cāmaraṃ ca ketuca = chattacāmaraketavo, ketu vucacati mahādhajo. 'Aṭṭhamaṅgalaādayo'ti:-

[SL Page 081] [\x 81/]

Saṃkho cakkaṃ puṇṇakumbho gajo sirivacchā tathā
Aṃkusosattamo dhajo sovattīkanati te aṭṭhāti

Ime aṭṭha, 'candova gahamajjhago'ti * kujādīnaṃ pañcannaṃ gahānaṃ aṭṭhavīsatiyā nakkhattādīnaṃ ca majjhagato candoiva. 'Mañjuvāṇi'ti maṃjussaro maṃjubhāṇitipi pāṭho,soyeva atthā. 'Gopesito pure'ti ito pure gopo asīti chedo. 'Sattaratanamayayakalasasatasahassa'nti sattaratanamayaṃ satasahassakalasaṃ, kalasaṃ vuccati udaka ghaṭaṃ, taṃ pana vasanaṭṭhāne pupaphaghaṭabhutaṃ. 'Aṭṭhuntarasatamaṃgala'nti "pādesu yasasa jātāni dve cakakāni mahesino"ti evamādikaṃ aṭṭhasatamagalavidhānaṃ. 'Dhammasoṇḍakadevehī'ti dhammasavaṇedhuttadevehi. 'Ahitthuta guṇaghoso'ti abhitthavitaguṇanigeghāso, 'sakaladevanayanamatatamadhukarāna'nati sakaladevānaṃ nayanasaṅkhātānaṃ matatāligaṇānaṃ. 'Padumāyamāno'ti padumamiva kurumāno. 'Disā tāhi bhāsenetā'ti sabbā disā tāhi pabhāhi pabhāsento virocantī. 'Ketumatiya'nti ketumatiyaṃ rājadhāniyaṃ. 'Kalisāsane'tikali vuccati doso parājayo vā, kaliṃ sāsati hiṃsatīti = kalisāsanaṃ, tasmiṃ, kalināsanetipi pāṭho, apare pana kalisanassaneti vadanti. 'Paṃcaṅgapatiṭṭhitenā'ti hatthapādanalāṭa saṃkhyāta paṃcaṅgapatiṭṭhitena, sesaṃ uttānamevāti. Ayaṃ gāthā indavaṃsā vutti nāma.

Cūlagalla vatthuṃ paṭhamaṃ.
---------
Dutiye 'abbhantariko'ti antecāriko. 'Sākacchanto'ti sākacchaṃ karonto. 'Pamusasi'ti vinassi. 'Issarahantiko'ti evannāmako. 'Kataparicayo'ti kata vissāsiko. 'Issaranimmito'ti issarerana brahmanā nimmito. 'Hasmaṅgarāgalittago'ti bhasmanā rāgena littaṅgapaccaṅgo. 'Jalladharo'ti rajo jalladharo. 'Pāṇipantenā'ti pāṇipattāyamānena. 'Jagattaye'ti lokattaye. 'Surāpānopakaraṇatthāyā'ti surāpānaparibhogupakaraṇatthāya. 'Yaṭṭhiṃ gahetvā'ti tālisayaṭṭhiṃ gahetvā. 'Aguṇo'ti silādiguṇarahitā. 'Hirivaijjito'ti ko samādhi bhavissati. 'Upacikānampi'ti evannāmakānaṃkira bāhirapabbajitānaṃ. 'Tittīkatvā'ti tittiṃ katvā. 'Manussekassā'ti ekassa manu
---------------------------------------
* Chandovanahamajjhago, mu.Ra.

[SL Page 082] [\x 82/]

Sasajātikassa. 'Sāratarekhette'ti atisāra bhutakhette. 'Saddhayā'ti saddhāya. 'Kiṃci kiṃci'ti thoka. Thokaṃ. 'Etampi'ti etaṃ hirimatataṃpi. 'Taṃdāna'nti taṃ paṃḍaraṅgassadannadānaṃ. 'Khajjabhojajaleyayyapeyyādīnī'ti modakādi khādanīyaṃ khajjaṃ ca, annādi bhojanīyaṃ bhojjaṃ ca, madhuphānitādi lehitabbaṃ leyyaṃ ca, yāgu pānakādi pātabbaṃ peyyaṃ ca khajjabhojjaleyyapeyyāni, tāni ādīni yesaṃ sāyitādinitānihontikhajja - pe - peyyādīni, osāna gāthāyaṃ:- 'accheramatta'nti accherabhutamattaṃ. 'Janatā'ti janagaṇā. 'Khettesvenagghesu'ti anagghesu buddhaputta bhūtesu khettesu. 'Pamādayitthā'ti pamādaṃ karotha. Ayaṃ gāthā upajāti nāma.

Paṇḍaraṅgassa vatthuṃ dutiyaṃ.
---------
Tatiye 'sippiābharaṇāni'ti sippikena māsakarūpena katāniābharaṇāni"sippikānaṃ sataṃ natthi kuto kaṃ sasataṃduve"tyādisu viya hi sippisaddo māsakarūpavācako, 'hemarajatakose'tisuvaṇṇarajatamaye kosake. 'Dānavyāvaṭā'ti dāne byāvaṭā, dassanaṃca vandanaṃ ca dānaṃcamānaṃ ca mayhaṃ abhāsīti ajkdhāhāro. 'Te mittapatirūpakā'ti te amittā mittapatirūpakā nāma. 'Tucchavaṇaṇana'nti tucchaṃ musāhaṇanaṃ. 'Micchāsū'ti micchākiriyāsu. 'Keḷisilakā'ti kīḷanasīlā. 'Duṭṭho'tikupito. 'Iṇapaṇṇaṃphāletvā'ti iṇalikhitaṃ lekhanaṃphālaitvā; avasānagāthāyaṃ:- 'saddhayā'ti sadhāya, 'laṅka'nati dhammena laddhakaṃ paccekapaccayaṃ. 'Sāminī'ti bhariyā. 'Sāmike'ti patī, iti te ubhoti attho. 'Sādhūnaṃ'ti sappurisānaṃ. 'Suppasannā'ti attano dānasīlesu suṭṭhupasannā, ayaṃ gāthā sāmañña gāthā nāma, catuppadasahitā chandasi anāgatā, tena vuttaṃ:-

Nadissatettha yaṃ chandaṃpayogo dissate yadi
Visamakkhurapādantaṃ gāthā sāmaññanāmatoti,

Dubbaṭṭhī mahātissasasa vatthuṃ tatiyaṃ.
---------
Catutthe 'daharasāmaṇero'ti 'ñatvā'ti yojanā, so kira anāgata saññāṇena ñatvā, 'ta'nti taṃ dhanasāraṃ. 'Vissajjapetvā'ti vālañjāpetvā. 'Bhikkhusaṃgha' nti bhikkhusaṃghe. 'Sīlavā'ti sīlavanto, vipallāsoyaṃ. 'Jīvitaṃvete'ti ete

[SL Page 083] [\x 83/]

Attanojīvitaṃ iva, sammāsambuddhassa sāsanaṃ pālentaṃ. 'Sannaddhayodhāvā'ti sannaddhakavacā yuddhayodhā iva. 'Kelasārisisapātane'tikilesārīnaṃ sīsapātane sabbakamme.'Nirāmaya'nti nirogasametaṃ. 'Yambhāvitasasacittassā'ti yaṃ ariya saṃghaṃ bhāvitassa puggalassa citakkayato. 'Bhotetaṃ saṃgharatana'nti hoti etaṃ uttamaṃ saṅagharatanaṃ. 'Tatiya'nti buddhadhammaṃ nissāya saṃgho tatiyo hutvā. 'Patthaṭā āgacchantī'tipattharitvā vā āgacchanti. 'Attanoupakaraṇehī'ti attanoupakkharaṇehi upāsanehivā. 'Sayanāsanasampanna'ntisayanehi ca āsanehi ca samapannaṃ. 'Naccanti caturāetthā'ti ettha navavimāne caturā vilāsasampannā devakaññā naccantī, yathā "kusalā naccagītassasikkhitā cāturitthiyo"ti, naccanti catura etthātipi pāṭho, caturāti vīcchālopo vipallāso ca, catasso devakaññāyo ettha ekasmiṃ kūṭake naccantītiattho. 'Hāvabhāvavilāsehī'ti hāvabhāvasahitehi sirivilāsehi. 'Nāgasavhaye'ti nāga iti avhaye. 'Samaṇuddeso'ti sāmaṇero. 'Nasasamānamudikkhiya'nti parato ime addhānassissantiti evantassa mānadhammaṃ uddikkhanto. 'Madhurantenā'ti rasabhojanena. 'Pucchāmi taṃdevaputta'nti ahaṃ taṃ pucchāmi. 'Tavimaṃ anubhontassā'ti tava imaṃ anubhontassātichedo 'kīvatako'ti katippamāṇo, 'yassaanta'nti yassa ākāsassaantaṃ, cakkhumā puriso passati, 'taṃbhoti'nti taṃ sampattiṃ bhuñjantassa mama kāle jinagocaraṃ hoti, osāna gāthāyaṃ:- 'tathevaladdha'nti dhammena laddhaṃ, 'pacurānubhāva'nti accherānubhāvaṃ, parosandhijo, paccharānubhāvanti vā pacchānubhāvanti attho, ayaṃ gāthā upajāti nāma.

Tissasāmaṇerassa vatheṃ catutthaṃ.
---------
Paṃcame'vāmanattā'ti lakuṇkattā. 'Pādapaṭe'ti pādena akkamaniye paṭe, pādapuṃchanapaṭetipi vadanti. 'Dhuravihāre'ti santikavihāre. 'Vassaggenā'ti vassagāmagaṇanāya. 'Gāmanta'nti * gāmantaraṃ, aññagāmantiattho, 'addhāna'nti dighamaddhadhānaṃ. 'Vasasavātenā'ti vuṭṭhīantassa vātena. 'Sambhaṭṭha'nti sambharitaṃ. 'Sakkatta'ntidevindasasa bhāvaṃ. 'Abudhenā'ti apaññavatā. 'Avāviya'nti avaca
---------------------------------------
* Gāmantaraṃ. Pela.

[SL Page 084] [\x 84/]

Nīyaṃ avaṇṇanīyaṃ. 'Nirāmisa'nti lokāmisena nirāmisa rasaṃ. 'Tennaratatādidānehī'ti cakkhururādi dānehi. 'Tavadānamayā'titava dānavaṇṇanā. 'Devajivhaggaraṅgamhi'ti devatānaṃjivhaggasaṅkhāte raṅgane vāsamaṇḍale niccaṃ naccanti maṇḍitā, tava guṇappakāsinī vanitāti yojanā. 'Saidhāgato'ti so idhāgatoti chedo, avasāna gāthāyaṃ:'saggasopānamagga'nti saggamaggasopānaṃ. 'Bhusita'natialaṃkārabhutaṃ. 'Cārumagga'nti cārudassanamaggaṃ ruciramagagaṃ vā. 'Issaramagga'nti aggaṃ issariyabhāvaṃ, ayaṃ gāthā mālinī nāma. Sāyaṃ matatagga sahitāti.

Gopālaupāsaka vatthuṃ pañcamaṃ.
---------
Chaṭṭhe 'upakaṭṭhāyā'ti majjhantikāya sāyannāgatāya 'malina'nati malaggahītaṃ. 'Thūla'nti kharaṃ paṭānībhutaṃ, 'dibbambare'ti dibbavatthe, ambarasaddo hi vatthaparayāyo, 'tadahevā'ti tasmiṃyeva divase. 'Thamhādī'tichamhāādayo yesaṃ kula vaṃsādīnaṃ te honti = tamhādayo, gopāṇasiyo ādayo yesaṃ kūṭāgārakaṇṇikādinaṃ te honti = gopāṇasiādikā, tesu. 'Nānāvirāgambaralaṅkatānī'ti nānāvaṇṇavirāgavatthehi alaṃkatāni. 'Pāvārapaccattharaṇatthatāte'ti pāvārādikena paccattharaṇena attthatā te. 'Bhāsanti'ti pahāsanti. 'Kiṃkiṇirāvakehī'ti kiṃkiṇika saddehi nicchārentehi. 'Amandanandāvahamāsinicca'nti mando tanuko vuccati namando amando amando anappako nando = amandanando taṃ āvahātīti = amandanandāvahaṃ, niccaṃāsi ahosīti. 'Kaṇakāvabhāsā'ti suvaṇṇavaṇṇābhā. 'Payodharā'ti payodharabhārā, ayamevacā pāṭho, 'bimbādharā'ti tehi payodharabimbehibimbadharā. 'Mukhambujā'ti mukhasaṅkhātā padumā. 'Nettamadhubbatehī'ti sugandhāhi kaññāhi patisevitaṅgī. 'Bhāsantamālāyutauttamaṅgī'ti obhāsantena mālāyutenauttamaṅgī, 'pabhāsasā'ti sā pabhāsanaṃ akāsi. 'Divasmi'nti deva loke, osāna gāthāyaṃ:- 'khaṇabhaṃgura'nti khaṇena bhajana sabhāvaṃ iti. 'Yateyyā'ti yattaṃ kareyya viriyaṃ kareyyātyattho, ayaṃ gāthā vasantatilakā nāma.

Puṭahattadāyikāya vatthuṃ chaṭṭhaṃ.
---------

[SL Page 085] [\x 85/]

Sattame 'mahājūrika'nti mahāpotthanikaṃ. 'Bhattassaladdhāyāsa'nti bhattassa laddhā yāsabhāvaṃ kasirabhāvaṃ. 'Ṭhānepatiṭṭhita'nti sukhettasaṅkhāte ṭhāne patiṭṭhitaṃ. 'So kaliṅgarakhaṇḍaka'nti kaṇṭakasahitaṃ mahākaliṅgara, niratthakatthenahi khiyyakaṭṭhaṃ kaliṅgaranti vuttaṃ. 'Hatthena duramakāsi'ti hatthena apanetvā dūramapanayanaṃ akāsī. 'Patimāghare'ti buddhabimbaṭhapita mahāghare, 'ekaggamano'ti kammaññabhutakāyacitto vā, 'khaṇḍe'ti vatthakaṇḍe katthaci mahākhaṇḍe ekasamīpasiṃke, taṃ hi khaṇḍikākārattā khaṇḍanti laddhanāmaṃ thavikantī keci, 'pāliyākatamaṇḍape'ti magga pāliyā katamaṇḍape. 'Bhavābhava'ntihānavaḍḍhiṃ. 'Bhariyāyatta'ntibhariyādheyyaṃ. 'Kalattaṃ saṅgahe'ti bhariyaṃ saṅgahe bhariyaṃ saṅgaheyya, kalattasaddā hi bhariyāpariyāyo, tenāhu:-

"Dāro chāyā kalattaṃ cagharaṇī bhariyā piyā,
Pajāpatī ca dutiyā sā pādaparicārikāti"

'Dugguṇā'ti nigguṇā. 'Rūpaṃ pithiyatī'titassā rūpaso bhattaṃ tehi dugguṇehi pithiyate. 'Tanūruhā'ti lomā, 'salālā'ti bahu lālalā paggharitaelāvatyattho, 'kulañcijā'ti kulañcayatojātā, 'kharā'ti taṇḍahadayā, 'khallāṭā'ti khallākāramahānalāṭikā, viralakesaromamahāsisā. 'Sirāvitatadedahinī'ti nīlavaṇṇāhi mahāsirāhi itocitocabaddhadehinī. 'Khañjā'ti vaṅkapiṭṭhikā, 'kāṇā'ti ekacakkhuandhā, 'kekarā'ti visama pekkhaṇalocanā, 'andhā'ti dvicakkhuandhā, 'kekarā'ti visama pekkhaṇalocanā, 'andhā'ti dvicakakhuandhā, kāṇāti ca andhāti ca ekacakkhuvā dvicakkhu vā hotu kāṇā nāma, pavattikāle andhā nāma, jaccandhāti ayameva tesaṃ viseso. 'Visamakkhī'ti ekā khuddakā ekā mahantā akkhi. 'Madhupiṅgalā'ti piṅgalā madhuviya piṅgalanettā. 'Nikkhanatababbuvākāranettā'ti rukkhakhilatonikakhanta babbuvākāranettā:-

Yattheko labbhate bandhu dutiyo tattha jāyati
Tatiyo ca catuttho caidaṃ te babbukābalanti

Etthaviya babbusaddo bilāravācako daṭṭhabbo. 'Pīṇākīṇi'ti piṇḍanāsikā. 'Vaṃkanāsā'tidakkhiṇato vā cāmatovā khaṇḍa nāsikā. 'Kuṭṭhī'ti *setakuṭṭhī, rattakuṭhī vā. 'Sappodarā'ti
---------------------------------------
*Tuṭṭhi - pela.

[SL Page 086] [\x 86/]

Āhārena suhitasappasadisodarā. 'Vaṇi'ti vaṇarohinī. 'Kākajajjarabhāsī'ti kākena miva jajjarabhāsitā. 'Vibhāsā'ti vigatabhāsāapākaṭavacanā. 'Alakkhikā'ti evarūpā itthi alakkhikā hoti. 'Kharassarā'ti bhaṅgassarā. 'Kodhamanā'ti kujjhanasīlā. 'Sericāri'ti attanācittaivasenacāriṇī, 'mahagghasā'ti sādhurasabhojanasīlā. 'Kaṭhṛnā'ti thaddhā. 'Uṇṇalā'ti mahā vidhā. 'Vidhavā'ti vigato dhavo imāyāti vidhavā. 'Sandhayo'ti jānu goppaka sandhiyo ravanti. 'Sārinī'ti aticārinī, athavā attano dosapaṭicchādanatthaṃ punappunaṃ sāmikaṃ sāretīti = saṃsārinī. 'Assavāguṇavā'ti asasāsapassāsavantī guṇavantīti māhāyi ahaṃevarūpañcevarūpaṃca katvā dhanaṃ nibbattessāmi tvaṃ sukhaṃ bhohīti evamādinā sāmikaṃ tucchassāsanavasena guṇavantītyattho. ' Sādhūsādhava'nti sānāri dhavaṃattano attano patiṃ sādhukāriṇī hoti, 'paṇipāte'ti attapaṇipātanena paṇipātetīti ratanattayamāmakā vatthuttayamāmakā hutvā, yānāri nāticāriṇi sā piyarūpena putataṃ janenatī sakasakarūpenadhītaraṃ janentīti sambandho, 'pakakhalatī'tipakkhalitaṃ. 'Caritababāvarenidhātī'ti idhaloke varena varitabbā, 'hisamuḷāla'nti mulālasahitaṃ bhikkhuṃ, bhīsamūlantīpi pāṭho, osāna gāthāyaṃ. 'Saṃsāraduggavipine'ti gamanavirahite saṃsāramahāvidugge, 'bhayade'ti apāyabhayādi bhayaṃ dente, 'dānasurapādapamacacuḷāra'nti dānasaṅkhāta kapparukakhaṃ atiuḷāraṃ, 'sukhamesamānā'ti sukhaṃ gavesamānā, 'amatapphalanti, ti amatasaṅkhātāni tassakappa rukkhasasamahapphalāniantepacchimabhave anubhontīti. Ayaṃ gāthā vasantatilakā nāma.

Dutiya jayampatikānaṃ vatthuṃ sattamaṃ.
---------
Aṭṭhame 'mātāyatanaraṭṭha'nti * evananāmakaṃ, 'kevaṭaṭagāma'nti macchabandhānaṃ gāmaṃ, 'kaṭṭha'nti 1 daṇḍaṃ, 'kaṭhala'nti kapālakhaṇḍaṃ, 'viññātaraso'ti jivhāya sāyitaraso, 'upaddutā'ti phālitā, 'esantā'ti gavesantā, 'vattuṃhitvā munissara'nti sammāsambuddhaṃ ṭhapetvā ko cassa vipākaṃ sabbena sabbaṃ vattuṃ sakkotīti sambandho, 'taṃvinā'ti sammāsamabuddhā aññatra, 'soṇi'nti sunakhiṃ, 'samagata'nti suṭaṭhuāgataṃ, 'daṭṭhoḍho'ti daṭṭho adharoṭṭho yena so = daṭṭhoṭṭho, kuddho hi loke
---------------------------------------
* Muggāyatanaraṭṭhaṃ-pela. 1 Yoggaṃ-pela.

[SL Page 087] [\x 87/]

Sabbaṃ adaroṭṭhaṃ daṃsati, piṇaḍamivasaṃjātiyā khittaṃ bhattapiṇḍaṃ patvāpi. 'Nandanā'ti taṃ ālapati, 'rūṭṭhenāpi'ti ruṭṭhena api, sesamettha uttānatthamevāti.

Saṅghadattattherassa vatthuṃ aṭṭhamaṃ.
---------
Navame 'kuṃcikāmuddika'nti tālakuñcikaṃ ca muddikañca, 'makaramaccho'ti 2 mahā makarasaṅkhāto bālamaccho, 'chavimattampivivaṇṇa'nti tassā chavimattampi vevaṇṇiyaṃnāhosi, 'kimikulālaye'ti asītikimikulānaṃ vāsayabhute, 'kuṇapācisoḷasā'ti dvattiṃsakuṇapajātiyo, 'attaṃhokuṇapejātaṃ'ti attaṃ ma hākuṇape che gucchitarasajīvake kuṇape jātaṃ dvattiṃsakuṇapā atthi, tenāhu:-"pakitamhāpi kuṇapā cigucchaṃ kāyanissitanti. 'Kuṇaperata'ntiañño koci satto vā jivo vā ettha natthi, atha kuṇapaṃ eva kuṇaperataṃ karoti, 'tasiṇāyā'ti tanhāya. 'Mohassa ānubhāvamaho'ti ahoacchariyaṃayaṃ na yassakassaci mohassaevānubhāvā, 'vāysā'tiai kāyaṃ bhuñjituṃ āsā hutvā, kulalātipi pāṭho, mahāgijejhadhāti attho. 'Suvānā'ti mahāsoṇā. 'Paccekaṃva paṭikkula'nti paccekaṃ paccekaṃ koṭṭhāsaṃ hutvā ṭhitaṃ labbhate, 'dvattiṃsakuṇapa'nti vattiṃsa kuṇapa sahitaṃ, 'dhīrā'ti paṇaḍitā, 'sampannā'ti paññāsampannā, dhiti sampannātipi pāṭho, osānagāthāyaṃ:- 'vihāyā'ti ohāya, 'navayobbane'ti dadahare, 'saṃkhāraragata'nati saṅkhāradhamamaṃ, ayaṃ gāthā upajāti nāma.

Aññatarakumārikāya vatthuṃ navamaṃ.
---------
Dasame 'vinayapiṭaka pariyāpanna'nti

Koṭisatasahasasāni asīti satakoṭiyo
Paññāsasatasahassanti chattiṃsācapunāpare
Ete saṃvaravinayā sambuddhena pakāsitā
Peyyālamukhena niddiṭṭhā sikakhāvinayasaṃvareti,

Evaṃ vuttaṃ sikkhāpadaṃ, 'anekasatasambhūta'nti veḷudānādinā ekunasatiyā anesane sambhutaṃ, 'yonisopaccavekkhitvā' ti "paṭisaṅkhāyoniso piṇḍapātaṃ paṭisevāmi"ti ādinā yoni
---------------------------------------
2 Mahamacchoti-pela.

[SL Page 088] [\x 88/]

So ñāṇena paccavekkhitvā, 'yaṃvinā'tiyaṃ sīlaṃ ṭhapetvā, 'silajala'nti sīlasaṅkhānaṃ salinaṃ, 'mala'nati kāyamalaṃ cittamalaṃ, 'sajaladāvātā'ti sajalā udakavātā mahāmaṇḍalikā vātā, 'haricandana'nati gosītavandanaṃ. 'Hārā'ti muttā hārā. 'Maṇayo'ti maṇiādiratanāni. 'Candakiraṇaṅkurā'ti cando ca kiraṇaṃkarocātivigagaho, tattha kiraṇaṅkuroti ti = kiraṇaṃkuro, suriyo, sobhantevātyattho, 'vaṇṇarājāno muttāmāṇivibhusitā'tisīlālaṃkāraṃ cīnā sobhanti yathā yatino bhikkhavo sīlabhusanabhusitā sobhanti, 'yathā'ti nipātamatto ayamettha yojanā, yathā rājāno muttāmaṇivi bhusitāsohanti evaṃ yatino sīlabhusanabhusitā sobhanti, 'andhakāraṃ'ti anuandhakāraṃ vividhandhakāraṃ. 'Tapodhano'ti 3 naposīlaṃ dhanametassāti = tapodhano, sīlavanatassa bhikkhuno kāyagandhe ca pāmujjati devānaṃ piyaṃ karoti sīlagandhe kā eva kathā bhaveyyya. 'Āvisātī'ti dasadisāsu appaṭigho hoti, 'mahapphalāhontitye'ttha itisaddohetvattho iti tasmā sīlavā puggalo pūjāsakkārabhojano hotīti yojanā, 'tabādhenti'ti napīlenti nabbyābādhenti nadhāsenti, 'mula'nti taṇhāsaṅkhātaṃ mūlaṃ, 'accanata'nati santāpanāya. 'Ayaṃ nibbāṇasampadā'ti yā ayaṃ nibbāṇasampadā atthi sā ayaṃ accanta santāpanāya taṃ eva nibbāṇaṃ, 'nimmado'ti niggatamado 'hatthinosamantā'ti hatthino ṭhitaṭṭhānassa samantā, osāna gāthāyaṃ. 'Sīla'nti sīlavantaṃ. 'Paṇipātayanti'ti paṇipātaṃ karonti. 'Sīla'nti dhammāsiṭṭhānavasena vuttaṃ, athakho sīlavāti attho, 'tilokehī'titīsu lokesu satataloke hi. 'Namassanīya'nti namasasanīyo. Ayaṃ gāthā upajāti nāma.

Tissa mahānāgattherassa vatthuṃ dasamaṃ.
---------
Cūlagallavaggo dasamo.
---------
Nattha vatthūddānaṃ.

Cūlagalelā paṇḍaraṅgo dubbiṭṭhitissameva ca
Tisso vā sāmaṇero ca golupāsakamevaca
Bhattapuṭadāyikā ca dve jayampatikā tathā
Saṃghadattaññataritthi tissanāgotha dasamo
Chavaggalakkhitāsaṭṭhivatthupatimaṇḍitā sīhalakathāti,
---------------------------------------
3 Tapovane, mu: ra:

[SL Page 089] [\x 89/]

Atha vagguddānaṃ.

Migapotako paṃcamo ca chaṭṭho ca uttarolabhiyo
Sattaṭṭhā yodhasaṃyutatā silutto navamo tathā
Dasamo cūlagallo ca chavaggā sīhale matāti.

Iti satavatthupatimaṇḍitāya rasavāhiniyā
Atthavaṇṇanā samattā.
---------
Esā viracitā tena rasavāhini vaṇṇanā,
Atisaṃkhepavitthārā nānānayābhilaṃkatā.

Siddhā anantarāyena siddhatthavhena sāminā,
Kavinā racitā yena mahānipātavaṇṇanā.

Dhammapadassalīnatthavaṇṇanā atthavaṇṇanā,
Saddatthabhedacintāya sārasandhivilāsinī.

Aṭṭhārasagaṇṭhipadaṃ gotrajagānagavhayaṃ,
Mittaguṇūpagaṇana gatidīpanivaṇṇanā.

Aññesaṃ nipuṇatthānaṃ vaṇṇanā racitā bahū,
Kalādīpasuchekena saddanighaṇḍukesuca.

Horāsatthe āyubbede saddasatthesu bahusu,
Vohāre paradesānaṃ nānādesesu pākaṭe.
Anantarāyenayathā siddhā sāratthadipikā,
Anantarāyena tathā bhāsā sijjhantu pāṇinaṃ.

Buddhoti sāmamattassa katakiccassa tādino,
Yāvatāva ayaṃ ṭhātu sāsanatthassa ñātave.

Yo buddho lokagaru maitteyyosāradesako,
Tassevaarabho hutvā sāsane pabbajeyyahanti.

Iti siddhatthakavinā viracitā sāratthadīpikā nāma
Rasavāhinī ṭīkā samattā.