[CPD Classification 4.1.10]
[SL Vol Ras 1 ] [\z Ras /] [\w I /]
[SL Page 001] [\x 1/]
Rasavāhini.

Namo tassa bhagavato arahato sammāsambuddhassa.

Satthuppasatthacaraṇaṃ saraṇaṃ janānaṃ
Brahmādimoli maṇiraṃsi samāvahantaṃ,
Paṅkeruhābhamudukomalacāruvaṇṇaṃ
Vandāmi cakkavaralakkhaṇa mādadhānaṃ.

Siddhaṃ jinena cirakālamatanditena
Yaṃ bhāvako samadhigacchati khemamaggaṃ
Yaṃ kapparukkharucidāna maṇī, va bhāti
Taṃ dhammamaggamasamaṃ paṇamāmi niccaṃ.

Santindriyaṃ sugatasūnuvaraṃ visuddhaṃ
Yaṃ dakkhiṇeyya'matadaṃ sucipuññakhettaṃ,
Tāṇesinaṃ saraṇamujjhita sabbadukkhaṃ
Vandāmisaṅghamanaghaṃ sirasā mahagghaṃ.

Yampattamettha ratanattayathomanena
Puññena tena duritaṃ sakalaṃ paṇujja,
Vakkhāma'haṃ sumadhuraṃ rasavāhiniṃtaṃ
Bho bho suṇantu sujanā'bhimudāvahā sā.

Tatthatatthūpapannāni vatthūni arahā pure,
Abhāsuṃ dīpabhāsāya ṭhapesuṃ taṃ purātanā.

Mahāvihāre taṅguttavaṅka pariveṇavāsiko,
Raṭṭhapālo'ti nāmena sīlācāra guṇākaro.

Hitāya parivattesi pajānaṃ pālibhāsato,
Punaruttādidosehi tamāsi sabbamākulaṃ,
Anākulaṃ karissāmi taṃ suṇātha samāhitā.

Vītarāgā pure'vocuṃ yasmā tasmā hi bhāsitaṃ,
Etamādaraṇīyaṃ hi sādhu sādhuhi sabbadā'ti.

[SL Page 002] [\x 2/]
Tattha tesaṃ vatthūnamuppattiyo dvidhā bhavanti jambudipe sīhaladīpe cā'ti, tattha jambudīpe tāḷisa sīhaladīpe tesaṭṭhi, tesu tāva jambudīpuppattivatthūni āvibhavissanti, tato pi dhammasoṇḍakassa vatthuādi kathaṃ? Amhākaṃ kira bhagavato pubbe imasmiṃ yeva bhaddakappe kassapo nāma satthā loke udapādi, tassa kho pana bhagavato sāsanantaradhānato nacīreneva kālena amhākaṃ bodhisatto bārānasīrañño aggamahesiyā kucchismiṃ nibbatti. Tassuppattikālasamanantarameva sabbasattānaṃ manasi dhammasaññā udapādi. Tasmāssa dhammasoṇḍo'ti nāmamakaṃsu. So paneso kumāro mahantena parivārena vaḍḍhento sabbasippesu nipphattiṃ patvā pitarā uparajjena pūjito hutvā dānādayo dasakusalakammapathe pūrento pituaccayenāmaccehi rajjenā'bhi siñcito ahosi. So panesa dhammasoṇḍakamahārājā devanagarasadise bārāṇasīnagare cakkavattisadisaṃ bārāṇasīrajjaṃ kārento māsaddhamāsaccayena sirisayanagato evaṃ cintesi. Mamevaṃ rajjasirimanubhavanaṃ na sobhati. Dhammaviyogena divākaravirahito nabho viyā ti ādinā nānākāraṇaṃ cintesi=tenettha.

Puññena sīlādimayena pubbe katena patto'smi atanditena,
Masakkasāre viya devarājā rājattamiddhe puramuttamamhi.

Rūpena hārī nayanussavena saddena sammā savanāmatena,
Gandhena ghāṇussavasobhanena rasaññapuññena rasena cā'pi.

Phassena gattassa suphassadena samiddhipatto'smi mahiddhiko'haṃ,
Nevettakeneva pamādabhāva māpajjituṃ yuttarūpaṃ ti ñatvā.

Dassāmi aṅgaṃ api jīvitaṃca dhaññaṃ dhanaṃ cā'pi pasannacitto,
Sossāmi dhammaṃ sivamādadhānaṃ jineritaṃ jāti jarāpahāṇaṃ.

Na sobhati yathākāsaṃ jalaṃdhāmapatiṃ vinā
Rajjakaraṇaṃ tathā mayhaṃ vinā dhammā na sobhati.

Na sobhati yathā ratti nisānāthaṃ vinā sadā,
Rajjakaraṇaṃ tathā mayhaṃ vinā dhammā na sobhati.

Alaṅkato'pi vehatthi vinā dāṭhā na sobhati,
Rajjakaraṇaṃ tathā mayhaṃ vinā dhammā na sobhati.

Yathā kallolamālīyaṃ vinā velaṃ na sobhati
Rajjakaraṇaṃ tathā mayhaṃ vinā dhammā na sobhati.

Yathā sumaṇḍito rājā kapaṭo neva sobhati,
Rajjakaraṇaṃ tathā mayhaṃ vinā dhammā na sobhati.

Dhammameva suṇissāmi dhamme me ramatī mano,
Na hi dhammā paraṃ atthi dhammamūlaṃ tisampadanti.

Evaṃ cintetvā pātova sirigabbhā nikkhamma susajjite samussita setacchatte rājapallaṅke amaccagaṇaparivuto nisīdi devarājā viya virocamāno, nisinno pana rājā amacce evamāhā yo pane'ttha bhonto buddhabhāsitesu dhammesu kiñci dhammaṃ jānāti

[SL Page 003] [\x 3/]
So bhāsatu sotumicchāmi dhammanti te sabbe'pi mayaṃ deva na jānāmāti āhaṃsu. Taṃ sutvā anattamano rājā evaṃ cintesi, yannūnāhaṃ hatthikkhandhe sahassaṃ ṭhapetvā nagare bheriṃ carāpetvā yaṃ appevanāma dhanalobhena cātuppadikāyapi gāthāya dhammaṃ deseyya taṃ me dīgharattaṃ hitāya sukhāya bhavissatī'ti tato so tathā katvā'pi dhammadesakaṃ alabhanto puna dvisahassaṃ ti catu pañcasahassaṃ'ti yāva koṭippakoṭiṃ dammī'ti tato gāmanigamajanapade tato seṭṭhiṭṭhānaṃ senāpati uparājaṭṭhānādayo'pi puna setacchattaṃ dammi rājavesaṃ pahāya attānaṃ dāsaṃ sāvetvā dhammaṃ desentassa dammī'ti vatvā bheriṃ carāpetvā'pi dhammadesakamalabhitvā saṃviggo kimme dhammaviyogena rajjenāti amaccānaṃ rajjaṃ niyyādetvā saddhammagavesako dhammasoṇḍakamahārājā mahāvanaṃ pāvisi gāmanigamarājadhāniparamparāya=tenettha.

Pure bheriṃ carāpetvā dhammasoṇḍo narādhipo,
Saddhammajjhesakaṃ satthu aladdho dhanakoṭihi.

Dāso homi pahāyāhaṃ rājattaṃ desakassa me,
Iccāha so mahīpālo aho dhammesu lolatā.

Rajjaṃ niyyātayitvāna amaccānaṃ manoramaṃ,
Vanaṃ pāvisi so rājā gavesaṃ dhammamuttamaṃ'ti.

Mahāvanaṃ paviṭṭhakkhaṇe pana mahāsattassa puññatejena sakkassāsanaṃ uṇhākāraṃ dassesi, atha devarājā cintesi akāmaṃ me paṇḍukambalasilāsanaṃ uṇhamahosi kinnukho kāraṇaṃ'ti lokaṃ olokento sakkodevarājā dhammasoṇḍakamahārājānaṃ sakala jambudīpaṃ vicinitvā saddhammajjhesakaṃ alabhitvā vanaṃpaviṭṭhabhāvaṃ addasa-dhammasoṇḍakamahārājā saddhammatthāya rajjadhanabandhujīvitaṃ'pi pahāya araññaṃ paviṭṭho na so vatāyaṃ yo vā so vā satto imasmiṃ yeva kappe buddho bhavissati. Buddhabodhisattocāyaṃ ajjeva mahāraññaṃ paviṭṭho saddhammaṃ aladdhā mahādukkhaṃ pāpuṇeyya na cetaṃ yuttaṃ'ti cintetvā ajja mayā tattha gantabbaṃ dhammāmatarasena tambhisiñcitvā rajje patiṭṭhāpetuṃ'ti attabhāva vijahitvā bhayānakaṃ mahantaṃ rakkhasavesaṃ nimminitvā mahāsattābhimukho avidūre attānaṃ dassesi-tenettha.

Vyagghaccha sīhamahisoragahatthidīpimigākulaṃ kaṇṭakaselarukkhaṃ,
Narānamindo pavisitva kānanaṃ itocito vibbhami dhammakāmo.

Tassānubhāvena purindadassa silāsanaṃ uṇhamahosi kāmaṃ,
Teneva so lokamudikkhamāno addakkhidhīraṃ vipine carantaṃ.

[SL Page 004] [\x 4/]

Mayajja taṃ dhammarasena sammā santappayitvā gamanaṃ caranti,
Mantvā subhīmajjanakūṭavaṇṇaṃ mahāmukhaṃ niggatabhīmadāṭṭhaṃ.

Dittaggisaṅkāsavisālanettaṃ majjhena bhaggaṃ cipiṭagganāsaṃ,
Kharatambadāṭhiṃ ghanamassuvattaṃ nīlodaraṃ gajjitabhimaghosaṃ.

Karoruhaṃ tikkhasalohitāyataṃ visāladhotāyatakhaggahatthaṃ,
Gadāyudhenaṅkitamaññabāhuṃ daṭṭhoṭṭhabhīmaṃ savalīlalāṭaṃ.

Manussamaṃsādanarattapānaṃ bhayānakaṃ kakkhalayakkhavaṇṇaṃ,
Sumāpayitvāna vanantarasmiṃ dassesi attaṃ sa narādhipassā'ti.

Atha mahāsatto attano avidūre ṭhitaṃ rakkhasaṃ addakkhi taṃ disvānāssa bhayaṃ vā chambhitattaṃ vā cittutrāsamattaṃ vā nāhosi kimatra cintesi apināma evarūpo'pi rakkhaso dhammaṃ jāneyya yannūnāhaṃ tassa santike dhammaṃ suṇissāmi. Tamme dīgharattaṃ hitāya sukhāya bhavissatī'ti cintesi. Cintetvā ca pana ajja mayā tamupasaṅkamma pucchituṃ vaṭṭatī'ti rakkhasena saddhiṃ sallapanto āha.

Asmiṃ vanasmiṃ tarusaṇḍamaṇḍite suphullitānekalatākulākule,

Adhiggahīto si mahānubhāva pucchāmi taṃ deva vadehi kaṅkhaṃ.
Dhammaṃ gavesaṃ vanamāgato'mhi pahāya rajjaṃ api ñātisaṅghaṃ,
Jānāsi ve samma vadehi mayhaṃ ekampi gāthaṃ sugatena desitaṃ.

Tato yakkho āha.

Dhammaṃ pajānāma hamekadesaṃ jinerituṃ sādhutaraṃ rasānaṃ,
Desemi ce'haṃ tava dhammamaggaṃ tuvaṃ hiṃ kiṃ kāhasi desakassā'ti.

Atha mahāsatto āha=

Rajje ṭhito assamahaṃ sace bho anapparūpaṃ pakaromi pūjaṃ
Idāni eko vanamajjhapatto karomi kiṃ dehamimaṃ ṭhapetvā,
Yadicchasi tvaṃ mama maṃsalohitaṃ karomahaṃ saṅgahamajja tena
Na catthi aññaṃ tava accanīyaṃ desehi dhammaṃ sugatappasatthaṃ'ti.

Tato yakkho āha=

Bhutvāna maṃsaṃ suhitova santo hantvā pipāsaṃ rudhiraṃ pivitvā, dhammaṃ kathetuṃ pabhavāmi tuyhaṃ vattuṃ na sakkomi khudāpareto'ti.

Atha mahāsatto āha-

Bhutvā tuvaṃ maṃ paṭhamaṃ hi yakkha pacchātu desessasi kassa dhammaṃ,
Dhammassa mayhaṃ tava maṃsalābhaṃ tvameva jānāhi yathā bhaveyyā'ti.

Evaṃ vutte sakko devānamindo sādhu mahārāja ahameva yuttaṃ jānāmī'ti vatvā tassāvidūre tigāvutubbedhaṃ añjanavaṇṇaṃ mahantaṃ pabbataṃ māpetvā mahārāja imamāruyha pabbatamuddhani

[SL Page 005] [\x 5/]

Ṭhito mama mukhe patatu ahaṃ patantassa te dhammaṃ desessāmi evaṃ sante tuyhaṃ dhammapaṭilābho mayhaṃ ca maṃsapaṭilābho bhavissatī ti-taṃ sutvā mahāsatto anamatagge saṃsāre saṃsarato me sīhavyaggacchamacchakacchapavibhaṅgādīnaṃ bhakkhabhūtassa jātīsu pamānaṃ natthi ajja mayā sambuddhassa dhammatthāya jīvitaṃ pariccajituṃ vaṭṭatī'ti cintetvā evamāha.

Saṃsāravaṭṭesu vivaṭṭamānā papponti dukkhaṃ janatā anekā,
Etaṃ hi bho attano vā parassa atthāya nāhosi ahosi tucchaṃ.

Tvamadinnahārī'ti ca pāradāriko pāṇātipātī'si musā abhāsi,
Tvamajjapāyī'ti akāsi dosaṃ paggayha dukkhaṃ bahuso dadanti.
Etaṃ hi bho attano vā parassa atthāya nāhosi ahositucchaṃ
Rukkhā papātā papatitva keci dubbandhiyā duggavisādanena.

Vyādhīhi nānā kharavedanāhi maranti sattā utuvedanāhi,
Etaṃ hi bho attano vā parassa atthāya nāhosi ahositucchaṃ.

Vyagghacchamacchoragakucchiyamhi matassa me natthi pamāṇasaṅkhā,
Etaṃ hi bho attano vā parassa atthāya nāhosi ahositucchaṃ.
Etajja me duccajamattadānaṃ na hoti devissariyādikassa,
Sabbaññubhāvaṃ pana pāpuṇitvā saṃsārato nittaraṇāyasatte.

Tvaṃ samma mayhaṃ bahusopakāri tasmā tavetaṃ vacanaṃkaromi,
Asaṃkito desaya mayha dhammaṃ samijjhatedāni manoratho te'ti.

Evaṃ ca pana vatvā mahāsatto pabbatamāruyha ṭhito āha ahamajjarajjena saddhiṃ jīvitaṃ ca sarīramaṃsaca saddhammatthāya dammī'ti somanassappatto hutvā samma dhammaṃ desehī'ti vatvā tena mahādāṭha mahāmukhaṃ vivaritvā ṭhito tassābhimukho upapati- atha sakko devā namindo somanasso acchariyappatto attabhāvaṃ vijahitvā alaṅkatadibbattabhāvaṃ māpetvā ākāse taruṇasuriyo viya obhāsamāno akāsato patantaṃ mahāsattaṃ ubhohi hatthe hi daḷhaṃ patigaṇhitvā devalokaṃnetvā paṇḍukambalasilāsane nisīdā petvā dibbamayehi gandhamālādīhi pūjāpetvā dhammaṃ sutvā pasanto pasannākāraṃ katvā kassapadasabalena desitaṃ aniccādi paridīpakaṃ.

"Aniccā vata saṅkhārā uppādavayadhammino
Uppajjitvā nirujjhanti tesaṃ vūpasamo sukho"ti.

Gāthāya dhammadesanena tassa manorathaṃ matthakaṃ pāpetvā devaloke mahantaṃ sirivibhavaṃ dassetvā ānetvā sakarajjeyeva patiṭṭhāpetvā appamatto hohi mahārājā'ti ovaditvā devalokameva agamāsī'ti.

[SL Page 006] [\x 6/]

Iti amitasiriṃ vā jīvitaṃ vā'pi santo
Na sumariya pasatthaṃ dhammamevācaranti
Tanutaravibhavānaṃ appamāyūnamamho
Iha kusala pamādo konu tumhādisānaṃ'ti.

Dhammasoṇḍaka vatthuṃ paṭhamaṃ.
-------------------

Mīgaḷuddakassa vatthūmhi ayamānupubbikathā.

Ito kira ekatiṃsatime kappe sikhīnāma sammāsambuddho samatiṃsapāramiyo pūretvā paramābhisambodhiṃ patvā sadevakaṃ lokaṃ saṃsārakantārā uttārento dhammaratana vassaṃ vassāpento dhammabheriṃ paharanto dhammaketuṃ ussāpento ekasmiṃ samaye vivekamanubrūhanto araññāyatanaṃ pāvisi. Pavisitvā ca pana supupphita nāgapunnāgādi nānātarusaṇḍamaṇḍite suphullasumanamālatippabhūti nānālatākule anekavidha dipada catuppada saṅghanisevite ramaṇīyasītalasilātale catugguṇaṃ saṅghāṭiṃ paññāpetvā nisīdi chabbaṇṇaraṃsīhi disaṃ purayanto-tadā tattha deva brahmanāga supaṇṇādayo sannipatitvā dibbamayehi gandhamālādīhi bhagavantaṃ pūjayamānā thomayamānā namassamānā aṭṭhaṃsu. Tasmiṃ pana samāgame bhagavā madhurassaraṃ nicchārento brahmaghosena catusacca paṭisaṃyuttaṃ dhammaṃ deseti. Amatavassaṃ vassento viya. Tadā eko migaḷuddako vanaṃ paviṭṭho migasūkare hantvā maṃsaṃ khādanto taṃ ṭhānaṃ patvā addasa bhagavantaṃ dhammaṃ desentaṃ. Disvā ekamantaṃ ṭhito dhammaṃ sutvā cittaṃ pasādetvā tatocuto devaloke nibbattitvā chasu kāmasaggesu manussesu ca aparāparaṃ issariyaṃ anubhavanto imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbattitvā viññūtaṃ patto bhagavato sāsane pabbajitvā eka divasaṃ dhammaṃ desentassa bhagavato catusaccapaṭisaṃyuttaṃ dhammakathaṃ sutvā catupaṭisambhidāhi arahattaṃ patvā ekadivasaṃ bhikkhusaṅgha majjhagato attano katakammappakāsanena pītivācamudāharī.

Ekatiṃse ito kappe loke uppajji nāyako,
Battiṃsalakkhaṇākiṇṇo sambuddho sa sikivhayo.

Jalanto dīparukkho'va surīyova nabhamuggato,
Meru rājāva sambuddho jane saggopatāpavā.

Pūretvā dhammanāvāya sanātho sakalaṃ pajaṃ,
Patiṭṭhapento saṃsārakantārā santibhūmiyaṃ.

[SL Page 007] [\x 7/]

Dhammaketuṃ samussento hananto dhammadundubhiṃ
Satte dukkhā pamocento vasī tattha jino vasī.

Ekasmiṃ samaye nātho lokapajjotako jino,
Vivekakāmo sambuddho surammaṃ kānanaṃ gato.

Punnāganāgapūgādī nānāpādapasaṃkulaṃ,
Latāliṅgitasākhāhi sāmodakusumāyutaṃ.

Kusumāmodasampatta chappadālinisevitaṃ,
Nānāmigagaṇākiṇṇaṃ mayūragaṇanaccitaṃ.

Sītalacchodikāsādhu supatittha jalāsayaṃ,
Asārasāradhārāhi nijjharāsatasaṃkulaṃ.

Gantvāna so mahāraññaṃ sītalaṃ sikatātalaṃ,
Silātale nisinno'si vissajjento cha raṃsiyo.

Devā tattha samāgantvā pūjesuṃ dīpaduttamaṃ,
Dibbehi gandhamālehi naccehi turiyehi ca.

Devadevo tadādevasaṅghamajjhe nisidiya,
Catusaccamadesesi niccharaṃ madhuraṃ giraṃ.

Tadāhaṃ luddako āsiṃ migasūkaramārako,
Migamaṃsena jīvāmi tena posemi dārake.*

Tadāhaṃ migavaṃ yāto sabāṇo sasarāsano,
Addasaṃ virajaṃ buddhaṃ devasaṅghapurakkhataṃ.

Candaṃva tārakā kiṇṇaṃ meruṃ vaṇṇaṃva majjhagaṃ,
Virocamāna māsīnaṃ catusaccappakāsakaṃ.

Ekapasse ṭhito tattha assosiṃ dhammamuttamaṃ,
Tattha cittaṃ pasādetvā somanassaṃ pavedayiṃ.

Ekatiṃse ito kappe yaṃ puññaṃ pasutaṃ mayā,
Tenāhaṃ puññakammena jātosiṃ devayoniyaṃ.

Sampattimanubhutvāna chakāmagge parāparaṃ,
Devasaṅghaparibbuḷho vimāne ratanāmaye.

Manussesu ca yaṃ aggaṃ tassa bhāgī bhavāmahaṃ,
Bhoge me ūnatā natthi saddhammasavaṇe phalaṃ.

Imasmiṃ bhaddake kappe sāvatthipura muttame,
Aḍḍhe mahaddhena sāle jāto'haṃ udite kule. ----------------------------------
* Katthaci "posento puttadārake."

[SL Page 008] [\x 8/]

Mahatā parivārena patto vuddhiṃ ca viññutaṃ,
Cārikaṃ caramāno'haṃ patto jetavanaṃ varaṃ.

Addasaṃ saha sissehi nisinnaṃ sugataṃ tadā,
Assosiṃ madhuraṃ dhammaṃ catusaccappakāsakaṃ.

Sutvāna madhuraṃ dhammaṃ pabbajitvāna sāsane,
Ajarāmaraṃ sītibhūtaṃ pattonibbāṇamuttamaṃ.

Sutaṃ ekamuhuttaṃ me tadā dhammaṃ sudesitaṃ,
Tenamhi caturopāye na jāto na kuto bhayaṃ.

Karamukkhippa vakkhāmi karothekagiraṃ mama,
Mamopamaṃ karitvāna dhammaṃ suṇatha sādhukaṃ'ti.

Evaṃ ca pana vatvā satte dhammasavaṇe niyojesī'ti,

Iti tanutarakālaṃ sādhu dhammaṃ sunitvā
Adhigatavibhavānaṃ ānubhāvaṃ suṇitvā,
Bhavavibhavasukhaṃbho patthayantā kusītaṃ
Jahatha suṇatha dhammaṃ dullabhaṃ dullabhassā'ti.

Migaḷuddakassa vatthuṃ dutiyaṃ
------------------

Tinnaṃ janānaṃ vatthumhi ayamānupubbikathā.
Jambudīpasmiṃ kira pubbe mahānidāgho ahosi. Tadā nidāghasuriyena sakiraṇākara vāpipokkharaṇīnadīgirikandaranijjharādisu udakaṃ nissesaṃ katvā pītamiva udake parikkhīṇe macchakacchapādayo yebhuyyena vināsaṃ pattā. Atha mahāraññabhūmiyaṃ rukkhatiṇalatādayo atīva milātā ahesuṃ. Migapakkhino'pi ghammāhitattā pipāsitā marīciṃ toyanti maññamānā itocito'va dhāvantā mahā dukkhappattā ahesuṃ. Tadā eko suvapotako pipāsito tattha tattha pānīyaṃ pariyesanto mahā raññe ekasmiṃ pūtipādape saṭṭhiratane narakāvāṭe pānīyagandhaṃ ghāyitvā lobhena pātuṃ otiṇṇo ati pātena bhāro tattheva patitvā uggantuṃ nāsakkhi. Athāparo'pi sappo ca manusso cā'ti dve janā tattheva patiṃsu. Sappā nāmavivekaṃ laddhāva attaṃ vijahanti tasmā yaṃ aladdhā vivekattaṃ uggantuṃ nāsakkhi anālambattā manusso pi te uggantuṃ asakkonto maraṇabhayabhītā aññamaññamaviheṭṭhento tattheva vasiṃsu. Athekho bārāṇasīvāsīko manusso vanaṃ paviṭṭho tatheva panīyaṃ pariyesamāno taṃ ṭhānaṃ patvā te tayo'pi disvā kampamānahadayo valliyā piṭakaṃ bandhitvā sikkāyapi ukkhipitvā otāretvā te tayo'pi uddhari athānena te amhākaṃ jīvitaṃ dinnanti somanassā tassevamāhaṃsu. Sāmi mayaṃ tumhe

[SL Page 009] [\x 9/]

Nissāya jīvitaṃ labhimha tumhe ito paṭṭhāya amhākaṃ sahāyo mayampi te sahāyā. Amhākaṃ vasanaṭṭhānāni āgantukāmāti vatvā tesu tāva suvapotako āha sāmi bārāṇasiyaṃ dakkhinadvāre mahā nigrodho atthi tatthāhaṃ vasāmi tava tathārūpe kicce sati mama santikamāgamma suvā 'tisaddaṃ karohī'ti vatvā mettiṃ thiraṃ katvā pakkāmi. Sappo'pi sammāhaṃ tasseva nigrodhassāvidure mahantaṃ vammikaṃ atthi tattha vasāmi tavatthe sati tattha gantvā dīghā'ti saddaṃ karohi'ti vatvā tatheva pakkāmi manusso'pi bārāṇasiyaṃ asukāya nāma vīthiyā asukagehe vasāmi tavatthe sati mama santikaṃ āgacchā'ti vatvā pakkāmi athāparabhāge so upakārako puriso attano kicce sañjāte mama sahāyānaṃ santikaṃ gamissāmī'ti saṅketānusārena gantvā nigrodhamūle ṭhito suvassa saddamakāsiṃ taṃ sutvā suvapotako vegenāgantvā tena saddhiṃ paṭisammoditvā samma cirenāgatosi āgatakāraṇaṃ me ācikkhāti āha sopāha sammāhaṃ jīvitumasakkonto puttadārake ñātīnaṃ paṭipādetvā tava santikamāgatomhi'ti-suvapotakopi sādhu samma tayā kataṃ mama santikamāgacchantena tayā mama jīvitaṃ dinnaṃ mayāpi tava jīvanūpāyaṃ kātuṃ vaṭṭati yāvāhaṃ āgacchāmi tāvettha thokaṃ vissamāti vatvā pakkāmi jīvanūpāyaṃ pariyesamāno tasmiṃ kira samaye bārāṇasīrājā nagarato nikkhamma susajjituyyānaṃ pavisitvā sapariso kīḷitvā majjhantikasamaye suphullitaṃ pañcapadumasañjannaṃ maṅgalapokkharaṇiṃ disvā nahāyituṃ otari tadā suvapotako taṃ ṭhānaṃ patto sākhantare nilino rājapurisānaṃ pamādaṃ disvā rañño muttāhāraṃ ḍasitvā ākāsaṃ pakkhanditvā vegenāgantvā attano sahāyassa datvā appamattomaṃ valaṃjehi sammāti vatvā adāsi. Tato so taṃ gahetvā imaṃ kuhiṃ paṭisāmessāmī'ti cintento mameko sahāyako anto nagarevasati tasmiṃ ṭhapessāmīti cintetvā yathāsaṅke tamupagamma taṃ disvā paṭisanthāraṃ katvā suvapotakena katopakāraṃ pakāsetvā imaṃmuttāhāraṃ sādhukaṃ ṭhapehīti vatvā adāsi. Taṃ khaṇe rājā nahātvānulitto ābharaṇāni pilandhento muttāhāraṃ nāddasa. Tato rājapurisā antoca bahica parijane upaparikkhitvā muttāhāraṃ apassantā nagare bheriṃ cārapesuṃ 'yo muttāhāraṃ passati tassa rājā mahantaṃ yasaṃ dassatī'ti taṃ sutvā so mittadubhi evaṃ cintesi ahaṃ camhi dukkhito yannūnāhaṃ muttāhāraṃ rañño dassetvā sukhena vaseyyaṃ kimme etenāti tena kataṃ tathārūpaṃ upakāraṃ asallakkento mahā mittadubhi puriso rājapurise upasaṅkamma muttāhāraṃ attano santike ṭhapitabhāvaṃ kathesi bho mama santike eko puriso muttāhāraṃ ṭhapesī" evaṃ asappurisa saṃsaggoti-tathāhi.

[SL Page 010] [\x 10/]

Yathā saṃvaḍḍhito nimbo madhukhīrodasiñcanā,
Na yāti madhuraṃ taṃ vopakārama'sataṃ kataṃ.

Sīsenudakamādāya vaḍḍhito'pi nugītaru,
Na yāti madhuraṃ taṃ vopakāramasataṃ kataṃ.

Niccaṃ khīrodapānena vaḍḍhito'siviso yathā,
Visaṃva parivatteti tathā nīcopakārakaṃ.

Yathāttanā kato aggī sītalaṃ na dade khalu,
Tathā nice kataṃ kāraṃ aggiva dahate tanuṃ.

Tasmā upaparikkhitvā hāvabhāvena buddhiyā,
Kātabbā metti jantuhi nāmitto labhate sukhanti.

Athassa mittadūhino vacanena rājapurisā muttāhāraṃ ca tañca gahetvā sabhaṇḍakaṃ purisaṃ dassesuṃ, atharājā sabhaṇḍakaṃ coraṃ disvā kuddho imaṃ netvā dakkhiṇadvāre jīvasūle uttāsethāti āṇāpesi. Rājapurisā tassa rājāṇaṃ karonto agamaṃsu. Tehi nīyamāno puriso dakkhiṇadvārā nikkhamma sappasahāyaṃ saritvā appevanāmetassa santikā kiñci sotthi bhaveyyāti pubbe vutta saṅketānusārena vammikaṃ disvā samma dīghāti saddamakāsi so vammikā nikkhamma taṃ tathā nīyamānaṃ disvā saṃviggo dukkhappatto sahāyassa me ajja avassayena upatthambhaṃ bhavituṃ vaṭṭatī'ti taṃ samassāsetvā attabhāvaṃ vijahitvā aññataravesena rājapurise upasaṅkamma imaṃ purisaṃ muhuttaṃ māmārethāti daḷhaṃ vatvā so muhuttena rañño aggamahesinā vasanaṭṭhānaṃ gantvā sappavaṇṇena deviṃ ḍasitvā tāya visena mucchitakāle manussavaṇṇena vajjhappatto visosadhaṃ jānātīti vatvā taṃkhaṇeva sahāyassa santikaṃ gantvā raññā tava pakkositakāle gantvā udakappasatena deviyā sarīre paharitvā nibbisaṃ karohī'ti vatvā pakkāmi-atha rājā visavejje pariyesanto taṃ pavattiṃ sutvā vajjhappattaṃ ānethā'ti āṇāpetvā deviyā nibbisaṃ karothāti āha. So nāgarājena vuttanayena nibbisamakāsi sā sukhitā arogā ahosi: rājā taṃ disvā tuṭṭho tassa khettavatthu yāna vāhaṇādi dānena mahāsakkāramakāsi. Atha so rājānaṃ upasaṅkamma attanākataṃ sabbaṃ pakāsesi-tena vuttaṃ.

Ekadāhaṃ mahārāja vanaṃ kammena kenaci
Gato'ddasaṃ mahāvāṭe patitaṃ suvapotakaṃ.

Athoragaṃ manussaṃ ca dukkhappatte khudāpare,
Ukkhipiṃ karuṇāyāhaṃ te me vocuṃ tadā tayo.

Adāsi jivamamhākaṃ upakāro'si no tuvaṃ,
Tava kicce samuppanne amhākaṃ ehi santikaṃ.

[SL Page 011] [\x 11/]

Evaṃ tehi pamutto'haṃ agacchiṃ suvasantikaṃ,
Tenakattupakāro'haṃ manussassā'pi santikaṃ.

Tenāhaṃ maraṇappatto addasaṃ uragādhipaṃ,
So'dāsi jīvitaṃ mayhaṃ aladdhaṃ vipulaṃ dhanaṃ.

Sujano nāvamantabbo buddako'ti narādhipa,
Suvo ca urago cete mittadhamme patiṭṭhitā.

Kāraṇaññu manussesu amhehi samajātiko,
Katūpakāro evampidiso jāto narādhamo.

Akasmā deva kuppanti pasīdanti nimittato,
Sīlaṃ hetamasādhūnaṃ bālānamavijānataṃ.

Manussāpi mahārāja keci vissāsiyā na ce,
Tiracchānāpi honteva ajimhamanasāsaṭhā'ti.

Evaṃ so attano pavattiṃ kathesi-rājā taṃ sutvā pasanno imassa purisassa mahantaṃ gehaṃ katvā mahāparihāraṃ karothā'ti āṇāpesi. So pana mama gehaṃ nigrodhassa ca vammikassa ca antare karothā'ti vatvā tathā kāretvā tattha vasanto rājupaṭṭhānaṃ karonto tehi sahāyehi saddhiṃ sammodamāno yāvajīvaṃ vasitvā āyupariyosāne tehi saddhiṃ yathā kammaṃ gato'ti.

Itipatitasukhamhā aṅgato vā dhanamhā
Paramatarapatiṭṭhā honti mittāsakhānaṃ,
Virahitasakhinaṃ bho tattha yasmā'bhivuddhi
Cinatha kusaladhammaṃ mittavantā mahantaṃ.

Tiṇṇaṃ janānaṃ vatthū tatiyaṃ.

Buddheniyā vatthumhi ayamānupubbīkathā.

Jambudīpe kira pubbe pāṭaliputtanagare sattāsītikoṭinihita dhanaṃ ekaṃ seṭṭhikulaṃ ahosi. Tassa pana seṭṭhino ekāyeva dhītā ahosi. Nāmena buddhenināmātassā sattavassikakāle mātā pitaro kālamakaṃsu. Tasmiṃ kule sabbaṃ sāpateyyaṃ tassā yeva ahosi. Sā kira abhirūpā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā devaccharapaṭibhāgā piyā ca ahosi manāpā saddhā pasannā ratanattayamāmikā paṭivasati. Tasmiṃ pana nagare seṭṭhi senāpati uparājādayo taṃ attano pādaparicārikattaṃ kāmayamānā manusse pesesuṃ paṇṇākārehi saddhiṃ. Sā taṃ sutvā cintesi mayhaṃ mātāpitaro sabbaṃ vibhavaṃ pahāya matā. Mayā'pi tathā agantabbaṃ. Kimme patikulena kevalaṃ vittavināsāya bhavati mayāpanimaṃ dhanaṃ buddhasāsaneyeva nidahituṃ vaṭṭatī'ti cintesi. Cintetvā ca pana tesaṃ na mayhaṃ patikulenattho'ti paṭikkhipi. Sā tato paṭṭhāya mahādānaṃ pavattentī samaṇabrāhmaṇe santappesi-tenettha.

[SL Page 012] [\x 12/]

Chatuddisāyātha jinatrajānaṃ āpānabhūtaṃ gharamāsi tassā,
Yadicchitappaccayalābhahetu devaddumo cāsi mahānubhāvo.

Pupphupahārādi vitānalaṅkatā padīpapaññattasubhāsanāvalī,
Sukhāsanāsīnavasīhi laṅkatā tassāsi tasmiṃ varadānasālā. Sudhotahatthā sucipuñña cittā sadādarā rakkhitapañcasīlā,

Buddhenināmā karuṇāguṇaggā adā mahādānavaraṃ pasatthaṃti athāparabhāge eko assavāṇijako assavāṇijjāya pubbantā parantaṃ gacchanto āgamma imissā gehe nivāsaṃ gaṇhi. Athaso vāṇijo taṃ disvā dhītusinehaṃ patiṭṭhāpetvā gandhamāla vatthā laṅkārādīhi tassā upakārako hutvā gamanakāle amma etesu assesu tava rūccanakaṃ assaṃ gaṇhāhī'ti āha. Sā'pi asse oloketvā ekaṃ sindhavapotakaṃ disvā etaṃ me dehī'ti āha. Vāṇijo amma eso sindhavapotako appamattā hutvā paṭijaggāhī ti vatvā taṃ paṭipādetvā agamāsi. Sā'pi taṃ paṭijaggamānā ākāsagāmibhāvaṃ ñatvā sammā paṭijaggantī evaṃ cintesi puññakaraṇassa me sahāyo laddho'ti agatapubbā ca me bhagavato samāraṃ mārabalaṃ vidhametvā buddhabhūtassa jayamahābodhibhūmiṃ yannūnāhaṃ tattha gantvā bhagavato jayamahā bodhiṃ vandeyyanti cintetvā bahūrajatasuvaṇṇamālādayo kārāpetvā ekadivasaṃ assama bhiruyha ākāsena gantvā bodhimālake ṭhatvā āgacchantu ayyā suvaṇṇamālā pūjetuṃ'ti ugghosesi-tenettha.

Yathopaṭṭhāyahaṃ buddhasāsane suddhamānasā
Pasannā tena saccena mamānuggahabuddhiyā.

Āgacchantu namassantu bodhiṃ pūjentu sādhukaṃ,
Soṇaṇamālāhi sambuddha puttā ariyasāvakā.

Sutvā taṃ vacanaṃ ayyā bahūsīhala vāsino,
Āgamma na bhayā tattha vandiṃsu ca mahiṃsucā'ti.

Tatoppabhūti sā kumārikā buddhasāsane atīva pasannā niccameva assamabhiruyha āgantvā ariyehi saddhiṃ mahābodhiṃ suvaṇṇamālāhi pūjetvā gacchati. Atha pāṭaliputtanagaropavane vanacarā tassā abhiṇhaṃ gacchantiyā ca āgacchantiyā ca rūpasampattiṃ disvā rañño kathesuṃ "mahārāja evarūpā kumārikā assamabhiruyha āgantvā nibaddhaṃ vanditvā gacchati devassānurūpaṃ aggamahesī bhavituṃ"ti rajā taṃ sutvā tenamhi bhaṇe gaṇhatha taṃ kumāriṃ mama aggamahesiṃ karomī'ti purise payojesi tena payuttapurisā

[SL Page 013] [\x 13/]

Bodhipūjaṃ katvā āgacchantiṃ gaṇhāmā'ti tattha nilīnā gahaṇasajjā aṭṭhaṃsu. Tadā sā kumārikā assamabhiruyha mahābodhimaṇḍalaṃ gantvā vītarāgehi saddhiṃ pupphapūjaṃ katvā vanditvā nivatti. Atha tesu eko dhammarakkhitattheronāma tassā evamāha. Bhaginī taṃ antarāmagge corā gaṇhitukāmā ṭhitā asukaṭṭhānaṃ patvā appamattā sīghaṃ gacchāti sā'pi gacchantī taṃ ṭhānaṃ patvā corehi anubandhitā assassa paṇhiyā saññaṃ datvā pakkāmi. Corā pacchato pacchato anubandhiṃsu asso vegaṃ janetvā ākāsa mullaṅghi. Kumārikā vegaṃ sandhāretuṃ asakkontī assassa piṭṭhito parigalitvā patanti mayā katūpakāraṃ sara puttā'ti āha. So patanti disvā vegena gantvā piṭṭhiyaṃ nisīdāpetvā ākāsato netvā sakaṭṭhāneyeva patiṭṭhāpesi-tasmā:-

Tiracchānagatāpevaṃ sarantā upakārakaṃ,
Na jahantī ti mantvāna kataññu honti pāṇino'ti.

Tato sā kumārikā sattāsītikoṭidhanaṃ buddhasāsaneyeva vajitvā yāvajīvaṃ sīlaṃ rakkhitvā uposathakammaṃ katvā tato cutā suttappabuddho viya devaloke nibbattī'ti.

Atitaruṇavayaṃ bho mātugāmā'pi evaṃ
Vividhakusalakammaṃ katva saggaṃ vajanti,
Kusalaphalamahantaṃ maññamānā bhavantā
Bhavatha kathamupekkhā dānamānādikamme.

Buddheniyā vatthuṃ catutthaṃ.

Ahiguṇṭhikassa vatthumhi ayamānupubbīkathā.

Imasmiṃ kira bhaddakappamhi amhākaṃ kira bhagavato pubbe kassaponāma satthā loke uppajjitvā sadevakaṃ lokaṃ saṃsārasāgarā tāretvā sabbabuddhakiccāni niṭṭhapetvā atthaṃgato divasakaroviya setavyamhi anupādisesāya nibbāṇadhātuyā parinibbāyi. Tadā sakala jambudīpavāsino manussā sannipatitvā ekekaṃ suvaṇṇiṭṭhakaṃ koṭigghanakaṃ ratanavicittaṃ bahicinanatthāya ekekaṃ aḍḍhakoṭiagghanakaṃ abbhantarūpapūranatthaṃ manosilāya mattikā kiccaṃ karonto yojanubbedhaṃ thūpaṃ katvā mahantaṃ sakkāraṃ karonti. Tadā eko abhiguṇṭhiko gāmanigamarājadhānīsu sappe kīḷāpetvā jīvikaṃ kappento ekaṃ gāmaṃ patvā tattha sappe kīḷāpetvā santuṭṭhehi gāmavāsīhi dinnavividhopāyano khādanīya bhojanīyaṃ khāditvā bhuñjitvā tattheva nivāsaṃ gahetvā nisīdi. Tasmiṃ kira gāmake manussā yebhuyyena ratanattayamāmakā. Tasmā te rattibhāge sayantā namo buddhāyā'ti evamādi vadanti. So pana ahiguṇṭhiko micchādiṭṭhiko tiṇṇaṃ ratanānaṃ guṇaṃ najānāti

[SL Page 014] [\x 14/]

Tasmā tesaṃ taṃ vacanaṃ sutvā sayampi keḷiṃ kurumāno parihāsavasena namobuddhāyāti vadati. Athekadivasaṃ so attano kiḷāpanasamatthaṃ ekaṃ sappaṃ tattha tattha pariyesamāno ābhiṇḍati. Tadā eko nāgarājā kassapadasabalassa thūpaṃ gantvā vanditvā ekaṃ vammikaṃ pavisati taṃ disvā ahiguṇṭhiko vegenāgantvā nāgarājaṃ gaṇhituṃ mantaṃ parijapi. So mantaṃ sutvā kujjhitvā taṃ māretukāmo anubandhi. Taṃ disvā abhiguṇṭhiko vegena palāyanto ekasmiṃ pāsāṇe pakkhalitvā patamāno pubbe vutta parihāsavacana paricayena namo buddhāyā'ti vadanto pati. Tassa taṃ vacanaṃ anubandhantassa nāgarañño sotapathe amataṃ viya pati. Atha so ratanattayagāravena tasmiṃ kodhaṃ nibbāpetvā sammamā bhāyi. Ahaṃ ratanattayamantānubhāvapāsena baddho tasmā tvaṃ ḍasituṃ mayhaṃ ananurūpaṃ. Ajja tayi pasanto'mhi paṇṇākāraṃ te dammi gaṇhā'ti tīṇi suvaṇṇapupphāni adāsi. Evaṃ ratanattayaṃ nāma ghorasivisā nampi sappānaṃ manaṃ pīṇeti honti cettha.
Buddho'ti vacanaṃ seṭṭhaṃ buddho'ti padamuttamaṃ,
Natthi tena samaṃ loke aññaṃ sotarasāyanaṃ.

Dhammo'ti vacanaṃ seṭṭhaṃ dhammo'ti padamuttamaṃ,
Natthi tena samaṃ loke aññaṃ sotarasāyanaṃ.

Saṅgho'ti vacanaṃ seṭṭhaṃ saṅgho'ti padamuttamaṃ.
Natthi tena samaṃ loke aññaṃ sotarasāyanaṃ.

Tassa mukhaṃ mukhaṃ nāma yaṃ vattati mukhesadā,
Dullabhaṃ buddhavacanaṃ sabbasampattidāyakaṃ.

Tassa mano mano nāma yaṃ ve manasi vattati,
Dullabhaṃ buddhavacanaṃ sabbasampattidāyakaṃ.

Tameva kavacaṃ dehe tameva maṇi kāmado,
Tameva surabhīdhenu tameva surapādapo.

Tasseva sotaṃ sotaṃva yaṃ puṇāti jano ayaṃ,
Dullabhaṃ buddhavacanaṃ sabbasampattidāyakaṃ.

Evaṃ vidho'rago ghoro haḷāhaḷaviso sadā,
Buddho'ti vacanaṃ sutvā santuṭṭho'dāsi jīvitaṃ.

Soṇṇa pupphattayaṃ cā'pi mahagghaṃ bahulaṃ adā,
Passa buddho'ti vācāya ānubhāvamahantataṃ'ti.

Atha nāgarājā tassatāni suvaṇaṇapupphāni datvā evamāha. Samma etese ekaṃ tava puññatthāya. Ekaṃ mama puññatthāya. Pūjehi itarena yāvajīvaṃ sukhena jīvanto puttadāre posento dānādīsu appamajjanto jīvikaṃ kappehi. Mā hīnakamme vyāvaṭohohi micchādiṭṭhīva pajahāti ovaditvā pakkāmi ahiguṇṭhiko'pi

[SL Page 015] [\x 15/]

Somanassappatto tena vuttanayeneva dvīhi pupphehi cetiyaṃ pūjetvā ekena sahassaṃ labhitvā tena puttadāre posento kapanaddhikavanibbakādīnaṃ dānaṃ dento ahiguṇṭhika kammaṃ pahāya kusalameva upacinanto āyupariyosāne saggaparāyano ahosi.

Iti aviditasatto kiñci buddhānubhāvaṃ
Labhati dhanavisesaṃ yassa nāmappakāsā
Viditajananikāyo kinnu tassānubhāvaṃ
Na lapati jinanāmaṃ kiccamaññappahāyā'ti.

Ahiguṇṭhikassa vatthuṃ pañcamaṃ

Saraṇattherassa vatthūmhi ayamānupubbīkathā.

Sāvatthiyaṃ kira sumano nāmeko gahapati ahosi. Tassa bhariyā dhijampatikā nāmate agāraṃ ajjhāvasantā aparabhāge puttaṃca dhītaraṃca labhiṃsu. Atha tesaṃ daharakāleyeva mātāpitaro kālavakaronto jeṭṭhakaṃ pakkositvā mayaṃ putta tuvaṃ patirūpe ṭhāne nivesituṃnāsakkhimha. Yaṃ no ghare vibhavaṃ sabbaṃ taṃ gaṇha imāya ca te kaṇiṭṭhikāya vuddhiṃ tvameva jānāhī'ti vatvā jeṭṭhakassa hatthe kaṇiṭṭhikāya hatthaṃ ṭhapetvā kālamakaṃsu. Athaso mātā pitunnaṃ accayena ālāhaṇakiccaṃ katvā vasanto kālantareṇa kaṇiṭṭhikaṃ patirūpena kulena sambandhitvā sayampi dāra pariggahamakāsi. Athāparabhāge tassa kaṇiṭṭhikā gabbhinī hutvā ekadivasaṃ sāmikaṃ āha. Sāmi, mama bhātaraṃ daṭṭhukāmomhi'ti sopi sādhu bhaddeti anurūpeṇa paṇṇākāreṇa tāsa saddhiṃ nikkhami. Tadā pana bhagavā sunivattho supāruto bhikkhusaṅghaparivuto piṇḍāya nagaraṃ pāvisi. Chabbaṇṇaghana buddharaṃsiyo vissajjento tato te bhagavantaṃ disvā pasannacittā pañcapatiṭṭhitena vanditvā aṭṭhaṃsu. Atha satthā tesaṃ jayampatikānaṃ upanissāya sampattiṃ disvā te saraṇesuva sīlesuva patiṭṭhāpetvā evamāha. Kadāci vo dukkhe uppanne tathāgato anussaritabbo'ti-tathāhi.

Yaṃ kiñci bhayamuppannaṃ rājacorādi sambhavaṃ,
Tadā sareyya sambuddhaṃ nicchanto tadupaddavaṃ.

Yaṃ ve uppaddavaṃ hoti yakkhapetādi sambhavaṃ,
Tadā sareyya sambuddhaṃ nicchanto tadupaddavaṃ.

Sīghavyaggha taracchādi puṇḍarīkādi sambhavaṃ, tadāsareyya sambuddhaṃ nicchanto tadupaddavaṃ.

Yamātapaggivātādi udakāsani sambhavaṃ,
Tadāsareyya sambuddhaṃ nicchanto tadupaddavaṃ.

[SL Page 016] [\x 16/]

Pajjārādīhi rogehi visamotuhi sambhavaṃ,
Tadā sareyya sambuddhaṃ nicchanto tadupaddavaṃ.

Maccunā ce yadā yuddhaṃ karontenāpi jantunā,
Sari tabbo tadā buddho patthentenattano jayanti.

Tato te bhagavato vacanaṃ paṭinanditvā vanditvā agamaṃsu. Atha jeṭṭhako āgate te disvā yathānurūpaṃ sakkāramakāsi. Tassā sāmiko katipāhaṃ tattha vasitvā bhariyaṃ jeṭṭhakassa paṭipādetvā mama gāme kiccaṃ atthi'titvā pakkāmi athassa bhātā bhariyaṃ pakkositvā āha. Bhaddeimissā sabbaṃ kattabbaṃkarohī'ti. Sā tato paṭṭhāya tassā udakannapānādinā veyyāvaccaṃ kurumānā etissā hatthapādagīvupagesu ābharaṇesu lobhaṃ uppādetvā taṃ vūpasametaṃ asakkontī āhārūpacchedaṃ katvā gilānāviya mañcakaṃ upaguhitvā nipati. Atha so gehaṃ gantvā taṃ tathā sayitaṃ disvā mañcake nisinno kiṃ bhadde aphāsukanti pucchi. Sā tuṇhī hutvā katipayavāre pucchitā na sakkā kathetunti āha. Puna sāmikena gāḷhaṃ nibandhite sā cintesi ujukaṃ mayā tassā piḷandhani patthemiti vutte nappatirūpaṃ tassā pañcamadhuramaṃsaṃ patthemi'ti vutte taṃ māressati. Tadā piḷandhanāpi mayhamevā'ti tato sāmi tava kaṇiṭṭhikāya pañcamadhuramaṃsaṃ patthemi alabhamānāya me jīvitaṃ natthī'ti āha. Taṃ sutvā so anekapariyāyena manussamāraṇaṃ nāma bhāriyanti vatvā nivārento'pi nivāretuṃ nāsakkhi. Atha tāya paṭibaddhacitto kāmamucchito mohamūḷho hutvā sādhu labhissasīti tassā vacanaṃ sampaṭicchi-tathāhi.

Hāyanti idha lokatthā hāyanti pāralokikā,
Hāyanti mahato atthā ye itthinaṃ vasaṅgatā.

Esā mātā pitā eso bhaginī bhātaro ime,
Garutabbe najānantī ye itthīnaṃ vasaṅgatā.

Kāraṇā kāraṇantetaṃ kattabbaṃvā navā idaṃ,
Kāmandhattā na jānanti ye itthīnaṃ vasaṅgatā.

Pāṇaṃ vā atipātentī honti vā pāradārikā,
Bhāsanti alikaṃ vācaṃ ye itthīnaṃ vasaṅgatā.

Sandhicchedādikaṃ theyyaṃ majjapānaṃ ca pesunaṃ,
Karonti sāhasaṃ sabbaṃ ye itthīnaṃ vasaṅgatā.

Aho acchariyaṃ loke sarantānaṃ bhayāvahaṃ,
Bhariyāya vasaṃ gantvā sodariṃ hantumicchatī'ti

Atha so sāhasiko puriso bhaginiṃ evamāha. Ehi amma amhākaṃ mātāpitunnaṃ iṇaṃ sādhessāma appevanāma no disvā iṇāyikā iṇaṃ dassantī'ti taṃ sutvā tāya sampaṭicchite sukhayānake nisīdāpetvā iṇāyikānaṃ gāmaṃ gacchanto viya mahāaṭaviṃ patvā yānaṃ maggaṃ okkamma ṭhapetvā vicarantimeva naṃ hatthe gahetvā

[SL Page 017] [\x 17/]

Chandissāmī'ti cintetvā kese gahetvā bhūmiyaṃ pātesi-tasmiṃ khaṇe tassā kammajavātā caliṃsu. Sā hātu lajjāya sāmi kammajavātā me caliṃsu yāvāhaṃ vijāyāmi tāva upadhārehī ti vadantī pi apanetuṃ asakkontī puttaṃ vijāyi. Atha so taṃ samīpe vaṭarukkhamūle māressāmī ti makule gahetvā ākaḍḍhi. Tasmiṃ kāle sā sāmi tava bhāgineyyassa mukhaṃ oloketvā tassa sinehenā'pi maṃ na mārehī'ti vadantī yāci. Atha so kakkhaḷo tassā taṃ kāruṇika vacanaṃ asuṇanto viya māretuṃ ussahateva. Tato sā kumārikā attano asaraṇā cintesi. Mama saddenāgantvā yo koci mamabhātu anayaṃ kareyya taṃ nappatirūpanti bhātu sinehena nissaddā attanā gahitasaraṇaṃ āvajjamānā nipajji. Athassā bhātari mettānubhāvenaca anussarita saraṇānubhāvena ca tasmiṃ nigrodhe adhivatvā devatāevarūpo mātugāmo ettha māritā abhavissā addhāhaṃ devasamāgamaṃ pavisituṃ na labhissāmī ti cintetvā etissā sāmiko viya taṃ tajjetvā palāpetvā tvaṃ mā bhāyīti samassāsetvā yānake saputtaṃ kumāriṃ nisīdāpetvā taṃ divasameva sāvatthimāgamma antonagare sālāyaṃ naṃ nipajjāpetvā antaradhāyi. Tathāhi.

Sabbasampattidātāraṃ sabbalokeka nāyakaṃ,
Manasā'pi ye vibhāventi taṃ ve pālenti devatā.

Muhuttampi ca yo mettaṃ bhāveti yadi sādhukaṃ,
Taṃ ve pālenti devā pi tosayanti upāyanā'ti.

Tato tassā pana sāmiko nagarā nikkhamma gacchanto attano bhariyaṃ disvā tvaṃ kadā āgatā kenānītāsī'ti pucchi. Sā devatāya ānītabhāvaṃ ajānantī kiṃ tvaṃ bhaṇasi nanu tayā ānītāmhi'ti. Sopi kiṃ bhoti bhaṇasi tava bhātugāme diṭṭhakāla toppabhūti ajja cattāro māsā jātā ettakaṃ kālaṃ tvaṃ nadiṭṭhapubbā. Kathaṃ tvaṃ mayā saddhiṃ āgatāti pucchi sā taṃ sutvā tenahi māññassaimaṃ rahassaṃ kathehi sāmīti vatvā bhātarā attano kataṃ sabbaṃ vitthāreṇa kathesi. Taṃ sutvā tassā sāmiko saṃviggo bhayappatto hutvā taṃ attano gehaṃ pāpesi. Tato katipāhaṃ tāya vissamite te ubho'pi satthāraṃ nimantetvā mahādānaṃ datvā vanditvā ekamante nisīdiṃsu. Atha sā bhagavato saraṇasīlānubhāvena attano jīvita paṭilābhaṃ pakāsetvā attano puttaṃ bhagavantaṃ vandāpetvā saraṇo'ti nāmamakaṃsu satthā tesaṃ ajjhāsayaṃ ñatvā tadanurūpaṃ dhammaṃ desesi. Desanāvasāne ubhopi sotāpannā ahesuṃ. Athassā putto saraṇa kumāro vīsatimevasse buddhasāsane pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ patto saraṇatthero nāma paññāyī ti.

[SL Page 018] [\x 18/]

Khaṇampi manasevaṃ devadevaṃ sarantā
Paramatarapatiṭṭhaṃ pāpuṇantī ti mantvā,
Bhagavati guṇarāsiṃ jānamānā janā bho
Bhajatha saraṇasīlaṃ sabbathā sabbakālanti.

Saraṇattherassa vatthu chaṭṭhamaṃ.
--------------------

Vessāmittāya vatthumhi ayamānupubbīkathā.

Jambudīpe kira kosambi nagare kosambirañño vessāmittānāma aggamahesi ahosi. Tadā bhagavā kosambiyaṃ paṭivasati mahatā bhikkhusaṅghena saddhiṃ cārikaṃ caramāno tasmiṃ samaye sā raññā saddhiṃ vihāraṃ gantvā anopamāya buddhalīḷhāya madhureṇa sareṇa desentassa bhagavato dhammaṃ sutvā pasannā saraṇesu patiṭṭhāya buddhamāmikā hutvā viharati. Athāparabhāge tassā rañño rajjatthāya paccantarājā yuddhasajjā rajjaṃ vā detu yuddhaṃvā ti paṇṇaṃ pahiṇi. Taṃ sutvā rājā mahatiyā senāya parivuto yuddhabhūmiṃ gacchanto mahesiyā saddhiṃ gantvā khandhāvāraṃ nivāsetvā tassā evamāha. Bhadde saṅghāmasīse jayaparājayo nāma na sakkā viññātuṃ sace me parājayo abhavissa puretarameva rattapatākaṃ ussāpessāmī tena abhiññāṇena tvaṃ kosambimeva gacchāhīti anusāsitvā saṅgāmamaṇḍalaṃ gantvā mahāraṇaṃ karonto attano parājayabhāvaṃ ñatvā mātugāmaṃ saritvā rattaddhajaṃ ussāpetvā yujjhanto raṇe pati. Atha sā rattapatākaṃ disvā parājito nūna me sāmiko'ti bhayena palāyitumārabhi. Athataṃ cora rañño manussā disvā nūnāyaṃ rañño aggamahesī'ti ñatvā attano rājānaṃ dassesuṃ rājā taṃ disvā paṭibaddhacitto mametaṃ abhisekaṃ karothā ti amacce āṇāpesi amaccā taṃ abhisekatthāya yāciṃsu. Sā na me bhaṇe abhisekenattho ti na icchi. Amaccā tamatthaṃ rañño ārocesuṃ. Rājā naṃ pakkosāpetvā kasmā na icchasī ti pucchi sā evamāha.

Suṇohi sādhukaṃ deva bhāsamānāya me vaco,
Bhattā mayhaṃ mato ajja sabbasampatti dāyako.

Katvāna so bhisekaṃ maṃ attano hadayaṃ viya,
Pālesi taṃ sarantassā sokaggi dahate manaṃ.

Mahārāja sacaññassa assa'maggamahesikā,
Tamhā dukkhā na muñcāmi tenāhaṃ taṃ na patthaye.

Sokaggināpadittāhaṃ soke sokaṃ kathaṃ khipe,
Jalantaggimhi ko nāma palālaṃ pakkhipe budho.

Piyavippayoga dukkhaṃ taṃ cintayantī punappunaṃ,
Tamhā dukkhā na muñcāmi tasmāhaṃ taṃ na patthaye'ti.

[SL Page 019] [\x 19/]

Taṃ sutvā rājā kodhenābhibhūto sace nābhisiñcissasi aggimhi taṃ pakkhipissāmi ti vatvā mahantaṃ dārucitakaṃ kārāpetvā aggiṃ datvā ekapajjote ettha jāte pavisā'ti āha. Atha sā yācanti rājānaṃ āha.

Pāpo nippāpinaṃ rāja pātanaṃ khalu pāvake,
Hoti pāpaphalaṃ tassa paccatthe ca parattha ca.

Purātanehi bhūpāla samaṇabrāhmaṇesu ca,
Mātāpitusu bālesu rogenātura itthisu,
Nappasattho vadho deva tasmāhaṃ na vadhārahā'ti.

Taṃ sutvā'pi rājā asajjento manusse āṇāpesi. Etāya hatthapāde gahetvā aggimhi pakkhipathā ti te tathā kariṃsu atha sā aggimhi pakkhipamānā natthettha me koci paṭisaraṇoti saraṇameva saraṇaṃ karomīti cintetvā buddhaṃ saraṇaṃ gacchāmi dhammaṃ saraṇaṃ gacchāmi saṅghaṃ saraṇaṃ gacchāmī'ti vadanti manasā ca anussarantī aggimhi pati. Tathāvidhopi aggī tassā sarīre lomakūpamattampi uṇhākāraṃ kātuṃ nāsakkhi. Padumagabbhaṃ paviṭṭhā viya sītibhūtasarīrā ahosi. Rājā taṃ acchariyaṃ disvā saṃviggo lomahaṭṭhajāto vegena taṃ upasaṅkamitvā ubhohi hatthehi paggayha urenipajjāpetvā rājāsane nisīdāpetvā añjalimpaggayhaṭhito kasmā te taṃ aggi sarīraṃ mā paridahīti pucchi sā taṃ kāraṇaṃ kathentī evamāha.

Mātā pitā ca ñātī ca parivārā ca sohadā,
Mantosadhādayo cā'pi mahesakkhā ca devatā.

Ete caññe ca bhūpālā sattānaṃ bhayamāgate,
Rakkhituṃ neva sakkonti hitvāna saraṇattayaṃ.

Agāhaṃ buddhaṃ saraṇaṃ buddho me saraṇaṃ iti,
Tena tejena maṃ rāja jalanto aggi nodahī.

Agāhaṃ dhammaṃ saraṇaṃ dhammo me saraṇaṃ iti,
Tena tejena maṃ rāja jalanto aggi nodahī.

Agāhaṃ saṅghaṃ saraṇaṃ saṅgho me saraṇaṃ iti,
Tena tejena maṃ rāja jalanto aggi nodahī.

Evaṃ mahānubhāvantaṃ paccakkhaṃ ehipassikaṃ,
Nānopaddavaviddhaṃsiṃ nānāsampattidāyakaṃ.

Saraṇattayaṃ hi yo satto na samādāya gaṇhati.
Idha vā parattha vā loke so sukhaṃ nānubhossati.

Saraṇattayaṃ hi yo satto susamādāya gaṇhati,
Idha vā parattha vā loke so sukhā na vihāyati.

Tasmā tuvampi bhūpāla gaṇhāhi saraṇattayaṃ,
Taṃ te bhavati sabbattha tāṇaṃ leṇaṃ parāyaṇanti.

[SL Page 020] [\x 20/]

Taṃ sutvā rājā ativiya pasannamānaso taṃ khamāpetvā mahantaṃ sakkārasammānaṃ katvā ajjapaṭṭhāya tvaṃ mama mātā'ti taṃ mātuṭṭhāne ṭhapetvā saraṇamagamāsi. Tasmiṃ sannipatitvā ṭhita mahājanā taṃ pāṭihāriyaṃ disvā saraṇesu ca sīlesu ca patiṭṭhāya dānādīni puññakammāni katvā yathā kammaṃ gatā'ti.

Iti saraṇavaraṃ sā kevalaṃ uggahetvā
Jalitadahanamajjhe sītibhāvaṃ alattha.

Parama saraṇasīlaṃ pālayantā kathaṃ vo,
Nalabhatha bhavabhogaṃ nibbutiñcāpi anteti.

Vessāmittāya vatthu sattamaṃ.
-------------------

Mahāmandhātu vatthumhi ayamānupubbīkathā.

Ito kira ekanavutikappamatthake vipassī nāma sambuddho loke uppajjitvā pavattavaradhammacakko sadevakehilokehi pūjiyamāno bandhumatīnagare paṭivasati. Tadā so mandha tā tasmiṃ nagare tunnaka ro hutvā nibbatti tunnakārakammena jīvikaṃ kappento viharati. Tadā sakalanagaravāsino buddhapamukhaṃ bhikkhusaṅghaṃ nimantetvā mahādānamadaṃsu atha so evaṃ cintesi sabbepi me nagaravāsino dānaṃ dadanti ahameko ca seso duggatattā yajjāhamajja bījaṃ na ropemi imamhā dukkhā na parimuñcissāmī'ti so vegena tunnakārakammaṃ pariyesitvā kiñci mūlaṃ labhitvā tena ekassāpi dānaṃ dātuṃ okāsamaladdho āpaṇaṃ gantvā rājamāse gahetvā caṅgoṭakaṃ puretvā ādāya buddhapamukhassa bhikkhusaṅghassa bhattaggaṃ gantvā ṭhito evaṃ cintesi. Natthidāni okāsaṃ ekassapi bhikkhuno patte okirituṃ addhāhaṃ ime ākāse vikirissāmī ti appevanāma patamānānaṃ ekassa'pi bhikkhuno patte ekampi pateyya taṃ me bhavissati dīgharattaṃ hitāya sukhāyātī'ti pasannamānaso uddhaṃ khipi tato patamānā te parivārikadevatānañca bhagavato ānubhāvena ca bahi apatitvā bhagavantamādiṃ katvā sabbesaṃ bhikkhūnaṃ patteyeva patiṃsu . Atha so taṃ acchariyaṃ disvā pasannamānaso sirasi añjalimpaggayha ṭhito evaṃ patthanamakāsi.

Iminā me adhikāreṇa pasādena yatissare
Kāmabhogīnahaṃ aggo bhaveyyaṃ jāti jātiyaṃ.

Paharitvā yadā pāṇiṃ olokemi nabho talaṃ,
Sattaratanasampannaṃ vassaṃ vassatu sabbadā'ti

So tato paṭṭhāya devamanussesu saṃsaranto mahantaṃ dibbasampattiṃ anubhavitvā imasmiṃ bhaddakappe ādimhi mahāsammato nāma rājā ahosi. Tassa putto rojo nāma tassa putto vararojo nāma tassa putto kalyāṇo nāma tassa putto

[SL Page 021] [\x 21/]

Varakalyāṇo nāma varakalyāṇassa putto uposatho nāma uposathassa putto mandhātā nāma hutvā nibbatti. So sattahi ratanehi catuhi ca iddhīhi samannāgato cakkavatati rajjaṃ kāresi. Tassa vāmahatthaṃ sammiṃjitvā dakkhiṇahatthena appoṭhite ākāsato dibbamegho viya jānuppamāṇaṃ sattaratanavassaṃ vassati. Eva rūpo acchariyo ahosi. So caturāsīti vassasahassāni kumāra kīḷaṃ kīḷi caturāsīti vassasahassāni oparajjaṃ kāresi caturāsīti vassasahassāni cakkavattirajjaṃ kāresi āyupanassa asaṅkhyeṃ ahosi. So ekadivasaṃ kāmataṇhaṃ pūretuṃ asakkonto ukkaṇṭhitākāraṃ dassesi amaccā kiṃ deva kinnukho ukkaṇṭhāsīti pucchiṃsu. So bhaṇe mayhaṃ puññakamme olokiyamāne imaṃ rajjaṃ nappahoti. Katarannu kho ṭhānaṃ ramanīyanti devaloko mahārājāti so cakkaratanaṃ abbhukkiritvā parisāya saddhiṃ cātummahārājika devalokaṃ agamāsi. Athassa cattāro mahā rājāno dibbamālā gandhahatthā devagaṇaparivutā paccuggamanaṃ katvā taṃ ādāya cātummahārājika devalokaṃ gantvā rajjaṃ adaṃsu tassa parisāya parivutassa tasmiṃ rajjaṃ karontassa dīgho addhāvītivatto so tatthapi taṇhaṃ puretumasakkonto ukkaṇṭhitākāraṃ dassesi. Tato cattāro mahārājāno kinnukho mahārāja ukkaṇṭhite ti pucchiṃsu. Imamhā devalokā katarannukho ṭhānaṃ ramaṇīyanti deva paresaṃ upaṭṭhākamanussasadisā mayaṃ tāvatiṃsadevaloko ito sataguṇena ramaṇīyoti mandhātā cakkaratanaṃ abbhukkiritvā attano parisaparivuto tāvatiṃsābhimukho pāyāsi. Athassa sakko devarājā dibbamālāgandhahattho devagaṇaparivuto paccuggamanaṃ katvā taṃ hatthe gahetvā ito ehi mahārājāti āha. Tato rañño devagaṇaparivutassa gamanakāle pariṇāyakaratanaṃ cakkaratanaṃ ādāya saddhiṃ parisāya manussapathaṃ otaritvā attano gharaṃ pāvisi-sakko mandhātuṃ sakkabhavanaṃ netvā devatā dve koṭṭhāse katvā attano majjhe bhinditvā adāsi. Tato paṭṭhāya dvepi rājāno rajjaṃ kāresuṃ. Evaṃ kāle gacchante sakko saṭṭhisatasahassādhikāni tisso ca vassakoṭiyo āyu khepetvā cavi. Añño sakko nibbatti. Sopi tatheva devarajjaṃ kāretvā āyukkhayena cavi. Etenupāyena chattiṃsasakkā caviṃsu. Mandhātā pana manussaparihāreṇa devarajjaṃ kāresiyeva tassevaṃ kāle gacchante bhīyosomattāya kāma taṇhā uppajji so kimme upaḍḍharajjena sakkaṃ māretvā ekarajjaṃ karissāmi'ti cintesi. Sakkaṃ pana māretuṃ nasakkā kāma taṇhā panesā vipattimūlā-tathāhi.
Varamatra sukhantyatra atiracchāvihato naro,
Idha vā parattha vā kiñci na sātaṃ vindate sadā.
Taṇhāya jāyate soko taṇhāya jāyate bhayaṃ,
Taṇhāya vippamuttassa natthi soko kuto bhayaṃ.

[SL Page 022] [\x 22/]

Taṇhādāso naro ettha rājacorādisambhavaṃ,
Hatthacchedādikaṃ dukkhaṃ pāpuṇāti vihaññati.

Yena lobhena jātena satā jīyanti pāṇino,
Khettaṃ vatthuṃ hiraññaṃva gavāssaṃ dāsaporisaṃ,
Sabbatthāmena so lobho pahātabbova viññunā'ti.

Tato atiracchāvihatassa tassa āyusaṃkhāro parihāyi. Jarā sarīraṃ pahari manussasarīraṃhi nāma na devaloke bhijjati. Atha so devalokā bhassitvā bandhumatī nagaruyyānaṃ pāvisi. Uyyānapālo tassa āgatabhāvaṃ rājakulaṃ nivedesi. Rājā rājakulā āgantvā uyyāne yeva āsanaṃ paññāpesi. Tato mandhātā uyyāne paññattavarāsane nisinno anuṭṭhāna seyyaṃ kappesi. Tato amaccā deva tumhākaṃ purato kinnū kathessāmāti pucchiṃsu. Mama purato tumhe imaṃ sāsanaṃ mahājanassa katheyyātha mandhātumhā rājā dvisahassadīpaparivāresu catusu mahādīpesu cakkavattirajjaṃ kāretvā cātummahārājikesu rajjaṃ kāretvā chattiṃsa sakkānaṃ āyuparimāṇena devaloke rajjaṃ kāretvā kālamakāsīti. So evaṃ vatvā kālaṃ katvā yathākammaṃ gatoti. Idamatthaṃ pakāsetuṃ bhagavā catumahāparisamajjhe imā gāthāyo āha.

Yāvatā candimasuriyā pariharanti disā bhanti virocanā,
Sabbeva dāsā mandhātā ye pāṇā paṭhavinissitā.

Nakahāpaṇavassena titti kāmesu vijjati.
Appassādā dukhā kāmā itiviññāya paṇḍito.

Api dibbesu kāmesu ratiṃ so nādhigacchati,
Taṇhakkhayarato hoti sammāsambuddha sāvakoti.

Taṃ sutvā bahu sotāpattiphalādīni pāpuṇiṃsūti.

Iti gatiniyatānaṃ bodhiyā uttamānaṃ,
Sakavasamupanetvā deti dukkhā'ti taṇhā.

Aniyata gatikānaṃ kā kathāmādisānaṃ,
Jahatha tamita mantvā bho bhajavho tivatthuṃ.

Mahāmandhātu vatthu aṭṭhamaṃ.
-----------------

Buddhavammavāṇijakassa vatthumhi ayamānupubbīkathā.

Jambudīpe kira pāṭalīputtanagare buddhavammo nāma vāṇijako ahosi. Vāṇijaka kammena jīvamāno, so aparabhāge satthavāhehi saddhiṃ gāmanigama janapada rājadhānīsu vaṇijjaṃ payojamāno vicarati tasmiṃ samaye bhagavānekabhikkhusahassaparivuto janapada

023
Cārikaṃ carati bahudevamanusse saṃsāra kantārā uttārentā, tadā so bhagavantaṃ addasa. Dvattiṃsalakkhaṇānubyañjanapatimaṇḍitaṃ jalamānasuvaṇaṇa meruviya virocamānaṃ mahābhikkhusaṅgha parivutaṃ, disvā paramapītiyā phuṭasarīro añjalimpaggayha bhagavantaṃ upasaṅkamitvā vanditvā sāyaṇhe bhagavantaṃ bhattena nimantesi, buddhasāsane aparicitabhāvena, athassa bhagavā vikālabhojanaṃ paṭiviratā tathāgatāti āha. Atha so bhagavantaṃ vanditvā kiṃ bhante bhagavantā vikāle bhuṃjissantīti, athassa kathaṃ paṭicca bhagavā aṭṭhavidha pānaṃ tathāgatānaṃ vikāle bhuṃjituṃ kappati. Seyyathidaṃ? Ambapānaṃ jambupānaṃ cocapānaṃ movapānaṃ phārusakapānaṃ madhupānaṃ muddikapānaṃ sālukapānanti, taṃ sutvā vāṇijo saha sakkarārasehi muddikapānaṃ katvā buddhapamukhassa bhikkhusaṅghassa adāsi sabhikkhūsaṅgho satthā paribhuttapānīyaraso tassa dhammaṃ desetvā janapadacārikaṃ pakkāmi. Sopi pasannamānaso hutvā nivatto saddhiṃ vāṇijakehi tesu tesu janapadesu vāṇijjaṃ payojento mahāvattaniyaṃ nāma kantāraṃ pāpuṇi. Tattha tesaṃ sabbesuyeva sakaṭesu pātīyaṃ parikkhayamagamāsi. Tattha sabbamanussānaṃca balivaddānaṃca pānīyaṃ nāhosi. Atha so vāṇijo pipāsābhibhuto tesu tesu sakaṭesu pānīyaṃ pariyesanto vicarati. Athekasmiṃ sakaṭe manussā taṃ disvā kāruññena etthagaccha imasmiṃ koḷambe thokaṃ pānīyaṃ atthi pivāti vadiṃsu tato so gantvā pānīyaṃ pivi. Tassa taṃ rasaṃ muddikapānarasasadisaṃ ahosi pivantova so evaṃ cintesi sammāsambuddhassa tadā me dinnamuddikapānassa nissando ajja sampatto bhavissatīti accherababhutacitto somanassa jāto gantvā sayameva cāṭiyā pidhānaṃ vivari. Sakalāpi sā cāṭi muddikapānena paripuṇṇā ahosi tato so rasavantaṃ ojavantaṃ aparikkhayaṃ dibbapānasadisaṃ pānīyaṃ disvā paramāya pītiyā phuṭasarīro ugghosesi. Sabbe pānīyaṃ pivantūti taṃ sutvā sabbe sannipatitvā pānīyaṃ disvā abbhutacittā jātā. Vāṇijo tesaṃ majjhe buddhānubhāvaṃ pakāsento āha-

Passathedaṃ bhavantā bho ānubhāvaṃ mahesino,
Acintanīyamaccheraṃ sandiṭṭhikamakālikaṃ.

Pasannamanasā buddhe dinnaṃ pānīyakammayā,
Vipaccati idāneva taṃ dānaṃ munivāhasā.

Ojavantaṃ sudhannaṃva sītalaṃ madhurodakaṃ,
Dibbapānaṃva devānaṃ jātamabbhutamakkhayaṃ.

Sīlavantesu ko nāma na dadeyya vicakkhaṇo,
Idha loke paratthe ca sukhadaṃ dānamuttamaṃ.

3

[SL Page 024] [\x 24/]
Yathicchitaṃ gahetvāna pivantu madhurodakaṃ
Bhājanāni ca pūretvā yantu sabbe yathicchitanti.

Evañca pana vatvā sabbe manusse ca balivadde ca muddikaraseneva santappesi. Tato tatto āgatāpi pānīyaṃ pivanto ca pānīyaṃ akkhayaṃ ahosi tato vāṇijo satthavāhehi saddhiṃ vaṇijjaṃ payojetvā sakanagaraṃ āgacchanto bhagavantaṃ passitvā gamissāmiti veḷuvanaṃ gannvā satthāraṃ vanditvā katānuñño ekamante nisīdi. Satthāpi tena saddhiṃ madhurapaṭisanthāramakāsi. Upāsakopi bhante tumhākaṃ pāṭihāriyaṃ disvā pasanno vanditvā gamissāmiti āgatomhi evamevañca pāṭihāriyanti vitthārena kathesi. Athassa bhagavā dhammaṃ desesi. So dhammaṃ sutvāna satthāraṃ svātanāya nimantetvā mahādānaṃ datvā attano gehameva agamāsi so tato paṭṭhāya dānādīni puññāni katvā tatocuto devaloke dvādasayojanike kanakavimāne devaccharā parivuto devissariya samannāgato nibbatti. Tassa pubbakammapakāsanatthaṃ tattha tattha ratanabhājanesu dibbamayehi mudadikapānehi paripuṇṇaṃ ahosi. Pānīyaṃ pivitvā devā naccanti vādenti kīlantīti.

Na vipula jinasāraṃ jānamāno janevaṃ
Labhati vipula bhogaṃ toyamattassa dānā,
Viditaguṇagaṇā bho tīsuvatthūsu tumhe
Labhatha khalu visseṃ sīlavantesu dānā'ti.

Buddhavamma vāṇijakassa vatthu navamaṃ.
-----------------------

Rūpadeviyā vatthumhi ayamānupubbī kathā.

Atīte kira vipassissa bhagavato kāle tasmiṃ nagare ekā gāmadārikā vihāre ābhiṇḍantī ekaṃ gilānabhikkhuṃ disvā kampamānahadayā upasaṅkamitvā vanditvā bhante ko te ābādho sarīraṃ pīḷetīti pucchi. Tenāpi bhagini kharābādho me pīḷetiti vutto sā tenahi bhante ahaṃ taṃ rogaṃ vūpasamessāmīti nimantetvā gehaṃ gantvā taṃ pavattiṃ mātāpitunnaṃ kathetvā tehi anuññātā punadivase nānāggarasena bhesajjāhāraṃ sampādesi. Tato so bhikkhu pana divase cīvaraṃ pārupitvā bhikkhāya carantā tassā gehaṃ gantvā aṭṭhāsi. Sā theraṃ āgataṃ disvā somanassa jātā pattaṃ gahetvā āsanaṃ aññāpetvā adāsi. Tattha nisinnaṃ taṃ āhāreṇa sādhukaṃ parivisitvā sakkāramakāsi. Athassā saddhābalena bhuttamatteyeva so ābādho vūpasami. Tato so vūpasantarogo dutiyadivase tassā gehaṃ nāgamāsi atha sā vihāraṃ gantvā taṃ vanditvā kasmā nāgatatthāti pucchitvā tena me bhagini vyādhi vūpasmi tasmā nāgatosmiti vutte sā sādhu bhanteti somanassajātā gehameva agamāsi. Sā tena puññakammena kālaṃ katvā devaloke nibbattitassā tattha dvādasayojanikaṃ kanakavimānaṃ nibbatti sā tattha devissariyaṃ anubhavantī chabuddhantaraṃ khepetvā

[SL Page 025] [\x 25/]
Amhākaṃ bhagavato kāle jambudīpe devaputtanagare udiccabrāhmaṇakule jeṭṭhabrāhmaṇassa bhariyāyakucchimhi paṭisandhiṃ gaṇhi. Sā paripākamanvāya mātukucchito nikkhami. Tassā mātukucchito nikkhantakālatopaṭṭhāya divase divase aṭṭhaṭṭhanālimattaṃ taṇḍulaṃ nibbattati. Tassā rūpa sampattiṃ disvā pasannā mātā pitaro rūpadevīti nāmamakaṃsu. Pacchā taṃ patirūpena dārakena niyojesuṃ. Athassā taṇḍulanālimattaṃ gahetvā pacituṃ āraddhe icchiticchitamaṃsādivyañjanañca sappīnavanītadadhikhīrādigorasañca jīramaricādikaṭukabhaṇḍañca kadalipanasamadhuguḷādī upakaraṇañca bhājanāni pūretvā nibbattati. Tāya hatthena gahitaṃ kiñci khādanīyaṃ bhojanīyaṃ vā pūtibhāvaṃ na gacchati bhattukkhaliṃ gahetvā sakalanagaravāsino bhojentiyāpi ekakaṭacchumattaṃ bhattaṃ gahitaṭṭhānaṃ na paññāyati. Evaṃ aparikkhayapuññā ahosi sakaladevaputta nagare candasuriyāva pākaṭā ahosi. Atha sā pañcasatabhikkhu nimantetvā niccaṃ sakanivesaneyeva bhojeti tadā tesaṃ antare paṭisambhidāppatto mahāsaṅgharakkhitattheronāma imissā puññānubhāvaṃ dibbacakkhunā disvā na jānāti esā attanā pubbe katakammaṃ yannunāhaṃ assā pakāseyyanti ekadivasaṃ tassā nivesane bhuṃjitvā anumodanaṃ karonto jānāsi bhagini tayā pubbe katakamma'nti pucchi. Na jānāmi bhante sotu micchāmīti. Athassā so pubbakammaṃ pakāsento:-

Ekanavute ito kappe vipassī nāma nāyako.
Ahosi loke lokeka nāyako chinnabandhano.

Tadā tasmiṃ pure ramme āsi tvaṃ gāmadārikā,
Ābhiṇḍantī vihārasmiṃ addakkhi jinasāvakaṃ.

Rogāturaṃ kisaṃ paṇḍuṃ assasantaṃ muhuṃmuhuṃ,
Disvāna kampitā cittā nimantetvāna taṃ muniṃ.

Bhesajjañceva bhattañca adā tvaṃ tena so yati,
Abyābādho anīgho ca ahosi anupaddavo.

Tato tvaṃ tena kammena sukatena tato cutā,
Jātāsi devalokasmiṃ sabbakāmasamiddhinī.

Tattha te puññatejena pāsādo ratanāmayo,
Maṇithūpi satākiṇṇo kūṭāgārehi laṅkato.

Nekagabbhasatākiṇṇo sayanāsanamaṇḍito,
Accharāsatasaṃkiṇṇo naccagītādi saṃkulo.

Rambhāmbajambusannīra pugapuṇṇāga pāṭalī
Nāgāditarusaṇḍehi maṇḍituyyāna pantihi.

[SL Page 026] [\x 26/]

Padumuppalakaḷhāra kundakānana maṇḍite.
Madhumattāli pālīhi sārasīsarasaṃkule.

Devaputtehi nekehi tathā devaccharāhi ca,
Niccussave mahābhoge vimāne mananandane.

Tvamevaṃ devalokamhi vindamānā mahāyasaṃ,
Addhānaṃ vītināmetvā nibbute gotame jine.

Jambudīpe idānī tvaṃ nibbattā uditekule,
Puññapaññā guṇāvāsā rūpenaggā piyaṃ vadā

Etaṃ te deva lokasmiṃ devissariyamabbhūtaṃ,
Imaṃ te idha lokasmiṃ sabbaṃ mānusikaṃ sukhaṃ.

Vipassimunino kāle tvaṃ tassekassa bhikkhuno,
Adā dānaṃ gilānassa tassa taṃ phalamīdisaṃ.

Kātabbaṃ hi sadā puññaṃ icchantena sukhappadaṃ.
Tasmā tvaṃ sabbadā bhadde ussukkā kusale bhavā'ti.

Evaṃ so tassā purimattabhāve katakammaṃ pakāsetvā idāni puññakamme appamādā bhavāti anusāsi. Sā therassa dhammadesanaṃ sutvā paramasomanassā tato paṭṭhāya dānādisu niratā puññāni karontī teneva somanassena sotāpannā ariyasāvikā ahosī'ti.

Iti taruṇa kumārī puññakammesu sāraṃ
Aviditaguṇamattā datva bhikkhussa dānaṃ
Divamanuja sukhaṃ sā'lattha tumhe bhavantā
Viditakusalapākā kiṃ na labbhetha santiṃ.

Rūpadeviyā vatthuṃ dasamaṃ.
Dhammasoṇḍaka vaggo paṭhamo.
---------------------

Nandirājassa vatthumhi ayamānupubbīkathā.

Ito kira kappasatasahassamatthake padumuttaro nāma satthā loke udapādi sadevakaṃlokaṃ saṃsārakantārā uttārento tasmiṃ kira samaye eko kuṭumbiko satthu dhammadesanaṃ sutvā pasannamānaso buddhapamukhaṃ bhikkhusaṅghaṃ nimantetvā mahādānaṃ sajjetvā attano bhavanaṃ devabhavana miva alaṅkaritvā buddhārahaṃ mahāsanaṃ paññāpetvā gantvā bhagavantaṃ yāci kālo'yaṃ bhante bhagavato bhattaggassa upasaṅkamanāyāti atha bhagavā bhikkhusaṅghaparivuto mahatā buddhānubhāvena gantvā nisīdi. Paññattavara buddhāsane tato kuṭumbiko haṭṭho udaggosapariso bhagavantaṃ parivisati

[SL Page 027] [\x 27/]

Anekehi madhurannapānādīhi. Tadā tassa bhagavato sāsane dhutaṅgadharānaṃ aggo vasabhatthero nāma mahāsāvako sapadānavattena piṇḍāya caramāno tassa kuṭumbikassa gehadvāre aṭṭhāsi. Atha so theraṃ disvā bhante satthā antogehe nisinno tumhepi pavisathā'ti yāci thero apavisitvāva agamāsi. Kuṭumbiko bhagavantaṃ upasaṅkamitvā tamatthaṃ vatvā kiṃ bhante sadevake loke bhagavatā'pi uttaritaro guṇena saṃvijjatīti āha athassa puttopamaṃ dassetvā therassa guṇe vaṇṇento evamāha.

Pālenti nimmalaṃ katvā pātimokkhādisaṃvaraṃ'
Samādinnadhutaṅgā ca appicchā munisūnavo.

Niccamantakayuddhamhi naddhā yodhāva dappitā,
Puññānaṃ vatthu bhutā te devamānusa kādinaṃ.

Dhāremahaṃ vaṇṇa vantaṃ sīveyyampi ca cīvaraṃ,
Buddhaputtā mahānāgā na dhārenti tathāvidhaṃ.

Dhārenti te paṃsukūlaṃ saṅghāṭetvā pilotike,
Vaṇacchādanacolaṃ va icchālobhavivajjitā.

Sādiyāmi sadāhambho upāsaka nimantanaṃ,
Neva sādenti sambuddhaputto 'pāsakayācanaṃ.

Sapadānena yaṃ laddhaṃ lūkhaṃ vāpi paṇītakaṃ'
Tena tussanti me puttā rasagedhavivajjitā.

Nipajjāmi ahaṃ sādhu satthate sayane suhe,
Na te seyyaṃ pakappentī saṃsārabhayabhīrukā.

Ṭhā nāsanena gamanena kappenti iriyāpathaṃ,
Neka bhūmisamākiṇṇa pāsādesu vasāmahaṃ.

Buddhaputtā tathācchannaṃ na kadāci pavisanti te,
Rukkhamūle susānasmiṃ abbhokāse ramanti te.

Bhāvetvā bhavanāsāya hetuṃ bhāvanamuttamaṃ,
Ahaṃ gāme vasissāmi pāpento janataṃ sivaṃ.
Ramanti mama puttā te pantasenāsanekakā, tesaṃ mahantataro santo thero'yaṃ vasabho mahā,
Dhutapāpo dhutaṅgaggo ñāto 'yaṃ mama sāsane'ti.

Evaṃ bhagavā hatthaṃ ukkhipitvā candamaṇḍale paharanto viya therassa guṇepakāsesi tato so tassa guṇakathaṃ sutvā sayampi taṃ ṭhānantaraṃ kāmayamāno yannūnāhaṃ anāgate aññatarassa sammāsambuddhassa sāsane dhutaṅgadharāṇaṃ aggo 'bhavissāmīti taṃ ṭhānantaraṃ patthento bhagavato pādamūle nipajji. Satthā taṃ kāraṇaṃ upaparikkhitvā ito kappasatasahassa matthake gotamo

[SL Page 028] [\x 28/]

Nāma satthā uppajjati tvaṃ tadā dhutaṅgadharānaṃ aggo hutvā kassapoti paññāyissasīti vyākaraṇamadāsi. Tato paṭṭhāya so somanasso puññakammaṃ katvā tato cuto devamanussesu devissariyaṃ anubhavanto vipassīsammāsambuddhakāle ekasāṭako nāma brāhmaṇo hutvā mahādānaṃ adāsi tato cuto kassapasammāsambuddhe parinibbute bārāṇasī nagare bārāṇasī seṭṭhi hutvā nibbatto dānādīni puññāni katvā tato cavitvā saṃsāre saṃsaranto dasavassasahassāyukesu manussesu bārāṇasiyaṃ eko kuṭumbiko hutvā nibbatti. So panāyaṃ kuṭumbiko araññe jaṅghāvihāraṃ anuvicaranto paccantime janapade araññāyatane aññataraṃ paccekabuddhaṃ addasa so ca pacceka buddho tattha cīvarakammaṃ karonto anuvāte appahonte saṃharitvā ṭhapetuṃ āraddho. Kuṭumbiko taṃ disvā bhante kiṃ karothāti pucchi. So paccekabuddho appicchatāya tenapuṭṭho na kiñcivutto hoti. So civaradussaṃ nappahotīti ñatvaṃ attanouttarasāṭakaṃ paccekabuddhassa pādamūle ṭhapetvā agamāsi. Paccekabuddho taṃ gahetvā anuvātakaṃ āropento cīvaraṃ katvā pārupi. Kuṭumbiko jīvita pariyosāne kālaṃ katvā tāvatiṃsabhavane nibbattitvā tattha yāvatāyukaṃ dibbasampattiṃ anubhavitvā tato cavitvā bārāṇasito tiyojanamattake ṭhāne aññatarasmiṃ nagare nibbatti tassa mātā pitaro nandīti nāmaṃakaṃsu. Tassa satta bhātaro ahesuṃ sesā cha bhātaro nānākammantesu vyāvaṭā mātāpitunnaṃ posenti nandikopana akamma sīlo geheyeva vasati. Tasmā tassa sesā kujjhanti mātāpitaropi nandikaṃ āmantetvā ovadanti. So tuṇhi hoteva. Athāparasmiṃ samaye gāme nakkhatthaṃ ghuṭṭhaṃ tadā so mātaraṃ āha amma sāṭakaṃ dehi nakkhattaṃ kīḷissāmīti sā dhotavatthaṃ nīharitvā, adāsi amma thūlaṃ idanti sā aññaṃ nīharitvā adāsi tampi paṭikkhipi atha naṃ mātā āha tāta yādise mayaṃ gehe jātā natthi ito sukhumatarassa paṭilābhāya puññanti labhanaṭṭhānaṃ gamissāmi ammāti putta ahaṃ ajjeva tava bārāṇasī nagare rajjapaṭilābhaṃ icchāmīti āha. So sādhu ammāti mātaraṃ vanditvā padakkhiṇaṃ katvā pakkāmi mātuyā panassa evaṃ ahosi. Kahaṃ so gamissati pubbe viya idha vā ettha vā gehe nisīditvā āgacchatīti so pana puññaniyāmena codiyamāno gāmato nikkhamitvā bārāṇasiṃ gantvā senaguttassa gehe paṭivasati. Athekadivasaṃ so tassa kammakārehi saddhiṃ sallapanto nisīdi pacalāyanto supinaṃ addasa mukhena antaṃ nikkhamitvā sakalajambudīpe pattharitvā anto kucchimeva pāvisi pabuddho so bhīto mahāsaddamakāsi atha naṃ mahasenagutto pucchi nandiko supinaṃ addasanti āha atha tena kīdisinti puṭṭho kathesi tato senagutto taṃ attano kulūpagaṃ paribbājikaṃ pucchi ko tassavipākoti paribbājikā

[SL Page 029] [\x 29/]

Yadi bho itthi passati sattadivasabbhantareyeva abhisekaṃ labhati yadi puriso passati tatheva rājā hotīti kathesi. Senagutto tassā taṃ kathaṃ sutvā imaṃ mama ñātiṃ karomīti attano satta dhītare pakkositvā paṭipāṭiyā pucchi nandikassa santike vasathāti sesā sabbāna icchiṃsu na mayaṃ jānāma etaṃ adhunāgataṃ kulavantaṃ vā dukkulavantaṃvāti. Atha kaṇiṭṭhikaṃ pucchi sā yassa maṃ mātā pitaro dassanti tesaṃ vacanaṃ na bhindissāmīti sampaṭicchi atha senagutto nandikaṃ pakkositvā attano dhītaraṃ datvā tassa mahāsampattimadāsi tato sattame divase nandiko tattha tattha ābhiṇḍanto rañño maṅgaluyyānaṃ passissāmīti gantvā maṅgala silāpaṭṭe sasīsaṃ pārupitvā nipajji so ca bārāṇasī rañño kālakatassa sattamo divaso hoti amaccā ca purohito ca rañño sarīrakiccaṃ kāretvā rājaṅgaṇe nisīditvā mantayiṃsu. Rañño ekāva dhītā atthi putto panassa natthi ārājikaṃ rajjaṃ na tiṭṭhati phussarathaṃ vissajjessāmāti te kumudapatta vaṇṇe cattāro sindhave yojetvā setacchattamukhaṃ pañcavidharājakakudhabhaṇḍaṃ rathasmiṃ yeva ṭhapetvā rathaṃ vissajjetvā pacchato turiyāni paggaṇhāpesuṃ. Ratho pācīnadvārena nikkhamitvā uyyānābhimukho ahosi paricayena uyyānābhimukho gacchati nivattemāti keci āhaṃsu purohito mā nivārayitthā'ti āha ratho kumārakaṃ padakkhiṇaṃ katvā ārohanasajjo hutvā aṭṭhāsi purohito pārupaṇakaṇṇaṃ apaṇetvā pādatalāni olokento tiṭṭhatu ayaṃ dīpo dvisahassadīpaparivāresu catusu mahādīpesu ekarajjaṃ kātuṃ samattho ti vatvā tassa dhitiṃ upadhāretuṃ tikkhattuṃ turiyāni paggaṇhāpesi atha kumāro mukhaṃ vivaritvā oloketvā kena kāraṇena āgatatthā'ti āha deva tumhākaṃ rajjaṃ pāpuṇātīti rājā kahanti devattaṃ gato sāmī'ti katidivasā atikkantā'ti ajja sattamo divasoti putto vā dhītā vā natthī'ti dhītā atthi deva putto na vijjatī'ti tena hi kāressāma rajjanti te tāvadeva abhiseka maṇḍapaṃ kāretvā rājadhītaraṃ sabbālaṅkārehi alaṅkaritvā uyyānaṃ netvā kumārassa abhisekaṃ akaṃsu. Athassa katābhisekassa satasahassagghanakaṃ vatthaṃ ānesuṃ so kimidaṃ tātā'ti āha. Nivāsanavatthaṃ devā'ti nanu tāta thūlaṃ'ti manussānaṃ paribhogavatthesu ito sukhumataraṃ natthi devā'ti tumhākaṃ rājā eva rūpaṃ nivāsesī'ti āma devā'ti na maññe puññavā tumhākaṃ rājā'ti vatvā handa suvaṇṇabhiṅkāraṃ āharatha labhissāma vatthanti, suvaṇṇabhiṅkāraṃ āhariṃsu so uṭṭhāya hatthe dhovitvā mukhaṃ vikkhāletvā hatthena udakaṃ ādāya puratthimadisāya abbhukkiri tāvadevaghana paṭhaviṃ bhinditvā soḷasa kapparukkhā uṭṭhahiṃsu puna udakaṃ hatthena gahetvā dakkhiṇaṃ pacchimaṃ uttaranti evaṃ catassopi disā abbhukkiri sabbadisāsu soḷasa soḷasa hutvā catusaṭṭhikapparukkhā uṭṭhahiṃsu so ekaṃ dibbadussaṃ nivāsetvā ekaṃ pārupitvā

[SL Page 030] [\x 30/]

Nandiyarañño vijite sutta kantakā itthiyo mā suttaṃ kantantuti bheriṃ carāpethā'ti vatvā chattaṃ ussā petvā alaṅkatapaṭiyatto hatthikkhandhavaragato nagaraṃ pavisitvā pāsādamabhiruyha mahāsampattiṃ anubhavi. Aho tadā paccekabuddhassa dinnānuvātakassa vipāko.

Tenāhu porāṇā.

Yathā sāsapamattamhā bījā nigrodha pādapo,
Jāyate satasākhaḍḍho mahānīlambudopamo.

Tatheva puññakammamhā anumbhā vipulaṃ phalaṃ,
Hotīti appapuññanti nāvamaññeyya paṇḍito'ti.

Evaṃ gacchante kāle ekadivasaṃ devī rañño sampattiṃ disvā aho tapassī'ti kāruññākāraṃ dassesi kimidaṃ devī'ti ca puṭṭhā atimahatī te deva sampatti atītamaddhānaṃ kalyāṇaṃ katattā idāni anāgatassatthāya kusalaṃ karothā'ti āha kassa dassāma sīlavantā natthi'ti asuñño deva jambudīpo arahantehi tumhe dānaṃ sajjetha ahaṃ arahante lacchāmī'ti āha puna divase rājā mahārahaṃ dānaṃ sajjāpesi. Devī sace imissā disāya arahanto atthi idhāgantvā amhākaṃ bhikkhaṃ gaṇhantū'ti uttarahimavantābhi mukhī pupphāni uddhaṃ khipitvā ureṇa nipajji atha tāni pupphāni ākāsato gantvā himavantappadese vasantānaṃ padumavatiyā puttānaṃ pañcasatānaṃ paccekabuddhānaṃ jeṭṭhakamahāpaduma paccekabuddhassa pādamūle patiṃsu-tathāhi.

Aho passatha bhodāni vimhayaṃ puññakammuno,
Acetanāpi pupphāni dūtakiccesu vyāvaṭā.

Kattukāmena lokasmiṃ sakalaṃ attano vasaṃ,
Sabbatthā mena kattabbaṃ puññaṃ paññavatā sadā'ti.

Tato mahāpaduma paccekabuddho taṃ ñatvā sesabhātare āmantesi mārisā nandiyarājā tumhe nimanteti adhivāsetha tassa nimantaṇanti te adhivāsetvā tāvadeva ākāsenā gantvā uttaradvāre otiriṃsu manussā pañcasatā deva paccekabuddhā āgatā'ti rañño ārocesuṃ. Rājā saddhiṃ deviyā gantvā vanditvā patte gahetvā paccekabuddhe pāsādaṃ āropetvā tattha tesaṃ dānaṃ datvā bhattakiccāvasāne rājā saṅghattherassa devī saṅghanavakassa ca pādamūle nipajjitvā ayyā paccayehi na kilamissantu mayaṃ puññena na hāyissāma amhākaṃ idhavāsāyapaṭiññaṃ dethā'ti paṭiññaṃ kāretvā uyyāne nivāsanaṭṭhānādayo kāretvā yāvajīvaṃ paccekabuddhe upaṭṭhahitvā tesu parinibbutesu sādhu kīḷakaṃ kāretvā candanāgaru ādīhisarīrakiccaṃ kāretvā dhātuyo gahetvā cetiyaṃ patiṭṭhāpetvā evarūpā nampi mahānubhāvānaṃ 4
[SL Page 031] [\x 31/]

Mahesīnaṃ maraṇaṃ bhavissati kimaṅga pana mādisānanti saṃvegajāto cheṭṭhaputtaṃ rajje patiṭṭhāpetvā sayaṃ samaṇapabbajjaṃ pabbaji. Devī'pi raññe pabbajite ahaṃ kiṃ karissāmī'ti pabbajitvā dve'pi uyyāne vasantaṃ jhānābhiññaṃ nibbattetvā jhānasukhena vītināmento āyupariyosāne brahmaloke nibbattiṃ sute amhākaṃ bhagavato kāle brāhmaṇakule nibbattitvā buddhasāsane pabbajiṃsu. Tadā nandiyarājā dhutaṅgadharānaṃ aggo mahākassapatthero nāma hutvā cando viya suriyo viya ca loke pākaṭo hutvā bhagavati parinibbute buddhasāsanaṃ ativiya sobhesi bharayā'pissa bhaddakapiḷānī nāma ahosī'ti.

Datvā pureko vipinecaranto paccekabuddhassa'nuvāta mattaṃ,
Katvā saraṭṭhaṃ kurudīpasobhaṃ mahānubhāvo vasudhādhipo'si.

Tumhe ca bhonto khalu sīlavante dadātha dānāni anappakāni,
Taṃ vo patiṭṭhā ca bhavantarasmiṃ cintāmaṇiṃkappataruṃva sāranti.

Nandiyarājassa vatthuṃ paṭhamaṃ.
-------------------
Aññatara manussassa vatthumhi ayamānupubbīkathā.

Amhākaṃ bhagavati parinibbute pāṭaliputtasamīpe aññatarasmiṃ gāme aññataro eko duggatamanusso vasati so panekadivasaṃ aññataraṃ gāmaṃ gacchanto dve sāṭake nivāsetvā mahantaṃ aṭaviṃ pāpuṇi. Tadevaṃ gacchantaṃ disvā etassa vatthaṃ gaṇhissāmī'ti eko coro anubandhī so dūratova āgacchantaṃ coraṃ disvā cintesi ahametasmā palāyituṃ vā etena saddhiṃ yujjhituṃ vā na sakkomi ayamā gantvā avassaṃ anicchantassāpi me vatthaṃ gaṇhissati mayā'pissa niratthakena harituṃ na sakkā dānavasenassa dassāmī'ti sanniṭṭhānamakāsi. Atha coro āgantvā vatthakaṃ parāmasi. Atha so puriso cittaṃ pasādetvā imaṃ mama vatthadānaṃ bhavabhoga sukhatthāya paccayo hotū'ti vatvaṃ datvā ducchāditattā mahāmaggaṃ pahāya araññena jaṅghāmaggena gacchanto āsivisena dadṭho kālaṃ katvā himavantappadese dvādasayojanike kanakavimāne nekaccharāsahassaparivuto nibbatti, vimānaṃ panassa parivāretvā tiyojanike ṭhānekapparukkhā nibbattiṃsu so mahantaṃ dibbasampattiṃ disvā somanassaṃ pavedento āha.

Parināmitamattena dānassa sakasantakaṃ,
Dadāti vipulaṃ bhogaṃ dibbamissariyaṃ varaṃ.

Dvādasayojanubbedhaṃ dudikkhaṃ cakkhu mūsanaṃ,
Kūṭāgārava rūpetaṃ sabbasovaṇṇayaṃ subhaṃ.

Mama puññena nibbattaṃ nekarāgaddhajākulaṃ,
Tatheva parisuddhehi vitānehi ca laṅkataṃ.

[SL Page 032] [\x 32/]

Pāsādapariyantamhi dibbavatthāni lambare,
Vāteritā te sobhanti avhantāva sudhāsino.

Pāsādassa samantā me bhūmibhāge tiyojane,
Icchiticchitadātāro jātāsuṃ surapādapā.

Tattha naccehi gītehi vādehi turiyehi ca,
Nekaccharāsahassehi modāmi bhavane mama.

Na sammā dinnavatthassa akhette phalamīdisaṃ,
Khette sammā dadantassa ko phalaṃ vaṇṇayissatī'ti.
Evaṃ vidhampi kusalaṃ manujo karitvā,
Pappoti dibbavibhavaṃ munivaṇṇanīyaṃ,
Mantvāna bho dadatha dānavaraṃ susīle,
Saddhāya suddhamanasāssa visesabhāgī'ti.

Aññataramanussassa vatthuṃ dutiyaṃ.
---------------------

Visamalomakumārassa vatthumhi ayamānupubbīkathā.

Atīte kira imasmiṃ jambudīpe kassapo nāma sammāsambuddho pāramiyo puretvā sabbaññutaṃ patto lokassa dukkhā panudo sukhāvaho paṭivasati lokaṃ nibbāṇamahānagaravare paripūrento tasmiṃ samaye aññataro puriso satthu dhammadesanaṃ sutvā pasanno bhikkhusaṅghassa dānaṃ dento sīlaṃ rakkhanto uposathakammaṃ karonto nānāvidhāni puññakammāni katvā suttappabuddho viya gantvā devaloke nibbatti. Sabbaratanamaye dibbavimāne devaccharāsahassaparivuto. Tattha yāvatāyukaṃ ṭhatvā tato cuto amhākaṃ bhagavati parinibbuto jambudīpe pāṭaliputtanagare āṇācakkavattidhammāsokamahānarindassa aggamahesiyā kucchimhi nibbatti. Tassa nāmaṃ karonto sīse lomaṃ visamaṃ hutvā jātattā visamalomakumāroti sañjāniṃsu. So kamena viññutaṃ patto bala sampanto ahosi mahāthāmo abhirūpo ca ahosi. Dassanīyo pāsādiko yasaparivārasampanno paṭivasati. Tato apareṇa samayena dhammāsoka mahānarindo caturāsītisahassa rājaparivuto anantabalavāhano kīḷāparo himavantaṃ gantvā yathābhirantaṃ kīḷitvā āgacchanto canda bhāgaṃ nāma gaṅgaṃ sampāpuṇi. Sā pana yojanavitthatā tigāvutagambhīrā ahosi. Tadā sā adhunāgatehi oghehi mahāphenasamākulā bahumiyo ubhokule uttarantī mahāvegā gacchantī tadā rājā gaṅgaṃ disvā konāmettha puriso evaṃ vidhaṃ mahagaṅgaṃ tarituṃ samattho bhavissatīti āha.

[SL Page 033] [\x 33/]

Taṃ sutvā visamalomakumāro āgantvā vanditvā ahaṃ deva, gaṅgaṃ taritvā gantuñca āgantuñca sakkomī'ti āha. Rājā sādhū'ti sampaṭicchi. Athakumāro gāḷhaṃ nivāsetvā makaradantiyā kese bandhitvā gaṅgākūle ṭhito aṭṭhārasahatthaṃ abbhuggantvā usabhamattaṭṭhāne patitvā taritumārabhi. Tato caṇḍasotaṃ chinditvā taranto gamanāgamanakāle gaṇhaṇatthāya āgate caṇḍasuṃsumāre pāṇinā paharitvā cuṇṇavicuṇṇaṃ karonto vīsasataṃ māretvāuttāretvā thalamuggamma rājānaṃ vanditvā aṭṭhāsi. Rājā taṃ kāraṇaṃ disvā bhayappatto eso kho maṃ māretvā rajjampigahituṃsamattho etaṃ māretuṃ vaṭṭatīti cintetvā nagaraṃ sampatto kumāraṃ pakkosāpetvā amacce āha. Imaṃ bhaṇe bandhanāgāre tarothā'ti āṇāpesi. Te tathā kariṃsu. Athassa bandhanāgāre vasantassa cattāro māsā atikkantā. Tato rājā catumāsaccayena dīghato saṭṭhihatthappamāṇe saṭṭhi veḷukalāpe āharāpetvā gaṇṭhiyo sodhāpetvā anto ayosāraṃ pūretvā rājaṅgaṇe ṭhapetvā visamalomakumāraṃ bandhanāgārato ānāpetvā amacce evamāha. Bhaṇe svāyaṃ kumāro iminā khaggena ime veḷukalāpe caturaṅgulaṃ caturaṅgulaṃ katvā chindatu. No ce chindituṃ sakkoti taṃ mārethā'ti āha. Taṃ sutvā kumāro ahaṃ bandhanāgāre ciravuttho jighacchāpīḷito āhāreṇa kilamiṃ. Yannūnāhaṃ āhāraṃ bhuñjitvā chindeyyanti te natthidāni tuyhaṃ āhāranti āhaṃsu. Tena hi pokkharaṇiyā pānīyaṃ pivissāmī'ti āha. Tesādhū'ti pokkharaṇiyaṃ nesuṃ. Kumāro pokkharaṇiyaṃ otaritvā nahāyitvā nimuggo yāvadatthaṃ kalalaṃ bhuñjitvā pānīyaṃ pivitvā uṭṭhāya asipattaṃ gahetvā mahājanaṃ passantame'va aṭṭhāsītihatthaṭṭhānaṃ ākāsaṃ ullaṅghitvā sabbaveḷukalāpe caturaṅgulamattena khaḍḍhākhaḍḍhaṃ kurumāṇo otaritvā mūle thūlaayasalākaṃ patvā kiṇīti saddaṃ sutvā asipattaṃ vissajetvā rodamāno aṭṭhāsi. Tato rājapurisehi kimatthaṃ rodasīti vutte ettakānaṃ purisānamantare mayhaṃ eko'pi suhado natthi sace bhaveyya imesaṃ veḷukalāpānamantare ayosāraṃ atthibhāvaṃ katheyya ahaṃ pana jānamāno ime veḷukalāpe aṅgulaṅgulesu chindeyyanti āha. Tato rājā kumāreṇa katakammaṃ oloketvā pasanno uparājaṭṭhānaṃ bahuñca vibhavaṃ dāpesi. Evamassa balasampattilābho nāma na jātigotta kulappadesādīnaṃ balaṃ na pāṇātipātādi duccaritānaṃ balaṃ kassetaṃ balanti kassapasammāsambuddhakāle bhikkhusaṅghassa dinnadānādi sucaritakamma vipākaṃ. Tena vuttaṃ.

Kassapassamunindassa kāle aññataro naro,
Sambuddhamupasaṃkamma sutvā dhammaṃ sudesitaṃ.

Paṭiladdhasaddho hutvā sīlavantassa bhikkhuno,
Madhurannapāne pavure adāsi sumano tadā.

[SL Page 034] [\x 34/]

Adāsi cīvare patte tatheva kāya bandhane,
Adā khīrasalākaṃ ca bahū kattarayaṭṭhiyo.

Adā sūpassayaṃ dānaṃ mañcapīṭhādikaṃ tathā,
Pāvārakambalādīni adā sīta nivāraṇaṃ.

Adā bhesajja dānāni ārogatthāya bhikkhunaṃ,
Evaṃ nānāvidhaṃ puññaṃ katvāna tidivaṃ gato.

Tattha dibbavimānamhi uppanno so mahiddhiko,
Devaccharā parivuto devasenā purakkhato.

Dibbehi naccagītehi dibbavādita tantihi,
Modamāno anekehi dibbasampattiyā saha.

Yāvatāyuṃ tahiṃ ṭhatvā jambudīpe manorame,
Pure pāṭaliputtamhi dhammāsokassa rājino.

Putto hutvāna nibbatti mahāthāmo mahābalo,
Mahā yaso mahā bhogo āsī buddhādi māmako.

Kātabbaṃ kusalaṃ tasmā bhavasampattimcchatā,
Pāletabbamatho sīlaṃ bhāvetabbaṃ va bhāvananti.

Tato kumāro uparājaṭṭhānaṃ labhitvā sampattiṃ anubhavamāno moggaliputtatissattheramādiṃ katvā mahābhikkhusaṅghassa cīvarapiṇḍapātasenāsana gilānapaccayadānādivasena sakkāraṃ katvā sīlaṃ rakkhitvā uposathakammaṃ katvā āyupariyosāne yathākammaṃ gatoti.

Evaṃ vidhaṃ sucaritaṃ sumano karitvā
Bhāgissa nekavibhavassa bhavābhavesu,
Tumhepi bho sucaritaṃ vibhavānurūpaṃ
Katvāna nibbutipadaṃ karagaṃ karothā'ti.

Visamalomakumārassa vatthuṃ tatiyaṃ.
------------------------

Kañcanadeviyā vatthumhi ayamānupubbīkathā.

Jambudīpe kira devaputtanagaraṃ nāma dassanīyaṃ ekaṃ nagaraṃ ahosi. Tasmiṃ samaye manussā yebhuyyena pattamahaṃ nāmapūjaṃ karonti. Bhagavatā paribhuttapattaṃ gahetvā katāneka pūjāvidhānā ussavaṃ karonti. Taṃ pattamahantīvaccati. Tasmiṃ samaye devaputta nagare rājā sabbaratanamayaṃ rathaṃ sabbālaṅkārehi alaṅkārāpetvā kumudapattavuṇṇe cattāro sindhave yojetvā susikkhitasippācariyehi sattaratanapariniṭṭhite asītihatthavelagge satthunā paribhuttaṃ selamaya pattaṃ muttājālādīhi alaṅkaritvā velaggaṃ āropetvā veḷuṃ rathe ṭhapāpetvā nagaraṃ
035 Piṭuva
Devanagaraṃ viya alaṃṅkaritvā dhajapatākādayo ussāpetvā toraṇagghikapantiyo ca puṇṇaghaṭadīpamālādayo ca patiṭṭhāpetvā anekehi pūjāvidhānehi nagaraṃ padakkhiṇaṃ kāretvā nagaramajjhe susajjitaratanamaṇḍape pattadhātuṃ ṭhapetvā sattame divase mahādhammasavaṇaṃ kārāpesi tadā tasmiṃ janapade bahūmanussā ca devatā ca yakkharakkhasanāgasupaṇṇādayo ca manussavesena yebhuyyena taṃ samāgamaṃ otaranti evamacchariyaṃ taṃ pūjāvidhānaṃ ahosi.

Tadā eko nāgarājā uttamarūpadharaṃ agatapubbapurisaṃ ekaṃ kumārikaṃ dhammapariyantare nisinnaṃ disvā tassā paṭibaddhacitto anekākārehi taṃ yācitvā tassā aladdhamāno kujjhitvā nāsāvātaṃ vissajjesi. Imaṃ māressāmī ti taṃ tassā saddhābalena kvaci upaddavaṃ kātuṃ samattho nāhosi. Athassā nāgo pādato paṭṭhāya yāva sakalasarīraṃ bhogena veṭhetvā sīse phaṇaṃ katvā bhāyāpento aṭṭhāsi anaññavihitāya tāya dhammasavaṇabalena aṇumattampi dukkhaṃ nāhosi pabhātāya rattiyā taṃ disvā manussā kimetanti kāraṇaṃ pucchiṃsu sā pi tesaṃ kathetvā evaṃ saccakiriyamakāsi. Tathāhi.

Brahmacārī ahosāhaṃ sañjātā idha mānuse,
Tena saccena maṃ nāgo khippameva pamuñcatu.

Kāmāturassanāgassa nokāsamakariṃ yato,
Tena saccena maṃ nāgo khippameva pamuñcatu.

Visavātena khittassa kupitassoragassa'haṃ,
Akuddhā tena saccena so maṃ khippaṃ pamuñcatu.

Saddhammaṃ suṇamānāhaṃ garugārava bhattiyā,
Assosiṃ tena saccena khippaṃ nāgo pamuñcatu.

Akkharaṃ vā padaṃ vā'pi avināsetvāva ādito,
Assosiṃ tena saccena khippaṃ nāgo pamuñcatū'ti.

Saccakiriyāvasāne nāgarājā tassā atīvapasanno bhogaṃ viveṭhetvā paṇasataṃ māpetvā taṃ phaṇagabbhe nisīdāpetvā bahuhi nāgamānavakehi saddhiṃ udakapūjaṃnāma pūjamakāsi. Taṃ disvā bahu nagaravāsino acchariyabbhūtajātā aṭṭhārasa koṭidhanena pūjamakaṃsu. Tathāhi.

Natthi saddhā samoloke suhado sabbakāmado,
Passathassā balaṃ saddhā pūrentevaṃ naroragā.

Idha lokevasā'lattha bhavabhogamanappakaṃ,
Tasmā saddhena kātabbaṃ ratanattayagāravanti.

Athevaṃ sā paṭiladdhamahāvibhavā yāvajīvaṃ komāriya brahmacāri hutvā āyupariyosāne kālaṃ katvā tasmiṃ yeva nagare rañño aggamahesiyā kucchimhi paṭisandhiṃ gaṇhitvā dasamāsaccayena mātu

[SL Page 036] [\x 36/]
Kucchito nikkhami. Nikkhantadivase panassā sakaladevaputta nagare ratanavassaṃ vassi. Tenassā kañcanadevī'ti nāmaṃ kariṃsu. Samantā pāsādikā ahosi. Abhirūpā devaccharapaṭibhāgā mukhato uppalagandhovāyati sarīrato candanagandhovāyati sakalasarīrato bālasuriyo viya raṃsiyo nicchārenti caturatanagabbhe padīpakiccaṃ nāmanatthi sabbogabbho sarīrālokena ekobhāso hoti. Tassā rūpasampatti sakala jambudīpe pākaṭā ahosi. Tato sakala jambudīpavāsī rājāno tassā atthāya piturañño paṇṇakārāni pahiṇiṃsu. Sāpana pañcakāme ananulittā pitaraṃ anujānāpetvā bhikkhuṇūpassayaṃ gantvā pabbajitvā vipassanaṃ vaḍḍhetvā sahapaṭisambhidāhi arahattaṃ pāpuṇīti.

Sutvāna sādaravasena kumārikevaṃ
Dhammaṃ hi sīlamamalaṃ paripālayanti,
Laddhāna nekavibhavaṃ vibhavaṃ payātā
Mā bho pamajjatha sadā kusalappayoge'ti.

Kañcanadeviyā vatthuṃ catutthaṃ.
---------------

Vyagghassa vatthumhi ayamānupubbīkathā.

Jambudīpe cūlaraṭṭhāsanne bārāṇasīnagare ekaṃ paṃsupabbataṃ vinivijjhitvā mahāmaggo hoti. Ettha vemajjhe eko vyaggho attano andhapitaraṃ pabbataguhāyaṃ katvā posentā vasati. Tasseva pabbatassa vanadvāre tuṇḍilo nāma eko suvapotako rukkhasmiṃ vasati. Te ubho'pi aññamaññaṃ piyasahāyā ahesuṃ. Tasmiṃ samaye paccantagāmavāsī eko manusso attano mātugāmena saddhiṃ kalahaṃ katvā bārāṇasiṃ gacchanto taṃ vanadvāraṃ sampāpuṇi. Atha suvapotako parihīnattabhāvaṃ dukkhitaṃ taṃ disvā kampamānahadayo taṃ pakkositvā bho kuhiṃ gacchasī'ti āha. Tena parakhaṇḍaṃ gacchāmī'ti vutte tuṇḍilo bho imasmiṃ vanakhaṇḍa majjhe eko vyaggho vasati. Kakkhalo pharuso sampatta sampatte māretvā khādati mā tvaṃ tena gacchā'ti āha. Svāyaṃ dubbhago manusso hitakāmassa tassa vacanaṃ anādiyitvā gacchāmevā'ti āha. Tuṇḍilo tena hi samma yadi anivattamāno gacchasi. Eso vyaggho mama sahāyo me vacanaṃ tavasantikā sutvā na gaṇhatī'ti tassa taṃ anādiyanto so suvarāje paduṭṭhacitto muggareṇa paharitvā māretvā araṇaṃ aggiṃ katvā maṃsaṃ khādi. Asappurisa saṃsaggo nāmesa idha loka paralokesu dukkhāvahoyeva-tathāhi.

Mayā kataṃ mayhamidaṃ itivessānaraṃ naro,
Samāliṅgati sappemo dahate' vassa viggahaṃ.

Madhukhīrādi dānena pemasā paripālito,
Sorago kupito vassa ḍahatevassa viggahaṃ.

[SL Page 037] [\x 37/]

Evaṃ nihīna jaccena pāpena akataññunā,
Narādhamena dīnena katopi khaṇasaṅgamo.

Asādhuko ayaṃ tevaṃ jānamānena jantunā,
Muhuttampi na kātabbo saṅgamo so anatthado'ti.

Tato so asappuriso maṃsaṃ khāditvā gacchanto khaṇḍavanamajjhaṃ sampapuṇi. Athavyaggho taṃ disvā mahānādaṃ karonto gahaṇatthāya uṭṭhāsi so vyagghaṃ disvā bhayappatto tuṇḍilassa vacanaṃ saritvā ahaṃ bho tava sahāya tuṇḍilassa santikā āgatomhī'ti āha. Taṃ sutvā vyaggho attamano ehi sammā'ti taṃ pakkositvā attano vasanaṭṭhānaṃ netvā khāditabbāhāreṇa taṃ santappetvā pitu santike nisīdāpetvā puna vanakhaṇḍamagamāsi. Athassapitā puttā gatakāle tena saddhiṃ sallapanto tassa vacanānusāreṇa tuṇḍilaṃ māretvā khāditabhāvaṃ aññāsi. Tato so putto āgatakāle tava sahayo tena mārito'ti āha. Taṃ sutvā vyaggho anattamano vegena tassa vasanaṭṭhānaṃ gantvā samma tuṇḍilā'ti saddaṃ katvā apassanto luñcita pattaṃ cassa disvā nissaṃsayaṃ tena mārito me sahāyo'ti socanto paridevanto āgañchi. Atha so asappuriso tasmiṃ tattha gate tassa pitaraṃ pāsāṇena paharitvā māretvā vyagghaṃ ca dānimāressāmī'ti vyagghā gamanamaggaṃ olokento nilīno aṭṭhāsi. Tasmiṃ khaṇe vyagghopi āgacchi. So tassā gatakāle tassa tejena bhīto gantvā jīvitaṃ mesāmi dehī'ti pādamūle ureṇa nipajji, vyaggho pana tena katakammaṃ disvā tasmiṃ cittaṃ nibbāpetvā mama sahāyassa sāsanamāgatassa dubbhituṃ na yuttanti cintento taṃ samassāsetvā gaccha sammā'ti sukhaṃ pesesi. Evaṃ hi sappurisasamāgamo nāma idhaloka paralokesu sukhāvaho yeva vuttaṃhi.

Sabbhireva samāsetha sabbhikubbetha satthavaṃ,
Sabbattha satthavo tena seyyo hoti na pāpiyo.

Sukhāvaho dukkhanudo sadā sabbhi samāgamo,
Tasmā sappurise yeva saṅgamo hotu jantunaṃ'ti.

Tato so vyaggho tena mettacittānubhāvena kālaṃ katvā sagge nibbatto'ti.

Evaṃ vidhopi pharuso paramaṃsabhoji
Vyaggho dayāyupagato sugatiṃ sumedhā,
Tasmā karotha karuṇaṃ satataṃ janānaṃ
Taṃ vo dadāti vibhavaṃ ca bhavesu bhogaṃ'ti.

Vyagghassa vatthuṃ pañcamaṃ.
--------------

[SL Page 038] [\x 38/]

Phalakaṇḍadinnassa vatthumhi ayamānupubbīkathā
Sāvatthiyaṃ kireko manusso uttarapathaṃ gacchāmīti addhānamaggapaṭipanno gimhānamāse majjhaṇhe bahalātapena kilanto hutvā rukkhacchāyaṃ pavisitvā tāmbūlaṃ khādanto phalake nisīdi. Atha uttarāpathe nāgacchanto eko tatheva ātapena kilanto āgantvā purimassa santike nisīditvā bho pānīyaṃ atthīti pucchi itaro pānīyaṃ natthī ti āha. Athassa so mayhampi bho tāmbulaṃ dehi pipāsitomhī'ti vatvā pi na labhi catukahāpaṇena ekaṃ tambula paṇṇaṃ kiṇitvā laddho tattheva nisīditvā khāditvā pipāsaṃ vinodetvā tena upakāreṇa tassa sinehaṃ katvā attano gamanaṭṭhānamagamāsī athāparabhāge so paṭṭanaṃ gantvā nāvāya vaṇijjatthāya gacchanto samuddamajjhaṃ pāpuṇi. Tato sattame divase nāvā bhijji manussā macchakacchapānaṃ bhakkhājātā so evapuriso arogo hutvā ekaṃ phalakakhaṇḍaṃ urekatvā samuddaṃ tarati athetaro' tatheva nāvāya bhinnāya seso hatvā samuddaṃ taranto purimena samāgami. Atha te sattadivase samudde tarantā aññamaññaṃ sañjāniṃsu, tesu kahāpaṇe datvā tāmbulaṃ gahito ekaṃ phalakakhaṇḍaṃ urekatvā tarati itarassetaṃ natthi. Atha so kahāpaṇe gahetvā dinnatāmbulamattassopakāraṃ saritvā attano phalakakhaṇḍaṃ tassa adāsi. So tasmiṃ sayitvā taranto taṃ pahāya agamāsi. Aparo anādhārakeṇa taranto ossaṭṭhaviriyo udake osīditumārabhi. Tasmiṃ khaṇe samudde adhivatvā maṇimekhalā nāmadevadhītā osīdantaṃ taṃ disvā sappurisoti tassa guṇānussarantī vegenāgantvā taṃ attano ānubhāvena samuddatīraṃ pāpesi. Itarampi sā etasseva guṇānubhāvena tīraṃ pāpesi. Atha phalakenotiṇṇapuriso taṃ disvā vimbhito kathaṃ purato ahosi. Sammā'ti pucchi so na jānāmi api ca kho sukheneva tīraṃ pattosmi'ti āha atha devadhītā dissamānaka sarīreṇeva attanā āgatabhāvaṃ ārocentī āha.

Yo mātaraṃ vā pitaraṃ vā dhammena idha posati,
Rakkhanti taṃ sadā devā samuddevā thalepi vā.

Yo ce buddhaṃ ca dhammaṃ ca saṅghaṃ ca saraṇaṃ gato,
Rakkhanti taṃ sadā devā samudde vā thale'pi vā.

Pañcavidhaṃ aṭṭhavidhaṃ pātimokkhaṃ ca saṃvaraṃ,
Pāleti yo taṃ pālenti devā sabbattha sabbadā.

Kāyena vācā manasā sucaritaṃ caratīdha yo,
Pālenti taṃ sadā devā samudde vā thale'pi vā.

Yo sappurisa dhammesu ṭhitodha katavediko,
Pālenti taṃ sadā devā samudde vā thale'pi vā.

Tato so āha.

[SL Page 039] [\x 39/]

Neva dānaṃ adāsāhaṃ na sīlaṃ paripālayiṃ,
Kena me puññakammena mamaṃ rakkhanti devatā,
Pucchāmi saṃsayaṃ tuyhaṃ taṃ me akkhāhi devate'ti.

Devatā āha.

Agādhāpārage bhīme sāgare dūritākare,
Bhinnanāvo taranto tvaṃ hadaye katvā kaliṅgaraṃ

Ṭhatvā sappurise dhamme attānamanavekkhiyaṃ,
Khaṇasanthavassa purisassa adāsiphalakaṃ sakaṃ

Taṃ tuyhaṃ mitta dhammaṃ ca dānaṃ ca phalakassa te,
Patiṭṭhāti samuddasmiṃ evaṃ jānāhi marisā'ti.

Evaṃ ca vatvā sā te dībbahāreṇa santappetvā dibbavatvālaṅkārehi alaṃkaritvā attano ānubhāvena sāvatthinagare yeva te patiṭṭhāpesi, tato paṭṭhāya tameva ārammaṇaṃ katvā te dānaṃ dadantā sīlaṃ rakkhantā uposathakammaṃ karontā āyupariyosāne saggaparāyanā ahesuṃ.

Evaṃ parittakusalenapi sāgarasmiṃ.
Sattā labhanti saraṇaṃ khalu devatāhi,
Tumhepi sappurisa taṃ na vināsayantā
Mā bho pamajjatha sadā kusalappayoge'ti.

Phalakaṇḍadinnassa vatthuṃ chaṭṭhamaṃ.
-----------------

Corasahāyassa vatthumhi ayamānupubbīkathā

Amhākaṃ bhagavati parinibbute jambudīpe devadahanagare eko manusso dukkhito tattha tattha vicaranto paccante aññataraṃ gāmaṃ gantvā tattha ekasmiṃ kulagehe nivāsaṃ kappesi tattha manussā tassa yāgubhattaṃ datvā posesuṃ. Tato so tattha manussehi mittasanthavaṃ katvā katipāhaṃ tattha vasitvā aññaṭṭhānaṃ gatvā aparabhāge corakammaṃ karonto jīvikaṃ kappeti athekadivasaṃ corentaṃ taṃ rājapurisā gahetvā rañño dassesuṃ rājā taṃ bandhanāgāre karothā ti āṇāpesi. Te taṃbandhanāgāraṃ netvā saṅkhalikāhi bandhitvā ārakkhakānaṃ paṭipādetvā agamaṃsu. Bandhanāgāre vasantassa tassa dvādasa saṃvaccharāni atikkantāni tato aparabhāge tassa pubbasahāyo paccanta gāmavāsi manusso kena ci kammena devadahamāgato tattha tattha ābhiṇḍanto bandhanāgāre baddhaṃ taṃ addasa. Disvā tassa hadayaṃ kampi. So roditvā paridevitvā ki te mayā kattabbaṃ sammāti pucchi. Tato tena samma bandhanāgāre vasantassa me idāni dvādasa

[SL Page 040] [\x 40/]

Saṃvaccharāni atikkantāni ettakaṃ kālaṃdubbhojanādinā mahā dukkhaṃ anubhomi yāvāhaṃ āhāraṃ pariyesitvā bhujitvā āgamissāmi tāva maṃ ito muñcanūpāyaṃ jānāhī'ti vutte so sappuriso

Rūpeṇa kintu guṇasīla vivajjitena,
Micchālayassa kītavassa dhiyā kimatthaṃ.

Dānādicāgavigatena dhanena kiṃ vā,
Mittena kiṃ vyasanakāla parammukheṇā'ti.

Evaṃ ca pana vatvā sādhu sammakaromi te vacanti ārakkhakānaṃ santikaṃ gantvā bhonto yāveso bhattaṃ bhuñjitvā āgacchati tāvāhaṃ tassa pāṭibhogo bhavissāmi vissajjetha nanti āha. Tehi na sakkā bho etaṃ vissajjetuṃ api ca kho yāvāyaṃ āgacchati. Tāva tvaṃ ayasaṅkhalikāya baddho nisīdissasi evaṃ taṃ vissajjessāma. No ce na sakkā'ti āhaṃsu. So evampi hotu sammā' vatvā tassa pādato saṅakkhalikaṃ muñcitvā attano pāde katvā bandhanāgāraṃ pavisitvā itaraṃ muñcāpesi. So pi asappuriso bandhanā mutto na puna taṃ ṭhānamagamāsi aho akataññuno pakatiṃ ñātuṃ bhāriyaṃ-yathāha.

Vāripūre yathāsobbhe nevanto visamaṃ samaṃ,
Paññāyatevaṃ sādhussa bhāvaṃ manasi sambhavaṃ.

Bhāsanti mukhato ekaṃ cintenti manasāparaṃ,
Kāye nekaṃ karontevaṃ pakatāyama sādhunaṃ.

Tesaṃ yo bhāvamaññāti sova paṇḍita jātiko,
Bahussuto'pi so yeva paracitta vidū'pi so.

Athassa bandhanāgāre vasantassa dvādasa saṃvaccharāni atikkantāni ettakaṃ kālaṃjighacchāpīḷitena tena āhāratthāya parona yācita pubbo. Anucciṭṭhāhāraṃ labhanadivasato alabhana divasāyeva bahutarā honti. Atha dvādasa saṃvaccharātikkame rañño putto nibbatti. Tadā rājā attano vijite sabba bandhanāgārāni vicārāpesi. Antamaso migapakkhino'pi bandhanā muñcāpesuṃ. Dvāre vivaṭamattayeva bandhanāgāre manussā icchiticchitaṭṭhānaṃ agamaṃsu so panekova tehi saddhiṃ āgantvā ohiyi. Ārakkhakehi tvaṃ bho kasmā na gacchasīti vutte ahaṃ bho aññātabhāvena idāni na gamissāmi. Atīva parihīnagattosmi andhakāre gamissāmī'ti vatvā andhakāre āgate nikkhamma antonagare vissāsikānaṃ abhāvena kuto āhāraṃ labhissāmī'ti cintento nikkhamma rattandhakāre āmakasusānamagamāsi etthāhāraṃ labhissāmī'ti tattha so adhunā nikkhitta mata manussaṃ disvaṃ manussaṭṭhinā maṃsaṃ chinditvā sīsakapāle pakkhipitvā tīhi manussasīsehi kata uddhane ṭhapetvā citakato omukkaaḷātehi aggiṃ katvā susānaṃ nibbāpanatvā yā bhata udakena manussaṭṭhinā ālolento

[SL Page 041] [\x 41/]

Maṃsaṃ pacitvā otāretvā sākhābhaṅgena hirikopīnaṃ paṭicchādetvā nivattha pilotikaṃ vātāvaraṇaṃ katvā nisīdi. Tasmiṃ khaṇe tattha pipphalirukkhe adhivatthā devatā tassa taṃ kiriyaṃ disvā pucchissāmi tāva nanti taṃ upasaṅkamitvā evamāha bho tvaṃ ghanataratimirākule mahārattiyaṃ tattha tattha vikiṇṇa naraṭṭhisamākiṇṇe soṇasigālādikuṇapādakākule manussamaṃsabhakkhayakkharakkhakasākule tattha tattha pajjalantā nekacitaka bhayānake susāne manussamaṃsaṃ pacitvā kiṃ karosī'ti pucchantī āha:-

Rattandhakāre kuṇapādakehi samākule sīvathikāya majjhe,
Manussamaṃsaṃ pacasīdha sīse vadehi kiṃ tena payojanaṃ te'ti.

Atha so āha:-
Na yāgahetu naca dānahetu susānamajjhamhi pacāmi maṃsaṃ,
Khudāsamo natthi narassa aññā khudāvināsāya pacāmimamho'ti.

Tato devatā taṃ tathā hotu iminā pilotikena vātāvaraṇaṃ karosi kimatthametanti pucchantī:-

Nivatthasākho hirisaṃvarāya pilotikaṃ tattha pasārayanto,
Karosi vātāvaraṇaṃ ca samma kimatthametaṃ vada pucchito me'ti.

So tassācikkhanto āha:-

Subhāsubhāmissita sītavāto sayaṃ acittova acittabhāvā,
Dehaṃ phusitvāna asādhukassa akataññuno mittapadhaṃsakassa.

Samāvahanto yadi me sarīre phusāti taṃ vāyumamāvisitvā,*
Dukkhaṃ dadātī'ti visaṃva taṃ bho parivajjituṃ baddhamimaṃ kucelanti.

Devatā āha:-

Kima'kāsi bho so katanāsako te dhanaṃca dhaññaṃ tava nāsayitva
Mātā pitā bandhavo khettavatthu vināsitā tena vadehi kiṃ teti

Tato so āha:-

Yaṃ rājato hoti bhayaṃ mahantaṃ sabbassa haraṇādivadhādikaṃ ca,
Akataññunā'sappurisena hoti ārāva so bho parivajjanīyo.

Yamatthi corāri bhayaṃ hi loke athodakenāpi ca pāvakena, akataññunā taṃ kalahaṃ hi hoti ārāva so bho parivajjanīyo
Pāṇātipātampi adinnadānaṃ parassa dārūpagamaṃ musā ca,
Majjassa pānaṃ kalahaṃ ca pesunaṃ samphaṃgiraṃ dhuttajanehi yogaṃ)
---------------------------------------------*- Katthavi"phusātiyā saṅgatimajjadānī" (katthaci "akkhadhuttādiyogaṃ"

[SL Page 042] [\x 42/]

Sabbaṃ anatthaṃ asivaṃ aniṭṭhaṃ apāyikaṃ dukkhamanantamaññaṃ,
Akataññunā'sappurisena hoti ārāva so bho parivajjanīyo'ti

Vatvā attanā asappurisasaṃsaggenānubhūtaṃ sabbaṃ dukkhaṃ kathesi. Tato devatā ahampi bho satthuno maṅgalasuttadesanā divase imasmiṃ yeva rukkhe nisinno.
Asevanā ca bālānaṃ paṇḍitānaṃ ca sevanā,
Pūjā ca pūjanīyyānaṃ etaṃ maṅgala muttamaṃ'ti.

Gāthāya bālassa dose assosiṃti vatvā tassa pasanno taṃ attano vimānaṃ netvā nahāpetvā dibbavatthālaṅkārehi alaṃkaritvā dibbannapānaṃ datvā mahantaṃ sakkārasammānaṃ katvā attano ānubhāvena tasmiṃ nagare rajje abhisiñcāpesi. So tattha rajjaṃ karonto dānādīni puññāni katvā āyupariyosāne yathā kammaṃ gato'ti.

Evaṃ asādhujanasaṅgamasannivāsaṃ
Sañcajjasādhusuci sajjanasaṅgamena,
Dānādineka kusalaṃ paripūrayantā
Saggāpavagga vibhavaṃ abhisambhunāthā'ti

Corasahāyassa vatthuṃ sattamaṃ.
Maruttabrāhmaṇassa vatthumhi ayamānupubbīkathā.

Jambudīpe candabhāgā nāma gaṅgātīre homagāmaṃ nāma atthi. Tasmiṃ eko marutto nāma brāhmaṇo paṭivasati. Tadā so vohāratthāya takkasīlaṃ gantvā gehaṃ āgacchanto antarāmagge ekāya sālāya kuṭṭharogāturaṃ sunakhaṃ disvā tasmiṃ kāruññena nīlavalliṃ takkambilena madditvā pāyesi. Sunakho vūpasantarogo pākatiko hutvā brāhmaṇena attano katūpakāraṃ sallakkhento teneva saddhiṃ agamāsi. Aparabhāge brāhmaṇassa bhariyā gabbhaṃ paṭilabhi. Paripuṇṇa gabbhāya tāya vijāyanakāle dārako tiriyampatitvā anto gabbhe yeva mato. Tadā taṃ satthena khaṇḍākhaṇḍikaṃ chinditvā nīhariṃsu. Atha brāhmaṇo taṃ disvā nibbinnahadayo gharāvāsaṃ pahāya isipabbajjaṃ pabbajitvā araññe viharati. Athassa bhariyā aññena saddhiṃ saṃvasantī ayaṃ maṃ pahāya pabbajito'ti brāhmaṇe paduṭṭhacittā bho brāhmaṇaṃ mārehī'ti sāmikena saddhiṃ mantesi. Tesaṃ mantaṇaṃ sunakho sutvā brāhmaṇeneva saddhiṃ carati. Athekadivasaṃ tassā sāmiko tāpasaṃ māressāmī'ti dhanu kalāpaṃ gahetvā nikkhami. Tadā tāpaso phalāphalatthāya araññaṃ gato sunakho assameyeva ohīyi. Puriso tāpasassāgamanamaggaṃ olokento gacchantare nilīno acchi sunakho tassa pamādaṃ oloketvā dhanunoguṇaṃ khāditvā chindi so puna guṇaṃ pākatikaṃ katvā āropesi. Evaṃ so āropitaṃ āropitaṃ khādateva. Atha so pāpapuriso tāpasassāgamanaṃ ñatvā taṃ māressāmi'ti dhanunā saddhiṃ agamāsi. Athassa sunakhopāde

[SL Page 043] [\x 43/]

Ḍasitvā pātetvā tassa mukhaṃ khāditvaṃ dubbalaṃ katvā bhuṅkāramakāsi. Evaṃ hi sappurisā attano upakārakānaṃ paccupakāraṃ karonti. Vuttaṃ hi:-

Upakāraṃ karonto so sunakho katavediko,
Sattupaghātakaṃ katvā isino 'dāsi jīvitaṃ.

Tiracchānāpi jānanti guṇamattani kataṃ sadā,
Iti ñatvāna medhāvī kataññū hontu pāṇino'ti.

Tato tāpaso sunakhassa saddenā gantvā tassa taṃ vippakāraṃ disvā kāruññena paṭijaggitvā vūpasantavaṇaṃ balappattaṃ posetvā tattheva vasanto jhānābhiññaṃ nibbattetvā āyupariyosāne brahmaloka parāyaṇo ahosīti.

Sutvāna sādhu sunakhena katūpakāraṃ,
Mettiṃ disassa pakataṃ isinā ca sutvā
Sammā karotha karuṇaṃ ca parūpakāraṃ
Taṃ sabbadā bhavati vo bhavabhogahetuti.

Maruttabrāhmaṇassa vatthuṃ aṭṭhamaṃ.
----------------------

Pānīyadinnassa vatthumhi ayamānupubbīkathā.

Jambudīpe aññatarasmiṃ janapade kireko manusso raṭṭhato raṭṭhaṃ janapadato janapadaṃ vicaranto anukkamena candabhāgā nadītīraṃ patvā nāvaṃ abhiruhitvā paratīraṃ gacchati. Athāparā gabbhinitthi tāya evanāvāya gacchati. Atha nāvāgaṅgāmajjhappattakāle tassā kammajjavātā caliṃsu. Tato sā vijāyitumasakkontī kilantā pānīyaṃ me detha pipāsitāmhīti manusse yāci. Te tassā vacanaṃ asunantā viya pānīyaṃ nādaṃsu. Atha so jānapadiko tassā karuṇāya toyaṃ gahetvā mukhe āsiñci. Tasmiṃ khaṇe sāladdhassāsā sukhena dārakaṃ vijāyi. Atha te tīraṃ patvā katipaya divasena attano attano ṭhānaṃ pāpuṇiṃsu. Athāparabhāge so jānapadiko aññatarakiccaṃ paṭicca tassā itthiyā vasana nagaraṃ patvā tattha tattha ābhiṇḍanto nivāsaṭṭhānaṃ alabhitvā nagaradvāre sālaṃ gantvā tattha nipajji. Tasmiṃ yeva divase corā nagaraṃ pavisitvā rājagehe sandhiṃ chinditvā dhanasāraṃ gahetvā gacchantā rājapurisehi anubaddhā gantvā tāyeva sālāya chaḍḍetvā palāyiṃsu. Atha rājapurisā āgantvā core apassantā taṃ jānapadikaṃ disvā ayaṃ coroti gahetvā pacchābāhaṃ gāḷhaṃ bandhitvā puna divase rañño dassesuṃ. Rañño kasmā bhaṇe corakammamakāsīti pucchito nāhaṃ deva coro āgantukomhīti vutte rājā core pariyesitvā alabhanto ayameva coro imaṃ

[SL Page 044] [\x 44/]

Mārethā'ti āṇāpesi. Rājapurisehi taṃ gāḷhaṃ bandhitvā āghātanaṃ nente sā itthi taṃ tathānīyamānaṃ disvā sañjānitvā kampamānahadayā muhuttena rañño santikaṃ gantvā vanditvā deva eso na cero āgantuko muñcethe. Taṃ devāti āha. Rājā tassā kathaṃ asaddahanto yajjetaṃ movetu micchasi. Tassagghanakaṃ dhanaṃ datvā muñcāpehi'ti sā sāmi mama gehe dhanaṃ natthi api ca mama sattaputtehi saddhiṃ maṃ dāsi karohi etaṃ muñcā devā'ti āha. Atha rājā taṃ etaṃ adhūnāgato'ti vadasi. Etaṃ nissāya puttehi saddhiṃ attānaṃ dāsattaṃ sāvesi. Kimeso te ñāti vā udāhu upakārako'ti pucchanto āha:-

Kiṃ te bhoti ayaṃ puriso'tuvaṃ pucchāmi saṃsayaṃ,
Bhātā vā tepitā hoti pati vā devaro tava.

Ñāti sālohito kinnu udāhu iṇadāyako,
Athopakārako kinnu kasmāssa dehi jīvitaṃ'ti

Tato sā āha:-

Eso me puriso deva katapubbopakārako,
Attāna mekikaṃ veso dukkhitaṃ maraṇe ṭhitaṃ.

Vijāyitumasakkontiṃ gabbhiniṃ dukkhavediniṃ,
Toyena maṃ upaṭṭhāsi tenāhaṃ sukhitā tadā.

Bhaṃgakallolamālāya uttarantaṃ mahaṇṇavaṃ
Pahāya pātuṃ kūpassa yāti loko pipāsito.

Tatheva vijjamānesu janesu manujādhipa,
Ekasseva manasmiṃ hi guṇaṃ tiṭṭhati sādhukaṃ.

Pahatvāna mataṃ hatthiṃ maṃsatthi keci jantuno,
Anubandhantī maṃsatthaṃ sasaṃ dhāvantamekakaṃ.

Tatheva vijjamānesu janesu manujādhipa,
Guṇavanta manubandhanti sappurisaṃ katavedikaṃ.

Tasmā sappurise dhamme patiṭṭhāsmi narādhipa,
Anussaranti etena katapubbūpakārakaṃ.

Ahaṃ ca mama puttāca etenamha sukhāpitā,
Jīvitampi pariccajja muccanīyo ayaṃ mayā'ti.

Tato rājā dovārikaṃ pakkositvā tampi pucchitvā adhunāgatabhāvaṃ ñatvā tassā sappurisadhamme santuṭṭho tesaṃ ubhinnampi mahantaṃ yasaṃ anuppadāsi. Te laddhayasā tato paṭṭhāya dānādīni puññakammāni katvā sagga parāyaṇā ahesunti.

[SL Page 045] [\x 45/]

Dhamme patiṭṭhitamanā apimātugāmā
Evaṃ labhanti vibhavaṃ ca pasaṃsanaṃca,
Dhammañca sādhucaritaṃ manasīkaronto
Dhammesu vattathasadā sucisajjanāti.

Pānīyadinnassa vatthuṃ navamaṃ.
-------------------

Sahāyassa pariccatta jīvitakassa vatthumhi ayamānupubbīkathā.

Bhagavatī parinibbute sāvatthiyaṃ soma brāhmaṇo somadatta brāhmaṇoti dve brāhmaṇā vasanti. Tattha somadatta brāhmaṇena saddhiṃ soma brāhmaṇo yebhuyyena dūtaṃ kīḷati. Athekadivasaṃ somadatto soma brāhmaṇaṃ dūtena parājetvā tassa uttarāsaṅgaṃca lañchanamuddikaṃca gahetvā attanogehaṃ gacchanto soma brāhmaṇassa ehi gehaṃ gacchāmā'ti āha. Tato somonāhaṃ samma ekasāṭako hutvā antaravīthiṃ otarituṃ sakkomi gamanato ettheva me ṭhānaṃ varataranti āha. Somadattena evaṃ sati samma imaṃ uttarāsaṅghaṃ gaṇhāti, tassa taṃ datvā idāni samma ehīti vuttopi nāgacchati. Puna tena so kasmā nā gacchāsī'ti puṭṭho samma mama hatthe muddikaṃ apassantā me puttadārādayo mayā saddhiṃ kalahaṃ karontīti āha. Atha so evaṃ sante yadā te pahoti. Tadā mayhaṃ dehīti muddikampi datvā taṃ gahetvā gehaṃ agamāsi. Atha te ettakena sahāyā ahesuṃ aparabhāge somadattabrāhmaṇaṃ ayaṃ paradārakammaṃ akāsīti manussā gahetvā rañño dassesuṃ. Rājā tassa rūpasampattiṃ disvā rājāṇaṃ akatvā mā bho puna evamakāsī'ti ovaditvā vissajjesi. Rājāṇa yāvatatiyavāraṃ ovadanto vissajjetvā catutthe vāre gacchathe'taṃ āghātanaṃ netvā mārethāti ānāpesi. Evaṃ pāpakamme niratā anekākāreṇa ovadantā'pi na sakkā nivāretuṃ. Tathāhi:
Soṇā ceva sigālāca vāyasā nīlamakkhikā,
Iccete kuṇape sattā na sakkā te nisedhituṃ.
Tathā pāṇātipātesu paradāre surāya ca,
Musāvādesu theyyesu sattasattā na cāriyā'ti.

Tato rājapurisā taṃ bandhitvā pakkamiṃsu. Tadā soma brāhmaṇo somadattā tathānīyamānaṃ disvā kampamānahadayo rājapurisānaṃ santikaṃ gantvā imaṃ bho muhuttaṃ mā māretha yāvarājānaṃ jānāpessāmī'ti vatvā rañño santikaṃ gantvā vanditvā ṭhito deva mama jīvitaṃ somadattassa brāhmaṇassa dassāmi. Etaṃ muñcatha. Yadi māretukāmā maṃ mārethā'ti āha. Rājā tuṭṭho ahosi. Rājapuriso somadattaṃ muñcitvā somabrāhmaṇaṃ āghātanaṃ netvā māresuṃ aho kataññuno kataveditā.

Hoti cettha:-

Katūpakāramattānaṃ sarantā keci mānusā,
Jīvitaṃ denti somova somadattassa attano'ti.

[SL Page 046] [\x 46/]

So tena jīvitadānena devaloke nibbattitvā mahante kanakavimāne devaccharā sahassa parivuto dibbasampattīmanubhavanto paṭivasati. Tadā somadatta brāhmaṇo eso maṃ maraṇappattaṃ mocesīti vatvā tassatthāya dāṇaṃ datvā pattiṃ adāsi. Tāvadevassa tato bahutaraṃ devissariyaṃ ahosi. Devānubhāvaṃ ca tato so somadevo attano devissariyaṃ olokento sahāyassa attano jīvitadānaṃ addasa. Disvā attabhāvaṃ vijahitvā mānavakavaṇṇena somadattabrāhmaṇaṃ upasaṅkamitvā paṭisanthāraṃ katvā attānaṃ devaloke nibbattabhāvaṃ pakāsetvā taṃ gahetvā attano ānubhāvena devalokaṃ netvā yathākāmaṃ sampattimanubhavā'ti vatvā sattāhaṃ devissariyaṃ datvā sattame divase netvā tassa gehe yeva patiṭṭhāpesi. Tathāhi dibbasampatti manubhūtassa manussasampatti paṭikkulā hoti. Tato so dibbasampatti manussaranto kiso dubbalo uppaṇḍuppaṇḍukajāto ahosi. Athekadivasaṃ devaputto taṃ olokento tathā dukkhappattaṃ disvā na sakkā manussena dibbasampatti manubhavitunti icchiticchitasampatti dāyakaṃ ekaṃ ciktāmaṇiṃ datvā tassa bhariyampi attano ānubhāvena rūpavantaṃ yasavantaṃ vaṇṇavantaṃ atikkantamanussitthivaṇṇaṃ akāsi. Aparabhāge te jayampatikā paccakkhato diṭṭhadibbasampatti vibhavā dānaṃ datvā sīlaṃ rakkhitvā sahāya devaputtassa santikeyeva nibbattiṃsu.

Mandena nanditamanā upakārakena
Pāṇampi denti sujanā iti cintayitvā,
Mittaddu mā bhavatha bho upakārakassa
Pāsaṃsiyā bhavatha sādhujanehi niccaṃ'ti.

Sahāyassa pariccatta jīvitakassa vatthuṃ dasamaṃ
Nandirājavaggo dutiyo.
------------------

Yakkhavañcita vatthumhi ayamānupubbīkathā.

Bhagavati parinibbutamhi kosalarañño kira janapade tuṇḍagāmo nāma ahosi. Tattheko buddhadāso nāma manusso yāvajīvaṃ "buddhaṃ saraṇaṃ gacchāmi buddho me saraṇaṃ tāṇaṃ lenaṃ parāyaṇaṃ"ti, evaṃ jīvita pariyantaṃ buddhaṃ saraṇaṃgato paṭivasati. Tasmiṃ samaye eko janapadavāsiko tattha tattha ābhiṇḍanto taṃ tuṇḍagāmaṃ patvā tasseva ghare nivāsaṃ kappesi. Tassa pana jānapadikassa sarīre eko yakkho āvisitvā pīḷeti. Tadā tassa gāmassa pavisanakāle yakkho buddhadāsopāsakassa guṇatejena tassa gehaṃ pavisitumasakkonto taṃ muñcitvā bahi gāme sattāhaṃ aṭṭhāsi tassā gamaṇaṃ olokento tato so jānapadiko satta divasaṃ

[SL Page 047] [\x 47/]

Tattha vasitvā sattame divase sakaraṭṭhaṃ gantukāmo gāmā nikkhami. Atha taṃ tathā nikkhantaṃ disvā yakkho aggahesi. Atha so taṃ ettakaṃ kālaṃ kuhiṃ gatosī ti pucchi yakkho bho tavatthāya ettha vasantassa me sattāhaṃ atikkantanti. Tato so ko te mayā attho kiṃ te dammi'ti. Atha yakkhena so ahaṃ khudāya pīḷito bhattena me attho'ti vutto. So evaṃ sati kasmā maṃ antogehe vasantaṃ na gaṇhīti āha. Yakkhena bho tasmiṃ gehe buddhaṃ saraṇaṃ gato eko upāsako atthi tassa sīlatejena gehaṃ pavisitumasakkonto aṭṭhāsinti vutto. Jānapadiko saraṇaṃ nāma pucchi. Yakkho "buddhaṃ saraṇaṃ gacchāmī"ti vatvā saraṇaṃ aggahesī'ti āha. Taṃ vatvā jānapadiko idāni imaṃ vañcessāmī'ti cintetvā tena hi yakkha ahampi buddhaṃ saraṇaṃ gacchāmī'ti āha. Evaṃ vuttamatte yeva yakkho mahāsaddaṃ karonto bhayena bhamanto palāyi. Evaṃ sammāsambuddhassa saraṇaṃ idha loke bhayopaddavanivāraṇatthaṃ hoti paraloke saggamokkhāvahaṃ tathāhi:-

Buddho'ti vacanaṃ etaṃ amanussānaṃ bhayāvahaṃ,
Buddhabhattika jantūnaṃ sabbadā mudamāvahaṃ.

Sabbopaddava nāsāya paccakkhaṃ dibbamosadhaṃ,
Dibbamantaṃ mahātejaṃ mahāyantaṃ mahabbhutaṃ.

Tasmā so dāruṇo yakkho disvā taṃ saraṇe ṭhitaṃ,
Ubbiggoca bhayappatto lomahaṭṭho ca chambhito.

Bhamanto dhāvitaṃ disvā timirova suriyuggate,
Simbalītulabhaṭṭaṃva caṇḍavātena khaṇḍitaṃ.

Yaṃ dukkhaṃ rājacorāri yakkhapetādi sambhavaṃ,
Nicchantena manussena gantabbaṃ saraṇattayaṃ'ti.

Tato jānapadiko saraṇāgamane mahāguṇaṃ mahānisaṃsaṃ oloketvā buddhe sagāravo sappemo jīvitapariyantaṃ buddhaṃ saraṇaṃ gacchāmī'ti saraṇaṃ gantvā teneva saraṇagamanānubhāvena jīvitapariyosāne suttappabuddho viya devaloke nibbattī'ti.

Disvāna evaṃ saraṇaṃ gataṃ taṃ
Apenti yakkhā'pi mahabbhayena,
Pāletha sīlaṃ saraṇaṃ ca tasmā
Jahātha duritaṃ sugatiṃ bhajavhoti.

Yakkhavañcita vatthuṃ paṭhamaṃ.
-----------------

[SL Page 048] [\x 48/]

Micchādiṭṭhikassa vatthumhi ayamānupubbīkathā.

Bhagavati parinibbute rājagahanagare kira eko brahmabhattiko micchādiṭṭhiko paṭivasati. Tattheva sammādiṭṭhikopi tesaṃ ubhinnampi dve puttā ahesuṃ. Te ekato kīḷantā vaḍḍhanti. Athāparabhāge guḷakīḷaṃ kīlantānaṃ sammādiṭṭhikassa putto namo buddhāyā'ti vatvā guḷaṃ khippanto divase divase jināti. Micchādiṭṭhikassa putto namo brahmuno'ti vatvā khippanto parājeti. Tato micchādiṭṭhikassa putto niccaṃ jinantaṃ sammādiṭṭhikaṃ kumāraṃ disvā samma tvaṃ niccameva jināsi kiṃ vatvā guḷaṃ khipasī'ti pucchi sohaṃ samma namobuddhāyā'ti vatvā khipāmī'ti āha. Sopi tato paṭṭhāya namo buddhāyā'ti vatvā khipati. Atha te yebhuyyena dūte samasamāva honti aparabhāge micchādiṭṭhikassa putto pitarā saddhiṃ dārūnamatthāya vanaṃ gantvā sakaṭena dāruṃ gahetvā āgacchanto nagaradvārasamīpe sakaṭaṃ vissajjetvā tiṇe khādanatthāya geṇe vissajjesi. Goṇā tiṇaṃ khādantā aññehi gorūpehi saddhiṃ antonagaraṃ pavisiṃsu. Athassa pitā goṇe pariyesanto sakaṭaṃ olokehī ti puttaṃ nivattetvā nagaraṃ paviṭṭho ahosi. Atha sāyaṇhe jāte manussā nagaradvāraṃ pidahiṃsu. Tato kumāro bahi nagare dārusakaṭassa heṭṭhāsayanto niddūpagato ahosi. Atha tassā rattiyā sammādiṭṭhiko ca micchādiṭṭhikocā'ti dve yakkhā gocaraṃ pariyesamānā sakaṭassa heṭṭhā nipannaṃ kumāraṃ addasaṃsu. Tesu micchidiṭṭhiko imaṃ khādāmī'ti āha. Athāparo mā evamakāsi namobuddhāyā'ti vācako eso'ti khādamevetanti vatvā itareṇa yāvatatiyaṃ vāriyamāno'pi gantvā tassa pāde gahetvā ākaḍḍhi. Tasmiṃ khaṇe dārako pubbaparicayena namobuddhāyā'ti āha. Taṃ sutvā yakkho bhayappatto lomahaṭṭho hatthaṃ vissajjetvā paṭikkamma aṭṭhāsi. Aho acchariyaṃ buddhānubhāvaṃ abbhutaṃ evaṃ attaṃ anīyātetvā paricayena namobuddhāyā'ti vuttassapi bhayaṃ chambhitattaṃ upaddavaṃ vā na hoti. Pageva attaṃ nīyātetvā yāvajīvaṃ buddhaṃ saraṇa gatassā'ti uttaṃhi:-

Yathāpi sikhino nādaṃ bhujaṅgānaṃ bhayāvahaṃ,
Evaṃ buddhoti vacanaṃ amanussānaṃ bhayāvahaṃ.

Yathā mantassa jappena vilayaṃ yāti kibbisaṃ,
Evaṃ buddho'ti vacanena pahāyanti pisācikā.

Aggiṃ disvā yathā sitthaṃ dūrato ca vilīyati,
Disvā nevaṃ saraṇagataṃ petāpentāva dūrato.

Pavaraṃ buddha icceta makkharañcayamabbhutaṃ,
Sabbopaddava nāsāya thirapākāramuggataṃ.

Sattaratanapāsādaṃ tameva vajiraṃ guhaṃ,
Tameva nāvaṃ dīpaṃ taṃ tameva kavacaṃ subhaṃ.

[SL Page 049] [\x 49/]

Tameva sirasi bhāsantaṃ kirīṭaṃ ratanāmayaṃ
Lalāṭe tilakaṃ rammaṃ kappuraṃ nayanadvaye.

Tāḍaṅkaṃ kaṇṇayugale soṇṇa mālā gale subhā,
Ekāvaḷi tārahārā bhārajattusu laṅkatā.

Agadaṃ bāhumūlassa karagge valayaṃ tathā,
Aṅgulisva ṅgulīyaṃ ca khaggaṃ maṅgalasammataṃ.

Soṇṇātapattamuṇahīsaṃ na baṇo sa sarāsanaṃ,
Tameva sabbālaṅkāraṃ tameva duritāpahaṃ.

Tasmāhi paṇḍito poso lokalocana satthuno,
Saraṇaṃ tassa ganteva guṇanāmaṃ ehi passikaṃ.

Namo'ti vacanaṃ pubbaṃ buddhāye'ti giraṃ tadā,
Supantena kumāreṇa micchādiṭṭhika sūnunā.

Sutvā vuttaṃ pisācā'pi manussakuṇaperatā,
Na hiṃsanti aho buddhaguṇasāramahantatā'ti.

Atha sammādiṭṭhikayakkho micchādiṭṭhikassa yakkhassa evamāha ayuttaṃ bhotayā kataṃ buddhaguṇe pahārodinno daṇḍakammaṃ tayā kātabbaṃti. Tena kiṃ mayā samma kātabbaṃ ti vutte bubhukkhitasma āhāraṃ dehī'ti āha. Tato so sādhuti vatvā yāvāhaṃ āgacchāmi tvaṃ tāvettha vacchāhī'ti vatvā bimbisārarañño kañcanataṭṭake vaḍḍhitaṃ rasabhojanaṃ āharitvā kumārassa pituvaṇṇena dārakaṃ bhojetvā puna kumāreṇa vutta buddhavacanaṃca attanākatavāyāmaṃ cā'ti sabbaṃ taṭṭake likhitvā idaṃ raññoyeva paññāyatū'ti adhaṭṭhāya agamaṃsu. Atha pabhātāya rattiyā rañño bhojanakāle rājapurisā tattha taṭṭakaṃ adisvā nagaraṃ upaparikkhantā sakaṭe dārakaṃca taṭṭakaṃca disvā taṭṭakena saddhiṃ taṃ gahetvā rañño dassesuṃ rājā taṭṭake akkharādīni disvā vācetvā tassa guṇe pasanno mahantena yasena saddhiṃ seṭṭhiṭṭhānamadāsi.

Jinassa nāmaṃ supinena pevaṃ na hoti bhītiṃ lapanena yasmā,
Tasmā munindaṃ satataṃ sarātha guṇe sarantā saraṇaṃ ca yāthā'ti.

Micchādiṭṭhikassa vatthuṃ dutiyaṃ.
------------------

Pādapīṭhikāya vatthumhi ayamānupubbīkathā.

Jambudīpe mahābodhito kira dakkhiṇapasse ekaṃ paccanta nagaraṃ ahosi. Tattha saddhāsampanno ratanattayamāmako eko upāsako paṭivasati. Tadā eko khīṇāsavo bhagavatā paribhuttaṃ pādipīṭhaṃ thavikāya pakkhipitvā gatagataṭṭhāne pūjento anukkamena

[SL Page 050] [\x 50/]

Taṃ nagaraṃ sampāpuṇitvā sunivattho supāruto pattaṃ gahetvā antaravīthiṃ paṭipajji. Yugamattadaso pabbajjālīlāya janaṃ paritosento. Atha so upāsako tathā gacchantaṃ theraṃ disvā pasannamānaso upagantvā pañcapatiṭṭhitena vanditvā pattaṃ gahetvā bhojetvā nibaddhaṃ mama gehaṃ āgamanamicchāmi mamānukampāya ettheva vasatha sāmī'ti yācitvā nagarāsanne ramaṇīye vanasaṇḍe nadīkūle paṇṇasālaṃ katvā therassa taṃ nīyādetvā catupaccayehi paṭijagganto mānento pūjento vasati. Thero'pi tattha phāsukaṭṭhāne bhagavatā paribhuttapāda pīṭhadhātuṃ nidhāya vālukāhi thūpaṃ katvā niccaṃ gandhadhūpapupphapūjādīhi pūjayamāno vāsaṃ kappeti. Tasmiṃ samaye tassopāsakassa anantara gehavāsiko eko issarabhattiko attano devataṃ nibaddhaṃ namassati. Taṃ disvāssa upāsako laddhaguṇe vatvā akhette samma mā viriyaṃ karohi pajahetaṃ diṭṭhiṃti āha. Tato so kerāṭiko issarabhattiko ko te satthu guṇānubhāvo amhākaṃ issarassa guṇova mahanto'ti vatvā tassa aguṇaṃ guṇanti kathento āha.

Tipuraṃ so vināsesi lalāṭanayanagginā,
Asure ca vināsesi tisūlena mahissaro.

Jaṭākalāpa māvattaṃ naccatī dinasandhiyaṃ,
Vādeti bherivīṇādiṃ gītaṃ vā'pi sa gāyati.

Bhariyāyo tassa tasso(hi) jaṭāyekaṃ samubbahe,
Ekamekena passena passamāno carekakaṃ.

Hatthicammambaradharo teneva vāritātapo,
Asādisehi puttehi rūpeṇa ca supākaṭo.

Ratiyā ca madhupāne ca vyāvaṭo sabbadā ca so,
Manussaṭṭhidharo sīsa kapālenesa bhuñjati.

Na jāno na bhayaṃ tassa maraṇaṃ natthi sassato,
Īdiso me mahādevā natthaññassīdisoguṇo'ti.

Taṃ sutvā upāsako samma tuyhaṃ issarassa ete guṇā nāma tāva hontu aguṇā nāmakittakā hentī'ti vatvā bhagavato sakalaguṇe saṃharitvā kathento āha.

Loke sabbasavantīnaṃ ādhāro sāgaro yathā,
Sabbesaṃ guṇarāsīnaṃ ādhāro,ca tathāgato.

Carācarānaṃ sabbesaṃ ādhāra,va dharā ayaṃ,
Tathā guṇānaṃ sabbesaṃ ādhāro'va tathāgato.
Evaṃ santo viyatto ca evaṃ so karuṇāparo,
Evamiddhividhā tassa eva mevaṃ guṇā iti.

Buddhe'pi sakkoti na yassa vaṇṇe kappampi vatvā khayataṃgametuṃ, pageva na brahmasurāsurehi vattuṃ na hānanta guṇassa vaṇṇanti.

[SL Page 051] [\x 51/]
Evaṃ vadantā pana te ubho'pi amhākaṃ devo uttamo'ti kalahaṃ vaḍḍhetvā rañño santikamagamaṃsu. Rājā tesaṃ kathaṃ sutvā tena hi tumhākaṃ devatānaṃ mahantabhāvaṃ iddhipāṭihāriyena jānissāma. Dassetha tehi no iddhīti nagare bheriṃ carāpesi ito kira sattāhaccayena imesaṃ dvinnaṃ satthārānaṃ pāṭihāriyāni bhavissanti sabbe sannipatantūti taṃ sutvā nānādisāsu bahumanussā samāgamiṃsu atha micchādiṭṭhikā ajja amhākaṃ devassaānubhāvaṃ passāmāti mahantaṃ pūjaṃ karontā tattha sāraṃ nāddasaṃsu. Sammādiṭṭhikā'pi ajja amhākaṃ bhagavato ānubhāvaṃ passissāmā'ti vāḷukā thūpaṃ gantvā gandhamālādīhi pūjetvā padakkhiṇaṃ katvā añjalimpaggayha aṭṭhaṃsu atha rājā'pi balavāhaṇaparivuto ekamante aṭṭhāsi. Nānāsamayavādino'pi ajja tesaṃ pāṭihāriyaṃ passissāmā'ti mañcāti mañcaṃ katvā aṭṭhaṃsu. Tesaṃ samāgame sammādiṭṭhikā vāḷukāthūpamabhimukhaṃ katvā añjalimpaggayha sāmī amhākaṃ bhagavā sabbabuddha kiccāni niṭṭhāpetvā anupādisesāya nibbāṇadhātuyā parinibbāyi. Sāriputta mahāmoggallānādayo asītimahāsāvakā'pi parinibbāyiṃsu. Natthettha amhākaṃ aññaṃ paṭisaraṇanti vatvā saccakiriyaṃ karontā āhaṃsu:
Apāṇakoṭiṃ buddhassa saraṇaṃ no gatā yadi,
Tena saccena'yaṃ dhātu dassetu pāṭihāriyaṃ.

Āpāṇakoṭiṃ dhammassa saraṇaṃ no gatā yadi,
Tena saccena'yaṃ dhātu dassetu pāṭihāriyaṃ.

Āpāṇakoṭiṃ saṅghassa saraṇaṃ no gatā yadi,
Tena saccena'yaṃ dhātu dassetu pāṭihāriyaṃ.

Rāmakāle munindassa pādukā cāsi abbhutā,
Tena saccena'yaṃ dhātu dassetu pāṭihāriyaṃ.
Chaddantakāle munino dāṭhā charaṃsi rañjitā,
Tena saccena'yaṃ dhātu nicchāretu cha raṃsiyo.

Jātamatto tadā buddho ṭhito paṅkaja muddhanī,
Nicchāresāsabhiṃ vācaṃ aggo seṭṭho'ti ādinā,
Tena saccena'yaṃ dhātu dassetu pāṭihāriyaṃ.

Nimitte caturo disvā nikkhanto abhinikkhamaṃ,
Tena saccena'yaṃ dhātu dassetu pāṭihāriyaṃ.

Mārasenaṃ palāpetvā nisinno bujjhi bodhiyaṃ,
Tena saccena,yaṃ dhātu dassetu pāṭihāriyaṃ.

Dhammacakkaṃ pavattesi jino,sipatane tadā
Tena saccena'yaṃ dhātu dassetu pāṭihāriyaṃ.

[SL Page 052] [\x 52/]

Nandopananda bhogindaṃ nāgaṃ nālāgirivhayaṃ
Ālavakādayo yakkhe brahmamāno ca bakādayo.

Saccakādī nigaṇḍhe ca kūṭa dantādayo dvije,
Damesi tena saccena dassetu pāṭihāriyaṃ'ti.

Evañca pana vatvā upāsakā amhākaṃ anukampaṃ paṭicca mahājanassa micchādiṭṭhibhedanatthaṃ pāṭihāriyaṃ dassetha sāmi'ti ārādhesuṃ atha buddhānubhāvañca therānubhāvañca upāsakānaṃ saccakiriyānubhāvañca paṭicca vāḷukāthūpaṃ dvidhā bhinditvā pādapīṭhadhātu ākāsamabguggantvā chabbaṇṇaraṃsiyo vissajjentī vilāsamānā aṭṭhāsi. Atha mahājanā celukkhepasahassāni pavattentā sādhukīlaṃ kīḷantā mahānādaṃ pavattentā mahantaṃ pūjamakaṃsu. Micchādiṭṭhikā'pi imaṃ acchariyaṃ disvā vimbhita mānasā micchā diṭṭhiṃ bhinditvā ratanattayaparāyaṇā samāṇamagamaṃsū'ti
Phuṭṭho'pi pādena jinassa evaṃ kaliṅgaro'pāsi mahānubhāvo
Lokeka nāthassa anāsavassa mahānubhāvohi acintanīyoti.

Pādapīṭhikāya vatthuṃ tatiyaṃ.
------------------

Uttarasāmaṇerassa vatthumhi ayamānupubbīkathā.

So kira purimabuddhe katādhikāro tattha tattha bhave vivaṭaṭūpanissayaṃ puññaṃ upacinanto sumedhassa bhagavato kāle vijjādharo hutvā himavati paṭivasati. Tadā sumedhonāma sammāsambuddho vivekamanabrūhanto himavantaṃ gantvā ramaṇīye padese pallaṅkaṃ ābhujitvā nisīdi. Tadā vijjādharo ākāsena gacchanto chabbaṇṇaraṃsīhi virājamānā bhagavantaṃ disvā tīhi kaṇikārapupphehi pūjesi. Pupphāni buddhānubhāvena satthu uparichattākāreṇa aṭṭhaṃsu. So tena bhīyyosomattāya pasanna citto hutvā aparabhāge kālaṃ katvā tāvatiṃsabhavane nibbattitvā uḷāraṃ dibbasampattimanubhavanto yāvatāyukaṃ tattha ṭhatvā tato cuto devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahanagare brāhmaṇa mahāsālassa putto hutvā nibbatti. Uttarotissa nāmaṃ ahosi. So uttamarūpadharo viññutaṃ patto brāhmaṇa vijjāsu nipphattiṃ patvā jātiyā rūpeṇa vijjāya sīlācāreṇa ca lokassa mahanīyojāto tassa taṃ paññāsampattaṃ disvā vassakāro magadhamahāmatto attano dhītaraṃ dātukāmo hutvā attano adhippāyaṃ pavedesi. So nissaraṇajjhāsayatāya taṃ paṭikkhipitvā kālena kālaṃ dhammasenāpatiṃ payirupāsento tassa santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vattasampanno hutvā theraṃ upaṭṭhahati. Tena va samayena therassa aññataro ābādho uppanno hoti. Tassa bhesajjatthāya uttarasāmaṇero pāto va pattacīvaramādāya vihārato nikkhamma antarāmagge taḷākassa tīre pattaṃ

[SL Page 053] [\x 53/]

Ṭhapetvā udakasamīpaṃ gantvā mukhaṃ dhovati tadā aññataro ummaggacoro katakammo ārakkhapurisehi anubaddho aggadvāreneva nagarato nikkhamitvā palāyanto attanā gahitaṃ ratanabhaṇḍikaṃ sāmaṇerassa patte pakkhipitvā palāyī. So sāmaṇero'pi satthusamīpaṃ upagato hoti coraṃ anubandhantā rājapurisā sāmaṇerassa patte bhaṇḍikaṃ disvā ayaṃ coro iminā coriyaṃ kataṃ'ti sāmaṇeraṃ pacchābāhaṃ bandhitvā vassakārassa brāhmaṇassa dassesuṃ. Vassakāroca tadā rañño vinicchaye niyutto hutvā chejjabhejjaṃ anusāsati so eso pubbe mama vacanaṃ nādiyi suddhapāsaṇḍiyesu pabbajī ti ca baddhāghātattā taṃ kammaṃ asodhetvāva jīvantamevetaṃ sūle uttāsethā'ti ānāpesi. Rājapurisā taṃ nimbasūle uttāsesuṃ. Sāmaṇero sūlagge nisinno upajjhāyassa me ko bhesajjaṃ āharissatī ti sāriputtattheraṃ saritato thero taṃ pavattiṃñatvā sammāsambuddhassa kathesi. Bhagavā'pi mahāsāvaka parivuto tassa ñāṇaparipākaṃ oloketvā taṃ ṭhānamagamāsi tato bhagavato nikkhantabhāvaṃ sakalanagare kolāhalaṃ ahosi. Mahājanakāyo sannipati. Atha bhagavā vipphurantahattha tale nakhamaṇimayūkhasambhinnapītā bhāsatāva paggharantajāti hiṅgulaka suvaṇṇarasadhārāviya jālāvaguṇṭhita mudutalunaṅgulaṃ hatthaṃ uttarassa sīse ṭhapetvā uttara idaṃ te pubbakata pāpakammassa phalaṃ uppannaṃ. Tattha tayā pacchavekkhaṇabalena adhivāsanā kātabbā'ti āha. Teneva āha:-

Atīte kira ekasmiṃ gāme tvamasi dārako,
Dārakehi samāgamma kīḷanto keḷimaṇḍale.

Gahetvā sukhumaṃ sūkaṃ tadā tvaṃ nimbajalliyā,
Uttāsesi tattha sūle jīvamānaka makkhikaṃ.

Aparampi te pāpakammaṃ pavakkhāmi suṇohi me,
Ovadantiṃ hi tena tvaṃ atīte sakamātaraṃ.

Jīvasūle nisīdā'ti kopenābhisapī tuvaṃ,
Imehi dvīhi pāpehi saraṃ saṃsārasāgare.

Pañcajāti sate acchi jīvasūlamhi nimbaje,
Ayaṃ te carimā jāti etthā'pi ca vipaccaso'ti.

Evamādinā nayena tassa ajjhāsayānurūpena dhammaṃ desesi. Uttaro amatābhiseka sadisena satthuno hatthasamphassasañjātapasāda somanassatāya uḷāraṃ pītipāmojjaṃ paṭilabhitvā yathāparicitaṃ vipassanāmaggaṃ samārūḷho ñāṇassaparipākaṃ gatattā satthudesanā vilāsena maggapaṭipāṭiyā sabbakilese khepetvā chaḷabhiñño ahosi. Dhammaṃ sutvā tattha samāgatānaṃ devamanussānaṃ

[SL Page 054] [\x 54/]

Caturāsī'tipānasahassānaṃ dhammābhisamayo ahosī'ti vadanti. Uttaro pana chaḷabhiñño hutvā sūlato uṭṭhahitvā ākāse ṭhatvā pāṭihāriyaṃ dassesi mahājanā acchariyabbhutacittā jātā ahesuṃ tāvadevassa vano rundhi. So bhikkhūhi āvuso tādisaṃ dukkhaṃ anubhavanto kathaṃ tvaṃ vipassanaṃ anuyuñjituṃ sakkhī'ti puṭṭho pageva me āvuso saṃsāre ādīnavo saṅkhārāṇañcasabhāvo sudiṭṭho tasmāhaṃ tādisaṃ dukkhaṃ anubhavanto'pi asakkhiṃ vipassanaṃ vaḍḍhetvā visesaṃ adhigacchantu'ti āha. Athāparabhāge so bhikkhusaṅghamajjhe attano pubbacaritāpadānaṃ pakāsento imāgāthā abhāsi:-

Sumedho nāma sambuddho dvattiṃsavara lakkhaṇo,
Vivekakāmo sambuddho himavantamupāgami.

Ajjhogahetvā himavantaṃ aggo kāruṇikomuni,
Pallaṅkaṃ ābhuñjitvāna nisīdi purisuttamo.

Vijjādharo tadā āsiṃ antalikkhe caro ahaṃ,
Tisūlaṃ sukataṃ gayha gacchāmi ambare tadā.

Pabbatagge yathā aggi puṇṇamāseva candimā,
Vanaṃ obhāsate buddho sālarājāva phullito.

Vanaggā nikkhamitvāna buddharaṃsā vidhāvare,
Nalaggivaṇṇasaṃkāsā disvā cittaṃ pasādayiṃ.

Vicinaṃ addasaṃ pupphaṃ kaṇikāraṃ deva gandhikaṃ,
Tīṇi pupphāni ādāya buddhaseṭṭhaṃ apūjayiṃ.

Buddhassa ānubhāvena tīṇi pupphāni me tadā,
Uddhavaṇṭā addhopattā chāyaṃkubbanti satthuno.

Tena kammena sukatena cetanā paṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagañcahaṃ.

Tattha me sukataṃ vyamhaṃ kaṇikārī'ti ñāyati,
Saṭṭhiyojana mubbedhaṃ tiṃsa yojana vitthataṃ.

Sahassakhaṇḍaṃ satabheṇḍuṃ dhajālu haritāmayaṃ,
Sahassāni byuhāni vyamhe pāturahaṃsu me.

Sovaṇṇamayā maṇimayā lohitaṃka mayā'pi ca,
Phalikā'pi ca pallaṃkā yadicchakayadicchakā.

Mahārahaṃ ca sayanaṃ kulikaṃ vikatīyakaṃ,
Uddalomika ekantaṃ bimbohana samāyutaṃ.

Bhavanā nikkhamitvāna caranto deva cārikaṃ,
Yadā icchāmi gamanaṃ devasaṅgha purakkhato.

Pupphassa heṭṭhā tiṭṭhāmi uparicchadanaṃ mama,
Samantā yojana sataṃ kaṇikārehi chādita

[SL Page 055] [\x 55/]

Saṭṭhituriyasahassāni sāyaṃ pātaṃ upaṭṭhahuṃ,
Parivārenti maṃ niccaṃ rattindivamatanditā.

Tattha naccehi gītehi tālehi vāditehi ca,
Ramāmi khiḍḍāratiyā modāmi kāmakāmahaṃ.

Tattha bhutvā ca pītvā va modāmi tidase tadā,
Nārigaṇehi sahito modāmi vyamhamuttame.

Satānaṃ paṃcakkhattuṃ devarajjamakārayiṃ,
Satānaṃtīṇikkhattuṃ cakkavatti ahosahaṃ.

Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyā,
Bhavābhave saṃsaranto mahābhogaṃ labhāmahaṃ,

Bhoge me ūnatā natthi buddhapūjāyidaṃ phalaṃ,
Dveme bhave saṃsarāmī devatte atha mānuse.

Aññāṃ gatiṃ na jānāmi buddhapūjāyidaṃ phalaṃ,
Dveme kule pajāyāmi khattiyevā'pi brāhmaṇe.

Nīce kule na jānāmi buddhapūjāyidaṃ phalaṃ,
Hatthiyānaṃ assayānaṃ sivikaṃ sandamānikaṃ.

Labhāmi sabbame vetaṃ buddhapūjāyidaṃ phalaṃ,
Dāsigaṇaṃ dāsagaṇaṃ nāriyo ca alaṃkatā.

Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ,
Koseyya kambalīyāni khomakappāsikāni ca.

Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ,
Navavatthaṃ navaphalaṃ navaggarasa bhojanaṃ.

Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ,
Imaṃ khāda imaṃ bhuñja imamhi sayane saya.

Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ,
Sabbattha pūjito homi yaso accuggato mama.

Mahesakko sadāhomi abhejjapariso sadā,
Ñātīnaṃ uttamo homi buddhapūjāyidaṃ phalaṃ.

Sītaṃ uṇhaṃ na jānāmi pariḷāho na vijjati,
Atho cetasikaṃ dukkhaṃ hadaye me na vijjati.

Suvaṇṇa vaṇṇo hutvāna saṃsarāmi bhavābhave,
Vevaṇṇiyaṃ na jānāmi buddhapūjāyidaṃ phalaṃ.

Devalokā cavitvāna sukkamūlena codito,
Sāvatthiyaṃ pure jāto mahāsāḷesu aḍḍhake.

[SL Page 056] [\x 56/]

Pañcakāmaguṇe hitvā pabbajiṃ anagāriyaṃ,
Jātiyā sattavasso'haṃ arahattamapāpuṇiṃ.

Upasampādayī buddho guṇamaññāya cakkhumā,
Taruṇo'ca pūjanīyohaṃ buddhapūjāyidaṃ phalaṃ.

Dibbacakkhuṃ visuddhaṃ me samādhikusalo ahaṃ,
Abhiññāpāramippatto buddhapūjāyidaṃ phalaṃ.

Paṭisambhidā anuppatto iddhipādesu kovido,
Saddhamme pāramippatto buddhapūjāyidaṃ phalaṃ.

Tiṃsakappasahassamhi saṃbuddhamabhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

Svāgataṃ vata me āsi buddhaseṭṭhassa santikaṃ,
Tisso vijjā anuppatto kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ'ti.

Taṃ sutvā bahū kusalakammaparāyaṇā ahesuṃ.

Sahetakā pacchimikā'pi sattā pāpaṃ na sakkonti jahātumevaṃ, anicchamānehi janehi dukkhaṃ ārāva pāpaṃ parivajjanīyā'ti.

Uttarasāmaṇerassa vatthuṃ paṭhamaṃ.
---------------------

Kāvīrapaṭṭana vatthumhi ayamānupubbīkathā.

Jambudīpe kira coḷaraṭṭhe kāvīrapaṭṭanaṃ nāma ahosi. Tattha mahissarikā bahū micchādiṭṭhikā vasanti. Tatthekasmiṃ devālaye cittakammaṃ karonto ekasmiṃ phalake issarassa onamitvā vandanākāraṃ bhagavato rūpaṃ akaṃsu. Tasmiṃ samaye tattha bahu upāsakā taṃ devakulaṃ gantvā tattha tattha cittakammāni olokentā tasmiṃ phalake taṃ cittakammaṃ addasaṃsu. Disvāna te aho amhehi apassitabbaṃ passitaṃ sadevake loke samārake sabrahmakesassamaṇabrāhmaṇiyāpajāyaca aparimāṇesu cakkavālesu bhagavato uttarītaraṃ ṭhapetvā samasamo'pi natthi sakalehi satta nikāyehi vandanīyo pūjanīyo bhagavā ananurūpaṃ tassa etehi kataṃti rodantā paridevantā rājadvāraṃ gantvā ugghosesuṃ. Taṃ sutvā rājā te pakkosāpetvā kasmā tumhe ugghosethā'ti pucchi. Te evamāhaṃsu deva amhākaṃ bhagavā devātidevo sakkātisakko brahmātibrahmo meruva acalo sāgaro'ca gambhiro ākāso'va ananto paṭhavī'ca patthaṭo'ti ādihi bhagavato guṇaṃ vaṇṇesuṃ-tena vuttaṃ apadāne.

[SL Page 057] [\x 57/]

Battiṃsalakkhaṇadharo sunakkhattova candimā,
Anubyañja sampanno sālarājāva phullito.

Rāsijālaparikkhitto dittova kaṇakācalo,
Byāmappabhāparivuto sataraṃsi divākaro.

Soṇṇānano jinavaro samaṇīva siluccayo,
Karuṇāpuṇṇahadayo vivaṭṭo viya sāgaro.

Lokavissuta kittīca siṇerū'ca naguttamo,
Yasasāvitato dhīro ākāsa sadiso muni.

Asaṅgacitto sabbattha anilo viya nāyako,
Patiṭṭhaṃ sabbabhūtānaṃ mahīva muni suttamo.

Anupalitto lokena toyena padumaṃ yathā,
Kuvādagacchadahano aggikkhandhova sobhati.

Agado viya sabbattha kilesavisanāsako,
Gandhamādana selo'va guṇagandha vibhusito.

Guṇānaṃ ākaro dhīro ratanānaṃva sāgaro,
Sindhuva vanarājīnaṃ kilesamala hārako.

Vijayīva mahāyodho mārasenappamaddano,
Cakkavattīva so rājā bojjhaṅgaratanissaro.

Magābhisakkasaṅkāso dosavyādhitikicchako,
Sallakatto yathā vejjo diṭṭhigaṇḍa viphālako.

Satthā no bhagavā deva mahābrahmehi vandito,
Devindasurasiddhehi vandanīyo sadādarā.
Sabbesu cakkavāḷesu ye aggā ye ca pūjito,
Tesamaggo mahārāja bhagavā no patāpavā'ti.

Ayuttaṃ deva devakulehi kataṃti āhaṃsu. Taṃ sutvā rājā te sabbe'pi manussā attano attano devatānaṃ mahantabhāvaṃ kathenti tumhākaṃ pana satthuno mahantabhāvaṃ kathaṃ amhātaṃ jānāpethāti. Upāsakā na garu tvaṃ mahārāja phalakaṃ āharāpetvā suddhavatthena veṭhetvā taṃ attano muddikāya lañjitvā surakkhitasugopite ekasmiṃ devakule ṭhapetvā sattāhaccayena āharāpetvā taṃ oloketha. Tadā no satthuno mahantānubhāvaṃ jānāthā'ti āhaṃsu. Atha rājā nesaṃ vuttaniyāmene'va kārāpetvā anto devakule ṭhapetvā sabbadvārāni pidahitvā lañchetvā rakkheyyāthā'ti niyojesi. Tato te upāsakā sabbe sannipatitvā sattāhaṃ dānaṃ dentā sīlaṃ rakkhantā uposathakammaṃ karontā sabbasattesu mettiṃ bhāventā sabbasattānaṃ attanā katapuññesu pattiṃ dentā tiṇṇaṃ

[SL Page 058] [\x 58/]

Ratanānaṃ pūjaṃ karontā evaṃ ugghosesuṃ. Amhākaṃ katakusalanissandena loke mahiddhikā mahānubhāvā sabbe devāca lokaṃ pālentā cattāro mahārājāca amhākaṃ satthuno upaṭṭhāya ṭhitabhāvaṃ dassentū'ti saccakiriyaṃ akaṃsu. Atha tesaṃ puññānubhāvena tasmiṃ khaṇe sakkassa devarañño paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi, tato so manussalokaṃ olokento micchādiṭṭhīhi kataṃ taṃ vippakāraṃ disvā saṃviggo āgantvā issaraṃ bhagavato pāde vanditvā sayitākāraṃ katvā taṃ pavattiṃ upāsakānaṃ kathetvā sakaṭṭhānameva agamāsi-tato sattame divase pātova te sabbe'pi rañño santikaṃ gantvā vanditvā evamāhaṃsu. Deva issaro amhākaṃ bhagavato pāde sirasā vanditvā nipanno'ti. Atha rājā tesaṃ kathaṃ sutvā nagare bheriṃ carāpetvā mahājane sannipātetvā tehi parivuto devakulaṃ gantvā lañchaṃ bhindāpetvā dvāraṃ vivaritvā phalakaṃ āhārāpetvā veṭhitasāvake mocāpesi. Atha rājāca mahājano ca taṃ mahantaṃ pāṭihāriyaṃ disvā micchādiṭṭhiṃ pahāya sabbe satthuno saraṇamagamaṃsu atha rājā taṃ devakulaṃ bhindāpetvā mahantaṃ ramaṇīyaṃ vihāraṃ kārāpetvā yāvajīvaṃ puññakammaṃ katvā devaloke nibbatti.

Anabbhutaṃ satthu dharīyamāne karonti disvā kusalāni iddhiṃ,
Yetaṃ muninde parinibbutamhi karonti puññāni mahabbhutaṃte'ti.

Kāvīrapaṭṭana vatthuṃ paṃcamaṃ.
-------------------

Coraghātaka vatthumhi ayamānupubbīkathā.

Ekasmiṃ kira samaye amhākaṃ bhagavā sāvatthiyaṃ upanissāya jetavane viharati dhammadesanāya mahājanassa saggamokkhasampadaṃ dadamāno-tasmiṃ samaye pañcasatā corā aṭavito nagaraṃ āgantvā rattibhāge corakammaṃ katvā tena puttadāre posenti-athekadivasaṃ corā cora kammatthāya nagaraṃ pavisantā nagaradvāre ekaṃ dukkhitaṃ janapadamanussaṃ passitvā hamho kattha vasatī'ti pucchaṃsu. So attano janapadavāsibhāvaṃ pakāsesi athassa te kasmā bho iminā dukkhavāsena vasissasi ehi amhehi saddhiṃ corakammaṃ karonto vatthālaṃkārasampanno puttadāraṃ posehi. Iminā kapaṇavāsena navasāti āhaṃsu. So panime yuttaṃ kathettīti tesaṃ vacanaṃ sampaṭicchi. Atha te evaṃ sati amhehi saddhiṃ āgacchāhi'ti vatvā naṃ gahetvā anto nagaraṃ paviṭṭhā tattha tattha vilumpantā corakammaṃ akaṃsu. Tadā jānapadiko laddhavibhavo imameva carataraṃti tehi saddhiṃ corakammaṃ karontā jīvikaṃ kappesi. Athekadivasaṃ rājapurisā katakamme te sabbeva gahetvā pacchābāhaṃ gāḷhaṃ bandhitvā kosalarañño dassesuṃ. Rājā te disvā evamāha. Bhaṇe tumhākaṃ antare yo etesaṃ

[SL Page 059] [\x 59/]

Māretvā jīvitakkhayaṃ pāpessati tassa jīvitadānaṃ dammi'ti taṃ sutvā te corā sabbe aññamañña ñātisuhada sambandhabhāvena taṃ na icchiṃsu. So pana janapadavāsī masusso ahamete sabbe māressāmī'ti rañño vatvā tenānuññāto te sabbe māresi-taṃ disvā tuṭṭho rājā tassa coraghātakammaṃ adāsi. So core ca vajjhappatte ca mārento pañcavīsati vassāni vasanto aparabhāge mahallako ahosi. Atha so mandabalattā katipaya pahāreṇāpi coraṃ māretuṃ na sakkoti rājā taṃ ñatvā aññassa coraghātakammaṃ adāsi. Atha so coraghātakammaṃ parihīno attano gehe vasati tadā aññataro manusso mantaṃ parivattetvā nāsāvātena manussamāraṇakamantaṃ jānāti. Tathāhi hatthapāda kaṇṇanāsasīsādisu yaṃ kiñci chejja bhejjaṃ kattukāmo mantaṃ parivattetvā nāsāvātaṃ vissajjeti. Taṃ taṃ ṭhānaṃ chijjati. Bhijjati. Evaṃ mahānubhāvo so manto. Atha so taṃ purisaṃ upaṭṭhahitvā mantaṃ labhitvā raññe sāsanaṃ pesesi. Ahaṃ ito pubbe mahallakattā corānaṃ hatthapādādayo dukkhena chejja bhejjaṃ karomi. Māretabbe pi dukkhena māremi. Idāni panāhaṃ tathā na karomi. Mama mantānubhāvena chejjabhejjakammaṃ karissāmī'ti. Rājā taṃ sāsanaṃ sutvā sādhu'ti taṃ pakkosāpetvā ṭhānantaraṃ tasse'va pākatikamakāsi so tato paṭṭhāya taṃ kammaṃ karonto puna pañcavassāni atikkāmesi. So mahallako khīṇāyuko drabbalo maraṇamaṃcaparāyano hutvā maraṇavedanā drakkhena mahantena bhayānakena saddena vissaraṃ viravanto nimīlitena cakkhunā bhayānakaṃ narakaggijālāpajjalanta ayakūṭamuggaradhare nirayapāle ca passanto nipanno hoti. Tato tassa paṭivissakagehe manussā tassa bhayānaka saddasavaṇena gehaṃ chaḍḍetvā palāyiṃsu. Tasmiṃ kira divase mahāsāriputtatthero dibbacakkhunā lokaṃ olokento taṃ coraghātakaṃ tadahevakālaṃ katvā niraye nibbattamānaṃ disvā mayi tattha gate panesa mayi pasādena sagge nibbattatī'ti ñatvā ajja mayā tassānuggahaṃ kātuṃ vaṭṭatī'ti pubbaṇhasamayaṃ nivāsetvā tassa gharadvāra magamāsi. Atha so theraṃ disvā kuddho kopena taṭataṭāya māna deho ajja taṃ vijjhitvā phāletvā māressāmī'ti nipanno mantaṃ parivattetvā nāsāvātaṃ vissajjesi. Thero tasmiṃ khaṇe nirodhasamāpanno nirodhāvuṭṭhāya suriyo viya virocamāno aṭṭhāsi atha so therassa tayo vāre tatheva katvā kiñci kātuṃ asakkonto ativiya vimhita citto therecittaṃ pasādetvā attano paṭiyattaṃ pāyāsaṃ therassa dāpesi. Thero maṅgalaṃ vaḍḍhetvā vihārameva agamāsi. Coraghātako therassa dinnadānaṃ

[SL Page 060] [\x 60/]

Anussaranto tasmiṃ khaṇe kālaṃ katvā sagge nibbatti. Aho vītarāgānaṃ buddhaputtānaṃ ānubhāvo evaṃ narake nibbattamāno'pissa balena sagge nibbatto'ti tathāhi.

Dānaṃ tāṇaṃ manussānaṃ dānaṃ duggati vāraṇaṃ,
Dānaṃ saggassa sopānaṃ dānaṃ santikaraṃ paraṃ.

Icchiticchita dānena dānaṃ cintāmaṇīviya,
Kapparukkho'va sattānaṃ dānaṃ bhaddaghaṭo viya.

Sīlavantassa dānena cakkavatti siriṃ pi ca,
Labhanti sakkasampattiṃ tathā lokuttaraṃ sukhaṃ.

Pāpakammesu nīrato ṭhitoyaṃ narakāvane,
Sāriputtassa therissa piṇḍapātassa vāhasā.

Apāyaṃ parivajjetvā nekadukkhasamākulaṃ,
Deva saṅghaparibbūḷho gato devapuraṃ varaṃ.

Tasmā sukhette saddhāya detha dānāni kāmalaṃ,
Dānaṃ dentehi sīlampi pālanaṃ vā'ti sundaranti.

Atha bhikkhū dhammasabhāyaṃ sannipatitvā nisinnā bhagavantaṃ pucchiṃsu. Kiṃ bhante so pāpo catusu apāyesu katarasmiṃ nibbattoti. Atha satthā ajjesa bhikkhave sāriputtassa dinnadānānubhāvena devaloke nibbatto tasseva nissandena anāgate pacceka buddho bhavissatī'ti vyākāsīti.

Bho sāriputte nihitappadānaṃ khaṇena pāpeti hi saggamaggaṃ tasmā sukhettesu dadātha dānaṃ kāmattha ve saggamokkhaṃ parattha.

Coraghātaka vatthuṃ chaṭṭhamaṃ.
-------------------

Saddhopāsakassa vatthumhi ayamānupubbīkathā.

Atīte kira kassapadasabalassa kāle eko puriso saddho ratanattayesu pasanno ucchuyantakammena jīvikaṃ kappento paṭivasati atha so ekaṃ gilānabhikkhuṃ disvā tassa uḷuṃkamattaṃ sappiṃ adāsi. Tathevekassa bhikkhussa ekaṃ guḷapiṇḍaṃ adāsi. Athāparasmiṃ divase ekaṃ jātajjhattaṃ sunakhaṃ disvā tassa bhattapiṇḍena saṅgahamakaṃsi. Athekassa iṇaṭṭhakassa ekaṃ kahāpaṇaṃ adāsi athekadivasaṃ dhammaṃ suṇamāṇo dhammadesakassa bhikkhussa sāṭakaṃ pūjesi. So ettakaṃ puññakammaṃ katvā bhavesu caramāno'haṃ samuddapabbatādīsu'pi yaṃ yaṃ icchāmi taṃ taṃ samijjhatūti. Patthanaṃ akāsi. So aparabhāge kālaṃkatvā teheva kusalamūlehi suttappabuddho viya devaloke nibbattitvā tattha mahantaṃ dibbasampattiṃ anubhavitvā tato cuto amhākaṃ bhagavato kāle sāvatthiyaṃ mahaddhane mahāsālakule nibbattitvā tato so

7

[SL Page 061] [\x 61/]

Viññūtaṃ patto kālena kālaṃ dhammaṃ suṇanto ghārāvāse ādinavaṃ pabbajjāyaca ānisaṃsaṃ sutvā pabbajito nacireneva arahattaṃ pāpuṇi. So aparabhāge satthāraṃ vanditvā pañcasatabhikkhu parivāro ugganagaraṃ agamāsi. Tattha seṭṭhino bhariyā saddhā ahosi. Pasannā sā theraṃ pañcahi bhikkhusatehi saddhiṃ bhikkhāya carantaṃ disvā turita turitā gantvā therassa pattaṃ gahetvā saddhiṃ pañcasatehi bhikkhuhi bhojetvā theraṃ tattha nibaddhavāsatthaṃ yācitvā pañcasatakūṭāgarāni kārāpetvā alaṃkaritvā pañcasata bhikkhu tattha vāsenti nibaddhaṃ catupaccayehi upaṭṭhānamakāsi. Tato thero taṃ pañcasu sīlesu patiṭṭhāpetvā tattha yathābhirantaṃ viharitvā aññattha gantukāmo anupubbena paṭṭanagāmaṃ agamāsi. Tattha vasitvā tato nāvaṃ abhiruyha pañcasatabhikkhuhi parivuto samuddapiṭṭhena gacchati. Samuddaṃ tarantassa tassa sāgaramajjhe udaravāto samuṭṭhahitvā pīleti. Taṃ disvā bhikkhu bhante idaṃ pubbekena vūpasamessatī'ti pucchiṃsu. Thero pubbe me āvuso uluṃkamatte sappipīte rogo vūpasammatīti āha. Bhikkhu bhante samuddapiṭṭhe kathaṃ sappiṃ labhissāma adhivāsethā'ti ahaṃsu. Taṃ sutvā thero na no āyasmantā sappidullabhā mama pattaṃ gahetvā samuddodakaṃ uddharitvā ānethā'ti vutte bhikkhu tathā akaṃsu. Uddhaṭamattamevataṃ udakaṃ parivattetvā sappi ahosi. Atha bhikkhu taṃ disvā acchariyabbhutacittā jātā therassa sappiṃ upanāmesuṃ therena sappinā pītamatte so ābādho vūpasami. Athassa bhikkhūhi kimetaṃ bhante acchariyaṃ na no ito pubbe evarūpaṃ diṭṭhapubbaṃ'ti vutte thero tena hi katapuññānaṃ puññavipākaṃ passissāmī'ti vatvā samuddaṃ olokesi. Idaṃ sappi hotūti. Athassa cakkhupathe samudde sabbodakaṃ parivattetvā sappi ahosi. Athassa bhikkhu abbhutacittā aññampi īdisaṃ puññaṃ atthi bhantetī'ti pucchiṃsu. Tato thero tenahi passatāyasmantā mama puññanti vatvaṃ samantā tattha tattha ghanasela pabbate olokesi. Sabbāni tāni guḷapiṇḍāni ahesuṃ. Tato cakkhupathe samantā bhatta bhājanāni dassesi savyañjanaṃ sopākaraṇaṃ. Tato himavantaṃ olokesi. Sabbaṃ taṃ suvaṇṇamayaṃ ahosi. Athābhimukhaṭṭhāne mahantaṃ vanasaṇḍaṃ olokesi. Sakalavanasaṇḍaṃ nānāvirāga vatthehi sañjannaṃ ahosi. Bhikkhu taṃ taṃ pāṭihāriyaṃ disvā atīva vimbhitā bhante kena te puññakammena etādisāni pāṭihāriyāni bhavissantī'ti pucchiṃsu. Thero kassapadasabalassa kāle attanā kataṃ sabbaṃ taṃ kusalaṃ pakāsesi. Tenettha:-

[SL Page 062] [\x 62/]

Imasmiṃ bhaddikekappe kassapo nāma nāyako,
Sabbalokahitthāya loke uppajji cakkhumā.

Tadāhaṃ ucchuyantamhi niyutto guḷakārako,
Tena kammena jīvāmi posentā puttadārake.

Kilantindururiraya maddakkhiṃ bhikkhuṃ rogāturaṃ tadā, bhikkhācārakavattena ghatamattamupāgataṃ.

Uluṅkamattaṃ sappissa adadaṃ tassa bhikkhuno,
Saddahanto dānaphalaṃ dayāyudaggamānaso.

Tena kammena saṃsāre saṃsaranto bhavābhave,
Yatthicchāmi ghataṃ tattha uppajjati anappakaṃ.

Icchāmahaṃ samuddasmiṃ jalampi ghatamattano,
Taṃ taṃ sabbaṃ ghataṃ hoti ghatadānassidaṃ phalaṃ.
Suṇātha mayhā aññampi puññakammaṃ manoramaṃ,
Tadā disvānahaṃ bhikkhuṃ rogenaparipīḷitaṃ.

Guḷapiṇḍaṃ gahetvāna patte tassa samākiriṃ,
Tena so sukhito āsi rogaṃ vyapagataṃ tadā.

Tena me guḷa dānena saṃsaraṃ devamānuso,
Yatthatthosmi gulenāhaṃ tattha taṃ sulabhaṃ mama.

Selā ca vipulā mayhaṃ honti cittānuvattakā,
Mahantaguḷapiṇḍāva guḷa dāne idaṃ phalaṃ.

Athāpi me kataṃ puññaṃ suṇātha sādhu bhikkhavo,
Chātajjhattaṃ phandamānaṃ disvāna sunakhaṃ tadā.

Bhatta piṇḍena taṅgaṇhiṃ tampi dānaṃ phalāvahaṃ,
Tato paṭṭhāya nāhosi antapānena ūnatā.

Sulabhannapāno sukhito ahosiṃ jāti jātiyaṃ,
Ajjāpi yadi gacchāmi bhojanena payojanaṃ.

Cakkhupathe samantā me jāyantukkhaliyo bahu,
Athā parampi kusalaṃ akāsiṃ taṃ suṇātha me.

Iṇaṭṭhakassaposassa adāsekaṃ kahāpaṇaṃ,
Tena me puññakammena anomabhava sampadaṃ.

Pacuraṃ jātarūpañca labhāmi jāti jātiyaṃ,
Savajja dhanakāmo'haṃ ghanasele'pi pabbato.

Hoti hemamayaṃ sabbaṃ iṇato mocane phalaṃ,
Aññampi mama puññaṃ bho suṇātha sutisobhaṇaṃ.

Kassapassa bhagavato sāsanekaṃ bahussutaṃ,
Desentaṃ munino dhammaṃ sutvā pīṇita mānaso.
Pūjesi sāṭakaṃ mayhaṃ dhammassa dhammasāmino.

Tenāhaṃ puññakammena saṃsaraṃ devamānuse,
Labhāmi pacuraṃ vatthaṃ yaṃ lokasmiṃ vara paraṃ.

[SL Page 063] [\x 63/]

Icchāmānopahaṃ ajja himavantampi pabbataṃ,
Nānāvirāgavatthehi chādayissaṃ samantato.

Sace icchāmi ajjeva vatthenacchādayāmi te,
Jantavo catudīpasmiṃ vatthadānassidaṃ phalaṃ.

Etesaṃ puññakammānaṃ vāhasā kāmabhūmiyaṃ,
Sampattimanubhutvāna sāvatthipuramuttame.

Jāto kule mahābhoge vuddhippatto sukhe ṭhito,
Tassa dhammaṃ suṇitvāna pabbajitvāna sāsane.

Lokuttaraṃ aggarasaṃ bhuñjanto munivāhasā,
Kilese pajahitvāna arahattama pāpuṇiṃ.

Kusalā nāvamantabbaṃ khuddakaṃ'ti kadācipi,
Anantaphaladaṃ hoti nibbāṇampi dadāti taṃ.

Athassa dhammadesanaṃ sutvā bhikkhū ca mahajano ca dānādi kusalakammaṃ katvā yebhuyyena saggaparāyanā ahesuṃti.

Manopasādena'pi appapuññaṃ evaṃ mahantaṃ bhavatī'ti ñatvā,
Mā appapuññanti pamajjathamho sarātha deviṃ idha lājadāyiṃ.

Saddhopāsakassa vatthuṃ sattamaṃ.
---------------------

Kapaṇassa vatthumhi ayamānupubbīkathā.

Amhākaṃ bhagavatī parinibbute bārāṇasīnagaravāsī eko duggata puriso paragehe bhatiṃ katvā jīvikaṃ kappeti tasmiṃ samaye nagaravāsino yebhuyyena tasmiṃ tasmiṃ ṭhāne maṇḍapādayo kārāpetvā mahādānaṃ dentī taṃ disvā duggato evaṃ cintesi. Ahaṃ pubbe akatapuññattā paragehe bhatiṃ katvā kicchena kasireṇa jīvāmi. Nivāsanapāru panampi vāsaṭṭhāna mattampi dukkhato labhāmi. Idāni buddhuppādo vattati bhikkhusaṅgho'pi. Sabbe ime dānaṃ datvā saggamaggaṃ sedhenti mayā'pi dānaṃ dātuṃ vaṭṭati. Esame dīgharattaṃ hitāya sukhāya bhavissati api ca mayhaṃ taṇḍulanālimattampi natthi akataviriyena taṃ matthakaṃ pāpetuṃ na sakkā etadatthāyāhaṃ uyyogaṃ katvā dānaṃ dassāmī'ti cintetvā tato paṭṭhāya bhatiṃ pariyesamāne gantvā tattha tattha bhati katvā laddha nivāpe ca bhikkhācariyāya laddhatilataṇḍulādayo ca ekattha saṃharitvā manusse samādāpetvā tasmiṃ maṇḍapaṃ kārāpetvā vanakusumādīhi taṃ alaṅkaritvā bhikkhū nimantetvā maṇḍape nisīdāpetvā sabbesaṃ pāyāsaṃ paṭisādetvā bhojesi. Atha so maraṇakāle attanā kataṃ tā dānavaraṃ anussari. So tena kusalakammena suttappabuddho viya devaloke nibbatti. Tasmā

[SL Page 064] [\x 64/]

Tena katapuññānurūpaṃ mahantaṃ kaṇakavimānaṃ nibbatti. Samantā tigāvutaṭṭhane devatā nānāvidhāni turiyāni gahetvā upahāraṃ karonti. Niccaṃ devaccharāsahassaṃ taṃ parivāretvā tiṭṭhanti. Evaṃ so mahantaṃ sampattiṃ anubhavati. Athekadivasaṃ suvaṇṇaselavihāravāsī mahāsaṅgharakkhitatthero patta paṭisambhido devacārikaṃ caramāno taṃ devaputtaṃ anūpamāya devasampattiyā virocamānaṃ disvā upasaṅkamma ṭhito tena katakammaṃ pucchi. So pi'ssa yathā bhūtaṃ vyākāsi. Tenettha:-

Sabbasovaṇṇayo āsi sāpādo ratanāmayo,
Soṇṇasiṅgasatākiṇṇo duddikkho ca pabhassaro.

Kūṭāgārasatākiṇṇo soṇṇamālasamākule,
Muttākalāpā lambanti tattha tattha manoramā.

Nekagabbhasatākiṇṇo sayanāsanamaṇḍito,
Vibhatto sabbabhāgehi puññavaḍḍhakinā kato.

Naccanti pamadā tattha bherimaṇḍalamajjhagā,
Gāyanti kāci kīḷanti vādenti kāci tantiyo.

Tato tigāvute ṭhāne pāsādassa samantato,
Sahaccharā devaputtā gahetvā ātatādayo.

Modanti parivāretvā naccagītādinā sadā,
Ullaṅghanti ca selenti silāghanti samantato.

Evaṃ mahiddhiko'dāni tuvaṃ cando'va bhāsasi,
Pucchāmi taṃ devaputtaṃ kiṃ kammamakarī purā.

Devaputto āha:-

Ahosiṃ duggato pubbe bārāṇasi puruttame,
Dānaṃ denti narā tattha nimantetvā na bhikkhavo

Jīvanto bhatiyā sohaṃ dānaṃ dente mahājane,
Tuṭṭhahaṭṭhe pamudite evaṃ cintesahaṃ tadā.

Sampannavatthālaṅkārā dānaṃ denti ime janā,
Paratthapi pahaṭṭhāva sampattimanubhonti te.

Buddhuppādo ayaṃ dāni dhammo loke pavattati,
Susalādāni vattanti dakkhiṇeyyā jinorasā.

Avaṭṭhito ca saṃsāro apāyā khalu pūritā,
Kalyāṇavimukhā sattā kāmaṃ gacchanti duggatiṃ.

Idāni dukkhito hutvā jīvāmi kasirenahaṃ,
Daliddo kapaṇo dīno appabhogo anāḷhiyo.

[SL Page 065] [\x 65/]

Idāni bījaṃ ropemi sukhette sādhusammate,
Appeva nāma tenā'haṃ parattha sukhito siyā.

Inicintiya bhikkhitvā bhatiṃ katvāna nekadhā,
Maṇḍapaṃ tattha kāretvā nimantetvāna bhikkhavo.

Āyāsena adāsāhaṃ pāyāsaṃ amatāya so,
Tena kammavipākena devaloke manorame.

Jātomhi dibbakāmehi modamāno anekadhā,
Dīghāyuko vaṇṇavanto tejasī ca ahosahaṃ'ti.

Evaṃ devaputto attanā katapuññatammaṃ vitthārena kathesi. Theropi manussalokaṃ āgantvā manussānaṃ attanā paccakkhato diṭṭha dibbasampattiṃ pakāsesi. Taṃ sutvā mahājano kusalakammaṃ katvā yebhuyyena sagge nibbattito'ti.

Anāḷhiyo duggatadīnako'pi dānaṃ dadanto dhi gato visesaṃ, saggāpavaggaṃ yadi patthayavho hantvāna maccheramalaṃ dadāthā'ti.

Kapaṇassa vatthu aṭṭhamaṃ.
---------------

Devaputtassa vatthumhi ayamānupubbīkathā.

Ito pubbe nāradassa kira sammāsambuddhassakāle ayaṃ dīpo aññatarena nāmena pākaṭo ahosi. So panekasmiṃ kāle dubbhikkho ahosi dussasso mahāchātaka bhayaṃ satte pīḷeti tasmiṃ samaye nāradassa bhagavato eko sāsaniko sāvako aññatarasmiṃ gāme piṇḍāya caritvā yathā dhotapattova nikkhami athaññatarasmiṃ gehe manussā ekaṃ taṇḍulanāliṃ poṭṭalikāya bandhitvā udakepapikkhitvā pacitvā udakaṃ gahetvā pivantā jīvanti. Tadā theraṃ disvā vanditvā pattaṃ gahetvā tena taṇḍulena bhattā pacitvā patte pakkhipitvā therassa adaṃsu-atha tesaṃ saddhābalena taṃ ukkhaliṃ bhattena paripuṇṇaṃ ahosi. Te taṃ abbhutaṃ disvā ayyassa dinnadāne vipāko ajjeva no diṭṭhoti somanassa jātā mahājanaṃ sannipātetvā te bhattaṃ bhojetvā pacchā sayaṃ bhuñjiṃsu, bhattassa gahita gahitaṭṭhānaṃ purate'va, tato paṭṭhāya te sampattamahājanassa dānaṃ dadantā āyupariyosāne devaloke nibbattiṃsu=atha so thero bhattaṃ ādāya gantvā aññatarasmiṃ rukkhamūle nisīditvā bhuñjitumārabhi-tasmiṃ kira rukkhe nibbatto eko devaputto āhārena kīlanto bhuñjamānaṃ theraṃ disvā attabhāvaṃ vijahitvā mahallakavesena tassa samīpe aṭṭhāsi-thero anāvajjitvā va bhuñjati, devaputto carimālopaṃ ṭhapetvā bhuttakāle ukkāsitvā attānaṃ ṭhitabhāvaṃ jānāpesi, thero taṃ disvā vippaṭisārīhutvā carimaṃ bhattapiṇḍaṃ tassa hatthe ṭhapesi, tato so bhattapiṇḍaṃ gahetvā

[SL Page 066] [\x 66/]

Ṭhito cintesi. Ito kira mayā pubbe samaṇabrāhmaṇānaṃ vā kapaṇaddhikānaṃ vā antamaso kākasuṇakhādīnampi āhāraṃ adinnapubbaṃ bhavissati tenevā'haṃ devo hutvāpi bhattaṃ na labhāmi handāhaṃ imaṃ bhattapiṇḍaṃ therasseva dassāmi taṃ me bhavissati dīgharattaṃ hitāya sukhāyacā'ti evañca pana cintetvā bhattapiṇḍe āsaṃ pahāya theraṃ upasaṅkamma sāmī dāsassa vo alaṃ idha lokena saṅghahaṃ paralokena me saṅgahaṃ karothā'ti vatvā tassa patte okiri athassa bhattapiṇḍaṃ patte patitamatte ye'va tigāvutaṭṭhāne dibbamayāni bhattabhājanāni paññāyiṃsu, devaputto theraṃ pañcapatiṭṭhitena vanditvā tato dibbabhojanaṃ gahetvā paṭhamaṃ dānaṃ datvā pacchā sayaṃ bhuñji-tato devaputto dutiyadivasato paṭṭhāya therassa ca sampattamahājanassa ca mahādānaṃ dento āyupariyosāne devaloke nibbattitvā chasu kāmasaggesu aparāparaṃ dibbasampatti manubhavamāno padumuttarassa bhagavato kāle tato cuto bārāṇasiyaṃ anekavibhavassa micchādiṭṭhikassa kuṭumbikassa gehe nibbatti devoti'ssa nāmaṃ akaṃsu aparabhāge viññutaṃ pattassa tassa mātāpitaro kālamakaṃsu. So suvaṇṇamaṇimuttādi bharitakoṭṭhāgārādayo oloketvā mama mātāpitaro micchādiṭṭhikattā ito dānādikiṃci kammaṃ akaritvā paralokaṃ gacchantā kākanikamatta'mpi agahetvā gatā, ahaṃ pana taṃ gahetvā'ca gamissāmi'ti sanniṭṭhānaṃ katvā bheriṃ carāpetvā kapaṇaddhikava nibbake sannipātetvā sattāhabbhantare sabbaṃ sāpateyyaṃ dānamukhena datvā araññaṃ pavisitvā isippabbajjaṃ pabbajitvā kasiṇaparikammaṃ katvā pañcābhiññā aṭṭhasamāpattiyo nibbattetvā ākāsacārī ahosi-atha tasmiṃ samaye padumuttaro nāma bhagavā haṃsavatī nagare paṭivasanto devabrahmādi parivuto catusaccapaṭisaṃyuttaṃ dhammaṃ desento nisinno hoti tadā so tāpaso ākāsena gacchanto mahājanasamāgamaṃ ca bhagavato sarīrato nikkhanta chabbaṇṇaraṃsiyo ca disvā kimetaṃ'ti vimhito ākāsaṃ otaritvā mahatiyā buddhaliḷhāya nisīditvā dhammaṃ desentaṃ bhagavantaṃ disvā pasannamānaso parisantare nisinno dhammaṃ sutvā bhagavantaṃ vanditvā attano assamameva agamāsi-atha so tattha yāvatāyukaṃ ṭhatvā āyupariyosāne tāvatiṃsabhavane nibbatto tiṃsakappe dibbasampatti manubhavanto chasu kāmasaggesu aparāpariyavasena saṃsari, ekapaññāsa attabhāvesakko devarājā ahosi ekavīsati attabhāve cakkavatti hutvā manussasampatti manubhavitvā imasmiṃ buddhuppāde bhagavati parinibbute sāvatthiyaṃ aññatarasmiṃ kulagehe nibbattitvā sattavassiko

[SL Page 067] [\x 67/]

Ekaṃ bhikkhuṃ dhammaṃ desentaṃ addasa disvā taṃ upasaṅkamitvā dhammaṃ sutvā aniccasaññaṃ paṭilabhitvā tattha nisinto va arahattaṃ pāpuṇi tato so pattapaṭisambhido attanā katapuññakammaṃ olokento taṃ pubbacariyaṃ bhikkhunaṃ majjhe pakāsento āha-tasmā:-

Nārado kira sambuddho pubbe āsi naruttamo,
Lokaṃ dukkhā pamocento dadanto amataṃ padaṃ.

Tasmiṃ tu samaye tassa sāvako chinnabandhano,
Bhikkhitvā dīpake laddha māhāraṃ paribhuñjituṃ.

Rukkhamūlamupāgañji tatthā'siṃ rukkhadevatā,
Bubhukkhitā udikkhanti aṭṭhāsiṃ tassa santike.

Adāsi me bhattapiṇḍaṃ karuṇāpūritantaro,
Gahetvāna ṭhito piṇḍaṃ sahamāno khudaṃ tadā,

Adinnattā mayā pubbe kiñci'dānaṃ supesale,
Jighacchā pīḷito homī jāto'pi deva yoniyaṃ,

Ajja khettaṃ suladdhaṃ me deyyadhammo'pi vijjati,
Bījamettha ca ropemi bhavato parimuttiyā.

Iti cintiya vanditvā sāmī vo dāsiyā alaṃ,
Saṅgahaṃ idha lokasmiṃ karotha pāralokikaṃ.

Iti vatvā adāsā'haṃ bhuñji so'pi dayāparo,
Tenā'haṃ puññakammena sudhannamalabhiṃ khaṇe.

Tato cuto chadevesu vindanto mahatiṃ siriṃ,
Cirakālaṃ vasiṃ tattha devīddhīhi samaṅgitā.

Satasahasse ito kappe padumuttara nāmako,
Uppajji lokanayano dhammarājā tathāgato.

Mahiddhiko tadā āsiṃ tāpaso kānana vane,
Sampattapañcābhiñño ākāsena carāmahaṃ.

Tadākāsena gacchanto ramme haṃsavati pure,
Buddha raṃsi parikkhittaṃ ketumālā vilāsitaṃ.

Deva saṅgha paribbūḷhaṃ desentaṃ addasaṃ jinaṃ,
So taṃ disvāna nabhasā ṭhito'haṃ parisantare.

Dhammaṃ sutvā udaggo'haṃ kālaṃ katvāna satthuno,
Tato cutopapannosmi tāvatiṃse manorame.

Tiṃsakappa sahassāni caranto devamānuse,
Duggatiṃ nābhi jānāmi labhāmi vipulaṃ sukhaṃ.
Ekapaññāsatikkhattuṃ devarajjamakārayiṃ,
Athekavisatikkhattuṃ cakkavatti ahosahaṃ.

Padesa rajjaṃ kāsāhaṃ bahukkhattuṃ tahiṃ tahiṃ,
Imasmiṃ bhaddake kappe nibbutesu tathāgato.

[SL Page 068] [\x 68/]

Vodito puññakammena sāvatthi puramuttame,
Uppajjitvā kule seṭṭhe jātiyā sattavassiko.

Sutvā dhammaṃ kathentassa bhikkhussaññatarassa'haṃ,
Bhavassantaṃ karitvāna arahattamapāpuṇiṃ.

Sudinnaṃ me tadā dānaṃ sussutaṃ dhammamuttamaṃ,
Dukkhassantaṃ akā'sā'haṃ tassa kammassa vāhasā'ti.

Evaṃ ca pana vatvā bahūjano kusalakamme niyojesīti.
Dānena'pevaṃ carimāya piṇḍiyā savaṇāya dhammassa muhuttakena, labhanti sattā tividhampi sampadaṃ phalaṃ vade ko bahudāyakassa bho.

Devaputtassa vatthuṃ navamaṃ.
-----------------

Sīvalittherassa vatthumhi ayamānupubbīkathā.

Ito kira kappasatasahassa matthake padumuttaro nāmasatthā loke udapādi. Dhammadesanāya satte amatamahā nibbāṇaṃ pāpento-tasmiṃ samaye bhagavā haṃsavatiyaṃ sarājikāya parisāya majjhe ekaṃ bhikkhuṃ lābhīnaṃ aggaṭṭhāne ṭhapesī tadā rājā taṃ disvā taṃ ṭhānaṃ kāmayamāno buddhapamukhassa saṅghassa mahādānaṃ datvā bhagavato pādamūle sirasā nipajji. Tadāssa bhagavā anāgate gotamassa bhagavato sāsane taṃ ṭhānaṃ labhissasī ti vatvā vyākāsi-taṃ sutvā mudito rājā puññāni katvā devaloke nibbatti tato aparabhāge bārāṇasiyaṃ seṭṭhiputto hutvā paccekabuddhasahassaṃ catupaccaya'dānena yāvajīvaṃ paṭijaggitvā devaloke nibbatto mahantaṃ sampattimanubhavitvā tato cuto vipassissa bhagavato kāle bandhumatī nagare aññatarasmiṃ kulagehe nibbatti so tasmiṃ samaye senaguttaṭṭhāne ṭhatvā rañño kammaṃ karoti-tadā nagaravāsino upāsakagaṇā vipassi sammāsambuddhaṃ upasaṅkamma vanditvā bhagavā bhante sasāvako amhākaṃ anuggahaṃ karotu'ti svātanāya nimantetvā mahādānaṃ datvā sabbe ekacchandā bhagavantamuddissa mahārahaṃ mahāpariveṇaṃ kārāpetvā pariveṇamahe mahādānaṃ dadantā dānagge asukaṃ nāma na'tthiti na vattabbanti vatvā dānaṃ paṭiyādetvā dānaggā olokentā navadadhiṃ ca paṭalamadhuṃ ca apassantā purise pakkositvā sahassaṃ datvā dadhimadhuṃ khippaṃ pariyesitvā ānethā'ti pesesuṃ. Te sahassaṃ gahetvā dadhimadhuṃ upadhāretuṃ tattha tattha vicirantā dvārantare aṭṭhaṃsu. Tadā ayaṃ senagutto rañño sabhattaṃ dadhimadhuṃ ādāya gacchanto mahādvāraṃ sampāpuṇi atha te dadhimadhuṃ disvā bho kahāpaṇaṃ gahetvā imaṃ dehī ti yāciṃsu, tena na dassāmī'ti vutte yāva sahassaṃ vaḍḍho yāciṃsu tato senagutto imaṃ appagghaṃ sahassena yācatha kimanena karothā'ti puṭṭhotena sambuddhatthāyā'ti vutte tenahi ahame'va dassāmī'ti jiramarīcādīhi sakkharamadhu phāṇitādayo

[SL Page 069] [\x 69/]

Yojetvā dānaggaṃ upanāmesi. Taṃ satthu ānubhāvena buddhapamukhassa aṭṭhasaṭṭhi bhikkhusatasahassa pahoṇakaṃ ahosi. Tato so tena puññakammena devamanussalokesu sampatti manubhavitvā aparabhāge amhākaṃ bhagavato kāle koliyanagare mahā licchavīrañño upanissāya puppiyāya nāma aggamahesiyākucchismiṃ paṭisandhiṃ gaṇhī so sattamāsa sattasaṃvaccharāni mātukucchiyaṃ vasitvā sattadivasāni mūḷhagabbho dukkhamanubhavī, mātukucchito nikkhamantassa tassa mātāpitaro sīvalī'ti nāmamakaṃsu. Evaṃ mahā puññassa ettakaṃ kālaṃ mātukucchimhi dukkhānubhavanā attanāva katena pāpabalena ahosi-so kira atīte rājā hutvā attano sapattaraññā saddhiṃ saṅghāmento mātarā saddhiṃ mantesi,sā nagaraṃ rundhitvā amitte gaṇhituṃ sakkā'ti upāyamadāsi so pi tassā vacanena nagaraṃ rundhitvā sattame divase aggahesi tena pāpakammabalena mātā puttānaṃ evaṃ mahantaṃ dukkhaṃ ahosīti-tato sā puttaṃ vijayānakāle sattame divase bhagavantaṃ anussaritvā sukhena bhāraṃ muṃci, tuṭṭhā sā sattame divase buddhapamukhassa bhikkhusaṅghassa mahādānaṃ adāsi-athassa putto sattavassikakāle gehānikkhamma satthāraṃ disvā pabbajjaṃ yāci satthā sāriputtattherassa niyojesi tato sāriputtattherena upajjhāyena moggallānamācariyaṃ katvā pabbaji. Atha so khuraggeye ca arahattaṃ patvā buddhasāsanaṃ sobhesi-so pubbe katapuññānubhāvena mahāpuñño ahosi lābhīnaṃ ca aggo athekasmiṃ samaye bhagavā revatattheraṃ dassanāya khadiravanavihāraṃ gacchanto tiṃsa bhikkhusahassehi saddhiṃ tiṃsa yojanakaṃ chaḍḍhitakantāraṃ sampāpuṇi nirudakaṃ appabhakkhaṃ yebhuyena devatā sīvalītthere pasannā. Tasmā bhagavā sīvalīttheraṃ purato cārikaṃ katvā devatāhi kārāpite vihāre vasanto devatābhisajjitadānaṃ paribhuñjanto revatattheraṃ sampāpuṇitvā gatakammaṃ niṭṭhāpetvā jetavana māgamma lābhīnaṃ aggaṭṭhāne taṃ ṭhapesī'ti tena vuttaṃ apadānaṃ.

Padumuttaro nāma jino sabbadhammesu cakkhumā,
Ito sata sahassamhi kappe uppajji nāyako.

Sīlaṃ tassa asaṅkheyyaṃ samādhi vajirūpamā,
Asaṃkhiyaṃ ñāṇavaraṃ vimutti ca anopamā.

Manujāmaranāgānaṃ brahmānaṃ ca samāgame,
Samaṇabrāhmaṇā kiṇṇe dhammaṃ deseti nāyako.

Sasāvakaṃ mahā lābhiṃ puññavantaṃ jutindharaṃ,
Ṭhapesi etadaggamhi parisāsu visārado.

Tadāhaṃ khattiyo āsi nagare haṃsāvatavhaye,
Sutvā jinassa taṃ vākyaṃ sāvakassa guṇaṃ bahuṃ.

[SL Page 070] [\x 70/]

Nimantayitvā sattāhaṃ bhojayitvā sasāvakaṃ,
Mahādānaṃ daditvāna taṃ ṭhāna mabhipatthayiṃ.

Tadā mā vinataṃ pāde disvāna purisāsabho,
So sarena mahāvīro imaṃ vacanama brūvī

Tato jinassa vacanaṃ sotukāmā mahājanā,
Devadānava gandhabbā brahmāno va mahiddhikā.

Samaṇa brāhmaṇā cā'pi namassiṃsu katañjalī,
Namo te purisā jañña namo te purisuttama.

Khantiyena mahādānaṃ dinnaṃ sattāhakaṃ pi bho,
Sotukāmā phalaṃ tassa vyākarohi mahāmune.

Tato avoca bhagavā suṇotha mama bhāsitaṃ,
Appameyyamhi buddhasmiṃ guṇamhi suppatiṭṭhitā.

Dakkhiṇā dāyakaṃ patvā appameyya phalāvahā,
Api ce sa mahābhoge ṭhānaṃ pattheti muttamaṃ.

Lābhī vipula lābhīnaṃ yathā bhikkhū sudassano,
Tathāha mpi bhaveyyaṃti lacchate taṃ anāgate.

Sata sahasse ito kappe okkāka kulasambhavo,
Gotamo nāma nāmena satthā loke bhavissati.

Tassa dhammesu dāyādo oraso dhammanimmito,
Sīvalī nāma nāmena hessatī satthu sāvako.

Tena kammena sukatena cetanā paṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsūpago ahaṃ.

Tato'parasmiṃ samaye bārāṇasī puruttame,
Seṭṭhiputto ahaṃ āsiṃ aḍḍhappatto mahādhano.

Sahassa matte paccekanāyake ca nimantiya,
Madhurenannapānena santappesiṃ tadādaro.

Tato cuto chakāmagge anubhosiṃ mahāyasaṃ,
Devaccharā parivuto pāsāde ratanāmaye.

Evaṃ acintiyā buddhā buddhadhammā acintiyā,
Acintiyesu pasantānaṃ vipāko hoti acintiyo,

Ekanavute ito kappe vipassināma nāyako,
Uppajji vāru nayano sabbadhamma vipassiko.

Tadāhaṃ bandhumatiyā kulassaññatarassa ca,
Dayito patthito putto āsiṃ kammantavyāvaṭo.

[SL Page 071] [\x 71/]

Tadā aññataro puriso vipassissa mahesino,
Pariveṇaṃ akāresi mahantamiti vissutā.

Niṭṭhite ca mahādānaṃ dadaṃ khajjakasaṃyutaṃ,
Navaṃ dadhimadhuṃ ce'va vicinaṃ na ca maddasa.

Tadā'haṃ taṃ gahetvāna navaṃ dadhimadhuṃ pi ca,
Kammasāmi gharaṃ gacchaṃ tamesaṃ dāna maddasaṃ.

Sahassaṃ'pi ca datvāna nalabhiṃsu ca tadvayaṃ,
Tato evaṃ vicintesiṃ netaṃ hessati orakaṃ.

Yathā ime janā sabbe sakkaronti tathāgataṃ,
Ahampi kāraṃ karissāmi sasaṅghe lokanāyake.

Tadāha mevaṃ cintetvā dadhiṃ madhu ca ekato,
Yojetvā loka nāthassa sasaṅghassa adāsahaṃ.

Tena kammena sukatena cetanāpaṇidhīhica,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagañchahaṃ.

Punāhaṃ bārāṇasiyaṃ rājā hutvā mahāyaso,
Sattukassa tadā ruddho dvārarodhaṃ akārayiṃ.

Tato sampattino ruddhā ekāhaṃ rakkhitā ahu,
Tato tassa vipākena pāpattaṃ nirayā bhusaṃ.

Pacchime ca bhave dāni jātohaṃ koliye pure,
Suppavāsā ca me mātā mahā licchavi me pitā.

Khattiye puññakammena dvāra rodhassa vāhasā,
Sattamāse sattavasse vasiṃ kucchimhi dukkhito.

Sattāhaṃ dvāra muḷho'haṃ mahā dukkha samappito,
Mātā me chanda dānena evamāsi sudukkhitā.

Sāvatthito'haṃ nikkhanto buddhena anukampito,
Nikkhanta divase yeva pabbajiṃ anagāriyaṃ.

Upajjhā sāriputto me moggallano mahiddhiko,
Kese oropayanto me anusāsi mahāmati.

Kesesu chinnamānesu arahattamapāpuṇiṃ,
Devā nāgā manussā ca paccayānu panenti me.

Padumuttara nāmaṃ ca vipassiṃ ca vināyakaṃ,
Sampūjayiṃ pamudito paccayehi visesato.

Tato tesaṃ vipākena kammānaṃ vipuluttamaṃ,
Lābhaṃ labhāmi sabbattha vanegāme jale thale.

[SL Page 072] [\x 72/]

Revataṃ dassanatthāya yadā yāti vināyako,
Tiṃsa bhikkhu sahassehi sahalokagga nāyako.

Tadā devo paṇītehi mamatthāya mahāmati,
Paccayehi mahāvīro sasaṅgho loka nāyako.

Upaṭṭhito mayā buddho gantvā revatamaddasa,
Tato jetavanaṃ gantvā etadagge ṭhapesimaṃ.

Lābhīnaṃ sīvalī aggo mama sissesu bhikkhavo,
Sabbalokahito satthā kittayī parisāsu maṃ.

Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'ca bandhanaṃ chetvā viharāmi anāsavo.

Sāgataṃ vata me āsi buddhaseṭṭhassa santikā,
Tisso vijjā anuppatto kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso'pi vimokkhā'pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ'ti.

Itthaṃ sudaṃ āyasmā sīvalitthero imā gāthāyo abhāsitthāti. Sutvāna etaṃ caritaṃ mahabbhutaṃ puññānubhāvaṃ ca sīriṃ sirīmataṃ, hitvā kusītaṃ kusalaṃ karotha kāmattha kāmaṃ bhavabhoganibbutiṃ.

Sīvalittherassa vatthuṃ dasamaṃ.

Yakkhavadvita vaggo tatiyo.
-------------------

Mahāsenarañño vatthumhi ayamānupubbīkathā.

Bhagavati parinibbute pāṭaliputtanagare mahāsenonāma rājā rajjaṃ kāreti dhammiko dhammarājā. So pana pitupitāmāhādīnaṃ dhanarāsiṃ oloketvā ime imaṃ sāpateyyaṃ pahāya maccuno mukhamupagatā, aho saṃsārikānaṃ aññānataṃ, dhanaṃ ṭhapetvā attano vināsaṃ ca attānaṃ ṭhapetvā dhana vināsaṃca na jānantī'ti sampattiyā adhigamaṃca vināsaṃcā'ti sabbaṃ cintetvā dhammaṃ ca sutvā paṭiladdhasaddho divase divase dasasahassānaṃ bhikkhūnaṃ madhurena annapānena santapento anekāni puññāni upacīnanto ekadivasaṃ raho patisallīno evaṃ cintesi. Evaṃ rājaniyogena janassa pīḷanaṃ katvā dinnadānato sahatthena kammaṃ katvā laddhena dinnadānena mahapphalaṃ mahānisaṃsaṃ bhavissati. Evaṃ mayā kātabbanti. So suhadāmaccassa rajjaṃ nīyyādetvā attano kaṇiṭṭhikaṃ ādāya kaṃci ajānāpetvā aññataravesena nagarā nikkhamma uttaramadhuraṃ nāma nagaraṃ agamāsi. Tattha mahāvibhavo eko seṭṭhi paṭivasati. Te seṭṭhino samīpamupagamma ṭhitā tena kimatthāyāgatā'ti vutte rājā tava gehe bhatiyā kammaṃ

[SL Page 073] [\x 73/]

Karissāmī'ti vatvā tenānuññāto tīṇivassāni kammamakāsi. Tato ekadivasaṃ seṭṭhi te disvā pakkositvā atīva tumhe sukhumālatarā tathāpi imasmiṃ gehe kammakaraṇena ciraṃvasittha ettakaṃkālaṃ kismiñcikamme'pi kusītaṃ na paññāyati. Pageva anāvārampi yāgubhattaṃ ṭhapetvā aññaṃ upakārampi mama santikā natthi. Kenatthena kammaṃ karothā'ti pucchi rājā tassa vacanaṃ sutvā imasmiṃ janapade sālino manāpabhāvo bahuso sūyati tasmā sālīnamatthāya idhāgatamhā'ti āha. Taṃ sutvā tesaṃ tuṭṭho seṭṭhisālīnaṃ sakaṭasahassaṃ adāsi. Rājā sāliṃ labhitvā seṭṭhino evamāha. Bho imaṃ amhākaṃ nagaraṃ pāpethā'ti. Taṃ sutvā seṭṭhi sādhu'ti vatvā sāli paripuṇṇasakaṭa sahassaṃ rañño nagaraṃ pāpesi. Rājā nagaraṃ gantvā seṭṭhissa nānāvaṇṇavattha hirañña suvaṇṇādīhi sakaṭe pūretvā paṭipesetvā mettiṃ thīraṃ katvā ābhata vīhayo rājagehe sannicayamakāsi. Atha rājā katipāhaccayena mūsalaṃ paggayha sahattheneva vīhiṃ koṭṭeti. Koṭṭitakoṭṭitaṃ kaṇiṭṭhikā papphoṭeti evaṃ ubho'pi taṇḍulānaṃ mahantaṃ rāsiṃ katvā dārūdakādayo āharitvā ambilabhattaṃ pacitvā rājagehe pañcasataāsanāni paññāpetvā kālaṃ ugghosesuṃ. Āgacchantu ayyā anukampaṃ upādāya mama gehe bhuñjantu'ti. Taṃ sutvā paṃcasatā bhikkhu ākāsena āgamiṃsu. Rājā te yāvadatthaṃ parivisi. Tato tesaṃ antare piyaṃgudīpavāsī eko mahāsīvatthero nāma bhattaṃ gahetvā ete maṃ passantu'ti adhiṭṭhahitvā ākāsena piyaṃgudīpaṃ gantvā bhattaṃ paṃcasatānaṃ bhikkhūnaṃ datvā paribhuñji taṃ tassānubhāvena sabbesaṃ yāvadatthaṃ ahosi. Evaṃ appakena'pi deyyadhammena sappurisā dāyakānaṃ manaṃ pasādetvā patiṭṭhaṃ karontī'ti vuttaṃhi:-

Appakenapi medhāvī dāyakānaṃ manaṃ pati,
Saddhaṃ vaḍḍhenti cando'va raṃsinā khīrasāgaraṃ.

Aṭṭhāne na niyojentā karontā nevasannidhiṃ,
Paribhogamakatvāna neva nāsenti paccayaṃ.

Na pāpentā ca theyyassa na karontā tathevinaṃ,
Vibhajanti te susīlesu sayaṃ hutvāna sīlavāti.

Atha rājā kaṇiṭhikāya saddhiṃ tattheva ṭhito piyaṃgudīpe paribhuñjante paṃcasata bhikkhū disvā haṭṭho udaggo ahosi. Atha te aparabhāge attanā kataṃ dānavaraṃ anussarantā na cireṇe'va ubho'pi sotāpannā ahesuṃ'ti.

Na gaṇentāttano dukkhaṃ vihāya mahatiṃ siriṃ,
Āyatiṃ bhavamicchantā sujane'vaṃ subhe ratā.

Āyāsena kataṃ puññaṃ mahantaphaladāyakaṃ,
Iti mantvāna medhāvī sahatthe ne'va taṃ kare'ti.

Mahāsenarañño vatthuṃ paṭhamaṃ.
--------------------

[SL Page 074] [\x 74/]

Suvaṇṇatilakāya vatthumhi ayamānupubbīkathā.

Laṅkādīkape kira anurādhapuranagare ekāmātugāmā saddhāsampannā niccaṃ abhayuttara cetiye pupphapūjaṃ karoti. Athekadivasaṃ sā attano dhītuyā saddhiṃ tasmiṃ cetiye pupphapūjanatthāya gantvā pupphāsanasālāya udakaṃ apassantī dhītuhatthe pupphacaṅgoṭakaṃ ṭhapetvā ghaṭamādāya pokkharaṇiṃ agamāsi. Tato sā dārakā mātari anāgateye'va adhotāsane pupphamuṭṭhiṃ gahetvā maṇḍalaṃ katvā pūjetvā evaṃ patthanamakāsi-tathāhi:-

Mahāvīrassa dhīrassa sayambhussa mahesino,
Tilokaggassa nāthassa bhagavantassa satthuno.

Yama'haṃ pūjayiṃ pupphaṃ tassa kammassa vāhasā,
Rūpīnaṃ pavarā hessaṃ ārohapariṇāhavā.

Maṃ disvā purisā sabbe mucchantu kāmamucchitā,
Niccharantu sarīrā me raṃsimālīva raṃsiyo.

Hadayaṅgamā kaṇṇasukhā mañjubhāṇī subhā mama,
Kinnarānaṃ yathā vāṇī evamevaṃ pavattatū'ti.
Athassā mātā āgamma adhotāsane pūjitāni pupphāni disvā kasmā caṇḍālī adhotāsane bhagavato pupphāni pūjesi. Ayuttaṃ tayā katanti āha. Taṃ sutvā sā mātuyā kujjhitvā tvaṃ caṇḍālī'ti akkosi. Sā ettakaṃ puññāpuññaṃ katvā aparabhāge tatocutā jamabudīpe uttaramadhurāyaṃ ekassa caṇḍālagandhabba brāhmanassa dhītā hutvā nibbatti. Uttamarūpadharā ahosi tassā sarīrato meghamukhato vijjullatāviya raṃsiyo niccharanti samantā catuhatthaṭṭhāne sarīrappabhāya andhakāro vidhamati mukhato uppalagandho vāyati kāyato candanagandho. Tassā dvinnaṃ thanānamantare suvaṇṇavaṇṇaṃ ekaṃ tilakaṃ ahosi. Tena bālasuriyassa viya pabhā niccharati. Diṭṭhadaṭṭhā yebhuyyena ummattā viya kāmamadena visaññino honti. Aho kusalākusalānaṃ ānubhāvo tathāhi:-

Yena sā kodhasā mātu caṇḍālī iti bhāsitā,
Tena sā āsi caṇḍālī jigucchā hīnajātikā.

Sallakkhetvāna sambuddha guṇaṃ pūjesi yaṃ tadā,
Tena puññānubhāvena sā'si rūpī manoramā.

Yena yena pakāreṇa puññapāpāni yo kare,
Tassa tassānurūpena moro'va labhate phalaṃ.

Pāpenaca tiracchāne jāyanti kusalena te,
Vaṇṇapokkharatā hoti morānaṃ kammamīdisaṃ'ti.

Tato tassā mātāpitaro suvaṇṇatilakā'ti nāmamakaṃsu. Tasmiṃ kira nagare manussā tassā rūpadassanenaca savaṇenaca

[SL Page 075] [\x 75/]

Sampattā'pi caṇḍāladhītā ayaṃ'ti paribhavabhayena āvāhaṃ na karonti-atha tasmiṃ nagare jeṭṭhacaṇḍālabrāhmaṇassa putto etamatthāya tassā mātāpitunnaṃ santikaṃ vatthābharaṇagandhamālādayo pesesi. Suvaṇṇatilakaṃ amhākaṃdadantū'ti. Te taṃ pavattiṃ tassā ārocesuṃ. Sāssa jigucchantī parihāsamakāsi. Tato brāhmaṇassaputto lajjito rañño santikaṃ gantvā vīṇaṃ muñcetvā gāyamāno evamāha.

Lalanānanānī calalocanānī taruṇāruṇāni calitādharāṇī,
Manujo hi yo nettapiyaṃ karoti, satu nīcajātīmapi no jahāti.
Kimida ti raññā puṭṭho āha-

Sameti kiṃ deva chamāya mattikā kadāci cāmīkarajātikāya,
Sigāladhenū api nīcajātikā sameti kiṃ sīhavareṇa devāti.

Evañca pana vatvā deva imasmiṃ nagare suvaṇṇatilakā nāmekā caṇḍāladhītā atthi. Sā samānajātikehi pesitapaṇṇākāraṃ nagaṇhāti kulavanteye'va pattheti. Kadā nāma kākī suvaṇṇahaṃsena samāgacchati devā'ti-rājā taṃ sutvā tassa pitaraṃ pakkosāpetvā tamatthaṃ vatvā saccaṃ bhaṇeti pucchi so pi saccaṃ deva sā jātisampannameva kāmetī ti āha. Rājā evaṃ sati bhaṇe pañcamadhuranagare uddāḷabrāhmaṇo nāma atthi. So jātisampanno mātito ca pītitoca anupakkuṭṭho jegucchā paṭikkulā etā'ti mātugāmena saddhiṃ na saṃvasati. Attano gehato rājagehaṃ gacchantoca āgacchantoca soḷasa khīrodaka ghaṭehi magge siṃcāpeti mātugāme disvā kālakaṇṇi mayā diṭṭhāti khīrodakena mukhaṃ dhovati. Tavadhītā sakkontī tena saddhiṃ saṃvasatu etamatthaṃ tavadhītaraṃ kathehī'ti āha-so'pi taṃ sutvā gehaṃ gantvā dhītaraṃ pakkositvā raññā vuttaniyāmene va tassā kathesi. Tāya taṃ sutvā sakkonti āha-uddāḷabrāhmaṇena saddhiṃ vasissāmī mā tumhe vintetha. Papaṃcampi mākarotha pāto'va gamissāmī ti vutte pitā panassā sādhu'ti sahassagghanakacittakambalakaṃcukena dhītu sarīraṃ pārupetvā vīṇādi turiyabhaṇḍāni gāhāpetvā dhītuyā saddhiṃ addhānamaggaṃ paṭipajji-gacchanto antarāmagge aññatarasmiṃ nagare rañño gandhabbaṃ karonto dhītaraṃ piṭṭhipasse nisīdāpetvā gandhabbamakāsi. Athassapiṭṭhipasse nisinnā suvaṇṇatilakā nayanakoṭiyā diṭṭhiṃ pāpentī sarasena taṃ oloketvā pārutakaṃcukena kiṃci apanetvā sarīrappabhaṃ paññāpesi rājā panassā sarīrappabhaṃca rūpasampadaṃ ca disvā kāmāturo vigatasañño sammūḷho hutvā muhuttena paṭiladdhassā so tassā sassāmikassāmikabhāvaṃ pucchitvā caṇḍāladhītāti sutvā paribhava bhayena taṃ ānetumasakkonto evarūpaṃ vaṇṇapokkhara sampannaṃ itthiratanaṃ alabhantassame ko jīvitena attho ti socanto

[SL Page 076] [\x 76/]

Paridevanto kāmamucchito kattabbākattabbaṃ ajānanto asiṃ gahetvā attano sīsaṃ sayameva chinditvā kālamakāsi. Evameva antarāmagge paṃcarājāno tassā rūpasampattimadamattā asinā chinnasīsā jīvitakkhayaṃ pāpuṇiṃsu-tathāhi sattā hiraññasuvaṇṇa dāsidāsa puttadārādīhi piyaṃ nissāya kāmena mucchitā anayavyasanaṃ pāpuṇantī'ti vuttaṃ hetaṃ bhagavatā:-

Piyato jāyatī soko piyato jāyatī bhayaṃ,
Piyato vippamuttassa natthi soko kuto bhayaṃ.

Pemato jāyatī soko pemato jāyatī bhayaṃ,
Pemato vippamuttassa natthi soko kuto bhayaṃ.

Ratiyā jāyatī soko ratiyā jayatī bhayaṃ
Ratiyā vippamuttassa natthi soko kuto bhayaṃ.

Kāmato jāyatī soko kāmato jāyatī bhayaṃ,
Kāmato vippamuttassa natthi soko kuto bhayaṃ.

Taṇhāya jāyatī soko taṇhāya jāyatī bhayaṃ,
Taṇhāya vippamuttassa natthi soko kuto bhayaṃ.

Tato so anukkamena pañcamadhura nagaraṃ gantvā attano āgatabhāvaṃ rañño kathāpetvā tena anuññāto gantvā rājānaṃ addasa-tadā uddāḷabrāhmaṇo rañño avidūre kambalabhaddapīṭhe nisinno hoti. Gandhabbabrāhmaṇo'pi dhītuyā saddhiṃ gandhabbaṃ kurumāno nisīdi. Tasmiṃ khaṇe pitu piṭṭhipasse nisinnā suvaṇṇatilakā uddāḷabrāhmaṇo katamo'ti pucchitvā etasmiṃ haddapīṭhe nisinno eso'ti sutvā nīlāmalalocanehi taṃ olokentī dasanaraṃsinā sambhinnasurattādharena mandahasitaṃ karontī taṃ oloketvā pārutakaṃcukaṃ apanetvā sarīrappabhaṃ vissajjesi-taṃ disvā brāhmaṇo ummatto sokena paridaḍḍhagatto uṇhavātena puritamukhanāso assunā kilinnanetto visaññī ahosi. Tato so muhuttena laddhassāso rogīviya rañño sakāsā apasaranto attano gehaṃ gantvā suhade pakkositvā tesaṃ evamāha. Bhavantettha:-

Yo āpade samuppanne upatiṭhati santike,
Sukhadukkhe samo hoti so mitto sova ñātako.

Yo guṇaṃ kāsate yassa aguṇaṃca nigūhati.
Paṭisaddheti kattabbā so mitto sova ñātako.

Suvaṇṇatilakā nāma lalanā kāmalālasā,
Nīlakkhī caṇḍa kaṇḍehi vikhaṇḍesi mano mama.

Tassāmukhambuje sattā mama nettamadhubbatā
Appampi na sarantā maṃ tatthe'vābhiramanti te

[SL Page 077] [\x 77/]

Sahe'va pehi me cittaṃ gato ullaṅghi muddhato,
Lajjāgambhīraparikha dhitipākāramuggataṃ.

Sammuyhāmi pamuyhāmi sabbāmuyhanti me disā,
Tassa me saraṇaṃ bhotha karotha mama saṅgahaṃti.

Taṃ sutvā te evamāhaṃsu:-

Yaṃ tvama cariya patthesi caṇḍālī sā asaṅgamā,
Kinnumīḷhena saṃyogo candanassa kadā siyā.

Agammagamanā yāti na pānaṃ dūrato siri,
Kittiṃcāyu balaṃ buddhi ayasaṃca sa gacchati.

Atha tesaṃ brāhmaṇo āha:-

Na pariccajati loko'yaṃ amejjhe maṇimuttamaṃ,
Thiratanaṃ suvāṇica dukkulā api gābhiyā'ti.

Evañca pana vatvā tassā sassāmikassāmikabhāvaṃ ñatvā ānethāti āha te tathā akaṃsu. Tato brāhmaṇo tāya gehaṃ āgatakālato paṭṭhāya cattāro māse rañño upaṭṭhānaṃ neva agamāsi. Tassa panabrāhmaṇassa santike pañcasata rājakumārā nānāvidhāni sippāni uggaṇhanti. Te taṃ kāraṇaṃ ñatvā suvaṇṇatilakāya vijjamānāya amhākaṃ sippuggahaṇassa antarāyo bhavissati. Yena kenaci upāyena etaṃ māretuṃ vaṭṭatī ti cintetvā te hatthācariyaṃ pakkositvā lañcaṃ datvā evamāhaṃsu hatthiṃ surāyā mattaṃ katvaṃ suvaṇṇatilakaṃ mārehī'ti tato te sabbe rājaṅgaṇe sannipatitvā dūtaṃ pāhesuṃ. Ācariyaṃ daṭṭhukā mamhā ti. Tato brāhmaṇena āgantvā nisinnena paṭisatthāraṃ katvā ācariya, ācariyāniṃ passitukāmamhā'ti ahaṃsu. Atha so suvaṇṇatilakaṃ gahetvā āgacchathā'ti manusse pesesi. Te tathā kariṃsu. Atha tassa vīthimajjhaṃ sampattakāle hatthiṃ vissajjāpesuṃ. So soṇḍāya bhūmiyaṃ paharanto upadhāvitvā soṇḍena taṃ ukkhipitvā kumbhe nisīdāpesi. Tato rājāno tathā taṃ mārāpetumasakkontā punadivase manusse payojetvā rattiyaṃ mārāpesuṃ. Brāhmaṇopi evarūpaṃ itthi alabhitvā jīvanato mataṃ me seyyā'ti socanto paridevanto rājaṅgaṇe dārucitakaṃ kārāpetvā aggiṃ pavisitvā mato'ti. Evaṃ mātugāma vasaṅgatā mahantaṃ anayavyasanaṃca maraṇaṃca pāpunantī'ti. Vuttaṃ hetaṃ bhagavatā:-

Māyā cetā marīcīca soko rogo cupaddavo,
Kharāca maṇḍanā cetā maccupāso guhāsayo
Tāsu yo vissase poso sonaresu narādhamo'ti.

[SL Page 078] [\x 78/]

Ayoniso sā purimāya jātiyā puññaṃ karitvā alabhī disaṃ gatiṃ, dīsampayuttaṃ kusalaṃ karontā nibbāṇamevā'bhimukhaṃ karothā'ti
Suvaṇṇatilakāya vatthuṃ dutiyaṃ.
-----------------

Kapaṇāya vatthumhi ayamānupubbīkathā

Bhagavati parinibbute jambudīpe tattha tattha bhikkhū bhikkhuṇiyoca upāsaka upāsikāyoca jayamahābodhiṃ vandissāmī'ti yebhuyyena gantvā vandanti. Athāparabhāge bahu bhikkhu saṅgamma mahā bodhiṃ vandanatthāya gacchantā aññatarasmiṃ gāme bhikkhaṃ caritvā āsanasālaṃ gantvā katabhattakiccā thokaṃ vissamiṃsu. Tadā tattha ekā kapaṇā duggatitthi. Tathā nisinnabhikkhū disvā upasaṅkamitvā paṃcapatiṭṭhitena vanditvā ekamante ṭhitā, ayyā kuhiṃ gacchantī'ti pucchi. Bhikkhu taṃ sutvā jayamahābodhissa ānubhāvaṃ ca taṃ vandanatthāya attānaṃ gamanaṃ ca kathentā evamāhaṃsu.

Yatthā'sino jino jesi sasenaṃ makaraddhajaṃ,
Gantvā kilesa senaṃ ca buddho āsi niruttaro

Yaṃ pūjesi mahāvīro ṭhito padamakopayaṃ,
Sattarattinditvaṃ netta nīlanīrajaraṃsinā.

Surāsura narādīnaṃ nettālipāḷipātanā,
Mevakākārapattehi sikhaṇḍi visabhātiyo.

Surapādapo'va sattānaṃ yaṃ tiṭṭhati mahītale,
Ihaloke parattheva dadanto icchiticchitaṃ.

Yassapurāṇapaṇṇampi patitaṃ yo naro idha,
Pūjesi tassa so deti bhavabhogaṃ mahīruho.

Gandhamālehi salilehi yamupāsati sadā naro,
Ajjhattaṃca bahiddhāca duritaṃ yo nihaññati.

Yo deti iha lokatthaṃ yo deti pāralokikaṃ,
Sampadaṃ jayabodhiṃ taṃ bhoti gacchāma vandituṃ.

Taṃ sutvā udaggā somanassajātā bhikkhūnaṃ evamāha. Ahaṃ bhante parakule bhatiyaṃ kammaṃ karontī dukkhena kasireṇa jīvikaṃ kappemi. Svātanāya me taṇḍulanālimpi natthi. Page'va aññaṃ dhanaṃ imaṃ vinā aññaṃ sāṭakampinatthi kasmā pubbe akatapuññattā tasmā imaṃ bhante sāṭakaṃ mamānuggahāya bodhimhi dhajaṃ bandhathā'ti yācitvā sāṭakaṃ dhovitvā tesaṃ adāsi. Bhikkhu'pi tassānuggahāya taṃ gahetvā agamaṃsu. Sā sāṭakaṃ datvā pītipāmojjamānasā gehaṃ gantvā tadaheva rattiyā majjhimayāme satthakavātena upahatā kālaṃ katvā tesaṃ bhikkhūnaṃ gamanamagge ekasmiṃ ramaṇīye vanasaṇḍe bhummadevatā hutvā nibbatti. Athassā

[SL Page 079] [\x 79/]

Puññānubhāvena tiyojanike ṭhāne dibbakapparukkhā pāturahaṃsu. Tattha tattha nānāvirāga dhajapatākā mbalambanti devaputtāca devadhitaroca sabba bharaṇa vibhusitā tatheva dhajapatākādayo gahetvā kīlanti. Naccagītādi nekāni acchariyāni payojenti. Atha dutiya divase te'pi bhikkhū bodhimaṇḍalaṃ gacchantā sāyaṇhe taṃ ṭhānaṃ patvā ajja imasmiṃ vanasaṇḍe vasitvā gamissāmā'ti tattha vāsaṃ upagamiṃsu. Tato te rattibhāge nānāvaṇṇadhajeva devatāhi payojayamānā gītavāditādayoca tiyojanaṭṭhāne kapparukkhānica,idaṃ sabbaṃ devissariyaṃtassānubhāvena nibbattabhāvaṃ disvā vimbitamānasā devadhītaraṃ āmantetvā tvaṃ kena kammena idha nibbattā'ti pucchiṃsu. Sā bhikkhū vanditvā añjaliṃpaggayha ṭhitābhante maṃ na sañjānitthā'ti āha. Bhikkhuhi na mayaṃ sañjānāma bhaginīti vutte sā attano sabhāvaṃ kathentī evamāha.

Hīyo āsanasālāya nisīdittha samāgatā,
Tumhākaṃ santikaṃ gamma yā varākībhivādayī.

Yā bodhiṃ pūjanatthāya vatthakaṃ paṭipādayī,
Sāhaṃ hīyo cutā āsiṃ rattiyaṃ vyādhipīḷitā

Nānāsampatti saṃyuttā nānābhūsana bhūsitā,
Vimāne ratanākiṇṇe jātāhaṃ ettha kānane hīyyā passittha me gattaṃ rajojallehi saṃkulaṃ

Ajja passittha me gattaṃ vaṇṇavantaṃ pabhassaraṃ hīyyo passittha me bhante nivatthaṃ malinambaraṃ,
Ajja passatha me bhante dibbamambara muttamaṃ

Vikiṇṇaphalitaggehi kesehi viralākulaṃ,
Ūkāgūthapaṭikkulaṃ hīyyo āsi siraṃ mama.

Ajja taṃ parivattitvā mama puññānubhāvato,
Sunīla mudu dhammillaṃ kusumābharaṇa bhūsitaṃ.

Purā me sakasīsena vahitaṃ dārūdakādikaṃ
Puññenā'haṃ ajjamālā bhāraṃ sase samubbahe.

Dhajatthāya mayā hīyo padinnaṃ thūlasāṭakaṃ,
Ajjanibbatti me bhonto mahantaṃ dibbasampadaṃ.

Jānamānena kattabbaṃ dānādisu mahapphalaṃ,
Devaloke manussesu sukhadaṃ dānamuttamaṃ'ti.

Taṃ sutvā sabbe bhikkhu acchariyabbhutacittā ahesuṃ-sādevatā tassā rattiyā accayena bhikkhu nimantetvā dibbehi khajjabhojjehi sahatthā santappetvā tehi saddhiṃ āgacchantī antarā

[SL Page 080] [\x 80/]

Magge dānaṃ dadamānā mahābodhiṃ gantvā sabbehi dhajapatākādīhi ca nānāvidha vaṇṇagandhasampannapupphehi ca dīpadhūpehi ca bodhiṃ pūjetvā bhikkhūnaṃ cīvaratthāya dibbavatthāni datvā āgamma tasmiṃ yeva vanasaṇḍe vasantī nānāvidhāni puññāni katvā tāvatiṃsabhavane nibbatti-bhikkhū pi taṃ acchariyaṃ tattha tattha pakāsentā bahujane puññakamme niyojesuṃ ti.

Evaṃ vidhā'pi kapaṇā jinasāsanamhi katvāpasādamathathūla kucelakena pūjetva dibbavibhavaṃ alabhīti ñatvā pūjāparābhavatha vatthusu tīsusammāti.

Kapaṇāya vatthuṃ tatiyaṃ.
----------------

Indaguttattherassa vatthumhi ayamānupubbīkathā.

Amhākaṃ bhagavato parinibbāṇato orabhāge jambudīpe kira pāṭaliputta nāma nagaraṃ ahosi. Tattha dhammāsoko nāma mahiddhiko mahānubhāvo āṇācakkavatti rājā rajjaṃ kāreti. Uddhaṃ ākāsato heṭṭhā paṭhaviyā yojanappamāṇe sakalajambudīpe tassa āṇāpavattati. Tadā sakalajambudīpavāsinoca caturāsīti nagarasahasse rājānoca attano attano balavāhane gahetvā āgamma dhammāsokamahārañño upaṭṭhānaṃ karonti. Tasmiṃ samaye devaputtanagare devaputtonāma mahārājā attano balavāhanaṃ gahetvā rañño upaṭṭhānaṃ agamāsi. Dhammāsoko devaputtamahārājānaṃ disvā madhurapaṭisatthāraṃ katvā tumhākaṃ raṭṭhe bahussutā āgatāgamā mahāguṇavantā ayyā atthī'ti pucchi. Taṃ sutvā devaputtarājā atthi deva tasmiṃ nagare sīhakumbhakaṃ nāma mahāvihāraṃ. Tattha anekasahassa bhikkhū viharanti sīlavantā appicchā santuṭṭhā vivekakāmino. Tesu sāṭṭhakathā tipiṭakadharo indaguttattheronāma tesaṃ pāmokkho ahosi so anekapariyāyena sanarāmarānaṃbhikkhunaṃ dhammaṃ vaṇṇeti. Guṇavā attano guṇaṃ nissāya loke pākaṭo'ti. Sutvā rājā tuṭṭhamānaso theraṃ passitukāmo hutvā samma tvameva gantvā theraṃ yācitvā idhānehī'ti āha. Taṃ sutvā devaputtarājā attano hatthassabalavāhanādi mahāsenaṅgaparivuto indagutta therassa santikaṃ gantvā vanditvā ayya, ayyaṃ dhammāsoka mahā rājā daṭṭhukāmo ti āha. Thereṇa sādhū'ti sampaṭicchite rājā thereṇa sampaṭicchitabhāvaṃ dhammāsokamahārājino pesesi. Tato dhammāsokamahārājā somanassappatto attano āṇāpavattitaṭṭhāne rājunaṃ sāsanaṃ pesesi. Sabbeva'va therāgamanamaggaṃ alaṅkārentu ti. Atha te rājāno tuṭṭhapahaṭṭhā attano attano nagare bheriṃ carāpetvā devaputtanagarato yāva pāṭaliputtanagaraṃ etthantare pañcapaṇṇāsayojanikaṃ maggaṃ visamaṃ samaṃ karontā devatānaṃ dibbavīthi'miva alaṅkaritvā dhammāsokamahānarindassa evaṃ sāsanaṃ pesesuṃ. Bhavantettha:-

[SL Page 081] [\x 81/]

Indagutta mahāthera sāmino gamanāya no,
Maggaṃ alaṅakarontū'ti mahārājena pesitaṃ

Tato te apanetvāna pāsāṇakaṇaṭakādikaṃ,
Visamaṃ samaṃ karitvāna sammajjitvāna sādhukaṃ.

Dhotamuttāsamābhāsā okiritvāna vālukā,
Ussāpitā tattha tattha dussatoraṇa pattiyo.

Kaladhotahemarambhādī nānātoraṇa pantiyo.
Tathā puppha mayāneka toraṇū'paritoraṇā

Tesu tesu ca ṭhānesu saṅkhatā kusumagghikā,
Tatheva gandhatelehi dīpitā dīpapantiyo.

Padumuppalasantira pupphapallava'laṅkatā,
Ṭhapitā ghaṭamālāyo puṇṇā sogandhavārihi.

Nīlapītādi sambhinna patākāhi dhajehi ca,
Maggassa ubhato passe vanamā'si samākulaṃ.

Ketavo uggatā tattha mandamandasamīraṇā,
Avhayantā'va sobhanti brahmoragasurādayo.

Nāgavampaka punnāga ketakīvakulādihi,
Padumuppalādi jalajehi mālatī kusumādihi.

Mālādāmehi nekehi maggamāsī vicittakaṃ,
Pattharitvā pādapaṭe sittasammaṭṭa bhūmiyaṃ

Lājādi pañcapupphāni vikiriṃsu manoramaṃ,
Alaṅkaritvā hatthassā kusumābharaṇādihi.

Maggālaṅkāraṇatthāya ṭhapitāsuṃ tato tato,
Tesu tesu ca ṭhānesu bherimaṇḍalamajjhagā.

Naccanti caturā nārī rasabhāva nirantarā.
Kaṃsavaṃsādi paggayha vajjentānekatantiyo.

Gāyanti madhuraṃ gītaṃ gāyante'ttha layanvitaṃ.
Maggo so sādhuvādehi bheritantinadehi ca.

Karīnaṃ kuñcanādehi hayānaṃ hesitehi ca,
Nekaviṭaṅkasaṅghehi so karīhi samākulo.

Maggassa ubhato passe devakaññā̆pamāsubhā.
Mālākalāpe paggayha tiṭṭhantī tuṭṭhamānasā.

Tathā puṇṇaghaṭe gayha padumuppalasaṃkule,
Aṭṭhamaṅgala muggayha tiṭṭhantī pamadā tahiṃ.

[SL Page 082] [\x 82/]

Sītalūdakasampanna papāhi samalaṅkatā,
Sinānatthaṃ khatā āsuṃ pokkharañño tahiṃ tahiṃ.

Tahiṃ tahiṃ katā āsuṃ dānasālā manoramā'
Nicitāsuma'nekāni dānopakaraṇā tahiṃ

Evaṃ nekavidhā pūjā amhehi paṭipāditā,
Ṭhapetvāna mahāgaṅgaṃ taṃ jānātu mahīpatī'ti.

Taṃ sutvā asokamahārājā gaṅgaṃ alaṅkarothā'tī soḷasayakkhe pesesi, te saparivārā tattha tattha gantvā attano ānubhāvena gaṅgāya anto tigāvutaṭṭhāne udukkhalapāsāṇe ṭhapesuṃ. Ṭhapetvā thamhe ussāpetvā tulaṃsaṃghāṭe datvā himavantato rattacandana sāre āharitvā padare santharitvā anekehi pūjāvidhānehi alaṅkaritvā rañño evaṃ sāsanaṃ pesesuṃ-
Bhavantettha:-

Yamatthāya mayaṃ sabbe mahārājena pesitā,
Amhehi'dāni taṃ sabbaṃ katame'va suṇotha taṃ.

Gāvutattaya gambhīraṃ gaṅgaṃ yojana vitthataṃ,
Thamhe patiṭṭhapetvāna anaggharattacandanaṃ.

Himavantato haritvāna setuṃ tattha sumāpitaṃ,
Toraṇā ca ubhopasse ratanehi sunimmitā.

Puṇṇakumbhaṇḍajāce'va padīpāvaliyo tathā,
Ubho passesu ratanāni māpetvā lambanāni ca'

Suvaṇṇamaṇimuttādi dāmehi samalaṅkatā,
Vālukatthāya okiṇṇā dhota muttā pabhassarā.

Tesu tesu ca ṭhānesu ṭhapitāsuṃ mahāmaṇi,
Nānārāga vitānehi sobhitā setuno'pari.

Olambitāsuṃ tatthe'va dibbādikusumādayo,
Niṭṭhitaṃ idha kātabba yuttaṃ pūjividhiṃ tu no,
Devo taṃ paṭijānātu iti vatvāna pesayuṃ'ti.

Tampi sutvā asoko mahārājā tumhe'va theraṃ idhā'nethāti tesaṃ yeva sāsanaṃ paṭipesesi. Te sādhu'ti indaguttattherassa santikaṃ gantvā vanditvā bhante pāṭaliputtanagarassa gamanāya kālo'ti āhaṃsu-tato thero saṭṭhisahassamattehi bhikkhusaṅghehi parivuto pañcapaṇṇāsayojanamaggaṃ paṭipajji. Athāparaṃ devaputtanagaravāsino anekavidha mālāgandhavāsa cuṇṇa dhajapatākādīhi anekehi tālāvacarehi naccagītavāditehi pūjetvā agamaṃsu-atha thero mahantena pūjāvidhānena jambudīpavāsīhi

[SL Page 083] [\x 83/]

Pūjiyamāno anukkamena candabhāgaya gaṅgāya setuṃ patvā tattha mahantaṃ pūjāvidhānaṃ olokento evaṃ cintesi. Evaṃ uḷāraṃ pūjāvidhānaṃ idāni jambudīpe nāññassa hoti. Mayhameve'taṃ kataṃ ahame'vettha uttamo appaṭimo'ti evaṃ seyyassaseyyo'hamasmi'ti mānaṃ uppādetvā aṭṭhāsi tasmiṃ khaṇe eko khīṇāsavatthero taṃ mānenupatthaddha cetasā ṭhitaṃ dibba cakkhunā disvā upasaṅkamitvā vanditvā therassa ovadanto evamāha tasmā:-

Mā mānassa vasī hotha mānaṃ bhante vasīkataṃ,
Anatthado sadā hotī pātetvana bhavāvaṭe.

Mānopalālito satto taṇhā paṭighasaṅgato'
Makkaṭoragasoṇādī hutvā jāyati jātisu.

Mā mānaṃ sāmipūrehi attānaṃ parisodhaya,
Aparisuddhāsayo bhikkhu dāyakaṃ na paritosati.

Dadantānaṃ sarantānaṃ pūjentānaṃ sace tuvaṃ,
Mahapphalaṃ mahābhūtiṃ kāmattha hotha nimmanā'ti

Taṃ sutvā thero saṃsāre nibbinno tatthe'va ṭhito tilakkhaṇaṃ paṭṭhapetvā karajakāyaṃ dhammasanto saha paṭisambhidāhi arahattaṃ patvā'va nikkhami-tato dhammāsokamahārājā balavāhana parivuto mahantena pūjāvidhānena paṭimaggaṃ āgamma vanditvā tato diguṇaṃ pūjāsakkāraṃ kurumāno mahābhikkhusaṅghena saddhiṃ theraṃ attano nagaraṃ netvā tassa dhammakathaṃ sutvā pasannamānaso pañcasīle patiṭṭhāya mahantaṃ vihāraṃ kāretvā thereṇasahagatānaṃ saṭṭhisahassānaṃ bhikkhūnaṃ catupaccayehi upaṭṭhānamakāsi. Athathero sāṭṭhakathaṃ piṭakattayaṃ pakāsento tasmiṃ ciraṃ vasitvā tatthe'va parinibbāyi. Tato rājā sapariso tassa sarīranikkhepaṃ kāretvā dhātuyo gahetvā mahantaṃ cetiyaṃ kārāpesīti.

Purākatānaṃ bhūvipuññakamminaṃ guṇānubhāvena mahenti evaṃ,
Sadevakānaṃ manasī karontā puññaṃ karothāyatanesadādarā'ti.

Indaguttattherassa vatthuṃ catutthaṃ.
---------------------

Sākhamālapūjikāya vatthumhi ayamānupubbīkathā.

Amhākaṃ bhagavā dasapāramiyo pūretvā anukkamena tusitabhavane nibbatto devehi ārādhito sakkarājakule paṭisandhiṃ gahetvā mātukucchito nikkhanto anukkamena paramābhisambodhiṃ patvā tato paṭṭhāya pañcacattāḷīsa saṃvaccharāni ṭhatvā caturāsīti dhammakkhandhasahassāni desetvā gaṇanapathamatīte satte bhavakantārato santāretvā sabbabuddhakiccāni niṭṭhāpetvā

[SL Page 084] [\x 84/]

Kusinārāyaṃ upavattane mallānaṃ sālavane yamakasālānamantare uttara sīsakaṃ paññatte mañcake visākhapuṇṇamadivase dakkhiṇena passana sato sampajāno anuṭṭhānaseyyāya nipanno pacchimayāme bhikkhu ovaditvā balavapaccusamaye mahāpaṭhaviṃ kampento anupādisesāya nibbāṇadhātuyā parinibbāyi-nibbute pana bhagavati lokanāthe ānandatthero mallarājūnaṃ etaṃ pavattiṃ ārocesī. Tato kosinārakā ca devabrahmādayo ca sannipatitvā naccagītavāditehi mālāgandhādīhi ca sakkarontā garukarontā mānentā pūjentā celavitānādayo karontā bhagavato sarīraṃ nagaramajjhe yattha makuṭabandhanaṃ nāma mallānaṃ cetiyaṃ tattha netvā cakkavattissa sarīraṃ viyaahatena vatthena veṭhetvā tato vihatena kappāsena veṭhetvā'ti evaṃ pañcadussayugasatehi veṭhetvā ayasāya teladoṇiyā pakkhipitvā aññissāya ayasāya doṇiyā paṭikujjitvā sabbagandhānaṃ citakaṃ karitvā bhagavato sarīraṃ citakaṃ āropesu. Atha mahākassapatthereṇa bhagavato pāde sirasā vandite devatānubhāvena citako samantā ekappahāreneva pajjali. Bhagavato pana sarīre daḍḍhe sumanamakuḷasadisā dhātuyo avasissiṃsu. Tasmiṃ kira samaye kosalarañño janapade aññatarā gāmavāsikā itthi bhagavati parinibbute sādhukīḷaṃ āgacchamānā antarāmagge attano sarīre uppanna vātarogeṇa upaddutā sādhukīḷaṃ sampāpuṇītuṃ asakkonti satthu āḷāhanaṃ gantvā bhagavato dhātusarīre tīṇisākhapupphāni pūjetvā pasannamānasā pañca patiṭṭhitena vanditvā gatā, tāya eva rattiyā majjhimayāme kālaṃkatvā tāvatiṃsabhavane tiṃsayojanike kanakavimāne nibbatti tassā pubbakammappakāsanatthaṃ cakkamattāni sākhapupphāni tattha tattha olabbanti tehe'va sabbaṃ vimānaṃ ekobhāsi tato sugandhakaraṇḍakaṃ viya ca ahosi sā pana attano sobhaggappattaṃ attabhāvaṃ ca vimānasampadaṃ ca parivārasampattiyo ca disvā vimbhitamānasā pubbe kissa me puññakammenā yaṃ laddhā'ti olokenti bhagavato dhātusarīrasmiṃ pūjitāni tīṇi sākhapupphāni disvā pasannamānasā mahācakkappamāṇaṃ sākhamālaṃ hatthena dhārenti dhātupūjanatthāya agamāsi. Tadā tattha sannipatitā manussā tassā rūpasampadaṃ ca hatthe mahantaṃ sākhamālaṃ ca disvā vimbhitamānasā amma tvā kattha vāsikā kattha panimaṃ pupphaṃ paṭiladdhanti pucchiṃsu. Taṃ sutvā devadhītā attanā bhagavato dhātusarīrassa pujita sākhamālattayānubhāvena paṭiladdhasampattiyo ca dibbavimānaṃ ca pubbe matakalebaraṃ cāti sabbaṃ tesaṃ dassetvā dhammadesanāvasāne āha:-

[SL Page 085] [\x 85/]

Samāgatā bhavantā ho passantu mama sampadā,
Katamappena kāreṇa sammāsambuddha dhātuyā.

Sākhamālāni tīṇe'va hīyyo'haṃ munidhātuyā,
Pūjayitvāna santuṭṭhā nivattā tāya rattiyā.

Marantī kharavātena tamahaṃ sucaritaṃ sariṃ,
Tenā'haṃ puññakammena tāvatiṃsūpagā ahuṃ.

Tattha me āsi pāsādo tiṃsayojanamuggato,
Kūṭāgāra carākiṇṇo sākhamālo'ti vissuto.

Yathā sabba sugandhehi karaṇḍaṃ paribhāvitaṃ,
Tathā dibba sugandhehi gandhitaṃ bhavanaṃ mama.

Cakkamattā sākhapupphā tattha tatthu'palambare,
Dibbagandhā'pavāyanti madhubbatanisevitā.

Bhassanti ekapupphasmā tumbamattāhi reṇavo,
Tehi piñjaritā devā kīḷanti ca lalanti ca.

Piḷandhitvāna mālāyo sudibbābharaṇānica,
Sahaccharā devaputtā naccagītādi vyāvaṭā.

Passathemaṃ bhujaṅgā bho sattāmohena pārutā,
Bhiyyo mataṃ paviddhaṃ me pūtibhūtaṃ kalebaraṃ.

Puḷavehi samākiṇṇaṃ makkhikāgaṇa kīḷitaṃ,
Kākasoṇādisattāna māhāraṃ kuṇapālayaṃ.

Patthenti purisā pubbe aneko'pāyanena taṃ,
Daṭṭhu'mpi'dāninicchanti taṇhāya'ññāṇatā aho.

Lokapajjota kassāhaṃ vimalassa yasassino,
Dhātuṃ hiyyo mahiṃ sammā ajjasagge patiṭṭhitā.

Hitvānetādisaṃ kāyaṃ laddhaṃ'dāni mamedisaṃ,
Dibbattabhāvaṃ sobhāhi bhāsamānamudikkhatha.

Bhāsamānāya me vācaṃ suṇothe'ttha samāgatā,
Natthe'vā katapuññassa anumattaṃ bhave sukhaṃ.

Bindumattampi yo puñña bījaṃ ropeti sāsane,
Nahānanta phalaṃ hoti yāva nibbāṇapattiyā'ti.

Evaṃ sā devatā attanā paṭiladdha dibbavibhavaṃ dassetvā janakāyaṃ ovaditvā dibbasākhapupphehi jinadhātuṃ pūjetvā manussānaṃ passantānaṃ yeva saddhiṃ vimānena devalokameva agamāsi. Taṃ disvā mahājano dānādīni puññāni katvā devalokaṃ pūresīti.

Evaṃ hi sāpupphamattena dhātuṃ pujetva devesu alatthabhūtiṃ,
Tumhe'pi bhonto tidivesu sātaṃ kāmatthacekattha puññāni sādhū'ti.

Sākhamāla pūjikāya vatthuṃ pañcamaṃ.
-------------------------

[SL Page 086] [\x 86/]

Moriya brāhmaṇassa vatthumhi ayamānupubbīkathā.

Amhākaṃ bhagavati parinibbute magadharaṭṭhe macalaṃ nāma mahāgāmaṃ ahosi. Tattha moriyo nāma brāhmaṇo paṭivasati. Saddho pasanno tassa senānāmekā bhariyā atthi. Sā pi saddhā pasannā ratanattayesu te ubho'pi samaggā sammodamānā bhikkhusaṅghaṃ nimantetvā niccaṃ dānaṃ pavantento cīvarādi catupaccayehi upaṭṭhahantā sīlaṃ rakkhantā uposathakammaṃ karontā divasaṃ vītināmenti. Athassa gehe vibhavaṃ yebhuyyena dānādisuparikkhaya ma'gamāsi. Tato brāhmaṇa sāmino gehe dhanaṃ parikkhīṇaṃ kathaṃ dānaṃ pavatteyyāmā'ti brāhmaṇassa ārocesi. Tato brāhmaṇe mābhadde cintehi. Yena kenaci upāyena dānaṃ patiṭṭhapessamāti vatvā tasmiṃ yeva attano sa ussāhataṃ pakāsento āha.

Jānamāno hi lokasmiṃ dānassedaṃ phalaṃ iti,
Na dajjā ko susīlesu appa'mpi divasampati.

Saggaloka nidānāni dānāni matimā idha,
Kohi nāma naro loke na dadeyya hite rato'ti.

Evaṃ ca pana vatvā bhadde vanaṃ pavisitvā anekavidhāni paṇṇāni ca phalāni ca pacchipuraṃ āharitvā vikkiṇitvā'pi dānaṃ na upacchindissāmā ti vatvā tato paṭṭhāya vanaṃ gantvā paṇṇāni ca phalāni ca āharitvā vikkiṇitvā dānaṃ dento paṭivasati. Athekadivasaṃ brāhmaṇo vanaṃ paviṭṭho paṇṇehi ca phalehi ca pacchiṃ pūretvā sīsenā'dāya gehaṃ agacchanto pupphaphalapallavehi vinataṃ nekatarugaṇanicitaṃ sammattā nekavātaka catuppadanisevitaṃ vippakiṇṇānanta pupphappatta kiñjakkhacchannavāḷukātalaṃ sandamāna sītalāmalajalappavāhaṃ akaddamāninna supatitthehi sundaraṃ kandaraṃ disvā pacchiṃ tīre ṭhapetvā otiṇṇo nahāyati tasmiṃ khaṇe tattha ekasmiṃ rukkhe adhivattho devaputto taṃ tattha nahāyantaṃ disvā kinnūkho esakalyāṇajjhāsayo vā udāhupāpajjhāsayo satto ti dibbacakkhunā upadhāronto acchariya puriso eso duggato'pi hutvā attano dānappaveṇiyā upacchijjana bhayena vanaṃ gantvā paṇṇāni ca phalāni ca āharitvā dukkhena kasireṇa jīvikaṃ kappento dānadhammaṃ naupacchindatī'ti cintetvā tassa guṇādayo paṭicca pacchiyaṃ ṭhapitapaṇṇāni ca phalāni ca sabbāni suvaṇṇāni hontū'ti adhiṭṭhāsi. Athassānubhāvena sabbaṃ suvaṇṇaṃ ahosi. Atha so suvaṇṇapuṇṇa pacchiyaṃ uparisuvaṇṇa rāsimatthake sabbakāmadadaṃ mahantaṃ mahantaṃ maṇiratanaṃ ṭhapetvā antarahito paṭikamma aṭṭhāsi. Tato brāhmaṇo nahātvā uttiṇṇo pacchiyaṃ sampuṇṇasuvaṇṇavaṇṇa raṃsinā sambhinnavijjotamāna maṇiratanaṃ disvākimetaṃ'ti āsaṅkitaparisaṅkito

[SL Page 087] [\x 87/]

Pacchisamipaṃ gantvā hatthaṃ pasāretuṃ avisahanto aṭṭhāsi. Taṃ disvā devaputto dissamāna sarīreṇa ṭhatvā mā tvaṃ bhāyi brāhmaṇadevaputtassa kathaṃ sutvā ayaṃ devaputto imaṃ mayā nimmitaṃ gahetvā gacchā'ti vadati. Kinnūkho so attano ānubhāvena deti udāhu mayā katapuññenā'ti pucchissāmi taṃ'ti pañjaliko'va devaputtaṃ pucchanto āha:-

Pucchāmi pañjalīdāni devaputta mahiddhika,
Dadāsi me suvaṇṇaṃ ca kāmadaṃ maṇimuttamaṃ.

Nā pi bho no tuvaṃ ñāti na mitto nopakārako,
Kiṃ tvaṃ atthavasaṃ disvā mama dajjāsi maṃ dhanaṃ.
Kena tapena sīlena kenā'cāra guṇenaca,
Yena dajjāsi me deva kiṃ me sucaritaṃ citaṃ.

Kinnu purātanaṃ kammaṃ kena kammena dassasi,
Athavā taviddhiyā deti taṃ me akkhāhi pucchito'ti.

Tato devaputtena na kho panāhaṃ brāhmaṇa devoti paresaṃ kiñci dātuṃ sakkomi. Tayā pubbe katasucaritānubhāvena nibbattatī'ti vatvā dibbacakkhunā tassa pubbakammaṃ disvā tassa pakāsento āha:-

Kassape lokapajjote sambuddhe parinibbute,
Sabbattha patthaṭaṃ āsi tassa buddhassa sāsanaṃ.

Tadā paccantime gāme tvamā'si kuladārako,
Saddho āsi pasanno ca dāyako kusale rato.

Tadā pabbajito eko gacchanto antarāpathe,
Corehi anubaddho'si acchinnapattacīvaro.

Sākhābhaṅgaṃ nivāsetvā pārupitvā tathe'va taṃ,
Antogāmaṃ paviṭṭho'si esamāno pilotike.

Tato tvaṃ caramānaṃ taṃ disvā kampita mānaso,
Vatthayugaṃ adāsī tvaṃ saddahaṃ dānato phalaṃ.

Patthodanena taṃ bhikkhuṃ parivisitvā yathābalaṃ,
Pesesi abhivādetvā saddhāya suddhamānaso.

Imaṃ tvaṃ akarī puññaṃ tuyhe'taṃ caritaṃ imaṃ,
Tassa te puññakammassa amukhyaphala mīdisaṃ'ti.

Evaṃ ca pana vatvā idaṃ te brāhmaṇa dhanaṃ rājādīhi mayā anapaharaṇīyaṃ kataṃ tvaṃ aparisaṅkanto gahetvā yathādhippāyā karohi. Imaṃ kho pana maṇiratanaṃ icchiticchitaṃ pasavati tenā'pi ānubhāvena tava dānaṃ anupacchindanto puttadāradayo posehī'ti anusāsi. Taṃ sutvā brāhmaṇo tena vuttaniyāmeneva, bhikkhusaṅghassa mahādānaṃ dadanto sīlaṃ rakkhanto ciraṃ vasitvā aparabhāge tato cuto devaloke nibbattīti.

[SL Page 088] [\x 88/]

Evaṃ nihīnā'pi dhanena santo dānatvayaṃne'va pariccajanti,
Tasmāhi bhonto satideyyadhamme mākattha dānesu pamādabhāvaṃti.

Moriya brāhmaṇassa vatthuṃ chaṭṭhamaṃ
-------------------------

Putta vatthumhi ayamānupubbīkathā.

Ekasmiṃ kira samaye laṅkādīpavāsino saṭṭhimattā bhikkhū jayamahābodhiṃ vanditukāmā ekato mantetvā mahātitthena nāvaṃ āruyha jambudīpaṃ patvā tamalittapaṭṭane otaritvā anukkamena pāṭalīputtanagaraṃ pāpuṇiṃsu. Atha tasmiṃ nagare piṇḍāya carante te bhikkhū eko duggatamanusso disvā cireṇā'haṃ diṭṭhā buddhaputtā'ti somanasso bhariyaṃ pakkositvā bhadde imesaṃ ayyānaṃ dānaṃ dātukāmomhi pubbe no akatapuññattā idāni duggatā jātā imesu puññakkhettesu bījaṃ no ce ropessāma punapi evamevaṃ bhavissāmā'ti vatvā kiṃ me gehe deyyadhammaṃ atthī'ti pucchi. Sā taṃ sutvā ghare no sāmi ayyānaṃ kiñci dātabbaṃ na passāmi api ca mama puttaṃ māretvā dānaṃ dātuṃ sakkā'ti so tassā kathaṃ sutvā bhadde puttaṃ māretvā kiṃ dānaṃ demā'ti āha. Tāya taṃ sutvā sāmi kiṃ na jānāsi putte no mate sandiṭṭhasambhattā ñātimittā suhajjā ca amhākaṃ santikaṃ āgacchantā kiñci paṇṇākāraṃ gahetvā āgacchanti. Mayaṃ tena paṇṇākāreṇa dānaṃ dassāmā'ti vutte upāsako sādhu tathā karohī ti mātuyā eva bhāramakāsi. Sā puttaṃ māretuṃ avisahantī āha:-

Kicchā laddhaṃ piyaṃ puttaṃ amma'mmā'ti piyaṃ vadaṃ,
Sunīlanettaṃ subhamuṃ ko pakkamitu'micchati.

Mātarā māriyanto'pi mātarame'va rodati,
Māretuṃ taṃ na sakkomi hadayaṃ me pavedhatī'ti.

Evaṃ ca pana vatvā ahaṃ sāmi na sakkomi puttaṃ māretuṃ tvaṃ mārehī'ti puttaṃ pitusantikaṃ pesesi. Atha so pi taṃ māretuṃ 'asakkonto evamāha. Vuttaṃhi:-

Tāyanti pituno dukkhaṃ puttā puttāti kittitā,
Pitu dukkhaṃ sukhaṃ puttaṃ dāyādā hontī sabbadā.

Tasmā me sadisaṃ puttaṃ pillakaṃ mañjubhāsanaṃ,
Na sakkomi ahaṃ bhadde jīvitā taṃ viyojituṃ.

Ayasaṃ ca akittiṃ ca pappoti puttaghātako,
Pāṇātipātakamma'mpi kāmaṃ so phusate naro'ti.

[SL Page 089] [\x 89/]

Evaṃ ca pana vatvā so tvameva tava puttaṃ mārehī'ti pesesi. Evaṃ tena vutte puttassa māranūpāyaṃ pariyesantā evamāhaṃsu. Amhe panimaṃ māretuṃ nasakkoma amhākaṃ pacchāgehe mahanto cammiko atthi. Tasmiṃ eko nāgarājā paṭivasati. Kumāraṃ tattha pesessāma. So taṃ ḍasitvā māressatī'ti iccete eso kho upāyo evā'ti cintetvā kumāraṃ pakkositvā añjanāvalivalayādīhi maṇḍetvā tassa hatthe bheṇḍuṃ ṭhapetvā tāta pacchāgehe cammikasamīpaṃ gantvā kīḷā'ti pesesuṃ. Tato dārako gantvā bheṇḍukena kīlanto cammikabile bheṇḍukaṃ pātesi. Atha so bheṇḍukaṃ gaṇhissāmī'ti cammikasusire hatthaṃ pavesesi. Tato sappo kujjhitvā sūsū'ti saddaṃ karonto mahantaṃ phaṇaṃ katvā bilato sīsaṃ ukkhipitvā olokento aṭṭhāsi. Kumārassa hatthato parigaḷitapāsaṃ viya athassa kumāro kiñci ajānanto sappassa gīvaṃ daḷhaṃ gaṇhi. Athassa mātā pitunnaṃ saddhābalena nāgarājā kumārassa karatale aṭṭhaṃsaṃ icchādāyakaṃ kaṇṭhāmaṇiratanaṃ pātesi. Kumārassa mātāpitaro dvāraṃ nissāya ṭhitā tassa kiriyaṃ olonto taṃ maṇiratanaṃ disvā sīghaṃ gantvā puttaṃ ukkhipitvā hatthatomaṇiratanaṃ gaṇhiṃsu. Tato te taṃ maṇiratanaṃ parisuddhāsane ṭhapetvā upacāraṃ katvā amhākaṃ idañcidañcadevā'ti abbhukkiriṃsu. Atha te maṇiratanānubhāvena gehadvāre mahantaṃ maṇḍapaṃ kāretvā vitānādinā maṇḍapaṃ alaṅkaritvā bhikkhunaṃ āsanāni paññāpetvā tesaṭṭhimatte bhikkhū nīsīdāpetvā mahādānaṃ adaṃsu. Tato nagaravāsino maṇiratanānubhāvaṃ sutvā sannipatiṃsu. Atha te tesaṃ majjhe attano saddhābalena maṇiratanassa lābhaṃ pakāsetvā imaṃ hi dānatthāyeva pariccajāmāti ekasmiṃ ṭhāne patiṭṭhāpetvā tenānubhāvena yāvajīvaṃ dānaṃ dadantā sīlaṃ rakkhantā āyupariyosāne devaloke nibbattiṃsū'ti.

Chetvāna pemaṃ api atrajesu dadanti dānaṃ idha mānuse'vaṃ,
Na dāti ko nāma naro samiddho dānaṃ hi dānassa phalaṃ saranto'ti

Putta vatthuṃ sattamaṃ.
--------------

Tebhātika madhuvāṇijakānaṃ vatthumhi ayamānupubbīkathā

Atīte kira bārāṇasiyaṃ tebhātikā ekato hutvā madhuṃ vikkiṇantā puttadāre posenti. Tato tesu eko paccantaṃ gantvā malayavāsīnaṃ hatthato madhuṃ vikkiṇitvā gaṇhāti. Eko gahita gahitaṃ madhuṃ nagaraṃ āharati. Eko tena āhaṭāhaṭamadhūni bārāṇasiyaṃ nisīditvā vikkiṇāti, tasmiṃ samaye gandhamādana pabbate eko paccekabuddho vaṇarogenāturo ahosi.

[SL Page 090] [\x 90/]

Athaññataro paccekabuddho tassa madhunā phāsu bhavissatī ti ñatvā gandhamādanapabbateyeva ṭhito cīvaraṃ pārupitvā ākāsenā gantvā nagaradvāre otaritvā kattha madhuṃ lababhatī ti olokento aṭṭhāsi. Tadā tasmiṃ parakule bhatiṃ katvā jīvamānā ekā ceṭikā ghaṭamādāya udakatthaṃ titthiṃ gacchantī maggā okkamma ghaṭaṃ ṭhapetvā vanditvā ekamantaṃ aṭṭhāsi. Tadā paccekabuddho bhaginī ettha bhikkhāya carantānaṃ katarasmiṃ ṭhāne madhu labbhatī'ti pucchi. Sā tassa kathaṃ sutvā madhu āpaṇassa paññāyanaṭṭhāne ṭhatvā hatthaṃ pasāretvā esabhante madhu āpaṇo'ti dassetvā yajjāyaṃ paccekabuddho āpanato madhuṃ nalabhati. Mamanivatthavatthakaṃ datvāpi madhuṃ dassāmīti cintetvā olokentī tattheva aṭṭhāsi. Atha paccekabuddho anupubbena caranto madhu āpaṇaṃ sampāpuṇi. Tato kuṭumbiko taṃ disvā hatthato pattaṃgahetvā ādhārake ṭhapetvā madhughaṭaṃ ādāya pattassa upanāmento punabhūmiyaṃ paggharitaṃ disvā somanasso vāṇijo evaṃ patthanamakāsi.

Vuttaṃhi mahāvaṃse:-
Tattha patthassa buddhassa vāṇijo so pasādavā,
Vissandayanto mukhato pattapūraṃ madhuṃ adā.

Puṇṇaṃ ca uppatītaṃ ca patitaṃ ca mahītale,
Disvā madhuṃ pasanto so evaṃ paṇidahī tadā.

Jambudīpe ekarajjaṃ dānenā'nena hotu me,
Ākāse yojane āṇā bhūmiyaṃ yojane ti ca.

Evaṃ ca pana vatvā pattaṃ adāsi. Paccekabuddho pattaṃ paṭiggahetvā tatthe'va ṭhito:-
Icchitaṃ patthitaṃ tuyhaṃ khippameva samijjhatu,
Pūrentu cittasaṃkappā cando paṇṇaraso yathā

Icchitaṃ patthitaṃ tuyhaṃ sabbameva samijjhatu,
Pūrentu cittasaṃkappā maṇijoti rasoyathā'ti.

Vatvā maṅgalaṃ vaḍḍhetvā agamāsi. Athantaramagge ṭhitā ghaṭaveṭikā paccekabuddhā'bhimukhaṃ gantvā madhuṃ labhittha bhante'ti pucchi tena laddhaṃ bhaginī'ti vutte kiṃvatvā so adāsī'ti pucchi. Paccekabuddho sabbaṃ kathesi. Sā taṃ sutvā thokaṃ bhante idhe'va hotha dāsiyā anuggaggahatthāyā'ti sīghaṃ gehaṃ gantvā nivatthapiḷotikā attano sāṭakaṃ dhovitvā āharitvā cumbaṭakaṃ katvā pacceka buddhassa adāsi. Yadā so bhante madhudāyako sakala jambudīpe eka rajjaṃ kāreti,tadāhaṃ tassa aggamahesī bhaveyyaṃ'ti vatvā patthanaṃ karontī evamāha.

[SL Page 091] [\x 91/]

Yadā te madhudo bhante bhūbhujo hoti bhūtale,
Tassa hessaṃ tadā bhante piyā aggamahesikā.

Surūpā ca suvāṇī ca suyasā subbatā subhā,
Assaṃ tassa piyā cātha manāpā icchidā sadā'ti.

Tassā'pi tadā paccekabuddho tatheva hotū'ti maṅgalaṃ vatvā ākāsena gandhamādaname'va agamāsi. Athāparabhāge te tayo'pi ekato hutvā madhulokanaṃ karontā taṃ madhughaṭaṃ kuhiṃ'ti pucchiṃsu. So tenattānā katakammaṃ vatvā sace tumhe tasmiṃ pattiṃ anumodeyyātha. Taṃ sādhu, no ce, madhuagghanakaṃ mama hatthato gaṇhāhī'ti vatvā tehi tato na no attho madhunā kīdisassetaṃ adāsī'ti vutte taṃ sutvā itaro paccekabuddho nāmete gandhamādane vasanti. Kāsāvaṃ pārupitvā kule kule bhikkhaṃ caranti. Santo ete sīlavantā'ti kathesi. Atha tesu jeṭṭho brāhmaṇacaṇḍālakā'pi kāsāvaṃ paridahitvā caranti nūnā'yaṃ caṇḍālako'ti maññāmī'ti āha. Majjhimo kujjhitvā tava paccekabuddhaṃ parasamuddekhipāhī'ti avoca. Atha tesaṃ kathaṃ sutvā madhudāyako mā bho tumhe ariyānā mahesakkānaṃ mahānubhāvānaṃ paccekabuddhānaṃ pharusaṃ kathetha. Nirayadukkhā na bhāyathā'ti ādinā anekākāreṇa nivāretvā tesaṃ guṇaṃ pakāsesi. Taṃ sutvā te ubho'pi sādhū ti pasannacittā anumodiṃsu. Aparabhāge te kālaṃ katvā devamanussesu saṃsaranto tattha tattha mahāsampattiyo anubhavitvā amhākaṃ satthu parinibbāṇato dvinnaṃ vassasatānaṃ accayena attano sampattaṭṭhāne nibbattiṃsu. Tena vuttaṃ:-

Asoko madhudo'sandhi mittādevī tu ceṭikā,
Caṇḍālavādī nigrodho tisso so pāravādiko'ti.

Tesu caṇḍālavādī jeṭṭhovāṇijo bindusāra rañño jeṭṭhaputtassa sumanarāja kumārassa putto hutvā nibbatti. Tassā'ya mānupubbīkathā-bindusārarañño kira dubbalakāleyeva asoka kumāro attanā laddhaṃ ujjeniyā rajjaṃ pahāya āganatvā sabbanagaraṃ attano hatthagataṃ katvā sumanarājakumāraṃ aggahesi, taṃ divasameva sumanassa rājakumārassa sumanānāma devī paripuṇṇagabbhā ahosi. Sā aññātakavesena nikkhamitvā avidūre aññataraṃ caṇḍālagāmaṃ sandhāya gacchantī jeṭṭhakacaṇḍālassa gehato avidūre nigrodho atthi tasmiṃ rukkhe adhivatthāya devatāya, ito ehi sumanoti vadantiyā saddaṃ sutvā tassa samīpaṃ gatā devatā attano ānubhāvena ekaṃ sālaṃ nimmiṇitvā ettha vasāhī'ti pādāsi. Sā taṃ sālaṃ pāvisi. Gatadivaseyeva sā puttaṃ vijāyi. Sā tassa nigrodha devatāya pariggahitattā nigrodhotveva

[SL Page 092] [\x 92/]

Nāmaṃ akāsi. Jeṭṭhaka caṇḍālo diṭṭhadivasatoppabhūti taṃ attano sāmidhītaraṃ viya maññamāno nibaddhaṃ vaṭṭaṃ paṭṭhapesi. Rājadhītā tattha sattavassāni vasī nigrodhakumāro'pi sattavassiko jāto tadā mahāvaruṇatthero nāma eko arahā dārakassa hetusampadaṃ disvā viharamāno sattavassiko'dāni dārako kālo naṃ pabbājetuṃ'ti cintetvā rājādhitāya ārocāpetvā nigrodhakumāraṃ pabbājesi. Kumāro khuraggeyeva arahattaṃ pāpuṇi-tena vuttaṃ mahāvaṃse:-

Taṃ mahāvaruṇo thero tadā disvā kumārakaṃ,
Upanissaya sampannaṃ arahā pucchi mātaraṃ,
Pabbājesi khuragge so arahattamapāpuṇī'ti.

So kira ekadivasaṃ pāto'va sarīraṃ paṭijaggitvā ācariyupajjhāya vattaṃ katvā pattacīvaramādāya māupāsikāya gehadvāraṃ gacchāmī'ti nikkhamitvā mātunivāsanaṭṭhānassa dakkhiṇadvāreṇa nagaraṃ pavisitvā nagaramajjhena gantvā pācīnadvāreṇa nikkhamitvā gantabbaṃ hoti. Tena ca samayena asoko dhammarājā pācīnadisābhimukho sīhapañjare caṅkamati. Taṃ khaṇaṃ yeva nigrodho rājagaṇaṃ sampāpuṇi. Santindriyo santamānaso yugamattaṃ pekkhamāno iriyāpathasampanno disvā panassa eta'dahosi. Ayaṃjano sabbo'pi vikkhittacitto bhantamigapaṭibhāgo ayaṃ pana daharako avikkhitto ativiyassa alokina vilokinaṃ sammiñjanapasāraṇaṃ ca sobhati. Addhā etassabbhantare lokuttaradhammo bhavissatī'ti rañño sahadassanene'va sāmaṇere cittaṃ pasīdi. Pemaṃ saṇṭhahi. Kasmā? Pubbe kira puññakaraṇakāle rañño jeṭṭhabhātā vāṇijako'yaṃ.

Pubbena sannivāsena paccuppanna hitena vā,
Evaṃ taṃ jāyato pemaṃ uppalaṃ'va yathodake'ti.

Atha rājā sañjātapemo sambahumāno sāmaṇeraṃ pakkosathā'ti amacce pesesi. Aticirāyannī'ti puna dve tayo pesesi. Turitaṃ āgacchatū'ti sāmaṇero attano pakatiyā eva agamāsi. Rājā patirūpāsanaṃ ñatvā nisīdathā'ti āha. So itocito ca viloketvā natthidāni añño bhikkhū'ti samussitasetacchattaṃ rājapallaṅkaṃ upasaṃkamitvā pattaṃ gaṇhanatthāya rañño ākāraṃ dassesi. Rājā taṃ pallaṅkasamīpaṃ gacchantaṃ eva disvā cintesi. Ajjeva'dāni ayaṃ sāmaṇero imassa gehassa sāmiko bhavissatī'ti sāmaṇero rañño hatthe pattaṃ datvā pallaṅkaṃ abhiruhitvā nisīdi. Rājā attano atthāya sampāditaṃ sabbaṃ yāgukhajjakabhattavikatiṃ upanāmesi. Sāmaṇero attano yāpanamattameva sampaṭicchi. Bhattakiccāvasāne rājā āha satthārā tumhākaṃ dinna ovādaṃ jānāthā ti jānāmi mahārāja ekadesenā'ti tāta mayhampi naṃ kathehī'ti. Sādhu mahārājāti rañño anurūpaṃ dhammapade appamādavaggaṃ anumodanatthāya abhāsi rājā pana "appamādo

[SL Page 093] [\x 93/]

Amatapadaṃ pamādo maccunopadaṃ'ti sutvā'va aññātaṃ tāta pariyosāpehīti āha. Sāmaṇero anumodanāvasāne dvattiṃsadhurabhattāni labhitvā puna divase dvattiṃsa bhikkhu gahetvā rājantopuraṃ pavisitvā bhattakiccama'kāsi. Rājā aññe'pi dvattiṃsa bhikkhu tumhehi saddhiṃ sve bhikkhaṃ gaṇhantū'ti eteneva'va upāyena divase vaḍḍhāpentā saṭṭhisahassānaṃ brāhmaṇa paribbājakānaṃ bhattaṃ upacchinditvā antonivesane saṭṭhisahassānaṃ bhikkhūnaṃ niccabhattaṃ paṭṭhapesi. Nigrodhatthera gatene'va pasādena nigrodhatthero'pi rājānaṃ saparisaṃ tīsu saraṇesu pañca sīlesu patiṭṭhāpetvā buddhasāsane pothujjanikena pasādena acalappasādaṃ katvā patiṭṭhāpesi. Rājā'pi asokārāmaṃ nāma mahāvihāraṃ kārāpetvā saṭṭhisahassānaṃ bhikkhūnaṃ niccabhattaṃ paṭṭhapesi. Sakala jambudīpe caturāsītiyā nagarasahassesu caturāsīti vihārasahassāni kārāpesi. Tenavuttaṃ:caṇḍālavādidosena jāto caṇḍālagāmake pattānumodanā pākā aseso hi anāsavoti.
Ayaṃ nigrodhatherassa kathānayo madhudāyako pana vāṇijo devalokato cavitvā pupphapure rājakule uppajjivo piyadāsa nāmakumāro hutvā chattaṃ ussāpetvā sakalajambudīpe ekarajjaṃ akāsi. Kathā?

Bindusārarājassa ekasataputtā ahesuṃ. Te sabbe asoko attanā saddhiṃ ekamatikaṃ tissakumāraṃ ṭhapetvā ghātesi. Ghātento cattāri vassāni anabhisitto'va rajjaṃ kāretvā catunnaṃ vassānaṃ accayena tathāgatassa parinibbāṇato dvinnaṃ vassasatānaṃ upari aṭṭhārasame vasse sakalajambudīpe ekarajjābhisekaṃ pāpuṇi. Atha taṃ sakalajambudīpe caturāsīti nagarasahasse rājāno āgantvā upaṭṭhissanti tiṇṇaṃ utūnaṃ anucchavikā tayo pāsādā ahesuṃ. Eko mahāsappiko eko moragīvo eko maṅgalo nāma, tesu nekanāṭaka sahassaparivuto paṭivasati. Yāssa madhuāpanaṃ dassesi. Sā asandhimittā nāma devaccharapaṭibhāgā rājadhītā hutvā saṭṭhisahassānaṃ itthīnaṃ jeṭṭhikā dhammāsoka rañño aggamahesī ahosi. Abhisekānantaraṃ tassa imā rājiddhiyo āgatā paṭhaviyā ca heṭṭhā yojanappamāṇe āṇā pavattāti. Tathā upari ākāse anotatta dahato aṭṭhahi kājehi soḷasa pānīya ghaṭe divase divase devatā āharanti. Yato sāsane uppannasaddho hutvā aṭṭhaghaṭe bhikkhusaṅghassa adāsi. Dve ghaṭe saṭṭhimattānaṃ tipiṭaka bhikkhūnaṃ dve ghaṭe aggamahesiyā asandhimittāya cattāro ghaṭe attanā paribhuṃji. Devatā evaṃ himavantato nāgalatā dantakaṭṭhaṃ siniddhaṃ mudūkaṃ rasavantaṃ divase divase āharanti tena rañño ca mahesiyā ca soḷasannaṃ nāṭaka sahassānaṃ ca saṭṭhimattānaṃ ca bhikkhu sahassānaṃ devasakaṃ dantapoṇakiccaṃ nipphajjati. Devasikamevassa devatā agadāmalakaṃ

[SL Page 094] [\x 94/]

Agadaharīṭakaṃ suvaṇaṇavaṇṇaṃ ca gandharasasampannā ambapakkaṃ āharanti chaddantadahato pañcavaṇṇaṃ nivāsanapārupanaṃ pītakavaṇṇaṃ hatthapuñjanakapaṭṭaṃ dibbaṃ ca pānaṃ āharanti. Devasikamevassa anulepanagandhaṃ pārupanatthāya asuttamayikaṃ sumana pupphapaṭaṃ mahārahañca añjanaṃ nāgabhavanato nāgarājāno āharanti chaddantadahato yeva uṭṭhitassa sālino navavāhasassāni divase divase suvā āharanti. Te mūsikā nitthusakāni karonti ekopi khaṇḍa taṇḍulo nāhosi. Rañño sabbaṭṭhānesu ayameva taṇḍulo paribhogaṃ gacchati. Madhumakkhikā madhuṃ karonti kammārasālāsu acchā kūṭaṃ paharanti. Karavīkasakuṇā āgantvā madhurassaraṃ vikūjento rañño balikammaṃ karonti. Imāhi iddhīhi samannāgato rājā ekadivasaṃ suvaṇṇasaṅkhalikabandhanaṃ pesetvā catunnaṃ buddhānaṃ adhigatarūpadassanaṃ kappāyukaṃ mahākālanāgarājānaṃ āṇayitvā setacchattassa heṭṭhā mahārahe pallaṅke nisīdāpetvā anekasatavaṇṇehi jalajathalajapupphehi suvaṇṇapupphehica pūjaṃ katvā sabbālaṅkārapatimaṇḍitehi soḷasahi nāṭakasahassehi samantato parikkhipitvā anantañāṇassatāca me saddhammavaracakkavattino sammāsambuddharūpaṃ imesaṃ akkhīnaṃ apāthaṃ karohī'ti vatvā tena nimmitaṃ sakalasarīre vippakiṇṇapaññappabhā'va nibbattāsī'ti anubyañjanapatimaṇḍita dvattiṃsamahāpurisalakkhaṇa sassirīkatāya vikacakamaluppalapuruṇḍarīkamaṇḍitamiva salilatalaṃ tārāgaṇa rāsijālavisara vipphuritasobhāsamujjalami'va gaganatalaṃ nīlapītalohitādibhedaṃ vicittavaṇṇaraṃsivinaddha byāmappabhāparikkhepavilāsitāya sañjhāppabhānurāgaindhadhanuvijjullatā parikkhittami'va kaṇakagirisikharaṃ nānāvirāgavimalaketumālā samujjalita cārumatthakasobhanaṃ nayanarasāyanami'va ca brahmadevamanujanāga yakkhagaṇānaṃ buddharūpaṃ passanto sattadivasāni akkhipūjā nāmamakāsi. Rājā kira abhisekaṃ pāpuṇitvā tīṇiyeva saṃvaccharāni bāhirakapāsaṇḍaṃ parigaṇhi. Catutthe saṃvacchare buddhasāsane pasīdi. Tassa pana pitā bindusāra brāhmaṇa bhatto ahosi. So brāhmaṇānaṃ ca brāhmaṇajātipāsaṇḍānaṃ ca paṇḍaraṅgaparibbājakānaṃ ca saṭṭhisahassamattānaṃ niccabhattaṃ paṭṭhapesi. Asoko'pi pitarāpavattitaṃ dānaṃ attano antepure tatheva dadamāno ekadivasaṃ sīhapañjare ṭhito upasamaparibāhireṇa ācāreṇa bhuñjamāne asaṃyatindriye avinīta iriyāpathe disvā cintesi. Īdisaṃ dānaṃ upaparikkhitvā yuttaṭṭhāne dātuṃ vaṭṭatī ti evaṃ cintetvā amacce āha. Gacchatha bhaṇe attano attano sādhu sammate samaṇabrāhmaṇe antopuraṃ atiharatha dānaṃ dassāmī'ti amaccā sādhu devā'ti rañño paṭissutavā te te paṇḍaraṅka paribbājaka jīvakanigaṇḍhādayo āṇetvā ime mahārājā amhākaṃ

[SL Page 095] [\x 95/]

Arahanto'ti āhaṃsu. Atha rājā antepure uccāvacāni āsanāni paññāpetvā āgacchantū'ti vatvā āgatāgate āha attano anurūpe āsane nisidathā'ti. Ekacce bhaddapīṭhakesu ekacce phalakapīṭhakesu nisīdiṃsu. Taṃ disvā rājā natthi etesaṃ antosāroti ñatvā tesaṃ anurūpaṃ khādanīyaṃ bhojanīyaṃ datvā uyyojesi. Evaṃ gacchante kāle ekadivasaṃ sīhapañjare ṭhito nigrodhasāmaṇeraṃ disvā tasmiṃ gatena pasādena buddhasāsane pasanto saṭṭhisahassamatte pāsaṇḍiye apanetvā saṭṭhisahassamatte bhikkhu bhojento buddhasāsane pasīditvā asokārāmaṃ kāretvā tattha te vasāpento ekadivasaṃ asokārāme saṭṭhīsahassa bhikkhūnaṃ dānaṃ datvā tesaṃ majjhe nisajja saṅghaṃ catūhipaccayehi pavāretvā imaṃ pañhaṃ pucchi. Bhante bhagavatā desitadhammo nāma kittako hotīti. Mahārāja nava aṅgāni khandhato caturāsīti dhammakkhandhasahassānī ti. Rājā dhamme pasīditvā ekekaṃ dhammakkhandhaṃ ekekavihāreṇa pūjessāmi ti ekadivasame'ca channavutikoṭidhanaṃ vissajjetvā amacce āṇāpesi ekamekasmiṃ nagare ekamekaṃ vihāraṃ kārentā caturāsītiyā nagarasahassesu caturāsīti vihārasahassāni kārāpethā'ti sayaṃ ca asokamahāvihāratthāya kammaṃ paṭṭhapesi. Saṅgho indaguttattheraṃnāma mahiddhiyaṃ mahānubhāvaṃ khīṇāsavaṃ navakammādiṭṭhāyakaṃ adāsi. Thero yaṃ yaṃ na niṭṭhāti taṃ taṃ attano ānubhāvena niṭṭhāpesi. Evaṃ tīhi saṃvaccharehi vihārakammaṃ niṭṭhāpesi. Ekadivasamevasabbanagarehi paṇṇāni āgamiṃsu amaccā rañño ārocesuṃ niṭṭhitāni deva caturāsīti mahāvihārasahassānī'ti. Atha rājā bhikkhusaṅghaṃ upasaṃkamitvā bhante mayā caturāsīti vihārasahassāni kāritāni dhātuyo kuto lacchāmīti pucchi. Mahārāja dhātu nidhānaṃ nāma atthīti suṇoma na pana paññāyati. Asukaṭṭhāne'ti rājā rājagahe cetiyaṃ bhindāpetvā dhātuṃ apassanto paṭipākatikaṃ kārāpetvā bhikkhu bhikkhuṇiyo upāsaka upāsikāyo'ti catasso parisā gahetvā vesāliyaṃ gato tatrā'pi alabhitvā kapilavatthuṃ gato tatrā'pi alabhitvā rāmagāmaṃ gato rāmagāme nāgācetiyaṃ bhindituṃ nādaṃsu. Cetiye nipatitakūddālo khaṇḍākhaṇḍaṃ hoti evaṃ tatrā'pi alabhitvā allakappaṃ pāvaṃ kusināranti sabbacetiyāni bhinditvā dhātuṃ alabhitvā paṭipākatikāni katvā rājagahaṃ gantvā catasso parisā sannipātāpetvā atthi kenaci sutapubbaṃ asukaṭṭhāne dhātunidhānaṃ ti pucchi. Tattheko vīsaṃ vassasatiko thero asukaṭṭhāne dhātunidhānaṃ'ni na jānāmi mayhaṃ pana pitā mahāthero mayi sattavassikakāle mālācaṅgoṭakaṃ gāhāpetvā ehi sāmaṇera asukagacchantare pāsāṇathūpo atthi. Tattha gacchāmā'ti gantvā pūjetvā imaṃ ṭhāne upadhāretuṃ vaṭṭati sāmaṇerā'ti āha. Ahaṃ etameva jānāmi mahārāja'ti āha. Rājā etadeva ṭhānaṃ'ti vatvā gacche harāpetvā pāsāṇapūñjā paṃsuca apanetvā

[SL Page 096] [\x 96/]

Heṭṭhā sudhā bhūmiṃ addasa. Tato sudhā ca iṭṭhakāyo ca harāpetvā anupubbena pariveṇaṃ oruyha sattaratanavālikaṃ asihatthāni ca kaṭṭharūpakāni samparivattantāni addasa. So yakkhadāsake pakkosāpetvā balikammaṃ kārāpetvā'pi neva antaṃ passanto devatā namassamāno ahaṃ imā dhātuyo gahetvā caturāsīti vihārasahasse nidahitvā sakkāraṃ karomi. Mā me devatā antarāyaṃ karentā'ti āha. Sakko devarājā cārikaṃ caranto taṃ disvā vissakammaṃ āmantetvā tāta asoka dhammarājā dhātuyo nīharissāmī'ti pariveṇaṃ otiṇṇo gantvā kaṭṭharūpāni nīharāpehīti. So pañcacūlakagāmadāraka vesena gantvā rañño purato dhanukahattho ṭhatvā hāremi mahārājāti āha. Hara tātā'ti saraṃ gahetvā sandhimhi yeva vijjhi sabbaṃ vippakirīyittha atha rājā āviṃjane baddhakuñcikamuddikaṃ gaṇhi maṇikkhandhaṃ passitvā anāgate daḷiddarājāno imaṃ maṇiṃ gahetvā dhātūnaṃ sakkāraṃ karontū'ti paṇṇe akkhārāni disvā kujjhitvā mādisānaṃ pana rājānaṃ daḷiddarājā'ti vattuṃ ayuttaṃ'ti punappunaṃ ghaṭetvā dvāraṃ vivaritvā anto gehaṃ paviṭṭho aṭṭhārasa vassādhikānaṃ dvinnaṃ vassasatānaṃ upari āropitadīpā tatheva pajjalanti. Nīluppalapupphāni taṃ khaṇaṃ yeva āharitvā āropitā viya. Pupphasanthāro taṃ khaṇaṃ satthato viya gandhā taṃ muhuttaṃ piṃsitvā ṭhapitvā viya ahesuṃ. Rājā suvaṇṇapaṭṭaṃ gahetvā anāgate piyadāsonāmakumāro chattaṃ ussāpetvā asoko nāma dhammarājā bhavissati. So imā dhātuyo vitthāritā karissatī'ti vācetvā diṭṭhohaṃ ayyena mahākassapattherenā'ti vatvā vāmahatthaṃ ābhujitvā dakkhiṇahatthena apphoṭesi. So tasmiṃ ṭhāne paricaraṇaka dhātumattame'va pidahitvā sesadhātuyo sabbā gahetvā dhātugharaṃ pubbe pihitanayene'va pidahitvā sabbaṃ yathāpakatiyāyeva kāretvā uparipāsāṇa cetiyaṃ patiṭṭhāpetvā caturāsītiyā vihārasahassesu dhātuyo patiṭṭhāpesi. Athekadivasaṃ rājā vihāraṃ gantvā bhikkhusaṅghaṃ vanditvā ekamantaṃ nisinno bhante channavutikoṭidhanaṃ vissajjetvā caturāsīti vihārasahassāni sacetiyāni kārāpetvā ahaṃ na dāyādo añño ko dāyādoti. Paccayadāyako nāma tvaṃ mahārāja. Yo pana attano puttaṃ ca dhītaraṃ ca pabbājeti. Ayaṃ sāsane dāyādo nāmā'ti evaṃ vutte asoko rājā sāsane dāyādabhāvaṃ patthayamāno avidūre ṭhitaṃ mahindakumāraṃ disvā sakkhissasi tāta tvaṃ pabbajituṃ'ti āha. Kumāro pakatiyāpabbajitukāmo rañño vacanaṃ sutvā ativiya pāmojjajātopabbajjāmi deva maṃ pabbājetvā sāsane dāyādo hothā ti āha. Tena ca samayena rājadhītā saṅghamittā'pi tasmiṃṭhāne ṭhitā hoti taṃ disvā āha. Tvaṃ'pi amma pabbajituṃ sakkhissasī ti. Sādhū tāta'ti sampaṭicchi. Rājā puttānaṃ manaṃ labhitvā pahaṭṭha citto bhikkhusaṅghaṃ upasaṅkamitvā bhante ime dārake pabbājetvā

[SL Page 097] [\x 97/]

Maṃ sāsane dāyādaṃ karothā'ti saṅgho rañño vacanaṃ sampaṭicchitvā kumāraṃ moggaliputtatissattherena upajjhāyena mahādevattherena ācariyena pabbajjāpesi. Majjhantikattherena ācariyena upasampādesi. So upasampadāmālakeye'va sahapaṭisamśidāhi arahattaṃ pāpuṇi. Saṅghamittāya'pi rājadhītāya ācariyā āyupālattherī nāma. Upajjhāyā dhammapālattherī nāma ahosi. Rājā pana anekākārena buddhasāsanaṃ sobhetvā moggaliputtatissattherassa sāhāyyena saṭṭhisahassamatte dussīle titthiye buddhasāsanaṃ uppabbājetvā tatiyadhammasaṃgītiṃ niṭṭhapesi. Tasmiṃ kira samāgame bhikkhu bhikkhuṇiyo kittakānīti. Vuttaṃhi:-

Tasmiṃ samāgame āsuṃ asīti bhikkhukoṭiyo,
Ahesuṃ satasahassāni tesu khīṇāsavā yati.

Navutisatasahassāni ahū bhikkhuṇiyo tahiṃ,
Khīṇāsava bhikkhuṇiyo sahassaṃ āsu tāsu cā'ti.

Evaṃ so asoko dhammarājā sakalajambudīpe aggarājā hutvā buddhasāsanaṃ sobhento vihāsi. Ayaṃ pane'ttha saṅkhepo vitthāro pana mahāvaṃse vutto'ti. Vuttaṃ hi:
Sampaṇṇattā ayaṃ tisso cetanāyo madhuppado,
Sabbattha sabbadā sabbasampatti'mabhi sambhuṇīti.

Majjhimo pana vāṇijo attano pāravādidosena parasamudde laṅkāyaṃ nibbatti tasse'vaṃ kathāpaṭipāṭiveditabbo tambapaṇṇidīpe kira muṭasīvo nāma rājā saṭṭhivassāni rajjaṃ kāresi. Tassa puññapaññaguṇopetā aññamaññaṃ hitesino dasaputtā ahesuṃ. Dve ca dhītaro sabbe te samaggā sammodamānā vasanti. Athāparasmiṃ samaye amaccā muṭasīvarañño kālakate devānaṃpiyatissakumāraṃ abhisiñcisu. Abhiseka samakālame'vassa anekāni acchariyāni ahesuṃ. Tāni pakāsentā mahāvaṃsakathācariyā āhaṃsu:-

Devānaṃ piyatissoti vissuto dutiyo suto,
Tesu bhātusu sabbesu puññapaññādhiko ahu.*

Devānaṃ piyatisso so rājā'si pitu accaye,
Tassābhisekena samaṃ bahūnacchariyāna'hu.

Laṅkādīpamhi sakale nidhayo ratanāni ca,
Antoṭṭhitāni uggantvā paṭhavītala'māruhuṃ.

Laṅkādīpasamīpamhi bhinnanāvāgatāni ca,
Tatra jātāni ca phalaṃ ratanāni samāruhuṃ.
----------------------------------
* Ahoso muṭasīvassa dasaputtesu puññavā.

[SL Page 098] [\x 98/]

Jātapabbatapādamhi tisso ca veluyaṭṭhiyo,
Jātā rathapatodena samāno parimāṇato.

Tāsu ekā latā saṭṭhi rajatāhā tahiṃ latā,
Suvaṇṇavaṇṇā rucirā dissante tā manoramā.

Ekā kusumayaṭṭhī tu kusumāni tahiṃ pana,
Nānāni nānāvaṇṇāni dissante'ti phuṭhāni ca.

Ekā sakuṇayaṭṭhi tu tahiṃ pakkhīmigā bahū,
Nānā ca nānāvaṇṇā ca sajīvā viya dissare.

Hayagajarathāmalakyā valayaṅguli veṭhakā(ceva)
Kakudhaphalā pākatikā iccetā aṭṭhajātiyā.

Muttā samuddā uggantvā tīre vaṭṭi viya ṭṭhitā,
Devānaṃ piyatissassa sabbaṃ puññavijatamhiṃ,
Indanīlaṃ veḷuriyaṃ lohitaṅkamaṇīcime.

Ratanāni panetāni muttā tā tā ca yaṭṭhiyo,
Sattāhabbhantareye varañño santikamā'haruṃ'ti.

Tena ca samayena devānaṃpiyatissa mahārājā ca asoko dhammarājā ca adiṭṭhasahāyā honti. Tasmā so etāni ratanāni ca aññāni bahū ni upāyānāni mama sahāyassa dethā'ti dhammāsoka mahānarindassa paṇṇākāratthāya pesesi. So'pi taṃ disvā pasīditvā pañcarāja kakudhabhaṇḍāni ca aññaṃ ca bahupaṇṇākāraṃ ca abhisekatthāya pesesi. Mayhaṃ sahāyaṃ abhisekaṃ karontū'ti na kevalañcenaṃ āmisapaṇṇākāraṃ imaṃ kira dhammapaṇṇākāraṃ'mpi pesesi:-

Ahaṃ buddhaṃ ca dhammaṃ ca saṅghaṃ ca saraṇaṃ gato,
Upāsakattaṃ vedesiṃ sakyaputtassa sāsane.

Imesu tīsu vatthūsu uttamesu naruttama,
Cittaṃ pasādayitvāna saddhāya saraṇaṃ vajā'ti.

Amaccāpunalaṅka'māgamma rājānaṃ abhisiñciṃsu. Tena khopana samayena moggaliputtatissatthero kattha nukho anāgate sāsanaṃ suppatiṭṭhitaṃ bhaveyyā'ti upaparikkhanto paccantime suppatiṭṭhitaṃ bhavissatī ti ñatvā te there tattha tattha pesetvā mahāmahindattheraṃ upasaṅkamitvā tambapaṇṇidīpaṃ pasādehī ti niyojesi. Sakkoca devānamindo mahāmahindattheraṃ upasaṅkamitvā tambapaṇṇidīpaṃ pasādehī ti niyojesi. Sakko ca devānamindo mahāmahindattheraṃ upasaṅkamitvā kālakato bhante, muṭasīvo rājā idāni devānaṃpiyatissa mahārājā rajjaṃ kāreti sammāsambuddhena ca tumhe vyākatā anāgate mahindo nāma bhikkhu tambapaṇṇidīpaṃ pasādessatī'ti tasmātiha kho bhante kālo dīpavaraṃ gamanāya ahaṃ'pi sahāyo bhavissāmī'ti .

[SL Page 099] [\x 99/]

Thero tassa vacanaṃ sampaṭicchitvā attasattamo cetiyakapabbatavihārato vehāsa uppatitvā anurādhapurassa puratthimadisāya missakapabbate patiṭṭhahi. Yaṃ etarahi cetiyapabbatotipi sañjānanti. Tadā tambapaṇṇiyaṃ ussavadivaso hoti. Rājā chaṇaṃ karothā'ti amacce āṇāpetvā cattāḷīsasahassapurisehi parivārito nagaramhā nikkhamitvā missakapabbataṃ pāyāsi migavaṃ kīḷitukāmo. Atha tasmiṃ pabbate adhivatthā ekā devatā rañño there dassessāmī'ti rohita migavaṇṇena avidūre tiṇapaṇṇāni khādamānāviya carati. Rājā ayuttaṃdāni pamattaṃ vijjhituṃ'ti jīyaṃ poṭhesi migo ambatthalamaggaṃ gahetvā palāyituṃ ārabhi. Rājā taṃ anubandhanto ambatthalameva abhiruhi migo'pi therānaṃ avidūre antaradhāyi mahindathero rājānaṃ avidūre āgacchantaṃ maṃ ye'va rājā passatu mā itare'ti adhiṭṭhahitvā "tissa tissa ito ehī"ti āha. Rājā taṃ sutvā cintesi. Imasmiṃ tambapaṇṇidīpe jāto maṃ tisso'ti nāmaṃ gahetvā ālapituṃ samattho nāma natthi. Ayaṃ pana chinnabhinnapaṭadharo bhaṇḍukāsāvavasano maṃ nāmenālapati, konukho'yaṃ bhavissati manusso amanusso vā'ti. Thero āha:-

Samaṇā mayaṃ mahārāja dhammarājassa sāvakā,
Tave'va anukampāya jambudīpā idhāgatā'ti.

Rājā dhammāsokanarindena pesitasāsanānusārena anussaramāno ayyānukho āgatā'ti tāvadeva āyudhaṃ nikkhipitvā ekamantaṃ nisīdi. Sammodanīyaṃ kathaṃ kathayamāno sammodanīyaṃ kathaṃ kurumāno. Tasmiṃ tāni'pi cattāḷīsapurisasahassāni āgantvā taṃ parivāresuṃ. Tadā thero itarepi jane dassesi. Rājā disvā ime kadā āgatā'ti pucchi. Mayā saddhiṃ ye va mahārājā'ti idāni pana jambudīpe aññepi evarūpā samaṇā santī'ti mahārāja etarahi jambudīpo kāsāvapajjoto isivātapaṭivāto. Tasmiṃ:-

Te vijjā iddhippattā ca ceto pariyakovidā,
Khīṇāsavā arahanto bahū buddhassa sāvakā'ti.

Rājā taṃ sutvā pasanno ahosi. Atha thero rukkhopamādinā tassa paññāveyyattiṃ ñatvā dhammaṃ desesi. Sanarāmarehi sādhukāraṃ kārayamāno. Tena vuttaṃ:-

Paṇḍito'ti viditvāna cullahatthipadopamaṃ,
Suttantaṃ adesesi thero mahīpassa mahīmati.

Desanā pariyosāne saddhiṃ tehi narehi so cattāḷīsasahassehi saraṇesu patiṭṭhahī'ti athassa rājā sve bhante mama gehe bhikkhaṃ gaṇhathā'ti yācitvā gantvā nagaraṃ ca rājagehaṃ ca alaṅkaritvā there nisīdāpetvā paṇitenāhārena parivisitvā anulādevippamukhāhi tāhi pañcasata itthīhi saddhiṃ ekamantaṃ nisīdi. Atha thero dhammaratanavassaṃ vassāpesi. Tato tā pañcasata

[SL Page 100] [\x 100/]

Itthiyo sotāpattiphalaṃ pāpuṇiṃsu. Tato hatthisālāya sahassaṃ nandanavane sahassaṃ'ti evaṃ dutiya divase aḍḍhateyyāni pāṇasahassāni sotāpattiphale patiṭṭhāpesi tatiyadivase aḍḍhanavappamāṇaṃ pāṇasahassaṃ'ti evaṃ anekasatānaṃ anekasahassānaṃ anekasatasahassānaṃ dhammāmataṃ pāyesi. Vuttaṃ hi:-

Mahāmahindasuriyo laṅkāvehāsa majjhago,
Bodhaneyyambuje kāsi vikāsaṃ dhammaraṃsinā.

Mahāmahinda cando so laṅkāvehāsa majjhago,
Bodhesi dhammaraṃsīhi veneyya kumudākare.

Mahāmahinda megho so vassaṃ dhammambu vuṭṭhiyā,
Sādhūnaṃ cittabījesu janesi kusalaṅkure'ti.

Atha rājā sumaṇasāmaṇerena dhammāsokassa hatthato sammāsambuddhaparibhuttapattapūradhātuyo ca sakkassa santikā dakkhiṇakkhadhātu ṃ ca āharitvā cetiyapabbate thūpaṃ ādiṃ katvā sakalalaṅkādīpe yojane yojane thūpāni kāretvā dakkhiṇakkhakadhātuṃ nidahitvā thūpārāme thūpaṃ ca patiṭṭhāpesi. Atha saṅghamittāya theriya ānītaṃ jayamahābodhito dakkhiṇamahāsākhaṃ patiṭṭhāpetvā pūjaṃ kāresi. Sabbo panettha kathā vitthāro mahāvaṃsato veditabbo.

Pāravādika dosena jātevaṃ parasāgare,
Pattānumodanā evaṃ laṅkāyaṃ āsi issaro.
Pāpampi evaṃ phalatī'ti mantvā
Ñatvāna puññassa phalaṃ idanti,
Bho yoniso kubbatha puññakamme
Gantvāna ye yattha na socayantī'ti.

Tebhātika madhuvāṇijakānaṃ vatthuṃ aṭṭhamaṃ.
---------------------------

Bodhirāja dhītāya vatthumhi ayamānupubbīkathā.

Bhagavati parinibbute laṅkāyaṃ sāsane suppatiṭṭhite tattha hakureḷī'ti eko gāmo ahosi. Tatthekā dārikā gāmadārikāhi saddhiṃ tattha tattha kīlanti viharati. Tadā gāmasamīpe mahāsobbhaṃ hoti. Tattheko maruttarukkho sabbadā pāḷiphullo'va tiṭṭhati. Manussā buddhapūjanatthaṃ pupphāni viciṇantā udakaṃ ogahetvā rukkhamabhiruyha pupphāni ociṇanti, kumārikā te disvā manussā sukhena gantvā pupphāni ocinantū'ti ekaṃ sukkhapālibhaddidaṇḍakaṃ āharitvā setuṃ katvā ṭhapesi. Tato paṭṭhāya manussā tena gantvaṃ pupphāni ociṇanti. Atha sā tato cutā teneva kusalakammena jambudīpe pāṭaliputtanagare somadattarañño dhītā hutvā nibbatti. Uttamarūpadharā devaccharapaṭibhāgā ahosi. Mātāpitaropana'ssa bodhirājakumārikā'ti vohariṃsu. Pubbe kata

[SL Page 101] [\x 101/]

Setu ānubhāvena tassā suvīrako nāme'ko ākāsagāmī sindhavapotako nibbatti. Rājadhītāya pana pitā buddhamāmako dhammamāmako saṅghamāmako hutvā mahantaṃ puññaṃ pasavanto sindhavapotakaṃ disvā puññakaraṇassa me sahāyo laddhoti tuṭṭhamānaso assaṃ abhiruhitvā divasassa titkhattuṃ gantvā mahābodhiṃ vandati. Rājadhītā naṃ disvā pitusantikaṃ gantvā abhiṇhaṃ tāta kuhiṃ gacchasī'ti pucchi. Rājā na kiñci kathesi . Atha sā punappunaṃ pitaraṃ nibandhantī pucchi. Tato rājā tassāvikaronto evamāha.

Amhākaṃ bhagavā pubbe pūrento dasapāramī.
Adāsi sīsarattakkhi maṃsaṃ jīvita mevaca.

Puttadāre ca rajje ca datvā pārami matthakaṃ,
Anappakappakoṭīnaṃ khepetvā kapilavhaye.

Sakkarājakule jāto loka appaṭipuggalo,
Sampatta cakkavattittaṃ pahātvāna narādhipo.

Disvā nimitte caturo nikkhamma abhinikkhamaṃ,
Bodhimūlamupāgamma nisinno vajirāsane.

Sahassabāhuṃ māpetvā nānāvudha samākulaṃ,
Mahābhītikaraṃ vesaṃ kālapabbata sādisaṃ.

Māpetvāna samāruyha girimekhala vāraṇaṃ,
Mārasenaṃ samānetvā āgataṃ makaraddhajaṃ.

Pāramitā balene'taṃ mārasenaṃ palāpiya,
Yatthā sīno kilesāri sahassaṃ ghātayī jino,
Nayanaṃ sulasekehi sattāhaṃ jinasevitaṃ.

Pūjitaṃ deva brahmehi siddhoraganarādihī.
Vandituṃ jayabodhiṃ taṃ gacchāmi satataṃ ahaṃ

Upāsati sadā gantvā yo naro bodhipādapaṃ,
Gandhoda dīpadhūpādī nānāpūjāhi sādhukaṃ.

Sanaro nirāmayo hoti paccatthe ca parattha ca,
Pūjito mānito hoti dīghāyu balavā sukhī.

Tadatthaṃ patthayantena atthakāmena jantunā,
Upāsanīyaṃ saddhāya niccaṃ taṃ bodhipādapaṃ'ti.
Taṃ sutvā kumārikā pītiyā phuṭasarīrā pitaraṃ vanditvā ahampi tāta gacchāmī'ti āha. Rājā panassā upaddavabhayena gamanaṃ na icchi. Tato sā yāvatatiyaṃ pitaraṃ yācitvā raññā anuññātā tato paṭṭhāya pitarā saddhiṃ sindhavamāruyha bodhiṃ vandituṃ satataṃ gacchati athāparabhāge rājā maraṇamañce nipanno cintesi. Adhīmo

[SL Page 102] [\x 102/]

Nirantaraṃ bodhi upaṭṭhānaṃ gacchati. Etissā anāgato yaṃ kiñci bhayaṃ uppajjamānaṃ tato uppajjati. Tattha me kiṃ kātabba'nti tato sindhavaṃ pakkosāpetvā tassa kaṇṇamūle mantento evamāha: tāta mama dhītā abhiṇhaṃ tavasahāyaṃ katvā bodhiṃ vandituṃ gacchati. Tatthassā yaṃ kiñci bhayaṃ bhaveyya taṃ nappatirūpaṃ tattha gamanāgamane mama dhītaraṃ rakkheyyāsi'ti tassa dhītaraṃ paṭipādetvā kālamakāsi. Tato rājadhītā pitusarīrakiccaṃ kāretvā divasassa tikkhattuṃ assamabhiruyha bodhi upaṭṭhānaṃ gacchati. Manussā panassā rūpasampattiṃ disvā vimbhitamānasā rājārahaṃ vata no idaṃ paṇṇākāraṃ diṭṭhaṃ gantvā rañño ācikkhissāma. Appevanāma rājā so kiñci no dadeyyā'ti cintetvā rañño santikaṃ gantvā vanditvā ṭhitā evamāhaṃsu.

Bodhimaṇḍaṃ samāgamma abhiṇhaṃ tuṭṭhamānasā.
Vandanti yāti kaññe'kā vijjū'va siriyā jalaṃ.

Nīladhammilla bhārā sā visālāyatalocanā,
Soṇṇadolābhasavaṇā sāmā subha payodharā.

Sataraṃsīhi sammissa sañjhambudasamādharā,
Tuṅaganāsā nīlabhamu hāsabhāsā manoramā.

Īdisaṃ no mahārāja'diṭṭhapubbaṃ kudācanaṃ,
Ehi tassā sirīdeva bodhimaṇḍamhidakkhasī'ti.

Taṃ sutvā rājā savaṇasaṃsaggeneva tāya paṭibaddhacitto caturaṃginiṃ senaṃ gahetvā rājadhītaraṃ bodivandanatthāya āgatakāle bahipākāre senaṃ parikkhikapāpetvā gaṇhatheta'nti manusse niyojesi. Tato senā'pi taṃ gahaṇasajjā aṭṭhāsi. Rājadhītā te disvā sīghaṃ sindhavaṃ upasaṅkamitvā tassa piṭṭhiyaṃ nisinnā paṇhiyā saññaṃ adāsi. So taṃ gahetvā vegena ākāsaṃ pakkhandi. Sā pana dunnisinnabhāvena assassavegaṃ sandhāretumasakkontī assapiṭṭhito parigali. Sindhavo rājadhītaraṃ patamānaṃ disvā rājovādaṃ saramāno vegenāgantvā tassā kese ḍasitvā ukkhipitvā patamānāya tassā piṭṭhiṃ datvā nisīdāpetvā akāsena taṃ netvā pāṭaliputtanagareyeva taṃ patiṭṭhāpesi.

Tiracchānagatā'pevaṃ sarantā upakārakaṃ,
Najahantī'ti mantvāna kataññā̆ hontipāṇino'ti"

Tato paṭṭhāya sā puññakammaṃ katvā saggaparāyano ahosi ti.

Yo yaṃ dumindaṃ yati nandanena
Sampūjitaṃ pūjayate sapañño,
So bhogavā hoti anītiko ca
Sabbattha so hoti pasattharūpo.

Bodhirājadhītāya vatthuṃ navamaṃ
-------------------

[SL Page 103] [\x 103/]

Kuṇḍaliyā vatthumhi ayamānupubbīkathā.

Laṅkādīpe rohaṇajanapade mahāgāmo nāma ahosi' tattha tissavihāraṃ nāma anekasatabhikkhūhi samākiṇṇaṃ anekapariveṇapatimaṇḍitaṃ vihāraṃ ahosi. Tatthe'ko tissonāma sāmaṇere paṭivasati. So ekasmiṃ samaye janapadacārikaṃ caranto pāsāṇavāpigāme bhikkhaṃ caritvā yāpanamantaṃ bhattaṃ sappinā saddhiṃlabhitvā nikkhamma gāmadvāraṃ patvā mahāgāmābhimukho gacchanto manusse udakaphāsukaṭṭhānaṃ pucchi. Tehi bhante tumhākaṃ abhimukhe avidūraṭṭhāne kakubandakandaraṃ nāma sandamānasītalodakaṃ dhavalavālukā talaṃ tattha tumhe gantvā gantvā sītalacchāyāya vālukātale nisinno bhattakiccaṃ katvā gacchathā'ti vutte sāmaṇero sādhū'ti vatvā tattha gantvā phāsukaṭṭhāne nisinno bhattaṃ bhuṃjitumārabhi. Tadā ekena vanakammikena saddhiṃ araññaṃ gatā ekāsunakhī tasmiṃ kandare ekasmiṃ pabbhāraṭṭhāne dārake vijāyitvā chātajjhattā pavedhamānagattā dārakānaṃ samīpe nipannā sāmaṇerassa patte āhāragandhaṃ ghāyitvā nipannaṭṭhānato vuṭṭhāya pavedhamānā tassa samīpaṃ āgamma naṃguṭṭhaṃ cālentī aṭṭhāsi. Sāmaṇero taṃ disvā kampitamānaso attano bhojanatthāya vaṭṭitaṃ paṭhamālopaṃ tassā purato ṭhapesi. Tato sā somanassā taṃ bhuji taṃ disvā tuṭṭho punappunaṃ ālopaṃ karonto tassa bhattaṃ datvā pattaṃ dhovitvā thavikāya pakkhipitvā agamāsi. Tato sā sunakhī sāmaṇeragatena pasādena tato cutā jambudīpe devaputtanagare rājānaṃ paṭicca tassa mahesiyā kucchimhi paṭisandhiṃ gaṇhitvā dasamāsaccayena mātukucchito nikkhami. Athassā sikhāmaṅgala divase sampatte mātāpitaro panassā kuṇḍalāvatta ke sattā kuṇḍalā'ti nāmamakaṃsu. Sā anukkameva soḷasavassuddesikā ahosi. Tasmiṃ kira samaye tisso sāmaṇero mahābodhiṃ vandissāmī'ti nāvaṃ abhiruyha jambudīpaṃ gantvā anupubbena devaputtanagaraṃ patvā sunivattho supāruto yugamattadaso bhikkhāya caranto mahāvīthiṃ sampāpuṇi. Rājadhītā sīhapañjaraṃ ugghāṭetvā antaravīthiṃ olokentī bhikkhantaṃ sāmaṇeraṃ disvā pubbasinehaṃ paṭilabhi. Tasmiṃ khaṇe tassā jātissaraṇañāṇaṃ ahosi. Sā kira pubbe bhikkhuṇī hutvā paṇaṇasūciyā saddhiṃ potthakaṃ ca padīpiya telaṃ ca datvā jātissarā bhaveyyaṃ'ti patthanaṃ ṭhapesi. Tato sā jātiṃ anussarantī sāmaṇerena attano katūpakāraṃ disvā somanassā taṃ pakkosāpetvā rājagehe āsanaṃ paññāpetvā tattha nisinnaṃ nānaggarasabhojanena parivisitvā onītapattapāṇiṃ sāmaṇeraṃ upasaṅakamitvā vanditvā ekamantaṃ nisinnā tena saddhiṃ sallapantī evamāha:-

Na sañjānāsi maṃ dhīra pubbe'haṃ tava dāsikā,
Tenāhaṃ sukhitā āsiṃ tasmā tvamasi issaro'ti.

Taṃ sutvā sāmaṇero āha:-

[SL Page 104] [\x 104/]

Na tthi me tādisī dāsīnaṃ saṃjānāmi taṃ ahaṃ,
Kāsī tvaṃ kassa vā dhītā taṃ me akkhāhi pucchitā ti.

Tato sā taṃ sārāpenti āha.

Sārāpemi tuvaṃ ajja yathā jānāsi maṃ ise.
Bujjhassu bodhito'dāni mayā jātiṃ sarantiyā.

Pāsāṇavāpigāmamhi tabbapaṇṇimhi rohaṇe,
Bhikkhitvāna tuvaṃ bhante yadā kakubandakandare.

Nisīditvāna tvaṃ bhattaṃ bhuttakālaṃ sarissasi.
Tadāhaṃ sunakhī āsiṃ vijātā'laddhagocarā.

Dārake khādituṃ mayhamāsannā khudapīḷitā,
Pavedhamāna sabbaṅgā aṭṭhāsiṃ tava santike.

Disvā taṃ mā tadā bhante vedhamānaṃ bubhukkhitaṃ,
Jinnabhatto tuvaṃ hutvā mamaṃ bhattena tāpayi.

Tadāhaṃ muducittena cittaṃ tahi pasādayiṃ,
Tenāhaṃ puññakammena dutiye attasambhave

Idha rājakule jātā sabbakāma samiddhinī,
Cittappasādamattena lokanāthassa sāsane.

Tadahu pabbajitassā'pi īdisā honti sampadā,
Kīdisaṃ hoti sambuddhe pasādena phalaṃ aho.

Aññāni pana kiccāni pahāyattahite rato,
Atandito divā rattiṃ sarātu ratanattayaṃ'ti.

Evaṃ sāmaṇerena katūpakāraṃ sārāpetvā bhante tava dāsiyā anuggahaṃ paṭicca idhe'va vasathā'ti nimantitvā tena sampaṭichite mahantā vihāraṃ kārāpetvā sāmaṇeraṃ ādiṃ katvā aneka bhikkhusate nimantetvā vihāre vasāpetvā sulabhaṃ katvā catupaccayehi upaṭṭhāsi. Sāmaṇero'pi sunakhiyā dinnadānaṃ anussaritvā tuṭṭho buddhānussatiṃ manasi karonto nacirene'va arahattaṃ patvā tasmiṃ ye'va vihāre vasanto āyupariyosāne tattheva parinibbāyī'ti.

Tiyaddhesu tilokasmiṃ natthi vatthuttayaṃ vinā,
Sattānamaññamicchatthadāyakaṃ surapādapaṃ
Kuṇḍaliyā vatthuṃ dasamaṃ.
Mahāsenavaggo catuttho.
------------------
Ettāvatā jambudīpuppattikathā samattā.

[SL Vol Ras 2] xxx
[SL Page 001] [\x 1/]

Namo mahesino.

Atha laṅkādīpuppatti vatthuni kathīyanti.
------------------------
Migapotakassa vatthumhi ayamānupubbī kathā.

Sīhaladīpe kira uddalolakavihāraṃ nāma ramaṇīyaṃ ekaṃ vihāraṃ ahosi tadā vihāropavane bahū migasūkarā vasanti. Athekasmiṃ gāme nesādaputto tasmiṃ bahū migasūkare disvā eka divasaṃ ekasmiṃ passe koṭṭhakaṃ katvā vanapariyante paṇṇaṃ bandhitvā dhanukalāpaṃ paggayha migāgamanaṃ olokento koṭṭhake aṭṭhāsi. Atheko migo tattha gocaraṃ gaṇhitvā pānīyaṃ pātuṃ titthaṃ gacchanto tasmiṃ assamapade dhammasavaṇatthāya ghuṭṭhasaddaṃ sutvā pasāritagīvo uttugakaṇṇo anikkhittadakkhiṇapādo dhammakathikassa sare nimittaṃ gaṇhitvā aṭṭhāsi. Tasmiṃ khaṇe nesādo taṃ ekappahāreneva vijjhitvā jīvitakkhayaṃ pāpesi atha so kālaṃ katvā tattheva vihāravāsī mahābhayattherassa kaṇiṭṭhikāya kucchiyaṃ paṭisandhiṃ ganhitvā dasamāsaddhamāsaccayena mātukucchito nikkhamitvā kamena abhivaḍḍhento sattavassiko ahosi tato taṃ mātāpitaro abhayattherassa santikaṃ nesuṃ so nacīrena kālena pabbājesī so pana kumāro pubbe migabhūtenattanā dhammasavanānubhāvena khuraggeyeva arahattaṃ pāpuṇi tassa pana mātulatthero paṭiladdha pañcābhiñño appatta arahattamaggaphalo hoti athekasmiṃ divase sāmaṇero padoseva upajjhāyassa santikaṃ agamāsi athassa upajjhāyo hatthaṃ vaḍḍhetvā pāṇinā candamaṇḍalaṃ paramaddanto aṭṭhāsi sāmaṇero taṃ disvā bhante etaṃ rakkhituṃ vaṭṭatīti āha thero pana taṃ aggaphale arahatte patiṭṭhitabhāvaṃ ajānanto tassa vacanaṃ na sammā manasākāsi atha sāmaṇero iddhiyā candasahassaṃ āharitvā therassa dassetvā bhante candasatāvā sahassaṃ vā satasahassaṃ vā ābharaṇaṃ na bhāriyaṃ yo pana ekameva taṇhaṃ pajahati so eva uttamo taṃ yeva bhāriyanti vatvā evamāha.

[SL Page 002] [\x 2/]
Yo gantvā puriso disvā tīraṭṭhova mahāmbudhiṃ,
Samuddo'yaṃ mayā diṭṭho bhāsateva apaññavā

Evamevidhiyo bhikkhū kilese keci attani,
Vikkhambhetvāna bhiññāṇa-balaṃ laddhāna addhuvaṃ.

Appahantvā kilesātaṃ laddhattho'smi'ti maññati
Taṇhādāsavyatho hoti amuttoyeva vattati

Alakkhiṃ asivaṃ bhīmaṃ anapāyiṃ anatthadaṃ,
Yo taṇhaṃ pajahe bhikkhu so mukte mārabandhanā'ti.

Taṃ sutvā thero vipassītvā tadaheva arahattaṃ pāpuṇi. Atha dutiyadivase therakaṇiṭṭhikā sāmaṇerena saddhiṃ theraṃ nimantesi thero bhaginiṃ evamāha upāsike tayajja bahu bhikkhu disvā cittaṃ pasādetabbaṃ, paṭiviṃso pana te ubhinnaṃ yeva hotūti taṃ pesetvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya tiṃsa sahassamattehi bhikkhūhi saddhiṃ agamāsi, sā taṃ disvā dvinnaṃ mātulabhāgineyyānaṃ āsanāni paññāpesi tāni tesaṃ anubhāvena tisasahassamattāni ahesuṃ tesaṃ yeva ānubhāvena tassā gehampi vaḍḍhi bhikkhu pattapattāsaneyeva nisīdiṃsu tesaṃ dvinnaṃ yeva paṭiyāditaṃ sūpabyañjanādi sabbaṃ tiṃsasahassamattānaṃ bhikkhūnaṃ yāvadatthaṃ pahonakaṃ ahosi bhuttāvasāne kho upāsikā bhuttānumodanatthaṃ sāmaṇerassa pattaṃ gaṇhi sopi tesaṃ majjhe maṅgalaṃ vaḍḍhento madhurabhāratiṃ nicchārento dhammaṃ desesi desanāvasāne mātāpitunnaṃ ādiṃ katvā pañcakulasatāni sotāpattiphale patiṭṭhahiṃsu bahuno janassa sā desanā sātthikā ahosi.

Desentevaṃ vipinajamigā saddamatte nimittaṃ
Laddhā dhammaṃ manujavibhavaṃ cāpavaggaṃ labhantī,
Saddhaṃ buddhe vihitamatimā sādhū sutvāna dhammaṃ
Kiṃ no sagge ramati muninā vaṇṇanīye vimāne'ti.

Migapotakassa vatthuṃ paṭhamaṃ.
---------------------

Dhammasuta upāsikāya vatthumhi ayamānupubbīkathā.

Laṅkādīpe rohaṇajanapade mahāgāmaṃ nāma ramaṇīyaṃ bhikkhu bhikkhuṇīsatasampakiṇṇānekasatavihāraṃ hiraññasuvaṇṇādīneka vibhavasamākiṇṇaissarajanasamuhasamākulaṃ naccagītavāditehi niccaṃ janamanonandanaṃ nirantaradānakīḷāpasutanekajanākulaṃ

[SL Page 003] [\x 3/]

Vatthuttaya pūjāparehi saddhākulehi anuñcaritaṃ tattha tatthānucaritadhamma soṇḍakajanānugītasādhukāraṃ ekaṃgāmaṃ ahosi tattha rājamahāvihāramajjhe dhavalapākāraparikkhittamuttāsattharamiva setapulinatalasamalaṅkatamālakamajjhe bhumaṅgaṇāmatthakābhihita rajatakirīṭamiva sobhaggappattaṃ maṇicetiyaṃ nāma mahācetiyaṃ ahosi tattha mahādvārakoṭṭhakasamīpe sajjitamahādhammamaṇḍapeniccaṃ dhammadeśanā pavattati dhammasavaṇatthaṃ ekā upāsikā attano puttaṃ aṅguliyaṃ gahetvā āgamma parisapariyante nisinnā anaññavihitā sakkaccaṃ dhammaṃsuṇāti athassā putto kīḷamānopākārasamipaṃgantvā vālukaṃ kīḷati atheko sappopākāracchiddena nikkhammataṃ ḍasitvā nilīyi atha sā puttaṃ ḍasantaṃ sappaṃ disvā sace kassaci ācikkhissāmi dhammassa me antarāyo bhavissati puttā pana nadullabhā dullabho hi buddhuppādo tathe'va saṅammasavaṇampi tato manussattapaṭilābho'pi dullabho dullabhattaṃ laddhāyamayādullabhaṃ dhammaṃ sotuṃ varataranti kassaci anārocetvā dhammameva assosi putto 'pissā visavegene saññaṃ vissajjesi tato desanaṃ yathānusandhigate upāsikā uṭṭhāya dārakassa samīpaṃgantvā visavegena thaddhakāyaṃ puttaṃ disvā kimaññehi mantosadhehi saccakiriyosadhamevassa varataranti puttassa sīsaṃ gahetvā saccakiriyaṃ kurumānā evamāha.

Yena sacce nahaṃ buddhasaraṇe suppatiṭṭhitā,
Tena saccena me putto sukhito hotu nibbiso.

Yena saccena'haṃ dhammasaraṇe suppatiṭṭhitā,
Tena saccena me putto sukhito hotu nibbiso.

Yena saccena 'haṃ saṅghasaraṇe suppatiṭṭhitā.
Tena saccena me putto sukhito hotu nibbiso.

Yena saccena'haṃ dhammaṃ suṇamānā khaṇampi ca,
Anaññavihitā āsiṃ tena haññatu kibbisaṃ.

Akkharaṃ vā padaṃ vā'pi kathāmaggaṃ ahāpayaṃ,
Assosi pavaraṃ dhammaṃ tena haññatu kibbisaṃ.

Buddho niyyāṇiko dhammo sandiṭṭhikamakāliko,
Tena saccena me putto sukhito hotu nibbiso.

Saṅgho suppaṭipanno ca catumaggaphale ṭhito,
Tena saccena me putto sukhito hotu nibbiso.

Pañca vassasahassāni sace tiṭṭhati sāsanaṃ
Tena saccena me putto sukhito hotu nibbisoti.

[SL Page 004] [\x 4/]

Athassā putto saccakiriyāvasāne sukhī niddukkho suttappabuddho viya uṭṭhāya mātusantike aṭṭhāsi sā saccakiriyāya puttaṃ arogaṃ katvā gehaṃ gantvā teneva somanassena bahuni puññakammāni katvā tato cutāsaggeyeva nibbattā'ti.

Sutvā dhammaṃ pamuditamanā mātugāmā'pi evaṃ
Uppajjitvā ramati tidive kibbisaṃ cāpahāti,
Saddhābuddhippamukhajanatā sādhu dhamme carantā
Nibbāṇaṃ vā divijamanujaṃ sampadaṃ cānubhontī.

Dhammasuta upāsikāya vatthuṃ dutiyaṃ.
-----------------------

Kuḍḍarajjavāsittherassa vatthumhi ayamānupubbīkathā.

Sīhaladīpe mahāgāme anekabhikkhusatāvāso mahāvāpivihāro nāma ahosi tasmiṃ kāle tattha anusaṃvaccharaṃ ariyavaṃsadhammadesanā pavattati dūrato'pi bahu janā osaranti mahājanasamāgamo hoti tadā kuḍḍarajjavāsī eko mahāthero ahampi ariyavaṃsadhammaṃ sossāmīti tattha gantvā okāsaṃ alabhitvā mahāparisapariyante mālakato bahi ekasmiṃ tiṇatthambhe ṭhānokāsaṃ labhi so tatthaṭhatvā sabbaṃ rattiṃ taṃ dhammaṃ suṇamāno somanassappatto romadvitagatto ahosi tasmiṃ pana tiṇatthambhe eko gonasasappo paṭivasati atha so tato nikkhamitvā therassa pādantaraṃ pavisanto cattāro dāṭhe nimujjetvā nisīdanamaṃsaṃ ḍasi tamatthaṃñatvā thero sace haṃ ito apasarāmi dhammasavaṇāya antarāyo hotīti hatthaṃ otāretvā sappassa sīsaṃ daḷhaṃ gahetvā upāhaṇatthavikāya pakkhipitvā mukhaṃ bandhitvā ekasmiṃ passe ṭhapetvā dhammaṃ assosi dhammasavaṇānubhāvena tassa sarīre visaṃ na patthari tato aruṇe uggate manussānaṃ gatakāle thero sappo mayā gahito'ti sappaṃ dassesi kataravelāya te sappo gahitoti bhikkhūhi puṭṭho nidānakathāya ārambhakāleyevāti āha bhikkhu accharīyambhante abbhutaṃ tayā kataṃ īdisena ghorāsivisena sappe na daṭṭhenāpi visavegena anaññavihitena hutvā dhammaṃsuṇamānenātī āhaṃsu tato so āvuso visaṃ me sāvasesaṃ taṃ sacca kiriyānubhāvena hanissāmīti saccakiriyaṃ karonto evamāha.

Dhammaṃ mayā lokahitassa tassa subhāsitaṃ sassutamajjayasmā,
Saccena metena visaṃ vināsaṃpayātu āpoviyapokkharasmā.

Padakkharaṃtassananāsayanto atthañcadhammaṃmanasikaronto.
Yasmā sutaṃ tena visaṃ vināsaṃpayātu toyaṃviya pokkharasmā.

Guṇānubhāvā paṇidhānato vā jinassa teneva sudassitena,
Dhammānubhāvena'pi saṅghatejā visaṃvināsaṃ samupetu khippanti

[SL Page 005] [\x 5/]

Athassa saccakiriyāvasāne padumiti pattato udakabindūni viya visaṃ vinivaṭṭetvā paṭhaviṃ pāvisī atha so nibbiso somanassajāto bhikkhūnaṃ dhammānubhāvaṃ thomento āha.

Dhammo paneso sugatappasattho tarova saṃsāramahaṇṇavassa
Brahmāsurādīhi namassanīyyo raso rasānaṃ paramo tiloke,

Mahāgado maccujarāpahāṇo sabbitināsāya visesamanto,
Sabbatthadānenacakapparukkho cintāmaṇibhaddaghaṭovadhammo.

Dhammaṃ vinā natthi pitā ca mātā tameva tāṇaṃ saraṇaṃ patiṭṭhā
Tasmāhi bhokiccamaññappahāyasuṇātha dhārethacarāthadhamme'ti

Evaṃ so saddhammathomanena bhikkhūnaṃ ovaditvā sakaṭṭhānameva gantvā ciraṃ vasitvā āyupariyosāne sagge nibbattatiti.

Evambho yo pamuditamano bhikkhu sutvāna dhammaṃ,
Pāpesāghaṃ visamatibhūsaṃ tassa dhammānubhāvā.
Sutvā dhammaṃ bhajatha bhavatā kiccamaññappahāya,
Taṃ vo sagge dadati vibhavaṃ mokkhamaggañca kāmaṃ.

Kuḍḍarajjavāsītherassa vatthuṃ tatiyaṃ.
------------------------

Āraññakamahābhayattherassa vatthumhi ayamānupubbikathā.

Sīhaladīpe kira mahātaḷākavihāraṃ nāma ahosi tatthekoabhayattheronāma parisattīdharo tipiṭako gāmantasenāsanaṃ pahāya tassāsanneyeva ekasmiṃ vanasaṇḍe katapaṇṇasālāya paṭivasati so aparabhāge āraññakamahābhayattheroti pākaṭo ahosi athekasmiṃ samaye eko upāsako taṃ upasaṅkamitvā vanditvā dhammaṃ sutvā pasannamānaso taṃ yācitvā dvādasasaṃvaccarāni paccayehi catuhi paṭijaggi so therassa cīvaratthāya kālena kālaṃ sāṭakaṃ deti dinnadinnāni sāṭakāni tasseva antaragehe harantiko nāmeko coro rattiyaṃ gantvā harati thero dubbalacīvaroyeva hoti athekasmiṃ divase upāsako vihāraṃ gantvā therassa dubbalāni cīvarāni disvā cīvaratthāya sāṭakāni datvā evaṃ cintesi mayā panimassa bahūni cīvarasāṭakāni dinnāni nāpi cīvaraṃ katvā pārupati na sannidhiṭṭhānaṃ vā aññassa dānaṃ vā paññāyati kāraṇenimassa bhavitabbanti āsannaṭṭhāne maggā okkamma nilīno aṭṭhāsi gacchantāgacchante upaparikkhamāno tato coro therassa sāṭakāni upanītabhāvaṃ ñatvā taṃ gaṇhissāmīti rattibhāge vihāraṃ gantvā sāṭakāni gahetvā puna te neva maggena āgacchati tato upāsako sabhaṇḍaṃ coraṃ disvā vegena gantvā tassa cūḷaṃ gahetvā ettakaṃ kālaṃ ayyassa mayā dinnāni sāṭakāni gaṇhanto tvamareti pucchi tena hi āma

[SL Page 006] [\x 6/]

Sāmīti sampaṭicchite upāsako tassa hatthato cīvaratthaṃ gahetvā hatthapādehi taṃ poṭhetvā dubbalaṃ katvā āmakasusānaṃ netvā matamanussaṃ adhomukhaṃ katvā tassa piṭṭhiyaṃ uttānaṃ sayāpetvā hatthapādapiṭṭhito bandhanaṃ amocanaṃ katvā visuṃ visuṃ katvā daḷhaṃ bandhitvā sayāpetvā sayaṃ nahātvā purimataraṃ gāmamāgamma gāmamajjhe ṭhatvā bho gāmavāsīno mama vacanaṃ suṇātha ajja rattibhāge eko amanusso āgacchati so tumhākaṃ mahāvināsaṃ karissati khemaṭṭhānaṃ pavisitvā dvārāni pidhāya nisīdatha ahaṃ asuko asukassa ñātako suhadoti ādīni vatvā sallapante'pi tena saddhiṃ kathā na kātabbāni ugghosesi gāmavāsino taṃ sutvā bhītā tasitā dvārāni pidhāya tattha tattha nilīyiṃsu rattiyaṃ coro matamanussaṃ muñcetumasakkento teneva saddhiṃ ekābaddho attano gehadvāraṃ āgantvā bhariyaṃ āmantesi ahaṃ harantiko nāmāti sā bhītā tasitāyakkhoti saññāya nilīyi coro taṃ anekappakārena saddahāpentopi dvāraṃ vivarāpetuṃ asakkonto tatheva mātāpitunnampi ñātisālohitasahāyakānampi gehaṃ gantvā tatheva dvāraṃ nālattha gatagataṭṭhāne manussā amanusso āgatoti saññāya bhayapattā dvārāni na vivariṃsuvoro sakalagāmaṃ ābhiṇḍitvā aññattha paṭisaraṇaṃ alabhanto therameva paṭisaraṇaṃ karomiti vihāraṃ gantvā sāmi dāsassa vo paṭisaraṇaṃ hoti imaṃ matamanussaṃ mocetvā maṃ sukhi karohīti yāci thero taṃ disvā kampamānahadayo sīghaṃ matamanussaṃ mocetvā dūre pakkhipitvā taṃ uṇhodakena nahāpetvā nāḷikāya telaṃ gahetvā tassa sakalasarīre abbhañjitvā tena poṭhitaṭṭhānaṃ sambāhanto nisīdi pabhātāya rattiyā upāsako coro kattha gatoti pucchanto pariyesanto therassa santikaṃ gantvā tassa piṭṭhiṃ telena sambhāhantaṃ disvā therena saddhiṃ sallapanto āha. Eso mayhaṃ sahāyoti upakāraṃ karoti yo,
Na taṃ so sarate coro natthi core sahāyatā.

Khādanto'pi pivanto'pi sayanto'pi ca ekato,
Na jahātattano dhammaṃ natthi core sahāyatā.

Mukhenekaṃ lapecoro kāyenekaṃ kareti so,
Laddhokāso harantova natthi core sahāyatā.

Mātā pitā ca bandhu ca disvā coraṃ sahāyakā,
Dūrato parivajjenti kaṅkhanti saṅgame sadā'ti.

[SL Page 007] [\x 7/]

Evañca pana vatvā mā bhante evarūpaṃ parassa haraṇaka mittadūśiṃ upakāraṃ karotha palāpethāti. Āha athassa ovajjamāno thero evamāha.

Yo sā yassa ḍase pādaṃ tassa pādaṃ na so ḍase,
Evameva hi dūṭṭhassa adosova pasaṃsito
Akataññussa posassa mettiṃ yo na karissati,
Kassa mettiṃ hi so kayirā tamāhu cariyaṃ budhā'ti.

Evañca pana vatvā mā bho etasmiṃ cittaṃ padūsehi attanā katakammassa vipāko tena laddhoti vatvā upāsakā pesesi tato harantiko katipāheneva laddhabalo theraṃ upasaṅkamitvā vanditvā bhante ahaṃ imināva attabhāvena aññeviyajāto na sakkomi puna gharāvāse vasituṃ anukampaṃ paṭiccamaṃ pabbājetha bhanteti pabajjaṃ yāci tato thero taṃ pabbājetvā upasmādesi so vattapaṭivattakusalo bhāvanamanubrūhanto nacīrasseva arahattaṃ patvā harantikattheroti pākaṭo ahosīti.

Pāpo hutvā paṭhamasamaye pañcakāmānugiddho,
Yove pacchā pajahati madaṃ yonīso lokayanto
Sopāyamho tibhavavibhavaṃ kāmamāsādayitvā
Nibbāṇaggaṃ sivamamatapuraṃ yāti satthuppasatthaṃ.

Āraññakamahābhayattherassa vatthuṃ catutthaṃ.
----------------------------

Sirināgassa vatthumhi ayamānupubbikathā.

Sīhaladīpe kira sirināgo nāmeko brāhmaṇaputto ekadivasaṃ patisallīno evaṃ cintesi dhanaṃ pariyesitvā tena yodhe saṅgaṇahitvā anurādhapure chattaṃ ussāpetvā rājā bhavissāmīti tato so dhanaṃ kuto labhissāmīti dhanāgamanaṃ olokento dakkhiṇamahāvihāre cetiyaṃ addasa imaṃ bhinditvā dhanaṃ gahetvā parisaṃ saṅgaṇhissāmīti so bahumanusse gahetvā tattha tattha vilumpanto dakkhiṇamahācetiyaṃ āgamma thūpaṃ bhindathāti manusse niyojesi manussā cetiyasandhiṃ pariyesantā sandhiṃ napassāma sāmiti āhaṃsu tato sirināgena ko taṃ jānātīti puṭṭhāsāmi helloligāme bahuḷo nāma caṇḍālo atthi so taṃ jānātīti katheseṃ tato so taṃ pakkosāpetvā bhaṇe imasmiṃ cetiye sandhiṃ tayā jānanabhāvaṃ manussā yebhuyyena vadanti sandhiṃ ñatvā cetiyaṃ bhindāti

[SL Page 008] [\x 8/]

Āha atha so ahaṃ bhante sadevake loke samārake sabrahmako sassamaṇabrāhmaṇiyā pajāya aggassa seṭṭhassa bhagavato arahato sammāsambuddhassa saraṇaṃ āpāṇakoṭiṃ me saraṇanti gato upāsako ahaṃ na sakkomitassa devātidevassa dhātuṃ patiṭṭhāpetvā katacetiyaṃ bhindituṃ ānantariyakammasadisaṃ bhanteti āha.

Athassa evarūpaṃ buddhaguṇaṃ kaṇṇe ayasalākappavesanaṃ viya ahosi so tassa kujjhitvā imaṃ netvā jīvasūle uttāsethā'ti niyojesi te taṃ jīvasūle uttāsetvā tassa satta puttā atthi tepi sandhiṃ jānantī'ti āhaṃsu so'pi te pakkosāpetvā sandhiṃ bhindathāti niyojesi tepi tatheva bhagavato dhātuṃ patiṭṭhāpetvā katacetiyaṃ bhindituṃ nasakkomāti na icchiṃsusirināgo tesampi kuddho tatheva jīvasūle uttāsesi-tathāhi.

Candanāgarugandhesu gandhamāghāya sādhusu
Virajjanti surajjanti kuṇape nīlamakkhikā,
Disvā sutvā ca buddhañca dhammaṃ sotarasāyanaṃ
Janenti na manohāsaṃ tathā saṃsārakhāṇukā'ti.

Tato tesamaṭṭhannaṃ janānaṃ guṇānubhāvena devatā devalokato rathe ānetvā sabbesaṃ passantānaṃyeva rathe āropetvā devasenāhi saddhiṃ tusitanikāyaṃ upanesuṃ tattha samāgatā mahājanakāyā mahantaṃ taṃ acchariyaṃ disvā pasannacittā mā devacetiyaṃ bhindāpethā'ti sirināgaṃ saññāpesuṃ tato so tesaṃ vacanaṃ sutvā cetiyaṃ pahāya pācīnapassaṃ mahāgaṅgāya samīpe madhupiṭṭhikagāmaṃ vilumpitvā tattha madhupiṭṭhiyaṃ nāma cetiyaṃ bhindāpetvā dhanaṃ gahetvā teneva mahantaṃ senaṃ saṅgaṇahitvā yuddhaṃ karonto rajjaṃ gahetvā anurādhapure chattaṃ ussāpetvā rajjasiriṃ pattosi tenevassa akusalena nacireneva kharataro atekiccho udarābādho ahosi tikicchantāpi taṃ rogahārino tikicchituṃ nāsakkhiṃsu atha so dhanaṃ saṃkaḍḍhitvā cetiyaṃ patiṭṭhāpetvā pākatikaṃ karonto rogaṃ vūpasametuṃ nāsakkhi tetevābādhena mahādukkhappatto kucchiṃ phāletvā kālakiriyaṃ katvā uddhapādo avaṃsiro jalitaṅgāramālāsamākule mahāniraye nibbatti-tathāhi.

Sadhātukaṃ thūpavaraṃ yo bhedamupaneti so,
Sirināgova ce hoti bhāgī dukkhassa kevalaṃ.

Hatthapādādī sambhedaṃ jinabimbassa yo kare
So'pi tādisako hutvā apāyesūpapajjati.

[SL Page 009] [\x 9/]

Chejjabhejjādikaṃ katvā yo ce bodhimahīruhaṃ,
Paccakkhepi vināsā so yātī peccāpi roruvaṃ.

Gaṇaṃ yo tīhi dvārehi narodha aparajjhati,
So bhave caturopāye dukkhabhāgī bhavissati.

Yo narodha vināseti sambuddhāgamapotthakaṃ,
Chinnabhinno'pi so hoti nirayañca nīgacchati.

Mahānatthakaraṃ pāpaṃ itiviññāya paṇḍito,
Dūrato parivajjeyya maggaṃ paṭibhayaṃ yathā'ti.
Pūjentavaṃ katasucaritaṃ sādhu caṇḍālakampi,
Netvā kāmaṃ tidīvamamarā saggasampattidānā.

Gacchantī'tho akatasukatā bhūmipālāpi kāmaṃ,
Ghorāpāyaṃ jahatha bhajāthā puññapuññāni paññā'ti.
Sirināgassa vatthuṃ pañcamaṃ.
------------------

Saddhātissāmaccassa vatthumhi ayamānupubbikathā.

Laṅkāyaṃ kira saddhātissamahārāje rajjaṃ kārente cūlarajjetisso nāmeko amacco ahosi saddhāsampanno tassa saddhābalaṃ nissāya saddhātissāmacco'ti nāmaṃ ahosi tadā so anurādhapuraṃ gantvā rājānaṃ upaṭṭhahamāno paṭivasati athekadivasaṃ so rājupaṭṭhānaṃ katvā attano gehaṃ āgacchante tālacatukkamhi sudassanapadhānasālāya vasantaṃ piṇḍapātikatissattheraṃ piṇḍāya carantaṃ disvā pattaṃ gahetvā attano gehaṃ gantvā bhattamalabhamāno bhattapuṭena saddhiṃ maggapaṭipannaṃ ekaṃ purisaṃ disvā samma kahāpaṇaṃ gahetvā bhattapuṭaṃ me dehīti āha tenāhaṃ dassāmī'ti vutte anupubbaṃ vaḍḍento aṭṭhakahāpaṇe gahetvā me dehi ettakameva mama hatthe'ti āha atha so sādhuti adāsi sotaṃ gahetvā patte ākiritvā therassa adāsi thero piṇḍapātassāgamanaṃ ñatvā attanāva attānaṃ ovadanto āha.

Neso upāsako tissa pitā bhātā ca mātulo,
Na ñāti suhado hoti diṭṭhasambhattako tava.

Kiñci tassa kataṃ natthi upakāraṃ pure tayā,
Sīlavanto'ti taṃ ñatvā tuyhaṃ dassati bhojanaṃ.

Mahantataraṃ ānisaṃsaṃ tassa tvaṃ yadi icchasi,
Sarāgo tvaṃ na bhuñjāhi miyamāno'pi bhojanaṃ.

[SL Page 010] [\x 10/]

Ovaditvāna so attaṃ katvā dukkhakkhayaṃ tadā,
Bhattakiccamakā dhīro buddhasāsanasobhako'ti.

Evaṃ so attānameva odītvā gehaṃ gantvā karajakāyaṃ sammasanto vipassitvā arahattaṃ patvā piṇḍapātaṃ paribhuñji tadā rañño chatte adhivatthā devatā sādhukāraṃ adāsi raññā kimatthāya sādhukāraṃ adāsīti puṭṭhā saddhātissassa dānaṃ nissāya sādhukāramadāsinti sabbaṃ kathesi rājā tava mātāpitaro ca pakkosāpetvā teyaṃ brahmadeyyaṃ katvā vaḍḍhamānanagaraṃ adāsi athāparasmiṃ kāle laṅkā dubbuṭṭhikā ahosi dussassā manussā pānīya malabhantā kīlamanti tadā tassa puññānubhāvena devatā jātassarato panīyaghaṭaṃ āhariṃsu tato so ayyānaṃ pānīyaṃ adatvā paribhogo me na yutto'ti cintetvā āgacchantu ayyā mamānukampāyā'ti kālaṃ ghosesi tato tiṃsasahassamattā bhikkhu samāgamiṃsu atha so te bhikkhu yathākāmaṃ pānīyaghaṭena upaṭṭhāsi tadāpi rañño chatte adhivatvā devatā sādhukāramadāsi rājāpitaṃpakkosāpetvā pucchitvā yathā bhūtaṃsutvā koṭṭhadvāre antaragaṅgaṃ nāma adāsi athekadivasaṃ antaragaṅgaṃ gacchanto kaṇḍadvāraṃ patvā mayuramaṃsaṃ khāditukāmo manusse pucchi tenatthīti āhaṃsu athassa puññānubhāvena devatā mayuramaṃsāni upanesuṃ tato so ayyānaṃ adatvā na paribhuñjissāmī'ti cintetvā āgacchantu ayyā'ti ugghosesi tadāpi bahubhikkhu sannipatiṃsu so tesaṃ yāvadatthaṃmayuramaṃsena parivisi tadāpi devatā tatheva sādhukāramadāsi tadā rājā taṃ pakkosāpetvā bahuvibhavaṃ adāsi athāparabhāge rājā cetiyapabbate ambapphalamahāthūpe manosīlāpaṅkena vilepanaṃ kattukāmo tena tissāmaccena saddhiṃ ambatthalamāgamma thūpaṃ manosilāpaṅkena vilimpitvā pūjaṃ akāsi amacco'pi tadā dvādasasahassānaṃ bhikkhūnaṃ manosilāvaṇṇāni ticivarāni adāsi sabbeva bhonto imāni pārupitvā cetiyaṃ vandantu'ti atha te sunivatthā supārutā manosilāpaṅke nimaggā viya sobhamānā taṃ cetiyaṃ padakkhiṇaṃ karontā paṭipāṭiyā otarantī suvaṇṇahaṃsāviya tato somanassappatto pītiyā phuṭasarīro teneva somanassena tatthaṭhitova sotāpanno ahosi rājaparisāyapi keci sotāpannā ahesuṃ taṃ acchariyaṃ disvā bahu dānaṃ datvā sīlaṃ rakkhitvā uposathakammaṃ katvā devaloke nibbattiṃsu'ti.

Accheramho katasucarītaṃ nijjarā cāhigantvā,
Mānentetaṃ atha thutimukhā vaṇṇanaṃ vaṇṇayanti,

[SL Page 011] [\x 11/]
Evaṃ ñatvā vibudhamanujā taññamānāya kittiṃ,
Loke puññaṃ kurutha satataṃ mā khaṇaṃ yātu tucchaṃ.

Saddhātissāmaccassa vatthuṃ chaṭṭhaṃ.
----------------------

Samaṇagāmavatthumhi ayamānupubbikathā.

Ekasmiṃ kira samaye cetiyapabbatavāsino dvādasa bhikkhu laṅkāyaṃ tasmiṃ tasmiṃ ṭhāne bodhiyacetiyāni vandamānā anupubbena samaṇagāmaṃ pāpuṇiṃsu tadā te suriye atthamite rattiyaṃ aññatthagantuṃ asakkontā tassa pubbapasse pabbatapāde chāyāvantaṃ mahantaṃ mātularukkhaṃ disvā rukkhamūlamūpagammasayiṃsu atha kho tesamantare eko bhikkhū rattibhāge uṭṭhāya kassapa dasabalena desitā nandabrāhmaṇena ca amhākaṃ sutasoma bodhisattassa kathitā paramatthavantiyo satārahā gāthāyo parivattetvā devatānaṃ pattiṃ adāsi-kathaṃ?

Sakideva sutasoma sabbhi hoti samāgamo.
Sā naṃ saṅgati pāleti nāsabbhi bahusaṅgamo.

Sabbhireva samāsetha sabbhi kubbetha santhavaṃ,
Sataṃ saddhammamaññāya seyyo hoti na pāpiyo.

Jīranti ce rājarathā sucittā atho sarīrampi jaraṃ upeti,
Satañca dhammo najaraṃ upeti santo bhave sabbhi pavedayanti.

Nahāca dūre paṭhavī ca dūre pāraṃ samuddassa tadāhu dūre,
Tato bhave dūrataraṃ vadanti satañca dhammaṃ asatañca rājā'ti.

Tasmiṃ rukkhe adhivattho devaputto taṃ sutvā pasanno pabhātāya rattiyā bhikkhunaṃ gamanakāle manussavaṇṇena āgamma tesaṃ evamāha mājja bhante gacchatha rukkhamūleyeva nisīdatha ahaṃ vo piṇḍapātaṃ upanessāmīti bhikkhu tassārādhanaṃ sampaṭicchitvānisīdiṃsu tassa kira devaputtassa bhojanuppādane puññaṃ natthi niccaṃ badālatāpaṇṇameva nibbattati so taṃ paribhuñjanto tattha vasati bhikkhunampi tadā so dibbojapuṇṇaṃ badālatāpaṇṇameva upanesi bhikkhupi tena katabhattakiccā thokaṃ vissamitvā gacchāma mayaṃ mārisāti devaputtassa avocuṃ taṃ sutvā devaputto bhadanto khamathajja mamasantikā lūkhapaṇṇa meva paribhuṃjisu mama sahāyo paneko devaputto atthi so divasantarampati idhāgamma sapariso mahatānubhāvenadibbabhojanaṃ paribhuñjissati sve kho panassa āgamanadivaso ayyā bhattakiccaṃ
[SL Page 012] [\x 12/]

Katvā gacchantu'ti nimantesi athassa rattiyā accayena sahāyo devaputto sapariso tassa santika magamāsi nassa kira paribhogatthaṃ tigāvutaṭṭhānamagge dibbayāgubhājanāni gahetvā paṭipāṭiyā aṭṭhaṃsu tato so devaputto there nisīdāpetvā dibbayāguhi parivisitvā pacchā sapariso sayaṃ paribhogamakāsi athantaraṃ khajjakaṃ gahetvā tatheva aṭṭhaṃsu tānipi so tatheva paṭipajja tato upakaṭṭhāya velāya nānāvidhabyajanasahitaṃ dibbabhojanaṃ gahetvā tatheva aṭṭhaṃsu devaputto dibbabhojanehi there sammā parivisitvā sakkāramakāsi atha te therā devaputtassa mahantaṃ dibbasampattiṃ disvā vimbhitamānasā tassa taṃ katakammaṃ pucchantā āhaṃsu.

Deviddhipatto'si mahānubhāvo
Vaṇṇo ca te sabbadisā pabhāsati,
Dibbā ca parisā parivārayanti
Nānāyudhā cāmaramorahatthā.

Suraṅganā raṅgagatā samantā naccehi gītehi samaṅgibhūtā,
Naccanti gāyanti layāviyuttaṃ savaṇāmataṃ gītamuḷāravaṇṇā

Paggayha vīṇādivavaṃsa tanti nātikkamaṃ tantisaraṃ sarena
Samajjamajjhamhivakāci kaññā layantiyo taṃ paritosayanti.

Bherī mutiṅgā murajāca deṇḍimā ghanā ca nekā susīrādayoca,
Paggayhavādentipahaṭṭharūpā naccantikīlanti janā anekā.

Dibbannapānehi supuṇṇasoṇṇa
Mayādinānāvidhabhājanāni,

Paggayha tiṭṭhanti tigāvutasmiṃ
Tvaṃ tena modesi sapārisajjo.

Pucchāmi te deva mahānubhāva
Manussabhūto kimakāsi puññaṃ

Kiṃ te vataṃ kiṃ pana brahmacariyaṃ
Kissa sucinnassa ayaṃ vipāko'ti.

Tato so devaputto tesaṃ attanā atītabhave cetiyapabbate samaṇo hutvā attano vassaggenābhatabhattato upaḍḍhaṃ saṅghassatthāya datvā imaṃ mayā adhigatantī pakāsento āha

Laṅkātale missakapabbato'ti pasiddhanāmo'si mahāvihāro,
Bahūhi thūpehi virocamāno munindabimbālayapanti yutto.

[SL Page 013] [\x 13/]

Vibhusito bodhimahīruhehi virājito sekatamālakehi,
Suphullasītodakasampapuṇṇa samākulāneka jalāsayehi.

Vīsādhike sattasate samantā adhikehi chabbisasatehi satta,
Pariveṇapantīhi sudassanīyo pītiṃ pavaḍḍheti sadā janānaṃ.

Tahiṃ vasantā yatirājaputtā supesalāneka guṇādhivāsā,
Katādarā sabbajanehi sammā karonti attatthaparatthasiddhiṃ.

Ahaṃ bhadantā dutiyattabhāve tahiṃ tadeko samaṇo ahosiṃ,
Saddhādhuraṃ sīladhūraṃ vahanto paṭipattinā vatthutayaṃ mahanto.

Tato'parasmiṃ samaye mahājanā uddissa bhikkhu samupānayitvā,
Sūciṃ paṇītaṃ pacurannapānaṃ bhojenti bhikkhu sumanā sahatthā.

Ahampi laddhā paṭiviṃsakaṃ me saṅghassupaḍḍhaṃ adadiṃ tato'pi,
Phalampi dānassa ca saddahanto buddhānubhāvaṃ manasīkaronto.

Mamidaṃ padānaṃ mamidaṃ vataṃ taṃ anena puññena mayā katena,
Tato cuto bhummadevesu jāto bhujāmahaṃ devasiriṃ anūnaṃ.

Saṅāya ṭhāne pakataṃ padānaṃ appampi hoteva mahāvipākaṃ,
Yathā sukhette vapitappabījaṃ toseticittaṃ khalukassakassāti

Evaṃ so attanā katakusalakammaṃ pakāsesi bhikkhu tassa kathaṃ sutvā gatagataṭṭhāne devaputtena katakammaṃ pakāsentā bahujane dānādīsu dasakusala kammesu niyojesuntī,

Evaṃ bho bho kusalaniratā khettamolokayitvā,
Datvā bījaṃ aṇumapi ahonappabhogaṃ labhanti,
Laddhānekaṃ kabalamapi bho bhattīninnā susīle
Datvā bhogaṃ divijamanujaṃ assa hāgī sivañca.
Samaṇagāma vatthuṃ sattamaṃ.
-----------------

Abhayattherassa vatthumhi ayamānupubbikathā

Laṃkāyaṃ pacchimapasse pupphavāsaṃ nāma ramaṇīyaṃ vihāraṃ ahosi tassāsanne devagāme devo nāma amacco tassa issaraṃ vatteti athekadā amacco tattha āhiṇḍitvā gāmaṃ āgato jātajjhatto veyyāvaccakare āmantetvā bhuñjissāmī'ti āha athassa te bhattaṃ vaḍḍhesuṃ tasmiṃ khaṇe eko chātasuṇakho jighacchāpiḷito kampamāno bhattaṃ disvā apināma ito kiñci labheyyanti so tassa samīpaṃ upasaṃkami tasse ko cullupaṭṭhāko sunakhaṃ palāpessāmī'ti mahantaṃ daṇḍamādāya upadhāvī amacco tasmiṃ kāruññena mā bho taṃ paharā'ti

[SL Page 014] [\x 14/]
Nivāretvā nānāggarasena mahantaṃ bhattapiṇḍaṃ vaṭṭetvā adāsi tato so sunakho bhattaṃ bhuñjituṃ ārabhi taṃ disvā amacco attanā dinnadāne cittaṃ pasādesi so ettake neva puññakammena tato cuto tasmiṃ yeva gāme ekasmiṃ kulagehe nibbatti so anukkamena vuddhimanvāya dārāharaṇena gehamāvasitvā mahallakakāle pupphavāsavihāraṃ gantvā bhikkhunaṃ santike pabbajitvā pariyattisaddhamme uggahetvā mahābhayattheroti, pākaṭo ahosi tathāhi citte pasanne sati tiracchānagatassāpi dinnadānaṃ mahāvipākaṃ hoti

Yo saddhaṃ purato katvā dānaṃ deti naro idha
Kipillakamupādāya tiracchānagatassa'pi.

Vipākaṃ tassa dānassa devamānusikaṃ sukhaṃ,
Datvā nibbānasampatti mante deti'ti nicchitanti.

Athāparasmiṃ samaye laṃkāyaṃ brāhmaṇātiyaṃ corabhayaṃ ahosi tadā dvādasa saṃvaccharaṃ megho na sammā pāvassi dubbhikkhabhayañca corabhayañca ahosi tato vihārāsannesu manussā jīvituṃ asakkontā aññatra gantvā jīvikaṃ kappessāmā'ti theramupasaṃkamma evamāhaṃsu bhante chātakabhayamuppannaṃ na sakkāma ettha vasantehi jīvituṃ tumhe āgacchathā'ti yāciṃsu atha tesaṃ thero evamāha bhagavato dhātuṃ patiṭṭhāpetvā katacetiyañca bodhiñca jīvamānabuddhaṃ viya pariharanto mānento pūjento niccaṃ paṭivasāmi na sakkā mayā taṃ pahāya gantuṃ etthevāhaṃ vasanto āpāṇa koṭintaṃ paṭijaggissāmī'ti mā maṃ gamanāya ussahāthāti taṃ sutvā manussā tattha tattha palāyiṃsu tato thero anāhārova paṭhamadivase vattapaṭivatteneva divasaṃ vītināmesi tathā dutiyadivase tatiyadivase pana cetiya bodhiyaṅganesu sammajjanādinā kattabbakammaṃ katvā āgamma vitakka mālake aṭṭhāsi athassa guṇatejena mālakapariyante ṭhitakarañjakarukkhe adhivutthadevaputto milātasarīraṃ theraṃ oloketvā attano bhariyaṃ āmantetvā svāyaṃ abhayatthero cetiyañca bodhiñca pahāya aññattha nagacchāmī'ti katapaṭiñño evarūpe chātakabhaye katthaci agantvā chinnabhatto vattapaṭivattaṃ karoti aññaṃ tassa bhikkhācāraṭṭhānaṃ natthi yadi so kālaṃ karoti netaṃ patirūpaṃ ajjetassa bhikkhaṃ dassāmā'ti pucchi atha sā sāmi tvaṃ therassahāraṃ dassāmī'ti vadasi tamassa pubbe puññakammaṃ me pakāsehī'ti pucchanti āha.

[SL Page 015] [\x 15/]

Kimesa saṃsāra mahāvidugge
Akāsi puññaṃ bhavabhogahetu.
Kenassa dāne nirato manote
Pucchāmi taṃ deva viyākarohī'ti.

Athassā cikkhanto devaputto āha.

Ayaṃ yatīso dutiyattabhāve
Nāmena devo iti vissuto'si,
Bhottuṃ tadā bhattamupaṭṭhite so
Addakkhi soṇaṃ tasitaṃ kilantaṃ.

Teneva bhattassa mahantapiṇḍaṃ vaṭṭetva'dātassa bubhukkhitassa tenassa dānenidha attabhāve phalaṃ vipaccissati sādhu bhadde appanti dānaṃ nahi cintanīyaṃ parittabijena vaṭovajāto'ti.

Evañca pana vatvā devaputto attabhāvaṃ vijahitvā manussavaṇṇena theramupasaṃkamma vanditvā pattaṃ gahetvā dibbāhāraṃ datvā evamāha yāva jīvaṃ bhante tumhākaṃ bhikkhāhāraṃ dassāmi tumhe appamattā hutvā samaṇadhammaṃ kareyyātha karajarukkhopanāyaṃ mama vimāno niccaṃ tattha tayā gantabbanti ārādhetvā vimānameva agamāsi tato paṭṭhāya thero rukkhamūlamupasaṃkamati devaputto niccaṃ dibbāhārameva dadanto paṭivasati athekadivasaṃ chātakena pīḷitā manussā manussamaṃsaṃ khādantā taṃ vihāraṃ patvā theraṃ dibbāhārena vaḍḍhitasarīraṃ disvā imaṃ māretvā khādissāmā'ti mantetvā theraṃ cetiyaṅganaṃ sammajjitvā nikkhantakāle mahāsaddaṃ karonto daṇḍa muggarādayo paggayha samantā parivārayiṃsu therena kira pubbe amaccakāle sunakhaṃ paharaṇatthāya muggaraṃ ukkhipitvā upagatapuriso nivārito hoti tenassa puññakammena vihāramajjhe mahantaṃ pabbataṃ uggantvā vivaramadāsi tasmiṃ khaṇe thero pabbatantaraṃ pāvisi corā āgantvā ito cito ca oloketvā apassantā arahantasamaṇo ayaṃ bhavissatī'ti cintetvā palāyiṃsu.

Yo yassa daṇḍeti adaṇḍiyassa
Sa daṇḍiyo hoti bhave bhavesu,
Yo hantva kopaṃ na karoti daṇḍaṃ
Sanarāmarā naṃ paripālayanti'ti.

[SL Page 016] [\x 16/]

Thero pana devadinnaṃ sudhannaṃ paribhuñjanto dvādasasaṃvaccharāni puthujjano vihāsi atha pacchā vipassanaṃ vaḍḍhetvā arahattaṃ patvā tatheva dvādasa saṃvaccharānī vītināmesi evaṃ devaputto catuvīsativassāni dibba bhojanena theraṃ parijaggi thero kira tasmiṃyeva vihāre parinibbāyī'ti.

Datvānekaṃ kabalampi so chātakassekasāno
Dibbāhāraṃ labhi sivamatho sītibhūtaṃ yatindo,

Tumhevepaṃ dadatha satataṃ yassa kassāpi deyyaṃ
Taṃ te vaṭṭe bhavati saraṇaṃ hoti nibbāṇamante'ti.

Abhayattherassa vatthuṃ aṭṭhamaṃ.
------------------

Nāgāya vatthumhi ayamānupubbikathā.

Bhagavati dharamāne laṃkāyaṃ nāgadīpe cūlodaro mahodaroti dvemātulabhāgiṇeyyā maṇipallaṃkassa kāraṇā mahāsaṅgāmaṃ paccupaṭṭhāpesuṃ tadā kira bhagavā bodhito pañcame vasse jetavane viharanto paccūsasamaye lokaṃ olokento te disvā ajja mayā tattha gantvā kalahaṃ vūpasametuṃ vaṭṭatīti cintetvā olokento samaddhisumanaṃ nāma devarājaṃ addasa kopanāyaṃ devarājā'ti so kira anantare attabhāve nāgadīpe aññataro manusso ahosi tadā gandhamādane vasanto eko paccekabuddho piṇḍāya caritvā tasmiṃ rājāyatanassa ṭhitaṭṭhāne nisīditvā bhattakiccaṃ karoti so taṃ disvā tasmiṃ khaṇe cittaṃ pasādetvā pattadhovanasākhaṃ āharitvā adāsi so tena puññakammena tato cuto devaloke nibbattitvā amhākaṃ bhagavato kāle jetavanadvāra koṭṭhakapasse rājāyatana rukkhedevatā hutvā nibbatti bhagavatā taṃ devarājaṃ āmantetvā mayāsaddhiṃ nāgadīpaṃ ehīti āha athānena attano bhavanabhutaṃ rājāyatanaṃ mūlā uddharitvā bhagavato matthake chattaṃvīyadhārayamānena bhagavā nāgadīpamagamāsīti-tena vuttaṃ mahāvaṃse.

Sambuddho cittamāsassa kālapakkhe uposathe,
Pātoyeva samādāya pavaraṃ pattacīvaraṃ.

Saha rukkhena sumanena jalanto nabhasā jino,
Anukampāya nāgānaṃ nāgadīpamupāgamī'ti.

Tato bhagavā dvinnaṃ nāgarājānaṃ saṅgāmamajjhe ākāse nisinno vūṭṭhivātandhakārehi tesaṃ bhayaṃ santāsaṃ uppādetvā

[SL Page 017] [\x 17/]

Tato ghanataratimirapaṭalapāṭanaṃ katvā uggato dasasatakiraṇoviya chabbaṇṇaraṃsīhi virājamāno ākāse attānaṃ dassetvā te samassāsetvā sabbaṃ taṃ bhayaṃ vupasamesi atha nāgā chabbaṇṇaraṃsīhi virocamānaṃ bhagavantaṃ disvā pasanna mānasāgahitagahitāni āyudhāni chaḍḍetvā bhagavato pāde sirasā vandiṃsu atha bhagavā tesaṃ dhammaṃ desesi-vuttaṃ hi tattheva.

Tesaṃ dhammamadesesi sāmaggikaraṇaṃ jino,
Ubho'pi te patitā taṃ pallaṃkaṃ munino aduṃ.

Satthā bhūmigato tattha nisīdiratanāsane,
Tehi dibbannapānehi nāgarājehi tappito.

Te jalaṭṭhe thalaṭṭhe ca bhujage sītikoṭiyo,
Saraṇesu ca sīlesu patiṭṭhāpesi nāyako.

Tañcāpi rājāyatanaṃ pallaṃkañca mahārahaṃ,
Appesi nāgarājunaṃ lokanātho namassituṃ.

Paribhoge cetiye mayhaṃ nāgarājā namassatha,
Taṃ bhavissati vo nāgā hitāya ca sukhāya cā'ti.

Evamādinā dhammaṃ desetvā te samagge katvā samiddhisumanaṃ rājāyatanena saddhiṃ tattheva patiṭṭhāpetvā jetavanavihārameva agamāsi atha nāgā tattha cetiyaṃ katvā niccaṃ vandantā pūjentā vasiṃsu atha bhagavati parinibbute tattha manussā cetiyaṃ akaṃsu tadajjāpi rājāyatanacetiyanti pāṭakaṃ ahosi ayaṃ rājāyatanacetiyassuppatti-ekasmiṃ kira samaye laṃkādīpe saṭṭhimattā bhikkhu samantakūṭakalyāṇikādayo mahāvihāre vandantā pūjentā ābhiṇḍanti tato te nāgadīpe rājāyatanacetiyaṃ vanditukāmā hutvā anupubbena tattha gantvā rājāyatanacetiyaṃ vanditvā pūjetvā pabhātāya rattiyā te sunivatthā supārutā gāmaṃ piṇḍāya pavisitvā sakalagāme carantā kiñci alabhitvā yathā dhotapatteneva nikkhamiṃsu tadātasmiṃ gāme saṭṭhikahāpaṇassadāsī hutvā ekasmiṃ kule vasamānā nāgānāmekā mātugāmo ghaṭamādāya udakatthāya gacchanti gāmadvāre te bhikkhu disvā tesaṃ santikaṃ gantvā vanditvā ayyā bhikkhāhāraṃ labhiṃsū'ti pucchi bhikkhu purebhattameva tāvāyaṃ upāsike'ti āhaṃsu sā tesaṃ kiñci aladdhabhāvaṃ ñatvā domanassā kena nukho upāyena ajja ayyānaṃ dānaṃ dassāmī'ti cintenti pubbe'haṃ saṭṭhikahāpaṇaṃ nissāya parakule bhatiṃ karomi idāni ahaṃ aññatarassa rattiṃ dāsī hutvāpi dānaṃ dassāmevā'ti sanniṭṭhānaṃ katvā bhikkhu upasaṃkamma tesaṃ abhimukhe ghaṭaṃ ṭhapetvā bhante imaṃ pādāragā

[SL Page 018] [\x 18/]

Yāvāhaṃ āgamissāmi tāva āgamethāti vatvā turita turitā tameva kulaṃ upasaṃkamma aññaṃ saṭṭhikahāpaṇaṃ me detha ayyā'ti āha so taṃ sutvā kiṃ tvaṃ bhoti parakule dāsī hutvā purāṇaiṇato muttiṃ na passasi atha tvaṃ punappunaṃ vaḍḍhetvā dhanamme gaṇhāsi kimetanti atha sā sāmī dhanatthāya mā cintesi tumhākaṃ ghare rattiṃ dāsī hutvā kammaṃ karonti iṇato muñcissāmi saṭṭhikahāpaṇaṃ medethā'ti so sādhūti paṇṇe likhitvā kahāpaṇe adāsi-atha sā taṃ gahetvā sakalagāme āhiṇḍitvā ekekassa kulassa ekekaṃ kahāpaṇaṃ dadanti saṭṭhi kahāpaṇe datvā bhattaṃ sampādetvā pattesu ākiritvā patigaṇhāpetvā attanā kataṃ vāyāmaṃ bhikkhūnaṃ kathenti āha.

Pāde vandiya ayyānaṃ pavakkhāmi suṇātha me,
Natthi metādisi aññā kapaṇattena bhūtale.

Iṇaṃ dātumasakkonti iṇadāsi ahosahaṃ,
Aṇāḷhikā appabhegā viharāmi abandhavā.

Dānaṃ dadanti ajjāpi rattidāsīttamāgamiṃ,
Paribhuñjantu ayyā me dinnaṃ duggatapābhatanti.

Iccādinā attanā kataṃ sabbaṃ adhikāraṃ vatvā vanditvā ghaṭaṃ gahetvā agamāsi bhikkhū tassā kathaṃ sutvā aho acchariyanti vimbhitamānasā bhattaṃ gahetvā mahānāmake sare mucalindavanaṃ pavisitvā aṭṭhaṃsu atha tesu saṅghatthero āvuso'ti bhikkhu āmantetvā āyasmanto etissā saddhābījassa khettaṃ sodhentu sarāgino mā imaṃ bhuñjantū'ti vatvā āha.

Bhambho mātā na no esā no cāyaṃ bhaginī ca no,
Na sassu suṇisā esā na ñāti na ca sohadā

Sīlavantā guṇavantā subbatāyatayo ime,
Etesaṃ dinnamappampi anantaphaladaṃ siyā.

Iti mantvāna sā dīnā daliddā pārakammikā,
Attānaṃ vikkiṇitvāna dānamajjhamadāsi no.

Parisodhema attānaṃ ākaṅkhantā mahapphalaṃ,
Sarāgā taṃ na bhuñjāmi appahantvāna āsave'ti.

Evaṃ vatvāna te mucalindavane tattha tattha nisinnā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu atha te tasmiṃ vanasaṇḍe devatāhi sādhukāraṃ pavattayamānā āgantvā bhattaṃ paribhuṃjiṃsu athassāca bhikkhunañca pavattiṃ ñatvā devatānañca sādhukāraṃ sutvā rañño setacchatte adhivatthā devatā santuṭṭhā sādhukāraṃ dadanti.

Sādhu sādhu mahāsaddhe sādhu sādhu tayā kataṃ,
Dānaṃ khettagataṃ āsi pulāhaṃ ajjate ahū'ti.

[SL Page 019] [\x 19/]

Rājā devatāya sādhukārasaddaṃ sutvā kintvaṃ re devate amhākaṃ dānassa sādhukāraṃ adāsi udāhu parassā'ti athassa devatā tavadānaṃ sandhāya na nāgāya sādhukāro'ti vatvā āha.

Chejjabhejjādinā yo tu katvāna parapīḷanaṃ,
Mahāyāgaṃ pavatteti na taṃ hoti mahapphalaṃ.

Anādaraṃ purakkhatvā assaddhāya ayoniso,
Akhette yo dade dānaṃ na taṃ hoti mahapphalaṃ.

Daliddo'pi mahāsaddho sādaro suddhamānaso,
Deti appampi so hoti anantaphalado sadā'ti.

Ādinā dāne mahapphalataṃ vaṇṇetvā mahārāja nāgadīpe nāgānāmekā saṭṭhikahāpaṇadāsi hutvāpi bhikkhūnaṃ evañcevañca dānamadāsī bhikkhu ca tassā dānaṃ nissāya arahattaṃ pattā ahaṃ tassā tussitvā sādhukāraṃ adāsinti sabbaṃ vitthārena kathesi rājā taṃ sutvā somanasso iṇadāyakañca tañca ānāpetvā kahāpaṇe dadanto adāsiṃ katvā sabbaṃ taṃ dīpaṃ brahmadeyyaṃ katvā tassāyeva datvā mahāsampattiṃ adāsi tato paṭṭhāya kira taṃ dīpaṃ nāgadīpanti paññāyī sā tato paṭṭhāya bahuṃ puññakammaṃ katvā jīvitapariyosāne devaloke nibbatti'ti.

Evaṃ paññā yupagatamano ātumaṃ katva dāsaṃ
Datvā dānaṃ payati tidivaṃ hoti pāsaṃsiko ca,

Tasmā dānaṃ suratarusamaṃ icchitatthappadānā
Maccherāriṃ bhanatha bhavatā dānamittaṃ bhajavho.

Nāgāya vatthuṃ navamaṃ.
---------------

Vatthulapabbatassa vatthumhi ayamānupubbikathā.

Ekasmiṃ samaye sīhaladīpe brāhmaṇātiyaṃ nāma bhayaṃ dvādasasaṃvaccharaṃ aṭṭhāsī ettakaṃ kālaṃ laṃkādīpe devo na sammā pāvassi tasmā sasse asampajjante chātakabhayaṃ jātaṃ dubbhojanena upaddutānaṃ manussānaṃ rogabhayañca jātaṃ iti aṭṭhicammāvasesā manussā dukkhitā ahesuṃ itthiyo ghare yakkhiṇiyo viya purisā petapisācā viya ahesuṃ tesu tesukira dvāresu avamaṅgala kolāhaḷasaddena ca parodantānaṃ vilāpasaddena ca eka kolāhalaṃ ahosi tattha tattha matamatānaṃ kuṇapagandhena sannipatitānaṃ amanussānaṃvasenamahabbhayaṃ ahosi evaṃ anekehi bhayehi upaddutā laṃkādīpavāsino pabbata nadi sobbhādisu yattha katthaci gantvā jīvanti tadā vatthulapabbatasamīpe manussā taṃ pabbataṃ saraṇaṃ katvā yebhuyyena pabbatapāde vasanti tadā pabbatapādagāmavāsiko eko attano mātugāmena saddhiṃ jīvanopāyaṃ pariyesanto

[SL Page 020] [\x 20/]

Pabbataṃ abhiruhitvā ābhiṇḍanto pabbatamatthake ekaṃ kārarukkhaṃ disvā tattheva vasissāmī'ti rukkhaṃ upanissāya gehaṃ katvā vasati tasmiṃ pana kārarukkhetisso sākhāyo ahesuṃ so tāsu sākhāsu ekāya āgantukasakkāraṃ karissāma ekāya dānaṃ dassāma ekā amhākaṃ paribhogatthāya bhavissatī'ti vikappetvā attano niyamitasākhāya paṇṇaṃ paribhuñjantā tattha vasanti athekadivasaṃ eko bhikkhu bhikkhāvāraṭṭhānaṃ gavesanto tesaṃ gehe dhūmaṃ disvā dhūmasaññāya tassa gehamagamāsi atha so puriso taṃ disvā somanassappatto aho vatime mayaṃ kārapaṇṇenissāya mahantaṃ puññakammaṃ pasavāma ciradiṭṭho ca ayyo abhivādanañca karissāmī'ti gantvā therassa hatthato pattaṃ gahetvā phāsukaṭṭhāne taṃ nisīdāpetvā paṇṇaṃ āharissāmī'ti kārarukkhasamīpaṃ agamāsi tadā rattibhāge tassa rukkhassa paṇṇaṃ ādiṃ katvā antamaso jalalimupādāya pāṇakā khādiṃsu so taṃ rukkhaṃ disvā dukkhi dummano nivattitvā gehameva agamāsi athassa bhariyā tuccha hatthena āgacchantaṃ taṃ disvā kimajja ayyā tucchahatthena āgatoti pucchi atha so ācikkhanto evamāha.

Yaṃ cintitaṃ puññavataṃ samijjhānaṃ samijjhati,
Na tathā appapuññānaṃ īhantānampi sijjhati.

Ciradiṭṭhassa ayyassa dātumajjatanāyapi,
Paṇṇamattampi noladdhaṃ aho no mandapuññatā'ti.

Evañca pana vatvā bhadde kārarukkhe paṇaṇampi jalalimpi upādāya sabbaṃ pāṇakākhādiṃsū'ti āha sā taṃ sutvā tassa evamāha.

Sabhāvametaṃ lokasmiṃ katapuññassa jantuno,
Sayameva samāyanti muttā veḷuriyādayo

Alakkhinā adhaññena dubbhagenidha mānuse,
Parakkamena yaṃ tattha sañcitañca ganissatī'ti.

Vatvā idāni kiṃ karissāma theraṃ nisīdāpetvā appamattakampi adātuṃ āyuttanti vadanti attano sarīramaṃsaṃ pacitvā theraṃ ajānāpetvā dassāmī'ti cintetvā tāva lekhanasatthaṃ gagetvā attano ūrumaṃsaṃ ukkantitukāmā gabbhaṃ pāvisi athassā sāmiko'pi attanomaṃsaṃ therassa tatheva dassāmī'ti maṃsaṃ ukkantitukāmo tameva paviṭṭho bhariyaṃ tathākarontiṃ disvā kiṃ karosī'ti pucchi sā mama sarīramaṃsaṃ pacitvā therassa dassāmī ayyāti āha taṃ sutvā sāmikopi attano sarīramaṃsaṃ dātukāmo bhadde mātugāmā nāma appabuddhino dukkhaṃ sahituṃ asakkonti mama

[SL Page 021] [\x 21/]

Sarīramaṃsaṃ dassāmī'ti āha athassa bhariyā attano maṃsaṃ dātuṃ icchati tatheva sāmiko'pi aho tesaṃ dāne mahajjhāsayatāvuttaṃ hi.

Evaṃ dānapatinantu dāneva ramate mano,
Dentevajjhattikaṃ dānaṃ bāhiresu kathāvakā.

Ahaṃ ahaṃ padassanti mantentevannubhojane,
Tesaṃ sambalahatthena sakko pāturahū tahiṃ.

Kathā evaṃ tehi maṃsadānassa ussahantena tesaṃ saddhābalena sakkassa paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi so olokento tesaṃ jayampatikānaṃ parisuddha ajjhattikadānajjhāsayā ñatvā bodhisattasseva ajjhāsayā ete'ti tuṭṭhamānaso sālitaṇḍunālaṃ donañca migasatthiñca dadhighaṭañca telaghaṭañca ādāya muhuttena gantvā aññataramanusso viya tesaṃ gharadvāre ṭhatvā tesaṃ anupariyāyanto imasmiṃ gehe manussā kattha gatā'ti pucchite ayyā ayyassa kuto duggatā mayaṃ deyyadhammaṃ labhissāma antamaso paṇṇamattampi natthiti sabbaṃ avocuṃ tato sakko tena hī iminā taṇḍulena bhattaṃ pacitvā iminā upakaraṇena saddhiṃ theraṃ bhojessatha yajjāhaṃ cirāyāmi maṃ anoloketvā tumhepi bhuñjatha yathāpaccayaṃ karothā'ti vatvā taṃ akkhayaṃ katvā adhiṭṭhāya devalokameva agamāsi tato te bhattaṃ sampādetvā theraṃ parivisitvā taṃ āgamayamānā anāgacchante sayampi paribhuṃjiṃsu ukkhaliyā pana ekakaṭacchugahitamattaṭṭhānamevapaññāyi upakaraṇānipi tatheva atha te taṃ acchariyaṃ disvā somanassā tato paṭṭhāya mahantaṃ bhikkhusaṅghaṃ sannipātetvā sakkarontā garukarontā mānentā pūjentā pabbatapāde manusse ca anekakapanaddhikavaṇibbakādayo ca dibbāhārenevasantappentā sīlaṃ rakkhantā uposathakammaṃ karontā dhammena samena yāvajīvaṃ vasitvā āyupariyosāne devaloke nibbattiṃsū'ti.

Saddhābalaṃ passatha bho jayampati samaṃ sadānenapi dānamānasaṃ,
Pūretva dānassa phalaṃ labhiṃsu te tumhepi saddhādhura sevathā'ti.

Vatthulapabbatassa vatthuṃ dasamaṃ.
--------------------

Migapotakavaggo pañcamo.
-------------------

[SL Page 022] [\x 22/]

Uttaroliya vatthumhi ayamānupubbi kathā.

Sīhaladīpe kira bhagavato sāsane patiṭṭhite tattha tattha vibhute dhammavinaye rājaraṭṭhe uttarolīyaṃ nāma ekaṃ mahantaṃ gāmaṃ ahosi tassa khopana gāmassa āsanne gopālagāmake eko gopālaveṭako rajojalalaparikiṇṇagatto kucelo pādadāmadaṇḍahattho pātova yāguṃ pivitvā gāvo pāletuṃ vanaṃ gacchati athassa mātumahallikā putta tava santikaṃ gacchantā natthi araññe imaṃ khādā'ti pārivāsīkaṃ ekaṃ āluvakhaṇḍaṃ adāsi so taṃ ādāya gacchanto antarāpathe ekaṃ piṇḍapātikattheraṃ disvā vanditvā āluvakhaṇḍaṃ patte patiṭṭhāpesi thero taṃ paṭiggahetvā evaṃ sallakkhesi ayaṃ dārako atīva dukkhito tassetaṃ deyyadhammā saphalaṃ karissāmī'ti tattheva ṭhito vipassanaṃ vaḍḍhetvā arahattaṃ patvā paribhuṃji. Aho buddhaputtānaṃ karuṇāmahantatā bhavanti ca.

Sādhūnaṃ karuṇānāma īdisesu pavattati,
Eso jinatrajo disvā pillakaṃ'tīva dukkhitaṃ.

Asakkataṃ parivāsaṃ niddhotakarasābhataṃ,
Bhutvā āluvakhaṇḍantaṃ sukhāpeti yatissaro'ti.

Tato so dārako āyupariyosāne kālaṃ katvā tasmiṃ yeva gāme aññatarassa mātugāmassa kucchimhi paṭisandhiṃ gaṇhi tadā tassāluvakhaṇḍānubhāvena eko nidhikumbho nibbatti so sabbesaṃ dissamānoyeva uttaroliyavāpiyaṃ ito cito ca pavaṭṭamāno saṃsarati tadā panekā itthi pavaṭṭamānaṃ taṃ nidhikumbhiṃ disvā vegena gantvā taṃ aggahesi tato tattha pariggahitā devatā tassā hatthaṃ mocesi atha sā ekaṃmutte ekena gaṇhāti tato devatā tassā ekaṃ hatthaṃ tasmiṃyeva alliyāpesi sā taṃ hatthaṃ ākaḍḍhituṃ asakkonti nivatthavatthādiṃ katvā sabbaṃ pasādhanabhaṇḍaṃ kumbhiyaṃ eva pakkhipitvā devatārādhanaṃ katvā muttahatthā puna nidhiṃ oloketumpi avisahi athassā hatthato muttamattova so gantvā paṭhaviṃ pāvisi atha sā itthi gantvā taṃ pavattiṃ manussānaṃ ārocesi gāma vāsino manussā nidhiṃ dassanatthāya yebhuyyena vāpiṃ agamaṃsu tato āluvakhaṇḍadinnakumārassā'pi mātā taṃ kucchinā pariharanti aññaṃ puttaṃ aṅke nisīdāpetvā vāpimeva agamāsi tadā'pi so nidhikumbho paṭhavitalato uggamma udakapiṭṭhe aparāparaṃ sañcari tadā manussā amhākaṃ santikaṃ āgacchatū'ti āsiṃsantā aṭṭhaṃsu atha sā kumāramātā'pi tatheva vatvā

[SL Page 023] [\x 23/]

Aṭṭhāsi nidhikumbho thokamāgamma tassā abhimukhaṭṭhāne aṭṭhāsi puna sā mama aṅke puttassānubhāvena āgacchatū'ti āha nāgacchateva tato sā mama kucchigatassa dārakassa puññānubhāvena āgacchatū'ti āha tāya vuttamatteva nidhikumbho sīghamāgamma tassāpurato samīpe aṭṭhāsi atha sā nidhikumbhassa tava yuttaṭṭhānaṃ tvameva jānāhīti tassā vacanasamanantarameva so paṭhaviyaṃ parivattamāno gantvā tassā gehe yuttaṭṭhāne aṭṭhāsi kumārassa kattabbavayakaraṇaṃ ṭhapetvā nāññaṃ nidhikumbho kātuṃ deti athāparabhāge kumāro mātukucchito nikkhamitvā kamena sikkhāgahaṇakāle sampāpuṇi tadā kira dīpavāsino pañcavassikaṃ kumāraṃ vibhavānurūpābharaṇehi alaṃkaritvā maṅgalena sikkhāpadaṃ gaṇhāpenti tadā'pi tassa mātā sikkhāgahaṇamaṅgala nāmagahaṇamaṅgalesu puttaṃ pasādenti nidhikumbhato tadā itthiyā pakkhittavatthaṃ gahetvā nivāsesi tato vatthasāmikā tassagehaṃ āgatā vatthaṃ sañjānitvā imaṃ mama vatthantī aggahesi kumārassa mātā taṃ disvā vatthassāgamanaṃ sabbaṃ kathesi sā taṃ nidhiṃ labhitvā gopetvā paribhuñjasi nidhayo nāmarañño santakabhāvaṃ na jānāsi kiṃ tvaṃ halāhalavisato adhikaṃ nidhiṃ paribhuñjasi'ti vatvā āha.

Na visaṃ visanti akkhātaṃ rājassaṃ visamuccate,
Nāseti visamekaṃva rājassaṃ kevalaṃ kulaṃ.
Tiṭṭhanti dahanā daḍḍhā pādapā nūna kānane,
Rājakopānalādaḍḍhā na tiṭṭhanti narā tathā.

Kālo vā kāraṇaṃ raññā rājā vā kālakāraṇaṃ,
Mā tu te saṃsayo hotu rājā vā kālakāraṇā'ti.

Evaṃ vadanti taṃ santajjesi tato kumāramātā āha.

Yaṃ yena cittaṃ anayena laddhaṃ taṃ deti rājādibhayaṃ hi tassa,
Nayenapappoticayomahādhanaṃsakkonti nāsaṃnahidevatāpīti.

Evaṃ nāsaṃ vatthassa kalahamūlena sā kathā rañño santikamagamāsi rājā taṃ sutvā dhanābharaṇatthāya rājapurise pesesi manussā dhanasāmikassa santikaṃ gantvā nidhikumbhaṃ parāmasiṃsu atha so bhayānakasaddaṃ pavattento ito cito ca apasaranto pasāritahatthe tattheva alaliyāpento gahetuṃ nadāsi rājapurisā taṃ pavattiṃ rañño pesesuṃ rājā taṃ sutvā vmbhito tathāsati dhanasāmikaṃ dhanena saddhiṃ ānetū'ti pesesi te kumbhinā saddhiṃ dhanasāmikaṃ netvā rañño dassesuṃ rājā kumbhīto acchiriyaṃ disvā dhanasāmino evamāha bho tava kumbhīto amhākampi dhanaṃ dehīti tato udakaṃ gahetvā nidhikumbhiṃ abhisiñci taṃ khaṇaṃ

[SL Page 024] [\x 24/]

Yeva kumbhīmukhato uggamma mahādhanarāsi ahosi rājā taṃ disvā ativīya vimbhitamānaso nidhikumbhinā sadasaddhiṃtassa mahantaṃ bhogakkhandhaṃ datvā taṃ janapadaṃ tasseva datvā mahāparivārena pesesi so tato paṭṭhāya dānādīsi puññāni katvā āyupariyosāne saputtadārako gantvā devaloke nibbatti'ti.

Yo ce guṇādhārajinatrajānaṃ appampi sasaddhāya dadāti deyyaṃ.
So pecca saṃsāramahāvidugge sampattināvāya patiṭṭhametī'ti.

Uttaroliya vatthuṃ paṭhamaṃ.
-----------------

Tambasumanattherassa vatthumhi ayamānupubbikathā.

Ekasmiṃ kira samaye laṅkāyaṃ saddhātisso nāma rājā rajjaṃ kāreti tadā eko rājapuriso raññā pesito koṭṭhasālaṃ agamāsi rājakiccappasuto tasmiṃ gāme manussā tassa āgantukasakkāraṃ karontā saghataṃsavyañjanaṃnaṃ bhojanaṃ sampādetvā kālaṃ ārocesuṃ tato taṃ bhojanatthāya nisinnakāle eko bhikkhu bhikkhaṃ caramāno anukkamena taṃ ṭhānaṃ sampāpuṇi so theraṃ disvā pasanno tamupasaṃkamitvā pattaṃ gahetvā ghatasahitabhattaṃ therassa adāsi thero bhattaṃ bhuṃjitvā ghataṃ bhesajjatthāya upanesi so ettakaṃ puññakammaṃ katvā āyupariyosāne kālakato imasmiṃ yeva dīpe vallavahagāme aññatarasmiṃ kule nibbatti athassa mātāpitaro sumano'ti vohariṃsu so kamevuddhimanvāyavāya dārapariggahaṃ katvā gehaṃ ajjhavāsanto gharāvāse ādīnavaṃ pabbajjāya ca ānisaṃsaṃ ñatvā sampattiṃ pahāya brāhmaṇārāma vihāraṃ gantvā pabbajitāraddhaviriyoyo pahitatto vattapaṭivatta sampanto na cireneva kālena vipassanaṃ vaḍḍhetvā arahattaṃ patvā tambasumanatthero'ti pākaṭo ahosi athassapuññānubhātasmiṃyeviṃyeva vihāre timbarurukkhe adhivattho devaputto nibaddhaṃbaddhaṃ dibbāhārena upaṭṭheti tassa pana dvodasa dvādasa vassakāle laṃkāyaṃ brāhmaṇātiyaṃ nāma chātakaṃ ahosi tadā pana dubbhikkhabhayehi janesu pīḷiyamānesu thero pañcasate bhikkhu āhārena kilamamāne disvā te āmantetvā āvuso mayaṃ kattha gantvā jīvissāmā'ti mantetvā tehī sabbehi jambudīpe gantvā jīvissāmā'ti vatvā ekajjhāsaye jāte thero gamanasajjo ahosi taṃ disvā devaputto kiṃ bhante gamanākāraṃ paññāyati kuhiṃ gacchathā'ti āha taṃ sutvā thero devaputtassa evamāha.

[SL Page 025] [\x 25/]

Deva'dāni ayaṃ laṅkā dubbhikkhā āsi kevalā,
Sussitvā phalitā āsuṃ taḷākarahadādayo.

Gatā vināsaṃ jalajā pipāsā migasūkarā,
Dhāvanti disvā ārāca marīciṃ toyasaññino.

Sinapaṇṇā vanā āsuṃ bhutiṇosadhā.
Ṇosadhā.
Bhusaṃca vikiriyiṃsu caṇḍānilasamāhatā.

Dubbhojanena dīpasmiṃ pīḷitā pana mānusā,
Aṭṭhi cammāvasesāsuṃ khīṇalohitamaṃsakā.

Jīvitāsā narā deva gahetvā puttadārake,
Tattha tattha gatā āsuṃ yattha sakkonti jīvituṃ.

Yasmā tasmā mahādeva na sakkomidha sīhale,
Jīvituṃ jambudīpassa yāma'abruvī'ti.
Vī'ti.

Taṃ sutvā devaputto tassā'tītakammaṃ pakāsetvā gamanacittaṃ paṭibāhanto evamāha.

Atītamhabhante bhante adāsekassa bhikkhuno,
Saddahanto dānaphalaṃ ghatena saha bhojanaṃ.

Tato cuto tuvaṃ tassa puññakammassa vāhasā,
Dutiyattabhāve etasmiṃ jāyitvāna sukheṭhitopahāya
Pahāya mātāpitaro sahiraññaṃ sakaṃ gharaṃ,
Pabbajisambuddhasāsanleddhamānaso.
Mānaso.

Paṭipattiparo hutvā bhāvetvāna tilakkhaṇaṃ,
So tvaṃ khīṇāsavo āsi tatte dānaphalaṃ tadā.

Yaṃ mayā dīyamānaṃ taṃ dibbannaṃ paribhuñjasi,
Tadidampi tadā dinnadānasseva phalaṃ siyā.

Vūpasammati dubbhikkhabhayaṃ yāvettha sīhale,
Tāvettha vasisissehī vatthabbaṃ karuṇāyacīvaraṃ
Cīvaraṃ piṇḍapātañca bhesajjaṃ sayanāsanaṃ,
Taca puññānubhāvena hoti taṃ vipulaṃ sadā,

Mā gacchantu bhavantā bho jambudīpaṃ kadāci'pi,
Sakīccappasutā hutvā dukkhassantaṃ karontu teevañca

Evañca pana patvā devaputto jambudīpagamanaṃ nivāretvā tato paṭṭhāya theraṃ dibbamayehi cīvarapiṇḍapātaupeṭṭhahati upaṭapañcannaṃṃ pañcannaṃ bhikkhusatānaṃ yāvadatthaṃ padevarājādvādasasaṃvaccharaṃvaupaṭṭhahiccharaṃ upaṭṭhahi tato vupasante dubbhikkhabhaye thero devaputtaṃ āmantetvā cāpañcasatehino pañcasasaddhiṃbhikkhūhi saddhiṃ
----------------------------------------------- --
* Athāparampi me bhante suṇātha vacanaṃ subhā,

[SL Page 026] [\x 26/]
Anukakaṇḍarājikaṃraṭṭhe kaṇḍarājikaṃ nāma mahāgāmaṃ patvā bhikkhaṃ caritvā ekasmiṃ ṭhāne nisīditvā paribhuñjituṃ ārabhi bhikkhusaṅghopi tadā meghapaṭalacchanne suriyālokaṃ na dassesi athekacce bhikkhu kukkucchāyantā na paribhuñjiṃsu tato thero tesaṃ kukkucca vinodanatthaṃ ekaṃ sakkharapāsāṇaṃ gahetvā nakhaggena ākāse khipi so ākāsamuggantvā suriyo viya jalamāno aṭṭhāsi atha te bhikkhu nikkaṅkhā hutvā paribhuñjiṃsu tasmā taṃ ṭhānaṃ tato paṭṭhāya maṇisuriyanti nāmena pākaṭaṃ ahosi. Tato thero nikkhamitvā gaṅgāsanne cullatavālagāme bhikkhaṃ caritvā gaṅgātīre nisīditvā bhuñjanto te bhalūkhabhattāpasupena lūkhabhattā bhuñjante disvā āvuso mā lūkhaṃ bhatta bhuñjatha sugandhasappi mama puññena nisaddhiṃtissahi tena saddhiṃ bhuñjathā'ti āha taṃ sutvā bhikkhu adhivāsesuṃ tuṇhi bhāvena theropi tadā attanā purimattabhāve ekassa bhikkhuno dinnaparittaghataṃ āvajjitvā idaṃ gaṅgodaadhiṭṭhāsi hotū'ti adhiṭṭhāsi tato cālagāmavihāratitthato yāvabhuttakatitthantare diyojanamatte udakaṃ parivattitvā sugandhasappi ahosi bhikkhu yāvadatthaṃ paribhuṃjiṃsu-bhavati ca.
Parittaghatamattassa dānena phalamidisaṃ,
Yo deti bahubhesajjaṃ ko phalaṃ tassa bhāsatī'ti.

Tato gaṅgāyaṃ ubhato passe gāmavāsino taṃ sutvā ghaṭako lambādayo pūretvā sakasakagehe sannidhimakaṃsū'ti.

Ekavāraṃkkhussa'pi ekavāraṃ dinnassa dānassa phalaṃ idanti,
Mantvā bhavantā satisaddhāyadhadadātha dānaṃ'ti. Dhāya dadātha dānaṃ'ti.
Tambasumanattherassa vatthuṃ dutiyaṃ.
--------Pūvapabbatavāsītissattherassabbatavāsītissattherassa vatthūmhi ayamānupubbikathā.
Amhākaṃ bhagavato pubbe kassapo nāma bhagavā loke udapādi lokaṃ dhammāmatarasapānena nibbāṇamahānagare paripūrayanto tadāeko jānapadiko vāṇijakammena jīvamāno paṭivasati athāparabhāge so manosilācuṇṇaṃ vikkiṇanto gāmanigamajanapadesu vicarati tadā ekasmiṃ gāme yobbanitthi taṃ disvā pakkositvā mūlena manosilācuṇṇaṃ gaṇhi tato vāṇijena chāto'mhi ammā'ti vutte sā tassa mayuramaṃsasaddhiṃca sugandhasappinā saddhiṃ sālibhattaṃ vaḍḍesi tasmaṃ khaṇe eko suṇakho pavedhamānagatto khudābhibhuto parigilantakhelo tassābhimukhaṃ āgañji atha so taṃ dukkhitaṃ disvā karuṇāya kampamānahadayo mayuramaṃsarasena ca telebhattapiṇḍaṃsatvā mahantaṃ bhattapiṇḍaṃ adāsi so bhanaṅguṭṭhaṃvā somanasso naṅguṭṭhaṃaṭṭhāsitaṃtā tassābhimukhe aṭṭhasantuṭṭhosvā vāṇijo'pi santuṭṭho evaṃ patthanāṭhapesi

[SL Page 027] [\x 27/]

Anena puññena bhave bhave'haṃ mayuramaṃsena ghatena missaṃ, labheyyama'ggaṃ sucisālibhattaṃ antetunibbāṇapuraṃ bhajeyya'nta.
So pana vāṇijo ettakaṃ puññakadevaloke jīvitapariyosābeddhantaraṃka nibbattitvā buddhantaraṃ mahantaṃ dibbasampattiṃ anubhavitapañcajātisataṃtomanussaloke pañcajātisataṃ nibbasaddhiṃtvā mayuramaṃsena sappinā saddhiṃ buddhuppāde labhi tato imasmiṃ buddhuppāgaṃgātīre parinibbute sīhaladīpe gaṃgātīre pūvagallagāme aññatarasmiṃ kule paṭisandhiṃ gahetvā anukkamena gabbhaparipākamatvāya mātukucchito nikkhamitassa mātāpitaro tissoti nāmamakaṃsu so vayappatto gharāvāse ādinavaṃ pabbajjāya ca ānisaṃsaṃ sutvā sabbaṃ vibhavajātaṃ pahāya puvagallakavihāraṃ upasaṅkamitvā pabbajjaṃ yāci bhikkhu taṃ pabbājetvā upasampādesuṃ so nacirena kālena ghaṭento vāsamantoaggaphalaṃ arahattaṃ pāpuṇi puññavā ahosi paññavā pariyattāgamo tissatthero'ti sakalasīhale pākaṭo ahosī tassa pana therassa pattaṃ yo koci aḍḍho vā gaṇhāti daḷiddo vā gaṇhāti so panassa kāmasaddhiṃramaṃsarasena ca sugandhasappinā saddhiṃ sāḷibhattena pasaṭṭhisaṃvaccharāniiminā niyāmenassa saṭṭhisaṃvaccharāni atikkamiṃsu athāparabhāge eko amaccaputtenibaddhaṃ cintesi imassa kira therassa nisaddhiṃ mayuramaṃsarasena ca sugandhasappinā saddhiṃ sāḷibhattameva uppajjatī'ti anekā kathayanti mayā paevaṃ caṃ kāraṇiṃ upaparikkhituṃ vaṭṭa'tīti evaṃ ca pana cintetvā gehaṃ gantvā rattibhāge bhariyāya evamāha bhadde puvapabbata vihāravāsitissattherassa ajmissakataṇḍulenukuddhayāguṃssa idhāgatakāle missaupakaṭṭhāyalana kuddhayāguṃ pacitvā bhojetvā upakaṭṭhāya velāya paṇṇasūpena bilaṅgadutiyena missakabhattameva dehīti vatvā pabhātāya rattiyā sayaṃ vihāraṃ gantvā theraṃ vanditvā bhante ajja amaññatthaanuggahaṃ karothā'ti nimantetvā sayaṃ aññattha agamāsisaddhiṃsa gehe adhivatthadevatā rattibhāge bhariyāya saddhiṃ mantentassa taṃ vacanaṃ sutvā na jānāti nūnāyaṃ iminā therena pubbe katapuññakammavipākassa keneci anivattiyabhāvanasāḷitaṇḍulamevavā tassa gehe mahallakapuriso viya sāḷitaṇḍulameva ca mayuramaṃsaṃ ca ghatakumbhaṃ ca gahetvā gehaṃ āgamma tassa bhariyāya adāsi tāya kuto'yaṃ ānitanni vutte devatā evamāha amma amaccaputto maṃ disvā mayā bho ajjapuvapabbatavāsitissatthero nimantite imaṃ tvaṃ upakaraṇaṃ gahetvā gehaṃ gantvā gharaṇiṃdatvā evaṃ vadeyyāsi imisavyañjanaṃ
[SL Page 028] [\x 28/]

Bhattaṃ sampādetvā savyañjanaṃ theraṃ bhojetuṃ vadeyyāsī'ti maṃ avocā'ti vatvā antaradhāyi sāpī tassā kathaṃ sutvā samaṃsabhatta sampādetvasavyañjanenasa āgatakāle pattaṃ gahetvā nisīdāpetvā savyañjanena bhattena parivisi thero katabhattakicco vihāraṃmeva agamāsi tato amacco āgantvā bhariyaṃ āha tayā therassa bhattaṃ dinnantisā'pi taca pesitena upakaraṇena bhattaṃ sampādetvā theraṃ parivisinti amacco bhadde mayā netaṃ pesitaṃ kenānītaṃ etanti pucchi tāya asukena mahallakenā'tivutte tampi pucchitvā tena'pi mayā īdisadevatānaṃtapubbanti vutte so therassānubhāvena etaṃ devatānaṃ kammantī ñatvā kabuddhasāsane kusalavipākaṃ na sakkā nivāretunti vatvā budaparinibbāṇamañco dānapati ahosi tato aparabhāge thero parinibbāṇamañce nipanno vihāre bheriṃ carāpetvā bhikkhū sannipātetvā attano parinibbāṇabhāvaṃ pakāsesi tasekalalaṅkāyaṃ tumhe mahāpuññāsi tumhākaṃ puññavantataṃ sakalalaṅkāyaṃ pāṭakaṃ jātaṃ atīte kissa kammassa nissandena ayaṃ te vipāko'ti pucchiṃsu taṃ sutvā thero attanā atīte katakammaṃ pakāsento evamāha.

Imasmiṃ bhaddake kappe kassapo nāma nāyako,
Uppajji lokanasano sabbasattahite rato.
Manosilāvikkayiko ahosiṃ vānijo tadā,
Tena kammana jīvāmi āhiḍanto tahi tahiṃ.

Athe'kadā vanijjatthaṃ'gamiṃ janapadaṃ tadā,
Tatthe'kasmiṃ kule jātā disvā mā kuladārikā

Gahetvāna mahābhaṇḍaṃ chātajjhattaṃ mamaddasa,
Tato sā moramaṃsena gandhikena ghatena ca'

Sāḷibhabhattaṃupaṭṭhesi bhuñjituṃ karuṇāya me,
Tatodisvāna'haṃ bhattaṃ bubhukkhaṃ sunakhaṃ tadā.

Saghatena bhattapiṇḍena santappetvāna patthayiṃ,
Tenāhaṃ puññakammena gato devasahavyataṃ.

Ramanto tattha devehi pāsāde ratanāmaye,
Madhurehi naccagītehi vāditehi ca modito.

Devaccharādīghamaddhāna devasenāpurakkhato,
Bhutvāna dibbasampattiṃ dīghamaddhāna mahaddhanoṃ.

Tato cuto manussesu pañcajātisate ahaṃ,
Mahaddhano mahābhogo visālo lokasammato.

[SL P]sampattimanubhuñjāmi ñātisaṅghehi jātohaṃ udite kule,
Sampattimanubhuñjāmi kammānucchaviyaṃ mama.

Saha sampimoramaṃsena sālitaṇḍulakodanaṃ,
Pañcajātisate niccaṃ labheti mama bhojanaṃ.

Carime me bhavedāni tādisaṃ bhojanaṃ sadā,
Labhāmi piṇḍamekassa phalaṃ passatha bho mama.

Puññavato puññaphalaṃ māro'pi paṭisedhituṃ,
Na sakkotidha lokasmiṃ añño ko taṃ nisedhaye.

Tiracchānagatassā'pi yo bho dānaṃ padassati,
Bhikkhusaṅghamajjhe vindate so tisampadanti.

Evaṃ so bhikkhusaṅghamajjhe attanā katakammaṃ pakāsetvā ovaditvā parinibbāyi-therassa vacanaṃ sutvā mahājanā dānādīni puññāni katvā matamatā yebhuyyena devaloke nibbattiṃsū'ti.

Appevadānavidhinā'pi jano panevaṃ
Macche ramabbhutavāṃ labhate vipākaṃ

Dānasaibuddho'ti.
'Pi bahuppadassa
Ko vā vadeyya sucirampi phalaṃ ibuddho'ti.

Puvapabbatavāsitissattherassa vatthuṃ tatiyaṃ.
----------------------------

Cūlatissa vatthumhi ayamānupubbikathā.

Ekasmiṃ kira samaye laṃkāyaṃ duṭṭhagāmiṇīabhayo nāma rājā rajjaṃ kāresi tadā tassa tisso nāmeko culupaṭṭhāko abbhantarīyanigelañcālānañcammaṃ karoti tadā rañño kaṇḍulo nāmavāraṇo nigalañca ālānañca bhinditvā pācīnapassaṃ gantvā vanaṃ pavisitvā mahānijjharavihāraṃ jinditvā bhinditvā khādante anukkameva mahānijjharavihāraṃ gantvā tesu tesu ṭhānesu rukkhamulikasuññāgārikādayo yuttayoge kadhānaṅgadhare bhikkhu disvā pasannamānaso tesaṃ phalāphalādayo āharitvā upaṭṭhānaṃ karonto tattheva vihāsi rājā pana taṃ hatthinaṃ gataṭṭhānaṃ upaparikkhāpento adisvā cattāro amacce catuddisaṃ pesento culupaṭṭhāka tissaṃmaccaṃ pācinapassaṃ pesesi sesadisāsu gatāhatthiṃ na passiṃsu so panesa amacco gāmanigamaparamparāya vicaranto anukkamena tameva vihāraṃ sampāpuṇi yaṃ pana so vihāraṃ sampāpuṇi tasmiṃ vihāre-

Tahiṃ tahiṃ rukkhamūle nisinnā rukkhamūlikā,
Bhāventi bhāvanā yattha vihāropavane subhe.

Tasmiṃ tasmiṃ vihārasmiṃ abbhokāsikabhikkhavo,
Suññāgārebhiramantī gahetvā bhāvanaṃ subhaṃ.

[SL Page 030] [\x 30/]

Ekacārikahatthi'ca maṇivammena vammitā,
Kasiṇādayo vibhāventā ramantibuddhaputtā.

Yattha sosāmaraṇasaññino,
Sane'bhiramanti hi.
Buddhaputtā mahānāgā niccaṃ maraṇasaññino,

Mettākaruṇasambuddhasāvakā.
Ntā piṇḍapātikā,
Ramanti te vihārasmiṃ yattha sambuddhasāvakā.

Nesajbuddhānussatiādikaṃ.
Tvā tahiṃ tahiṃ,
Yahiṃbuddhasāsanakārakā,
Ti buddhānussatiādikaṃ.

Sīlavantā guṇavantā buddhasāsanakārakā,
Nivasanti yahiṃ tattha sampatto cūlatissako'ti.

So panāmacco vihāraṃ gantvābhikkhusaṅghaṃ vanditvā ekamantaṃ aṭṭhāsi tato kaṇḍulo nāma vāraṇarājā tadā supakkaṃ kāraphalasahitaṃ kārasākhaṃ bhinditvā bhikkhunaṃ patigaṇhāpesi amacco taṃ disvā evarūpā kira kakkhaḷā pharusā manussamārakā tiracchānā'pi guṇavantānaṃ guṇe pasannā veyyāvaccaṃ karonti ime ca pana bhikkhū nānāvattehi samaṇakiccaṃ matthakaṃ pāsemmāsambuddhassanaṃ ca attano ca paccayā honti aho acintanīyo sammāsambuddhassa guṇānubhāvo'ti viparisuddhasīlinaṃ,
Tathāhi.

Appicchasantuṭṭhavivekakāminaṃ tapodhanānaṃ parisuddhasīlinaṃ,
Disvāna putaṃ madhuraṃ sabhāvaṃ na kassa cittassakaroti pītinti.
Nijjharavihāro bhikkhusaṅghaṃ vanditvā rañño santikaṃ gantvā deva nijjharavihāre bhikkhunā veyyaṃvaccaṃ karonto hatthināgo mayā diṭṭhoti kathesi taṃ sutvā rājā tvameva bhaṇe taṃ hatthiṃ gahetvā āgacchā'ti niyojesi tato so sādhūti, sampaṭicchitvā saṅghassa bahūsakkharānīsaddhiṃpetvā vihāraṃ gantvā supakkaṃ kārapakkaṃ apasannamānaso sakkharāhi saddhiṃ madditvā pānīyaṃ katvā bhikkhūbhojetvā pasannamānaso hatthiṃgahetvā nagarameva agamāsi so pana etambaviṭṭhīnāmammaṃ katvā tato cuto imasmiṃ yeva laṅkādīpe uttarapasse ambaviṭṭhīnāma gāme evuddhimanvāyagahe nibbatti mātāpitasaddhiṃnassa tissotveva nāmamakaṃsu so vuddhimanvāya patirūpikāya kumārikā saddhiṃ saṃvasanto nacireneva gharāvāse ukkaṇṭhito vihāraṃ gantvā bhikkhūnaṃ cittaṃ samārādhetvā pabbajitvā tisso'ti pākaṭo paṭipattisāro paṭivasati tato so aparasaddhiṃ jayamahā bodhiṃ vandanatthāya gacabhiruhi bhikkhuhi ca upāsaka upasikā janehi saddhiṃ nāvaṃ

[SL Page 031] [\x 31/]

Abhiruhi tato tesaṃ nāvāya gacchantānaṃ udakaṃ parikkhaya magamāsī tadā so bhikkhū pipāsito pānīyaṃ pariyesitvā alabhanto pipāsaṃ adhivāsetumasakkonto pattaṃ otāretvā samuddodakaṃ gahetvā pātuṃ ārabhī tasmiṃ yeva khaṇetaṃ khārodakaṃ parivattetvā tassa puññānubhāvena madhurarasaṃsakkharodakaṃ ahosi-hontī cettha,
Aho acchariyaṃ etaṃ abbhutaṃ lomahaṃsanaṃ,
Appassa paladdhommassa ānubhāvamahantatā.

Atīte bhikkhusaṅghassa datvāna sakkharodakaṃ,
Laddho so dadhipāniyaṃ madhuraṃ parivattītanti.

Tato so bhikkhū pānīyaṃakkhayañcatvā nāvāya sabbesaṃ adāsi taṃ hoti dibbapānīyasadisaṃ rasavantaṃ ojavantaṃ akkhayañca ahosi sabbe'pi kho te mahājanā mahābodhiṃ vandituṃ gamanakāle'pi āgamanadvādasayojanikokaṇakavimāniṃse tato yāvatāyukaṃ puññāni katvā kālakato devaloke dvādasayojanike kaṇakavimāne nibbattitvā accharāsahassaparivuto mahantaṃ dibbasampatti manubhavitassa pana sakkharodakaṃ devamanussalokepi niccaṃ avijahitameva uppajjati tasmā devalokepi tesu tesu ṭhānesu dibbapānīyaṃ vāṭiyopurā hutvā tiṭṭhanti āgatāgatā devā tato pānīyaṃ pivitvā naccantā gāyantā kīḷantā attano attano bhavanampi pānīyaṃ nentī evarūpaṃ ānubhāvasampannaṃ pānīyaṃ ahosīti.

Pānīyamattena'pi keci loke evaṃ mahantaṃ vibhavaṃlabhantī,
Bahuppadānassa narassa loke vadeyya ko nāma mahāvipākaṃ.

Cūlatissa vatasaddhātissamahārājassakāle-----------

Tissāya vatthūmhi amuṇḍagutto kathā.

Saddhātissamahārājassakāle rohaṇa janapade tissambatitthanāmagāme muṇḍagutto nāma eko duggato ahosisaṭṭhikahāpaṇamattaṃssā nāma sā'pi tādisikāyeva te dukkhena kasirena tattha jīvantā parato saṭṭhikahāpaṇamattaṃ iṇaṃ gahetvā taṃ dātumasakkontā yācatā iṇato muttī tāva tassa gehe dāsakammaṃ karontā vītināmenti tasmiṃ samaye gāmavāsikā bahūsaṅghe nimantetvā dānaṃ dentā sīlaṃ rakkhantā puññakammaniratā viharanti atha te jayampatikā'pi sabbe dānaṃ kiñci kevalaṃ mayaṃ

Mahāduggatājātā

Meva dukiñcitā dānaṃ dātuṃ na sakkoma pubbe kiñci akatattā idāni mahāduggatājātā idāni'pi kiñci akatvā anāgate'pi evarūpā bhavianekasūpavyañjaneni upāyena dāsaddhiṃtuṃ vaṭṭatīti mantesuṃ athassā sāmiko bhadde gāmavāsikā anekasūpavyañjanena gorasena ca saddhiṃ dānaṃ denti mayaṃ kathā demā'ti varatarantiyi sā pana ajja sve marananti na paññāyati yaṃ lūkhaṃ vā paṇītaṃ vā dinnaṃ hoti tameva varataranti vadanti evamāha.

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,
Na hi no saṅgarantena mahāsenena maccunā.

Tasmātaṃ sāmi lūkhaṃ vā paṇītaṃ vā'pi missakataṇḍulabhattena saṅghassa khaṇo ve mā upasaddhiṃ.

Evaṃ vatvā puna divase attānaṃ kapaṇattā missakataṇḍulabhattena seditamattakārapaṇṇena buḍḍhapabbajitaṃpattaṃ pūretvā sīsena vahanti āsanasālaṃ ganpatiṭṭhāpesimahallakakāle pabbajitaṃ ekaṃ buḍḍhapabbajitaṃ vassaggena labhitvā tassa bhikkhuno patte patiṭṭhāpesi so'pi mahallako bhattaṃ disvā va domanasso kujjhitvā taṃ bhattaṃ gahetvā suṇakhadoṇiyaṃ pakkhipi aho mohassa phalaṃtathāhi.

Ucitaṃ nocitaṃ etaṃ nevajānanti mohitā,
Kātabbañca na kātabbaṃ kāraṇākāraṇaṃ tathā.

Passanti ihalokaṃ te na te passanti āyatiṃ
Na passantā tathā mohā garahā tena muccare.

Evaṃ anatthado moho aniṭṭhaphalado sadā,
Sabbesaṃ pana sattānaṃ manasmiṃ neva vattatū'ti.

Tato sā upāsikā taṃ disvā domanassappattā gehaṃ gantvā socantī nipajji atha'ssā sāmiko araññato āgantvā taṃ disvā kiṃbhadde aphāsukanti pucchi sā sāmikena nibandhitvā pucchitā sabbantaṃ kāraṇaṃ kathesi taṃ sutvā so anattamano bhadde kiṃ karissāma amhākaṃ yevesadoso iminā khaṇasamavāyena yadino patiṭṭhaṃ na karissāma amhākaṃ yeva parihāni hoti tasmā dānaṃ dātabbamevā'ti vatvā te ubhopi ekaṃ issarakulaṃ gantvā attano puttaṃ agghāpetvā tassa kulassa datvā aṭṭhakahāpaduhanakāle ekaṃ dhenu aggahesuṃ sā taṃ divasameva ekā vacchaṃ vijadvenālimattaṃ sā tesā dhenuyā khīrā duhanakāle dānajjhāsayānubhāvamāgamma

[SL Page 033] [\x 33/]

Dvenālimattaṃ telameva adāsi atha te telaṃ gahetvā dānaṃ sampādetvā bhikkhūnaṃ dānamadaṃsru tato sā dutiya divasato paṭṭhāya purebhattaṃ cattāri pacaladdhacatassottārī'ti niccaṃ aṭṭhanālimattaṃ sugandhasappimeva deti katoladdhenayampatikā purebhatte laddhacatasso nāliyo gahetvā bhikkhūnaṃ sappibhattaṃ denti pacchābhatte laddhena dīpapūjaṃ karonti bhikkhūnaṃ bhesajjatthāya'pi denti evaṃ kāle gacchante tasmiṃ kira gāme vasanto eko rājapuriso tesaṃ sappilābhaṃ sutvā mayhampi bhaṇe sapaparibhuñjāmathaladdhaniyāmensa pesesi te taṃ manussānaṃ kathaṃ sutvā evamāhaṃsu mayamkiñcinto sappiṃ na paribhuñjāma laddhaniyāmena bhikkhusaṅghassa dānaṃsutvāpapūjādiṃ karomā'ti tato kiñci nādaṃsu tato peribhuñjathariso pesitapurisānaṃ santikā taṃ kathaṃ sutvā are'dāni tumhe rājārahaṃ gorasamuṇḍaguttovā paribhuñjatha rañño kathetvā sappikiñcīmha khādāpessāmī'ti tajjento bhāyāpesi tato muṇḍagutto bhariyaṃ āha mā bhadde manussānaṃ yaṃ kiñcī bhayaṃ uppajjamānaṃ asappuriseyeva nissāya uppajjatī'ti eso moghapuriso rañño vatvā amhākaṃ dānassantarāyaṃ kareyya netaṃ patirūpaṃ tassa aḍḍhanālimattaṃ telaṃ demā'ti vatvā niccaṃ aḍḍhanālimattaṃ telaṃ denti athāparabhāge so rājapuriso rājupaṭṭhānaṃ agamāsi tassa gatabhāvaṃ ñatvā te tassa telaṃ nādaṃsu atha so rājupaṭṭhānaṃ āgantvā bhattadaṇḍenajapahaṭā'sivisoviyaparāpesi bhariyāssa sāmi tumhe gatakālato paṭṭhāya sappi nādaṃsū'ti āha taṃ sutvā daṇḍena pahaṭā'sivisoviya kujjhi tathāhi asappurisā aṭṭhāneyenarādhamabhūjaṅgamā'ti.
Ttaṃ

Kujjhanti bhīmā bhujagā sati hetumhi kāraṇe,
Asante'pi ca kujjhantavalañjatī'tijaṅgamā'ti.

Tato so rañño santikaṃ gantvā deva rājārahaṃ bhaṇḍaṃ eko saṅgopetvā sayaṃ valañjatī'ti āha rāsaddhiṃppurisavacanena tasseva maggaṃ paṭipajjento tena hi bhaṇe ekameva ābhiṇḍantonetaṃ ayuttaṃsaddhiṃmava tāya saddhiṃ kapilagāvīnaṃ sataṃ ānehīti niyojesi so'pi gāmanigamajanapaseddhiṃbhiṇḍanto tāya dhenuyā saddhiṃ dhenusataṃ gahetvā rañño dassesi atha dhealaṅkaritvā sabhariyo dhenuyā saddhiṃ yeva agamāsi rājā taṃ dhenuṃ ānāpetvā attano deviṃ sabbālaṅkārehi alaṅkaritvā telaṃ dhopakkosathātiviyādhovanakāle ekatelabindumattampithanatealaṅkaritvā[ge 034]

Nāgañji atha rājā dhenusāminiṃ pakkosathāti pakkosāpetvā tampahonniladvorehi alaṅkaritvā telaṃ dhovā'ti āha sā'pi sādhu seddhaṃti vatvā dhenuyā adhotadivasāni bahūni honni dve tayo koḷambe āharāpethā'ti āharāpetcāṭipūraṃnā saddhaṃ āvajjetvā dhenuyā thane aggahesi athassā hatthena pahaṭamattā thanā sayameva telaṃ pagghariṃsu sā cāṭipūraṃ telaṃ rañño dassesi rājā telaṃ oloketvā ettakaṃ kālaṃ iminā sappinā kiṃ akāsīti sā attano dhenulābhañca velaṃjituṃkhusaṃghatthāya dānañca dhenuyā ānītakāraṇañca sabbaṃ kathesi taṃ sutvā rājā eyaṃ satasaddhābalaṃppiṃ amhehi valaṃjituṃ nasakkā'ti vatvā nagare ca pañcamahāvāse bhikkhusaṃghañca sannipātāpetvā tassā saddhābalaṃ pakāsetvā sappiṃ saṃghassa dāpesi tato dhenusāminiṃ pakkosāpetvā taṃ janapadaṃ tassā yeva datvā bhedakārakampi rājapurisaṃ tassā yeva dāsaṃ katvā adāsi tato te jayampatikā tasmiṃsaddhaṃ janapade vasantā yāvajīvaṃ kusalakammaṃ katvā devalokameva agamaṃsū'tisaddhā.
Vaṃ narā appadhanā daḷiddā vaḍḍhetva saddhaṃ ratanattayamhi,
Labhantisampattimanūnamaggaṃ vaḍḍhetha tasmā ratanesu saddhā.

Tissāya vatchagāmadvāreṃ.
----------------

Ariyagālatissassa vatthumhi ayamānupubbikathā

So kira atīte rohaṇajanapade chagāmadvāre aññatarasmiṃ kulagehe nipaṭṭhāyatitvā vayappatto ahosi so kirekadājagāma bodhiyaṅgaṇaṃ gantvā bodhiñca bhikkhusaṅghañca vanditvā tato paṭṭhāya niccameva bodhiyaṅgeṇa vālukaṃ okiranto mālake mattikākammaṃ karonto pupphapūjaṃ karonto bodhiṃ gandhapānīyena siñcanto gamaṅgalavīthiyaṃlikaṃ karonto dānaṃ dadanto bahūni puññakammāni upacinitvā tato cuto tasmiṃyeva rohaṇe mahāgāme maṅgalavīthiyaṃ mahādhanadevaṃ nāma issaraṃ paṭiccatassa bhariyāya kucchimhi paṭisandhiṃ gaṇhi so gabbhaparipākamatvāya mātukucchito nikkhami mātāpitaro panassa tibeddhasāsanoma makaṃsu athāparabhāge taṃ catupañcavassikāle kīlanasīlatāyassa keḷīpañcavassāni vohariṃsu tato so aparabhāge buddhasāsane pasanno thabbhamitukāmoke pabbajitvā paṭipattiṃ pūrento pañcavassasaddhenasi tato so sāsanapaṭipattiṃ pūretu masakkonto thabbhamitukāmo ahosi-bhavacakkhusotādidvārāni[Page 035]

Saddhena kulattena pabbajitvasaddheninduruyasaṃvaraṃ.
Sasena pātimokkhaṃ casuddhājīvena cakkhusotādidvārāni rūpasaddādigocare,
Vāretabbaṃ sadā tena saddheninduruyasaṃvaraṃ.

Anesanaṃ pahatvāna suddhājīvena sabbadā,
Ājīvasīlaṃ pātabbaṃ jīvitaṃ viya attano.

Cattāro paccaye niccaṃ sevamānena yoniso,
Paccayasannissitaṃ sīlaṃ pāletabbaṃ sadādarā.

Etaṃ catubbidhaṃ sīlaṃ pūrayanto jinatrajo,
Saggāpavagga sampattima vassamanubhossati.
Yo rāgadosa mohehi apūrento anādarā,
Sīlesvālasiko hutvā nirayaṃ sopapajjati.

Dāyako so nato seti sayaṃ vā so na tussati,
Chavālātasamo hoti nindito hoti viññunā.

Tasmā taṃ paripūretu masakkontena bhikkhunaṃ
Nālimpitvāna mīḷhena gantabbaṃ satthusāsanā'ti.

Evaṃ ca pana so cintetvā senāsanaṃ saṃsāmetvā cīvarāni dhovitvā pattena saha saṃvidhāya ṭhapetvā niravajjasāṭakassa abhāvenanaggohutadveudakapaṭicchannena gaṅgāya patitvā gacchanto udakena vuyhamānaṃ dārukdārukkhandhaṃtvā taranto adhogaṅgaṃ gacchati tadā dve mātugāmā heṭṭhāgaṅgātitthe nahāyanta, gaṅgāsotena vuyhamānaṃ taṃ dārukkhandhaṃ dūrato ādve'pitaṃ disvā tāsu ekā etaṃ dārukkhandhaṃ saddhiṃti āha aparā yaṃ tasmiṃ vijjatītaṃ mayhanti āha tato taṃ samīpamūpagataṃ dve'pi janātarantā gahetvā taṃ dārukkhandhena saddhiṃ tīraṃ pāpesuṃ atha tāsu tasmiṃ vijjamānaṃ mayhanti vuttā taṃ naggaṃ disvā sāṭakamassa āharissāmī'ti vatvā attano gehamagamāsi tassā gakatāle itarā attanā nivatthavatthaṃ majjhena bhinditvā taṃ nivāsāpetvā mātāpitunnaṃ gehaṃ neāgatattāgaṅgātisso'tissa kulavaṃsaṃ pucchagaṅgātissoyeva bhāramakaṃsu sā pana nāmena sumanā nākiñcisi gāmavāsino taṃ gaṅgāya āgatattāgaṅgātisso'ti nāmamakaṃsu ayaṃ pana gaṅgātisso geha'māvasanto kasivaṇijjādisu yaṃ kiñci kammaṃ akaronto tattha tattha vicarati tasmā'ssa akammasilattā nikkammatisso'ti ālapanti atha sumanāya bhātubhagini ādayo saṅgamma mātāpitunnaṃ evamāhaṃsu sumanāya sāmiko nikkammasīlo geheye'va nisīdati kiṃ mayaṃ tassakammaṃkarissamā'ti

[SL Page 036] [\x 36/]

Atha te puttānaṃ saññāpanatthaṃ tissassa bahi gatakāle sumanaṃ pakkositvā evamāhaṃsu.

Kasiṃ cātha vaṇijjaṃ vā akatvā tava sāmiko,
Kulaṃ vaṃsaṃ patiṭṭheti kathaṃ nikkamma sīlako

Puttadārehi ñātīhi kulaṃ vaḍḍhetumicchatā,
Sabbadā nālaso hutvā vatthabbaṃ sabbakammasu.

Khettavatthūsu dāsesu gomahisesuvanesu ca,
Nālaso pūjato hoti sajane parijanehiso

Sītuṇhādimacintento sahanto kāyikaṃ dukhaṃ,
Kālākālaṃ samaññāya kātabbaṃ viriyaṃ sadā

Tathā vaṇijjakamme hi sippuggahaṇadhāraṇe,
Atandite kattabbaṃ amaranto va sabbadā'ti.

Evañca pana vatvā tassā nālimattaṃ taṇḍulañca ekaṃ bhājanaṃ ca datvā ajjādiṃ katvā tumhe visraṃ vasatha amhākaṃ gehe na vasathā'ti vatvā pesesuṃ tathāhi:-

Mātā pitā ca bhātā ca puttadārā ca ñātakā,
Daḷiddaṃ neva kāmenti evaṃ lokesu dhammatā.
Akulīno'pi ce bhogī sadhanī vātha so pabhū,
Taṃ ve sabbe upāsanti evaṃ lokesu dhammatā'ti.

Tato sumanā taṃ gahetvā nimmānusake ekasmiṃ gehe assūni pavattayamānā rodenti nisīdi tato nikkammatisse, attano gataṭṭhānato āgantvā rodamānaṃ bhariyaṃ disvā kiṃ bhadde rodasī'ti pucchi sā mātāpitūhi vuttaṃ sabbaṃ vatvā viyojitabhāvaṃ kathesi taṃ sutvā amhākaṃ visuṃ karontā kiṃ datvā akaṃsū'ti ekaṃ taṇḍulanāliñca padvanabhājanañca adaṃsū'ti vutte so taṃ sutvā mā tvaṃ bhadde cintesi mayaṃ yena kenaci upāyena jīvissāma api ca bhadde mayaṃ visuṃ jātakālato paṭṭhāya bhikkhusaṅghassa kiñci'pi adatvā na paribhuṃjissāmā'ti vatvā sayaṃ mahāvihāraṃ gantvā ekaṃ salākaṃ chindopetvā āgantvā bhariyaṃ āmantetvā bhadde yāvāhaṃ āgacchāmi tāva iṇaṃ gahetvā'pi yena kenaci upāyena appamattā hutvā ayyānaṃ dānaṃ dadeyyāsī'ti vatvā sayaṃ bhatiyā kammaṃ gavesanto agamāsi tadā panassa pituno mahādhanadevassa sahāyo candasuriyonāma eko raṭṭhikaputto cittasarakkhettato pañcasatakarīsa mattiṃ labhitvā yassaṃ kāresi taṃ tadā pakkaṃ nikkammatisso bhatiyā

[SL Page 037] [\x 37/]

Kammaṃ gavesanto tassa raṭṭhikassa gehaṃ gantvā taṃ addisaraṭṭhiko taṃ disvā kimatthāya āgatosī'ti pucchi bhatiyā lācanakammaṃ pariyesamāno āgatomhi'ti vutte raṭṭhiko taṃ oloketvā tāta tvaṃ sahatthena kammaṃ akatapubbo kiṃ tvaṃ lāyituṃ sakkhissasī'ti āha tena lāyissāmī'ti vutte tava viriyaṃ na jānāmi'ti na sampaṭicchi atha tisso tena hi mama viriyaṃ passathā'ti lācanaṃ gahetvā khettaṃ otaritvā purebhattameva taṃ pañcasatakarīsamattaṃ lāyi taṃ disvā raṭṭhiko acchariyappatto tassa tussitvā attano ābhatabhattabhājanāni ca dāsadāsiyo'ca adāsi tato tisso sabbaṃ taṃ khettaṃ sayameva rāsiṃ katvā madditvā palālaṃ uddharitvā sayameva poṭhetvā mahantaṃ vihirāsiṃ akāsi tato raṭṭhiko tassa purisassa viriyākāraṃ passitvā atippasanno tasmiṃ khette sabbantaṃ dhaññaṃ tasseva adāsi tisso tato paṭṭhāya bhikkhūnaṃ aṭṭhasalākabhattaṃ deti dadamāno pana udakaloṇamattena asappāyaṃ deti tasmāssa bhikkhu udakaloṇatisso'ti vohariṃsu tesaṃ pana bhikkhunaṃ buḍḍhapabbajitā mahallakā yebhuyyena taṃ bhattaṃ gahetvā sunakhadoṇiye yeva pakkhipanti tato udakaloṇatisso bhikkhūnaṃ taṃ kiriyaṃ disvā tato paṭṭhāya soḷasa khīrasalāka bhattaṃ paṭṭhapesi tasmā'ssa bhikkhu khirabhattatisso'ti nāma makaṃsu tato tesaṃ bhikkhūnaṃ cirakālaṃ khīrabhattameva bhuñjantānaṃ aruci uppajji tena khīrabhatte na cittaṃ na pasādeti atha khīrabhattattatisso taṃ kāraṇaṃ ñatvā dhenusataṃlabhitvā attano saddhaṃ āvajjetvā thane aggahesi sugandhasappimeva pagghari so tato paṭṭhāya soḷasannaṃ bhikkhunaṃ telullopakaṃ nāma bhattaṃ adāsi tatotassa kalyāṇabhattatisso'ti nāmaṃ ahosi tato kalyāṇabhattatisso anupubbena dānaṃ vaḍḍhento pañcannaṃ bhikkhusatānaṃ nibaddhameva telullopakaṃdānaṃ deti so panekadivasaṃ bhikkhusaṅghassa mayā kandamūladānaṃ adinnapubbanti cintetvā bahū manusse gahetvā kumbūlapabbatamāruyha kandamūlaṃ khaṇanto saṭṭhi nidhikumhiyo disvā sakagehe nidhāpetvā tato paraṃ atirekataraṃ dānaṃ dento paṭivasati tasmiṃ samaye anurādhapurato pañcasatabhikkhu tattha tattha bodhipaṭimādayo vandantā anukkamena mahāgāmaṃ agamaṃsutato kalyāṇabhattitisso te disvā somanassappatto nimantetvā mahādānaṃ datvā bhuttānumodanāvasāne kuto āgatattha ayyā'ti pucchi te anurādhapurato āgatamha upāsakā'ti vadiṃsu so bhante etarahi katarasmiṃ ṭhāne bahu bhikkhū upavasantī'ti pucchi atha kho te

[SL Page 038] [\x 38/]

Bhikkhu mārisa idāni laṅkādīpe cetiyambavihāre anurādhapure nāgadīpe cā'ti imesu tīsu ṭhānesu anekasatabhikkhu upavasantī'ti āhaṃsu tesaṃ taṃ sutvā somanasso tattha gantvā mayā dānaṃ dātuṃ vaṭṭatī'ti cintetvā paṭhamaṃ cetiyambavihāraṃ gantvā tattha bhikkhunaṃ dānaṃ datvā tato anurādhapure pañcamahāvāse anekasahassānaṃ bhikkhūnaṃ dānaṃ datvā raññova paṇṇākāraṃ datvā tena anuggahīto nāgadīpaṃ gantvā tattha bhikkhunaṃ mahādānaṃ datvā tato nikkhamma ariyagālatitthe paṭivasati tadā so attano mātugāmaṃ āmantetvā bhadde bhikkhusaṅghassa dānavaṭṭaṃ anupacchindanti dānaṃ dehi ahaṃ gaṃgāya ito cito orimapārimatīraṃpāpento puññaṃ pasavāmī'ti ovaditvā sayaṃ manusse nāvāya tīraṃ pāpento divasaṃ vītināmeti-taṃ ariyagālatitthe niyuttattā tassa ariyagālatisso'ti nāmamakaṃsu evaṃ taṃ tena puññakammena vītināmentai sakko tassa saddhābalaṃ jānanto'pi taṃ vīmaṃsitukāmo mahallaka brāhmaṇavaṇṇena āgantvā nāvāya nisīdi ariyagālatisso taṃ gahetvā pājento paratīrasamīpaṃ pāpuṇi atha brāhmaṇo bho kattarayaṭṭhiṃ na sarinti āha so puna pājetvā taṃ gahetvā āgañji puna pādabbhañjana telanāliṃ na sarinti vutte punagantvātampi ānesi evaṃ so yaṃ yaṃ vadati taṃ taṃ āharanto manaṃ nappadūsitvā aparāparaṃ saṃsaranto sakko evaṃ taṃ vīmaṃsitvā tassa saddhāya niccalabhāvaṃ ñatvā santuṭṭho attānaṃvijahitvā ākāse attano sakkavilāsena ṭhatvā ovaditvā ariyagālasamīpe ekasmiṃ sare bahu sayañjātasālivīhayo māpetvā sattaratanehi tassa gharaṃ pūretvā appamādena ovaditvā devalokameva agamāsi tato ariyagālatisso hiraññasuvaṇṇaṃgharamāvasanto anekavidhaṃ dānādi puññaṃ karonto tattheva paṭivasati-athāparabhāge piyaṅgudīpavāsi bhikkhusaṅgho ekadā ekattha sannipatitvā nisinnā evaṃ kathaṃ samuṭṭhāpesuṃ idāni dasayojanasahassesu jambudīpesu kattha kho manussā saddhāvantā'ti atha tesaṃ bhikkhunaṃ antare satisambodhitthero etarahi sīhaladīpavāsino saddhāsampanno'ti āha yonakarājaputto mahābuddharakkhitatthero yonakaraṭṭhavāsinosaddhāvantā'ti āha taṃ sutvā bhikkhusaṅgho ajjeva taṃ kāraṇaṃ vimaṃsissāmā'ti te thereyeva taṃ taṃ raṭṭhaṃ pesesuṃ tesu buddharakkhitatthero upakaṭṭhāya velāya yonakalokaṃ agamāsi satisambodhitthero pana laṅkāyaṃ ariyagālatissassa

[SL Page 039] [\x 39/]

Gehadvāraṃ sampāpuṇi tadā kira ariyagālatissassa bhariyā sumanā nāma sā dvādasannaṃ bhikkhusahassānaṃ dasasu vāresu dānaṃ datvā attano dānaṃ āvajjamānā cullamañcake nisīdi.

Idañcidañca kho ajja dinnamme cīvarādikaṃ,
Sukhumaṃ sukhasamphassaṃ mañca pīṭhādikaṃ tathā.

Madhurehi annapānehi khajjabhojjehi tappito,
Tambulamukhavāsādi bhesajjehi ca sādhukaṃ.

Ito'dhikaṃ kathaṃ sve'haṃ sampādetvāna sādhukaṃ,
Dassāmī'ti vicārenti acchi dāsigaṇehi sā'ti.

Evaṃ nisinnā sampattaṃ theraṃ disvā kālaṃ oloketvā na sakkā'dānibhattaṃ pacitvā dātunti turita turitā telakapallakaṃ uddhānā ārepetvā sugandhasappiṃ pakkhipitvā bilaṅgabhājane sitthaṃ parissācetvā dhovitvā sappīhi bhajjitvā tattha catumadhuraṃ pakkhipitvā dibbabhojanamiva pattaṃ pūretvā vatthacumbaṭake ṭhapetvā therassa upanāmesi thero tassā pasādasaṃvaḍḍhanatthāya pattaṃ bhagini ākāse vissajjehī'ti āha sā bhayena na vissajjesi therena tava saddhāguṇaṃ āvajjetvā vissajjehi'ti vutte sā tathā katvā ākāse pattaṃ vissajjesi thero imaṃ bhattaṃ paribhuñjante bhikkhū esā passatū ti adhiṭṭhāya buddharakkhitatthere anāgate yeva paṭhamaṃ gantvā bhikkhūnaṃ patte piṇḍapātaṃ datvā bhojesi sā bhuñjante bhikkhu disvā uppannasomanassā sādhukāraṃ dadantī gehaṃ gantvā sāmike āgate tassa attanā ca therena ca kataṃ sabbaṃ kathesi so taṃ sutvā atīva pasanno ahosi evaṃ acchariyāvahaṃ puññakammaṃ upaciṇanto aparabhāge maraṇamañcaparāyano ahosi-tathāhi, puññavantānaṃ maraṇavedanā na hoti suttappabuddhoviya icchitaṭṭhāne nibbattati-tenāhu poraṇā.

Katapuñño yadā maccuvegena adadito pana,
Phandanto sayito hoti sayane māraṇantike.

Yānissa tamhi samaye kalyāṇāni kathāni hi,
Tānissa tamhi samaye ajjholambanti mānasaṃ.

Tadā iṭṭha nimittāni anukūlāni dissare,
Aggayānavimānādi saggagāmissa jantuno.

Accharāgaṇa sasaghuṭṭhe accherasatamaṇḍite,
Vimānayāne disvāna hotitassa udaggatā.

[SL Page 040] [\x 40/]

Tadā so paramassāsaṃ labhate dāyako naro,
Vajitvā jiṇṇakaṃ sālaṃ pāsādārohaṇe viya.

Sukataṃ vata kalyāṇaṃ bhīruttāṇaṃ kataṃ mayā,
Uḷāraṃ anubhossāmi sagge kusalajaṃ phalaṃ.

Iti so sampahaṭṭhoca abhito sampamodito,
Sakena puññakammena accantamūpalālito.

Puññakammaratāvāsaṃ saggaṃ nīyyāti paṇḍito,
Amūḷhamaraṇaṃ tassa niyataṃ puññakammino'ti.

Evaṃ nipannassa tassa hi devatā'pi chadevalokato cha rathe ānetvā attano attano devaḷokaṃ vaṇṇesuṃ so taṃ sutvā saddhammassa sutapubbattā tusitapurato āhaṭarathaṃ ṭhapetvā itare gahetvā gacchathā'ti āha taṃ sutvā tassāsanne ṭhitā sumanā kiṃ sāmi ettakaṃ kusalaṃ katvā iti maraṇāsanne vilāpaṃ karohī'ti tisso taṃ sutvā ahaṃ bhadde vilāpaṃ na karomi devaloke devatā cha rathe ānesuṃ ahaṃ tehi saddhiṃ sallapāmī'ti āha taṃ sutvā sumanā nāhaṃ taṃ passāmi kuhinti puṭṭho pupphadāmaṃ āharāpetvā ākāse khipāpesi taṃ gantvā rathasīse olambi taṃ disvā sumanā sayaṃ gabbhaṃ pavisitvā sayanāgatā nāsikāvātaṃ sannirumbhitvā kālakatā sāmikassa paṭhamataraṃ gantvā rathe pāturahosi sā tattha ṭhitā sāmikassa sāsanaṃ pesentī evamāha.

Kiṃ virāyasī tattheva nissāre mānuse bhave,
Gahetvā asuciṃ pūtiṃ dehaṃ kimikulālayaṃ.

Āgacchathāsu etthedaṃ sukhaṃ deva siriṃ caraṃ,
Ahamāgatā pure yeva tusitaṃ yāmi dāni bho'ti.

Taṃ sutvā so'pi kālakiriyaṃ katvā tasmiṃ yeva rathe nibbatti te ubho pi samaggā sammodamānā devaparisāya parivutā mahājane olokente yeva tusitapuraṃ agamaṃsūti.

Paramacaritametaṃ dhīmatānaṃ viditvā
Divimanujasukhaṃ vā nibbutiṃ patthayantā,
Dadatha vimalasīle buddhaputtesu dānaṃ
Suratarusadisaṃ bho kāmadaṃ ābhavaggaṃ'ti.

Ariyagālatissassa vatthuṃ chaṭṭhaṃ.
---------------------

Gāmadārikāya vatthumhi ayamānupubbikathā.

Laṅkāyaṃ kira dakkhiṇapassebrahmacolaṃ nāma gāmaṃ ahosī tattha manussā mahantaṃ vatthuṃ kasitvā tattha māsevapiṃsu tato temāse

[SL Page 041] [\x 41/]
Pakkakāle māse luñcissāmā'ti pānīyaṃ gahetvā mahānidāghe vattamāne tattha agamaṃsu tasmiṃ samaye eko gāmavāsiko bhikakhu pipāsābhibhuto manussānaṃ santikaṃ agamāsi ettha pānīyaṃ labhissāmī'ti tadā ekā gāmadārikā kilantindriyaṃ pipāsābhibhutaṃ bhikkhuṃ disvā uppannasaddhā manussānaṃ ajānāpetvā ghaṭeṭhapitaṃ pāniyaṃ gahetvā tassa bhikkhuno datvā tattha attamanā cittaṃ pasādetvā gacchantaṃ theraṃ vandamānā aṭṭhāsi atha māse luñcantā āgamma ghaṭe pāniyaṃ adisvā pānīyaṃ kena gahitanti pucchiṃsu sā sāmi mayā gahetvā pipāsitassa ekassa bhikkhuno dinnanti āha tadā manussā taṃ sutvā pipāsitānaṃ no pātumānitaṃ pānīyaṃ amhe ajānāpetvā bhikkhusaṅghassa sayaṃ adāsī'ti aho etissā saddhā'ti paribhavitvā kuddhā mayaṃ cā tātapehi sussantā māse luñcantā pipāsitamha sīghaṃ no pānīyaṃ āharā'ti tāya saddhiṃ kalahaṃ akaṃsu atha sā tesaṃ akkosante'pi paribhāsante'pi asaṃkuddhā dānasomanassaṃ manasikaronti ghaṭaṃ gahetvā tesaṃ pānīyaṃ āharissāmī'ti ṭhitā attano saddhaṃ āvajjetvā māsakkhettaṃ olokesi tassā saddhābalamāgamma mahāpaṭhaviṃ bhinditvā maṇivaṇṇaṃ mahantaṃ udakabubbulaṃ upaṭṭhāya paṭhaviyaṃ pattharitvā pavatti aho tassā saddhāmahantā bhikkhussa pānīyamattaṃ datvā tadaheva akkhayaṃ pānīyaṃ labhi-bhavantettha.
Saddhāva mūlaṃ dānassa saddhāmūlā bhi sampadā,
Saddhena katamappampi dānaṃ hoti akālikaṃ.

Dānaṃ nidānaṃ saggassa nidhānaṃ anugāmikaṃ,
Sabbalokavasikāraṃ mantaṃ taṃ paramosadhaṃ.

Āpadāsu sahāyo taṃ kāmado maṇimuttamo,
Dānaṃ bhaddaghaṭo kāmaṃ dānaṃ ve surapādapaṃ.

Pānīyamattaṃ saddhāya datvānesā kumārikā,
Muhutteneva sā'lattha akkhayaṃ sītalodakaṃ.

Dātabbaṃ hi sadā dānaṃ uttamādhamamajjhime,
Ādimajjhāvasānamhi saddhaṃva purato kare'ti.

Tato sā kumārikā sandamānaudakaṃ disvā tuṭṭhamānasā yathākāmaṃ nahātvā pānīyaṃ pivitvā ekaṃ pānīyaghaṭaṃ ādāya pipāsitānaṃ manussānaṃ pānīyaṃ adāsi tampana tathāvidhampi udakakkhandhaṃ aññe napassanti esā evapassati tasmā sā punappuna tattha gantvā nahāyati pānīyaṃ pivati ghaṭena udakamāharitvā

[SL Page 042] [\x 42/]

Manussānaṃ deti taṃ disvā manussā na no pubbe ettha pānīyaṃ diṭṭhaṃ kuto tvaṃ amma sinānapānaṃ karosi amhākampi taṃ dassehī'ti yāciṃsu sā tesaṃ taṃ kathaṃ sutvā muditamanā sace imaṃ udakaṃ mama puññānubhāvena nibbattaṃ taṃ sabbesaṃ manussānañca migasūkara vihaṅga mādīnañca paribhogayuttaṃ hutvā paññāyatū'ti adhiṭṭhāsi taṅkhaṇeyevassā saddhābalena taṃ vuyhamāna phenāvalībhaṅgamānatuṅgataraṅgamālā vikiṇṇajalakaṇikākiṇṇa sambhinna jalavegajanitanigghosaghositaṃ sandamānaṃ mahantaṃ udakakkhandhaṃ disvā acchariyabbhutacittā aho panimissā dānānisaṃsā sakkaccaṃ panesā sīlavantesu patiṭṭhāpesiti taṃ pasaṃsantā nahātvā pānīyaṃ pivitvā agamaṃsu athāparabhāge tattha manussā gāmaṃ nivesesuṃ tassa māsapiṭṭhigāmanti nāmaṃ ahosi pacchā tameva udakaṃ nissāya tattha mahantaṃ vihāraṃ kāresuṃ sā pana kumārikā yāvatāyukaṃ ṭhatvā puññakammaṃ katvā devaloke nibbatti tattha sā nānātarusaṇḍamaṇḍita uyyānañca vibhūsita pañcavaṇṇapadumasañchannaṃ madhurodakasampuṇṇa jalālaya samākulaṃ nekaccharāsahassasampavāditabherituriyanādasamākulaṃ naccantānanta devanāṭikākiṇṇaṃ dvādasayojanikaṃ devavimānaṃ nibbatti tassā puññapakāsanatthaṃ dibbodakaparipuṇṇaṃ ekaṃ suvaṇṇaghaṭaṃ tattheva nibbatti taṃ panassā gatagataṭṭhānaṃ gacchati dvīsu'pi devalokesu devatānaṃ paribhuñjantesu akkhayaṃ ahosī'ti.

Saddhāya evaṃ sujanā padānaṃ datvāna vindanti mahāvibhūtiṃ,
Sakkoti ko vattumasesayitvā abuddhasatto bahudāyakassā'ti.

Gāmadārikāya vatthuṃ sattamaṃ.
--------------------

Dhammāya vatthūmhi ayamānupubbikathā.

Sīhaladīpe lajjitissamahārāje rajjaṃ kārente rohaṇajanapade hiritimbilatissapabbatamahāvihāravāsīnaṃbhikkhācāraṭṭhāne sīvaṃ nāma gāmaṃ ahosi tatthekā kapaṇā dhammā nāma mātugāmo paresaṃ dārupaṇṇodakādīni āharantī vīhayo koṭṭenti palālaṃ vālentī khalaṃ puṇanti kicchena kasirena jīvikaṃ kappentī paṭivasati sā aparabhāge bhatiyā kammaṃ katvā dukkhena ekaṃ vatthaṃ uppādetvā evaṃ cintesi-tathāhi.

[SL Page 043] [\x 43/]

Rāganalena saṃdaḍḍhā dosarakkhasapīḷitā,
Mohena mucchitā hutvā saṃsāre saṃsariṃ ciraṃ.

Nākataṃ nu pure puññaṃ kiñci āyatikāraṇā,
Kataṃ nūna mayā pāpamappabhogassa kāraṇā.

Tasmāhaṃ paragehesu bhatiṃ katvāna kicchato,
Jīvissāmi sukhaṃ mayhaṃ nahāto paṭhavī yathā.

Buddhuppādo ayaṃ'dāni dhammo lokesu dippati,
Buddhaputtā ca lokasmiṃ vattanti guṇasāgarā.

Khaṇo kāmaṃ mayā laddho idānattaṃ na uddhare.
Saṃsāresu nimuggāhaṃ kadā sīsaṃ samukkhpe.

Dukkhenuppāditaṃ ekaṃ sāṭakaṃ mama vijjati,
Tena'dāni karissāmi patiṭṭhaṃ bhavasāgare.

Iti cintiya sā dhammā saṅghamuddissa taṃ tadā,
Adā saddhāya dānassa saddahanti mahapphalanti.

Tadā giritimbilatissapabbatavihāre pañcasatā bhikkhū vassaṃ upagamiṃsu tato bhikkhū sīvagāmaṃ bhikkhācāratthāya yebhuyyena upagacchanti tadā sā uppannasaddhaṃ ahāpetvā vatthaṃ gahetvā āsanasālaṃ gantvā ekassa bhikkhussa evamāha bhante imaṃ vatthaṃ ekasmiṃ vihāre bhikkhūnaṃ vassāvāsikaṃ katvā dassāmi tumhe tattha gantvā mama duggatabhāvañca idañca sāṭakaṃ dukkhena uppāditabhāvañca bhikkhunaṃ vatvā dethā'ti tassa vatthaṃ datvā paripuṇṇasomanassā agamāsī tato so taṃ vatthaṃ gahetvā vihāraṃ gantvā sannipatitānaṃ bhikkhūnaṃ tāya vuttavacanaṃ vatvā bhante imaṃ vatthaṃ paridahituṃ samatthassa dethā'ti bhikkhusaṅghassa vatthaṃ adāsi taṃ sutvā tesamantare eko bhikkhū mayhaṃ bhante tiṇṇaṃ māsānaṃ detha ahaṃ taṃ paridahissāmī'ti āha taṃ sutvā aparo mayhaṃ dvinnaṃ māsānaṃ detha eko mayhaṃ māsassa pakkhassa dasāhassa pañcāhassā'ti evaṃ kālaṃ hāpetvā kamena eko bhante mayhaṃ ekāhassa detha ahaṃ taṃ paridahissāmī'ti āha tato bhikkhū tassa taṃ sāṭakaṃ adaṃsu se taṃ vatthaṃ gahetvā dasā chinditvā sībbitvā kappabiṃduṃ datvā cīvaraṃ pārupitvā vaṅkamaṃ āruyha sattapadaṃ vītihārento gantvā avasāne kilesasattuṃ jinanto arahattaṃ patvā cīvaraṃ dhovitvā dutiyadivase bhikkhūnaṃ adāsi aparo'pi bhikkhū taṃ gahetvā tatheva arahā ahosī'ti eteneva upāyena tameva cīvaraṃ nissāya anto

[SL Page 044] [\x 44/]

Vasse yeva pañcasatā bhikkhū arahattaṃ pāpuṇiṃsu * tato lajjitissamahārājā mahāpavāraṇadivase rājagehato nānāvirāga vatthāni gāhāpetvā vitānebandhathatoraṇe ussāpetha dhajapatākādayo bandhatha vihāraṃ alaṅkarothā'ti manusse niyojesi tato te vihāraṃ alaṅkariṃsu bhikkhū'pi vihāraṃ alaṅkarontā taṃ cīvaraṃ gahetvā ayaṃ bahunnaṃ bhikkhūnaṃ kilesaviddhaṃsanāya paccayo jāto'ti mālakadvāre dhajaṃ katvā ussāpesuṃ atha rājā vihāraṃ gantvā mālakadvāre ussāpitaṃ taṃ arahaddhajaṃ disvā mayā nānāvaṇṇāni vatthāni pesitāni yattha katthavi bandhitvā kasmā imaṃ nantakaṃ abhimukhe bandhiṃsū'ti ārāmike pucchite mahārāja ayyā attānaṃ upakārako ayanti bandhiṃsū'ti āhaṃsu raññā ko tesaṃ iminā upakāro'ti vutte mayaṃ deva najānāma ayyā eva jānantī'ti āhaṃsu atha rājā bhikkhusaṅghaṃ upasaṅkamitvā vanditvā ekamantaṃ nisinno imaṃ bhante vatthaṃ saṅghassa bahūpakāranti vadanti kimassa kāraṇanti pucchi bhikkhu saṅgho mahārāja etaṃ vatthaṃ nissāya imasmiṃ antovasse pañcasatā bhikkhū arahattaṃ pattā tasmā bhikkhūnaṃ taṃ bahūpakāranti cīvare guṇaṃ vadanto āha-tenettha.

Makkhitaṃ malamuttehī apavidhaṃ pilotikaṃ,
Disvā isiddhajaṃ yattha karaṇīyo na'nādaro.

Pāpetvā pana taṃ khemaṃ vandamānena jantunā,
Ādaro eva kātabbo taṃ hoti arahaddhajaṃ.

Yoyaṃ so nantako rāja ussito arahaddhajo,
Paribhutto 'rahantehi tasmā so pūjānāraho'ti.

Evamādinā dhammaṃ desesi taṃ sutvā somanasso rājā kenetaṃ vatthaṃ dinnanni pucchi taṃ sutvā bhikkhū mahārāja sivagāme daḷiddekaṃ dhammā nāma mātugāmo atthi tāya dinnaṃ etanni āhaṃsu taṃ sutvā rājā taṃ pakkosāpetvā tassā bahuṃ sāpateyyaṃ datvā sivagāmaṃ tassā bhattagāmaṃ katvā adāsi tato paṭṭhāya so gāmo dhammasivagāmo nāma ahosi rājā'pi taṃ attano dhītuṭṭhāne ṭhapetvā mahantaṃ yasaṃ adāsi sā tato paṭṭhāya dānaṃ datvā sīlaṃ rakkhitvā āyupariyosāne gantvā devaloke nibbattī'ti.
---------------------------------------------? Vicāretabbaṃ.

[SL Page 045] [\x 45/]

Ahonubhāvaṃ kapaṇāya dinna vatthassa saṅghassa supesalassa,
Laddhaṃsi dhammā bhavabhogasampadaṃ bhikkhū'pi khīṇāsavataṃ gatāsunti.

Dhammāya vatthuṃ aṭṭhamaṃ.
-----------------

Kiñcisaṅghāya vatthūmhi ayamānupubbikathā.

Laṅkāyaṃ kira kākavaṇṇatissamahārājini rajjaṃ kārente anurādhapure saṅghonāma mahāmacco ahosi rājā tassa rohaṇe mahāgāmaṃ bhattagāmaṃ katvā adāsi so pana attano cullasaṅghaṃ nāma kaṇiṭṭhaṃ āmantetvā tvaṃ rañño pādamūliko hutvā upaṭṭhānaṃ karohī'ti rañño santike nivattetvā sayaṃ mahāgāmaṃ gantvā paṭivasati tadāssa ekā dhītā ahosi nāmena kiñcisaṅghā nāma uttamarūpadharā devaccharapaṭibhāgā tāya kira mātāpitaro supasatthaṃ uggaṇhāpetvā pacanakammaṃ uggaṇhāpesuṃ atha te tāya paṭhamapakkopakaraṇaṃ bhikkhusaṅghassa adaṃsu sā tato paṭṭhāya yebhuyyena saṃghassa bhattabyañjanāni pacitvā upaṭṭheti tenassā saṃghupaṭṭhāyikāti'pi voharanti aparabhāge saṃghāmacco janapadaṃ pīḷento vilopaṃ khādanto ullolaṃ karoti taṃ pavattiṃ manussā gantvā rañño kathesuṃ rājā taṃ sutvā tassa kaniṭṭhaṃ pakkosāpetvā bhātiko kira janapadaṃ saṃgaṇhanatthāya pesito idāni janapadaṃ pīletvā ullolaṃ karoti etamatthaṃ tava bhātu pesetvā vārehī'ti āha so taṃ sutvā bhātu santikaṃ sāsanampesento evamāha. -
Bhātuno me bhivādetvā pavattiṃ idha patthaṭaṃ,
Kathemi bhātu rājāno sevitabbā avañcayā.

Nimmitā viya rājāno caranti chahi bhūtale,
Yamādiccindumaccūhi kuveradahanehi ca.

Puññāpuññānurūpena saggāpāyaṃ yathā yamo,
Pāpeti satte rājā'pi tatheva yamasādiso.

Bodhetabbe pabodheti soseti sosanārahe,
Lokamālokaye bhānu rājā'pi bhānusādiso

Pattharaṃ disi sītaṃsu gahāliparicārito,
Lokaṃ toseta sītaṃsu vandaṃ'ca bhuvi bhupati.

Māretabbaṃ yathā maccu māreti adayāparo,
Maccu'ca jagatipālā naggahesuṃ asādhunaṃ.

Dhanadānena toseti sosetacchindanena taṃ,
Mittāmatte sadā evaṃ kuvero yeva bhupati.

[SL Page 046] [\x 46/]

Yathā dahati lokasmiṃ sabbabhūtāni pāvako,
Aggīva dahate rājā paduṭṭhaṃ sakalaṃ pajaṃ.

Ekamevaggi dahati naraṃ so dūrūpāsitaṃ
Kulaṃ dahati rājaggi sabandhaṃ savarācaraṃ.

Tiṭṭhanti keci taravo dahanā daḍḍhakānane,
Rājakopānalādaḍḍhā na tiṭṭhanti parādhino.

Dūreti nāvamantabbā rājāno dighabāhukā,
Gaṇhanti nabhasā daḷhaṃ dīsaṃ lokopapīḷitaṃ.

Mā paccantaṃ pīḷetha māvilumpatha gāmike,
Mā parassa haro bhotha mūlaṃ mā khaṇathattano.

Pakkhapātaṃ ca sappemi upakārī hitāvahaṃ,
Abhivaḍḍhanti rājāno yassadānādinā naranti.

Evaṃ ca pana vatvā kiṃ amhe'pi na oloketha appamattā hutvā janaṃ saṃgaṇhantā vasathā'ti sāsanaṃ pesesi so taṃ sutvā mama kaṇiṭṭho rañño ajjhāsayaṃ ñatvā sāsana sāsanaṃ pesesi rañño kuddhakālato paṭṭhāya amhehi idha vasituṃ na sakkā'ti sadhītaraṃ bhariyaṃ ca hatthasāre ca gahetvā palāyanto anupubbena nigrodhasālakhaṇḍaṃ pāpuṇi tattha so evaṃ cintesi ahampana rañño bhayena palāyissāmi puna taṃ daṭṭhuṃ na sakkā anurādhapuraṃ āgantvā malayaṃ gantvā yattha katthavi vasitvā jīvissāmī'ti etamatthaṃ attano bhariyaṃ vatvā tāya sampaṭicchite attano dhītuyā rūpasampadaṃ sallakkhetvā yadi no bhayaṃ uppajjati imaṃ nissāyeva uppajjatī'ti cintetvā bhadde kiñcisaṃghaṃ nissāya upari no bhayaṃ uppajjati yadi te ruccati taṃ pahāya gamissāmā'ti āha taṃ sutvā sā tumhe yaṃ icchatha taṃ karotha ahaṃ te manaṃ na bhindissāmī'ti āha atha so dhītaraṃ āmantetvā amma mayaṃ antogāmaṃ gantvā yāvāhāraṃ pariyesitvā āgacchāma tāvettha acchāti dhītaraṃ nivattetvā palāyiṃsu aho bhayappattānaṃ sattānaṃ lokepemanīyesu pemaṃ vā lobhanīyesu lobhaṃ vā parikkhayaṃ gacchati-tathāhi.

Tathāvidhesu dukkhesu uppannesu janā ime,
Pemaṃ jahanti puttānaṃ nakkakacchapasādisā'ti.

Tato tattha ṭhitaṃ kumārikaṃ gacchantā ca āgacchantāca disvā ayaṃ kumārikā abhirūpā sukumāḷā kimatthāyettha ṭhitā'ti vimbhitā upasaṅkamitvā amhehi saddhiṃ āgacchi ammā'ti vadanti sā tesaṃ kathaṃ sutvā mama mātāpitunnaṃ vacanaṃ na bhindissāmī'ti cintetvā tuṇhī hutvā tasmiṃ yeva aṭṭhāsi evaṃ ṭhānaṃ kappentiyā tassā

[SL Page 047] [\x 47/]

Sattadivasāni atikkantāni ettakaṃ kālaṃ nirāhāraṃva aṭṭhāsī tadā sakko devamanussesu cārikaṃ caranto taṃ tathā dhītaṃ disvā mahāguṇāyaṃ kumārikā vimaṃsissāmi nanti cintetvā abhirūpaṃ mānavakavaṇṇaṃ nimmiṇitvātassā santikamupagamma tāya saddhiṃ sallapanto evamāha.

Nīlavellītadhammillā phullupaṃkajakānanā,
Nīlāyatavisālakkhā tvamāsi nayanussavā.

Hemavalliva līlāya devakaññāva nandane,
Candalekhā viyākāse bhadde tvamidha tiṭṭhasi.

Kā vā tvaṃ kassa vā dhītā kuto tvami āgatā,
Kimatthāyettha aṭṭhāsi ko te bhattā manorame.

Yuvatiṃ yuvoca kāmeti yuvānaṃ yuvatī tathā,
Tvamabhadva bhaddedānidha samānamhīvaye ṭhitā.

Posemi bhariyantena tuvamajjatanā sadā,
Ahaṃ te pati hessāmi tuvaṃ me bhariyā bhavā'ti.

Taṃ sutvā kumārikā evamāha.

Yaṃ tvaṃ me bhaṇasī samma kāraṇaṃ viya dissati,
Na sobhantitthiyo loke purisābharaṇaṃ vinā.

Yasmā natthi dhavo tā tu vīdhavā'ti pavuccati,
Vidhavā sabbadukkhassa bhāgī bhavati sabbadā.

Mayhaṃ atthi pitā mātā mamevante nusāsayuṃ.
Yāvāyāma mayaṃ puratti tāva ettheva he hi'ti.

Mātāpitunnaṃ vacanaṃ na karontā narā idha,
Vināsaṃ idha lokesu yanti pecca'pi duggatiṃ.

Yadimātāpitā mayhaṃ anujānanti mānava,
Tathā te sagamo hoti neva ve bhavatu sagamo'ti

Atha sakko tassā kathaṃ sutvā tenahi hoti ativiya tvaṃ chātāsi imaṃ bhattaṃ bhuñjā'ti ekaṃ bhattapuṭaṃ tassā datvā agamāsi sā bhattaṃ gahetvā kālaṃ oloketvā purebhattaṃ tāvāyāti, ñatvā dānaṃ datvā bhujissāmī'ti kālaṃ ghosesi tato tatiya saddāvasāne cittalapabbatavihāre vasanto eko khīṇāsavo taṃ sutvā ākāsenā gantvā tassā'bhimukhe pāturahosi sā theraṃ disvā tuṭṭhamānasā padvapatiṭṭhitena vanditvā pattaṃ gahetvā bhattassa pūretvā therassa datvā thokaṃ tiṭṭhatha bhante'ti vatvā turitaturitā gacchantaraṃ pavisitvā sākhābhaṅgaṃ nivāsetvā valliyā bandhitvā nivatthavatthakaṃ dhovitvā cumbaṭakaṃ katvā therassa adāsi thero taṃ pattaṃ cumbaṭake ṭhapetvā ayaṃ maṃ passatūti adhiṭṭhāya

[SL Page 048] [\x 48/]

Passantiyā'vassā ākāsaṃ uggantvā vihārameva agamāsi sā taṃ disvā pasannamānasā hutvā dānāvasesaṃ bhutvā attano dānaṃ āvajjetvā gacchantare paṭicchannā nisīdi tadā rañño chatte adhivatthā devadhītā tassā dāne somanassā hutvā chattapiddhavivarato nikkhamma sādhukāraṃ karonti evamāha.

Sādhū sādhū kumārike saddhā'si dhammajīvini,
Sādhu dānaṃ adāyi tvaṃ sādhu pūjā sadā bhavā'ti.

Rājā taṃ sutvā kassa bho sādhukāraṃ adāsī'ti pucchi sā mahārāja mahāgāme saṃghāmaccassa dhītā kiñcisaṃghā nāma nigrodhasālakhaṇḍamhi dānaṃ adāsi tassā'haṃ sādhukāraṃ adāsi'ntī āha rājā taṃ sutvā amacce āṇāpesi sīghaṃ bho tattha gantvā taṃ sakaṭayogge nisīdāpetvā alaṃkaritvā ānethā ti āha te gantvā gacchantare nisinnaṃ kumārikaṃ disvā amma amhākaṃ rājā taṃ ānetuṃ amhe pesesi ehi gacchāmā'ti yāciṃsu atha sā mama mātāpitunnaṃ anāgacchantānaṃ sattaṃ'haṃ jātaṃ idāni maṃ pahāya gatehi vā matehi vā bhavitabbanti vintetvā tesaṃ vacanaṃ sādhū'ti sampaṭicchi athāmaccehi ussāhitā udakaṃ pavisitvā nahātvā sākhābhagaṃ udake pahāya nivāsanatthāya vatthāni āharathā'ti hatthaṃ pasāresi amaccā raññaṃ pahitaṃ sāṭakaṃ nīharitvā tassā hatthe ṭhapesuṃ sā taṃ disvā idaṃ bhonto thulaṃ amanāpaṃ aññaṃ āharathā'ti āha athekacce taṃ sutvā sākhaṃ nivāsetvā nisinnāya te sākhato imaṃ amanāpanti vatvā manussaloke ito sukhumataraṃ vatthaṃ natthi'ti āhaṃsu tasmiṃ khaṇe sakko tassā puññānubhāvena dibbamaye pañcasāṭake akkhayaṃ katvā tiṭṭhanatthāya adhiṭṭhāya pesesi sā tato ekaṃ sāṭakaṃ gahetvā nivāsetvā yoggamāruyha mahiyaṅganavihāraṃ gantvā tattha bahunnaṃ bhikkhunaṃ cīvaratthāya vatthāni datvā attano parivārassa dibbavatthameva adāsi peḷāyassā sāṭake gahita gahitaṃ ūnaṃ paripūresi atha sā anupubbena anurādhapuraṃ gantvā rājānaṃ passi rājāpi taṃ disvā somanasso tassā mahantaṃ sampattiṃ adāsi sāpi tattha sakalassa bhikkhubhikkhuṇisaṃghassa ca rājānaṃ ādiṃ katvā sabbarājaparisāya ca nagaravāsinaṃ ca dibbavatthāneva adāsi rājā taṃ ekassa puttassa datvā tassā sakalarohaṇajanapadaṃ bhattagāmaṃ katvā adāsi sā tato paṭṭhāya tattha vasamānā dānādīni bahūni puññakammāni katvā āyupariyosāne saparisā devaloke nibbattati.

[SL Page 049] [\x 49/]

Dānena sattā tidivaṃ vajanti dānena vindanti siriṃ naresu,
Labhanti dānena sivaṃ purampi dadeyya tasmā satataṃ padāne'ti.

Kiñcisaṃghāya vatthuṃ navamaṃ
-------------------

Saddhāsumanāya vatthumhi ayamānupubbikathā.

Ekasmiṃ kira samaye anurādhapure mahāvālukavīthiyā sumanā nāmekā mātugāmo saddhā hoti pasannā tattha tattha cetiyabodhiyādini pupphādinā pūjenti mānenti dhammaṃ suṇanti bhikkhū upaṭṭhahanti paṭivasati tassā saddhāvantatāya saddhāsumanāti nāmaṃ ahosi tasmiṃ samaye rohaṇajanapade mahāgāmato eko manusso kenaci devakaraṇiyena anurādhapuramāgamma mahāvālukavīthiyaṃ yeva nivāsaṃ gaṇhi sā tena saddhiṃ mittasanthavaṃ katvā tasmiṃ paṭipaddhacittā ahosi aho mātugāmānaṃ cittassa avisesatā-tathāhi.

Ayaṃ kaṇaṭakarukkho'ti visarūkkho'ti vā ayaṃ,
Ayaṃ candanarukkho'ti na visese'ti yathā lathā.

Kāmandhā vanitā loke hīnaukkaṭṭhamajjhime,
Kulīne dukkalīne'pi na jahanti latā viyā'ti.

So'pi tassā paṭibaddhacitto taṃ mahāgāmaṃ nesi tato sā tattha gantvā tassa gehe vasamānāniccame'va achannaṃ bhikkhūnaṃ salākabhattaṃ deti niccaṃ dhammaṃ suṇāti cetiyabodhiyādīni vandantī puññame'va karoti athekadivasaṃ sā āsanasālaṃ gantvā bhikkhunaṃ veyyāvaccaṃ kurumānā kālaṃ vītināmesi tassā pana sāmino assaddho tasmā taṃ gehamā'gate tvaṃ puññakammaṃ karissāmī'ti gehe kiñci kammaṃ na karosī'ti tassā kujjhitvā gehato nīhari sā pana sattadivasaṃ chaḍḍhitapatitagehakuḍḍaṃ nissāya nirāhāraṃ vasamānā nissaṃsayena attano jahitabhāvaṃ ñatvā anurādhapure mama mātāpitunnaṃ santikame'va gamissāmi'ti anurādhapuragāmī maggaṃ paṭipannā tattha tattha cetiyabodhiyādīni vandantī anupubbena nigrodhasālakhaṇḍadvāraṃ sampāpuṇi aho sericārivihārinaṃ evameva parihāni hoti-tathāhi.

Khuddakaṃ vā mahantaṃ vā iṭhāniṭṭhaṃ kriyāvidhiṃ,
Mātāpitādivuddhānaṃ anuññāye'va kāraye.

Labhantenā'pi ve rajjaṃ nicchāya janake jane,
Bahumantabbo na so lābho anujātena pūnunā.

[SL Page 050] [\x 50/]

Ananuññāya vuddhehi kataṃ yaṃ abbhutaṃ'pi ca,
Garahantānassavo eso sericārī'ti ñātakā,

Anuddhato acapalo nipako saṃvutindriyo,
Pasaṃsaṃ labhate putto vuddhiṃ pappoti sabbaso'ti.

Sā panesā saddhāsumanā mātāpitunnaṃ anārocetvā āgatattā ettakaṃ dukkhamanubhavi atha tattha dhītaṃ taṃ devamanussesu cārikaṃ caramāno sakko devānamindo disvā saddhā esā vatthuttasamāmīkā'ti cintetvā mahallakavaṇṇena bhattapuṭamādāya tassābhimukhe pātubhavitvā tassā santikaṃ gantvā kuhiṃ gacchasi ammā'ti pucchi tāya anurādhapuraṃ gacchāmi vutte sakko tvaṃ ativiya chātarūpāsi imaṃ bhattaṃ bhuñjā'ti bhattapuṭaṃ adāsi sā bhattapuṭaṃ gahetvā imasmiṃ ṭhāne udakaṃ natthiti vatvā aṭṭhāsi sakko tassā avidūre ṭhāne supupphitaṃ ekaṃ pokkharaṇiṃ dassesi sā pokkharaṇiṃ gantvā nahāntvā bhattapuṭaṃ gahetvā gatthe dhovitvā ṭhitā kālaṃ oloketvā purebhattaṃ tāva ayaṃ'ti ñatvā kālaṃ ghosesi taṃ sutvā talagarasamuddapabbatavāsī mahādhammadinnatthero nirodhasamāpattiṃ samāpajjitvā sattame divase nirodhā vuṭhīto pattacīvaraṃ gahetvā tassāvidure pākaṭo aṭṭhāsi atha sā theraṃ disvā pasannamānasā pattaṃ gahetvā bhattaṃ pūretvā therassa datvā muhuttaṃ tiṭṭhatha bhante'ti vatvā paṭicchannaṭṭhānaṃ pavisitvā sākhābhagaṃ nivāsetvā attanā nivatthavatthaṃ dhovitvā cumbhaṭakaṃ katvā adāsi thero sā maṃ passatū'ti adhiṭṭhāya vatthacumbaṭakepattaṃ ṭhapetvā ākāsamabbhuggantvā vihārameva agamāsi sāpi tathā gacchantaṃ theraṃ disvā pītiyā phuṭasarīrā there dassanapathamatikkante padvapatiṭhitena vanditvā dinnāvasesabhattaṃ bhujitvā anurādhapuramaggaṃ paṭipajji tasmiṃ khaṇe tasmiṃ nigrodhe adhivatthā devatā ekasmiṃ pasibbake aṭṭhadibbavatthaṃ ṭhapetvā ekasmiṃ passe dibbabhattaṃ ca ṭhapetvā dibbamayagulapūve ca pūretvā sakaṭayoggaṃ āruyha taṃ tattha ṭhapetvā sakaṭaṃ pājento tassāviduraṭṭhāne pākaṭo hutvā kuhiṃ gacchatha ammā'ti pucchi tāya anurādhapuraṃ gacchāmi'ti vutte tena hi āgaccha imasmiṃ sakaṭe nisīda ahampi tattha gacchāmī'ti sā sādhu ayya tayā saddhiṃ pacchato gacchāmi sākhaṃ nivāsetvā sakaṭe nisidituṃ na sakkā'ti āha tato so tassā ekaṃ dibbavatthaṃ adāsi imaṃ nivāsetvā sakaṭaṃ āruyhathā'ti sā taṃ nivāsetvā sakaṭaṃ ārubhi taṃ pana sakaṭaṃ devānubhāvena muhuttamattena cetiyagiriṃ sampāpuṇi tadā devaputto guḷapūvatintiṇismiṃ sakaṭaṃ nivattetvā ito paṭṭhāya mayā gantuṃ na sakkā'ti

[SL Page 051] [\x 51/]

Vatvā pasibbakaṃ tassā datvā antaradhāyi tadā tattha nibbattātintiṇikadevatā taṃ pasibbakamādāya gacchantiṃ disvā tassā veyyāvaccakaro hutvā tassā hatthato taṃ sabbaṃ gahetvā anurādhapuraṃ patvā mahāpāliyaṃ bhikkhūnaṃ osaraṇavelāya tattha ṭhapetvā antaradhāyi tato sā bhikkhu disvā pasannamānasā padvamahāvāsenekasatānaṃ bhikkhūnaṃ ca bhikkhunīnaṃ ca dibbabhattadibbapūvadibbasāṭake ca adāsi tadā rājā vihāraṃ gacchanto mahāpāḷiyamhi ṭhapitaṃ etaṃ sabbaṃ disvā pasannamānasoke nidaṃ dinnaṃ'ti pucchi manussā saddhāsumanāya dinnabhāvaṃ kathesuṃ rājātaṃ pakkosāpetvā dānassāgamanaṃ paṭipucchi sā taṃ sabbaṃ vitthāretvā kathesi rājā tassā tussitvā attano aggamahesittena abhisekamadāsi sā abhisekaṃ patvā rājānaṃ ādiṃ katvā sakalanagaravāsinaṃ dibbavatthame'va adāsi aṭṭhadibbasāṭakāni parikkhayaṃ nāgamiṃsu sā tato paṭṭhāya dānādīni puññāni katvā devaloka parāyanā ahosī'ti.

Saddhābalaṃ passatha bho janānaṃ idheva devātamupāsayanti,
Kathannu devesu ca mānusesu parattha tesaṃ mahatiṃ vibhūtiṃ.

Saddhāsumanāya vatthaṃ dasamaṃ

Uttaroliya vaggo chaṭṭho.
-------------------
Kākassa vatthumhi ayamānupubbikathā.

Sīhaladīpe kira rohaṇajanapade mahāgāmo nāma atthi tasmiṃ tissavāpipāḷiyā heṭṭhimamariyādāyaṃ kākabodhī'ti paññāto mahārukkho ahosi tattheko kāko kulāvakaṃ katvā tattha tattha gocaraṃ gahetvā viharanto nāgadīpe nāgagāmadvāre tālarukkhe kākiyā saddhiṃ vasanto taṃ bhariyaṃ katvā ānetvā kākabodhiyame'va paṭivasati athāparabhāge kākiyā kākassa aññissāsa saddhiṃ vippaṭipattiṃ disvā kujjhitvā nāgadīpameva agamāsi kākopi tassāgatakāle sokappatto hutvā dve tayo divase atikkametvā tassā santikaṃ gacchanto antarāmagge roḷiya janapade mātulavihāraṃ sampāpuṇi atha tasmiṃ vihāre bhikkhu piṇḍapātapaṭikkantā bhojanasālāya vattaṃ karonti tasmiṃ khaṇe kāko tesu saṃghattherassāvidūre rukkhasmiṃ nisinno attano chātajjhattabhāvaṃ pakāsento evamāha.

[SL Page 052] [\x 52/]

Cintāsamo natthi sarīrasosanaṃ neva'tthi addhikasamāni ca āpadāni,
Taṇhāsamo natthi nihīnalajjo budāsamo natthi janassa dukkhaṃ.

Etassa sabbassahamajjapatto budaṃ bhadante atipīḷatī me,
Dānassa jānanti phalaṃ vasīsā mantvāna icce'cami'dhāgatosmi'ti.

Thero pana kākarutaṃ jānāti tasmā ayaṃ kāko attano chātajjhattabhāvaṃ kathesi'ti ñatvā sāmaṇeraṃ pakkosāpetvā pilotikāvaṭṭetvā telena tintetvā jālaṃ gaṇhāpetvā paluṭṭhakāle nibbāpetvā kākassa dāpesi so taṃ bhutvā suhito attano gamanakiccaṃ therassa vatvā āgamanakāle passitvā gamissāmī'ti vatvā agamāsi atha so nāgadīpaṃ gantvā bhariyaṃ passitvā tassā santike katipayadivasaṃ vasitvā taṃ gahetvā āgacchanto puna mātulavihāraṃ sampāpuṇi atha tessā'vidūre nisinno kāko bhariyāya saddhiṃ attano āgamanaṃ kathesi pureviya thero tesaṃ dviguṇaṃ telapilotikaṃ adāsi te taṃ bhutvā suhitā ahesuṃ tato kāko ettha ayyā dukkhavāsaṃ vasanti na sulabhannapānaṃ yannūna te mayā saddhiṃ āgacchanti athāhaṃ bhadante pariharissāmī'ti evaṃ cintetvā therassa evamāha.

Mā dhaṃko ca palo eso tiracchānagato'ti vā,
Maññitabbo sadā bhante yuttaṃ ñatvāna gāhiyaṃ

Gahaṇiyyaṃ maṇi mīḷeha tathā kaddamatuppalaṃ,
Gohi gorocanā ceva mamato'pi subhāsitaṃ.

Upaṭṭhissamahaṃ bhante yathāsattiṃ yathābalaṃ,
Mayā sahe'va gantabbaṃ mamānuggahabuddhiyā'ti.
Taṃ sutvā thero bhikkhunaṃ eso āvuso kāko amhe attanā saddhiṃ āgamanaṃ icchatī'ti vatvā padvavīsatiyā bhikkhūhi saddhiṃ tena addhānamaggaṃ paṭipajji kāko'pi mātulavihārato yāva mahāgāme vicalavihāraṃ tāva catucattāḷīsayojane bhikkhūnaṃ yāgubhattādayo sulabhaṃ karonto ānesi kathaṃ so bhikkhūnaṃ dānaṃ dadatī'ti so pana therassa iminā maggena bhante gacchatha ettha subhikkhaṃ ettha dubbhikkhaṃ eso saddho assaddho'ti ādinā kathesi te tena saññāṇena sulabhabhikkhā bhavissanti evaṃ so bhikkhū gahetvā gacchanto mahāgāmaṃ gantvā ekasmiṃ vihāre vasāpetvā anto temāse kākiyā sadhiṃ upaṭṭhahi thero te māsātikkame amhākame'va vihāraṃ pavāretuṃ gacchāmā'ti kākassa āha so'pi

[SL Page 053] [\x 53/] bhante bhikkhūnaṃ cīvarāni dubbalāni bahū pane'ttha cīvaralābho paññāya'ti idhe'va pavāretha bhante'ti vatvā mahāpavāraṇadivase bhante goṭhasamuddasamīpe asukaṃ nāma gāvaṃ ajja tumhehi gantabbaṃ tatthe'kā upāsikā bahuni cīvarā'ni ceva parikkhare ca sampādetvā bhikkhūnaṃ āgamanaṃ āgamayamānā nisinnā'ti āha tato sapariso thero tattha gantvā tāya dinnāni sacīvarāni parikkhārāni gahetvā kākassa vatvā attano mātulavihārameva agahamāsi tato kāko ca kākī ca there ca bhikkhusaṅghe ca cittaṃ pasādetvā tato cutā kira tāvatiṃsabhavane nibbattiṃsū'ti.

Katūpakāraṃ hadaye karontā karontikākā'pi puno'pakāraṃ
Katvāna etaṃ hadayesapaññāmittaddumāhothakataññä hothāti.

Kākassa vatthuṃ paṭhamaṃ.
--------------

Kākavaṇṇatissamahārañño vatthūmhi ayamānupubbikathā.

Amhākaṃ bhagavato buddhuppādassa purimabhāge jambudīpe kira milakkhajanapade paccantagāme eko milakkhapuriso ahosi so ekaṃ paccekatabuddhaṃ disvā iriyāpathe pasanto upasaṅkamitvā dhammā sutvā pasanneṃ paccekabuddhaṃ nimantetvā mūlāphalāphalayāgubhattaṃ dīhi paṭijaggati sopane'kasmiṃ samaye paṇasabījaṃ ropesi tateṃpaṇasayaṭṭhi nibbattitvā nacirene'va ekaṃ phaṇasaphalaṃ gahetvā yaṭṭhiṃ nāmetvā aṭṭhāsi tato so taṃ pakkakāle chinditvā otāretvā ito cito sañcālento avassayaṃ luñci tato tasmiṃ okāse haritālarasami'va suvaṇṇavaṇṇaṃ phaṇayarasaṃ pūretvā aṭṭhāsi so taṃ disvā idaṃ aggaphalarasaṃ nāññesaṃ anucchavikaṃ ayyassame'va anucchavikaṃ tasseva dassāmī'ti cintetvā paccekabuddhe āgate vanditvā pattaṃ gahetvā paṇasarasena pūretvā paccebuddhassa datvā paṇidhiṃ ṭhapento evamāha

Ito ca vitvāna bhave bhave haṃ mahiddhiko dhanavā sīlavā ca,
Saddho mudu dānapatī ca hutvā saggāpavaggaṃ abhisamabhūṇeyyaṃ'ti
Tato paccekabuddho paṇasarasaṃ bhujitvā tatthe'va vasanto niccaṃ tasse'va ghare bhikkhaṃ gaṇhāti athekadivasaṃ so jānapadiko aññattha gacchanto bhariyaṃ āmantetvā bhadde ahaṃ ajja ussūre āgamissāmi ayyaṃ sukhena pariviseyyāthā'ti vatvā agamāsi paccekabuddho'pi kālaṃ sallakkhetvā sunivattho supāruno santindururirayo santamānaseṃ yugamattadaso bhamaravaṇṇaṃ pattaṃ

[SL Page 054] [\x 54/]

Gahetvā āgantvā tassa gehadvāre aṭṭhāsī athassa bhariyā paccekabuddhaṃ disvā vanditvā pattaṃ gahetvā gehaṃ pavesetvā paññattāsane nisinnaṃ piṇḍapātena paridisitvā bhuttāvasāne paccekabuddhaṃ olokenti lobhaṃ uppādetvā rāgena andhā mohena mūḷhā paccekabuddhaṃ vase vattessāmī'ti itthikuttaṃ itthimāyaṃ dassenti mayhaṃ manorathaṃ pūresi'ti vatvā taṃ palobhenti evamāha-tene'ttha

Nanu nāma manussena bhutvā kāmaṃ yathāsukhaṃ, yobbanaṃ avirādhetvā pacchā tapasī vattiyo.

Jiṇṇena carito dhammo na nassati na dussati,
Cittassekaggatā hoti lokena ca pasaṃsiyo.

Mattebharājaṃ yo mohā bandheyya makkaṭaṃ'sunā,
Yobbane rāgamatte'haṃ bandhanaṃ tapasā tathā,

Natthaṃ'ññaṃ madhuraṃ bhante padvakāmasamaṃ bhuvi,
Mā mohena virādhetha ubho bhante ramāmase'ti.

Taṃ sutvā paccekabuddho padvakāmaṃ jigucchanto evamāha.

Aṭṭhisaṅkhalupamā kāmā sappisisūpamā'pi ca,
Aggīkāsūpamā kāmā kāmā sattisulupamā.

Ye kāmaṃ patisevanti mohena'ttha puthujjanā,
Bhāgino sabbadukkhassa honti apāyikā tathā'ti.

Ādinā ovaditvā vuṭṭhāyāsanā attano assame'va agamāsi tato sā bhayappattā svā,yaṃ mama sāmikassa paṭhamame've'taṃ katheti natthi me jīvitaṃ'ti cintetvā sarīre tasmiṃ tasmiṃ ṭhāne nakharājiyo dassetvā gilānā viya madvaka upaguhitvā nipajji atha nesādo gataṭṭhānato āgatvā bhariyaṃ āmantetvā kiṃ bhadde ajja amhākaṃ ayyaṃ sukhena parivisī'ti āha atha sā sāmi mā maṃ tassa kathā puccha sopanā'yaṃ tava samaṇo attanā saddhiṃ ananurūpassa lokassādassa maṃ yācitvā attano vacanaṃ na karotī'ti maṃ gahetvā kese ludvītvā mama sarīre nakhena koṭṭetvā dubbalaṃ katvā agamāsī'ti sarīraṃ dassesi so tassā sarīre vikiṇṇapaṅkajakesara'miva nakharājiyo disvā kāmaṃ imāya kaphitaṃ bhūtaṃ'ti maññamāno kujato kodhena taṭataṭāyamāna sarīro ahaṃ ettakanaṃ kālaṃ ayaṃ samaṇo'ti maññamāne nūna etissā

[SL Page 055] [\x 55/]

Jārapaṭijaggiṃ ajje taṃ vijjhitvā māressāmī'ti dhanuṃ āropetvā sarakalāpehi saddhiṃ paccekabudhassa assamapadaṃ agamāsi tathāhī loke anupaparikkhanto thokene'va guṇena tussanti thokene'va dosena kuppanti ayaṃ nesādo viya-tathāhi.

Thokeneva'tulākoṭi yāti unnatimontiṃ.
Tathāputhujjano loke yāti kopapasādana'nti.

Tato paccekabuddho tassāgamanato puretarame'va ākāsaṅgaṇe supupphitaṃ sītalodakasampuṇṇaṃ supatitthaṃ pokkharaṇiṃ māpetvā ākāse cīvarakuṭiṃ katvā kāyabandhanaṃ pasāretvā tassupari antaravāsakaṃ ṭhapetvā cīvaragabbhato pokkharaṇi'mogayhanahātvā ākāse ṭhito cīvaraṃ pārupati atha so taṃ acchariyaṃ disvā vimbhitamānaso pītiyā phuṭasarīro evarūpā nāma ayyā tādīsaṃ anariyaṃ na karonti etāya panattano manaṃ na pūretī'ti musā kathitā bhavissatī'ti sanniṭṭhānaṃ katvā dhanukalāpaṃ gacchantare ṭhapetdvā paccekabuddhaṃ paṇṇasālassa gatakāle upagantvā pādamūle udarena nipajji aparādhaṃ me bhante khamathā'ti tato paccekabuddho kime'taṃ upāsakā'ti āha taṃ sutvā nesaṃ dena ahaṃ bhante aññāṇatāya mātugāmassa vacanaṃ gahetvā tumhākaṃ māretuṃ āgātomhi tiṇukkena sāgaraṃ sosento viya tālapaṇṇisattiyā sineruṃ khaṇḍākhaṇḍaṃ karonto viya tādisānaṃ mahesakkhānaṃ mānubhāvānaṃ upakkamituṃ ko samattho'ti vutte paccekabuddho tava āgatakammaṃ kasmiṃ na karesi'ti āha nesādo ajja me bhante tavānubhāvaṃ sāmaṃ diṭṭhaṃ ajjā'haṃ mama ayyaṃ na sandassetuṃ yā ussāhamakāsi kattabbamassā jānissāmī'ti bhariyaṃ māretuṃ gehaṃ gantu'mārabhi atha paccekabuddho taṃ āmantetvā mā evaṃ karohi upāsaka mātugāmā nāma anatthāvahā sabbāsādhāraṇā na sakkā etāsaṃ manaṃ pūretuṃ vā rakkhituṃ vā'ti vatvā ovadanto āha-tathāhi.

Nekasatasahassehi uttamādhamamajjhime,
Sahāyante yathā gaṅgā tittiṃ nāyāti sabbadā.

Tathā tittiṃ na gacchanti na cintenti kulākulaṃ,
Dūppurā vanitā nāma ekassekā na vijjati.

Gacchanti añjasā loke jantuno uttamādhamā,
Sādhāraṇā tā pattheva thiyo loke asaññatā.

[SL Page 056] [\x 56/]

Pānagāraṃ yathā soṇḍā pavisitvā anekakā,
Pivanti taṃ'va sabbā tā sahanti sakalaṃ pajaṃ.
Yathā sahāyamā'gamma vissamanti puthujjanā,
Sabhāsamā imā kāmā natthi tāsu vicāraṇā.

Sabbasādhāraṇā etā addhikānaṃ papā yathā,
Anatthadā'nubhontānaṃ janānaṃ kimphalaṃ yathā.

Alikaṃ bhaṇanti saccaṃ va saccaṃ tā alikaṃ kare,
Karonte'kassa pemaṃ tā vacanaṃ saññamaṃ paraṃ'ti.

Taṃ sutvā so tassā majjhaṭṭho ahosi tato paṭṭhāya so yāvajīvaṃ paccekabuddhaṃ atirekataraṃ upaṭṭhahanto tato cuto kāmāvacaradevaloke nibbattitvā anūpamaṃ dibbasampattiṃ anubhavitvā tato cuto manussaloke laṅkāyaṃ malayadese amaruppalaleṇa samīpe nesādagāme nesādo hutvā nibbatti tassa mātā pitaro amaruppalo'ti nāmamakaṃsu so dārakehi saddhiṃ kīḷamāno vālukā saṃkaḍḍhitvā dārake bhikkhū'ti paṭipāṭiyā nisīdāpetvā bhikkhusaṅghassa dānaṃ demā'ti vālukābhattaṃ parivisanto niccaṃ kīḷati punekadivasaṃ vālukāya cetiyaṃ katvā nivatthavatthato suttaṃ gahetvā tujjavallari daṇḍasmiṃ bandhitvā mukhakāhalena thūpapūjaṃ akāsi tato vuddhippatto amaruppalaleṇavāsitthera sahāye yāvajīvaṃ puññakammā katvā tato cuto rohaṇe mahāgāme goṭhābhayarañño putto hutvā nibbatti ko panā'yaṃ goṭhaṃbhayo'ti-devānampiyatissa mahārāja kālakate tassā kira dutiyabhātiko uparājā mahānāgo nāma ahosi devanampiyatissa rañño kira aggamahesi attano puttassa rajjaṃ icchantī taracchavāpiṃ karontassa uparājassa visena ambaṃ yojetvā ambamatthake ṭhapetvā pesesi deviyā putto uparājena saddhiṃ gato bhajānevivaṭe sayame'va ambaṃ gahetvā khāditvā kālamakāsi uparājā taṃ kāraṇaṃ ñatvā deviyā bhito tatoye'va attano deviṃ ca balavāhanaṃ ca gahetvā rohaṇaṃ agamāsi tassa mahesi antarāmagge yaṭṭālavihāro nāma atthi tasmiṃ puttaṃ vijāyitassavihāranāmadva attano bhātunāmaṃ ca gahetvā yaṭṭālatisso'ti nāmamakāsi tato gantvā mahāgāme vasanto rohaṇe rajjaṃ kāresi tassa accayena tassa putto yaṭṭālatisso mahāgāme ye'va rajjaṃ kāresi tassa accayena tassā'pi puttogoṭhābhayo nāma tatthe'va rajjaṃ kāresi tassa putto ayaṃ kākavaṇṇatissamahārājā

[SL Page 057] [\x 57/]

Ahosi so kira kākarūtaṃ jānāti tasmā'ssa kākavaṇṇatisso'ti nāmaṃ ahosi so anupubbena viññätaṃ patvā amaccehi rajjenā'bhisitto pubbupanissayayampannattā mahādānapatī ahohi tassa kho pana rañño vihāradevī nāma aggamahesī ahosi kā pane'sā vihāradevī'ti kalyāṇiyatissamahārañño dhītā.

Tassā'yamānupubbikathā.

Sīhaladīpe kalyāṇiyatisso nāma rājā issaraṃ pavatteti tassa uttiyo nāmakaṇiṭṭho uparājā ahosi so kalyāṇiyatherassa santike sippaṃ sikkhi tato so rañño aggamahesiyā saddhiṃ vissāsaṃ akāsi rājā taṃ ñatvā gaṇhathetaṃ'ti amacce āṇāpesi uttiyo taṃ ñatvā bhīto palāyitvā aññattha vasanto ekasmiṃ divase deviṃ saritvā paṇṇaṃ likhitvā ekaṃ daharaṃ bhikkhuvesaṃ gāhāpetvā idaṃ rāhassena deviyā dehī'ti paṇṇaṃ adāsi tadā kalyāṇiyatthero niccaṃ rājagehe paribhuñjati dūto gantvā rājadvāre ṭhito therena saddhiṃ rājageha'magamāsi thero taṃ rājakulupago ayaṃ'ti saññamakāsi rājapurisā'pi therassa antevāsiko ayaṃ'ti cintesuṃ athā rājā ca rājamahesikā ca te sakkaccaṃ parivisitvā vanditvā pakkamiṃsu tato so dūto taṃ lekhaṃ deviyaṃ pekkhamānāyabhūmiyaṃ pātesi rājā tassa saddaṃ sutvā nivattitvā olokento therassa lekhanasamānaṃ lekhaṃ disvā nissaṃsayaṃ therena katakammaṃ'ti maññamāno kujjhitvā etaṃ telakaṭāhe khipathā'ti āṇāpesi atha rājapurisā telakaṭāhaṃ uddhanaṃ āropetvā uddhamadho katvā tele pakkaṭhite theraṃ tattha nesuṃ thero tasmiṃ khaṇe vipassanaṃ vaḍḍhetvā aharattaṃ patvā kaṭāhama'bhiruyha nisīdi indinīlamaṇitale rājahaṃso viya tathāvidha'mpi taṃ uṇhaṃ lomakūpassa uṇhaṃ kātuṃ nā'sakkhi tattha nisinno dhammagāthānaṃ satappamāṇaṃ katvā kassa pāpassā'yaṃ vipāko'ti atītaṃ olokento atīte attano gopāladārakakāle pakkaṭṭhite khīrasmiṃ pakkhittaṃ ekaṃ makkhikaṃ disvā ayaṃ anivattiya dhammo'ti cintetvā tattha nisinno'va parinibbāyi atha rājā theraṃ ca purisaṃ ca mārāpetvā samudde pakkhipāpesi tato amaccā sannipatitvā aho raññā sākasīkaṃ kataṃ'ti bhayappattā rājagehaṃ gantvā rājānaṃ evamāhaṃsu.

[SL Page 058] [\x 58/]

Nisamma khattiyo kayirā nānisamma disampati,
Nisammakārino rañño yaso kittiṃca vaḍḍhati.

Anisāmetvāna yo dosaṃ yassa kubbati niggahaṃ,
Mejjharañño'ca bhūpāla saraṭṭho sa vinassati.
Atibhīmaṃ cā'timuduṃ dīnaṃ ca dīghasottiyaṃ,
Visayesu nirataṃ loke rājānama'vamaññati.

Tikkhaṃ kharaṃ adātaraṃ pamattaṃ gabbitaṃ saṭhā,
Kusītaṃ vyasane bhīruṃ rājānama'vamaññati.

Dhūmaketu'ca sappo'ca rakkhaso viya yo jane,
Saṃkuceti yaso tassa ghatabindumī'cāmha'si.

Rājadhammo pajārakkhā vuddhapaññā̆pasevanaṃ,
Lokavohāraviññatti attano paripālanaṃ.

Dhammena pālanaṃ raṭṭhaṃ suhadesu ajimhataṃ,
Khamā ca samaṇo sādhu rañño ete vibhūsanā.

Amittampi ca yo dīnaṃ attano saraṇaṃ gataṃ,
Vyasanesva'nugaṇhāti sa ce bhupati bhūpati.

Pajānaṃ pālane sammā dhammike haraṇena ca,
Dīnānaṃ cittadānena rājāno tidivaṃgatā.

Rāgo'rago mahārāja pharuso kodharakkhaso,
Hadaye ce samuṭṭhāti khantimantena cāriyā'ti.

Evamādinā ovadantānaṃ vacanaṃ rājā nābhinandi tato devatā kujjhitvā saraṭṭhaṃ etaṃ nāsessāmā'ti savuddaṃ uppātakaṃ katvā ajjhottharāpesuṃ nacakhuddakadīpāni padvatiṃsasahassāni ca caturuttarāni pañcasatānī ca gāmāni vāpikkhettavatthusaṃkhātāni sabbāni samuddekena ajjhotthariṃsu tadā kalyāṇito samuddaṃ sattagāvutaṃ hoti tato ekagāvutaṃ ṭhapetvā sabbaṃ ajjhottharitvā āgatesu samuddedakesu taṃ pavattiṃ rañño ārocesuṃ rājā asaṃkitaparisaṃkito hutvā attano dvādasavassikaṃ deviṃ nāma dhītaraṃ sabbālaṅkārehi alaṅkaritvā mahācāṭiṃ āropetvā bhattavatthodakādi upakaraṇe ca dhītaraṃ ca vāṭiyaṃ pakkhipitvā ayaṃ kalyāṇitissarañño dhītā'ti suvaṇṇapaṭṭe likhitvā cāṭiyameva pakkhipitvā lañchetvā idaṃ samuddadevatānaṃ balikammanti vatvā samudde vissajjesī tato devatāsamuddottharaṇaṃ nākaṃsu atha sā cāṭi laṅkādīpaṃ vāmaṃ kurumānā devatānubhāvena rohaṇe toṭṭalatīre aṭṭhāsi atha tasmiṃ niyuttā taṃ disvā kākavaṇṇatissarañño ārocesuṃ so saparivāro āgantvā taṃ disvā suvaṇṇapaṭṭe

[SL Page 059] [\x 59/]

Akkharānī vācetvā yathābhūtaṃ ñatvā taṃ ratanarāsiyaṃ patiṭṭhāpetvā attano abhisekaṃ katvā tassā vihāradevīti nāmamakāsi so tāya saddhiṃ saṃvasanto gāmanikumāraṃ ca tissakumārañcehi dve putte labhitvā tesaṃ dasamahāyodhe saṅgayha paṭipādetvā kattabbāni sabbakiccāni pariniṭṭhāpetvā tissamahāvihāraṃ ca yaṭṭālamahāvihāraṃ ca kuṭṭāliya mahāvihāraṃcā'ti evamādīni catusaṭṭhimahāvihārāni kāretvā anupamāni anekāni puññakammāni katvā catusaṭṭhivassāni dhammena rajjaṃ kāretvā devaloke nibbatti so pana āgatemetteyyassa bhagavato pitā bhavissati vihāradevī tasse'va bhagavato mātā bhavissati sesame'ttha duṭṭhagāmaṇīvatthumhiāvi bhavissatī'ti.

Icca'bbhutaṃ sucaritaṃ sujanehi siddhaṃ,
Sutvāna sādhumatimā sukhame'samāno.

Pāpaṃ akatva satataṃ narako'pagāmiṃ,
Saggā'pavaggasukhadaṃ kusalaṃ kareyyā'ti.

Kākavaṇṇatissa rañño vatthuṃ dutiyaṃ.
------------------------

Duṭṭhagāmaṇi abhayamahārañño vatthumhi ayamānupubbi kathā.

Kākavaṇṇatissamahārājā kira vihāradeviyā saddhiṃ rohaṇe rajjaṃ kārento anopamaṃ mahādānaṃ pavattento mahāgāme paṭivasati athekadivasaṃ so bhikkhusaṅghassa purebhatte mahādanaṃ pavattetvā pacchabhatte deviyā saṅiṃ senaṅgaparivuto mahantenānubhāvena tissamahāvihāraṃ gantvā tasmiṃ ṭhāne bhikkhu vandanto gilānānaṃ bhikkhūnaṃ bhesajjaṃ paṭipādento aṭṭhavidhapānamukhavāsayuttatambulādīhi bhikkhūnaṃ upaṭṭhahanto anupubbena sīlāpassayaṃ taṃ nāmapariveṇaṃ gantvā tatthe'kassa bahussutassa therassa santike dhammasavaṇatthaṃ nisīdi tato tesaṃ thero dhammaṃ desento idaṃ vo mahantaṃ issariyaṃ pubbe katapuññena laṅaṃ idānipi taṃ vo thiraṃ karothā'ti vadanto evamāha.

Mahāsampatti tumhehi laṅa yaṃ puññakammunā,
Appamādova kātabbo puññakamme idāni'pīti.

Taṃ sutvā rañño samīpe nisinnā vihāradevī kiṃ bhante no tāya sampattiyā yesaṃ no dhītā vā putto vā natthitena ca ñjhā sampattināmesā'ti āha taṃ sutvā thero tena hi devi

[SL Page 060] [\x 60/]

Antopariveṇe āsannamaraṇo sāmaṇero atthi tena saddhiṃ mantehīti āha sā taṃ upasaṅkamitvā vanditvā kiṃ bhante bāḷhagilānosī'ti pucchitvā tattha nisinnā bhante ito cuto kattha uppajjituṃ icchasī'ti sāmaṇerena devaloke ramaṇīyo devalokaṃ gamissāmī'ti vutte devī bhante devalokasampattiyo nāma koṭṭhake patisāmitadhaññaṃ viya puññappamāṇame'va tattha vā sodayo puññodayo na dissati uḷārataraṃ puññakammaṃ upaciṇantānaṃ rājattasadisaṃ natthi tadatthasādhanatthaṃ mama putto hotha bhante'ti sāmaṇero taṃ na icchanto tuṇhī ahosi tato sā bhante dānādino puññakaraṇassa rājānubhāvaṃ passathā'ti vatvā tassa nipannaṭṭhāne cittavitānaṃ bandhitvā gandhaparihaṇḍaṃ katvā sumanapupphasatthate mudukattharaṇake taṃ sayāpetvā yakkharodakaṃ pāyitvā mukhavāsasahitaṃ tambulaṃ bhojāpetvā candanāgaru ādisugandhaṃ ca mālatī sumanādipupphasamapuṇṇasamugge ca padumūppalapuṇḍarīkakalāpe ca nānāvirāgavatthāni ca tathā cīvaratthāya bhikkhūnaṃ sukhumasāṭake va sappinavanīta madhuphāṇitacāṭiyo ca tathā aṭṭhavidhapānīyabhājanānicā'ti anekopakaraṇānī abhisaṅkharitvā idaṃ tetāta dammi yathāruciṃ dānaṃ dehī'ti vatvā rājatte sampatte sabbaṃ sāsanopakāraṃ kātuṃ sakkāti mama puttabhāvaṃ patthetha bhante'ti āha sāmaṇero taṃ disvā somanasso rājattaṃ patvā mayā sāsanānuggahaṃ kātuṃ vaṭṭatī'ti cintetvā upaṭṭhitadevalokaṃ pahāya tassā vacanaṃ sampaṭicchi devī taṃ sampaṭicchitabhāvaṃ ñatvā attamānā agamāsi atha sāraññā saddhiṃ rathamāruyha gamanakāle'va sāmaṇero cavitvā tassā kucchimhi paṭisandhiṃ gaṇhi kucchigatassā'nubhāvena devīyā nisinnapasse rathacakkaṃyā vanābhiyā paṭhavi osīdi tato sā taṃ ñatvā sāmaṇero kālakato nūnā'ti dūtaṃ pesetvā kālakatabhāvaṃ ñatvā vihāraṃ āgamma mahantena sakkārena sarīrakiccaṃ kāretvā mahādānaṃ pavattetvā nagarame'va pāvāsi athassa paṭisandhigahaṇe tassā īdiso dohaḷo uppajji tadatthadīpanatthaṃ mahāvaṃsācariyā āhaṃsu.

Tassevaṃ dohaḷo āsi mahāpuññāya deviyā,
Usabhamattaṃ madhugaṇḍiṃ katvā ussisake sayaṃ.

Vāmetarena passena nipannā sayane subhe,
Dvādasannaṃ sahassānaṃ bhikkhūnaṃ dinnasesakaṃ.

Madhuṃ bhuñjitukāmā'si atha phalālarajino,
Yodhānamaggayodhassa sisanacchinnāsidhovanaṃ.

[SL Page 061] [\x 61/]

Tasse'va sīse ṭhatvāna pātuṃ ceva akāmayi,
Anurādhapurasse'va uppalakkhettatopana.

Ānītuppalamālaṃca amilātaṃ pilandhituṃ,
Sinātuṃ pātumā'nītapānīyaṃ tissavāpiyā'ti.

Imassa pana dohalassa dullabhattā sā rañño anācikkhantī kiyāuppaṇḍuppaṇḍukajātā ahosi atha raññā punappuna puṭṭhāsametaṃ kathesī taṃ sutvā rājā nagare bheriṃ cārāpesi yo usabhamattaṃ mahantaṃ madhugaṇḍaṃ passeti tassa mahantaṃ sampattiṃ dassāmī'ti tato deviyā kucchigatassānubhāvena goṭhasamuddavelante chaḍḍitanikkujjitanāvāya anto vīsatiyaṭṭhippamāne ṭhāne madhumakkhikā mahantaṃ madhugaṇḍuṃ akaṃsu atheko jānapadiko taṃ disvā rañño ārocesi rājā tassa sakkāraṃ katvā deviṃ tattha netvā mahantaṃ maṇḍapaṃ kārāpetvā vuttaniyāme neva dvādasannaṃ bhikkhusahassānaṃ madhuṃ datvā madhuṃ bhojāpesi athe'tare dohaḷe sampādetuṃ amacce sannipātāpetvā elālarājā amhākaṃ cerī kathaṃ dohaḷaṃ sampādessāmā'ti āha taṃ sutvā amaccā veḷusumane tattha gate sabbaṃ taṃ dohaḷaṃ samijjhissatī'ti kathesuṃ taṃ sutvā rājā veḷusumanā pakkosāpetvā tamatthaṃ tassa ārocesi sohaṃ bhante samattho ce āharissāmī'ti sampaṭicchi atha rājā tassa mahantaṃ sakkāraṃ katvā ovaditvā pesesi so'pi rājānaṃ vanditvā attano gehaṃ gantvā nahāpakaṃ pakkosāpetvā sikhaṃṭhapetvā muṇḍaṃ kāretvā attano pīṭṭhiyaṃ rājiyodassetvā dve rattakāsāve nivāsetvā pāto'va nikkamma dīghavāpiyaṃ pātarāsaṃ patvā vaḍḍhamānakacchāyāya vaḍḍhamānakatitthaṃ patvātattha ārakkhakehi damīḷasahassehi pakkosiyamānopi gaṅgaṃ laṅghitvā paratīre damiḷe sampāpuṇi atha tehi puṭṭho ahaṃ elāla rañño santikaṃ gacchāmi maṃ tattha nethā'ti vatvā tehi nīto rājānaṃ passitvā vanditvā aṭṭhāsi rājā taṃ disvā kuto tvaṃ bhaṇe āgato'sīti pucchi so ahaṃ sāmi mahāgāmato āgatosmi'ti āha atha raññā kasmā āgatosī'ti vutte tenahi suṇadeva kākavaṇṇatisso abhiṇhaṃ tumhākaṃ aguṇaṃ amaccānaṃ vatvā akkosati paribhāsati athā'haṃ tattha māhevaṃ vattabbo elālo mahārājā mahiddhikā mahānubhāvo dhammiko dhammarājā sayaṃ yodho anekasahassayodhaparivāro asurabhaṭaparivuto vepacittiasuro viya kehicipi paccatthikehi anabhibhavaniyo'ti ādinā

[SL Page 062] [\x 62/]

Tumhākaṃ sūravīraguṇe vaṇṇemi ettakame'va mama dosaṃ hadaye katvā tvaṃ mama laṅkāpaccatthikassa guṇe vaṇṇayasī'ti vatvā maṃ bhaṇḍaṃ katvā poṭhetvā dubbalaṃ katvā kāsāvapilotiko nivāsāpetvā gacchare tava phalālassa santike sukhena vasā'ti maṃ raṭṭhato nīhari tasmā'haṃ tumhākaṃ santikaṃ āgatosmi'ti āha rājā sādhū'ti sampaṭicchitvā tattha tvaṃ kena kammena niyuttovasī'ti pucchi assagopako'haṃ sāmī'ti ārohanavidhaṃ ca yuṅaṃ ca jānāmi katipāhena kākavaṇṇa tissaṃ bandhitvā ānetvā tava dāsaṃ karomi pāragaṅgaṃ ajja paṭṭhāya tuyhame'vā'tigajji rājā taṃ sutvā mahantaṃ sakkāraṃ kāretvā assagopakejeṭṭhakaṭhānaṃ adāsi so asse gopento sabbe parigaṇhitvā javalakkhaṇasampannaṃ raṇamaddavaṃ nāma sindhavaṃ aggahesi athaso katipayadivasā'tikkame kumbhakāravīthito mahantaṃ kūṭaṃ gahetvā tissavāpiyā pānīyaṃ āharitvā kadambanadiyā tīre paṭicchannaṭhāne ṭhapesi tato mahānelakkhettaṃ yantvā mahānelakapālaṃ āharitvā tattheva ṭhapesi punadivase pāto'va tāni ādāya raṇamaddavaṃ āruyha vīthiyā pācinadvārato bahi gantvā ahama're veḷusumano'ti nāmaṃ sāvetvā ahaṃ raṇamaddavaṃ ādiṃ katvā idaṃ cīdaṃ ca gahetvā amhākaṃ rañño santikaṃ gamissāmi elāḷarañño taṃ pavattiṃ kathetha sakkontā maṃ gaṇhatū'ti ugghosetvā assassa paṇhiyā saññaṃ datvā vegena cetiyagiriantaraṃ gantvā assassa vegaṃ mandaṃ karonto sanikasanikaṃ agamāsi athassa kathaṃ elāḷarañño kathesuṃ rājā taṃ sutvā amaccehi mantetvā attano cetiyadamilaṃ nāma aggayodhaṃ pakkositvā tvaṃ bho yodhasataṃ gahetvā sīghaṃ taṃ anubandhitvā māretvā sindhavaṃ gahetvā ehī'ti senāpatinā saṅiṃ pesesī tato te bhuṃjitvā sabbālaṅkāra patimaṇḍitā maṇikuṇḍalaṃ piḷandhitvā ubhopi ājānīyasindhavaṃ āruyha gacchantā cetiyapabbatantare sampāpuṇiṃsu tatoveḷusumano dhāvamāne te disvā assamaṇḍalaṃ katvā sīghasīghaṃ dhāvanto khurasaṃghaṭṭanena mahantaṃ rajakkhandhaṃ uṭṭhāpetvā rajehi andhaṃ katvā gumbantare assapiṭṭhe nisinno'ca kosato asiṃ nibbāhetvā kaṇṭhappamāṇena gahetvā aṭṭhāsiyā vegena gacchantānaṃ sīsānijindi veḷusumano tāni bhūmiyaṃ apatamaṃneye'va gahetvā kesehi gaṇṭhiṃ datvā assapiṭṭhīyaṃ yeva ṭhapetvā assoca ādāya majjhantīke mahāvāḷukāgaṅgāyavaḍḍhamānakatitthaṃ sampāpuṇī

[SL Page 063] [\x 63/]
Tattha sahassamattā ārakkhikā damiḷayodhā gaṇhāthetanti parivāresuṃ so tehi saddhiṃ yujjhanto yodhasahassaṃ māretvā assena saddhiṃ ullaṃghitvā pāragaṅgāyaṃ patitvā pakkāmi atha pāragaṅgāya vaḍḍhamānakadamiḷo tathe'va purisasahassehi saddhiṃ parikkhipi so tehi saddhiṃ yujjhanto anekasate manussoghātetvā pakkāmi tato paṭṭhāya vaḍḍhamānakatitthaṃ sahassatitthaṃ'ti'pi assa maṇḍalikatitthaṃtipi voharanti so tadahe'va asse ādāya dīghavāpitaḷāke nahātvā ca pitvā ca gacchanto sāyaṇhe mahāgāmaṃ sampāpuṇi tattha mahādvāraṃ vicaritvā āgantvā rājadvāre assā oruyha asse santappetvā sālāyaṃ bandhitvā uppalakalāpehi saddhiṃ pānīyaghaṭaṃ ca sakuṇḍalābharaṇāni dve sīsāni ca ādāya rañño dassesi rājā tassa mahantaṃ sakkāraṃ katvā suvaṇṇataṭṭakaṃ āharāpetvā taṃ asidhotapānīyena pūretvā suvaṇṇakuṇḍalike dve damiḷasīse ṭhapītāya deviyā nahāpetvā pānīyaṃ pāyetvā mālaṃ pilandhāpesi tasmiṃ khaṇe deviyā dohaḷo paṭippassamhi atha rājā nemittake pakkosāpetvā ko etasmiṃ dohaḷe vipāko'ti pucchi evaṃ te vyākāsuṃ-tena vuttaṃ.

Sūravīrabalupeto merusāro guṇākaro,
Dhīro sumativikkanto putto te deva jāyāti.

Dvattiṃsa damiḷe hantvā katvā yuddhaṃ asādisaṃ,
Vase katvānimaṃ laṅkaṃ ekarajjaṃ karissati.

Anurādhapure ramme vasanto sāsanaṃ imaṃ,
Sohessati yathā sokadhammarājā'va sāsanaṃ'ti.

Taṃ sutvā rājā tuṭṭho tesaṃ sakkāraṃ kāresī atha rājātassa paṭisandhito dasekaddhamāse atikkante ekadivasaṃ vihāraṃ gantvā bhikkhu vandanto pūjento gilānānaṃ bhikkhūnaṃ catupaccayehi upaṭṭhahanto carati tadā so ekassa bhikkhuno sarīre maṃkuṇena daṭṭhaṭṭhāne gaṇḍaṃ disvā kimidaṃbhante'ti pucchi bhikkhu maṃkuṇena daṭṭhaṭṭhānaṃ mahārājā'ti āha rājā mañcake uttarattharaṇassa abhāvenā'ti cintetvā uttarāsaṅgaṃ dātukāmo ekasāṭakabhāvena nādāsi tato pañcambamāḷakaṃ gantvā tipiṭakamahātissattheraṃ vanditvā nisīdi tadā so tassa mahābuddha sīhanādasuttantena dhammaṃ desesi tassa'pi rājā pasanto uttarāsaṅgaṃdātukāmo ekasāṭakabhāvena ohitvā gehaṃ gantvā bhikkhūnaṃ ca therassa ca bahūni vatthāni pesessāmī'ti cintento nisinno

[SL Page 064] [\x 64/]

Hoti tasmiṃ khaṇe eko kāko āgantvā ambasākhantere nisinno rājānaṃ evamāha.

Deyyadhammesu mā rāja ossakkāpaya mānasaṃ,
Uppannaṃ kusalaṃ cittaṃ nevossakkanti paṇḍitā

Dehi dānaṃ yathākāmaṃ tava cittānukūlakaṃ,
Ahaṃ te āhariṃ pañca sāsanaṃ tuṭṭhidāyakaṃ'ti.

Evañca pana vatvā mahārāja vihāradevī dhaññapuññalakkhaṇasampannaṃ puttā vijāyi-uposathakulato ekā hatthīnī ākāse nāgantvā titthasarasamīpe sabbasetaṃ balalakkhaṇasampannaṃ hatthipotakaṃ vijāyitvā agamāsi valāhaka assakulato ekā valavā'kāsenā'gantvā goṇagāme valavā potakaṃ vijāyitvā agamāsi-goṭhasamudde paṭṭasāṭakādibhaṇḍaparipuṇṇa saṭṭhimattā nāvāyo aṭṭhaṃsu-anantaravaḍḍhasamīpe rājamānena dvādasakarīsamatteṭhāne tālakkhandhappamāṇasuvaṇṇakkhandhā uṭṭhahaṃsu imānipañca maṅgalasāsanāni āhariṃ atha giripāde kontarakaṭṭhapabbatamahāvihāre mahānāgatthero sattatālappamāṇe ākāse nisīditvā parinibbuto imaṃ aniccaparidīpikaṃ sāsanaṃ ca vatvā tuṭṭhaṭṭhāne sāṭakaṃ dehi sāmi'ti āha rājā taṃ sutvā hasī thero kimatthāya hasī mahārājā'ti āha raññā kākena kathaṃ sutvā hasiṃ'ti vutte thero'pi tassa pubbakammaṃ saritvā hasi raññā'pi kimatthaṃ bhante tumhehi hasitaṃ'ti puṭṭho mahārāja tava amaruppalakāle vālukāthūpe ussitasuttapatāke phalaṃ tayā ajja laddhaṃ'ti hasiṃ'ti āha rājā'pi taṃ atītakammaṃ pucchi thero'pi sabbaṃ vyākāsi rājā pasanno therassa uttarasāṭakaṃ datvā kontarakaṭṭhapabbatamahāvihāraṃ gantvā therassa sarīrakiccaṃ kārāpetvā dhātuyo gahetvā thūpaṃ kārāpesi tato suvaṇṇaṃ ca sāṭakādayo ca āharāpetvā sabbesaṃ bhikkhūnaṃ uttarattharaṇatthāya ca ticīvaratthāya ca sāṭake adāsi tato nagarajanapadaṭṭhavāsīhi saddhiṃ sattāhaṃ puttassa jātamaṅgalaṃ kārāpesī athā'parabhāge tassa nāmakaraṇamaṅgale bhuñjantuti dvādasasahassaṃ bhikkhusaṅghaṃ nimantetvā evaṃ cintesi-tena vuttaṃ mahāvaṃse.

Eso yaṃ yadi me putto asmiṃ laṃkātale'khile,
Rajjaṃ gahetvā sambuddhasāsanaṃ jotayissati.

Aṭṭhuttarasahassaṃ va bhikkhavo pavisantu ca,
Sabbe te uddhapattā va cīvaraṃ pārupantu ca.

[SL Page 065] [\x 65/]

Paṭhamaṃ dakkhiṇaṃ pādaṃ ummāranto ṭhapentu ca,
Ekacchattayutaṃ dhammakarakaṃ nīharantu ca.

Gotamo nāma thero ca patigaṇhātu puttakaṃ,
So ca saraṇasikkhāyo detu sabbaṃ tathā ahū'ti.

Rājā sabbaṃ taṃ nimittaṃ disvā tuṭṭhacitto bhikkhusaṃghaṃ nisīdāpetvā paṇītena pāyāsene'ca santappetvā kiṃ bhante mama puttassa nāmaṃ anucchavīkaṃ'ti pucchi athassa bhikkhu evaṃ nāmamakaṃsu tattheva vuttaṃ.

Mahāgāme nāyakattaṃ pītunāmaṃ ca attano,
Ubho katvāna ekajjhaṃ gāmaṇīabhayo itī'ti.

Tato tasmiṃye'ca vasse vihāradevī aññaṃ puttaṃ vijāyi tassa tisso'ti nāmamakaṃsu ubho te kumārā devakumārā viya mahantena parivārena vaḍḍhenti atha sitthappavesanamaṅgale sampatte rājā pañcasatamatte bhikkhusaṃghe nimantetvā mahādānaṃ pavattetvā bhikkhūnaṃ bhuñjanakāle suvaṇṇasarakaṃ gahetvā deviyā saddhiṃ sabbesaṃ ucciṭṭhahattaṃ thokathokaṃ gahetvā evaṃ sapathaṃ karonto kumārānaṃ abhimukhe ṭhapesuṃ lokasāsanabhāraṃhi yadi tumhe kaḍḍhetha puttakā mā jīratu kucchigataṃ idaṃ vo'ti adāpayi.

Viññāya bhāsitatthaṃ te ubho rājakumārakā,
Pāyāsaṃ taṃ abhuñjiṃsu tuṭṭhacittā mataṃ viyā'ti

Atha rājā tesaṃ dasadvādasavassikakāle vīmaṃsanatthaṃ pañcasate bhikkhusaṃghe sannipātetvā mahādānaṃ sajjetvā bhojetvā suvaṇṇasarakena pureviya bhikkhunaṃ vucciṭṭhamodanaṃ gahetvā tayo koṭṭhāse katvā tesaṃ abhimukhe ṭhapetvā evamāha-tena vuttaṃ.

Kuladevatānaṃ no tātā bhikkhunaṃ vimukhā mayaṃ,
Na hessāmā'ti cintetvā bhāgaṃ bhuñjathimaṃ'ti ca.

Dve bhātaro mayaṃ niccaṃ aññamaññama'dūhakā,
Bhavissāmā'ti cintetvā bhāgaṃ bhuñjathīmaṃ'ti ca

Na yujjhissāma damiḷehi iti bhuñjathīmaṃ iti,
Niyojesi mahārājā evaṃ rājakumārake'ti

Taṃ sutvā te koṭṭhāsadvayaṃ amataṃ viya paribhuñjiṃsu antimaṃ pana koṭṭhāsaṃ gahetvā tissakumāro bhattapiṇḍiyaṃ bhūmiyaṃ pātesi gāmaṇi,pi tatheva khīpitvā vuṭṭhāya sayanaṃ gato hatthapāde saṃkucitvā nipajja taṃ ditvā vihāradevi sayanaṃ upagantvā putta kimatthaṃ hatthapāde pasāretvā sukhena na nipajjasi sukhaṃ sayā'ti āha kumāro tassā taṃ kāraṇaṃ kathento evamāha.

[SL Page 066] [\x 66/]

Gaṅgāpāraṃ hi damiḷā vasantaggisikhā viya,
Ito goṭhasamuddova kathaṃ semi sukhaṃ ahaṃ'ti.

Rājaṃ taṃ sutvā tesaṃ manaṃ ñatvā te hatthassatharusippesu ca sakalāsu kalāsu ca nipphattiṃ pāpesi-tato gāmaṇīkumāro.

So kamenābhivaḍḍhento ahu soḷasavassiko,
Puññavā yasavā dhīmā tejobalaparakkamo.

Hatthassatharukammassa kusalo katupāsano,
So gāmaṇirājasuto mahāgāme vasī tadā'ti.

Tato kākavaṇṇarājā dasamahāyodhe saṃgaṇhitvā puttānaṃ vupaṭṭhāpesi-dasamahāyodhā nāma.

"Nandimitto suranimmalo mahāseno goṭhayimbaro,
Theraputtābhayo bharaṇo velusumano tathe'va ca

Khañjadevo phussadevo labhiyyavasahopi ca,
Eto dasamahāyodhā tassāhesuṃ mahabbalā'ti"

Tesu eko dasa puna tesu eko dasā'ti evaṃ tīsu vāresu te yodhe saṃgaṇhiṃsu-to pana yodhā.

Ekādasasahassaṃ ca dasuttarasata'mpi ca,
Ahesuṃ piṇḍitā yodhā mahabbalaparakkamā'ti.

Rājā'pi tesaṃ gāmanigamakhettavatthuādīni datvā tissakumāraṃ janapada rakkhaṇatthaṃ balavāhane datvā dīghavāpiṃ pesesi gāmaṇikumāro pitu santikeye'va ohīyi tato so hatthassarathapādādicaturaṅgasenaṃ dasamahāyodhe ca passanto idāni damiḷehi saddhiṃ yujjhissāmi'ti cintetvā taṃ pavattiṃ pitu rañño kathāpesi kālo'yaṃ me lokasāsanānuggahaṃ kātuṃ tato me taṃ anujānātū'ti rājā taṃ sutvā yuddhe jayaparājayo nāma na sakkā ñātuṃ mahati panāyaṃ damiḷasenā'ti maññamāno puttānaṃ anurakkhaṇatthaṃ alamamhākaṃ oragaṃ'ti damiḷayuddhaṃ nānujāni tato kumāro dutiya'mpi tatiya'mpi pitu santikaṃ pesesi catutthe panavāre hatthagīvupagādayo itthālaṅkāre kāretvā pitu santikaṃ pesesi-tena vuttaṃ hi mahāvaṃse.

Pitā me puriso hoti neva cakkhati tenidaṃ,
Piḷandhatū'ti pesesi itthālaṅkāramassa so.

Rājā hi tassa kujjhitvā karotha hemasaṅkhaliṃ,
Tāya naṃ bandhayissāmi nāññathā rakkhiyo hi so'ti.

Atha kumāro pituno kujjhitvā malayaṃ agamāsi te tassa pitari duṭhattā duṭṭhagāmaṇī'ti vohariṃsu tato rājānuggalacetiyaṃ kārāpetvā cetiyamahadivase bhikkhū sannipātesi catuvīsati

[SL Page 067] [\x 67/]

Bhikkhusahassāni sannipatiṃsu tadā yodhe sannipātāpetvā bhikkhusaṅghassa majjhe sapathaṃ kārāpesi mamaccayena puttānaṃ kalahaṭṭhānaṃ na gantabba'nti-athāparabhāge tissakumāro pitari kālakate dīghavāpito āganatvā tassa sarīrakiccaṃ kāretvā mātaraṃ ca kaṇḍulahatthiṃ ca ādāya bhātu bhayā dīghavāpime'va agamāsi tato amaccā mahāgāme samāgantvā etamatthaṃ vatvā duṭṭhagāmaṇī kumārassa santikaṃ lekhanaṃ pesesuṃ sīghamāgacchatu'ti so taṃ sutvā lahuṃbhuttasālaṃ āgantvā ārakkhaṃ saṃvidahitvā mahāgāmaṃ gantvā natthāmaccehi abhisitto mātaraṃ ca kaṇḍulahatthiṃ ca gahetvā āgacchatū'ti kaṇiṭṭhassa dūtaṃ pāhesi tato tissakumāro pitā no devattaṃ gato mātaraṃ vupaṭṭhahanto ettheva vasissāmī'ti vatvā na pesesi rājā taṃ sutvā ahaṃ jeṭṭho tasmā mātupaṭṭhānaṃ mayhame'va bhāro ahametaṃ vupaṭṭhahissāmi sacena pesetī āharaṇupāyene'ca āharissāmi'ti kuddho sāsanaṃ pesesi kumāro pana mātaraṃ na pesete'ca atha te ubhosenaṃ saṃkaḍḍhitvā vullaṅganiyapiṭṭhiyaṃ mahāsaṅgāmaṃ paccupaṭṭhāpesuṃ tena vuttaṃ mahāvaṃse.

Ahu dvinnaṃ mahāyuddhaṃ cullaṅganiyapiṭṭhiyaṃ,
Tattha nekasahassāni patiṃsu rājino narā.

Rājā ca tissāmacco ca valavā dihughanikā,
Tayoye'va palaṃyiṃsu kumāro anubandhi te.

Vubhinnamantare bhikkhū māpayiṃsu mahīdharaṃ,
Taṃ disvā bhikkhusaṃghassa kammaṃ iti nivattiso'ti

Tato rājā palāyanto kappandaranadiyā jalamāliṃ nāmatitthaṃ patvā sannāhaṃ muñcitvā tissāmaccassa evamāha chāta'jjhattomhi kiñci atthi'ti so suvaṇṇasarakato bhattaṃ nīharitvā adāsi rājā saṅghassa adatvā abhuntapubbabhāvena suvaṇṇasarake bhattaṃ attano va amaccassa ca valavāya ca bhikkhusaṃghassa vā'ti cattāro koṭṭhāse katvā bhikkhusaṅghassa kālaṃ ghosaya tissā'ti āha so'pi kālo'yaṃ bhante bhattaggassa upasaṅkamaṇāyā'ti ghosesi taṃ sutvā piyagundīpaṭṭho sikkhāpadadāyakogotamatthero tissakuṭimbikasutaṃ attano antevāsikattheraṃ pakkositvā tamatthaṃ vatvā pesesi so'pi ākāsenā'gantvā tesaṃ abhimukhe pāturahosi athassa hatthato pattaṃ gahetvā saṃghassa bhāgañca attano bhāgañcā'ti dve koṭṭhāse adāsi atha valavā'pi attano koṭṭhāsaṃ dātukāmā buraghaṭṭanādihi attano

[SL Page 068] [\x 68/]

Ajjhāsayaṃ paññāpesī taṃ ñatvā tassā koṭṭhāsa'mpi patte pakkhipitvā puṇṇapattaṃ rājā therassa hatthe patiṭṭha pesi thero taṃ ādāya gotamattherassa adāsi thero pañcannaṃ bhikkhusatānaṃ datvā ālopabhāgato tesaṃ santikā laddhaṃ patte pūretvā pesesi patto gantvā tesaṃ santike aṭṭhāsi-vuttaṃhi mahāvaṃse,

Disvā gataṃ gahetvā taṃ tisso bhojesi bhūpatiṃ,
Bhuñjitvāna sayañcāpi valavaṃ cā'pi bhojayi.
Sannāhaṃ cumbaṭaṃ katvā rājāpāttaṃ visajjayi'ti.

Tato rājā mahāgāhaṃ gantvā na cirene'ca kālena saṭhisahassabalaṃ saṃkaḍḍhitvā valavaṃ āruyha sannaddhapañcāyudho kaṇiṭṭhena saddhiṃ yuddhāya nikkhami kumāro'pi kaṇḍulamāruyha balakāyaparivuto nikkhami tadā tesu suddhesu kaṇiṭṭho parājayitvā palāyitamatthaṃ mahāvaṃse vuttaṃ.

Rājā valavamāruyha tisso tu kaṇḍulaṃ kariṃ,
Dve bhātaro samāgañchuṃ yujjhamānā raṇe tadā.

Rājā kariṃ karitvanto calavāmaṇḍalaṃ akā,
Kathāpi chiddaṃ no disvā laṃghāpetuṃ matiṃ akā.

*Valacāya laṃghāpetvāna hatthinaṃ bhātikopari,
Tomaraṃ khipi cammaṃ ca yathā chijjatu piṭṭhiyaṃ

Anekāni sahassāni kumārassa narā tahiṃ,
Patiṃsu yuddhe yujjhantā bhijjiceva mahabbalaṃ.

Ārohakassa vekallā itthimaṃ laṃghayi iti,
Kuddho kari taṃ cālento rukkhamekamupagami.

Kumāro āruhī rukkhaṃ hatthisāmi mupāgami,
Tamāruyha palāyantaṃ kumāraṃ anubandhi so'ti.

Tato kumāro palāyitvā vihāraṃ pavisitvā mahātherassa heṭṭhāmadve nipajji tasmiṃ khaṇe thero yathā heṭṭhāmadvaṃ na paññāyatī evaṃ cīvaraṃ madvake patthari tato rājakumārassa anupadena rājā āgantvā pariveṇaṃ pavisitvā kuhiṃ tisso'ti pucchi thero mahārāja natthi madve'ti āha tato rājā heṭṭhāmadvaṃ paviṭṭho maññe'ti cintetvā tato nikkhamma vihārapariyante ārakkhaṃ saṃvidhāya sayaṃ dvārakoṭṭhake aṭṭhāsi tato bhikkhu taṃ mañcake nipajjāpetvā upari cīvaraṃ datvā matabhikkhu nīharaṇaniyāmena bahi nīhariṃsu rājā taṃ disvā evamāha-vuttaṃ hi.

Nīyamānantu taṃ ñatvā idamāha mahīpati,
Tissa tvaṃ kuladevānaṃ sīse hutvāna nīyasī.

Balakkārena gahaṇaṃ kuladevehi natthi me,
Guṇaṃ tvaṃ kuladevānaṃ sareyyāsi kadācipi.
---------------------------------------
* "Valava laṃghayitvāna" katthaci.

[SL Page 069] [\x 69/]

Evaṃ ca pana vatvā tato mahāgāmaṃ gantvā mātaraṃ āṇāpesi tadā bhikkhūhi anuggahito tissakumāro aññataravesena dīghavāpiṃ gantvā godhagattatissattheraṃ upasaṅkamitvā evamāha sāparādho'hmabhante mama bhātuno taṃ'dāni khamāpessathā'ti yāci thero tassa chattapattādayo datvā veyyāvaccākārena padvasate bhikkhūhi saddhiṃ rājagehaṃ gantvā taṃ sopānamatthake ṭhapetvā antogehaṃ pāvisi rājā sabhikkhusaṅghaṃ theraṃ disvā nisīdāpetvā yāguādīni upanesi thero pattaṃ pidhesi rājā kimatthaṃ yāgatattha bhante'ti pucchi thero kumāraṃ ādāya āgatamhā'ti āha raññā kuhi dāni so coro'ti vutte nītaṭṭhānaṃ ācikkhi atha vihāradevī gantvā puttaṃ sampaṭicchi atha rājā bhikkhusaṅghena saddhiṃ sammoditvā tissakumārena saddhiṃ bhujitvā saṅghaṃ vissajjesi tamatthaṃ dassetuṃ mahāvaṃsakathācariyā āhaṃsu.

Rājāha theraṃ ñātavo dāsabhāvo idāni no,
Sāmaṇeraṃ pesayetha tumhe me sattavassikaṃ,

Janakkhayaṃ vināyeva kalaho na bhaveyya no,
Rājā saṅghassa dose so saṅgho daṇḍaṃ karissati.

Hessatāgatakiccaṃ vo yāgādiṃ gaṇhathā'ti so
Datvā taṃ bhikkhusaṅghassa pakkositvāna bhātaraṃ tattheva saṅghamajjhamhi nisinno bhātarā saha,
Bhujitvā ekatoye'va bhikkhusaṅghaṃ visajjahī'ti

Tato rājā takipāhaccayena kaṇiṭṭha tvaṃ gantvā dīghavāpiyaṃ nisinno sassaṃ kārehī ti pesetvā saya'mpi sassakammaṃ kāresi athāparabhāge rājā bhiraññasuvaṇṇa gomahisadāsidāsa khettavatthugāmanigama ṭhānantarādidānena mahābalakāyaṃ saṅgaṇhitvā idānaṃyaṃ damiḷakacavaraṃ jhāpetvā sambuddhasāsanaṃ sobhotuṃ kālo'ti cintetvā hatthassādayo ca nānāyudhacammādayo cā'ti sabbaṃ saṃvidhāya kunte dhātuṃ nidhāpetvā mahantena rājānubhāvena mahantena balakāyena sadhiṃ rājasiriyā virocamāno tissamahārāmaṃ gantvā bhikkhusaṅghaṃ vanditvā sahagāmino bhikkhū yācitvā damiṇamaddana kātuṃ nikkhami tamatthaṃ dassetuṃ vuttaṃ hi.

Duṭṭhagāmaṇi rājā'tha katvāna janasaṅgahaṃ,
Kunte dhātuṃ nidhāpetvā sayoggabalavāhano.

Gantvā tissamahārāmaṃ vanditvā saṃghamabrūvī,
Pāragaṅgaṃ gamissāmi jotetuṃ sāsanaṃ ahaṃ.

Sakkātuṃ bhikkhavo detha amhehī sahagāmino,
Maṅgalaṃ ceva rakkhā ca bhikkhunaṃ dassanaṃ hi no.
[SL Page 070] [\x 70/]

Adāsi daṇḍukammatthaṃ saṃgho padvasataṃ yati,
Bhikkhusaṅghaṃ tamādāya tato nikkhamma bhūpati.

Sodhāpetvā malaye idhā'gamanāmañjasaṃ,
Kaṇḍulaṃ hatthimāruyha yodhehi parivārito,
Mahatā balakāyena yuddhāya abhinikkhamī'ti.

Tadā kira mahāgāmato yāva bhuttasālā etthantare mahābalakāyo gacchanto aṭṭhāsi atha mahārājā dasamahāyodhaparivuto mahāraṇaṃ katvā damiḷe ghātento chattadamiḷaṃ gahetvā tattha nisinno mahiyaṅganathūpaṃ asītihatthaṃ kārāpesi ko nāmo'yaṃ mahiyaṅgaṇathūpo'ti ?

Tassāyamānupubbikathā.

Bhagavā kira bodhito navame māse idaṃ dīpa'māgantvā gaṅgātīre tiyojanayāme yojanavitthate mahānābhavanuyyāne yakkhasamāgamaṃ āganatvā tesaṃ yakkhānaṃ uparibhāge mahiyaṅgaṇathūpassaṭhāne vehāsayaṃ ṭhito vuṭṭhivātandhakārādīhi yakkhe santāpetvā tehi abhaya yācito tumhākaṃ abhayaṃ dassāmi tumhe samaggā nisīdanaṭṭhānaṃ mayhaṃ dethā'ti āha-tato.

Āhu te sugataṃ yakkhā dema mārisa te imaṃ,
Sabbe'pi sakalaṃ dīpaṃ dehi no abhayaṃ tuvaṃ.

Bhayaṃ sītaṃ tamaṃ tesaṃ hanatvā taṃ dinnabhūmiyaṃ,
Cammakhaṇḍaṃ attharītvā tatthā'si māraji jino'ti.

Tato tattha nisinno bhagavā tejokasiṇaṃ samāpajjitvā cammakhaṇḍaṃ samantato jāletvā vaḍḍhesi te cammakhaṇḍena abhibhutā samantato sāgarapariyante rāsibhūtā ahesuṃ tato bhagavā iddhibalena giridīpaṃ nāma idhā'netvā tattha yakkhe pavesetvā dīpaṃ yathāṭṭhāne ṭhapetvā cammakhaṇḍaṃ saṃkhipi tadā devatā samāgamo ahosi tasmiṃ samāgame bhagavā dhammaṃ desesi tadā.

Nekesaṃ pāṇakoṭīnaṃ dhammābhisamayo ahu,
Saraṇesu ca sīlesu ṭhitāāsuṃ asaṅkhiyā.

Sotāpattiphalaṃ patvā sele sumanakūṭake,
Mahāsumanadevindo pūjiyaṃ yāci pūjiyaṃ

Siraṃ parāmasitvāna nīlāmalasiroruho,
Pānimatte adā kese tassa pāṇahitojino.

So taṃ suvaṇṇa caṅgoṭavarenādāya satthuno,
Nisinnaṭṭhānaracite nā nāratanasadvaye.

Sabbato sattaratane te ṭhapetvā siroruhe,
So indanīlathūpena pidahesi namassi cā'ti.

[SL Page 071] [\x 71/]

Parinibbute bhagavati lokanāthe dhammasenāpatisāriputtattherassa antevāsiko vasabho me'ko thero citakato gīvarya dhātuṃ gahetvā bhikkhusaṅghaparivuto āgantvā tasmiṃye'va cetiye patiṭṭhāpetvā meghavaṇṇapāsānehi chādetvā dvādasahatthubbedhaṃ thūpaṃ katvā pakkāmi atha devānaṃpiyatissarañño bhātā cūlābhayo nāma taṃ abbhutaṃ cetiyaṃ disvā tisahatthubbedhaṃ cetiyaṃ kāresi-idāni duṭṭhagāmaṇi abhayamahārājā mahiyaṅgaṇaṃ āgantvā tattha damiḷe maddanto asītihatthubbedhaṃ kañcukacetiyaṃ kāretvā pūjamakāsi evaṃ mahabbhutaṃ cetiyaṃ ahosi-tato rājā mahiyaṅgaṇato ambatitthaṃ gantvā ambadamiḷaṃ catuhimāsehi gaṇhito oruyha mahabbale sattadamiḷe ekāhene'va gaṇhi tate antarāsobśe mahākoṇḍidamiḷaṃ doṇagāme gavaradamiḷaṃ hālakole issariyadamiḷaṃ nāḷisobbhe nāḷikadamiḷaṃ khānugāmamhi khāṇukadamiḷaṃ tambunnanāmake mātulabhāgiṇeyyadvedamiḷe gaṇhi tadā rājā damiḷehi yujjhamāno evaṃ saccamakāsi-vuttaṃ hi.

Ajānitvā sakaṃ senaṃ ghātenti sajanaṃiti,
Sutvāna saccakiriyaṃ akarī tattha bhupati,

Rajjasukhāya vāyāmo nā'yaṃ mama kadā ci pi,
Sambuddhasāsanasse'va ṭhapanāya ayaṃ mama.

Tena saccana me senā kāyopagatabhaṇḍakaṃ,
Jālavaṇṇaṃ'va hotu'titaṃ tathe'va tadā ahu'ti.

Evaṃ rājā gaṅgātīre catuvīsatikhandhāvāresu damiḷehi saddhiṃ mahantaṃ yuddhaṃ karonto mahādamiḷasenaṃ ghātesi tato ghātitāva sesā āgantvā vijitanagaraṃ saraṇaṃ katvā pavisiṃsu atha rājā vijitanagaraṃ gaṇhanatthāya yodhe upaparikkhanto magadhanāḷiyā soḷasanāḷimatta surāgaṇhanakaṃ ekaṃ vitthaṃ nikkhasahassena kārāpetvā ammaṇattayaṃ kahāpanarāsiṃ kārāpetvā rāsimatthake surāya paripuṇṇaṃ vitthaṃ ṭhapetvā dasamahāyodhe pakkosāpetvā imaṃ surāvitthaṃ pivitvā vitthena saddhiṃ kahāpaṇe gaṇhathā'ti āha yodhā tuṇhi ahesuṃ atha rājā goṭhayimbaraṃ ca theraputtābhayaṃ ca dāṭhāyodhaṃ ca āmantetvā surā pātuṃ niyojesi te mayaṃ devapātuṃ ayuttarūpā'ti paṭikkhipiṃsu rājā suranimmalaṃ pakkositvā tathevāha so'haṃ deva suraṃ pivissāmi ethamatthaṃ sutvā bahujanā santipatanti tesaṃ dātuṃ kahāpaṇāni mandānīti āha rājā aññāni'pi chaḷammaṇakahāpaṇāni tatthe'va rāsimakāsi so suraṃ pivitvā kahāpaṇe saṃvibhajitvā manussānaṃ adāsi surāya pītabhāvena'ssa

[SL Page 072] [\x 72/]

Vena'ssa suranimmalo'ti vohariṃsu rājaṃ taṃ vīmaṃsitvā nandimittaṃ vīmaṃsanatthaṃ tassa rājupaṭṭhānaṃ āgamanamagge suraṃ pāyetvā kaṇḍulaṃ muñcesi tadā so karivaro gajjanto nadanto soṇḍāya bhūmiṃ paharanto tassābhimukhaṃ dhāvī tadā.

Gaṇhītuṃ āgataṃ hatthiṃ nandimitto karehi taṃ,
Ubho dante pīḷayitvā ukkaṭikaṃ nisīdayi.

Hatthinā nandimitto tu yasmā yattha ayujjhi so,
Tasmātattha kato gāmo hatthiporo'ti vuccati.

Evaṃ te rājā vīmaṃsitvā vijitanagaraṃ gaṇhanatthaṃ nikkhami taṃ sutvā damiḷā yuddhāya upadhāviṃsu atha tehi saddhiṃ mahāyodhānaṃ subhiṃsano mahāsaṅgāmo ahosi atha puratthimadvāre veḷusumano assamabhīruyha yujjhanto anekasatadamiḷe ghātesi tato damiḷaṃ antopuraṃ pavisitvā dvāraṃ thakesuṃ atha rājā niyojesi attano attano balavāhaṇaṃ gahetvā tesu tesu dvāresu yuddhaṃ karontu'ti atha kaṇḍulahatthī nandimitto suranimmalo ca dakkhiṇadvāre kammaṃ kariṃsu mahāseno goṭhayimbaro theraputtābhayo vā'ti ime tayo itaresi tīsudvāresu kammaṃ kariṃsu taṃ ca nagaraṃ sukkhaparikhā kaddamaparikhā ukadaparikhāti parikhāttayaparikkhittaṃ aṭṭhārasahatthubbedhaṃ daḷhapākaraṃ tattha tattha yodhasatasamparikiṇṇagopura ayo dvārehi yuttaṃ tattha tattha ṭhitehi nikkhitta sarasattitomaraheṇḍivāḷādinānāyudhehi ca yantadhanuyantapāsānaasanikkhandhehi ca siñcamāna pakkaṭhitamalasilesehi ca nirantaraṃ ahosi tato kaṇḍulo dhāvitvā jannukehi ṭhito dantehi silāsudhā iṭṭhikā bhinditvā ayodvāraṃ sampāpuṇi tato damiḷā gopure ṭhatvā nānāyudhā nikkhipiṃsu pakkaayoguḷañce'va pakkaṭṭhitasilese ca gatthipiṭṭhiyaṃ khipiṃsu tadā kaṇḍulo vedanaṭṭo udakaṭṭhānaṃ gantvā udake ogāhi taṃ disvā goṭhayimbaro idaṃ surāpānaṃ'ti maññāyi nāyamare surāpānaṃ ayodvāramighāṭanaṃ nāme'taṃ gaccha sakkonto gantvā dvāraṃ vighaṭehī'ti āha taṃ sutvā nāgarājā jātābhimāno janasotapuṭāni pāṭento viya gajjanto kuñcanādaṃ karonto jalaṃ dvidhā katvā uggammathale aṭṭhāsi tato hatthivejjā silesaṃ dhovitvā osadhaṃ akaṃsu tato rājā hatthīma'bhiruyha pāṇinā kumbhaṃ parāmasitvā sakalalaṅkātale rajjaṃ tava dammi puttā'ti taṃ rajjena tosetvā varabhojanaṃ bhojetvā vaṇaṃ sāṭakena veṭhetvā suvammitaṃ katvā cammapiṭhiyaṃ mahisacammaṃ sattaguṇaṃ katvā bandhitvā tasso'paritelacammaṃ

[SL Page 073] [\x 73/]

Bandhitvā taṃ vissajjesi so asanī viya gajjanto gantvā dāṭhā'hi padaraṃ vijjhi pādena ummāraṃ hani dvārabāhāhi saddhiṃ ayodvāraṃ mahāsaddena bhūmiyaṃ pati tena vuttaṃ.

Asanī viya gajjanto so gantvo'paddave sahaṃ, padaraṃ vijjhi dāṭhāhi ummāraṃ padasāhanī,
Sadvārabāhaṃ taṃ dvāraṃ bhūmiyaṃ saravaṃ patī'ti.

Atha gopure dabbasambhāraṃ pana hatthipiṭṭhiṃ patantaṃ disvā nandimitto bāhāhi paharitvā pavaṭṭesi tadā kaṇḍulo dāṭhāpīḷanaveraṃ chaḍḍhesi atha kaṇḍulo attano piṭhiṃ ārohanatthāya nandimittaṃ olokesī taṃ ñatvā nandimitto aha'mare kadā aññena katamaggena paviṭṭhapubbo'ti taṃ na icchanto aṭṭhārasahatthubbedhaṃ pākāraṃ bāhunā paharitvā aṭhūsabhamattappamāṇa padese pātetvā suranimmalaṃ olokesi so'pi ahaṃ tāya katamaggena na pavisissāmī'ti taṃ anicchanto aṭṭhārasahatthubbedhaṃ pākāraṃ ullaṃghitvā damiḷānaṃ matthake asani viya nagarabbhantare pati atha goṭhayimbaro'pi theraputtābhayo'pi ekekadvāraṃ bhinditvā pavisiṃsu-tato.

Hatthi gahetvā rathacakkaṃ mitto sakaṭapañjaraṃ,
Nāḷikerataruṃ goṭho nimmalo khaggamuttamaṃ.

Tālarukkhaṃ mahāseṇo theraputto mahāgadaṃ,
Visuṃ visuṃ vīthigatā damiḷe tattha cuṇṇayuṃ'ti.

Evaṃ vijitanagaraṃ catumāsehi bhinditvā damiḷe māretvā tato girilokaṃ nāma gantvā giriyadamiḷaṃ aggahesi tato mahelanagaraṃ gantvā catumāsehi mahelarājānaṃ gaṇhi-tato rājā anurādhapuraṃ gacchanto sapariso kāsapabbate nāma khandhāvāraṃ nivāsetvā tattha posona nagaraṃ nāma vāpiṃ kāretvā jeṭṭhamūlamāsamhi udakakīḷaṃ kīḷi elāro'pi duṭṭhagāmanissa āgatabhāvaṃ sutvā amaccehi saddhiṃ mantesi tamatthaṃ dassetuṃ.

Taṃyuddhāya'gataṃ sutvā rājānaṃ duṭṭhagāmaṇiṃ,
Amacce sannipātetvā elāro āhā bhūmipo

So rājā ca sayaṃ yodho yodhāca'ssa bahu kira,
Amaccā kinnukātabbaṃ kinnumaññanti no iti.

Dīghajantuppabhūtayo yodhā elāḷa rājino,
Suve yuddhaṃ karissāma itīte nicchayaṃ karuṃ'ti.

Tato so panadivase yuddhasannaddho mahāpabbatahatthiṃ āruyha mahābalakāyaparivuto nikkhami gāmaṇirājā'pi mātarā saddhiṃ mantetvā tassāmatena dvattiṃsabalakoṭṭhake kāretvā chattadhare

[SL Page 074] [\x 74/]

Rājarūpake tattha tattha ṭhapesi abbhantarakoṭṭhake sayaṃ aṭṭhāsi-tato ubhinnaṃ rājūnaṃ mahāsaṅgāme vattamāne elāḷarañño dīghajantu nāma yodho khaggaphalake gahetvā bhūmito aṭṭhārasahatthubbedhaṃ nabhamuggantvā yujjhanto balakoṭṭhake patvā ettha rājā'ti maññamāno gantvā rāja rūpake chinditvā paṭhamaṃ balakoṭṭhakaṃ bhindi etene'va niyāmena dutiyaṃ tatiyantiyāva ekatiṃsatimaṃ balakoṭṭhakaṃ bhinditvā gāmaṇinā ṭhitaṃ balakoṭṭhakaṃ āgañchi tadā suranimmalo rañño'pari gacchantaṃ taṃ disvā ahamare suranimmalo kuhiṃ gacchasi yadi te purisākāramatthi idhā gacchā'ti akkosi taṃ sutvā dīghajantu paṭhamaṃ imaṃ māretvā gamissāmī'ti kujjhitvā ākāsama'bbhuggantvā khaggamuggiritvā suranimmalābhimukho otari suranimmalo attano'pari otaraṃtaṃ taṃ disvā attano phalakaṃ upanāmesi itaro phalakene'va saddhiṃ taṃ dvidhā chindissāmī'ti cintetvā phalakaṃ pahari itaro phalakaṃ muñci dīghajantu phalakaṃ chinditumasakkento bhūmiyaṃ pati suranimmalo taṃ sattiyā pahari phussadevo tasmiṃ khaṇe saṅkhaṃ dhamī asanisaddo viya ahosi ummādappattā viya manussā ahesuṃ tasmiṃ khaṇe mahati damiḷasenā bhijjittha elāḷo'pi hatthipiṭṭhe nisinnoye'va palāyi tadā duṭṭhagāmaṇirañño senā damiḷasenaṃ mārentā tattha rāsiṃ akaṃsu-tathāhi.

Tattha vāpijalaṃ āsi hatānaṃlohitā'vilaṃ,
Tasmā kulatthavāpī'ti nāmato vissutā ahū.

Carāpetvā tahiṃ bheriṃ duṭṭhagāmaṇibhūpati,
Na hanissatu elāraṃ maṃ muñciya paro iti.

Sannaddho sayamāruyha sannaddhaṃ kaṇḍulaṃ kariṃ,
Elāraṃ anubandhanto dakkhiṇadvāramāgamī.

Pure dakkhiṇadvāramhi ubho yujjhiṃsu bhūmipā,
Tomaraṃ khipi elāro gāmaṇī tamavañcayi.

Vijjhāpesi ca dantehi taṃ hatthiṃ sakahatthinā,
Tomaraṃ khīpi elāraṃ sahatthi tattha so pati.

Tato vijitasaṅgāmo sayoggabala vāhano,
Laṅkaṃ ekātapattaṃ so katvāna pāvisī pūranti.

Atha rājā nagare bheriṃ carāpetvā samantā yojanappamāṇe manusse sannipātāpetvā elārarañño sarīrassa mahantaṃ sakkāraṃ kārāpetvā kūṭāgārena netvā jhāpetvā tattha cetiyaṃ kārāpetvā parihārama'dāsi ajjā'pi rājāno taṃ padesaṃ patvā bheri na vadāpenti evaṃ duṭṭhagāmaṇī abhayamahārājā dvattiṃsa damiḷa

[SL Page 075] [\x 75/]

Rājāno gahetvā laṃkādīpaṃ ekātapattamakāsi-atha yadā duṭṭhagāmaṇirājā vijitanagaraṃ gaṇhi tadā dīghajantu yodho elāraṃ upasaṃkamitvā attano bhāgiṇeyyassa yodhabhāvaṃ ācikkhitvā idhā gamanatthāya tassa santikaṃ sāsanaṃ pesesi bhallukopi taṃ sāsanaṃ sutvā elārassa daḍḍhadivasato sattame divase saṭṭhiyā purisa sahassehi saddhiṃ otiṇṇo rañño matabhāvaṃ sutvā pilajjāya mahātitthato nikkhamitvā kolambahālake nāma gāme duṭṭhagāmaṇī rājā'pi tassa gamaṇaṃ sutvā sannaddho kaṇḍulaṃ abhiruyha yodhaparivuto mahatābalakāyena abhinikkhami ummādaphussadevo'pi pañcāyudhasannaddho rañño pacchimāsane nisīdi bhallukopi pañcāyudhasannaddho hatthiṃ abhiruyha rājābhimukhaṃ āgaṃchi tadā kaṇḍulo tassa vegamandibhāvatthaṃ sanikaṃ sanikaṃ paccosakaki senā'pi hatthiṃ tatheva paccosakkitaṃ disvā rājā phussadevaṃ āha ayaṃ hatthi pubbe aṭṭhavīsatiyā yuddhesu apacco sakkitvā idānikasmā paccosakkatī'ti so āha deva amhākameva jayo ayaṃ gajo jayabhumiṃ avekkhanto paccosakkati jayabhūmiṃ patvā ṭhassatī'ti nāgo'pi paccosakakitvā phussadevassapasse mahāvihārasīmante aṭṭhāsi tato bhalluko rājābhimukhaṃ āgantvā rājānaṃ uppaṇḍesi rājā'pi khaggatalena mukhaṃ pidhāya taṃ akkosi atha so rañño mukhe vijjhassāmī'ti saraṃ khipi so khaggatalamāhacca bhūmiyaṃ pati bhalluko mukhaṃ vidhosmi'ti saññāya mahantaṃ ukatuṭṭhiṃ akāsi tasmiṃ khaṇe phussadevo tassa mukhe vijjhitvā pātesi-tena.

Rañño paccā nisinno so phussadovo mahabbalo,
Kaddhaṃ kipī mukhe tassa ghaṭṭente rājakuddhalaṃ.

Rājānaṃ pādato katvā pata mānassa tassatu,
Khipitvā aparaṃ kaddhaṃ vijjhitvā tassa jananukaṃ.

Rājānaṃ sīsato katvā pātesi lahuhatthako,
Bhalluke patite tasmiṃ jayanādo avattharī'ti.

Tato laddhajaye rañño nagaraṃ āgate phussadevo raññā kuddhalaṃ ghaṭṭetvā bittadosassa daddhakammatthāya kaṇṇavalliṃ chinditvā lohitapasataṃ gahetvā rājānaṃ dassesi -rañño kimetanti vutte daddhakammaṃ devā'ti āha ko te doso'ti so'haṃ deva tumhākaṃ kuddhalaṃ ghaṭṭesī so me doso'ti rājā kiṃ bhātika adosā dosa'nti vadasī'ti vatvā attano kataññä katavedibhāvena dve sare āṇāpetvā puṃkhena ujukaṃ ṭhapāpetvā tena pamāṇena kahāpaṇarāsiṃ katvā phussadevassa adāsī evaṃ laṃkārajjaṃ

[SL Page 076] [\x 76/]

Ekarajjaṃ katvā yodhānaṃ yathānurūpaṃ ṭhānantaraṃ adāsi-athakadivasaṃ rājā attano pāsādatale sirisayanagato mahatiṃ sampattiṃ oloketvā akkhohiṇi senāghātaṃ anussari anussarantassa rañño mahantaṃ domanassaṃ uppajji saggamaggantarāyo me bhaveyyā'ti tadā piyaṅgudīpavāsī arahanto rañño parivitakkaṃ ñatvā assasetha naṃ'ti aṭṭha arahante pesesi te āgantvā āgatabhāvaṃ rañño nivedetvā pāsādatalaṃ abhiruhiṃsu rājā there vanditvā āsane nisīdāpetvā āgatakāraṇaṃ pucchite āgatakāraṇaṃ kathesuṃ-tato rājā.

Kathannu bhante assāso mama hessatī yena me,
Akkhehiṇi mahāsenā ghātākārāpitā iti.

Athassa te āhaṃsu.

Saggamaggantarāyo ca natthi te tena tena kammunā,
Diyaḍḍhamanujātettha ghātitā manujādhipa.

Saraṇesu ṭhito eko padvasīle'pi cā'paro,
Micchādiṭṭhi ca dussīlā sesā pasusamāhatā.

Jotayissasi sovatthaṃ bahūdhā buddhasāsanaṃ,
Manovilekhaṃ tasmā tvaṃ vinodaya narissarā'ti.

Evaṃ te rājānaṃ bodhetvā pakkamiṃsu rājā tesaṃ vacanaṃ sutvā assāsaṃ paṭilabhitvā te vissajjesī evaṃ rājā chattaṃ ussāpetvā ekarajjaṃ karonto saṅghassa adatvā paribhuttamarīca vaṭṭissa daddhakammatthāya maricavaṭṭivihāraṃ kuntadhātuṃ patiṭṭhāpetvā anagghāni ṭhapetvā ūnavisatikethī dhanapariccāgena kārāpetvā mahāvihāraṃ ca kārāpetvā sannipatitānaṃ bhikkhunaṃ navutisahassānaṃ ca sacetiyaṃ vihāraṃ patigaṇhāpesi tato navabhūmikaṃ lohapāsādaṃ cattāro anagghe ṭhapetvā tiṃsakoṭipariccāgena kārāpetvā ettakānaṃye'ca bhikkhūnaṃ nīyyādetvā pūjamakāsi tato bhagavato doṇamattaṃ dhātuṃ patiṭṭhāpetvā visaṃratanasatikaṃ laṃkālaṃkārabhutaṃ ratanamālikaṃ nāma maṅgalamahācetiyaṃ paṭhavikampanādi accherasatamaṇḍitaṃ saṭhuttaratiṃsasatamahāvihārapatimaṇḍitaṃ cetiyaṃ kārāpesi tattha catuvīsati anagghe ṭhapetvā koṭisatasahassaviyakaraṇaṃ ahosi catuvīsativassāni rajjaṃ kārento laṃkāyaṃ ekūnasatavihāre kāresi catuvīsatimahāvisākha pūjā kārāpesi sakalatambapaṇṇidīpe bhikkhusaṅghassa tikkhattuṃ ticīvaraṃ adāsi sattasattadināni laṃkārajjaṃ sāsanassa padvakkhantu adāsi sappisantiṃ tasuparisuddhavaṭṭiyā dvādassu ṭhānesu dīpasataṃ dīpasahassaṃ dīpasatasahassaṃ

[SL Page 077] [\x 77/]

Sahassaṃ jālesi aṭṭhārassu ṭhānesu gilānānaṃ vejjehipihitaṃ bhesajjaṃ ca bhattaṃ ca niccaṃ dāpesi catucattāḷīsa ṭhānesu susaṅkhataṃ madhupāyāsaṃ ca tattakesuye'va ṭhānesu telullopakabhattaṃ ca adāsi tatta kesuye'va ṭhānesu ghatapakkajālapūve bhattena saddhiṃ niccaṃ dāpesi māse māse aṭṭhasu uposathadivasesu laṃkādīpe sabba vihāre padīpatelaṃ dāpesi āmisadānato dhammadānaṃ mahantanti sutvā heṭṭhā lohapāsāde dhammāsane nisīditvā maṅgalasuttaṃ osārituṃ ārabhitvā'pi saṅghagāravena osārituṃ asakkonto tato paṭṭhāya dhammadesake sakkaritvā sabbavihāresu dhammakathaṃ kathāpesi ekekassa dhammakathikassa nāḷināḷippamānāṇāni sappi phāṇitasakkarāni caturaṅgulamuṭṭhippamāṇaṃ laṭṭhimadhukaṃ sāṭakayugaṃ ca sāsassa aṭṭhamaṃsu uposathadivasesu dāpesi so evamādīni anekāni puññakammāni katvā āyupariyosāne maraṇamadvake nipajji atha gilānaṃ passissāmā'ti tato tato mahābhikkhusaṅgho sannipatitvā gaṇasajjhāyamakaṃsu tadā devatā panassa chadevalokato charathe gahetvā ākāseṭhatvā mahārāja amhākaṃ devaloke ramaṇīyo amhākaṃ devaloke ramaṇīyo'ti vatvā attano attano devalokaṃ āgamanāya yāciṃsu rājā tesaṃ vacanaṃ sutvā yāvāhaṃ dhammaṃ suṇāmi tāva adhivāsethā'ti te hatthasaññāya nivāresi saṃgho gaṇasajjhāyaṃ nivāretīti maññitvā sajjhāyaṃ ṭhapesi rājā bhante kasmā sajjhāyaṃ ṭhapethā'ti mahārāja tayā hatthasaññāya nivāritattā'ti bhante tumhākaṃ saññaṃ nādāsiṃ devatā chadeva lokato cha rathe āganatvā attano attano devalokaṃ gantuṃ yācanti tasmā tesaṃ yāvāhaṃ dhammaṃ suṇāmi tāva āgamethā'ti saññaṃ adāsinti taṃ sutvā keci ayaṃ rājā maraṇabhayabhito vippalapati maraṇato abhāyanakasattonāma natthī'ti maññiṃsu tato abhayatthero āha kathaṃ mahārāja saddahitaṃ sakkā chadeva lokato jaratā ānītānīti taṃ sutvā rājā ākāse cha pupphadāmāni khipāpesi tāni gantvā visuṃ visuṃ rathadhūre olambiṃsu mahājano ākāse olambakāni pupphadāmāni disvā nikkaṅkho ahosi tato rājā theraṃ pucchi katamo pana devaloko ramaṇīyo'ti thero tusitabhavanaṃ pana mahārāja ramaṇīyaṃ buddhabhāvāya samayaṃ olokento metteyyo bodhisatto tasmiṃye'va vasatī'tī āha taṃ sutvā rājā tasmiṃ ālayaṃ katvā mahā thūpaṃ olokento nipanno'va vacitvā suttappabuddho viya

[SL Page 078] [\x 78/]

Tusitabhavanato āhaṭarathe nibbattetvā attanā katapuññassa phalaṃ mahājanassa pākaṭaṃ kātuṃrathe ṭhatvā dibbābharaṇavibhūsito mahājanassa pasantasse'va tikkhattuṃ mahāthūpaṃ padakkhiṇaṃ katvā bhikkhusaṅghaṃ vanditvā tusitabhavana'magamāsi so panā'yaṃ rājā metteyyassa bhagavato aggasāvako bhavissati kaṇiṭṭho dutiyasāvako bhavissati yo panettha vattabbo kathāpapadvo so sabbo mahāvaṃse āvibhavissati amhehi panettha taṃ ganthalāghavatthāya upekkhittaṃ.
Devattaṃ upaniṭṭhitaṃ gativasā hitvābhave sādhavo,
Dukkhaṃ'nekavidhaṃ'nubhūya satataṃ katvā viriyaṃ thiraṃ.

Icchantā jinasāsanassa suciraṃ ṭhānaṃ sadā sādarā,
Kubbante'va'manantamaggakusalaṃ papontisaggaṃsukhaṃ'ti.

Duṭṭhagāmaṇi abhayamahārañño vatthuṃ tatiyaṃ.
-----------------------------

Nandimittassa vatthūmhi ayamānupubbikathā.

Atīte kira imasmiṃye'va bhaddakappe kakusandho nāma bhagavā loke udapādi sadevakaṃ lokaṃ nibbāṇamatapānaṃ pāyento tadā eko kulaputto aññatarasmiṃ kulagehe nibbattitvā vayappatto bhikkhusaṃghassa dānaṃ dadamāne manusse disvā kimatthāyime attano attano santakaṃ bhattavatthahiraññasuvaṇṇādiṃ imesaṃ dassanti ñātakā vāte upakārakā'ti pucchitvā tehi ime bho buddhassa bhagavato sāvakā sīlavanto guṇavanto appicchā santuṭṭhā puññakkhetto tesaṃ dinnaṃ yaṃkiñci appamatta mpi taṃ mahapphalaṃ hoti mahānisaṃsā tasmā tesaṃ dānaṃ dema catupaccayehi upaṭṭhahissāmā'ti vutte-so somanasso mayā'petaṃ kātuṃ vaṭṭatī'ti ekassa bhikkhussa bhojanaṃ dātukāmo tiṃsamatte kahāpaṇe vissajjetvā migamaṃsaṃ āharitvā āhārapakkasambhārapakkhittādi nānāpākehi sampādetvā gandhasāliṃ pariyesitvā bhattaṃ sampādetvā maṃsarasena nānūpakaraṇehi ca bhattaṃ bhagavato virocanaṃ nāma khīṇāsavaṃ bhojesi no tena puññakammunā tato devaloke nibbattitvā anupamaṃ dibbasampattiṃ anubhavamāno kassapasammāsambuddhakāle mahābhoge kulagehe nibbattitvā vayappatto dvīsativassasahassāni khīrasalākabhattaṃ adāsi tadā kattarayaṭṭhiyoca kāyabandhanāni cā'ti anekāni puññakammāni katvā devaloke mahantaṃ sukhamanubhavitvā tato cuto

[SL Page 079] [\x 79/]

Manussaloke sukhaṃ anubhavamāno amhākaṃ bhagavato parinibbutakāle laṅkādīpe nibbatti-tadevaṃ veditabbaṃ-tadā elālarājā laṅkāya rajjaṃ kāreti tasse'ko mitto nāma senāpati ahosi cittapabbatasāmante pācinabaddharājiyaṃ tasso'kā kaṇiṭṭhikā ekena kulaputtena saddhiṃ saṃvasanti dhaññapuññalakkhaṇaṃ kosobhitavatthaguyhaṃ puttaṃ vijāyitassa puññānubhāvena'ssa kulassa divase divase sahassamuppajjati nāmaṃkarontā pana'ssa mātāpitaro mātulassa nāmaṃ gahetvā mitto'ti nāma'makaṃsu atitaruṇe'pi so mahāthāmo mahabbalo mātāpitaro panassa padasāgamanakāle bahi gacchantā anugacchantaṃ taṃ kenaci tosetuṃ asakkonto cammayottenassa kaṭiṃ bandhitvā nisadāya bandhitvā gacchantī tena so te gacchante disvā nisadaṃ ākaḍḍhitvā tattha tattha parisappanto yottaṃ chindati athassamātāpitaro mahantaṃ nandiṃ āharitvā tena'ssa kaṭibandhitvā mahante pāsāṇe bandhiṃsu atha sota'mpi tathe'va chindati punekadivasaṃ tassamātāpitaro kammantabhūmiṃ gacchantā kumāraṃ nisīdāpetuṃ asakkento gahetvā agamaṃsu te taṃ ekassa velugumbacchāyāya nisīdāpetvā kammaṃkaronti so roditvā tesaṃ santikaṃ gantvā pādantaraṃ pavisitvā mattahatthi viya ito cito parisappanto kammaṃ kātuṃ na deti atha te taṃ gahetvā mahatiyā nandiyā tassa kaṭiṃ bandhitvā ekasmiṃ velugumbe bandhiṃsu so tehi bandhitvā gamanakāle roditvā samūlaṃ velugumbaṃ uddharitvā ādāya agamāsi taṃ velugumbaṃ parimiṇiyamānaṃ saṭṭhisakaṭabhāraṃ ahosi tasse'vaṃ nandiṃ jindatī'ti nandimitto'ti nāmaṃ ahosi-tena vuttaṃ.

Nandiṃ jindanabhāvena nandimitto'ti so ahū,
Kamaso so'bhivaḍḍhento dasanāgabalo ahū'ti.

Tato so dvādasavassiko anurādhapuraṃ gantvā mātulaṃ upaṭṭhahati.

Anurādhapuraṃ rammaṃ saggakhaṇḍaṃ'va bhāsuraṃ,
Akāsuṃ damilā sabbaṃ susānaṃ viya āmakaṃ.

Cetiyānī ca bhindiṃsu mālakā'pi manoramā,
Chaḍḍitāsuṃ samantā tā manussakuṇapākulā.

Jindantī āruhitvāna mahitaṃ suranaraṃdihi,
Dumindaṃ tassa sākhā ca sandussentī malādihi.

Buddharūpāni bhindantā vasantā paṭimāghare,
Anācāraṃ karonte te tiracchānā'ca dāmilā.

[SL Page 080] [\x 80/]

Disvāna bhikkhavo tattha acchindanti ca cīvare,
Bhindanti chattapatte'pi khipantākaṭhalādayo'ti.

Evamādinā asakkaraṇena sāsanakaṇṭake damile disvā nandimitto evaṃ cintesi,vuttaṃ hi.

Devabrahmasurādīhi muddhanā niccamaṇḍitaṃ,
Saggāpavaggasukhadaṃ sammāsambuddhasāsanaṃ.

Nāsenti damilā'dāni kapparukkhāva agginaṃ,
Ayuttaṃ taṃ udikkhitvā saddhene'dha upakkhituṃ

Mantvāna nandi te damile gahetvā jātakodhasā,
Ūruṃ akkamma pādena hatthena itaraṃ tuso.

Gahetvā sampadāḷetvā bahikkhipati thāmavā,
Devā antaradhāpenti tena khittaṃ kaḷebaraṃ.

Evamevaṃ nisā gamma karonte tena anvahaṃ,
Damiḷānaṃ khayaṃ disvā janārañño nivedayuṃ,
Sahasā gaṇethetanti rājā tesaṃ niyojayī'ti.

Taṃ ñatvā nandimitto iminā vyāpārena sakkā lokasāsanaṃ paggaṇhituṃ rohaṇaṃ'dāni gamissāmī'ti cintesi-tena vuttaṃ.

Cintesi nandimitto so evampi karato mama,
Janakkhayo kevalaṃ hi natthi sāsana jotanaṃ.

Rohaṇe khattiyā santi pasannā ratanattaye,
Tattha katvā rājasevaṃ gaṇhitvā damiḷe'khīle.
Rajjaṃ datvā khattiyānaṃ jotessaṃ buddhasāsana'nti.

Tato so anurādhapuraṃ khaṇḍarājiṃ gantvā mātāpitaro gahetvā rohaṇaṃ gantvā kububandhavanāmagāme nivāsaṃ kappetdvā mahāgāmaṃ gantvā rañño āyudhasālāya nisīditvā āvudhanisāpakāle nandimitto nāmayodho āgato'ti rañño kathāpesi raññā sādhū'ti sampaṭicchite āgantvā vanditvā aṭṭhāsi tato raññā puṭṭho sabbaṃ vitthārenakathesī taṃ sutvā rājā pasīditvā mātāpitunnaṃca'ssa mahantaṃ sakkāra kārāpetvā taṃ gāmaṃtassa bhattagāmaṃ katvā datvā vīmaṃsanatthaṃ imaṃ asiṃ gahetvā dhāraṃ ṭhapehī'ti adāsi so taṃ gahetvā aparāparaṃ pāsāṇeghaṃsītvā dhāraṃ ṭhapesi taṃ ahosi tikhiṇaṃ yathā pabbatamhi pahaṭe kadalikkhandhaṃ viya chinditvā gacchati taṃ disvā tuṭṭho rājā mahāvīthiyā gehaṃ dāpetvā divase divase sahassaṃ dāpento mahāparivāra'mpi dento mahāgāme vasāpesitato so aparabhāge duṭṭhagāmaṇīrājenasaddhiṃ dvattiṃsadamiḷarājunā tasmiṃ ṭṭhāne mahāsaṅgāmaṃ kārento vijitapuragahaṇadivase

[SL Page 081] [\x 81/]

Divase kaṇḍulena saddhiṃ yujjhatvā taṃ ukkaṭikaṃ nisīdāpetvā tadaheva tattha yujjhinto hatthinā ugghāṭitaṃ ayodvāraṃ gopurena saddhiṃ patantaṃ vāmabāhunā paharitvā apaharanto aṭṭhārasahatthubbedhaṃ pākāraṃ bāhunā paharitvā nagarabbhantare pātetvā anto paviṭṭho mahantaṃ sakaṭapañjaraṃ paggayha damiḷe ghātento sakalasīhaladīpe damiḷakaṇṭakaṃ nāsetvā rajjaṃ adāsī rājā laṅkārajjaṃ ekacchattaṃ katvā anurādhapure vasanto tassa mahantaṃ yasaṃ datvā jajjaranadito paratiraṃ bhattagāmaṃ katvā adāsī-tato aparabhāge bhattagāmaṃ gacchanto jajjaranadiyā tīre nandimittaṃ nāma mahantaṃ vihāraṃ kārāpesi tato paṭṭhāya rañño sahāyo hutvā dānādīdi puññakammāniṃ karonto āyupariyosāne sagge nibbattīti.

Evaṃ mahāthāmabalupapannā katupāsanā thāmamadaṃ pahāya,
Karonti lokassa ca sāsanassa atthaṃsudhīmā'pitathākareyyā'ti.

Nandimittassa vatthuṃ catutthaṃ.
--------------------

Suranimmalassa vatthumhi ayamānupubbikathā.

Amhākaṃ kira bhagavato pubbe lokapajjoto lokanayano lokatāṇo kassapo nāma bhagavā loke udapādi sadevakaṃ lokaṃ nibbāṇapuraṃ pāpento-tasmiṃ samaye paccantagāmavāsiko eko manusso vane migasūkarādayo bandhitvā vajekatvā te posento niccaṃ pāṇātipātakammaṃ katvā jīvati aparabhāge so piṇḍāya caramānaṃ ekaṃ bhikkhuṃ disvā gantvā tassa hatthato pattaṃ gahetvā taṃ attano gehaṃ netvā paññattāsane nisīdāpetvā migasūkaramaddavaṃ upanetvā bhojetvā divāmaṃsarasapiṇḍapātaṃ datvā bhatutāvasāne ekamantaṃ nisīdi athassa so ovadanto yāvāyaṃ upāsako dullabhaṃ manussattaṃ labhitvā pāṇātipātaṃ karoti adinnaṃ ādiyati paradāre aparajjhati musā bhāsati majjapāne rato hoti kāmaṃ so catusu apāyesu mahantaṃ dukkhaṃ anubhavatī'ti vatvā pāṇātipātassa kammapathappattiṃ ca ādīnavaṃ ca dassesi-tenā'hu porāṇā.

Satte satto'ti saññā ca vadhakacitta mupakkamo,
Tena jīvitanāso ca sahatthā caturaṅgiko.

Yathādhippāya āṇatti tathā taṃ sampaṭicchanaṃ,
Paṭiññaṃ acīnāsetvā tathāca karaṇampiva.

[SL Page 082] [\x 82/]

Payogaṃ heṭṭhā vuttesu chaḍḍetvā saha tehi ca,
Chaḷagāṇattiyā hoti pāṇahiṃsāti'dīpayeti.

Ādīnavaṃ panevaṃ veditabbaṃ.

Hatthapādādichejjaṃ ca tāḍanaṃ ca kasādihi,
Pāṇātipāti labhati nakkasappādupaddavaṃ.

Taruṇo'va maraṇaṃ yāti sadā pāṇaharo naro,
Mātukucchigato vā'pi bālo vā yobbane ṭhito.

Sīsakkhikucchirogo ca vaṇiko kacchuko kiso,
Rogānamā'karo hoti atekiccho'sadhādihi.

Sadā viyogī sokī ca puttadāresu ñātisu,
Pāṇātipātiko hoti sadā ubbiggamānaso'ti.

Athādinnādānassa kammapathappattiṃ ca ādīnavaṃ ca dassetuṃ āha.

Parapariggahabhaddho ca parapariggahasaññitā,
Theyyādisvekacittaṃ ca ṭhānā cāvaname'va ca.

Payogo ce'ti padvaṅgamadinnaṃ sāhatthikaṃ mataṃ,
Yathādhippāya āṇatti tathā taṃ sampaṭicchanaṃ.

Paṭiññaṃ acināsetvā tathā'ca karaṇa'mpi ca,
Ṭhānā vācaṃ payogaṃ ca apanetvāna padvasu.

Jaḷagāṇattiyā hoti adinna'nti padīpaye,
Daḷiddo kapaṇo hoti dehidebhī'ti yācako.

Kapāḷahattho bhikkhanto hoti theyyarato naro,
Disvāna madhuraṃ annapānaṃ vatthādikaṃ subhaṃ.

Gilantalālo alabhanto chinnāso yāti thenato,
Parakammarato hoti sabbadā parapessiko.
Paradattu'pajīvanto hoti theyyarato naro'ti.

Atha paradāragamanassa kammapathappattiṃ ca ādīnavañca dasseteṃ āha.

Parapariggahi'tthi ca parapariggahasaññitā,
Atikkamanacittaṃ ca tathevā'tikkamo'pi ca

Evaṃ parassa dāresu caturaṅgo atikkamo,
Manussā ca tiracchānā devatāyo ca sabbadā.

Na rocanti'na tussanti disvāna pāradārikaṃ,
Bhaṇanti pharusaṃ vācaṃ asabbhaṃ sunitāpanaṃ,

Paharanti hatthapādehi daṇḍamuggaraādinā,
Yesaṃ kesaṃ vi nikkhittakaṭṭhaṃ vā kaṭhala'mpi vā.

Tasse'vadehe patati yo naro pāradāriko,
Rājacorādijaṃ bhītiṃ tiracchānabhaya'mpi ca.

[SL Page 083] [\x 83/]

Agginā'sanijaṃ bhitiṃ labhate pāradārikā,
Kuṭṭhaṃ gaṇḍo kilāso ca kāso sāso'pamārako.

Atekiccho pāparogo pīḷeti pāradārikaṃ,
Vivaṇṇo ca virūpī ca vikaṭaṅgo ca duddaso.

Bhoti cammaṭṭhīmattehi pete'vā pāradārīko,
Thiyo na muccare thittā thittaṃ yāti pumā sadā,
Napuṃsako paṇḍako vā hoti kho pāradāriko.

Atha musāvādassa kammapathappattiṃ ca ādīnavaṃ ca dassetuṃ āha.

Laddhiguhanacittaṃ ca vācā tadanulomikā,
Vacanatthapaṭivedho ca musāvādo tivaṅgiko.

Dantoṭṭhamukhavekallaṃ lālāpaggharaṇaṃ sadā, badhirattaṃ ca mūgattaṃ yāti satto musārato.

Madhura'mpi so vade vācaṃ taṃ tu kaṇṇakaṭhorakaṃ,
Bhoti so appiyo vāco jantuno alike rato.

Akataṃ abhāsitaṃ yaṃ taṃ abhutaṃ dosasaññitaṃ,
Tasse'va ruhate so da daṇḍiyo hoti tāḷiso.

Mātāpitā tassa vacaṃ neva saddhentī babbadā,
Na rūhati tassa vaco sabhādisu ca nindito.

Mukhato vāyate tassa duggandho jāti jātiyaṃ,
Alikaṃ yo bhāsate vācaṃ peccāpāyesu paccatī'ti.

Tato majjapāne ādinavaṃ kathento āha.

Yo majjaṃ pivate jantu pamādaṭṭhānasaññitā,
Sa paccekkhe paratthe ca dukkhaṃ vindati kakkhaḷaṃ.

Ajānanto khittacitto bhave taṃ asuciṃ suciṃ,
Garutabbe ajānanto ummatto sunakho viya.

Sajane parijanehe'so asaññato mahājaḷo,
Digambaro nīvavutti hoti pānarato naro'ti.

Evamādinā padva duccarito ādīnavaṃ pakāsesi-paccantavāsiko'pi dhammaṃ sutvā mudubhūtamano tīṇi divasānissa evamevaṃ dānaṃ datvā tassa santike sīlaṃ samādayitvā tato paṭṭhāya puññakammaṃ katvā āyupariyosāne devaloke nibbatto mahantaṃ devissariyaṃ anubhavitvā tato cuto amhākaṃ bhagavati parinibbute imasmiṃ laṅkādīpe koṭṭhīyacāla janapade khaṇḍakaviṭṭhigāme aḍḍhe mahaddhane mahābhoge saṃghakuṭumbikassa nāmekassa issarassa putto hutvā nibbatti mahabbalo mahāthāmo dasannaṃ hatthīnaṃ balaṃ dhāreti mātāpitaro panassa nimmalo'ti nāmamakaṃsu yadā

084 Piṭurava

Panassa duṭhagāmanī abhayamahārājā soḷasanālisurāpuṇṇaṃ vitthaṃ pāyesi tato paṭṭhāyassa suranimmalo'ti vohariṃsu tassa dvādasavassikakāle kākavaṇṇatissa mahārājā damiḷāgamanaṃ nivāretuṃ mahāgaṅgāya tesu tesu titthesu rakkhaṃ saṃvidhento attano aññāya bhariyāya puttaṃ dīghābhayanāmaṃ gaṅgāya kasacchatitthe ārakkhatthāya ṭhapesi so samantā dviyojane ṭhāne mahākulato ekekaputtaṃ āṇāpetvā saṅghakuṭumbikassā'pi santikaṃ dūtaṃ pāhesi so dūtavacanaṃ sutvā attano sattaputte pakkositvā tātā tumhesu ko naṃ upaṭṭhituṃ gacchatī'hi pucchi jeṭṭhāchabhātaro pituno evamāhaṃsu tumhākaṃ putto nimmalo dve maṭṭasāṭake nivāsetvā paṇītabhojanaṃ bhuñjitvā vātātapavajjito akammasīlo viharati mayaṃ kasivanijjādayo karonto dukkhena vasissāma nimmalaṃye'va pesethā'ti-tena vuttaṃ mahāvaṃse.

Cetiyapabbatāsanne dvāramaṇḍalagāmake,
Brāhmaṇo kuṇḍalo nāma vijjate me sahāyako.

Samuddapāre bhaṇḍāni tassa vijjanti santike,
Gantvā tvaṃ tena dinnānī bhaṇḍakāni idhā'harā'ti.

Evaṃ ca pana vatvā bhojetvā lekhaṃ datvā pesesi tato so navayojanikaṃ maggaṃ anurādhapuraṃ pubbaṇheye'ca gantvā brāhmaṇa addisa brāhmaṇo taṃ disvā tāta nahātvā ehī'ti āha so idhā'nāgatapubbattāvāpi asaṃjānanto anurādhapure tissavāpiṃ gantvā nahātvā ehī'ti āha so idhā'nāgatapubbattavāpiṃ asaṃjānanto anurādhapure tissavāpiṃ gantvā nahātvā tato āgamma mahābodhiṃ ca thūpārāmacetiyaṃ ca padakkhiṇaṃ katvā nagaraṃ pavisitvā tāsu tāsu vīthisu ābhiddhitvā āpaṇato gandhamālaṃ ca adāya piḷandhitvā tato uttaradvārato nikkhamma uppalakkhettato uppalaṃ gahetvā brāhmāṇassa gehaṃ agamāsi tato brāhmaṇena kuhiṃ tāta gatosī'ti vutte sabbaṃ taṃ gamanāgamanaṃ vyākāsi so taṃ sutvā purisajānīyyo ayaṃ'ti vimbhito phalāro ca taṃ jāneyya netaṃ patirūpaṃ etassa damiḷāsanne muhutta'mpi vāso me na ruccatī'ti cintetvā ḷekhaṃ ca paṇṇākāraṃ ca pesesi-tena vuttaṃ tatthe'va.

Nimmalo damiḷā'sante vāsetuṃ ne'va arahati,
Rājaputtassa pituno santike vāsamarahati.
Evamevaṃ likhitvāna lekhaṃ tassa samappiya,

Puṇṇavaḍḍhanavatthāni paṇṇākāre bahuni ca.
Datvā taṃ bhojayitvā ca pesesi sakhisantikaṃ,

So vaḍḍamānacchāyāyaṃ gannvā rājasutattikaṃ,
Lekhaṃ ca paṇṇākāre va rājaputtassa appayī'ti.

[SL Page 085] [\x 85/]

Kumāro lekhaṃ ca paṇṇākāraṃ ca disvā tuṭṭho imassa sahassaṃ dehī'ti āha tato kumārasevakā netaṃ tassa dārakassa anurūpa'nti apahāyiṃsu taṃ sutvā tassa dasasahassaṃ ca dāpetvā kesamassuṃ ohāretvā nahāpetvā puṇṇavaṇḍanavatthayugaṃ acchādetvā gandhamālehi taṃ alaṅkaritvā sīsaṃ dūkulapaṭṭena veṭhetvā attano parihārena bhattaṃ bhojāpetvā attano satasahassagghanakaṃ mahāsayanaṃ dāpesi tato so taṃ sabbaṃ ekato bandhitvā kadahe'va rattiyā mātāpitunnaṃ netvā mātu dasasahassaṃ pituno sayanaṃ datvā rattiṃye'cāgantvā kumārassa attānaṃ dassesi rājaputto pahātāya rattiyā taṃ sutvā tuṭṭhamānaso puna vatthābharaṇāni ca dasasahassaṃ ca parivārajane ca datvā pitu santikaṃ pesesi tato nimmalo tāni va mātāpitunnaṃ datvā purebhattame'va mahāgāmaṃ gantvā rājānaṃ passi-tadā rājā kammāre sannipātetvā kammārasālāyaṃ nānāvudhāni kārāpeti nimmalo'pi gantvā rājānaṃ vanditvā aṭṭhāsi kammārā taṃ disvā taruṇattā īdisā'pi nāma yodhā hontī'tikeliṃ akaṃsu rājā te paṭibāhetvā, nīmmalaṃ pakkositvā ime asipatte dhovitvā dhāraṃ ṭhapehī'ti dighato catuhatthasoḷasaṅgule puthulato dvattiṃsaṅgule aniṭṭhite soḷasaasipatte adāsi datvā ca pana rājā sālāya orīmakoṭito pārimakoṭiṃ gato tato nimmalo asipatte gahetvā pāsāṇe ghaṃsitvā maṭṭaṃ katvā tikhīṇaṃ dhāraṃ ṭhapetvā yīto chijjitvā patitaṃ asisīkhaṃ gahetvā ime kammārā maṃ apahasiṃsu'ti kujjhitvā dvīhi aṅgulihi santetvā koṭiyaṃ nisinnakammāraṃ sandhāya vissajjesi taṃ paṭipāṭiyā niyiṇṇapadvasatakammārānaṃ sarīraṃ vinivijjhitvā agamāsi rājā nivatto te asayo disvā somanasso ahosi teka pana kammārā katthe'va kālamakaṃsu rājā tassa mahantaṃ vibhavaṃ datvā mahāvīthiyā gehaṃ datvā divase divase sahassaparibbayena attano upaṭṭhānaṃ kārāpesi so pana pacchāgāmaṇinā saddhiṃ damiḷayuddhaṃ karonto tattha tattha damiḷe ghātetvā vijitapuragahaṇadivase aṭṭhārasahatthubbedhaṃ parikhaṃ ullaṅghitvā nagarantare patitvā mahākhaggaṃ gahetvā damiḷaghātaṃ katvā anurādhapuragahaṇadivase'pi dighajantunā saddhiṃ yujjhanto taṃ māretvā damiḷasenaṃ bhinditvā ekarajjaṃ katvā rājānaṃ abhisiñcāpesi so tato paṭṭhāya raññā saddhiṃ dānādayo kusalakamme katvā āyupariyosāne yathākammaṃ gato'ti.

[SL Page 086] [\x 86/]

Vihāya pāpaṃ narako'pagāmiṃ katvāna puññaṃ sugatappasatthaṃ
Vindanti bhogaṃ sanarāmaresu evampi dhīrā balavā bhavanti.

Suranimmalassa vatthuṃ pañcamaṃ
------------------

Mahāsoṇassa vatthumhi ayamānupubbikathā.

Amhākaṃ bhagavato pubbe kassapo nāma sammāsambuddho dasapāramiyo pūretvā samāraṃ mārabalaṃ vīdhamitvā sammāsambodhiṃ sacchikatvā sadevakehi lokehi mahīyamāno lokaṃ dhammaratanehi tappetvā nibbāṇanagare purentā paṭivasati tasmiṃ samaye aññataro puriso dhammaṃ sutvā buddhasāsane pasanno saṅghaṃ uddissa ekaṃ khīrasalākabhattaṃ paṭṭhapesi kammaphalaṃ saddahamāno so ettakaṃ puññakammaṃ katvā āyupariyosāne tena puññakammena codiyamāno devaloke nibbatti kanakavimāne nekasahassadevanāṭikāhi paricariyamāno so tattha anopamaṃ devissariyaṃ yāvatāyukaṃ paribhuṃjitdvā tato cuto manussalokepi mahantaṃ sirivibhavaṃ anubhavamāno vasitvā evaṃ ekaṃ buddhantaraṃ devamanussesu saṃsaritvā amhākaṃ bhagavati sammāsambuddhe sabbabuddhakiccāni niṭṭhāpetvā dhammaratanavassaṃ vassetvā devamanussasantāne kilesadarathe nibbāpetvā parinibbute sakaladīpālaṅkārabhūte laṅkādīpe rohaṇajanapade kadaḷumbarikannikāya hundarivāpigāme tisso nāma kuṭimbiko ahosi tassa aṭṭhannaṃ puttānaṃ kaṇiṭṭho hutvā nibbatti mātāpitaro panassa soṇo'ti nāma makaṃsu so anupubbena vaḍḍhento sattavassikakāle taruṇatālagacche mūlato uddharati tato dvādasavassikakāle mahātālarukkhe uddharati tato vuddhippatto tālanālikerādayorukkhe bāhunā paharitvā pātentā cīvari so kamena vuddhippanto dasanāgabapho ahosi-tena vuttaṃ mahāvaṃse.

Sattavassīkakālepi tālagacche anudvi so,
Dasadvādasavassamhi tāle ludvi mahabbalo.

Kāletu so mahāsono yobbanaṭṭho surupavā,
Kālāvakānaṃ hatthinaṃ dasanāgabalo ahū'ti.

Athassa balasampatti sakalalaṅkāyaṃ patthari taṃ sutvā kākavaṇṇatissamahārājā tassa pituno sahassaṃ pesetvā puna gāmakkhettavatthudānena taṃ tosetvā puttaṃ ānāpetvā tassa mahāvīthiyā
[SL Page 087] [\x 87/]

Gehaṃ datvā parivāraṃ ca sahassaparibbayaṃ cassa datvā gāmaṇisantike vasāpesi so pana aparabhāge raññā saddhi tattha tattha yuddhaṃ karonto anupubbena vijitanagaragahaṇadivase aṭṭhārasahatthubbedhaṃ pākāraṃ bhinditvā maggaṃ karonto nagarabbhantaraṃ pavisitvā abhimukhaṭṭhāne ṭhitaṃ mahātālarukkhaṃ uddharitvā damile ghātento yuddhaṃ katvā raññā saddhiṃ lokassa ca sāsanassa ca abhivuddhiṃ katvā āyupariyosāne yathākammaṃ gato'ti.

Puññena laddhaṃ vibhavaṃ ca thāmaṃ na nāsayaṃ pāṇavadhādikehi,
Karoti evaṃ jinasāsanassa vuddhiṃ viruḷhiṃ matimā kulino.

Mahāsoṇa vatthuṃ chaṭṭhaṃ. ---------------

Goṭhayimbarassa vatthumhi ayamānupubbi kathā.

Amhākaṃ kira bhagavato pubbe kassapo nāma satthā loke udapādi devabrahmamanusse nibbāṇakhemamagge patiṭṭhāpento tasmiṃ samaye eko kulaputto bhagavato dhammadesanaṃ sutvā paṭiladdhasaddho saṅghassa khīrasalākabhattaṃ paṭṭhapesi atha lahu kāyabandhane ca kattarayaṭṭhiyo ca adāsi so yāvajīvaṃ puññakammāni upacinanto āyupariyosāne devaloke nibbattitvā tattha anopamaṃ dibbasampattiṃ anubhavitvā tato manussaloke mānusikasampattiyo ca anubhavitvā evamekaṃ ekaṃ buddhantaraṃ khepetvā amhākaṃ bhagavati parinibbute imasmiṃ laṅkādīpe rohaṇe niṭṭhilaviṭṭhike nāma gāme nāgo nāma mahāvībhavo kuṭumbiko atthi tassa putto hutvā nibbatti mātāpitaro pana'ssa abhayo'ti nāmamakaṃsu so panassa sattantaṃ puttānaṃ antimo ahosi chahātaro panassa lakuṇaṭakasarīrattā goṭhako'yanti paribhāsanti tasmāssa goṭho'ti nāmamahositena vuttaṃ mahāvaṃsa.

Lakuṇaṭakasarīrattā ahu goṭhakanāmako,
Karonti keliparihāsaṃ tassa jeṭṭhā cha bhātaro.
Te gantvā māsakhettatthaṃ koṭṭayitvā mahāvanaṃ,

Tassa bhāgaṃ ṭhapetvāna gantvā tassanivedayu
So bhantvā taṃ khaṇaṃye'carukkhe imbarasaññite,

Lucītvāna samaṃ katvā bhūmiṃ gantvā nivedayi
Gantvāna bhātaro tassa disvā kammaṃ tamabbhutaṃ,

Tassa kammaṃ kittayanto āgacchiṃsu tadantikaṃ,
Tadupādāya so āsi goṭhayimbaranāmakoti,

[SL Page 088] [\x 88/]

Uttaravihāravāsino kirevaṃ vadanti so panā'yaṃ abhayovayappatto nesādehi saddhi migavaṃ gantvā koṭṭhake ṭhito jālaṃ apavisitvā palāyantaṃ migaṃ anubandhitvā pavchāpāde gahetvā sīse paribbhamitvā goṭho koṭṭhayimbarakkhandhe paharitvā dvidhājindi tato paṭṭhāya goṭhayimbaro'ti nāmamahosī'ti-tasmiṃ kira samaye duṭṭhagāmaṇī abhayo mahārājā ahaṃ damiḷehi saddhiṃ yujjhitvā anurādhapure chattaṃ ussāpemi sabbayodhapurisā mahāgāme sannipatantū'ti bheri carāpesi taṃ sutvā goṭṭhaimbaro mahāgāmaṃ gantvā rājānaṃ passitvā tena saddhiṃ lokasāsanavuddhiṃ karissāmī'ti cintetvā mātāpitaro vanditvā mahantena parivārena gacchanto antarāmagge kappakandarasāmante kappakandaravihāraṃ pāvisi-tattha mahantaṃ nāḷikeravanaṃ atthi sabhā'gatā nāḷikeraphalaṃ khādissāmā'ti āhaṃsu so sādhū'ti nāḷikeravanaṃ pavisitvā mayurapijaramiva nāḷikerarukkhe gahetvā cālento phalaṃ pātetvā paṇhiyā tacchetvā tesaṃ adāsi te taṃ bhujitvā parivāretvā agamaṃsu tato se tehi saddhiṃ mahāgāmaṃ gantvā rājānaṃ passi taṃ disvā kuto āgatosi'ti pucchi so āgataṭṭhānaṃ kathetvā attano yodhabhāvaṃ pakāsesi. Rājā tassa mahantaṃ sakkāraṃ katvā divase divase paribbayatthāya sahassaṃ ca mahāvīthiyā geheṃ ca datvā posesi so raññā saddhiṃ dvattiṃsamahādamiḷehi yuddhaṃ karonto mahātitthapaṭṭana chattadamiḷaraññā saddhiṃ mahāsaṅgāme vattamāne mahāchattasarasmiṃ saṃgāmetvā damiḷasahassaṃ māretvā chattarañño sīsaṃ gahetvā gāmaṇissa dassesi atha tesu tesu ṭhānesu damiḷayuddhaṃ karonto anupubbena vijitanagaraṃ pākāraṃ bhinditvā paṭiṭṭho abhimukhe nālikerarukkhaṃ disvā taṃ mūlato uddharitvā damiḷe poṭhento mahāsaṃgāmaṃ akāsi tato rājā damiḷamaddanaṃ katvā anurādhapure chattaṃ ussāpetvā rajjaṃ karonto goṭhaimbarassa mahantaṃ sampattiṃ datvā mahāvīthiyā gehaṃ dāpetvā mahāparivāraṃ dāpesi so pane'saṃ sirivibhavaṃ anubhavamāno sahānamukhadhovanādīsarīrakiccatthāya puratoyojanamatthake dūre tissavāpiṃ ahiṇhaṃ gacchati so panekadivasaṃ tato āgacchanto tissavāpipāliyā issarasamaṇavihāraṃ agamāsi tattha vihāradvāre mahanto veḷugumbo maggaṃ avattharitvā aṭṭhāsi tadā tatthavāsī mahāthero pharasukuddulakādayo gāhāpetvā bahūhi manussehi saddhiṃ tattha agamāsi-goṭhaimbaro theraṃ

[SL Page 089] [\x 89/]

Disvā kimatthaṃ bhante karothā'ti pucchi thero velugumbaṃ harāpema upāsakā'ti āha so taṃ sutvā bhante mahācammayottaṃ āharathā'ti āharāpetvā veḷugumbaṃ pāde bandhitvā vāmahatthena ākaḍḍhento samūlaṃ uddharitvā sise paribbhamitvā maggaṃ okkamma bahi pātetvā nagaraṃ agamāsi taṃ veḷugumbaṃ parimiṇiyamānaṃ saddhisakaṭamattaṃ kira ahosi-tato so aparabhāge nagarabbhantare tibhumakaṃ mahantaṃ pāsādaṃ kārāpetvā devasirimiva mahantaṃ sirisobhaggaṃ anubhavamāno ekasmiṃ divase upari pāsādatale ākāsaṅgaṇe mahantaṃ maṇḍapaṃ kāretvā celavitānaṃ bandhitvā vicittapaṭṭasāṇiṃ parikkhipāpetvā tattha tattha mahantāni surabhikusumadāmāni olambetvā catujātisugandhena bhūmi parihaddhaṃ kārāpetvā mālati sumanacampakādikusumāni bhūmiyaṃ sattharitvā tesu tesu ṭhānesu padumuppala sabhitasugandhaparipuṇṇa puṇṇaghaṭe ṭhapāpetvā sayaṃ devamānavako viya sabbābharaṇapatimaṇḍito susajjitavarapallaṅke nisajja attano bhariya'mpi tāḍaṅkapādagulikanaka kaṭakanūpurādinānāpasādhanehi nandane surasundarī viya maddhetvā surāpuṇṇa suvaṇṇavītthaṃ gāhāpetvā dakkhiṇapasse ṭhapāpesi-devaccharapaṭibhāga anekāhi itthīhi nānāvidhāyudhe ca uppalakalāpādayo nānāmagalavidhāne ca gāhāpetvā samantā ṭhapāpesi athanaccagītavāditādiccheke nāṭakajane pakkositvā kāmaṃ tumhe naccatha vādetha gāyathā'ti niyojetvā sakalaṃ taṃ āpāṇamaṇḍalaṃ devasabhaṃ viya siriyā niketami'va alaṅkaritvā tattha tattha tikhiṇasurāpuṇṇa vārighaṭavāṭikolambadayo ṭhapāpetvā macchamaṃsasiṅgiverādi upakaraṇe sannipātetvā suraṃ pātuṃ ārabhi-tasmiṃ khane ariṭṭhapabbatavāsī jayaseno nāma yakkho nekayakkhasataparivuto tambapaṇṇisusānaṃ gacchanto gandhapupphādisu āmodaṃ ca sutvā* olokento dibbabhavanavi'va paṭiyattaṃ āpānamaṇḍalaṃ disvā ākāsato oruyha sapariso maṇḍapaṃ pavisitvā olokento goṭhayimbarassa mātugāmaṃ disvā paṭibaddhacitto tassā sarīre āvīsi sā tasmiṃ khaṇe surāvitthaṃ chaḍḍhetvā visaññī bhūmiyaṃ patitvā parivattamānā mukhatuggatasetapheṇaparivattitavirūpanayanā uttānāsayi tato yodho mātugāmaṃ disvā domanasso pallaṃkā uṭṭhāya yakkhena gahitabhāvaṃ ñatvā kuddho evamā'ha.
----------------------------------------------- -----------------
* Vicāraṇīyaṃ.

[SL Page 090] [\x 90/] are dāsa mahācora yakkhāsikkhita veṭaka,
Adissamānako hutvā dāraṃ me kiṃ vihaññasī.

Dissamānena kāyena karotikammamīdisaṃ,
Siyā te dehato bhasmiṃ vāmapādena poṭhite

Yadi tvaṃ puriso yakkha passāmi tava porisaṃ,
Dissamāno tvamāgaccha ubho yuddhaṃ karomase'ti

Taṃ sutvā yakkho mānena upatthaddho tassā sarīrato apagantvā mahāsarīro mahādāṭho bhīmalocano hutvā dissamāna sarīrena are tva'mpi mayā saddhiṃ yuddhaṃ karosīti taṃ santajjento evamā'ha.

Aho hasanti me yakkhā tava sutvāna bhāsitaṃ,
Nadambālasigālo kiṃ kadā jessati kesariṃ.

Na kadāci koci maṃ satto parājesi mamagato,
Laddhajayattā sabbattha jayaseno'ti maṃ viduṃ.

Mātucchagajjanaṃ gajja mā tvaṃ vippala pillaka,
Sasacchāpo kadā yuddhe jayaṃ labhati hatthinā'ti.

Taṃ sutvā goṭṭhayimbaro evamā'ha.

Yakkho āsmi mahādeho alaṃ te iti gajjanaṃ,
Uggate suriye ettha andhakāro kuhiṃ gato.

Khaggamigavisāṇena parittavajīrenavā,
Meruṃ hananni no meru kidvi sakkoti kātave.

Tava dehabalaṃ yakkha mamekaṃguli pabbato,
Vilayaṃ yāti eha'jja yujjhadāni mayā sahā'ti.

Taṃ sutvā yakkho natthidāni amhākaṃ jātike ṭhāne tayā saddhiṃ yuddho ahaṃ'dāni tambapaṇṇisusānaṃ gamissāmi tattha mahā yakkhasamāgamaṃ bhavissati tattha te yakkhānaṃ balaṃ dassessāmī'ti vatvā evamāha.

Natthi'dāni tayā saddhiṃ saṃgāmo goṭhayimbara,
Puriso tvaṃ yadi āgaccha ito sattamavāsare.

Tambapaṇṇisusānasmiṃ mahāyakkhasamāgame,
Yuddhaṃ hotu ubhinnaṃ no ko'dhi'kkhati jayājayaṃ

Sāpateyyaṃ vicāretvā katvāna ñātisaṅgahaṃ,
Paralokavidhaṃ katvā yuddhāyā'gamanaṃvara'nti

Taṃ sutvā yodho ta diso yakkho me kiṃ karissati tadā taca kattabbaṃ ahame'va jānissāmi nissaddodāni gacchāti āha.

[SL Page 091] [\x 91/]

Atha yakkho susānaṃ gantvā bahū yakkhe sannipātetvā tama'tthaṃ tesaṃ vatvā sattame divase tassāgamanamaggā olokento aṭṭhāsi tato goṭhayimbaro sattāhaṃ vuttanayenema mahantaṃ sampattiṃ anubhavītvā sattame divase yakkhassa vacanaṃ saritvā ayogavatthena pāto'va tattha agamāsi atha'ssa gamanamagge tattha tattha ṭhitā devayakkhā taṃ disvā dissamānena kāyena bho kimettha āgamī'ti pucchiṃsu tato tesaṃ so jayaseno nāma yakkho yuddhāya maṃ avehati tena saddhiṃ yujjhituṃ gamissa mī'ti āha atha'ssa te evamā'haṃsu-bhavante'ttha.

Moho te āvisī kinnu kinnū aññāṇako vasi,
Jīvalokassa vāsāya puññaṃ khīṇaṃ nu te idha.

Na vijjantinu te mittā atthakāmā'tha ñātakā,
Ye taṃ imaṃ nivārenti akattabbamidaṃ iti.

Yakkhā'pi balavā etaṃ na sakkonti parājituṃ,
Gaṇhātīti jayaṃ niccaṃ jayasenoti vuccati.

Maññamahe mayaṃ tuyhaṃ jīvitaṃ appiyaṃ iti,
Sampattiyo ca bandhu ca ajjatagge na sanni te.

Alame'tena yuddhena yakkhena pharusena te,
Gaccha samānajātīhi yuddhaṃ te sādisaṃsa dā'ti.

Atha so tesaṃ vacanaṃ sutvā evamāha.

Mayha'mpi vacanaṃ sabbe suṇante'ttha samāgatā,
Yāva no'deti suriyo khajjoto balavāhave.

Chinditvā kadaleraṇḍa saṇḍaṃ jumbhati mānavo,
Tathā na jūmbhate sāraṃ patvāna khadiraṃ vanaṃ.

Khudadāvāṭanadīvāpi sosento'yaṃ divākaro,
Nimujjitvā'pi tāpetuṃ na sakkoti mahaṇṇavaṃ.

Chindamamakkaṭasuttāni cālayaṃ bālapallave,
Cāyamānānilone'va meruṃ sakkoti kampituṃ.

Maññate so'haṃ balavā adisvā balavaṃ pure,
Disvāna balavaṃ ajja tampi mānaṃ jahāti so'ti.

Evaṃ ca pana vatvā tesaṃ mā mayhaṃ cintetha ajja ahaṃ tassa kattabbaṃ jānāmi'ti āha jayaseno'pi tasmiṃ yakkhasamāgame taṃ disvā samīpamugammayuddhatthāya avehasi yodho'pi tassa samīpe ṭīto thavaṃ ugghosesi.

Suṇantu vacanaṃ mayhaṃ yakkhā ettha samāgatā,
Na mayhaṃ kidvi dosa'tthi udikkhantu jayājayaṃ.

[SL Page 092] [\x 92/]

Mayā dakkhiṇapādena ubhohatthena vāpuna,
Jayaseno nāmayaṃ yakkho phusituṃ ne'va arahati.

Vāmapādassa mayhaṃ te aggaaṅguliyo pana,
Kattabbamassa jānanti vatvāna poṭhayaṃ bhuje.

Avehasi yakkha māgaccha kiṃ tiṭṭhasi mato viya,
Ajja te purisākāraṃ passatu mama vā tuvanti.

Atha yakkho gajjento bhuje appoṭhento abhidhāvi yodho'pi tattha ṭhito vegena ākāsama'bbhuggantvā vāmapīṭṭhipādaṅgulihi tassa hanukaṭṭhiṃ pahari piṭṭhipādena khīttātālaphalaṃ viyassa sīsaṃ bhinditvā kosabbhantarepati tasmiṃ khaṇe tattha samāgatā ukkuṭṭhisahassāni pavattesuṃ devatā pana netaṃ goṭhayimbaratavabalaṃ kassapasammāsambuddhakāle saṅghaṃ uddissa tayā dinnakhīrasalāke etaṃ bala'nti vatvā sādhukārasahassāni pavattesuṃ atha goṭhayimbaro laddhajayo gehamā'gamma tassāhaṃ jayapānaṃ pivitvā matto hutvā nekāvudhasataparikiṇṇamahāseno naccagītavāditapurakkhato jayabherinādasaṃhatadisāmukho anekābharaṇapatimaṇḍita deho rājānaṃ passissāmī'ti gantvā nagaramajjhaṃ sampāpuṇi rājā mahā kolāhalasaddaṃ sutvā kasse'so saddo'ti amacce pucchi te āhaṃsu deva goṭhayimbaro ariṭṭhapabbatavāsī jayasenena nāma yakkhena saddhiṃ yujjhitvā laṅajayo sattāhaṃ jayapānaṃ pivitvā matto hutvā tumhākaṃ passituṃ āgacchati tasse'so saddo'ti rājā mattabhāvaṃ sutvā mā etaṃ pavisituṃ dethā'ti amacce āṇāpesi te'pi tathā akaṃsu yodho taṃ sutvā natthidā'ni rañño me puna dassana'nti vatvā gehame'va gantvā saparijanassaputtadārassa kattabbaṃ katvā tato nikkhammadvādasayojanikaṃ maggaṃ khepetvā nāgadīpaṃ gantvā tato goṭhasamudde kapatitvā catuvīsatiyojanikaṃ samuddaṃ taritvā kācīrapaṭṭane uṭṭhahitvā paṭṭane manussepucchi guṇavantā buddhaputtā kattha vasanti tesaṃ vasanaṭṭhānaṃ jānāthā'ti athassa te bho himavante dvādasayojanike pabbhāre vasantā bhikkhu imasmiṃ ṭhāne otaritvā bhikkhāya caritvā tatthe'va ṭhatvā uppatitvā sakaṭṭhānaṃ gacchanti'ti āhaṃsu so sādhū'ti vatvā himavantābhimukho gacchanto tesaṃ nibaddhabhikkhaṭṭhāne manusse disvā tattha manusse pucchi kattha bhikkhū vasantī'ti te'pi tathe'va vadiṃsu iminā niyāmena gacchanto chinnapapātaṭṭhāne pabbhāraṃ disvā chinnapapātaṃ āruyha ramaṇīyaṃ vihāraṃ disvā aniddhimattena

[SL Page 093] [\x 93/]

Agantabbaṭṭhānaṃ disvā bhikkhunaṃ adassanato mataṃ me caratara'nti cintetvā pabbhārantare pati tato taṃ patantaṃ khīnāsavatthe ro disvā hatthaṃ pasāretvā gahetvā attano santike nisīdāpetvā kimatthāya bho idhāgato'sī'ti pucchi so ādito paṭṭhāya attano āgatakāraṇaṃ vitthāreṇa kathesi-thero tassa ajjhāsayaṃ saññatvā kesamassuṃ ohāretvā pabbājetvā kammaṭṭhānaṃ adāsi so na cirene'va vipassanaṃ vaḍḍhetvaṃ arahattaṃ pāpuṇi-so arahattaṃ patvā pīti sukhena vītināmento imaṃ udānagāthaṃ abhāsi.

Saṅgāmasodho parasattumaddano sūro ca viro balavā para bhibhū,
Ruddassa yakkhassasiraṃ vināsayiṃ kilesasīsaṃva tatovināsayiṃ'ti

Datvā pure yativare suviceyya dānaṃ,
Bhutvāna devavibhavaṃ ca manussabhūtiṃ.

Katvāna sāsanavarassa ca paggahante,
Ante labhanti sujanā amata'mpi evaṃ.

Goṭhayimbarassa vatthuṃ sattamaṃ.
-------------------

Theraputtābhayassa vatthumhi ayamānupubbikathā.

Atīte kira kassapasammāsambuddhassa buddhuppāde vattamāne eko kuṭimbiko dhammaṃ sutvā paṭiladdhasaddho buddhasāsane pasīditvā bhikkhusaṅghaṃ nimantetvā mahādānaṃ pavattetvā tato paṭṭhāya vīsativassasahassāni yāvajīvaṃ khīrasalākabhattaṃ adāsi añña'mpi tathāvidhaṃ kusalakammaṃ katvā devaloke nibbattitvā nekasahassa devaccharāparivuto kaṇakavimāne ekaṃbuddhantaraṃ mahantaṃ devissariyaṃ anubhavitvā tato cuto amhākaṃ bhagavati parinibbute imasmiṃ laṅkādīpe rohaṇe koṭapabbatasāmante kattiga'mamhi rohaṇagahapatissa putto hutvā nibbatti keci kappakandaragāme'ti vadanti athassa mātāpitaro goṭhābhayo'ti rañño nāma ma'kaṃsu so vayappatto dasanāgabalo ahosi-tena vuccaṃ mahāvaṃse.

Koṭapabbatasāmante kattigāmamhi issaro,
Rohaṇo nāma gahapati jātaṃ puttakammattano.

Samānanāmaṃ kāresi goṭhakābhayarājino,
Dārako so balī āsī dasadvādasavassiko.

[SL Page 094] [\x 94/]

Asakkaṇeyyapāsāṇe uddhattuṃ catupañcahi,
Kīḷamāno khipi tadā so kīlāguḷake viya.

Tassa soḷasavassassa pitā gada'makārayi,
Aṭṭhatiṃsagulāvaṭṭaṃ soḷasahatthadīghakaṃ.

Tālānaṃ nāḷikerānaṃ khandhe āhacca tāya so,
Te pātasitvā tene'va yodhe so pākaṭo ahū'ti.

Athassa pitā niccaṃ mahāsumanattherassa upaṭṭhahanto ekadivasaṃ dhammaṃ sūtvā gharāvāse ādinavaṃ pabbajjāya ca ānisaṃsā sutvā pabbajjanto putto me aṭṭhāne nāseyya netaṃ patirūpa'nti putta'mpi pabbājetvā vasanto bhāvanamanuyuñjitvā nacirasseva arahattaṃ pāpuṇi tenassa theraputābhayo'ti nāmaṃ ahosi so kira aparabhāge abhayasāmaṇerenasaddhiṃ kappakandaravihāre paṭivasati tadā abhayasāmaṇero bhikkhusaṅghatthāya mahantaṃ nāḷikeravanaṃ kāresī athe'kadivasaṃ so antogāmā kenaci karaṇīyena agamāsi tasmiṃ samaye goṭhayimbaro duṭṭhagāmaṇiraññā daiṭhuṃ mahāgāmaṃ gacchanto taṃ vihāraṃ pavisitvā manussehi nāḷikeraphalaṃ khādissāmā'ti vutte nāḷikerataravo bāhunā paharanto phalāni pātetvā paṇhiyā tacchetvā sabbesaṃ adāsi-te yāva datthaṃ khāditvā avasese tattha tattha chaḍḍhetvā vihāragaṇeye'va sayītvā niddāyiṃsu atha sāmaṇero āgantvā keni'daṃ kammaṃ kata'nti pucchi manussā goṭṭhayimbarena katabhāva'mārocesuṃ ajja panassa balavantānaṃ atthibhāvaṃ dassessāmi'ti cintetvā goṭhayimbarassa sayitaṭṭhānaṃ gantvā attano vāmapāde dvihi aṅguli tassa pāde gahetvā vihāraṅgaṇe poṭhento tato tato ākaḍḍhi so parivattanto thāmasā vissajjetuṃ ussahanto'pi vissajjetuṃ nāsakkhi atha manussā taṃ vissajjāpessa mā'ti āgantvā parivāresuṃ sāmaṇero āgatāgate dvihi aṅgulīhi khīpati tesaṃ sarīre aṅguliyo paviṭṭhaṭhānaṃ disvā sesā durato apasakkitvā tassa pāde udarena nipajjitvā vissajjehi sāmi'ti ārādhesuṃ yodho'pi sāmanerassa tumhākaṃ bhante nāḷikera phalaṃ dammi nāḷikeravanaṃ ca ropetvā dammi mā maṃ bhūmiyaṃ pavaṭṭethā'ti yāci atha bhikkhū'pi yāciṃsu sāmaṇero yodhaṃ vissajjesi tato paṭṭhāya yodho sāmaṇerena saṅiṃ vissāsaṃ daḷahaṃ katvā mahāgāmaṃ gantvā rājānaṃ passi rājā pubbe vuttanayene'va tassa sakkāraṃ katvā attano upaṭṭhāpesi so panekadivasaṃ raññā saddhiṃ saṃsandanto

[SL Page 095] [\x 95/]

Nisīdi atha rājā tassa aññepi idha balavantā yodhapurisā atthī,ti pucchi so kiṃ sāmi vadesi kappakandaravihāre theraputtābhayasāmaṇero amhāka'mpi atī'va balavataro'ti āha taṃ sutvā rājā tenahi tvame'va taṃ ānehī'ti tasse'va bhāramakāsi so pana raññā dinna bahuṃ dhanaṃ gahetvā tattha gantvā tasmiṃ vihāre bhikkhusaṅghassa mahādānaṃ datvā sāmaṇerassa santikaṃ gantvā ekamantaṃ nisinno rañño sāsanaṃ ārocetvā na sakkā bhante pabbajitena sāsanapaṭipattiṃ pūreteṃ dānādayo puññāni katvā saggasampattiyo sādhetuṃ ehi gihī hutvā kāme paribhuñja rājā taṃ passitukāmo'ti āha-atha'ssa sāmaṇero.

Buddhuppādo mayā laddho manussattaṃ tatheva ca,
Alabbhanīsā laddhā me pabbajjā jinasāsane.

Visuddhaṃ paripūretvā tasmā me sīlasaṃvaraṃ,
Bhavakkhayāya ussāho karaṇiyo sadā'darā.

Tapanena jahe kāmaṃ jātaṃ dukkhaṃ bhavāvaṭe,
Ko budho rattiyā diṭṭhe divā'vāṭe patissatī'ti.

Taṃ sutvā goṭhayimbaro evamāha.

Vuyhante yo mahoghehi passa'mattaṃ'va uddhare,
Nikkāruṇo'taya'mapuriso jānanti khalu te janā.

Laṅkāyaṃ damiḷā'dāni chindantā bodhipādape,
Thūpe ca paṭimāyo ca vināsesuṃ anekadhā.

Buddhaputtā mahānāgā bhikkhavo sīlasaṃvutā,
Acchinnacīvarā bhītā carantī saraṇe'sinā.

Vanaṃ'va dahanā daḍḍhaṃ nikhilaṃ sīhalaṃ idaṃ,
Damiḷagginā daḍḍhā'ti na nibbāpeti koci naṃ.

Gāmā sabbe agāmā'suṃ vinaṭṭhā raṭṭhavāsine,
Kālo'yaṃ pabhūnā sabbaṃ sametuṃ lokasāsanaṃ.

Laddhaṃ pahāya nibbāṇaṃ yo dīpaṃkarasatthuno,
Saṃsāraṃ pāvisī satthā disvā no dukkhite jane.

Rañño hutvā sahāyamho katvā sāsanapaggahaṃ,
Caritabbo ayaṃ dhammo tayā attahitā'vahoti.

Evamādīhi nānākāraṇehi taṃ bodhetvā uppabbājetvā ādāya attano gehaṃ netvā yāva'ssa kesā vaḍḍhanti tāva'ssa mahantena upaṭṭhānena upaṭṭhānaṃ karonto rañño dassesī-rājā'pi taṃ disvā somanasso maṅgalavīthiyā gehaṃ datvā divase divase sahassaṃ datvā attanosantike vāsesi-pacchā so raññā

[SL Page 096] [\x 96/]

Saddhṃ damiḷasaṅgāmaṃ karonto vijitapuragahaṇadivase mahāpākāraṃ bhinditvā nagarampaviṭṭho damiḷasenaṃ attano gadāya mārento jayaṃ gahetvā sakalalaṃkaṃ ekātapattaṃ katvā rañño datvā lokasāsanaṃ paggaṇhitvā anurādhapure cāyaṃ kappesi-tadā rañño yodhānaṃ ṭhānantare diyyamāne so ṇa gaṇhi kasmā nagaṇhāhī'ti raññā vutto deva me añño yuddho atthī'ti āha kote añño amitto'ti raññā vutto devakilesasattunā samāno añño sapatto natthi taṃ jetuṃ anujānāhī'ti vatvā raññā'nuññāto pabbajitvā na cirene'va ghaṭento vāyamanto sahapaṭisambhidāhi arahattaṃ patvā pañcasatabhikkhūparivuto laṃkātale cando viya suriyo viya ca pākaṭo ahosi.
Attatthame'vama'pahāya dayālavo bho,
Kittiṃ paratthacaraṇa dihi taññayanti.

Laddhāna thāmavibhavaṃ yadi vo sakittiṃ,
Kappaṭṭhitiṃ kurutha kattha paratthame'va.

Theraputtābhayassa vatthuṃ aṭṭhamaṃ.
-----------------------

Bharaṇassa vatthumhi ayamānupubbikathā.

Atīte kira imasmiṃ ye'va kappe tilokanayano tilokapajjoto tilokasaraṇo kassapo nāma sammāsambuddho loke uppajjitvā dhammāmatarasehi lokaṃ pīṇento paṭivasati tadā paccantavāsiko ekokuṭumbiko dhammaṃ sutvā buddhasāsane pasanno saṅaghaṃ uddissa khīrasalākabhattaṃ paṭṭhapetvā yāvajīvaṃ pavattetvā tato cuto devaloke nibbatti tassa dvādasayojanakiṃ kaṇakavimānaṃ nibbatti so nekaccharāsahassaparivuto tattha mahantaṃ dibbasampattiṃ anubhavanto buddhantaraṃ khepetvā amhākaṃ bhagavati parinibbute lokanāthe sakaladīpadīpe laṃkādīpe kākavaṇṇatissarañño rajjaṃ kārente rohaṇajanapade kappakandaragāme kumāro nāme'ko kuṭumbiko paṭivasati tassa bhariyāya kucchimhi paṭisandhiṃ gaṇhi athasā gabbhaparipākamatvāya puttaṃ vijāyi athassajātakkhaṇe mātāpitunnaṃ bharaṇatthāya mahati nidhikumhi pāturahosi athassa mātāpitaro amhākaṃ putto mātāpitunnaṃ bharaṇatthaṃ sāpateyyaṃ gahetvāva āgatoti tuṭṭhā bharaṇo'tissa nāmaṃ akaṃsu so kamenābhivaḍḍhento attano thāmabalena loke pākaṭo ahosi-tena vuttaṃ mahāvaṃse.

[SL Page 097] [\x 97/]

"Kappakandaragāmamhi kumārassa suto ahū,
Bharaṇo nāma so kāle dasadvādasavassiko.

Dārakehi vanaṃ gantvā nubandhitvā sasebahu,
Pādenapaharitvāna dvikhaṇḍaṃ bhūmiyaṃ khipi.

Gāmikehi vanaṃ gantvā soḷasavassiko pana,
Tateva pātesi lahuṃ migagokaṇṇasūkare,
Bharaṇo so mahāyodho tene'va pākaṭo ahū"ti.

Rājā tassa yodhabhāvaṃ sutvā āṇāpetvā mahāparivārena saddhiṃ rājavīthiyā mahantaṃ gehaṃ dāpetvā tassa divase divase sahassaṃ dāpento attano santike vasāpesi atha so rañño saddhiṃ damiḷayuddhaṃ karonto aṭṭhavīsati yuddhesu jayaṃ patto anurādhapure ciraṃ vasitvā raññā saddhiṃ dānādīni puññāni karonto āyupariyosāne yathākammaṃ gato'ti.

Katvāna evaṃ kusalaṃ sudhimā patvāna devesu manoramesu,
Hotī'ti nāgo'ca balenupetotathāvidhevokusaleramethāti

Bharaṇassa vatthuṃ navamaṃ.
-------------

Veḷusumanassa vatthumhi ayamānupubbikathā,

Amhākaṃ bhagavato pubbe imasmiṃye'va kappe kassapo nāma sammāsambuddho loke udapādi adantadamako paravādappamaddano santo danto satibhūto.

Tadā pane'ko kuṭumbiko dhammaṃ sutvā paṭiladdhasaddho paraṃ pīletvā daddhetvā dinnadānena na mahapphalaṃ ca paraṃ apīletvā dhammena samena dinnadānena mahapphalataṃ mahānisaṃsaṃ ca sutvā ekasmiṃ divase ekaṃ khīṇāsavaṃ bhikkhantaṃ disvā pattaṃ gahetvā nānāggarasena pūretvā adāsi so tena puññakammena yāvajīvaṃ tattha ṭhatvā āyupariyosāne suttappabuddho viya devaloke dvādasayojanike devavimāne anekasahassadevanāṭikāhi naccagītādiparivuto vasamāno ekaṃ buddhantaraṃ tattha dibbasampatti manubhavitvā tato cuto amhākaṃ bhagavati parinibbuto mahā mahindattherena laṅkāyaṃ saddhamme patiṭṭhāpite kākavaṇṇatissarañño rajjaṃ kārente girināma janapade kuṭumbiyaṅgaṇanāmake gāme vasabhonāmako kuṭimbiko ahosi aḍḍho mahaddhano mahābhogo tassa bhariyāya kucchimhi paṭisandhiṃ gaṇhi sā paripuṇṇagabbhā puttaṃ vijāyi tassa puttassa vijātabhāvaṃ sutvā sakalagāmavāsino somanassā ahesuṃ ca sahassā pana veḷo nāma jānanandiko ca

[SL Page 098] [\x 98/]

Sumano nāma girībhojako cā'ti ubho sahāyā ahesuṃ te amhākaṃ sahāyassa putto jāto'ti paṇṇākārena saddhiṃ āgantvā sahāyaṃ passitvā nāmakaraṇamaṅgale ubho sahāya dārakassa sakaṃ nāmaṃ akaṃsu tasmā veḷusumano'ti pākaṭo ahosi atha naṃ giribhojako puttaṭhāne ṭhapetvā attano santikeye'va vāsesi tena vuttaṃ mahāvaṃse.

"Girināme janapade kuṭumbiyaṅgaṇagāmake, kuṭumbivasabho nāma ahosi tattha sammato.

Veḷo jānapado tassa sumano giribhojako,
Sahāyassa sute jāte paṇṇākārapurassarā.

Gantvā ubho sakaṃ nāmā dārakassa akārayuṃ,
Taṃ vuddhaṃ attano gehe vāsesi giribhojako"ti.

Tadā giribhojakassa gehe eko sindhavapotako so pana ekassa'pi attano piṭṭhiṃ ārohetuṃ na deti manussā ayaṃ kūṭaasso'ti na sammā posenti so panekadivasaṃ veḷusumanaṃ disvā ayaṃ mamānurūpako ārohako'ti cintetvā mahantaṃ bhesāravaṃ akāsi taṃ disvā giribhojako addhānena attano sāmiko diṭṭho'ti cintetvā veḷusumanaṃ pakkositvā tāta assā ārohā'ti āha taṃ sutvā veḷusumano assaṃ kappetvā āruyha maṇḍaledhāvanto anukkakemana javaṃ vaḍḍhesi asso sakala maṇḍale dhāvanto ekābaddho'va paññāyanto alātacakkaṃ viya ahosi yathā assāroho puṇṇako nāma yakkha senāpati manomayasindhavamā'ruyha nirāsaṅkho nisinno dhāvi evameva so assa pīṭhiyaṃ nisīdati pi tiṭṭhatī'pi uttariyaṃ moceti'pi taṃ disvā mahājano ukkuṭṭhivelūkkhepaṃ akāsi tato giribhojako taṃ acchariyaṃ abbhutaṃ disvā somanasso ayaṃ rājānucchaviko'ti tassa dasasahassaṃ datvā rañño paṭipādesi rājā'pi tassa rājavīthiyā mahantaṃ gehaṃ datvā divase divase sahassapariccāgena taṃ attano santike vāsesi-tena vuttaṃ mahāvaṃse.

"Giribhojakassa eko so sindhavo'si mahabbalo,
Attano piṭṭhīyaṃ sohi kiñci nārohituṃ ādā.

Disvā tu veḷusumanaṃ ayaṃ ārohako mama,
Anurūpo'ti cintetvā pahaṭṭho hesitaṃ akā.

Taṃ ñatvā bhojako assaṃ ārohā'ti tamāha so,
So assaṃ āruhitvā taṃ sīghaṃ dhāvayi maṇḍale.

Maṇḍale sakale asso ekābaṅo adassi so,
Nisīdi dhāvato cassa vassahāro'va pīṭṭhiyaṃ.

[SL Page 099] [\x 99/]

Moceti'pi uttariyaṃ bandheti'pi anādaro,
Taṃ disvā parisā sabbā ukkuṭṭhiṃ sampavattayi.

Datvā dasasahassāni tassa so giribhojako,
Rājānucchaviko'ya'nti haṭṭho rañño adāsi taṃ.

Rājā taṃ veḷusumanaṃ attanoye'va santike,
Kāretvā tassa sakkāraṃ vāsesi bahumānayaṃ"ti.

Tatho paṭṭhāya so rañño upaṭṭhānaṃ karonto heṭṭhāvuttanayane'va vihāradeviyā dohaḷaṃ sampādetvā dvattiṃsa damiḷehi saṅaṃ yuddhaṃ karonto rājānaṃ upaṭṭhahi-atha rājā anurādhapure chattaṃ ussāpetvā tassa mahantaṃ vibhavaṃ adāsi so'pi raññā saddhiṃ puññakammaṃ kāronto saggalokaparāyaṇo ahosi.

Evi vidhaṃ saggasiriṃ ca thāmaṃ na hoti pāpā'bhiratassa yasmā,
Tasmāsucāriṃ carathappamattā saggāpavaggesusiriṃ sarantā'ti.

Veḷusumanassa vatthuṃ dasamaṃ.
Yodhavaggo sattamo.
-----------------

Khañjadevassa vatthumhi ayamānupubbi kathā.

Atīte kira imasmiṃ yeva kappe kassapo nāma sammā sambuddho loke udapādi sadevakaṃ lokaṃ dhammaratananāmāya piripūretvā nibbāṇakhemanagaraṃ pāpento tasmiṃ samaye eko kuṭumbiko bhagavato dhamma desanaṃ sutvā buddhasāsane pasanno araññāyatane ekaṃ paṇṇasālaṃ kāretvā mañcapīṭhapānīyabhājanādayo sabbopakaraṇe sampādetvā ekaṃ bhikkhuṃ upasaṅkamma yācitvā temāsaṃ vasāpetvā niccaṃ yāgubhattādayo paṭṭhapetvā vassātikkame taṃ cīvarena acchādetvā upaṭṭhanamakāsī ettakaṃ puññakammaṃ katvā tato cuto devaloke nibbatti dvādasayojanike kaṇakavimāne-so tattha nekasahassa devaccharāhi parivuto mahantaṃ devissariyaṃ anubhavitvā tato cuto amhākaṃ bhagavato parinibbāṇato aparabhāge imasmiṃ laṅkādīpe girijanapade nakulanaharakaṇṇikāya samīpe mahindadoṇi nāma gāme abhayo nāmeko kuṭumbiko ahosi aḍḍho mahaddhano tassa sattannaṃ puttānaṃ kaṇiṭṭho hutvā nibbatti mātāpitaro panassa devo'ti nāmamakaṃsu-tassevaṃ kathāmaggo mahāvaṃsena gahetabbo.

"Nakulanagarakaṇṇikāya gāme mahindadoṇike,
Abhayassantīmo putto devo nāmāsi thāmavā, īsakaṃ phana khajattā khajadevo'ti taṃ vidu.

[SL Page 100] [\x 100/]

Migadhaṃ gāmavāsīhi saha gantvāna so tadā,
Mahise anubandhitvā mahante uṭṭhituṭṭhite.

Hatthena pāde gaṇhitvā bhametvā sīsamatthake.
Asumhabhūmiṃ cuṇṇeti tesaṃ aṭṭhini māṇavo.

Mahabbalo mahāthāmo tharusippesu kovido,
Ahosi tena yodho'ti pākaṭo āsibhūtale"ti.

Athassa kākavaṇṇatissamahārāja tamatthaṃ sutvā bahūhi paṇṇakārehi taṃ pakkosāpetvā mahantaṃ sakkāraṃ katvā gāmaṇi kumārassa santike vasāpesi atha so aparabhāge duṭṭhagāmaṇīnā saddhiṃ damiḷayuddhaṃ karonto tattha tattha balānikaṃ bhindanto mahantaṃ yuddhaṃ katvā laṅkaṃ ekāpattaṃ katvā rājānaṃ abhisiñcitdvā tena saddhiṃ puññakammaṃ karonto āyupariyosāne yathākammaṃ gato'ti.

Evaṃ āyatanaṃ gataṃ sucaritaṃ nandāva taṃ nandane,
Sampatti nikhilaṃ taresu ca atho nibbāṇamantepuraṃ.

Tasmā dānasahāyakaṃ bhajatha bho sabbattha cintāmaṇiṃ,
Dibbaṃ mantapadaṃ tatheva agadaṃ saddhiṃ caraṃ sabbadā'ti.

Khajadevassa vatthuṃ paṭhamaṃ.
----------------

Phussadevassa vatthūmhi ayamānupubbi kathā.

Amhākaṃ bhagavato pubbe imasmiṃ kappe kassapo nāma bhagavā loke udapādi sadevakaṃ lokaṃ dhammāmataṃ yāpetvā nibbāṇapure paripūrento athekasmiṃ divase bhagavā paññattavarabuddhasāsane nisinno surāsurabrahmanaranāgasiddhavijjādharādīhi parivuto nānānayanipuṇamadhurabhāratiṃ nicchārento dhammaṃ desesi parisā'ssa dhammaṃ aṭṭhikatvā manasikatvā suṇantā dasanakhasamujjalitāhi añjalīhi namassantā sādhukāra sahassaṃ pavattentā thomentā mānentā pūjentā dhammaṃ suṇanti tadā paneko kuṭumbiko parisapariyante nisinno bhagavato rūpaggappattaṃ attabhāvaṃ ca madhuradhammadesanaṃ ca sutvā pasanno buddhapamukassa bhikkhusaṅghassa mahādānaṃ datvā tato paṭṭhāya vīsativassasahassāni saṅghassa khīrasalākabhattaṃ adāsi na kevalaṃ salākabhattame'va bhikkhūnaṃ senāsanacīvarabhesajja dānādi nānāvidhāni puññakammāni akāsi tato se yāvatāyukaṃ tattha ṭhatvā āyupariyosāne tato cuto suttappabuddho viya devaloke nibbatti tato so tattha tiṃsayojanike kaṇakavimāne nekasahassa surasundarīhi nandivamāno devasenāparivuto ekaṃ buddhantaraṃ dibbasampattiṃ anubhavitvā tato cuto amhākaṃ bhagavati parinibbute

[SL Page 101] [\x 101/]

Dīpālaṃkārabhute laṃkādīpe rohaṇe nāma janapade cittalapabbatavihārāsanne kaviṭṭhanāmagāme uppalo nāmeko kuṭumbiko atthi taṃ nissāya tassa mātīgāmassa kucchimhi nibbatti athassa nāmagahaṇadivase mātāpitaro ayyakapayyakādīnaṃ nāmaṃ akatvā phussanakkhattena jātabhāvena phussadevo'ti nāmamakaṃsu so anukkamena vaḍḍhento sattavassikakāle kumārakehi saddhiṃ kīḷanto vihāraṃ gantvā bodhiyaṅgaṇe ṭhapitaṃ ekaṃ saṅkhaṃ gahetvā attano thāmena dhami asanisatassami'va saddo ahosi taṃ sutvā sabbe te kumārā bhītatasitā ummādappattā viya bhūmiyaṃ patiṃsu vane migasūkarādayo'pi bhanta cittā tattha tattha dhāvantā parabbhamiṃsu ākāsato palavaṅgamādayo'pi tathe'va bhūmiyaṃ patiṃsu tato paṭṭhāya kira so ummādaphussadevo'ti sakala laṃkātale pākaṭo ahosi.

Tena vuttaṃ mahāvaṃse.

"Cittalapabbatāsanne gāme kaviṭṭhanāmake,
Uppalassa suto āsī phussadevo'ti nāmako,

Gantvā saha kumārehi vihāraṃ so kumārako,
Bodhyā pūjitaṃ saṅkhaṃ ādāya dami thāmasā.

Asanipāta sadde'va tassa saddo mahā ahū,
Ummattā viya asuṃ te sabbe api ca dārakā.

Catuppadā vihaṅga ca hamiṃsu cakitā vane,
Tena so āsī ummādaphussadevoti pākaṭo"ti.

Athassa pitā uppalakuṭumbiko taṃ dvādasavassakāle attano vaṃsānugataṃ dhanusikkhaṃ sikkhāpesi so panā'yaṃ phussadevo dhanusippesu matthakappatto saddavedhi cālapedhi vijjuvedhi ahosi aññāni'pi acchariyavahāni sippāni'ssa svāgatāni.

Tena vuttaṃ mahāvaṃse.

"Hatthassatharusippaṃ so sikkhāpesi sikkhāpesi sakaṃ sutaṃ,
Dhanusippaṃ ca sikkhesitassa vaṃsāgataṃ pitā.

Saddavedhi vijjavedi cālavedhi ca so ahū,
Vālukāpuṇṇasakaṭaṃ baddhacammasataṃ tathā.

Asanodumbaramayaṃ aṭṭhasoḷasa aṅgulaṃ,
Tathā ayolohamayaṃ paṭṭaṃ dvicaturaṅgulaṃ

Nibbedhayati kaddhena kaddho tena visajjato,
Thale aṭhusabhaṃ yāti jale tu usabhaṃ pana.

Nekasippāni tassā'suṃ aññānacchariyāni ca,
Tena so pākaṭo āsi sakale tambapaṇṇiyaṃ"ti.

[SL Page 102] [\x 102/]
Tato kākavaṇṇatissamahārājā tassa taṃ sippūppattiṃ sutvā tassa pitusantikaṃ sāsanaṃ ca paṇṇākāre ca pesetvā taṃ āṇāpetvā mahantaṃ paribbayaṃ datvā rājavīthiyā nivāsagehaṃ ca bhattagāmakhettavatthudānena saṃgaṇhitvā puttassa santike vāsesi. Tato so aparabhāge duṭṭhagāmaṇī raññā saddhiṃ damiḷayuddhaṃ karonto tattha tattha dvattiṃsakhandhāvārabalaṃ bhinditvā anurādhapuragahaṇadivase elārena mahāsaṅghāme vattamāne damiḷānāṃ sotapuṭapāṭanasamatthaṃ asanisatanipātasaddaṃ viya mahāsaddaṃ saṅkhaṃ dhamento mahāsenaṃ bhindi.

Atha bhallukena saddhiṃ yujjhamāno rañño kaṇṇakuṇḍalaṃ ghaṭṭento vijjhitvā taṃ pāte
Pātetvā sakalalaṅkārajjaṃ ekātapattaṃ katvā rañño abhisekaṃ dāpetvā tena saddhiṃ puññakammaṃ karento yathākammaṃ gato'ti.

Katvā'yambho iti sucaritaṃ phussadevo atīte,
Dibbaṃ bhogaṃ pamuditamano bhūji sabbattha niccaṃ.

Tasmā tumhe tibhavavibhavaṃ patthayantā mahantaṃ,
Hitvā'lasyaṃ kurutha kusalaṃ tīsu vatthūsu sammāti.

Phussadevassa vatthuṃ dutiyaṃ.
------------------

Labhiyavasabhassa vatthumhi ayamānupubbi kathā.

Atīte kira kassapabhagavato kāle eko kuṭumbiko dhammaṃ sutvā sajātasaddho ekadivasaṃ sugandhasappimadhusakkharā'bhisaṅkhatena appodakkhirapāyāsena pattaṃ pūretvā maṭṭasukhumavatthaṃ cumbaṭakaṃ katvā patte ṭhapetvā saṅghassa adāsi tato paṭṭhāya so vīsativassasahassāni anekāni puññakammāni karonto pañcasīlaṃ sugopitaṃ katvā pālesī tattha so yāvatāyukaṃ ṭṭhatvā tato gantvā devaloke nibbattitvā maṇikaṇakavimāne nekaccharāsatasampakiṇṇe anūpamaṃ dibbasampattiṃ anubhavitvā ekaṃ buddhantaraṃ vītināmetvā devalokato cuto amhākaṃ bhagavato buddhuppāde tasse'va kho pana bhagavato parinibbāṇato orabhāge sabbattha patthaṭe pana'ssa dhammavinaye laṅkādīpe kākavaṇṇatissamahārāje rajjaṃ kārenta rohaṇajanapade mahāgāme tulādhāra pabbatāsanne vāpināmagāmemanto nāme'ko kuṭumbiko paṭivasati mahaddhano mahābhogo mahāyaso tassa bhariyāya kucchimhi paṭisandhiṃ gaṇhi sā dasamāsaccayena puttaṃ vijāyi nāmaṃ karonto pana'ssa mātāpitaro vasabho'ti nāmama'kaṃsu so anukkamena vaḍḍhento pubbe sugopitapañcasīlantā abhirūpo ahosi

[SL Page 103] [\x 103/]

Dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgatova ahosi.

Tadatthadīpatatthaṃ gāthāyo bhavanti.

Tulādhārapabbatāsanne vihārāvāpigāmake,
Mantakuṭumbissa suto vasabhanāmako ahu.

Pubbe so pañcasīlāni samādāya sugopayi,
Tena yo puññakammena rūpī āsi manoramo.

Nātithulo nātikiso ārohaparināhavā,
Anditaṅgapaccegā ahosi piyadassano.

Kesā'ssa dīghākaṇhā sukumā aggavellitā,
Sampahaḍḍhaṃ mukhaṃ tassa phullaṃ kokāsasādisaṃ.

Pucimanda dalākārā assā'sumadharārāṇā,
Nīvāte dīpasaṅkāsā nāsā tassa anuggatā.

Bandhujīvadalākārā assā'sumadharāruṇā,
Dantāssā'suṃ samāvivarā dittamuttā'lisantibhā.

Soṇṇābharaṇasampuṇṇā kaṇṇā'suṃ tassa bhāsurā,
Bāhu bhemalatākārā rattapallavalaṅkatā.

Hemabimbanibhaṃ tassa dehalakkhaṇasaṃyutaṃ,
Ūru karikarākārā pīvarā anupubbaso.

Jaṅgheṇimigajaṅghā'ca tassa 'suṃ guḷhagopphakā,
Kummūnnatā pādapiṭṭhi dīghāvaṭaṭulalaṅgulā.

Kamalā taḷuṇā pādatalāsumudukomalā,
Tā sujātasarīrattā disvā'ssa rūpasampadaṃ.
Voharanti janāsabbe labhiyavabho itī'tī.

So pana labhiyavasabho anukkamena vīsativassasampanno mahāthāmo dasanāgabalo ahosi-tadatthadīpanatthaṃ mahāvaṃse vuttaṃ hi

"So kamenā'bhivaḍḍhento āsivīsativassiko,
Dasanāgabalo āsi tharusippe va kovido.

Ādāya so katipaye puriseye'va ārabhi,
Khettatthiko mahāvāpiṃ karonto taṃ mahabbalo.

Dasahi dvādasahi cāpi vahitabbe nare'hipi,
Vahanto paṃsupiṇḍe so lahuṃ vāpiṃ samāpayi.

Tena so pākaṭo āsi labhiyavasabho tadā
Dīpasmiṃ sakale tasmiṃ yodho iti mahabbalo"ti.

Atha'ssa taṃ kiriyaṃ sutvā kākavaṇṇatissa mahārājā taṃ āṇāpetvā mahantaṃ sakkāraṃ katvā udakavāragāmaṃ tasse'va dāpesi tato paṭṭhāya so vasabhodakavāro'ti pākaṭo ahosi-atha rājā

[SL Page 104] [\x 104/]

Taṃ gāmaṇikumārassa santike vasāpesi so taṃ upaṭṭhahanto tena saddhiṃ dvattiṃsa damiḷarājāno gahetvā laṅkaṃ ekātapattaṃ katvā rājānaṃ abhisiñcitvā tena saddhiṃ dānādīni puññakammāni karonto āyupariyosāne yathākammaṃ gato'ti.

Datvāna dānaṃ sugatorasānaṃ pāletvā sammā balu pañcasīlaṃ,
Rūpaṃ ca thāmaṃ ca yasaṃ ca bhogaṃ labhanti satta, vanabho'ca evaṃ

Labhiyavasabhassa vatthuṃ tatiyaṃ.
------------------

Dāṭhāsenassa vatthumhi ayamānupubbīkathā.

Atīte imasmiṃye va kappe kassapo nāma satthā loke udapādi tasmiṃ samaye eko jānapadiko bhagavato dhammadesanaṃ sutvā paṭiladdhasaddho saṅghaṃ uddissa sopakaraṇaṃ khīrasalākabhattā vīsativassasahassāni adāsi na kevalaṃ khīrasalākabhattame'va senāsanacīravapiṇḍapātagilānappaccaye ca aññāni'pi nānāvidhāni puññakammāni karonto yāvajīvaṃ sīlāni rakkhanto vasitvā āyupariyosāne suttappabuddho viya gantvā devaloke nibbatti tattha so devaccharā sahassa parivuto nekadevanāṭakasatehi payojitagītavāditehi muditamānaso tattha ciraṃ vasitvā tato cuto amhākaṃ bhagavati parinibbute imasmiṃ laṃkādīpe kākavaṇṇatissa mahārāje rajjaṃ kārente rohaṇajanapade kububandha nāmagāme mahante kulagehe nibbatti mātāpitaro pana'ssa nāmaṃ gaṇhantā dāṭhāsenā'ti nāmama'kaṃsu so kamena vaḍḍhento soḷasavassiko ahosi rūpasampanno paramāya vaṇṇapokkharatāya samannāgato ahosi mahāthāmo mahabbalo ca ahosi atekadivasaṃ so attano balaṃ vīmaṃsitukāmo kububandhagāmassa mahātaḷākāsasne giritalā nāma atthitatthā'bhiruhitvā mahantamahante kālavalliyo āharitvā gaṇṭhiyo dassento mahantaṃ taṭṭakaṃ vinitvā sahassādhikehi purisehi uddharitumasakkuneyyaṃ vaṭṭapāsāṇarāsiṃ tattha katvā ubho koṭiyo ekato gahetvā sīse paribbhamanto aṅgaṇato pātesi evaṃ so attano balaṃ mīmaṃsitvā gehaṃ gantvā katabhattakicco mātāpitaro vanditvā eva'māha

Mātāpitunnaṃ pādāni'dāni vanditva sādaro,
Vattukāmo ahaṃ kiñci ta suṇantu samāhitā.

Jino no pāramī citvā buṭṭho hutvā niruttaro,
Lokābhivuddhiṃ katvāna ito so sugatiṃ gato.

[SL Page 105] [\x 105/]

Tassa dhammo ca saṅgho ca loke dippati patthaṭo,
Saggāpavaggasampattiṃ tilokassa adaṃ tadā.

Dharamāno jino gamma laṃkāyaṃ yakkhupaddavaṃ,
Sametvā sāsanaṃ sammā patiṭṭhāpesi attano.

Tadidaṃ nāsayuṃ'dāni damiḷā kakkhaḷā jaḷā,
Bhindiṃsu buddharūpāni cetiyāni tahiṃ tahiṃ.

Chindiṃsu bodhirukkhe ca jhāpesuṃ potthakāni ca,
Bhikkhunaṃ bhikkhuṇīnaṃ ca akāsuṃ kāyikaṃ dukhaṃ.

Bhindiṃsu pattachattādi viheṭhesuṃ anādarā,
Mādisena samatthena na yuttaṃ tamupekkhituṃ.

Karonto rājupaṭṭhānaṃ tena saddhiṃ mahabbalo,
Ghātetvā damilaṃ senaṃ khemaṃ katvāna sīhalaṃ,
Ciraṭṭhiti karissāmi lokanāthassa sāsana'nti.

Evaṃ ca vana vatvā mātāpitaro vanditvā rājānaṃ upaṭṭhahissāmī'ti vatvā mahāgāmaṃ gantvā rājānaṃ passitvā vanditvā aṭṭhāsi tasmiṃ kira divase rājā padvasatamatte kammāre gahetvā nānāyudhe dhovāpeti tadā rājā dāṭhāsenaṃ disvā tāta tvaṃ kuto āgatosi kiṃ nāmosī'ti pucchi so'haṃ ayya kububandhagāmenā'gato dāṭhā seno nāmā'ti āha athassa rājā apariniṭṭhite saṭṭhimatte asipatte gahetvā imāni mesuṭaṭhu maṭṭaṃ katvā sammā dhāraṃ ṭhapetvā dehī'ti vatvā dāpetvā sayaṃ kammāni olokento sālāyaparabhāgaṃ agamāsi tato so tāni gahetvā pāsāṇe ghaṃsitvā sammā dhovitvā dhāraṃ ṭhapetvā rañño parakoṭiṃ gantvā nivattitvā āgate tāni gahetvā rañño dassesi rājā tena katakammaṃ disvā somanasso sahassaṃ datvā nivāsagehaṃ ca sabbupakaraṇe ca dāpetvā attano upaṭṭhānaṃ kātuṃ niyojesi athāparabhāge duṭṭhagāmaṇimahārājā damiḷehi saddhiṃ yujjhanto te te khandhāvāre bhindanto anukkamena mahelanagaraṃ sampāpuni taṃ pana nagaraṃ daḷha'maṭṭālagopuraṃ soḷasahatthu'bbedhapākāraṃ udakakaddimasūkka saṃkhāta parikhāttaya parikkhittaṃ sūravīrayodhehi subhopitaṃ kehi cipi duppavesaṃ mahelanagaraṃ patvā dasamahāyodhaparivuto mahāraṇaṃ akāsi tadā'yaṃ dāṭhāseno mahāsaṅgāmaṃ karonto aññehi katamaggena na pavissāmi'ti dappito nadanto vagganto appoṭhento ahamare dāṭhāsenoti attano nāmaṃ sāvetvā asīti hatthamā'kā samabbhuggantvā oruyha pākāramūle paṇhiyā paharitvā
Soḷasahatthubbedhaṃ dīghato tiṃsahatthaṭṭhānaṃ

[SL Page 106] [\x 106/]

Pākāraṃ bhinditvā nagarabbhantare pātetvā abbhantaraṃ paviṭṭho kadalivanaṃ chindanto viya damiḷasenaṃ ghātetvā mahelaṃ gahetvā jayaṃ aggahesi-athā'parabhāge anurādhapurassa gahaṇadivase dvinnaṃ pabbatānama'ntare mahāsaṅgāmaṃ karonto dvattiṃsabalakoṭṭhake bhinditvā yujjhantānaṃ nekasatadamiḷayodhānaṃ sunisite nā'sinā kumbhaṇḍiviya sīsāni pātento attano nāmaṃ sācetvā nekasate nekasahasse damiḷe ghātetvā sakalalaṅkaṃ nirāsaṃkaṃ katvā rājānaṃ rajje patiṭṭhāpesi-rājā'pi anurādhapure chattaṃ ussāpetvā tassa mahantaṃ sampattiṃ adāsi atha amacce'pi sampattīmanubhavamāno dānādīni puññānikurumānovasati athāparabhāge tassa verino rañño santikaṃ gantvā vanditvā tumhākaṃ deva dāṭhāseno nāme'sayodho aparaddho rajjaṃ patthetī'ti vatvā paribhindiṃsu rājā'pibhedakānaṃ vacanaṃ sutvā taṃ sacca'nti maññamāno kujjhitvā mārethana'nti amacce niyojesi tadā kira so amacco mahantena parivārena saseno channayoggena sasīsaṃ nahāyitukāmo tissavāpiṃ agamāsi atha raññā niyojitā'maccā dakkhiṇadvāre gahitaayamuggaraṃ tidhā pabhinnaṃ kuñjaraṃ ṭhapetvā sayaṃ āvudhasajjā saparisāya saddhiṃ nilīnā aṭṭhaṃsu tato dāṭhāsenopi nahātvā sabbālaṅkārapatimaṇḍito tene'va yoggena mahāsenāya parivuto dakkhiṇadvāraṃ sampāpuni atha sā senā mattahatthiṃ disvā bhayappattā rājānaṃ ca sutvā amaccassa santike rāsi ahesuṃ athāmaccena kiṃ bho palāyathā'ti puṭṭhā tumhākaṃ sāmi māraṇatthāya raññā mattahatthivisajjāpito'ti āhaṃsu taṃ sutvā so yānā oruyha gajābhimukho ahosi taṃ disvā hatthī'pi gajjanto nadanto hatthaṃ bhūmiyaṃ parisumbhanto dhāvi atha so asaniṃ pātento viya pāṇinā pāṇiṃ paharanto bhūmiṃ chindanto paṇhiyā bhūmiṃ haṇanto paṭipajjanto gantvā tassa dvisu dāṭhāsu gahetvā aparāparaṃ katvā luñcitvā kadalikkhandhe viya chaḍḍetvā soṇḍamassa gahetvā matthake paribbhamitvā bhūmiyaṃ paharanto cuṇṇa vicuṇṇa akāsi taṃ disvā raññā payuttayodhā bhītatasitā palāyiṃsu atha dāṭhāseno tatthe'va ṭhito evaṃ cintesi na sakkā mayā yasadāyakassa raññā virajjhi tuṃ tassa santikaṃ gantuṃ ca iminā laddho'kāsena mayā attano patiṭṭhaṃ kātuṃ ca vaṭṭatī'ti cintetvā jambudīpagamanāya ussūkkamano ahosi.
[SL Page 107] [\x 107/]

Tamatthaṃ dassetuṃ gāthāyo bhavanti.

Samattho'haṃ vase kātuṃ hantvāna pani'maṃ puraṃ,
Tathāhi me kāyabalaṃ paññā'pi mama dissati.

Bahupakāro rājā me posetā yasadāyako,
Atho saddho pasanno ca sāsanasso'pakārako.

Kasmā so bhūmipo'dāni na me'rahati dubbhituṃ,
Ko hi nāma budho loke vasaṃ kodhassa gacchati.

Yo kodhassa vasaṃ yāti so yāti narakaṃ ito,
Dukkhato garahāto ca paccatthe'pi na muñcati.

Yo'dha jeti naro rāgadosamohārino khalū,
Vijetuma'samattho te sasene'ti hamuggate.

Sasūro ca sayodho ca jito so ca jagattayaṃ,
So'ca santo sukhī khemī dīghāyu nirupaddavo.

Tasmā tesaṃ vasaṃ'dāni āgantvāna mayā ito,
Gantvā phāsuvihārena vasatā yattha katthaci.

Yuttaṃ kātuṃ patiṭṭhaṃ me iti cintiya so pana,
Apakkamma tato ṭhānā saṃyamaṃ ajjhupāgamī'ti.

Tato so dāṭhāseno ubbiggamānaso puttadāre ca bandhave ca mahantaṃ vibhavaṃ anoloketvā senaṃ pahāya ekako'va gantvā tato samuddatīre mahājallikaṃ nāma kevaṭṭagāmama'gamāsi tatthe'ko mahājalliko nāma kevaṭṭaputto thāmasampanno paṭivasati so mahātiyā ekadoṇināvāya vālukaṃ pūretvā samuddaveḷantatogāmaṃ netvā bodhiaṅgaṇe okīrati tathe'va udakadoṇiṃ āharitvā bodhisinānaṃ karoti dāṭhāseno tadātaṃ bodhiaṅgaṇeye'va addasa tato mahājalliko taṃ disvā paṭisatthāraṃ katvā yodhabhavaṃ ñatvā taṃ vīmaṃsitukāmo attano gehaṃ netvā sakkāraṃ katvā attano ajjha sayaṃ tassa kathesi-amacco taṃ sutvā tena hi samma varakataṇḍulānaṃ sattanālīhi bhattaṃ pācāpehīti pācāpetvā taruṇakapitthaphalāni āharāpetvā bhinditvākapāle chaḍḍhetvā udukkhale koṭṭetvā bhattena saddhiṃ madditvā bhattapiṇḍe vaṭṭetvā tassa gehamajjhe nisinno taṃ pakkosāpetvā bho tvaṃ maṃ mārehīti vatvā ubhohi hatthehi mama gīvaṃ daḷhaṃ gaṇhāhī'ti āha kevaṭṭo sādhuti vatvā taṃ bhattapiṇḍaṃ galītuṃ na dassāmī'ti daḷhā gaṇhi amacco'pi tato ekaṃ bhattapiṇḍaṃ gahetvā ajjhohari kevaṭṭo taṃ sandhāretuṃ asakkonto uggalitvā attano gehadvāre pati amacco kevaṭṭaṃ pakkosāpetvā tayā'dāni sithilena gahitaṃ bhavissati idāni daḷhaṃ gaṇhāhīti

[SL Page 108] [\x 108/]

Gāhāpetvā dve bhattapiṇḍe ekato katvā ajjhohari kevaṭṭo hatthaṃ sandhāretuma'sakkonto uggalitvā purimaṭṭhānato dūre pati puna'pi so kevaṭṭaṃ pakkosāpetvā tassā'bhimānavaḍḍhanārahaṃ vācaṃ vatvā gīvaṃ gāhāpesi so'pi sabbatthāmena gaḷhaṃ gaṇhī athā'macco tato dviguṇe bhattapiṇḍe ekato madditvā vaḍḍhetvā ajjhohari kevaṭṭo pure viya hatthaṃ sandhāretuma'sakkonto pāsayaṭṭhinā migo viya uggalitvā tato'pi dūrataraṭṭhāne pati iti so taṃ vīmaṃsitvātassa santikaṃ gantvā vanditvā khamāpetvā tena thiramitto ahosi athā'macco kevaṭṭaṃ āmantetvā samma me nāvaṃ āhara samuddena gantukāmo'smi'ti āha tenekāya nāvāya ahaṭāya nāvama'bhiruhitvā ekena pādena bhūmiyaṃ pahari nāvā vātavegena dhāvamānā ekā'hene'va nāgadīpe nāgatitthe patiṭṭhāsi tato so thalamu'ggantvā gāḷhaṃ nivāsetvā kese bandhitvā samudde patitvā taranto padvapaññāsayo janaṭṭhānaṃ gantvā colaraṭṭhe kāvīrapaṭṭane uṭṭhahi athassa tasmiṃ manussā disvā vimbhitā acchariyapattā sakkāramakaṃsu so taṃ sakkāraṃ nābhinandanto manusse pucchi katthe'tarahi bhavanto arahantā vasantī'ti tehi sammaito dvādasayojanaṭṭhāne takkaṃ nāma nagaraṃ atthi tassāsanne vihāre arahanto vasantī'ti vutte anupubbena so addhānaṃ khepetvā nagaraṃ patvā manusse pucchi kasmiṃ ṭhāne buddhaputtā vītarāgā vasantī'ti tena saṅiṃ sammoditvā bhikkhūnaṃ vasanaṭṭhānaṃ kathentā evamāhaṃsu.
Ito uttarato yattha dissate'yaṃ mahānago,
Mayūragīvasaṃkāso nīlobhāso manoramo.

Labujambajambūramhāditarurājivirājito,
Nāgacampakapunnāgaphullupādapamujjalo.
Kuṭimaṇḍapasaṃkiṇṇaleṇasambhārahāsuro, sitasekatasaṃkiṇṇa mālakālivirājito.

Yatthā'nantasakuntānaṃ madhurālāpanissitaṃ,
Nekanijjharanigghosaṃ devadundubhisannihaṃ.

Yattha pabbatakūṭesu naccanti sikhino mudā,
Kekānādehi devānama'vhante'ca samantato.

Kilesāriraṇe saraṇo so'yampabbatavāraṇo,
Yatīnaṃ tidasānaṃ'va raṇe'rāvaṇavāraṇo.

Yatherāvaṇadantagge naccanti surasundarī,
Yahiṃ naccanti selagge tathā sākhāsu mañjarī.

[SL Page 109] [\x 109/]

Palavagehi vihaṅgehi calītā phullapādapā,
Satthuggatā'lipālīhi nabhaṃ nīlambudo'pamaṃ.

Nadīkandarabāgāhī sarasikāmanī yahiṃ, ālihitā'va sobhanti dharādharanarādhipaṃ.

Tiṭṭhanti phullitā yattha kappurā'garucandanā,
Devaṅganāni sañjannachāyā nandanasannibhā.

Phalino tālabhintālasindisannīraghoṇṭakā,
Salīlā yattha naccanti manuñña mālute'ritā.

Buddhapaṃkajakaḷhārakerā uppalamālinī,
Pokkharañño virājanti rasavantā yahi sadā.

Tatthā'nīvattiyaṃ nāma senāsanama'nūpamaṃ,
Naroragasurādīhi niccamāsevitaṃ subhaṃ.

Tatthā'suṃ bhikkhavo santā vītarāgā jinatrajā,
Kurumānā sadevānaṃ mahantaṃ kusalodaya.

Pāmokkho āsi tesaṃ yo bhikkhunaṃ yatipuṅgavo,
Varuṇo nāma nāmena dharamāno jino viya.

Saddhālataṃ so vaḍḍhento janānaṃ mananissitaṃ,
Dhammambunā saṃvaḍḍhitvā saggamokkhaphalāvahaṃ'ti.

So yodho taṃ sutvā tuṭṭhamānaso tehi desitena maggena anivattiyasenāsanaṃ gantvā mahāvaruṇattheraṃ disvā vanditvā ekamantaṃ nisīdi thero tena saddhiṃ madhurapaṭisanthāraṃ karonto bho tvaṃ kattha vāsiko kimatthamā'gato'ti pucchi so'pi attano gamanāgamanaṃ ca ajjhāsayaṃ ca therassa pakāsesi thero sādhū'ti vatvā tassa kesamassuṃ ohāretvā pabbajjaṃ ca upasampadaṃ ca datvā caritānukūlakammaṭṭhānaṃ ca uggaṇhāpesi athassa kammaṭṭhānaṃ gahetvā viharantassa kammaṭṭhānaṃ cittaṃ na gaṇhāti so tattha katipāhaṃ vasitvā upajjhāyassa santikaṃ gantvā vanditvā ekamantaṃ nisinno tamatthaṃ ārocesi thero kinnu kho idaṃ gambhīrasenāsanaṃ gocaragāmato tiyojanaṭṭhāne patiṭṭhitaṃ senāsanaṅgamasampannama'ssa cittaṃ kammaṭṭhāne nā bhiramatī'ti cintento bahu bhikkhubhāvenā'ti ñatvā tena hi āvuso ito saṭṭhiyojanamatthake ṭhāne therambalakavihāraṃ nāma atthi taṃ pana sakkadevarājena māpitaṃ tattha'dāni eko mahallako ca sāmaṇero cā'ti dveye'va vasanti tvaṃ tattha gantvā yadi te phāsu hoti yathāphāsuṃ viharanto attano patiṭṭhaṃ karohī'ti āha-so sādhū'ti taṃ paṭissuṇitvā upajjhāyaṃ vanditvā pattacīvaramā'dāya

[SL Page 110] [\x 110/]

Gacchanto saṭṭhiyojanīkaṃ maggaṃ khepetvā vihārassa samīpaṃ gantvā pabbatama'bhiruhitu'masakkonto aṭṭhāsi tattha nevāsikamahallakatthero pabbatamatthake ṭhito taṃ disvā pāṇīsaddena sāmaṇeraṃ pakkositvā etha taṃ bho bhikkhuṃ āmantetvā sappāya senāsanaṃ ñatvā vasāpehī'ti niyojesi-so taṃ iddhiyā ānetdvā patirūpe senāsane vasāpesi tatthā'pi vasantassa tassakammaṭṭhānaṃ na manasi patiṭṭhāsivitakkavasi koca ahosi tattha so katipayadivasaṃ vasitvā therassa santikaṃ gantvā bhante idha vasato me phāsu na hoti samuddo paññāyati nānāvasadvāro'pi paññāyati tena me cittaṃ na ekaggaṃ hoti aññaṃ me phāsuvihāraṃ ācikkhathā'ti āha taṃ sutvā thero evarūpaṃ sakkadattiyaṃ ramaṇīya'mpi vihāraṃ imassa cittaṃ nābhiramati nābhinandati appevanāmalohakūṭapabbatavihāraṃ phāsu bhavissatī'ti cintetvā ito āvuso padvadasayojanamatthake ṭhāne lohakūṭabbatavihāro nāma atthi tatthā'bhiramanto samaṇadhammaṃ karohī'ti vatvā taṃ vaṇṇento āha.

Ito uttarapassambhi lohakūṭavhapabbate,
Vihāre ramaṇiyo'sī vītarāgānamā'layo.
Pubbapacchimapasse ca tattha dakkhiṇauttare,
Cattāro pabbatā āsuṃ mahantā ratanāmayā.

Tesu pabbatapādesu nānāphaladharā dumā,
Vāteritā'ti yobhanti nilohāsā manoramā.

Campakā nāgapunnāgā sālā ca salālāgaru,
Sītalaggandhikā nīpā asokacakulādikā.

Nānāvaṇṇehi pupphehi pupphitā devagandhikā,
Tiṭṭhanti okirantā te madhukiñjakkhareṇavo.

Tālahintālasannīra rambhapūgāhapantiyo,
Virocamānā tiṭṭhanti vihāro pavane tahiṃ.

Dhotamuttā bhavaṇṇūhi satthatā mālakā'vali, vibhattā tattha sobhanti duddhasāgarasannibhā.

Bhogindabhogasaṃkāso pākāro ratanāmayo,
Abbhuggato virocanto tatthā'hosi manoramo.

Ahosi caṃkamo tattha saṭṭhihattho sumāpito,
Sukhasamphassado khomo ratanehi parikkhamo.

Kuṭimaṅapapāsādā sabbe te ratanāmayā,
Indanīlacchadā cārucāmikarajathupikā.

Rattiṭṭhāna divāṭṭhānā tatthe'ca ratanāmayā,
Vaccapassāvakuṭiyo tathe'va sādhunimmitā.

[SL Page 111] [\x 111/]

Padumuppalasogandhi phullamuddālakehi ca,
Samākulāpokkharañño ekatiṃsatimaṇḍitā.

Devatā ca samāgantvā niccaṃ sammajjanādinā,
Paṭijagganti vihāraṃ taṃ tehevasādhu gopitaṃ,

Dukkhā kho āvuso tattha vāso puthujjanenatu,
Sace tvaṃ bhikkhū sakko'si tattha gantvāna āvasā'ti.

Evaṃ ca pana vatvā āvuso tasmiṃ vihārapariyante patiṭṭhita mahārukkhovātena pahaṭo sākhaṃ nāmeti tvaṃ tattha gantvā pabbatakūṭe ṭṭhito vātena namitaṃ taṃ sākhaṃ gahetvā vihāraṃ ārubhitvā vasā'ti āha so therassa vacanaṃ sutvā sādhū'ti paṭissuṇitvā vanditvā pattacīvaraṃ gahetvā nikkhamma paṇṇarasayojanamaggaṃ gantvā lohakūṭapabbatamatthakamāruyha aṭṭhāsi tadā vāte nopanamitaṃ taṃ sākhaṃ gahetvā vihāramāruhitvā pattacīvaraṃ ekamantaṃ ṭhapetvā bandhujīvadalasatthatamiva surattaṃ silātala'māruyha pallaṃkaṃ ābhujitvā nisinno yāva me cittaṃ āsavehi na parimuccati na tāvi'maṃ pallaṃkaṃ bhindissāmī'ti adhiṭṭhāya nisīdi tato so karajakāyaṃ anulomapaṭilomavasena sammasanto paṭhamadivasaṃ vītināmesi tathā dutiya tatiyaṃ catutthe pana divase tasmiṃ pabbate devanāgayakkhagandhabbādīhi sādhukāraṃ dāpento sahapaṭisambhidāhi arahattaṃ pāpuṇi tato so tattha nisinno'va paṭhaviyaṃ nimujjitvā attano upajjhāyassa mahāvaruṇattherassa pādamūle uṭṭhahitvā theraṃ vanditvā paṭisatthāraṃ katvā puna ākāsamuppatitvā rājahaṃso viya virājamāno lohakūṭapabbhārame'va āgantvā ciraṃ vihāsi atha so aparabhāge parinibbāṇakāle pabbatamatthake ṭhito kālaṃ ghosesi tasmiṃ khaṇe tiṃsasahassamattā khīṇāsavā iminā me kusalakammena kāyabalaṃ ca jātito parimutti ca ahosī'ti pakāsetvā tatthe'ca parinibbāyī'ti.

Evaṃ vidhaṃ puññaphalodayāvahaṃ,
Yo puññakammaṃ hi kareyya sobhanaṃ.

Sayāti saggaṃ ca pavaggasampadaṃ,
Karotha tumhe'pi tathāvidhaṃ subhaṃ.

Dāṭhāsenassa vatthuṃ catutthaṃ.
-------------------

Mahānelassa vatthumhi ayamānupubbikathā.

Sīhaladīpe rohaṇajanapade kappakandaraṃ nāma ekā nadī atthi tassā nadiyā tīre catturavihāraṃ nāma mahāvihāraṃ ahosi anekakuṭimaṇḍapasenāsanehi ca

[SL Page 112] [\x 112/]

Anekabhikkhusatehi ca samākiṇṇaṃ tatthe'ko kurudevonāma vighāsādo bhikkhūnaṃ santike niccaṃ bhikkhitvā laddhāhārena kicchena kasirena jīvikaṃ kappento dīno kapaṇo anāḷaṅgiko abandhuko asahāyo ekako'va paṭivasati so pana tattha mālakakaṇṇe gehacchāyaya rukkhamūlādisu niddāyanto divasaṃ vītināmeti sammajjanādiṃ kiñcikammaṃ na karoti tasse'vaṃ vasantassa bahūni saṃvaccharāni atikkantāni athā'parabhāge tattha vāsiko saṅghatthero vihāracārikaṃ caramāno kurudevaṃ udarapuraṃ bhutvā rukkhamūle niddāyantaṃ disvā ayaṃ kho satto ito cuto kuhinnu kho nibbattissatī' nidibbena cakkhunā olokento sattāhaccayena vacitvā niraye nibbattissatī'ti disvā taṃ pakkosāpetvā ovadanto evamāha.

Natthi tuyhaṃ pitā mātā bhātā bhagini bandhavā,
Pubbe akatapuññassa bhave taṃ lakkhaṇaṃ tava.

Abhiraññasuvaṇṇo'si adhañño'si anāḷahiko,
Pubbe akatapuññassa bhave taṃ lakkhaṇaṃ tava.

Dunanivattho'si bho'dāni sahayūka kuvelakaṃ,
Pubbe akatapuññassa bhave taṃ lakkhaṇaṃ tava.

Kilañja'mpi na seyyatthamāsi seyyā chamā'va te,
Pubbe akatapuññassa bhave taṃ lakkhaṇaṃ tava.

Kapālahattho bhikkhanto carasī tvaṃ ghare ghare,
Vighāsādo'si peto'va aṭṭhicammā'vayesako.

Madhurannapāne bhuñjantepassantopuññavājane,
Pariggilantakhelena gharadvāresu tiṭṭhasi.

Alabhanto tahi kiñci assasanto rudamamūkho,
Chinnāso yāsi socanto ahotuyhama'dhaññatā.

Tathāvidho'pi na karosi hitaṃ āyatipaccayā,
Aho tayā samo natthi tibhave attasattuko'ti.

Taṃ sutvā kurudevo evamāha.

Niddhano kapaṇo dino karissaṃ kusalaṃ kathaṃ,
Puṭṭho bhante mayā'vikkhayamahaṃ gacchāmi nibbuti'nti.

Thero āha.

Kīḷanti nimisā ettha najjāyaṃ jalagocarā,
Pāṭhinā pāvusā sigusavagārohitādayo.*

Tvaṃ bho bhikkhitakaṃ bhattaṃ gahetvā bhuttasesakaṃ,
Macchānaṃ dehi dānāni taṃ tesaggasukhā'vahaṃ.
------------------------------------
* Savaṅkāsa kulādayo-katthaci.

[SL Page 113] [\x 113/]

Gahetvā padvasīlāni pālayantaṃ sunimmalaṃ,
Alaṃ te bhavagogatthaṃ nibbāṇatthaṃ ca taṃ ala'nti

So therassa vacanaṃ sutvā pasannacitto theraṃ vanditvā pañcasīlaṃ gahetvā tato paṭṭhāya bhuñjanto bhattapiṇḍaṃ gahetvā macchānaṃ deti so ettakaṃ puññakammaṃ katvā sattāhaccayena tato cuto imasmiṃye'va laṃkādīpe mahāgāmāsante ekasmiṃ gāmake mahābhogassa ekassa kuṭimbikassa gehe nibbatti tassa nā'makaraṇamaṅgale mahājanā uppalakalāpe gahetvā āgamiṃsu tasmāssa mahānelo'ti nāmaṃ kariṃsu-tassa pana satta bhātaro ahesuṃ mahānelo pana kamena abhivaḍḍhento sobhaggappatto mahābalo mahāthāmo ahosi so nikkammasīlo sukhasilo hutvā nahāyanto bhuñjanto kīlento vicarati na khettādisu kiñci kammaṃ karoti sesā cha bhātaro mātāpitunnaṃ santikaṃ gantvā tumhākaṃ putto mahānelo kasivaṇijjādisu kiñci na karonto geheye'va supantosayatimayame'ca dūkkhamanubhavissāmā'ti vadiṃsu atha naṃ mātāpitaro pakkosāpetvā kasmā tvaṃ putta kammaṃ na karosi kasikammādisu avyāvaṭo kathaṃ kulavaṃsaṃ vaḍḍhetī'ti evamādinā ovadiṃsu so taṃ sutvā tātāpurisā nāma evarūpaṃ na karonti aha'mpi purisānama'ntogadho tasmāna me'taṃ kammaṃ arahātī'ti āha tato tassa mātāpitaro anattamanā tena hi taṃ tathārūpe ṭhāne niyojemā'ti taṃ gahetvā mahā gāmaṃ gantvā duṭṭhagāmanī mahārājānaṃ passitvā deva ayaṃ dārako mahānelo nāma devassa pādamūle vasituṃ yutto devo taṃ attano vase vattāpetu'ti vatvā attano gāmame'va agamaṃsu rājā sādhū'ti vatvā taṃ vālukāvīthiyaṃ tasse'va sasurassa geheye'va vasāti niyojetvā tassa bhattavatthādibhogaṃ dāpesi-so tato paṭṭhāya-niccaṃ rājupaṭṭhānaṃ karoti athā'parabhāge nakkhattapāṭhati candasuriyaggāhanakkhattapiḷādevadundubhipaṭhavikampanādayo aniṭṭhanimitte disvā rañño santikaṃ gantvā deva anāgate jātakabhayaṃ bhavissatī'ti āhaṃsu taṃ sutvā rājā bahuni sassakammāni kārāpento sayame'va āliṃ bandhanto mātikaṃ karonto sassakammesu ussukko ahosi athekadivasaṃ rājā sayame'va kuddālaṃ gahetvā sambhīraṃ mātikaṃ khaṇanto upakacchantare hatthampavesetvā ṭhitaṃ mahānelaṃ disvā kiṃ bho tiṭṭhasi mayā sahedaṃ kummaṃ karohi'ti āha taṃ sutvā mahānelo āha.

[SL Page 114] [\x 114/]

Nedisaṃ mādisā rājapurisā kammaṃ karonti ca,
Īdisāni ca kammāni purisānaṃ na sobhati.

Karīnaṃ matthaluṅgesu luddho uttamakesarī,
Pīḷitopi jighacchāya kinnu so khādate tiṇa'nti.

Evaṃ ca pana vatvā evarūpaṃ kammaṃ purisā na karonti tumhākaṃ purisehi kātabbaṃ mayā'pi kārāpethā'ti āha taṃ sutvā rājā tena saddhiṃ na kiñci kathesi-athekadivasaṃ rājā anurādhapure attano sahāyavāṇijakassa paṇṇaṃ likhitvā tāta sīghaṃ gantvā paṇṇaṃ datvā tena vāṇijakena dinnaṃ gahetvā āgacchāhī'ti āha-so'pi rājānaṃ vanditvā nikkhamma gehaṃ gantvā bhuñjitvā puṭabhattaṃ gahetvā pāto'va dīghavāpiyaṃ gantvā tato nikkhamma gaṅgāya vaḍḍhamānakatitthe dantakaṭṭhaṃ khāditvā puṭabhattaṃ bhutvā mahāpāliyaṃ bhikkhuhi bhattaṃ agahiteye'va anurādhapuraṃ pāpuṇi atha so vāṇijakassa paṇṇaṃ datvā sīghaṃ paṇṇākāraṃ sajjethā'ti vatvā tato pañcayojanaṃ honagāmaṃ gantvā attano pitusahāyaṃ passitvā tattha bhattaṃ bhutvā anurādhapuramāga'mma vāṇijakaṃ passiso'pi anekavidhavicittavirāgavatthānaṃ pañcasatāni kappurāgarucandanādinekavidha sugandhe ca kaṭukabhaṇḍabhesajjāni ca gonakapaṭalika uddalomika ekantalomikapāvārādi anekasayanāsanaṃ ca sampādetvā adāsi so taṃ sabbaṃ ekato katvā bandhitvā hattholambakaṃ katvā aṭṭhāsi so taṃ sabbaṃ vāmahatthena olambetvā gacchanto anukkamena sāyaṇhe mahāgāmaṃ patvā rañño paṇṇākāraṃ dassesi rājā tassa tuṭṭho soḷasasahassakahāpaṇe ca bhogagāmādi aññaṃ ca mahāsayaṃ dāpesi so tato paṭṭhāya rājupaṭṭhānaṃ karonto damiḷayuṭṭhesu laddhajayo rañño abhisekaṃ kāretvā tena saddhiṃ dānaṃ dadanto sīlaṃ rakkhanto uposathakammaṃ karonto yāvajīvaṃ vasitvā āyupariyosāne devaloke nibbatti.

Sīlaṃ samādāya parittadānaṃ datvā nimesānama'tītakāle,
Nelo idhevaṃ vipulaṃva bhogaṃ alattha saggupagato ahosī'ti.

Mahānelassa vatthuṃ pañcamaṃ.
----------------

Sālirājakumārassa vatthumhi ayamānupubbikathā.

Laṅkāyaṃ kira mahāvālukagaṅgāsante muddhavākaṃ nāma ekaṃ gāmaṃ ahosi tattha tisso nāmeko kammāro paṭivasati tassa bhariyā sumanā nāma. Te ubho pi saddhāsampannā yaṃ kiñci madhuraṃ labhitvā dānaṃ

[SL Page 115] [\x 115/]

Adatvāna khādanti athe'kasmiṃ divase eko nesādo sūkaraṃ māretvā ayaṃ me kammārassa bhatiyā atthāya bhavissatī'ti āharitvā adāsi atha tisso'pi idaṃ me sippamūlatthāya dhammena samena laddhaṃ dānaṃ datvā bhuñjituṃ vaṭṭatī'ti cintetvā maṃsaṃ katvā telamaṃsamadhumaṃsapheṇamaṃsa agārapakkakaṭukasambhārapakkhittavasenā'ti evaṃ pañcappakārena maṃsaṃ sampādetvā navabhājane pakkhipitvā suddhasāṭakena mukhaṃ bandhitvā ṭhapetvā atha so attano saddhiṃ āvajjetvā imasmiṃ laṅkādīpe ye iddhimantā uttamakhīṇāsavā santi tesu aṭṭhakhīṇāsavā mama gehaṃ āgacchantū'ti ugghositvā sabhariyo aññāni'pi dānopakaraṇāni saṃvidhāya ṭhapesi atha so rattiyaṃ supinena aṭṭhaaggikkhandhe attano gehaṃ pavisante disvā pabuddho ajjesa manoratho me matthakaṃ pāpunissatī'ti somanasso gehaṃ paribhaṇḍaṃ tvā vitānaṃ bandhitvā dīpadhūpapuṇṇaghaṭakadalito raṇehi alaṅkaritvā lājāpadvamāni pupphāni vikiritvā aṭṭhāsanāni paññapetvā attano gehadvārato yāva gāmadvāraṃ etthantare maggaṃ namaṃ katvā vālukā okiritvā nānāvaṇṇāni pupphāni okiritvā khīṇāsavānaṃ āgamanamaggaṃ olokento gāmadvāre aṭṭhāsi atha rohaṇajanapade talaṅgaravāsi mahādhammadinnattharo tassa saddhā sampattiṃ disvā tassa manorathaṃ mayā puretuṃ vaṭṭatī'ti attano upajjhāyassa godhattherassa santikaṃ gantvā vanditvā svebhante dūraṭṭhānaṃ bhikkhācāraṃ gamissāmā'ti vatvā tena kuhi gamissathā'ti vutte bhante mahāvālukagaṅgāsanne muddhavākagāme kammāratissassa gehaṃ gamissāmā'ti āha thero sampaṭicchite punadivase pattacīvaramādāya rājahaṃsā viya ākāsenā'vā gantvā mahāsamuddīvihāravāsī mahāsaṅgharakkhitattheraṃ ca kālavelambakavāsī mahānāgattheraṃ ca uparikhaddhavihāravāsī mahāsaṅgharakkhitattheraṃ ca velugāmavihāravāsī paṭhavivāladhammaguttattheraṃ ca bhātivaṅkavihāravāsi mahānāgattheraṃ ca kappalināgapabbatavihāravāsi maliyamahādevattheraṃ cā'ti * ime satta there ādāya ākāsenā gantvā tasmiṃ gāvadvāre otaritvā cīvarampārupitvā bhamaravaṇṇa patte ādāya paṭipāṭiyā gāmaṃ pavisiṃsu kammāratisso te disvā pamuditahadayo pītiyā phurasarīro pañcapatiṭṭhitena vanditvā tesaṃ hatthato patte ādāya mahantena pujāvidhānena gehaṃ pavesetvā paññattāsane nisīdāpetvā sakhajjakaṃ sopakaraṇaṃ yāguṃ datvā
----------------------------------------------- -------------------
* Ūnantaṃ dissate.

[SL Page 116] [\x 116/] antarābhatte sampāditaṃ maṃsaṃ madhusakkarāya saddhiṃ bhojetvā upakaṭṭhāyavelāya samacchamaṃsaṃ sālimaṃsodanaṃ bhojesi-tato therākatabhattakiccā tesaṃ dhammaṃ desetvā attano attano vihārameva agamaṃsu-tato paṭṭhāya kammāratisso dānādīni puññakammāni karonto āyupariyosāne anurādhapuranagare duṭṭhagāmani abhayamahārañño putto hutvā nibbatti tassa mātukucchito nikkhamanakālasamanantarame'va sakalalaṃkādīpe sālivassaṃ vassi antamaso uddhane ṭhapitakaṅguādinaṃ bhattaṃ parivattetvā sālibhattame'va ahosi kaṅguvarakādiparipūritakoṭṭhāgārāni'pi parivattetvā sālime'va ahesuṃ tucchakoṭṭhāgārāni'pi tatheva paripuṇṇāni ahesuṃ na kevalaṃ jātadivaseye'va tassa temāsa sattamāsa navamāsamaṅgalesu'ca sitthappavesanakaṇṇa vedhanauparājaṭṭhānādimaṅgaladivase ca tathe'va sīhaladīpe sālivassaṃ vassi kaṅguvarakagodhūmādi sassāni parivattetvā sālimeva ahesuṃ evaṃ so imehi acchariyehi samannāgato ahosi tasmā'ssa nāmaṃ karonto sālibandhuko eso'ti sālikumāro'ti nāmaṃ akaṃsu.
So panāyaṃ kumāro kamenābhivaḍḍhento aparimitasirisampattiyā samannāgato ahosi.

Bhavante'ttha.

Duṭṭhagāmaṇibhūpassa putto sālikumārako,
Dhaññalakkhaṇasampanno āsi tejīddhivikkamo.
Bhūrimedho ca so āsi rūpena makaraddhajo, mañjuvāni ca so āsi saccasandho visārado.

Cāgī bhogī balī cā'sī hitesi sabbapāṇinaṃ,
Atinto āsi dānena vatthuttayaparāyano.

Sahassamūlakaṃ bhaddhaṃ pubbaṇhe devamānusā,
Dine dine āharanti so taṃ dāne pavecchati.

Tato so padvasatikaṃ labhanto aparaṇhake,
Alaggo yācake deti sabbakālaṃ mahāyaso'ti.

Aparabhāge rājakumārassa yuvarājaṭṭhānaṃ datvā dakkhiṇavīthiyaṃ mahantaṃ pāsādaṃ kārāpetvā taṃ tattha vasāpesi tato paṭṭhāya dakkhiṇamalayaṃ upādāya sabbesu janapadesu manussā sabbaṃ ayamukhaṃ tasse'va upanāmesuṃ athekadivasaṃ kumāro uposathaṅgaṃ adhiṭṭhāya issarasamaṇavihāraṃ gantvā sīlamā'vajjento nisinno hoti tadā dakkhiṇamalaye manussā sakaṭasatena bahuṃ paṇṇākāraṃ ādāya
[SL Page 117] [\x 117/]

Anurādhapuraṃ āgacchantā issarasamaṇavihārāsannaṃ pāpuniṃsu atha sakaṭe nisuttagonā yugaṃ parivattetvā ānakaḍḍhantā aṭṭhaṃsu atha te manussā vāyamantā'pi sakaṭe pājetuṃ nāsakkhiṃsu athe'ko gono rajjuṃ bhinditvā palāyanto sālirājakumārassa nisinno'kāsaṃ pāvīsi-manussā gonassa padānusārena gantvā kumāraṃ disvā vanditvā aṭṭhaṃsu kumāro kimatthāyā'gatatthā'ti pucchi manussā paṇṇākāraṃ sāmi gahetvā āgatamhā'ti āhaṃsu kumāro tena'hi āharathā'ti āharāpetvā kālaṃ ghosāpesi vīsati vīsati bhikkhusahassāni sannipatiṃsu so tesaṃ mahādānaṃ datvā pacchābhatte telamadhuphāṇitānī ca aṭṭhavidhapāniye ca adāsi punapi so vihārassa bhūmidānaṃ ca datvā mahantaṃ pūjaṃ katvā nagarame'va agamāsi tasmiṃ divase rañño āyuttakapurisā rañño santikaṃ gantvā deva dakkhiṇapasse sabbaṃ āyamukhaṃ kumāroye'va gaṇhātī'ti kathesuṃ taṃ sutvā rājakumārassa pacchamavīthiyā mahantaṃ pāsādaṃ kāretvā tattha taṃ vāsāpesi-tasmi'mpi vasantassa tasmiṃ disābhāge devamanussā pubbevīya mahantaṃ paṇṇākāraṃ divase divase āharanti kumāro āhaṭāhaṭe dāname'va deti evaṃ kāle gacchante eka divasaṃ kumāro uyyānakīḷaṃ kīḷissāmā'ti pacchimadvārena nikkhamma gantvā uyyānakīḷaṃ kīḷamāno tattha tattharamaniyesu sīlātala pokkharaṇilatāmaṇḍaparukkhamūlādisu vicaranto ekaṃ supupphita asokarukkhaṃ disvā rukkhamūlaṃ upasaṃkamitvā uddhaṃ olokesi-tadā hellolagāmissarassa caṇḍālassa dhītā devī nāma sā tasmiṃ rukkhe meghamukhe vijju viya virocamānā rūpaggappattā asokamālaṃ ca pallavaṃ ca ociṇanti pilandhanti aṭṭhāsi kumāro taṃ disvā uppannabalavasineho acchariyabbhutajāto pemaṃ sandhāretu nāsakkhiṃ

Tathāhi.

Pubbeva sannivāsena paccuppannahitena vā,
Evaṃ tiṃ jāyate pemaṃ uppalaṃva yatho'dake'ti.

Tasmā so taṃ disvā tāya saddhiṃ sallapanto evamāha.

Kuto tvaṃ āgatā kā tvaja devatānu'si mānusi,
Na te samasamaṃ passe asmiṃ puthuviṇḍale,

Pādā te padumā'kārā surattā mudukomalā,
Hemamorassa gīvā'ca jaṅghā nettarasāyanā.

Bhadde te pīvarā ūrū hemaramho'pamā subhā, hatthena pamitabbaṃ te majjhimaṅgaṃ virājati.

[SL Page 118] [\x 118/]

Taraṅgabhagiṃ sādheti bhadde te rūpasāgare,
Calittaya'mavicchinnaṃ romarājivirājitaṃ.

Uroruhāni sobhanti bhadde te rūpasāgare,
Soṇṇabubbūlakañcandasamā uttarasāgare.

Bāhu sobhanti te bhadde pāṇipallavalaṃkatā, kappalatāya sañjātā pārohā va mahabbhutā.

Vattasārādicando te bhāsaraṃsīvimissito,
Vikāsayati me bhadde manokeravakānanaṃ.

Pakkakarakabījānaṃ panti'ca dantapantiyo,
Bhāsamānāya te bhadde rattoṭṭhaṃsuvimissītā.

Siṅgāramandire baddhaketū'ca hemayaṭṭhīyaṃ,
Cillavalli virājanti avehantā viya kāmuke.

Nilavellita dhammillaṃ tāpiñjagumbakopamaṃ,
Sevitaṃ vālatīmālā dāmenā'ti manoramaṃ.

Nāmaṃ te vada me bhadde ko te mātā pitā subhe,
Mayā puṭṭho viyācikkha sahattā'si abhattukā'ti.

Athassāvikkhanti sā evamāha.

Sāmi hellolagāmasmiṃ issarassa sutā ahaṃ,
Kammāradhītā caṇḍālī itimaññanti maṃ janā'ti.

Taṃ sutvā kumāro.

Na pariccajati lokoyaṃ amejjhe maṇimuttamaṃ,
Thiratanaṃ suvāni ca dukkulā api gāhiyā'ti.

Vatvā tassa paṭibaddhacittatāya taṃ rukkhato otāretvā paricchanne yānake nisīdāpetvā tāya saddhiṃ nagarame'va agamāsi taṃ asokarukkhe diṭṭhatti asokamālā devī'ti tassā nāmaṃ ahosi. Evaṃ sā dhaññapuññalakkhaṇasampannā kasmā caṇḍālakule jātāti.

Sā kira pubbe imasmiṃ laṅkādīpe ekasmiṃ kulagehe nibbatti tassā sumanā'ti nāmama'kaṃsu-sā ekadivasaṃ mātuyā saddhiṃ mālā caṅgoṭakaṃ gahetvā bodhiyaṅgaṇaṃ gantvā sādhukaṃ sammajjitvā kacavaraṃ chaḍḍetvā bodhisīnānatthaṃ mātu pāniyatthāya gatakāle attanaṃ taruṇatāya chātajjhattādhāvanti gehamā'gantvā yāguṃ pivamānā nisīdi tato mātā'pi bodhisinānaṃ katvā pupphaṃ pūjetvā vanditvā gehamā'gatā yāguṃ pivantiṃ disvā tattha tattha vikiṇṇa sitthādikaṃ ca kacavaraṃ ca disvā kasmā tvaṃ caṇḍāli gehaṃ dusesī'ti āha itarā taṃ sutvā kuddhā tvameva je caṇḍālī'ti evaṃ mātu caṇḍālavādena abhisapi evaṃ sā mātaraṃ abhisapitvā tena pāpabalena

[SL Page 119] [\x 119/]
Tato cutā dutīyattabhāve gaṅgāsanne muṇḍavākagāme kammāradhītā hutvā kammāratissena saddhiṃ puññakammaṃ katvā tato cutā anurādhapurāsanne hellola gāme jeṭṭhacaṇḍālassa dhītā hutvā nibbatti imasmiṃ sakalalaṅkādīpe rūpena etissā sadisā aññā natthi sarīrappabhā samantā caturatanappadese pharitvā tiṭṭhati mukhato uppalagandho vāyati sarīrato candanagandho vāyati etissā hatthena gahitaṃ odanādi yaṃ kiñci catumāsaṃ pūtibhāvaṃ nāgacchati-sā pane'sā pubbasannivāsena sālirājakumārassa bhariyā ahosi.

Tathāhi.

Idhama'ppataraṃ pāpaṃ namayhaṃ āgamissati,
Iccevaṃ nā'vamantabbaṃ vipāko kaṭukā'hitaṃ.

Idhama'ppataraṃ puññaṃ na mayhaṃ āgamissati,
Icce'vaṃ nā'vamantabbaṃ vipāko madhuraṃ hitaṃ.

Mātu caṇḍālavādena vaḍālī āsi sā idha,
Sammajjanādipuññena dhaññā āsi surūpavā'ti.
Tato kumārena taṃ gahetvā gatakāle sakalanagaraṃ saṃbubhi sālirājakumārena ekaṃ caṇḍāladhītaraṃ pādaparicārikaṃ akāsi *'ti rājā'pi taṃ sutvā anattamano ekaṃ vallabhitthiṃ pakkositvā gaccha je kumāraṃ upasaṅkamitvā evaṃ vadeyyāsi pitā kira te sāmi taca cittānukūlaṃ rājakaññaṃ vā brāhmaṇakaññaṃ vā ānetvā pādaparicārikaṃ katvā abhisekaṃ pāpeti pañjahe'va taṃ caṇḍāliṃ mā rājakulaṃ dūsehī'ti vatvā tassā'bhippāyaṃ ñatvā mayhaṃ vadehī'ti pesesi.

Sāpi gantvā tamatthaṃ tassa ārocesī.
Tato kumāro evamāha.

Bhottukāmo dohalīni supakkaṃ dāḍīmaṃ phalaṃ,
Kinnu sā piṇitā hoti laddhā sahakārajaṃ phalaṃ.

Evaṃ me ne'va pūreti aññaṃ laddhāna mānasaṃ,
Kadā bujjhati disvāna candaṃ paṅkajakānana'ntī.

Evaṃ ca pana vatvā tassāye'va surattabhāvaṃ paññāpesi sā gantvā tamatthaṃ raññā kathesi punekadivasaṃ rājā brāhmaṇe pakkosāpetvā bho tumhe asokamālaṃ deviṃ oloketvā lakkhaṇaṃ upaparikkhitvā etha sace sā lakkhaṇahīnā mayamassā kattabbaṃ jānissāmā'ti pesesi-te gantvā tassā lakkhaṇaṃ attabhāvaṃ oloketvā ati'va vimbhitamānā sā rañño santikaṃ gantvā evamāhaṃsu.
----------------------------------------------- ------------------
* Vicāraṇīyaṃ.

[SL Page 120] [\x 120/]
Suddhā sāmā suppasannā'yatakkhi piṇassoṇi dakkhiṇā'vattavattanāhi,
Saṃkhittaṃ sānātilomā vītaṅgi dhaññākaññā sālinī bandhavānaṃ

Yassā pādā komalā paṅkajābhā macchambhojākārarekhā gahirā,
Vaṭṭaṃgulyo tambatuhā nakhāca dhaññā kaññā sālinī bandhavānaṃ,

Setādantā hāsayantā suvānī pīṇā bāhu tuṅganāsā subhoru
Bhunaṃ majjhe sādhujātaṃ tīsulaṃ dhaññā kaññā sālinī bandhavānaṃ

Chattākāraṃ yaditu caraṅga nettā sālā kamaladalābhā,
Vattaṃ pīnaṃ karacaraṇā vā mattā lakkhi vilasati tasmi'nti.

Evamādīni vatvā deva dhaññapuññalakkhaṇasampannā esāvakkavattī rañño anucchavikā'ti āhaṃsu rājā taṃ sutvā sayame'va'ssa gehaṃ gantukāmo kumārassa sāsanaṃ pesesi ahaṃ tava gehaṃ gamissāmī'ti kumāro sādhū'ti vatvā deviṃ pakkosāpetvā bhadde rājā kira idhā'gamissati tava dassanāyā'gamissatī'ti maññe tasmā tvaṃ tassa kattabbesu appamatto hohī'ti anusāsi sāpi rājānaṃ ādiṃ katvā sabbesā amaccānā khajjabhojjayāgusupabbyachanādayo sampādetvā ṭhapesi tato rājā balakāya parivuto mahantena rājānubhāvena uparājassa gehaṃ agamāsi atha upa rājā ca devī ca rañño paccuggamanaṃ katvā vanditvā ekamante aṭṭhaṃsu rājā deviṃ disvā tassā rūpasampadāya tuṭṭho tvaṃ nanu bhoti asokamālādevī'ti pucchi tāya evaṃ sāmī'ti vadantiyā mukhato uppalagandho nikkhamitvā sakalabhavanaṃ pattharitvā aṭṭhāsi rājā ta'mpi acchariyaṃ disvā pasanno gantvā paññattavarapallaṅkhe nisīdi tato devī attanā paṭiyattaṃ anekarasasampannaṃ sālimaṃsodanaṃ vaḍḍhetvā sayame'va parivisamānā rājānaṃ bhojesi rājā bhattādisu aññātaraso evarūpakumārikā mama puttassa manāpā manaṃ hi mayā apanītā abhavissā'ti cintetvā acchariyarūpā esā'ti jayampatikānaṃ ovaditvā kahāpaṇammaṇarāsimatthake ṭhapetvā abhisekaṃ katvā agamāsi-tato sā rājāmacce'pi rañño bhuttaniyāmene'va bhojesi te'pi taṃ thomentāvaṇṇentā gokuṇapato gorocaname'va haṇhanti na kuṇaṃ jāti nāme'sā kiṃ karissati guṇame'cassā caratara'nti vaṇṇentā rañño santikaṃ gantvā raññā saddhiṃ agamaṃsu.

Tato paṭṭhāya sā lokaṃ saṅgaṇhantī tena saddhi paṭipasati.

Athā'parabhāge rājā pure viya kumārassa uttaradisābhāge pāsādaṃ kārāpesi kumāre tasmiṃ vasante pura viya devamanussā

[SL Page 121] [\x 121/]

Kumārassa paṇṇākāraṃ upanāmenti kumāro'pi bhikkhusaṅghassa mahādānaṃ pavattesī athāparabhāge so helloligāmassāvidūre assamaṇḍalaṃ nāma atthi tattha gantvā laddhapaṇṇākāro kālaṃ ghosāpesi tato rohaṇe tulādhārapabbatavāsino padvasatamattākhīṇāsavā sannipatiṃsu kumāro tesaṃ sacivaraṃ mahādānaṃ datvā bhante kuto āgatatthā'ti pucchi tehi āgataṭṭhāne kathite bhante atidūrenā'gatattha tumhākaṃ imasmiṃ ṭhāne vihāraṃ kāressāmī'ti vatvā attano nāmena mahantaṃ vihāraṃ kārāpetvā tesaṃ adāsi-evaṃ tena bahudevarattiṃ tattha vutthe rājā amaccānaṃ vacane na purato puratthimavīthiyā mahantaṃ pāsādaṃ kāretvā adāsi kumāro tattha vasanto pure viya mahābhikkhusaṅghassa mahādānaṃ pavattesi athe'kasmiṃ divase tesaṃ jayampatikānaṃ evaṃ vivādo udapādi ayaṃ sampatti mama puññānubhāvena nibbattissatī'ti atha rājakumāro attano puññaṃ vīmaṃsanto ekako'va nisinno hoti tasmiṃ khaṇe tassapuññānubhāvena devamanussā sakaṭasatena sakaṭasahassena anekavidhapaṇṇākārāni ānetvā rājaṅgaṇe rāsimakāsuṃ rājakumāro ti disvā somanasso vigatakaṅkho deviyā saddhiṃ keḷiṃ kurumāno nisīditvā devī tayā mama puññaṃ diṭṭhaṃ kinnū taca puññānubhāvaṃ na passāmā'ti āha deva thokaṃ adhivāsehi aha'mpi katapuññā mamānubhāva'mpi passissapā'tī vatvā nisīdi-tasmiṃ khaṇe tassā gehavaṃse nibbattā devatā tassa parivitakkaññāya dibbosadhaparipuṇṇaṃ ekaṃ yāgubhājanaṃ ādāya jayampatikānaṃ purato pāturahosi te taṃ disvā kiṃ tayā ānitanti pucchiṃsu devatā ayaṃ asokamālā deviyā ānītā osadhāgū'ti āha taṃ sutvā kumāro hasi atha devatānubhāvena sā sāmi mā parihāsaṃ karohi imassāyāguyā ānubhāvaṃ tvaṃ jānāsi kathessāmi te tassā guṇa'nti vatvā āha.

Dibbāgadaṃ imaṃ dhīra sabbarogaharaṃ paraṃ,
Yāya ajitamattena andhā honti anandhakā.

Sīghaṃ upasamaṃ yanti kaṇḍukacchuvaṇādayo,
Pītamattena mūgā'pi mūgattaṃ padahantī ca,

Badhīrā badhirā hontī khañjādikā sukhī,
Vali valīnaṃ nāseti tathe'va palitaṃ sire

Sabbarogavināsāya alametaṃ gadaṃ bhuvi,
Mahādhano mahābhogī sabbālaṅkārabhūsito.

[SL Page 122] [\x 122/]
Sace hoti sadā rogī na so sobhati sabbadā,
Arogattasamaṃ loke dhanadhaññaṃ na vijjati,
Avyādhī ca nirātaṅko so'ca sabbattha sobhatī'ti.

Kumāro taṃ sutvā ekaṃ mahallakaṃ pāyetvā apagatavalipalitaṃ disvā vimbhitamānaso dvādasannaṃ bhikkhusahassānaṃ pattapuraṃ yāguṃ dāpesi atha yena kenaci ābādhenā'bādhītā tassa gehaṃ āgantvā yāguṃ gahetvā rogaṃ upasamenti yāgubhājanaṃ akkhayame'ca tiṭṭhati evaṃ te yāva aṭṭhaṃsu tāva ṭhatvā antaradhāyi athassa pitā duṭṭhagāmaṇīmahārājāputtaṃ pakkosāpetvā tāta mamaccayena imaṃ rajjaṃ paṭipajjā'ti āha so taṃ na icchi athassa accayena saddhātissakumāro rājā ahosi.

Tena vuttaṃ mahāvaṃse

Duṭṭhagāmaṇīrañño tu rajje thitā janā ahū,
Sālirājakumāro'ti tassā'si vissūto suto.

Atīva dhañño so āsi puññakammarato sadā,
Atī'va cārurūpāya santo caṇḍāliyā ahū.

Asokamālādeviṃ taṃ sambandhaṃ pubbajātiyā,
Rūpenā'ti piyāyanto so rajjaṃ ne'va kāmayi.

Duṭṭhagāmaṇibhātā tu saddhātisso tadaccaye, rajjaṃ kāresā'bhisitto aṭṭhārasa samāsamo'ti.
Atha te jayampatikā yāvajīvaṃ dānaṃ dentā sīlaṃ rakkhantā uposathakammaṃ karontā yāvatāyukaṃ ṭhatvā tusitapure nibbattiṃsū'ti-tesu sālirājakumāro anāgate metteyyassa bhagavato putto hutvā nibbattissatī'ti .

Iti sujanajanānaṃ sāsane sohadānaṃ,
Madhuracaritametaṃ sutva citte nidhāya.
Ciṇatha kusalarāsiṃ thāmasā sabbakālaṃ,
Vasatha sivapurasmiṃ gantva ramme cirambho.

Sālirājakumārassa vatthuṃ chaṭṭhaṃ.
----------------------

Cūlināgattherassa vatthūmhi ayamānupubbikathā.

Laṅkāyaṃ kira anurādhapuranagare bhagavato dakkhiṇakkhakudhātuṃ patiṭṭhāpetvā devānampiyatissenakārāpitaṃ thupārāmaṃ nāma abbhutacetiyaṃ ahosi dvāraṭṭālapākārapariveṇasamalaṃkataṃ nekabhikkhusatasampakiṇṇaṃ nekabhūmakapāsādapatimaṇḍitaṃ naccagītavāditehi ca anekapūjāvidhānehi ca niccussacaṃsudhota muttāhasetapulina

[SL Page 123] [\x 123/]

Samākiṇṇamālakāvalivibhūsitaṃ vihāraṃ ahosi-tattha asiggāhakapariveṇavāsiko cūlanāgatthero nāma atthi so pana attanā piṇḍapātikattā nibaddhaṃ candavaṃkavīthiyaṃ piṇḍāya carati athe'kadivasaṃ so piṇḍāya caritvā pariveṇaṃ āgantvā piṇḍapātapaṭikkanto divāṭṭhāne nisīdi athassā vīthiyā ekā sunakhī dārake vijāyitvā jighacchābhibhūtā pavedhamānagattā tattha tattha gocaraṃ pariyesantī kiñci alabhitvā thūpārāmamāgantvā piṇḍapātapaṭikkantaṃ divāṭṭhāne nisinnaṃ cūlanāgattheraṃ disvā tassa purato pavedhamānā mukhaṃ olokentī aṭṭhāsi thero taṃ disvā saṃviggo kampamānahadayo evaṃ cintesi.

Bhavante'ttha.

Sāyaṃ carākī kapanā attāṇasaraṇāsunā,
Pavedhamānā aṭṭhāsi aho saṃsāradukkhatā
Diṭṭhadiṭṭhā janā evaṃ tālenti kaṭṭhalādinā,
Kharavācāpatodena nittudanti tathe'ca te.

Yāpanaṃ gocaraṃ tiñci aladdhā divasa'mpi ca,
Pariyesanti patisseti pāpānaṃ phalamīdisaṃ.

Yo karoti naro pāpaṃ kodhalobhādidāruṇaṃ,
Sunakhī'va sadāyaṃ yo dukkhabhāgī bhavissati.

Yo kāmamīdise satte jighacchāparipīḷite,
Ghāsaṃ datvāna pīṇeti soyāti sugatiṃ ito.

Cintetvāna tadā thero karuṇāpuṇṇamānaso,
Vametvāna adā bhuttaṃ sunakhiyā dānacetano'ti.

Evaṃ kira thero cintetvā aññaṃ dātabbaṃ apassanto mayā bhutta'mpi etissā patirūpa'nti ekasmiṃ ṭhāne pādena paṃsuṃ apanetvā mukhe aṅguliṃ pavesetvā chaḍḍetvā tassā kucchipuraṃ bhattaṃ adāsi atha'ssā bhuttakāle dhammakarakena pānīyaṃ āharitvā ekasmiṃ kapāle pakkhipitvā pānīya'mpi pāyesi sā bhattaṃ ca pāniyaṃ ca bhutvā suhitā pīṇitindriyā naṃṅguṭṭhaṃ cālenti theraṃ oloketvā aṭṭhāsi thero'pi taṃ disvā pītiyā puṇṇahadayo emahā'ha.

Iminā katena puññena attānama'napekkhiya,
Hessaṃ paccayalābhī namaggo avyādhiko sukhi

Mānito pūjito hessaṃ sabbasattehi sabbadā,
Nibbāṇaṃ ca sukhaṃ khemaṃ pāpuṇeyyama'nāgate'ti

Evaṃ patthanaṃ katvā pariveṇaṃ pāvisītato paṭṭhāya sunakhi'pi nibaddhaṃ tathā gacchati theropi'ssā yathānurūpaṃ upakāraṃ karoti therassa panekaṃ puññakammaṃ taṃ aññattha gantuṃ adatvā

[SL Page 124] [\x 124/]

Paccakkhe attabhāveye'va vipākaṃ dātuṃ ārabhi therassa kira puññānubhāvena tadahe'va sāyaṇhe anekasahassa upāsaka upāsikānaṃ sappiphāṇitamadhusakkharādihatthā kuhiṃ cūlanāgatthero'ti pariyesamānā āganatvā therassa upanāmesuṃ thero taṃ gahetvā nekasahassānaṃ bhikkhunaṃ datvā sayamparibhuñjitato tathe'va manussā kappuratakkolādimukhavāsasahitaṃ bhesajjaṃ upanāmesuṃ thero ta'mpi tathe'va bhikkhunaṃ datvā paribhuñjitato tassārattiyā devatā sakalacandavaṅkavīthiyaṃ abhiṇḍantā evaṃ ugghosesuṃ thūpārāme asiggāhakapariveṇavāsī cūlanāgattherassa suce'va mahādānaṃ pavattentu'ti-taṃ sutvā sakalavīchivāsino ca devatāyo ca khajjabhojjayāgusūpavyañjanaṃ ca sālīmaṃsodanaṃ ca nānāphalāphalādayo ca anekadānopakaraṇe ca abhisaṃkharitvā dutiyadivase upanāmesuṃ-thero taṃ sabbaṃ disvā vihāre gaṇḍiṃ pahārāpetvā tiṇṇaṃ bhikkhusahassānaṃ dānaṃ datvā paribhuñji-puna divase there bhikkhatthāya bhikkhante dvārakoṭṭhake adhivatnā devatā tassa pattaṃ gahetvā bahidvārakoṭṭhake sakaṭakhandhāvāraṃ nāma māpetvā anekavidhaṃ dānavaṭṭaṃ saṃvidhāya therapamukhassa bhikkhusaṅghassa mahādānaṃ adāsi-tato paṭṭhāya candavaṃkavīthivāsino manussācāraṃ ṭhapetvā dānaṃ datvā tasmiṃye'va khandhāvāre therapamukhassa mahābhikkhusaṅghassa divase divase mahādānaṃ pavattesuṃ tehi iminā niyāmena dānaṃ dentena vāraṃ dvattiṃsasavaccharehi koṭigehaṃ sampāpuṇi evaṃ thero tato paṭṭhāya lābhaggayasaggappatto devamanussehi upaṭṭhahiyamāno bhāvanāma'nuyutto na cirene'va kālena kilesasattuno viddhaṃsetvā arahattaṃ pāpuṇi-athe'kasmiṃ samaye padvasatā bhikkhu mahābodhiṃ vanditukāmā sannipatitvā idāni kho āvuso maggaṃ dubbhikkhaṃ coravālādibhayehi upaddutaṃ kathā no gamissāmā'ti mantesuṃ athe'ke evamāhaṃsu yadi cūlanāgatthero amhehi saha gacchati sabbantaṃ dukkhaṃ na bhavissati sopanā'yaṃ thero mahāpuñño'ti āhaṃsu taṃ sutvā sabbe ekato gantvā therassa evamā'haṃsu āvuso bhagavato samāraṃ mārabalaṃ vidhametvā kilesasenaṃ nāsetvā buddhabhūtabhūmippadesaṃ daṭhukāmā jayamahābodhiṃ vanditukāmā taṃ no vandāpehi'ti tavā'nubhāvana vanditvā āgamissāmā'ti yāciṃsu thero'pi sādhū'ti sampaṭicchitvā tehi parivuto thūpārāmato yāva koṭṭapaṭṭanaṃ etthantare devamanussehi sakkariyamāno garukariyamāno catuhi māsehi paṭṭanaṃ sampāpuṇi tato nāvaṃ āruhitvā samuddadevatānaṃ ca nāgānaṃ ca sakkāraṃ patigaṇhanto tīhi māsehi

[SL Page 125] [\x 125/]

Paratīraṃ sampāpuṇi tato bodhimaṇḍalaṃ gacchanto tattha tattha devamanussehi katasakkārasammāno anupubbena catūhi māsehi bodhimaṇḍalaṃ agamāsi atha so tehi bhikkhuhi saddhiṃ mahābodhiṃ vanditvā āgacchanto antarāmagge udaravātena paripīḷito ahosi atha bhikkhū taṃ gāḷhavedanaṃ disvā domanassappattā nisīdiṃsu thero te disvā kiṃ āvuso dummanassā'ti pucchi bhikkhūmayaṃ āvuso taca puññānubhāvena paccayena akilamamānā sukhena āgatamha sace te antarāyo bhavissati kathā no akilamamānā sakaraṭṭhaṃ pāpuṇissāmā'ti dummanā nisinnamhā'ti āhaṃsu taṃ sutvā thero mā āvuso cintetha mama parinibbutakāle ālāhane sakkāraṃ katvā dhātuṃ gahetvā parissāvane bandhitvā gāmappavesanasamaye chatte bandhitvā paṭhamaṃ saṅghatthero gāmaṃ pavisatu evaṃ tumhākaṃ bhikkhāya kilamatho na bhavissatī'ti vatvā bhikkhūnaṃ ovaditvā parinibbāyi bhikkhū'pi ālāhanakiccaṃ kāretvā dhātuṃ gahetvā gacchantā there dharamāne viya paccayena akilammānā sukhena sakadesaṃ patvā aho dānānubhāvaṃ therena vamitvā sunakiyā dinnadānaṃ tassa dharamāne īdisaṃ lokiyalokuttara sampattiṃ datvā parinibbute'pi īdisaṃ acchariyaṃ asosī'ti somanassappattā tame'va kiccaṃ manasi nidhāya vāyamantā te sabbe arahattaṃ pāpuṇiṃsū'ti.

Appa'mpi dānaṃ manasā sapaññā katvā visālaṃ phalamā'vahanti,
Tathe'va tumhe'pi parittadānaṃ karotha cittena visālabhāvaṃ.

Cūlanāgattherassa vatthuṃ sattamaṃ.
----------------------

Meghavaṇṇassa vatthūmhi ayamānupubbīkathā.

Sīhaladīpe kira mahāgāmāsanne hallolaṃ nāma mahāgāmaṃ ahosi-tatthe'ko duggatamanusso attano bhariyāya saddhṃ bhatiyā kammena paragehe vasanto dukkhena kasirena jīvamāno ekadivasaṃ khalaṃ punitvāya kiñci vīhiṃ labhitvā taṃ iṇatthāya datvā tena vaḍḍhitāya saddhiṃ puna iṇaṃ datvā evaṃ vaḍḍhiṃ payojento anukkamena bahuṃ dhanaṃ uppādetvā nīlapabbatavihāraṃ gantvā bhikkhu nimantetvā dānaṃ dadanto dhammasavaṇaṃ kārāpesi evaṃ so yāvatāyukaṃ sīlaṃ rakkhanto uposathakammaṃ karonto āyupariyosāne kālaṃ katvā udumbarapabbatebhummadevatā hutvā nibbatti bhariyā'pissa tathe'va nibbatti tassa meghavaṇṇa

[SL Page 126] [\x 126/]

Devaputtoti nāmaṃ ahosi bhariyāpissa candamukhī nāma ahosi tesaṃ taṃ nissāya mahantaṃ ratanavimānaṃ nibbatti uyyānavanapokkharaṇipatimaṇḍitaṃ nekadevaccharāsatasampayojiyamānaṃ gītavāditaṃ anekehi devissariyehi samannāgataṃ ahosi vimānassa parivāretvā kapparukkho nibbattiṃsu so panā'yaṃ devo devarājā viya mahantaṃ devissariyaṃ anubhavamānopaṭivasati tadā tattha dhūmarakkhasapabbate candamukhaṃ nāma leṇaṃ atthi tasmiṃ maliyamahādevatthero nāma vivekamanubrūhayamāno tattha paṭivasati-bahu bhikkhusaṅgho'pī tattha tattha leṇapabbhārakuṭimaṇḍaparukkhamūlādisu vasantā samaṇa dhammaṃ karoti athekadivasaṃ thero dhammasavaṇatthaṃ ghosesi tadā meghavaṇṇadevaputto nekadevaccharāsatasampakiṇṇo susajjitadevaparisāya parivuto sabbālaṃkārapatimaṇḍito pañcavaṇṇadhajapatākacchattādayo ussāpetvā pañcaṅgika turiyesu vajjamānesu mahatā devānubhāvena bhariyāya saddhiṃ dhammasavaṇāya āgacchanto ratanamayapallaṃkaṃ ca dibbamayagandhamālādayo ca gāhāpetvā āgamma. Bhikkhusaṅghaṃ theraṃ vanditvā pūjetvā nisinno sādhukāraṃ dadamāno dhammaṃ assosi thero tesaṃ jayampatikānaṃ mahantaṃ devānubhāvaṃ ca devissariyaṃ ca disvā ajja'mhe pubbe katakammaṃ mayā pucchituṃ vaṭṭatī'ti cintetvā devaputtaṃ āmantetvā tehi katakammaṃ pucchanto evamāha.

Pucchā'mahaṃ devaputtaṃ meghavaṇṇaṃ yasassinaṃ,
Ko nu tvama'si devindo devarājā'si nandane.

Devissariyasampanno dibbāharaṇa bhūsito,
Dibbehi naccagītehi vāditehi pamodayi.

Pāṇissarā mutiṅgā ca murajā ekapokkharā,
Vādenti purato tuyhaṃ nānāvādisu kovidā.

Keci paggayha tālenti kaṃsatālādike ghane,
Tathe'va hatthe tālentā gāyaṃ naccanti nāṭakā

Paggayha saṅkhavaṃsādinānāturiyāni devatā,
Purato vayanti taṃ sabbaṃ tvaṃ tatthā'bhimodayi.

Naccanti nāriyo tattha devakaññā manoramā,
Layānuyātaṃ gāyanti gītaṃ kāci manoramaṃ.

Ko vā tvaṃ kattha vāsī'ti kathaṃ jānemu taṃ mayaṃ,
Puṭṭho me saṃsayaṃ sabbaṃ tuyhaṃ ca bhariyāya ca

Devaputto āha.

Imasmiṃ pabbate bhante dhūmarakkhasanāmake,
Mama puññena nibbatto pāsādo ratanāmayo.
[SL Page 127] [\x 127/]

Icchādāyakanekehi kapparukkhehi'laṃkato,
Purindado'va modāmi nandane suranandane'ti.

Tato thero āha.

Kena vatena sīlena brahmacariyena te ayaṃ,
Laddhā devasiri deva taṃ me akkhāhi pucchito'ti.

Devaputto āha.

Ahambhante atītasmiṃ ahosiṃ parakammiko,
Parakammena jīvāmi appabhogo anāḷhiyo.
Kadāci bhariyā saddhiṃ palālaṃ cālayaṃ ahaṃ,
Laddhāna dhaññama'ppaṃ taṃ iṇatthāya payojayiṃ.

Tato vaḍḍhiṃ payojento ahosiṃ dāsidāsavā,
Dhanadhaññavā atho āsiṃ saddhādhanavibhūsito.

Ahaṃ ca bhariyā mayhaṃ ubho dānaṃ adamhase,
Bhikkhavo sīlasampanne ānayitvā mamaṃ gharaṃ.

Appesiṃ annapānehi vatthasenāsanehi ca,
Gilānānaṃ adāsā'haṃ bhesajjaṃ vyādhighātakaṃ.

Nekapūjāvidhānehi buddhapūjama'kārayiṃ,
Dhammakathike samānetvā katvā sakkāramabbhutaṃ.

Dhammadānaṃ adāsā'haṃ sabbadānesu uttamaṃ,
Ubho mayaṃ tadā tattha samaggā yatinandanaṃ.

Pañcasīlāni gopimha avasimha upesathaṃ,
Sukatena tena kammena vacitvāna tato mayaṃ.

Bhummadevesu jātamha imasmiṃ pabbatuttame,
Imaṃ me pubbacaritaṃ iti jānāhi dhīpati.

Loko'yaṃ yadi jānāti idaṃ puññaphalaṃ iti,
Niccamaññaṃ vivajjetvā puññaṃye'va karonti te'ti.

Tato thero āha.

Kittakaṃ vattate āyu imasmiṃ vasato tava,
Akkhāhi sotu'micchāmi yadi jānāhi me tuva'nti.

Devaputtā āha.

Vaḍḍhitvāna dharā dhīra gilitvā pabbataṃ idaṃ,
Yadā bhūmisamaṃ hoti kūṭaṃ'pi'ssa na dissati.

Sakaṭamaggo yadā hoti asmiṃ pabbatamuddhani,
Tela bhājanasamapuṇṇasakaṭaṃ goṇā'vahanti hi.

Pājenti taṃ patodehi kumārā sattavassikā,
Tadā ito cavitvāna tāvatiṃse manorame.

[SL Page 128] [\x 128/]

Dvādasayojanubbedhe ratanehi susaṅkhate,
Devissariyasampanno devatāhi pamodito,
Ramāmi puññakammena pubbena caritena'ga'nti.

Evaṃ vatvā theraṃ vanditvā padakkhiṇaṃ katvā tatthe'va'ntara dhāyitvā sahabhavanamagamāsi-thero'pi taṃ acchariyaṃ disvā janekusalakamme niyojesī'ti.

Evaṃ dānaṃ yaggasampattidānaṃ dānaṃ dibbaṃ cānugāminidānaṃ,
Dānaṃ mantaṃsabbasattupaghātaṃ dānaṃ tasmā thāmasā bho bhajamho

Meghavaṇṇassa vatthuṃ aṭṭhamaṃ.
-------------------

Dhammadinnattherassa vatthumhi ayamānupubbi kathā

Laṃkāyaṃ talaṅgarapabbatāsanne tissamahāvihāre dhammadinno nāma eko khīṇāsavatthero nibaddhaṃ paṭivasati padvasatakhīṇāsavaparivuto so kire'kasmiṃ samaye nāgadīpe cetiyaṃ vandissāmī'ti padvasatamattehi bhikkhūhi parivuto anukkamena sāgiriṃ nāma mahā vihāraṃ pāpuṇi tasmiṃ kira vihāre bahulamassutissatthero tatheva padvasahabhikkhuparivāro nibaddhaṃ paṭivasati so dhammadinnattheraṃ disvā pasannāmānaso agantukasakkāraṃ katvā tattha vāsesi athassā rattiyā accayena bhikkhusahassena saddhiṃ teraṃ gahetvā puṇṇasālakoṭṭhakaṃ nāma gāmaṃ gantvā attano upaṭṭhākakulassa gehama'gamāsi-atha tattha vāsiko seṭṭhiputto mahābhikkhusaṅghaṃ disvā tuṭṭhamānaso dve there ādiṃ katvā sabbesaṃ pattāni gāhāpetvā āsanasālaṃ netvā te paññattā'sane nisīdāpetvā sasamaṃsodanaṃ sakena sakhajjakena yāguṃ datvā antarabhatte madhusakkharāsaṅkhataṃ anekavidhakhajjakaṃ ca susajjitaṃ sasamaṃsaṃ ca adāsi tato upakaṭṭhāya velāya tathe'va sasamaṃsasūpena anekavyañjanasaṃyuttaṃ sālibhattaṃ adāsi the te bhikkhū katabhattakiccā ahokhaṇamattena ettakānaṃ bhikkhūnaṃ dānaṃ sampādīta'nti vimbhitā ahesuṃ-thero'pi tassa anumodanama'kāsi seṭṭhiputto anumodanaṃ sutvā bhante ajja bahū āgantukā ayyā kuto āgatatthā'ti pucchi tehi tissamahāvihāravāsino mayaṃ nāgadīpe cetiyaṃ vandanatthāya gacchāmā'ti vutte upāsako bhante svegamikabhattaṃ dassāmi mame'va gehe bhikkhathā'ti yāci bhikkhū'pi sampaṭicchitvā vihārame'va agamaṃsu vihāraṃ te gatakāle bahulamassūtissattheraṃ upasaṃkamitvā vanditvā evamāhaṃsu ahobhante

[SL Page 129] [\x 129/]

Amhākaṃ sahassamattānaṃ bhikkhunaṃ bhuttaṭṭhāne mahāsasakaṭṭhirāsi ahosi īdisaṃ pāṇātipātaṃ karonto naṃ kasmā na cārethā'tī īdisāni puññakammāni karonto kasmā ovādaṃ na gaṇhissatī'ti āhaṃsu tato thero sve seṭṭhiputtassa gehaṃ gantvā sampattakāle tumhe'va'ssa kathethā'ti vatvā dutiyadivase katasarīrapaṭijaggā pattacīvaramādāya tassa gehaṃ agamaṃsu tato so bhikkhu saṅghaṃ nisīdāpetvā pure viya mahādānaṃ adāsi-tato tesu katabhattakiccesu onītapattapāṇisu nisinnesu seṭṭhiputto bahulamassū tissattheraṃ upasaṅkamitvā vanditvā mahalaṃ vaḍḍhetha bhante'tī pattaṃ aggahesi thero attano pāpitaṃ maṅgalaṃ mahādhammadinnattherassa pāpesī thero'pi tassa dhammaṃ desento nunāyaṃ tena katakamma'nti maññamāno-

Hiṃsā appāyukattaṃ ca bavhābādhattanampi ca,
Viyogadukkhabāhulyaṃ janetubbiggavāsitanti.

Evamādinā nayena pānātipāte ādīnavaṃ yebhuyyena kathesi taṃ sutvā upāsako bhante bhadantā pānātipāto eso'ti maññanti maññeti āha-bhikkhūhi āma upāsakāti vuttebhante amhākaṃ gehe sabbakālaṃ sasamaṃsāni na khiyanti cakkavāḷaparipuṇṇaparisāya'pi diyyamānesu khajjaṃ ca sasamaṃsaṃ cā'ti imaṃ dvayaṃ atirekataraṃ ca hoti akkhayaṃ ca nakho panā'ha'mpi bhante jānāmi asukena nāma kāraṇena sate uppajjanti'ti vatvā ca dibbacakkhukā bhante imaṃ kāraṇaṃ passanti bhadantassa santikā sutvā jānissāmī'ti theraṃ vanditvā pucchi thero'pi tattheva nisinno dibbena cakkhunā tassa bandhapaṭipāṭi oloketvā ito kappasatasahassamatthake padramuttarassa bhagavato saṃsane dinnadānaṃ disvā tassa kathento evamāha.

Satasahasse ito kappe buddho uppajjināyako,
Padramuttaro lokavidū āhutīnaṃ paṭiggaho.

Sanarāmaralokaṃ so dhamma nāvāya pūrayaṃ,
Sāsāraṇṇavato netvā pāpeti sivamañjasaṃ.

Tasmiṃ kāle tuvaṃ tattha jāto aññatare kule,
Patvāna viññätaṃ tattha sutvā dhammaṃ sudesitaṃ.

Jātasaddho pasanno so ratanattayamāmako,
Piṇḍacārikavattena carantaṃ piṇḍapātikaṃ.

Addakkhi disvā paggayha pattaṃ tassa karaggato,
Gehaṃ netvāna taṃ bhikkhuṃ nisinnā taṃ sukhāsane.

130

Piṇḍapāta upanesi sasamaṃsarasena ca.
Pune'kadivasaṃ disvā tathe've'kaṃ yatissaraṃ.

Ghatasakkharasamapuṇṇaṃ madhuraṃ pūvakhajjakaṃ,
Bhojayitvāna santuṭṭho evaṃ tvaṃ paṇidhiṃ akā.

Etehi puññakammehi devamānusajaṃ sukhaṃ,
Labheyyāhaṃ janesa'gge bhogavā yasavā sadā.

Bhavesu saṃsarantohaṃ yattha jāyāmi mānuse,
Sasamaṃsaṃ ca pūvaṃ ca akkhayaṃ hotu sabbadā.

Idaṃ te caritaṃ āsī bhavato pubbajātiyaṃ
Ṭhāno'pacitapuññassa vipulaṃ phalami'disaṃ.

Dehi dāna'mpi saddhāya mā pāpe'karā kharaṃ,
Yathābala'mpi bho sīlaṃ pālehi vimalaṃ sadā'ti

Evamādinā tassa pubbacaritaṃ pakāsetvā dhammaṃ desetvā atirekataraṃ taṃ kusale nivesetvā uṭṭhāyā'sanā ya bhikkhusaṅgho vihārame'va agamāsi so'pi sapariso tato paṭṭhāya atirekataraṃ dānaṃ dento sīlaṃ rakkhanto uposathakammaṃ karonto saparisova devaloke uppajji.

Asaṅkhakappāna'pi matthakasmiṃ katapuññakamma'mpi na nassatī'ti,
Mantvānapuññassa vipākami'cchatājahātha divasaṃ kusalenadhīrāti.

Dhammadinnattherassa vatthuṃ navamaṃ.
---------------------

Raṭṭhikaputtassa vatthumhi ayamānupubbi kathā.

Sīhaladīpe kira dakkhiṇamalaye aññatarasmiṃ gāme eko raṭṭhikaputto paṭivasati so kirekasmiṃ divase bhattaṃ bhuṃñjituṃ nisinno piṇḍāya carantaṃ ekaṃ bhikkhuṃ disvā pasannamānaso pattaṃ gahetvā attano sampāditaṃ bhattaṃ patte pūretvā adāsi-so chinnabhattako hutvā dānaṃ datvā cittaṃ pasādetvā aparabhāge kālaṃ katvā imasmiṃ ye'va laṅkādīpe kadalisālagāme mahābhogasse'kassa issarassa putto hutvā nibbatti-mātā pitaro pana'ssa nāmaṃ karonto vilaso'ti nāmaṃ kariṃsu so anukkamena vaḍḍhento sabbissariyasamannāgato ahosi tassa janapadassa ca issaro ahosi dhanadhaññadāsidāsagomahisādīhi etena samāno añño nāma nā'hosi sakalalaṅkātale suriyo viya pākaṭo ahosi tathāhidānakāle khuddaka'mpi deyyadhammaṃ phaladānakāle evaṃ mahantaṃ hoti-bhavanti ca.

Yo ce'natthā'vahaṃ taṇhaṃ dūre katvā nirāsayo,
Saddhaṃ ca purato katvā deyyaṃ deti jino'rase.

[SL Page 131] [\x 131/]

Vipākamhi phalaṃ tassa na sakkā upametave,
Jāyitvā anubījamhā mahānigrodhapādapo.

Chādetvāna nahaṃ yāti mahānīlambudo'pamo,
Tathe'va aṇumatta'mpi bījaṃ kusalasaññitaṃ.

Ropeti buddhaputtassa sīlavantassa bhūtale,
Devesu dibbasampattiṃ tathā mānusikaṃ sukhaṃ,
Ante nibbāṇasampattiṃ so vindati anūpama'nti.

Tato rājā tassa mahāsampattibhāvaṃ sutvā taṃ vīmaṃsitukāmo amhākaṃ sāliṃ pesessatu'ti sāsanaṃ pesesi taṃ sutvā vilaso rattasālīnaṃye'va padvasakaṭasatāni pūretvā tasmiṃ pavāḷavaṇṇame'va goṇasahassaṃ yojetvā pesesi taṃ disvā tuṭṭhamānaso puna taṃ vīmaṃsanatthame'va amhākaṃ rājamāse pesetū'ti vatvā sāsanaṃ pahinitaṃ pavattiṃ ñatvā tatheva padvasakaṭasate kasmāsavaṇṇa goṇasassaṃ yojetvā pesesitato kālamāsamugge'pi kālavaṇṇa goṇasahassaṃye'va yojetvā pesesi tatorājā atī'va vimbhitamānaso amacce pucchi bhaṇe kittakaṭṭhāne rathā aṭṭhaṃsū'tī tehi devatiyojanaṭṭhāne ṭhitā'ti vutto accherabbhuta citto tassa taṃ janapadaṃ bhattagāmaṃ katvā adāsi tato rājā muggasakaṭe ṭhite tasmiṃ okāsemuggagāmavihāraṃ nāma mahāvihāraṃ patiṭṭhāpesi vilaso tato paṭṭhāya mahābhikkhusaṅghassa dānaṃ dentā añña'mpi puññakammaṃ karonto padvasīlāni rakkhanto yāvatāyukaṃ ṭhatvā devaloke nibbatti.

Karoti hitvā'lasiyaṃjano yo puññāni appa'mpi tathā bahu'mpi,
So jātijātīhu anāgatesu tathā tathā vindati sabbasampadaṃ.

Raṭṭhikaputtassa vatthuṃ dasamaṃ.
Dutiya yodha vaggo aṭṭhamo.
---------------------

Siluttassa vatthumhi ayamānupubbikathā.

Laṅkādīpe rohaṇajanapade mahāgāme kākavaṇṇatissamahārājānaṃ rajjaṃ kārente talagaratissapabbatavāsi mahādhammadinnatthero mahārabbhakalene paṭivasati tadā tassa guhāya samīpe eko mahāvammiko ahosi atheko silutto yattha katthaci gocaraṃ gahetvā tatthe'va vammike paṭivasati evaṃ kālegacchante ekasmiṃ divase gocaraṃ gaṇhantassa tassa dve akkhini bhindiṃsu so vedanāvanto hutvā cammikato bahi bhogaṃ ābhuñjitvā gocaramalabhatto sayi tato thero tathā nipannaṃ dukkhitaṃ

[SL Page 132] [\x 132/]

Siluttaṃ disvā tassa kāruññena savaṇapathe ṭhatvā mahāsatipaṭṭhānaṃ suttantena dhammaṃ desesi-so taṃ dhammaṃ suṇanto sare nimittaṃ paṭṭhapetvā cittaṃ pasādesi tasmiṃye'va khaṇe eko godho taṃ māretvā khādi-so tena nissandena tato cuto anurādhapuranagare duṭṭhagāmaṇirañño ekassa amaccassa kulagehe nibbatti atha vuddhippattassa tassa tissāmacco'ti nāmaṃ ahosi hiraññasuvaṇṇagomahisadāsidāsādi anekavibhavena samannāgato ahosī sare nimittaggahaṇamattena dhammo evaṃ mahantaṃ sampattiṃ dadāti aho saddhammā'nubhāvo.

Honti cettha.

Aho dhammānubhāvo yaṃ sugatassa mahesino,
Ajātiṃ jātimattaṃ so karoti lokapūjitaṃ.

Niddhanaṃ dhanavantaṃ ca akulīnaṃ kulaggataṃ,
Dummedhaṃ ca sumedhattaṃ dhammo pāpeti sabbadā.

Sakaṇaṭakā vatī dhammo apāyagamana'ñjase,
Susajjito mahāmaggo saggalokassa gāmino.

Jarārogapahāne'so saddhammo amatā'gado,
Tasmā so sevitabbo'ca janakāyena sādarā.

Soyaṃ dhammanibho sutvā laddho mānusikaṃ siriṃ
Ko taṃ dhammaṃ na seveyya atthakāmo janohīki'nti.

Tato so aparabhāge anekāni puññakammāni katvā suttappabuddho viya gantvā tusitapure vakaṇakavimāne nibbattī'ti.

Suṇantusanto amataṃ ñjineritaṃ bhajantupūjentu upāsayantutaṃ
Ṭhāne ca gamane sayanāsane ca sarantutaṃ hoti tesaṃ parāyaṇaṃ

Siluttassa vatthuṃ paṭṭhamaṃ.
-----------------

Nesādassa vatthūmhi ayamānupubbikathā.

Rohaṇajanapade mahāyāme vidholo nāme'ko nesādo paṭivasati tassa kira gehe mikasūgaramorasukavaṭṭakādi nānāmbadakacārā ca sālurasaṅgho ca migapakkhino ca balisādayo ca dhanupāsavāgurādinesādahaṇḍaṃ cā'ti sabbama'ssa geho vijjati-divase divase pañcapāsasatāni oḍḍīyanti pañcapāsasatayaṭṭhiyo ropīyanti sūlāro panavisapātanādi anekāni pāṇavadhappayogāni karoti kadāci so kira pañcasatamatte'pi pāṇino māreti evaṃ sattesu adayāpaṇṇo nikkaruṇo sattaṃ lohitarattapāṇi aṅgārapakkaṃ maṃse khādanto pakkalohitāni pivanto maṃse vikkiṇitvā

[SL Page 133] [\x 133/]

Puttadāre posento paṭivasati so kirekadivasaṃ tattha tattha vicaranto maṃsaṃ alabhitvā maṃsena vinā na bhuñjissāmī'ti tinamuṭṭhiṃ gahetvā vacchakānaṃ ṭṭhitaṭṭhānaṃ gantvā tiṇaṃ dassetvā tadatthānī haṭajivhaṃ vacchaṃ gahetvā jivhaṃ chinditvā paccāpetvā khādi-athassa rattiyaṃ sakalasarīre ḍāho nibbatti ayakūṭa ayamuggarehi pahaṭasisoviya tikhīṇāya sattiyā chijjamānasarīro viya sūlehi vinivijjhiyamāno viya ca hutvā sakalarattiyaṃ mahantaṃ dukkhaṃ anubhavanto niddaṃ alabhitvānarakaggimhi patito viya assāsaṃ alabhanto tassārattiyā accayena mahāgāme tissavihāraṃ gantvā bhikkhusaṅghaṃ disvā vanditvā aṭṭhāsi bhikkhū'pi'ssa pānātipātī ayaṃ'ti ñatvā devadutasuttantena dhammaṃ kathesuṃ tato paṭṭhāya so pāṇātipātakammaṃ pahāya vītānāmeti athe'kadivasaṃ so samuddakīḷaṃ kīḷitvā nahāyante hi mahājanehi saddhiṃ goṭhasamuddaṃ gantvā kīlati tatthe'ko nāgarājā taṃ bhogena aggahesī so kira nāgabhogena attano baddhabhāvaṃ ñatvā attanā sutadevadūta suttantaṃ anussari tadā me bhagavatā desitaṃ buddhaputtehi viññātaṃ dhammaṃ mayā sutaṃ tassa dhammassa ānubhāvena taṃ amāretvā attano bhavanaṃ netvā kinnu tvaṃ samma maraṇassa na bhāyasi taṃ me kathehī'ti āha so'pi ssa dhammassā'nubhāvaṃ kathento evamāha.

Sutā metaṃ mahānāga dhammaṃ dhammassarī'ritaṃ,
Sabbupaddavaviddhaṃsiṃ madhuraṃ rativaṇḍanaṃ

Tassa me,nussarantassa hasaṃ nā'hosi kidvanaṃ,
Tathāhi dhammo nāginda cammova vajirubbhavoti'ti.

Tato nāgarājā āha.

Aha'mpi sotumicchāmi dhammaṃ sugatadesitaṃ,
Sutaṃ te avināsetvā mayhampi vada taṃ sakhe'ti.

Atha'ssa so saṅkhittena nirayakathaṃ kathesi-tenā'hu porāṇā.

Adhimattāni pāpāni avisaṃkā karonti ye,
Niraye te mahāghore uppajjanti asaṃsayaṃ.

Catukkaṇṇo catudvāro vībhatto bhāgaso mito,
Ayopākārapariyanto ayasā paṭikujjito.

Tassa ayomayā bhūmi jalitā tejasā yutā,
Samantā yojanasataṃ pharitvā tiṭṭhati sabbadā.

Katapāpo'pi yaṃ dukkhaṃ ghanajālānirantaro,
Jalamānaṅga paccaṅgo anubhoti avīciyaṃ.

[SL Page 134] [\x 134/]

Vissaraṃ viravanto'pi vidhāvanto ito tato,
Tasse'kadesamatta'mpi ko samattho vibhāvituṃ.

Yassa ayomayonaddhaṃ aggijālaṃ bahala'mpa ca,
Anto agnijaṭāditta-manantaṃ aṇṇacodakaṃ.

Catuddisāto pakkhantaṃ khaṇena yadi sussati,
Tassanto vasamānassa sukhumālasarīrino.

Vilīyamānagattassa āturassa viphandato,
Khalantassa patannassa muchchantassa muhuṃ muhuṃ.

Asabhaṃ gāhituṃ tassa āyāsena vikampato,
Vilapantassa karuṇaṃ anāthassa vicintato.

Asayhamatulaṃ tibbaṃ ko dukkhaṃ vaṇṇayissati,
Sīmbaliṃ'yomayaṃ thulaṃ soḷasaṅgulakaṇaṭakaṃ.

Jālāmālāparikkhittaṃ uddhaṃ yojanamu'ggataṃ,
Caddhehī yamadūtehi tāḍayanto punappunaṃ.

Viddho patodayaṭṭhīhi sattiyādīhi vā hato,
Jalamānaṅgapaccaṅgo viravanto ca vissaraṃ.

Bhīto rudammukho dīno āruhanto punappunaṃ,
Ubbattetvā na tumukhaṃ udikkhanto'va rakkhaso.

Bhayena vinimilento aṅgamaṅgena guhayaṃ,
Aladdhā niḷiyanaṭṭhānaṃ vedhamāno vicetano.

Anubhoti hi yaṃ dukkhaṃ tassa kā upamā siyā,
Ekantadukkhā nirayā yato evaṃ sudāruṇā.

Na akkhātena pattabbamīti ñatvā jino brū vi,
Yathāhi antaraṃ dūraṃ aggino candanassa ca.

Tatheva antaraṃ dūraṃ nirayaggiidhagginaṃ,
Tisattisataviddhassa yaṃ dukkhama'vicintiyaṃ.

Taṃ nerayikadukkhassa himavāsāsapantaraṃ,
Avīci gūthanirayo kukkulaṃ koṭisīmbalī.

Asīpattavanaṃ ce'va tathā khārodakā nadī,
Aṅgārapabbato cā'pi saṅghāto roruvo'pī ca.

Kālahatthimahāyanto lohakumhādikā'pi ca,
Amitā dussahā bhīmā ghorā'ti bhayadāruṇā.

Mahādukkhā'nubhottabbā niraye pāpakamminā,
Etesu ekamekassa vipāko'pi anappako.

Dubbavo atha nissesaṃ nekavassasatesu'pi,
Taṃ hi nerayikaṃ dukkhaṃ phusitvā veditabbakaṃ.

Vadento'pi hi nissesaṃ kathā naṃ dipayissati, ettha aggī'ti vutte'va kinnu pāde dahissati,
Asaddahanto akkanto dukkhaṃ pappoti dāruṇaṃ.

[SL Page 135] [\x 135/]

Tasmā isīnaṃ vacanaṃ saddahanto vicakkhaṇo,
Pāpakammaṃ vivajjetvā na taṃ pappoti ālayaṃ.

Kaṇṭakena paviṭṭhassa ghatabinduvilīyanaṃ, yāvatā aggidāho'pi patikārattho'pi dukkhamo.

Nekavassasahassesu niraye tikhīṇaggīnā,
Ekajālīkatānaṃ ko dukkhassantaṃ kathaṃ vade.

Ekaggikkhittabhūtā'pī kammena parirundhitā,
Nirayeye'va jīvanti ahokammaṃ sudāruṇaṃ.

Atimandasukhassatthaṃ saṃ muhuttena kibbisaṃ,
Kataṃ tassa tulaṃ kālaṃ phalaṃ yaditu īdisaṃ.

Ko mānusikadukkhena mahantena'pi aṭṭito,
Muhutta'mpi anummatto kare pāpādaraṃ naro.

Aho mohānubhāvoyaṃ yenā'yaṃ parimohito,
Evaṃ dukkhāvahaṃ kammaṃ karotī ca sukhatthiko.

Bhāyitabbaṃ hi pāpāto evaṃ dukkhaphalaṃ yato,
Kusale ādaro niccaṃ kattabbo dukkhabhiruṇā.

Padittaṅgārakāsuṃ'ca papātaṃ'ca bhayānakaṃ,
Passanto duggatīmaggaṃ pāpaṃ samparivajjaye.

Amate ca vise cā'pi yathā hatthagate naro,
Anādilatvā amataṃ visaṃ bhuñjeyya dāruṇaṃ.

Evaṃ hi sampada'midaṃ labhitvā mānusaṃ bhavaṃ,
Puññakammaṃ vivajjetvā pāpakammā'bhisevanaṃ'ti.

Evaṃ so tassa dhammakathaṃ kathetvā nirayadukkhaṃ vaṇeṇasi-nāgarājā'pi taṃ sutvā dhammakathāya pasīditvā tassa sabbakaṃmadaṃ maṇiratanaṃ adāsi nesādo'pi maṇiratanānubhāvena dānaṃ dadanto ciraṃ vasitvā maṇiratanaṃ puttadārādīnaṃ datvā tissamahāvihāraṃ gantvā bhikkhu upasaṅkamitvā pabbajjaṃ yācitvā laddhapabbajjupasampado aparabhāge tame'va devadūtasuttantaṃ sutvā arahattaṃ pāpuṇi-taṃ disvā tattha mahājano vidholo'pi nāma arahattaṃ pattoti pāṇātipātādipaṭivirato dānādayo dasakusalakammapathe pūrento yebhuyyena devaloke nibbattīti.

Pamāda'māpajja pure pane'ke mohena pacchā paṇuditva mohaṃ,
Caranti dhammesugatappasatthe te ve janāhonti jinappasatthā'ti.

Nesādassa vatthuṃ dutiyaṃ
----------------

Hemāya vatthumhi ayamānupubbikathā.

Tambapaṇṇidīpe anurādhapurato pacchimapasse ekasmiṃ gāme aññatarassa kulaputtassa ekā dhītā ahosi uttamarūpadharā

[SL Page 136] [\x 136/]

Paramāya vaṇṇapokkharatāya samannāgatā kavijanehi vaṇṇanīya rūpā ahosi medhāvinī sutaṃ sabbaṃ ekassūtiyā'va dhāreti tassā sarīraṃ suvaṇṇavaṇṇaṃ ahosi tasmā tassā mātāpitaro hemāti nāmama'kaṃsu sā kire'kadivasaṃ pitarā saṭṭhiṃ dhammasavaṇatthāya vihāramagamāsi tadā bhikkhu dhammacakkappavattanasuttaṃ vaṇṇesuṃ sā pakatimedhāvitāya anaññavihitā dhammaṃ suṇanti muttāvaliṃ āvuṇanti viya ekakkhara'mpi avināsetvā sāṭṭhakathaṃ sabbaṃ suttantaṃ dhāresi tato aparabhāge mahātitthapaṭṭanavāsi eko vāṇijaputto vāṇijjatthāya pacchimapassaṃ gantvā vāṇijjaṃ sādhento hemaṃ disvā paṭibaddhacitto tāya saddhiṃ saṃvasitvā pemapāsena taṃ bandhitvā mahātitthame'va gantvā kismiṃci kamme vyavaṭo na paccāgami-tasmiṃ virāyante sā vāṇijakaputtaṃ anussaranti rāgagginā dittadehā mohamūḷhā ekasmiṃ divase rattibhāge ekikā'va mahātitthaṃ gamissāmī'ti nikkhamma thalamaggena gacchamānānaṃ dūra'nti cintetvā samuddaṃ taritvā sīghaṃgamissāmī'ti veḷante ṭhatvā kese bandhitvā gāḷhaṃ nivāsetvā samuddīmoga'yha taritumā'rabhi aho rāgassānu bhāvaṃ evaṃ so'paddavaṃ ādhānaṃ antaragehagamanami'va maññamānā agamāsi.

Tathāhi.

Rāgayakkhiṇiyā viṭṭhā rāgenā'tivimohitā,
Kāraṇā'kāraṇaṃ kiñci na jāna'nti hitā'hitaṃ

Tasmā mātāpitunna'mpi ñātimittahitesinaṃ,
Ajānetvā'va ekā'va rāgavammena vammitā.

Jāletvā rāgapajjotaṃ rattiyaṃ timire ghane,
Khānukaṇaṭakapāsāna bahule visamañjase.

Ajagaroragasaddūla acchavalakulākule,
Uṇṇāsakunahuṃkāra asivoru sīvārute.

Yakkhapetapisācādi bhayabheravasaṃkule,
Āmapakkasusānesu na gaṇenti mahabbhayaṃ.

Katvāna dutiyaṃ taṇhaṃ daḷhamānasa āvudhaṃ,
Dhārenti āruhī maggaṃ gahaṇaṃ vanasaṃyutaṃ.

Kumhilamakarākiṇṇaṃ mahāvīcisamākulaṃ,
Samudda'mpi taranti sā agā'pagata bheravā.

Hayāmaha'nti yā kaññā yadi bhāseyya viññänā,
Na taṃ manasikātabbaṃ bhayaṃ tāsaṃtu kittima'nti.

Athekonāgarājāsamuddamajjhetarantiṃ disvā pucchanto evamāha.

Vīcisatāre pheṇavikiṇṇe salilamagādhe candasamavattā,
Tuvama'bhirūpā nīlatarakkhi jaladhitaranti kāsi tuvaṃ'ti.
[SL Page 137] [\x 137/]

Uragapati! Tvaṃ! Java ciraka laṃ tavavanitāyo sādhu ramantu,
Vacanapathaṃ me nāga! Suṇa sammājaladhitaranti cittavasabhā'haṃ"

"Kvayāsi vāmakarabhoru mahānisāyaṃ,
Pāṇādhiko vasati yattha dhavo gatimme.

Bāle kathā vadana bhāyasi ekikā tvaṃ!
Natveti daḷhatasināhi sahāyikā me'ti"

Tato nāgarājā bhadde! Tvaṃ! Akattabbe niyuttā'si aho sāhasīkā'sī'ti vatvā bhadde! Laṅkāvāsino yebhuyyena kiñci dhammapadaṃ jānanti kinnutva'mpi jānāsī'ti pucchi sātassa āma jānāmi. Dhammacakkappavattanasuttaṃ sāṭṭhakathaṃ me paguṇa'nti kathesi. Atha nāgarājā samuddamajjhe attano ānubhāvena ratanamaṇḍapaṃ māpetvā alaṅkatāsane taṃ nisīdāpetvā sirasi añjalimpaggayha kathehi sāmi! Bhagavatā desitaṃ dhammacakkappavattanasutta'nti ārādhesi-sā paññattāsane nisinnā nāgarājassa dhammaṃ desesi nāgarājā dhammaṃ sutvā pasanno taṃ sabbālaṅkārehi alaṅkaritvā sabbakāmamadaṃ maṇiratanaṃ tassā hatthedatvā attano ānubhāvena mahātitthe vānijakassa ghare patiṭṭhāpesi atha pahātāya rattiyā tattha manussānaṃ maṇiratanaṃ disvā imaṃ maṇiratanaṃ tayā kutoladdha'nti? Pucchiṃsu sā tesaṃ taṃ pavattiṃ kathesi. Manussaṃ tassā vacanaṃ asaddahantā anurādhapuraṃ gantvā raññā ārocesuṃ. Rājāpi taṃ ānāpetvā tassā hatthato maṇiratanaṃ gāhāpesi. Atha'ssā hatthato muttamatteye'va taṃ parivattetvā pāyāṇo'va ahosi-taṃ disvā puna tassāye'va dāpesi. Tassā hatthagatamatteye'va taṃ daddillamānaṃ aṭṭhāsi-evaṃ rājā yāvatatiyaṃ vīmasiṃtvā taṃ āmantetvā kathaṃ tayā taṃ laddha'nti. Pucchitāya yathābhūtaṃ vutte santuṭṭho sahassaṃ datvā taṃ gāmaṃ tassāye'va brahmadeyya datvā pesesi. Sā tato paṭṭhāya viditadhammānubhāvā atanditā dhammaṃ sunantī dhammaṃ pariyāpuṇantī dhammeyeva vattantī dhammena samena jīvikaṃ kappentī dhammena laddhaṃ dānādisu puññakammesu niyojentī yāvatāyukaṃ ṭhatvā saggaparāyaṇā ahosī'ti.

Yo ve jano vattati sādhu dhamme dhammānupetaṃ'va kathaṃkatheti
Dhammaddhajo dhammadharo ca hoti devāpi taṃ dhammaṭhitā aventi.

Hemāya vatthuṃ tatiyaṃ.
--------------

[SL Page 138] [\x 138/]

Kāṇasigālassa vatthumhi ayamānupubbīkathā.

Sīhaḷadīpe kira daddhagoṇagāme eko sigālo tattha tattha gocaraṃ pariyesamāno ekaṃ sallakaṃ disvā gaṇhituṃdhāvi. Tasmiṃ khayeṇa sallo sūcīyo vijjhi tato ekā sūci āgamma sigālassa akkhiṃ bhindi tena so kāṇasigālo'ti paññāyi. Aparabhāge so tassa gāmassa antovāpīyaṃ gocaraṃ pariyesamāno itocito vicarati. Tadā eko ajagaro tathā vicarantaṃ disvā bhogena bandhi. Athe'ko gopālako gorūpake pariyesanto taṃ ajagarena nippīḷiyamānaṃ disvā tassa kāruññena ajagarena saddhiṃ vāyamitvā taṃ vissajjāpesi. Ajagaro sigālaṃ vissajjetvā gopālaṃ aggahesi. Sigālo taṃ disvā mayā kataññänā bhavitabba'nti maññamāno dhāvitvā ajagarassa bhoge
Tattha tattha ḍasanno saddaṃ karo'ntopi taṃ vissajjāpetuma'sakkanto samīpakkhette kasante manusse disvā sīghasīghaṃ tattha gantvā saddaṃ katvā tattha ṭhapitaṃ tesaṃ ekaṃ vatthaṃ ḍasitvā dhāvi manussā saddāyantā'pi vatthaṃ pātetuṃ asakkonto leḍḍudaṇḍādihatthā taṃ anubandhiṃsu. Sigālo ajagarassa samīpe vatthaṃ pātetvā paṭikkamma aṭṭhāsi. Manussā ajagaraṃ ca gopālakaṃ ca disvā ajagaraṃ māretvā gopālaṃ vissajjāpesuṃ. Evaṃ tiracchānagatā'pi attano upakāraṃ sallakkhetvāpaccupakāraṃ karonti kimaṅgapana manussehi kāraṇākāraṇaṃ jānantehi, nanu avassaṃ mittopaccupakāraṃ kattabbo'ti?

Tathāhi.
Dukkhe parammukhā honti sukhe ye honti sammukhā,
Te mittapatirūpātiñatvā mettiṃ samācare.

Samuppannesu dukkhesu sakhīnaṃ cittatāpanaṃ,
Samadukkhī sadā hoti sakhā so sakhinaṃ hito.

Akattabbaṃ nisedheti kattabbesu niyojati,
Guṇaṃ tassa pakittetī aguṇaṃ tassa nigūhati.

Dadāti kāle mittassa bhattavatthādikaṃ dhanaṃ
Manasā asaṭho hoti sakhā so sakhinaṃ hito.

Pānātipātatheyyādi pāpato paṭisedhati,
Kusalesu taṃ niyojeti sakhā so sakhinaṃ hito.

Sādaro hoti mittassa mañju bhānī sadā bhave,
Alikaṃ na bhāsate tassa etaṃ sammittalakkhaṇaṃ.

Yo mittānaṃ diso hoti sa hoti attasattuko,
Paccatthe nindito hoti pecca so narakaṃ bhaje.

Sukhito hoti niddukkho yo mittānaṃ na dūhati,
Sabbasattapiyo hoti janānaṃ so januttamo'ti.

[SL Page 139] [\x 139/]
Tato paṭṭhāya te kira aññamaññanissitā mittadhammaṃ abhindantā ciraṃ vasitvā jīvitapariyosāne yathā kammaṃ gatā'ti.

Bhaje sadā uttamamajjhimādhame tadā tadā tehi siyā payojanaṃ,
Amittavantohikadāci hotidukkhena eko'vasavedhatesadā'ti.

Kāṇasigālassa vatthuṃ catutthaṃ.
--------------------

Nandivāṇijakassa vatthūmhi ayamānupubbikathā.

Sīhaḷadīpe kira mahātitthapaṭṭane nandināmeko vānijako paṭivasati so saddhāsampanno vatthūttayaparāyaṇo ahosi. Athekasmiṃ samaye so dāraparivajjaṃ katvā vānijjatthaṃ nāvāya gato tattha tīṇi saṃvaccharāni atikkameti. Tasmiṃ samaye rājā tattha sivanāme'kaṃ amaccaṃ gāmabhojakaṭṭhāne ṭhapesi so panāmacco tadā mahātitthe vīthiyo sodhāpetvā alaṅkāraṃ kārāpetvā dhajapatākādayo ussapetvā puṇṇaghaṭe ṭhapāpetvā sayaṃ nahātvā sabbābharaṇapatimaṇḍitomāhāsenaṅgaparivuto alaṅkatarathe ṭhatvā paṭṭanaṃ padakkhiṇaṃ karontā nandivānijakassa gehadvāraṃ sampāpuṇi. Tadā vāṇijakassabhariyā bhārakeyūrakaṭakanūpurādisabbābharaṇapatimaṇḍitā dāsigaṇaparivutāekāyaparicārikāya sarīramālambaupaḍḍhasarīraṃ dassenti alaṅkatapāsādatale ussavaṃ olokayamānā aṭṭhāsi-athā'macco taṃ disvā ummādappatto viya mucchito ca vibbhantacitto ca hutvā manusse pucchi.

Tathāhi.

Yathā sallena harino viddho vedesi vedanā.
Tathā'ssā nettasallena viddho so mucchito tadā.

Assubinduppabandhehi kalinnanetto rudammūkho
Janaṃ so pucchikā ce'yā kassa dhītā manoramāti?

Tato tena puṭṭho jano evamāha.

"Nandivānijako nāma ettha atthi mahaddhano,
Tasse'sā bhariyā kandadasanā nīlalocanā'ti"

So amacco"idāni kuhiṃ so vānijo"ti pucchi? So nāvāya paradesaṃ gato idāni anāgacchantassa tīni saṃvaccharāni atikkantānī'ti āhaṃsu taṃ sutvā so attano gehaṃ gantvā ekaṃ paricārikaṃ pakkositvā rahassena sahassaṃ datvā taṃ tassā santikaṃ pesesi. Sā gantvā tassā cikkhanti āha.

Yathā yasse'kānettena vadanaṃ ne'va sobhati,
Neva sobhati mattakkhi vine'kā kāmukaṃ tathā.

[SL Page 140] [\x 140/]

"Yathā ekena dantena na sobhati gajānanaṃ,
Ne'va sobhati mattakkhi vinā ekā'va kāmukaṃ"

"Hemalatā sace gantvā sītaṃ candanapādapaṃ,
Asilissati sobhanti ubho ne'te visuṃ visuṃ"ti.

Sā taṃ sutvā saddhāsampannā ratanattayamāmikā samaṇabrāhmaṇehi sutapubbadhammā evamā'ha.

"Ko tassa hoti iminā pūtikāyena gandhenā'ti" vatvā āha

"Kāyo'yaṃ kuṇapo jāto kuṇapo kuṇape rato,
Indajālakarūpo'va bālāna'mahipatthite.
Amajjhepotthako cā'yaṃ cintito bālanandito,
Dvattiṃsavidha koṭṭhoso kesalomādiko ayaṃ"

Apica.

"Anna pānaṃ khādanīyaṃ bhojanaṃ ca mahārahaṃ,
Ekadvārena pavisitvā navadvārehi sandati.

Annaṃ pānaṃ khādanīyaṃ bhojanaṃ ca mahārahaṃ,
Bhuñjati saparivārehi nikkhāmento nilīyati.

Annaṃ pānaṃ khādanīyaṃ bhojanaṃ ca mahārahaṃ,
Bhuñjati abhīnandanto nikkhāmento jigucchati.

Annaṃ pānaṃ khādanīyaṃ bhojanaṃ ca mahārahaṃ,
Ekarattiparīvāsā sabbaṃ bhavati pūtikaṃ.

Duggandho asuci kāyo kunapo ukkarūpamo,
Nandito cakkhubhūtehi kāyo bālābhinandito.

Allacammapaṭicchanno navadvāre mahāvaṇo,
Samantato paggharati asūcī pūtigandhiyo.

Sace imassa kāyassa anto bāhirato siyā,
Daṇḍaṃ nūna gahetvāna kāke soṇe ca vāraye.

Āgantukena kāyo'yaṃ alaṅkārena maṇḍito,
Rāgandhikatacakkhūnaṃ subharūpaṃ ca dissati"

"Evaṃ vidhaṃ sarīraṃ ko nāma puriso vā itthī vā patthetī'ti? Ādīni vatvā na icchi. Taṃ sutvā paricārikā amaccassa santikaṃ gantvā tama'tthaṃ ārocesi. Taṃ sutvā so rāgena pariḍayhamāno taṃ vacanaṃ amanasī katvā puna dvisahassena paṇṇākāraṃ pesesi-vānijakassa bhariyā taṃ disvā "na ramati cā'yaṃ puriso'ti maññamānā evamā'ha"bhaginī nissaro'pi ayaṃ kāyo jarāmaraṇa vyādhīha paripīḷito sabbaṃ ārogyaṃ vyādhīpariyosānaṃ, sabbaṃ, yobbanaṃ, jarāpariyosānaṃ, sabbaṃ jīvitaṃ maraṇapariyosānaṃ, sabboye'va lokasannivāso jātiyā anuhato jarāya anusaṭho,vyādhinā abhibhūto, maraṇena abbhāgato'ti āha.

[SL Page 141] [\x 141/]

Tenā'hu porāṇā.

"Yathāpi selā vipulā nabhaṃ āhacca pabbatā,
Samantā anupariyeyyuṃ nippoṭhentā catuddisā.

Evaṃ jarā ca maccu ca adhivattenti pāṇino,
Khantīye brāhmaṇe vessa sudde vaṇḍālapukkuse.

Na kiñci parivajjeti sabbāme'vā'bhi maddatī,
Na tattha hatthinaṃ bhūmi na rathānaṃ napattiyā,

Nacā'pi mantayuddhena sakkā jetuṃ dhanena vā,

Apica.

"Ajjasvevā parasve'ti maraṇaṃ ne'va ñāyati,
Evamā'sannamaccumhi vattamāne mama'ntike.

Ko nu bhāso kimānendā kā rati kā dhanesanā.
Yo taṃ paññāya cinteti bhatta'mpi'ssa na ruccatī'ti"

Evamā'dihi nānākāraṇehi paricārikaṃ bodhetvā pesesī. Amacco tāya taṃ sutvā apasakkonto puna catūhi sahassehi saddhiṃ paricārikaṃ pesesi'tato nandivānijakassa bhariyā tatiyavāre taṃ āgataṃ disvā bhagini eso paribhaddho aparajjhatī'ti tassa ca ayaṃ attano sāmikaṃ pahāya parapaṭibaddhā'ti mayha'mpi ca garahā bhavissati apāyato ca te na muccissantī'ti vatvā evamāha.

Yo ce parassa bhaddhasmiṃ aparajjhati naro idha,
Garahā ca bhave tassa daddhādānādika'mpi ca.

Āditte yojanubbedhe soḷasaṅgulakaṇṭake.
Sadā so vindate'sayhaṃ dukkhaṃ simbalikānane'ti.

Evamādīhi kāraṇehi taṃ bodhetvā pesesi. Puna'pi so cuḷha attano muḷhabhāvena tato diguṇena paṇṇākārena saddhiṃ paricārikaṃ pesesi. Vānijakabhariyā catutthavāre taṃ āgataṃ disvā ayaṃ alajji puggalo idāni taṃ kharatarena vacaṇena oramāpessāmi'ti cintetvā evamāha.

Maricitoya'mānetvā pūretvā ghaṭavāṭisu,
Paribhuñjati so kāmaṃ saṅgamo tena me tadā.
Saradabbhaṃ vaṭṭikaṃ katvā vaṇaṇutelena'temiya,
So dīpaṃ kurate gehe saṅgamo tena me tadā.

Nigrodhodumbarassattha-pupphadāmavibhūsito,
Āyāti mama gehaṃ so saṅgamo tena me tadā.

Yadā candā pabodheti mahārājī'va kāṇanaṃ,
Tadā tassa mayā vā'pi tena vā mama saṅgamo.

Yadā suriyo pabodheti mahantaṃ keravaṃ vanaṃ,
Tadā tassa mayā vā'pi tena vā mama saṅgamo.

[SL Page 142] [\x 142/]

Na ca'ñño pati me bhoti yāva jīvati me pati,
Kadā kappalatā hoti cāyāsanaṃ nivesana'nti"

Evamādikāraṇāni vatvā puna'pi bhagini! Sace so mama sāmiko kāmaṃ na jīvati tadā jānissāmi'ti vatvā taṃ pesesi. Sā'pi gantvā sabbaṃ taṃ pavattiṃ tassa kathesi. Amacco taṃ sutvā kāmaṃ kiresā sāmike mate mayā saha gacchatī'ti cintetvā tassa maraṇupāyaṃ cintento bahubhūtavejje sannipātetvā bho idha nisinnesu tuhmesu paradesaṃ gatamanussaṃ māretuṃ ko samatthā'ti,?" Pucchi "sesā na mayaṃ sakkomā'ti" āhaṃsu tatthe'ko ratīdakkho ayaṃ pana taṃ kātuṃ sakkomī'ti vatvā rattiyā majjhimayāme tassa anurūpabalividhānaṃ gāhāpetvā amaccena saddhiṃ petapisāca yakkha rakkhasanisevitapa tattha tattha jhāyamānaneka citakaṃ tatthattha nikkhitta anekamatakalebaraṃ mahātitthasusānaṃ gantvā adhunā nikkhittaṃ kākasonādīhi avikhaṇḍitadehabandhanaṃ matamanussaṃ disvā balividhānaṃ katvā amaccaṃ piṭṭhipasse nisīdāpetvā mantaṃ parijapanto udakaṃpasataṃ gahetvā matakalebaraṃ pahari tasmiṃ khaṇe tasmiṃ kalebare eko amanusso āvisi. Tato paṭṭhāya sokima'haṃ tumhākaṃ karissāmī'ti vatvā abhimukhe aṭṭhāsi?" Bhūtavejjo bho imaṃ asiṃ gahetvā nandivānijakaṃ māretvā āgacchāhī'ti āha! So taṃ sutvā sādhūti vatvā gacchanto nāvāya āgacchantaṃ vānijakaṃ disvā māremi ta'nti cintetvā mukhena aggijālaṃ vissajjento daṭṭhoṭṭhahīmalocano samuddavīciyo maddanto khaggamu'ggiritvā pakkhandi. Nāvāya manussā āgacchantaṃ taṃ disvā sabbe bhayappattā ekappahārena viraciṃsu taṃ sutvā "vānija kena kimatthā rodathā'ti?" Vutte amanussāgamanaṃ kathesuṃ, so tenabhibhonto tumhe appamattā mettaṃkarotha mettā samaṃ aññaṃ paṭisaraṇaṃ natthī'ti vatvā sabbe sammāsambuddhassa saraṇaṃ gacchāti āha-taṃ sutvā te sabbe buddhaṃ saraṇaṃ gacchāmā'ti ādīnā saraṇesu patiṭṭhahiṃsu yathā dhāvamāno pāsāṇo aññasmiṃ pāsāṇe pakkhalitvā tiṭṭhati? Evamevaso amanusso saraṇapāsāṇapākāre pakkhalitvā upasaṃkamitu'savakkonto paṭinivattitvā gantvā bhūtavejjassa purato khaggaṃ nikkhipitvā matakalebaraṃ pātetvā apakkami vejjā puna puna mantaṃ parivattetvā amanussaṃ āvahetvā yāva tatiyaṃ pesesi. Taṃ disvā vānijakaṃ ādiṃ katvā nāvāya manussā pure viya saraṇasīlesu

[SL Page 143] [\x 143/]

Patiṭṭhahiṃsu. Catutthe pana vārepesito ganatvā taṃ upasaṃkamitu'masakkonto āgantvā amaccassaca vejjassa ca sīsaṃddhidhāchinditvā kalebaraṃ tattha pātetvā apakkami. Evaṃ amacco paraṃ māremi'ti upakkammaniraparādhikassa katupakkamena sayame'va mato'ti.

Tathāhi

Vadhayo'pakkame satto adūbhiṃ guṇabhājanaṃ,
Vināsaṃ yāti so satto sīvāmacco'va vānija'nti.

Aho saraṇānubhāvassa mahantatā amanussā'pi saraṇagataṃ āsajja aggikkhandhaṃ āgamma makkhikā viya dūrato'va parivajjenti.

Vuttaṃ he'taṃ porāṇehi.

"Tathāgataṃ vītaraṇaṃ catumāraraṇaṃ jayaṃ,
Saraṇaṃ ko nagaccheyya karuṇābhāvatāsayaṃ.

Svākkhātaṃ tena saddhammaṃ saṃsārabhayabhañjakaṃ,
Karuṇāguṇajaṃ tassa saraṇaṃ ko na gacchati ?
Paripītāmatarasaṃ saddhammodaya bhājanaṃ,
Saṅghaṃ puññākaraṃ kohi saraṇaṃ na gamissa'ti ?"

Tato vānijako nāvāya āgantvā bhariyāya santikā taṃ pavattiṃ sutvā tassa kāruññāyamāno katvā pattiṃ datvā yāvajīvaṃ bhariyāya saddhiṃ puññakammaṃ karonto sīlāni rakkhanto sapariso devaloke nibbattī'ti.

Evaṃ vidhaṃ yo khalu kāmarāgaṃ vipattimūlaṃ pajahetva dhīrā,
Karonti puññāni sukhudrayāni te ve pabhāsanti janā tilokaṃ

Nandivānijakassa vatthuṃ pañcamaṃ.
----------------------

Natulassa vatthumhi ayamānupubbi kathā.

Laṅkāyaṃ kākavaṇṇatissamahārāje rajjaṃ kārente rohaṇajanapade aññatarasmiṃ gāme nakulo nāme'ko upāsako paṭivasati, so dukkhito dukkhena kasirena puttadāre poseti tassa pane'kā dhītā dvādasakahāpaṇena mahāgāme ekassa kulassa dāpesi-nakulo dhītaraṃ kathaṃ iṇato mocessāmī'ti ?" Ussahantoyantabhatikatvā dukkhenadvādasakahāpaṇe uppādetvā mahāgāmaṃ gacchanto antarāmagge sakaṭabhinnakhaḍaṃ sampatto tattha tissamahāvihāravāsicūlapiṇḍapātiyatissattheraṃ addasa disvāpana'ssa etada'hosi. Purebhattakālo'yaṃ samantato gāmānidūratarāni sace thero chinnabhatto bhaveyya ne'taṃ patirūpaṃ kinnukho kātabbaṃ'nti cintento aṭṭhāsi tasmiṃ khaṇe eko puriso puṭabhattaṃ gahetvā āgañji taṃ disvā so somanasso' bho!

[SL Page 144] [\x 144/]

Bhattapuṭaṃ me dehi dānaṃ dassāmī'ti āha tena na icchite puna kahāpaṇaṃ gahetvā dehi' āha so ta'mpi na icchi atha upāsako yāva kahāpaṇe vaḍḍhento samma dvādasa kahāpaṇe gahetvā dehī'ti vatvā bhattapuṭaṃ gahetvā theraṃ upasaṅkamitvā padvapatiṭṭhitena vanditvā pattaṃ gahetvā patte bhattaṃ ākiritvā therassa adāsī thero pattaṃ paṭiggahetvā ṭhito piṇḍapātassa'gamaṃ sallakkhetvā sarāgena mayā imaṃ piṇḍapātaṃ bhutvā ettissa paccupakāraṃ kātuṃ na sakkā'ti ekaṃ rukkhamūlaṃ upasaṃkamma pattaṃ ṭhapetvā nisinno attano attabhāvaṃ udayavyayavasena vipassanto maggapaṭipāṭiyā gantvā arahattaṃ patvā bhattaṃ paribhuñji tadattha dīpanatvaṃ gāthāyo bhavanti.

Ne'so upāsako tissa pitā bhātā ca mātulo,
Na ñāti suhado hoti diṭṭhasambhattako tacā.

Kiñci tassa kataṃ natthi upakāraṃ tayā pure,
Sīlavanto'ti ñatvāna tuyhaṃ dassati bhojanaṃ.

Mahantataraṃ ānisaṃsaṃ tassa tvaṃ yadi icchasi.
Sārāgo taṃ na bhuñjāhi mīyamāno'pi bhojanaṃ.

Ovavaditthāna so attaṃ katvā dukkhakkhayaṃ tadā,
Bhattakicca'makā dhīro buddhasāsanasobhako'ti.

Atha so upāsako mahāgāmaṃ gantvā dhītaraṃ passitvā ṭhitakāle pitaraṃ disvā kiṃ tāta tayaṃ ānīta'nti pucchi so'pi ammamayā kahāpaṇāni ānitāni tāni datvā idaṃ cidaṃ dva kata'nti sabbaṃ tassā kathatvā idāni taṃ puññakammaṃ anumodāhī'ti vatvā pattiṃ adāsi sā'pi somanassā anumodi.

Tato tissatthero aggaphalaṃ arahattaṃ patvā sampiṇitindriyo vihārama'gamāsi atha bhikkhu tassā'kāraṃ disvā bhante ajja tumhehi maggaṃ vā phalaṃ vā addhā laddhā bhavissati maññe'ti āhaṃsu thero āvuso asuka gāvosī asuko nāme'ko upāsāko ajjame idaṃci'daṃva akāsi tena'mhi ajja jotiyāantāgato'ti sabbaṃ vitthārena kathetvā yadā'haṃ parinibbāyissāmi tadā me nipannakūṭāgāraṃ aññehi uṭṭhahantehi na uṭṭhahatu yadā so āgantvā uṭṭhaheyya tadā uṭṭhahatu'tivatvā parinibbāṇasamayepi tathe'va adhiṭṭhāya parinibbāyi-athassa ādāhanakiccaṃ karissamā'ti manussā mahantaṃ pujāvidhānaṃ katvā kūṭāgāraṃ sajjetvā theraṃ tattha nipajjāpetvā ukkhipannā ṭhapitaṭṭhānatocāletu'mpi nāsakkhisu, atha sata dvisata catusata pañcasata manussā taṃ ukkhipituṃ nā'sakkhisuṃ-atha te taṃ pavattiṃ kākavaṇṇatissamahārājanaṃ ārocesuṃ rājā'pi senaṃ parivāretvā tato āgantvā vāyāmaṃ

[SL Page 145] [\x 145/]

Karonto'pi cāletuṃ nā'sakkhi, tato rājā bhikkhusaṅghaṃ upasaṃkamitvā kāraṇaṃ pucchi bhikkhū tamatthaṃ ārocesuṃ rājā taṃ sutvā upāsakaṃ pakkosāpetvā kūṭāgāraṃ gaṇhāhī'ti āha tena gantvā kūṭāgārakaṇṇe hatthena puṭṭhamatteye'va ākāsaṃ uppatitvā āḷāhanaṭṭhānaṃ agamāsi atha manussā ca rājā ca taṃ acchiriyaṃ disvā accherabbhutacittā tassa mahāsampattiṃ datvā tena nīvutthagāmaṃ tasse'va bhattagāmaṃ katvā adāsi-

Tato paṭṭhāya taṃ gāmaṃ nakulakaṇṇikā'ti pākaṭaṃ ahosi tato paṭṭhāya upāsako bahūni puññakammāni katvā devaloke nibbattī'ti.

Eva'mpi santo bhavabhogasampadaṃ labhanti dānena parittakena, tumhe'pi dāne athasīlasaññame attaṃnivesethapayāthanibbutiṃ'ti.

Nakulassa vatthuṃ chaṭṭhaṃ.
----------------

Ambāmaccassa vatthumhi ayamānupubbi kathā.

Sīhaḷadīpe rājaraṭṭhe cūlanāganāmakhandhāvāre venigāmo nāme'ko issaro ahosi tassa eko putto ambāmacco nāma aḍḍho mahaddhano tattha viharati tadā tasmiṃ janapade dubbuṭṭhito nasassaṃ nipphajji vanaṃ daḍḍhaṃ vīya milātaṃ vāpisoddhīpokkharaṇiādisu udakaṃ paricchinnaṃ dipadacatuppādā pipāsābhibhūtā mahādukkhaṃ anubhavanti sasse nipphanne sabbaṃ janapadaṃ dubbhikkhaṃ ahosi manussā bhikkhaṃ caritvā dukkhena āhāraṃ labhanti tassā'maccassāpi gehe dhaññaṃ parikkhiṇaṃ ahosi so attano dāsakammakare āmantetvā tumhe malayaṃ gantvā bhaḷiddisigiverādibhaṇḍaṃ gahetvā tattha tattha carantā vīhīsāliādīni āhārathā'ni pesesi atha te manussā cirāyantegehaṃ parīsodhāpetvā ekaṃ taṇḍulanālimattaṃ disvā pacāpetvā bhuñjituṃ nisīdiṃsu tadā rattiyaṃ vihāre nalakhaddhapadhāne vasanto cūlapiṇḍapātikanāgatthero supāruto piṇḍāya tassa gāmaṃ pavisitvā yathā dhotena pattena nikkhami amacco theraṃ disvā kampamānahadayo cintesi.

Tathāhi.

Saṃsāre saṃsarante na me ve tattha bhavābhave,
Aṭṭhāne annapānassa kālaniyamo na vijjati.

Tiracchānabhave jāto jīghacchāparipīḷito,
Pure aladdho ghasanaṃ titikkhaṃ mahatiṃ khudaṃ.

Bahuni vassupāgāni paccamāno avīciyaṃ.
Ghāsanatthaṃ aladdho'smiṃ sitthamatta'mpi bhojanaṃ.

[SL Page 146] [\x 146/]

Aṭṭhicammāvasesānaṃ ḍayhantānaṃ khudānalā,
Pipāsitānaṃ petānaṃ labbhate kinnu bhojanaṃ.

Buddhantara'mpi ye petā aladdhantā pipāsitā,
Jīvanti hi aho tesaṃ dukkhekā upamāsiyā.

Vicchaḍḍītaṃ niḍhuhitaṃ vijātānaṃ ca yaṃ malaṃ,
Yo labhissati peto so mahāpuññā'ti vuccati.

Adatvāna pure kiñci dānaṃ yācakajantunaṃ,
Udikkhamāne bhuttassa labhate kinnu bhojanaṃ.

Idāna'jja mayā laddhaṃ puññakkhettaṃ anuttaraṃ,
Bhojana'mpi ca me atthi dhammenuppāditaṃ idaṃ.

Sukhette ajja ropemi bījama'tta'mpi sādhukaṃ,
Taṃ me bhavati dīghaddhaṃ hitāya ca sukhāya cā'ti.

So kire'vaṃ cintetvā therassa santikaṃ gantvā padvapatiṭṭhitena vanditvā attano purato ṭhapitaṃ sabyañjanaṃ bhattaṃ patte ākiritvā therassa adāsi thero tassa pasannākāraṃ disvā ajje'sa pasanno dānena tassa atirekataraṃ pasādaṃ mayā janetuṃ vaṭṭatī'ti cintetvā bhattaṃ gahetvā vanaṃ paṭiṭṭho ekasmiṃ rukkhamūle nisīditvā vipassanto arahattaṃ patvā'va bhattaṃ bhuñji.

Bhavati.

Aho sappurisā dhīrā buddhaputtā guṇākarā,
Paratthe paṭipajjanti kataññā̆ katavedino'ti.

Tato amacco dānaṃ datvā gehamā'gamma thokaṃ niddāyitvā khudābhipīḷito bhariyaṃ āha bhadde atichāto'mhi ukkhaliṃ olokehi'ti sā tucchabhājanabhāvaṃ jānanti'pi tassa vacanaṃ na bhindissāmī'ti gantvā ukkhaliṃ vicarī sumanamakularāsimi'va bhājanaṃ pūretvā bhattaṃ aṭṭhāsi atha sā somanassā uṭhehi sāmi therassa dinnadāne vipāko ajje'va no laddho bhattabhājanaṃ paripuṇṇaṃ bhuñja sāmīti vatvā nisīdāpetvā taṃ bhattaṃ bhojesi tāya pana kaṭacchunā gahita gahitaṭṭhānaṃ paripūrati sā taṃ acchariya'mpi sāmikassa kathesī athate jayampatikā sakalagāmavāsino ānetvā bhattaṃ bhojesuṃ bhattaṃ na khīyate'va atha sampattasampatte bhojesuṃ atha'ssā dānetuṭṭhā tasmiṃ gāme adhivatthadevatā tassa dāsamanussā viya bahūhi sakaṭehi vīhayo āharitvā tassa koṭṭhāgāre pūresuṃ atha,ssa gehavaṃse vasanaka devatā'pi tassa tussitvā attano ānubhāvena vaṃsato mahantaṃ sālidhāraṃ abbocchinnaṃ pavattesi tadā tasmiṃ janapade manussā bhattabijāni gahetvā sadhaññā jātā sota to paṭṭhāya dānānisaṃsassa paccakkhatodiṭṭhattā bahuṃ puññakammaṃ katvā sabhariyo devaloke nibbattī'ti.
[SL Page 147] [\x 147/]

Saddho visuddho sucidānavāhaṇaṃ āruyha evaṃ tidivaṃ payāti,
Dhāreyya ce sīlamayātapattaṃ nibbāṇarajjesi patiṭṭhabheyyā'ti.

Ambāmaccassa vatthuṃ sattamaṃ.
-------------------

Vānarassa vatthumhi ayamānupubbikathā.

Sīhaḷadīpe kira dakkhiṇamalaye villanāmeko gāmo ahosi tattha'ññataro puriso vāsaṃ kappento madhuṃ pariyesitvā pāṇātipātaṃ katvā jīvanto bhariyāya saddhṃ vāsaṃ kappesi athekadivasaṃ so rathapāsāṇavane madhuādīni pariyesamāno tattha tattha vicaranto phalabharito ekasmiṃ rukkhe vānarasaṃcārikaṃ disvā rukkhaṃ āruyha phalāphalāni khādanto tasmiṃ pāse pādena bajjhi atha so puriso tattha tattha pāse olokento pāsebaddhā vānaraṃ disvā mahā me vānaro baddho'ti tuṭṭho dhanuṃ āropetvā vijjhitvāna dubbalaṃ katvā rukkhama'bhiruyhataṃ gaṇhissāmīti tassa samīpaṃ gantvā viṭapato parigalitvā pati taṃ disvā vānaro māmayi dharante eso maratu'ti sappurisaguṇaṃ purecārikaṃ katvā tassa cūḷāya gahetvā ākaḍḍhanto ukkhipitvā khandhe patiṭṭhāpetvā nisīdāpesi tato so akatapuñño mittadūhī asappuriso thokaṃ viṭape vissamitvā laddhassāso tathā vidhaṃ pāṇadadaṃ sappurisaṃ māretvā maṃsa'mādāya gehamā'gamma sabbaṃ taṃ pavattiṃ bhariyāya kathesi sā taṃ sutvā aho bhariyaṃ tayākatakammaṃ yo bhosatto mittaṃ dūbheti kataṃ vināseti kāmaṃ so idha loke kāyacitta sukhaṃ na labhati paraloke catusu apāyesu mahantaṃ dukkhaṃ anubhavatī'ti āha.

Ta'meva'tthaṃ pakāsetuṃ gāthāyo bhavanti.

Nāttano'ti gharaṃ hoti vighāsādo'ca pīḷito,
Appannapāno so hoti yo naro akataññäko.

Mātāpitunna'mpi gharaṃ sace so upasappati,
Ṭi'ti taṃ paṭisedhenti yo naro akataññäko.

Thenādinā'parādhāni lokavajjāni nekadhā,
Tasse'va ruhate dosaṃ yo naro akataññäko.

Rājacorāridahana-sīhavyālādijaṃ bhayaṃ,
Tasse'va sabbadā hoti yo naro akataññäko.

Hatthapādādichejjaṃ ca kaṇaṇanāsādika'mpi ca,
Nekavadhāni pappoti yo naro akataññäko.

[SL Page 148] [\x 148/]

Kāyasukhaṃ cittasukhaṃ aññaṃ vā tādijaṃ sukhaṃ,
Na hoti supinenā'pi yo naro akataññako.

Avaṇṇo ca akitti ca ayaso ca'ssa vitaññati, pāpo'ti pākaṭo hoti yo naro akataññäko.

Caṇḍālo'ca pisāco'ca kāko'ca sunakho viya,
Sabbe taṃ avamaññanti yo naro akataññäko.
Avīciyaṃ ca yaṃ dukkhaṃ yaṃ dukkhaṃ tiriyaggate,
Petalokesu yaṃ dukkhaṃ tathevā'surakāyike,
Yo bhāgī sabbadukkhassa yo naro akataññäko'ni.

Evaṃ ca pana vatvā yo bho pāpena saddhiṃ paṭivasati tassa pāpamā'gacchatī'ti vatvā na me tayā pāpena saddhiṃ samāgamo hotu'ti tato ca nikkhamitvā bhikkhuṇūpassayaṃ gantvā pabbajitvā upasampannā vipassitvā nacirene'va kālena arahattaṃ pāpuṇi athassa sāmiko'pi mayā akattabbaṃ kata'nti cintetvā lajjidhamme patiṭṭhito saṃvegappatto vihāraṃ gantvā pabbajjaṃ yācitvā laddhapabbajjupasampado ghaṭento vāyamanto na cirene'va kālena arahattaṃ pāpuṇī'ti.

Karotha mā mittadūhiṃ kadāci kataññämā bhotha kathaṃ sarātha,
Saggāvahaṃ bho kusalaṃ karotha aninditā bhotha anāgatesu
Vānarassa vatthuṃ aṭṭhamaṃ.
----------------

Jayampatikānaṃ vatthumhi ayamānupubbi kathā.

Sīhaḷadīpe rūcakaviṭṭhināme'ko gāmo ahosi tattha mahāvībhavasampannāni pañcakulasatāni vasanti sabbe va te mahāsaddhā vatthuttayasaraṇaparāyaṇā ahesuṃ-tassā'vidūre rūcakaviṭṭhi nāma nekavihārasahassapatimaṇḍitaṃ ārāmaṃ ahosi tattha pañcapaññāsasahassādhīkā dvesatasahassamattā bhikkhū vasanti tāni pana pañcasatakulāni paccekaṃ pañcasatapañcasatabhikkhu nimantetvā satataṃ mahādānaṃ pavattenti athā'parasmiṃ samaye laṅkā dussassā ahosi dubbhikkhā tadā nidāghasuriyena sabbanadīkandarasobbhataḷākādaso sussīyiṃsu vanagahaṇaṃ milātaṃ sīnapaṇṇaṃ ahosi sabbe migasūkara vigahādayo ghammābhītattā pipāsābhibhūtā vicaranti manussā chāsakabhayena pīḍitā dukkhena jīvantī tadā tāni pañcasatakulāni pakatiniyāmena dānaṃ dātuma'sakkontā anukkamena dānaṃ parihāpetvā ekeka kulaṃ ekeka bhikkhu'ti evaṃ pañcakulasatāni pañcasatabhikkhu nimantetvā dānaṃ denti tadā tatthe'ko duggatamanusso attano

[SL Page 149] [\x 149/]

Bhariyāya saddhi khalaṃ poṭhento palālaṃ cālento dukkhena kasirena jīvati tadā so gāmavāsike manusse bhikkhusaṅghassa dānaṃ dente disvā sayampi dānaṃ dātukāmo bhariyaṃ āmantetvā tayā saddhiṃ mantento evamā'ha.

Nā'kamha kusalaṃ khalu bhoti pubbe idāni tasmā atiduggatamha,
Na kucchipūraṃ madhurannapānaṃ labhāma pubbesu adinnabhāvā.

Ṭhitesu atthisu adatva bhattaṃ maccherabhuttassa narassa'dāni,
Na kucchi pūraṃ madhurannapānalābho nabhāto paṭhaciva dūre,

Ito ci'to sibbitathulakantaṃ sāyukamaṇḍaṃ ca kiliṭṭhamekaṃ,
Nivāsanaṃ āsi aho atīte adinnavatthassa kuto nu vatthaṃ.

Hatthigavāssāmahīsādinānākulākulāna'mhakulāna'majjhe
Dīnā anāthā kapaṇā varākā namā'si pubbe katapāpakattā.

Sayantī nānāsayane alaṅkate mālādinānāsubhagandhavāsite,
Sakkacca puññepicitāmahājanā apuññatā semachamāyaamhe.

Akatva puññāni mayampi dāni karoma kiṃ āyatijātihetuṃ,
Lukha'mpi appa'nti acintayitvānidhemasaṅghe khaludeyyadhamma'nti.

Evaṃ tena vutte sāsādhū'ti sampaṭicchitā dve janā tattha tattha taṇḍule pariyesitvā bhattaṃ sampādetvā missakapaṇṇasūpena saddhiṃ bhattaṃ gahetvā bhikkhūnaṃ bhuñjanaṭṭhānaṃ gantvā attano duggatabhāvena pilotikena hirikopinapaṭicchādetuma'sakkontābhuñjantānaṃ bhikkhunaṃ parivisituma'sakkontā tesaṃ dassanaṭṭhāne aṭṭhaṃsu tato tesu saṅghatthero pahīnahavabandhano vītarāgo ahosi so tathā ṭhite jayampatike disvā karuṇāpuritamānaso tesaṃ bhattassa gaṇhaṇākāraṃ dassesi te therassābhippāyaṃ ñatvā therassa santikaṃ gantvā bhattaṃ patte ākiriṃsu thero thokaṃ gahetvā pattaṃ pidhesi tato te avasesabhikkhu na'mpi pattesu thokathokaṃ ākiritvā bhikkhūnaṃ vanditvā evaṃ patthanaṃ paṭṭhapesuṃ.

Ito cutā no ubhayo jayampatijayampatittaṃ avināsayantā,
Ekattha jāyemu piyā manāpā hessāma rūpena pasattharūpā.

Dīghāyukā vaṇṇavantā yasassi hessāmabhogī ca visuddhasaddhā,
Metteyyanāthaṃ catupaccayehitappetvakassāmabhavassa anta'nti.

Evaṃ piṇidhānaṃ katvā pakkāmiṃsu bhikkhū'pi tesaṃ anuggahatthāya taṃ amataṃ viya paribhuñjiṃsu tato tattha sannipatitā upāsakopāsikajanā aho acchariyaṃ kataṃ bhikkhūhi imaṃ kilinnabhojanaṃ bhuñjantehī'ti sādhukāraṃ pavattentā somanassā ahesuṃ atha te jayampatikā tattha yāvatāyukaṃ ṭhatvā tato cutā imasmiṃye'va

[SL Page 150] [\x 150/]

Laṃkādīpe udumbaragirino passe ekaṃ ghanaselapabbataṃ tadū'pa nissāya pabbataṭhakadevatā hutvā nibbattiṃsu tesaṃ puññānubhāvena nānāratanasamujjalaṃ nekabhūmisamākiṇṇaṃ uyyānapokkharaṇipatimaṇḍitaṃ mahantaṃ pāsādaṃ nibbatti tattha te nānāvidha bherituriyanādehī naccagītādīhi ca modantā nekadevatāsahassaparivutā devissariyaṃ anubhavanti tasmiṃ kāle disāpakkhantā sattakhīṇāsavā pabbatapādena gacchanti atha jayampatikā te bhikkhū disvā amhākaṃ yasadāyakā puññakkhettabhūtā ete jinasāvakā'ti jātasomanassā tesaṃ santikaṃ gantvā vanditvā tattha sakaṭakhandhācāraṃ māpetvā tattha mahantaṃ dibbamaṇḍapaṃ māpetvā te tattha nisīdāpetvā dibbehi khajjabhojjehi sakkaccaṃ parivisitvā dibbattabhāvaṃ māpetvā dibbābharaṇabhūsitā aṭṭhaṃsu tato saṅghatthero tesaṃ dibbasampattiṃ disvā yena ete puññakammena imaṃ sampattiṃ samadhigamiṃsu taṃ tedā'ni pucchissāmī'ti cintetvā evamā'ha

Pucchāma hā jayampatike jalante akattha kiṃ puññama'titakāle
Taṃ me viyāvīkkhatha ñātukāmo dānādīnaṃ kassa ayaṃ vipākoti.

Atha te āhaṃsu.

Ahumha pubbe kapaṇā varākā adamha saṅghassa kadantamattaṃ,
Saddhāya taṃ dānavaraṃ bhadante akāsi nodā'ni mahāvibhūtiṃ.

Tadā parittaṃ ca adamha dānaṃ tathāpi taṃ hoti kadannamattaṃ,
Saddhaṃya dāne supatiṭṭhitattā tasse'disaṃ āsi phalaṃ bhadante'ti.

Taṃ sutvā thero tumhe bho mārisā imaṃ dibbasampattiṃ anubhavantā kittakaṃ kālaṃ ettha vasathā'ti pucchanto āha.

Pucchāmi tumhe vasataṃ idhe'vaṃ vadetha kittāvatako nu āyu,
Sukhe ṭhitānaṃ viyame'va attaṃ ciraṃ vasissantu apāpakammā.

Athassa āyuṃ pakāsento evamāhaṃsu.

Bhiyyo sukhaṃ ettha'nubhūyamānā anantarāye'ttha vasāma yāva,
Metteyyanāthassa jinassa pattiṃ ito cutā ketumatiṃ gamāma.

Aḍḍhe kulepūjitalokasammate jātātato tassa jinassadhammaṃ
Sutvāna datvāna sasāvakassa anupamaṃ uttamadānama'ggaṃ.

Pabbajja sabbattha supakaṭā no puretva sīlaṃ paṭipattisāraṃ,
Tadā karissāma jinassa sāsane bhavassa antaṃ munino sakāse'ti.

Ādinā nayena attano āyuppamānaṃ kathesuṃ taṃ sutvā te bhikkhūsantuṭṭhā tamatthaṃ janakāye pakāsesuṃ taṃ sutvā bahujanā puññakammāni katvā saggaparāyaṇā ahesu'nti.

[SL Page 151] [\x 151/]

Āruyhadānamayanāvamanunapaññāsaddhālaṃkārasahitaṃ guṇabhaddhapuṇṇaṃ
Saṃsārapāpaduritākarasāgarassapāraṃ jayanti sujanā na cirena evaṃ.

Jayampatikānaṃ vatthuṃ navamaṃ.
-------------------

Rukkhadevatāya vatthumhi ayamānupubbi kathā.

Ekasmiṃ samaye laṅkādīpe brāhmaṇātiyaṃ nāma chātakaṃ dvādasasaṃvaccharaṃ aṭṭhāsi etthantare manussā chātakabhayena upaddutā yebhuyyena kālaṃ kariṃsu ye ca jīvanti aṭṭhicammāvasesā appalohitamaṃsā aṭṭhisaṅkhalikamattā appannapānabhojanā pisācā viya dukkhena kasirena yāpenti tattha rucakaviṭṭhigāme pañcasatāni kulāni pubbe dāyakā dānapatino'pi chātakabhayena dānaṃ dātumasakkonto dānaṃ pacchindiṃsu tadā tatthe'kasmiṃ kule manussā ekataṇḍulanāliṃ gopetvā taṃ pilotikāya bandhitvā uṇhodake pakkhipitvā taṇḍulodakaṃ pivitvā puna taṇḍulaṃ ātape sukkhāpetvā bhājena pakkhipitvā corabhayena bhūmiyaṃ khaṇitvā ṭhapenti evamevaṃ jīvikaṃ kappenti tadā eko khīṇāsavo sunivattho supāruto taṃ gāmaṃ piṇḍāya pavisitvā yathādhotena pattena paṭinivatti te tathā gacchantaṃ theraṃ disvā sabbe ekacchandā pubbe adinnabhāvena no imaṃ dubbhikkhabhayaṃ dukkhaṃ anubhavimha yannūna mayaṃ imaṃ taṇḍulaṃ nissāya tathāvidhaṃ dukkhaṃ nā'nubhavissāmā'ti cintetvā tassa hatthato pattaṃ gahetvā tena taṇḍulena bhattaṃ pacitvā pattepakkhipitvā therassa adaṃsu atha tesaṃ saddhābalena ukkhali bhattena paripunṇo ahosi te taṃ abbhutaṃ disvā ayyassa dinnadāne vipāko ajje'va no diṭṭho'ti somanassa jātā mahājanaṃ sannipātetvā te bhattaṃ bhojetvā paccā sayaṃ bhuñjiṃsu bhattassa gahitaṭṭhānaṃ pūrate'va tato paṭṭhāya te sampattā mahājanassa dānaṃ dento āyupariyosāne devaloke nibbattiṃsu tato therobhattaṃ gahetvā tadevagāmassa anteṃtaḷāke mahāindavāruṇarukkhamūla'mupasaṃkamma nisinno bhattā bhujitumā'rahi tasmiṃ pana rukkhe nibbatto eko devaputto āhārena kilanto bhuñjamānaṃ theraṃ disvā attānaṃ vijahitvā mahallakavesena tassa samīpe aṭṭhāsi thero anāvajjitvā'ca bhuñjati devaputto tena carimālopaṃ ṭhapetvā bhuttakāle ukkāsetvā attānaṃ ṭhitabhāvaṃ jānāpesī theri teṃ disvā vippaṭisārī hutvā taṃ carimaṃ bhattapiṇḍaṃ tassa hatthe ṭhapesi tato so bhattapiṇḍaṃ gahetvā cintesi ito kira mayā pubbe samaṇabrāhmaṇānaṃ vā kapaṇaddhikānaṃ vā antamaso kākasunakhādīna'mpi

[SL Page 152] [\x 152/]

Āhāraṃ adinnapubbaṃ bhavissati tene'vā'haṃ devo hutvā'pi bhattaṃ na labhāmi handā'haṃ imaṃ bhattapiṇḍaṃ therasse'va dassāmi taṃ me bhavissati dīgharattaṃ hitāya sukhāyacā'ti evaṃ ca cintetvā bhattapiṇḍe āsaṃ pahāya theramu'pasaṃkamma sāmi dāsassa vo alaṃ idha lokena saṅgahaṃ paralokena saṅgahaṃ karothā'ti vatvā tassa patte okiri atha'ssa bhattapiṇḍaṃ patte patita matteye'va aṭṭhavāṭīsu dibbamayaṃ bhojanaṃ uppajji thero bhattaṃ bhuñjitvā sakaṭṭhāna me'va agamāsi tato devaputto taṃ dibbannapānaṃ disvā tuṭṭhiṃ pavedesi etama'tthame'va dassetuṃ gāthāyo bhavanti.

Suladdhā vata'yaṃ jāti suppabhāsajjavāsaraṃ,
Yo adāsima'jju mābho tassa me sugatorasaṃ.

Yama'haṃ addasaṃ bhikkhuṃ paṭipattiparāyanaṃ,
Āhuṇeyyaṃ pāhuṇeyyaṃ tassa'jja mama maṅgalaṃ.

Yassa dinnaṃ yassa yiṭṭhaṃ yatthakkhettamhi ropitaṃ,
Akālikaṃ phalaṃ hoti so'jja diṭṭho mayā muni.

Adinnantā pure dānaṃ samaṇabrāhmaṇayācake,
Devabhūtassa mayha'mpi na labhissati tathāvidhaṃ.

Ajja yena mamaṃ dinnaṃ ālopaṃ carima'ppa'haṃ,
Tasse'vadāsiṃ so bhuñji mamā'nuggahabuddhiyā.

Ajje'ca dānaṃ datvāna dakkhiṇeyyaanuttare,
Phalaṃ laddho'smi ajje'va aho khettamahantatā.

Akāliko'ti yaṃ āhū sugato sugatorasaṃ,
Tadattho ajja me ñāto phalaṃ sacchikato puna.

Sabyañjanaṃ sopakaraṇaṃ sudhannaṃ sādhumakkhayaṃ,
Aṭṭhavāṭi pātubhūtaṃ aho dānaphalaṃ aho'ti.

Evaṃ ca vana vatvā devaputto āgatāgatānaṃ dānaṃ dento ettha vibhāsi-

Yo sīlavantamhiyaṃ sucī puññabhūtaṃ saddhālacāḷavalaye sucidānabījaṃ
Ropeti so janitakappamahādumindo saggāpavaggavipulaṃ labhate phala'mho.

Devaputtassa vatthuṃ dasamaṃ.
----------------

Siluttavaggo navamo.
-----------
Culaṅgalla vatthumhi ayamānupubbikathā.

Laṃkāyaṃ jajjaranadiyā samīpe culaṅgallakavihāraṃ nāma mahantaṃ vihāraṃ ahosi taṃ anekabhikkhusatehi ca saddhājanehi vasamākiṇṇaṃ ahosi tatthe'ko upāsakosaddhāsampanno ratanattayamāmako
[SL Page 153] [\x 153/]

So āsanasālaṃ suvibhattaṃ kārāpetvā vitānādīhi samalaṅkaritvā pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti āsanānī paññāpeti dantakaṭṭhādiṃ āharitvā ṭhapāpeti gilānānaṃ uṇhodakaṃ sītodakaṃ upaṭṭhāpeti padīpapādabbhañjanāditelaṃ upaṭṭhāpeti gilānānaṃ bhesajja yāguādīni upaṭṭhapeti tasmiṃ samaye maliyamahādevatthero veriyavihāre paṭivasati padhānagharasmiṃ bahuno janassa hita sukhaṃ āvahanto tatthe'vaṃ vasantassa therassa ekadivasaṃ rattibhāge udare vāto calitassa kirapubbe ekādasayāgu pitakāle so ābādho upasammati ekādasahi osadhehi pariniṭṭhitā yāgu ekādasayāgu nāma tato thero taṃ kuto labhissāmī'ti dibbacakkhunā olokento culagallagāmikassa upāsakassa santikā taṃ bhesajjaṃ labhissatī'ti disvā pāto'va vuṭṭhāya sarīrapaṭijagganaṃ katvā cetiyaṅgaṇabodhiyaṅgaṇādisu vattaṃ paṭipādetvā pattacīvaramādāya ākāsaṃ ullaṅghitvā gāmadvāre otaritvā cīvarakkhette ṭhito supaṭicchannaṃ cīvaraṃ pārupitvā pattamā'dāya antogāmaṃ pavisitvā gharapaṭipāṭiyā bhikkhunto gantvā āsanasālaṃ pāvisi tadā upāsako āsanasālāya vattaṃ karonto sampattaṃ theraṃ disvā āsanaṃ paññāpetvā tattha nisinnassa therassa pāde dhovitvā telaṃ abbhajitvā vījanīyā vījamāno sammodanīyaṃ kathā kathento kinnu bhante bhadantassa sarīrābādho pīḷetī'ti pucchi thero pucchā sabhāvaṃ ñatvā tassa attano ābādhaṃ kathesi upāsako etassa ābādhassa ekādasayāgu hitāmamā'nuggahāya thokaṃ upadhāretha yāvā'haṃ bhesajjaṃ upadhāremī'ti there adhivāsesi tuṇhībhāvena tato so tasmiṃ khaṇe gehaṃ gantvā bhesajjatthāya sabbaṃ taṃ osadhabhaṇḍaṃ paṭiyādetvā āgamma therassa santike nisīdi sammodanīyaṃ kathaṃ kathayamāno tato thero na yo vā so vā eso satto anāgate mahesakkho devaputto bhavissatī'ti ñatvā upāsakaṃ āmantetvā upāsaka yāva bhesajjaṃ sampādīyati tāva tāvatiṃsabhavanaṃ gantvā culāmaṇi cetiyaṃ vanditvā āgacchāma mayā saddhiṃ ehī'ti āha tato upāsako bhante ahaṃ tāva cūlāmaṇicetiyaṃ vanditu'micchāmi navthi me tādisā iddhi'ti tato thereta upāsaka tava kevalaṃ gamanacittaṃ atthiceahaṃ taṃ attano ānubhāvena tattha nessāmi ehi mayā saddhi'nti vutte upāsako tuṇhī bhāvena sampaṭicchi thero'pi attano cammakhaddhaṃ tassa aṅke ṭhapāpetvā ayaṃ mayā saddhiṃ āgacchatū'ti adhiṭṭhāya ākāsaṃ ullaṅghitvā tāvatiṃsadevalokaṃ gantvā cuḷāmaṇi

[SL Page 154] [\x 154/]

Cetiyassa sattaratanamayadvārakoṭṭhake patiṭṭhāpesi tasmiṃ khaṇe pūritapāramiyo metteyya bodhisatto chadevalokesu devarājānaṃ ādiṃ katvā mahatiyā devaparisāya parivuto mālāgandhadīpadhūpādi nānāpūjāvidhānaṃ gāhāpetvā cūḷāmaṇicetiyaṃ vandituṃ āgacchati atha'ssa purato eko devaputto purato ca pacchato ca ubhato ca catugāvutaṭṭhāne odātavaṇṇavatthā laṃkārapatimaṇḍitehi odāta dhajapatāka sahassehi dhāriyamānehi ussāpitasetakuntasetacchattasatasahassehi parivāriyamāno saya'mpi setavaṇṇavatthābharaṇa gandhavilepanehi alaṅkatā setasindhavayutte setarathe nisinno mahantena devānubhāvena mahatiyā devissariyāya samannāgato āgacchati upāsako tathā āgacchantaṃ devaputtaṃ disvā theraṃ pucchanto evamā'ha.

Setamaṅgo setavattho setābharaṇabhūsito,
Setaṅgarāgalittaṅgo setamālāvibhūsito.

Setālaṃkārasaññättaṃ setayindhavayojitaṃ,
Setāsanasupaññattaṃ setamā'ruyha sandanaṃ.

Obhāsayaṃ disā sabbāāgaccha ti mahāyaso,
Athā'pi taṃ mahāsenā parivārenti īdisā.

Setālaṃkāravasanā setagandhānulepino,
Paggayha paṇḍaracchatte patākāyo dhaje tathā.

Devatā paricarenti samantā catuyojane,
Kīḷanti athaselentā ullaṅghantā samantato.

Setacāmaramuggayha setābharaṇabhūsitā,
Vījenti surakaññāyo devaputtaṃ mahiddhikaṃ.

Pañcaṅgikāni turiyāni paggayha surasundari,
Vajjenti madhuraṃ tattha modenti taṃ manoramā.

Sattasarānugaṃ gītiṃ tārādilayasaṃyutaṃ,
Vādenti tantiyo tattha gāyanti surasundari.

Tambabīmbādharā cārupayodharabharā subhā,
Visālāyatanīlakkhā sabbāvayamaṇḍitā.

Naccanti purato tassa bherimaṇḍalamajjhagā,
Bhāvabhāvarasūpto manuññā nayanussavā.

Na me etādiso dhīra diṭṭhapubbo kudācanaṃ,
Puṭṭho ācikkha me eso kiṃ puññamakarā pure'ti.
So kira ito pubbe laṃkādīpe hatthikkhandhavihārāsanne kammāragāme eko gopālako ahosi so ki'rekadivasaṃ gopāladārakehi saddhiṃ gāvo gocaraṃ gāhāpetvā sāyaṃ gehamā'gacchanto antarā magge ekaṃ supupphitaṃ setakālavalligumbaṃ disvā

[SL Page 155] [\x 155/]

Tato mālaṃ ociṇitvā mālādāmaṃ sīse bandhitvā ubhokaṇṇesu pilandhitvā patodakaṃ khandhe katvā taṃ ubhohi hatthehī paggayha gāyanto gehaṃ gacchati atha so antarāmagge ekaṃ cammikaṃ disvā sabbaṃ taṃ mālaṃ omucitvā bhagavantaṃ mu'ddissa cammikamatthake pūjetvā samīpāvāṭato udakaṃ gahetvā osīdvitvā vanditvā kīlamāno pakkāmi athantarāmagge nisinno eko sappotaṃ disvā ḍasi tato so āsannakusalaṃ saranto kālaṃ katvā imasmiṃ devaloke nibbattitvā evarūpaṃ sampattiṃ paṭilabhi.

Thero upāsakena pūṭṭhotassa etama'tthaṃ kathento āha.

Laṃkādīpamhi bho eso gāme kammāranāmake,
Eko gopālako āsi rakkhanto gogaṇiṃ hi so.

Disvā supupphitaṃ ekaṃ valligumbaṃ manoramaṃ,
So naṃ tamu'pasaṃkamma mālāmocītva pupphitaṃ.

Piḷandhitvāna taṃ gayha sīse ca kaṇṇajantusu,
Pūjayitvāna taṃ sabbaṃ gacchaṃ vammikamuddhani.

Vanditvāna apakkanto daṭṭho āsivisena so,
Cavitvā devalokamhi jāto ettha manorame.

Dibbakāmehi modanto devissariyamaṇḍito,
Mahiddhiko ca so āsi pupphapūjāyidaṃ phala'nti.

Therassa vacanaṃ sutvā upāsako somanasso ahosi.

Tasmiṃ atikkante athaññe devaputto tatheva tigāvutaṭṭhāne pacāḷavaṇṇavatthālaṃkārapatimaṇḍitehi pacāḷavaṇṇadhajapatākāsahassehi dhāriyamānehi ussāpitapavāḷavaṇṇakuntacchattasatasahassehi dhāriyamānehi saya'mpi pacāḷavaṇṇavatthābharaṇavilepanehi alaṃkato rattasindhava yuttapacāḷamayarathe nisinno mahantena devānubhāvena mahatiyā deviddhiyā samannāgato āgacchati upāsako tathā āgacchantaṃ devaputtaṃ disvā theraṃ pucchantā eva'māha.

Rattavaṅgo rattavattho rattābharaṇabhūsito,
Rattaṅgarāgalittaṅgo rattamālāvibhūsito.

Rattālaṃkārasaṃyuttaṃ rattasindhavayojitaṃ,
Rattāsanasupaññattaṃ rattamā'ruyha sandanaṃ.

Obhāsaya disā sabbā āgacchati mahāyaso,
Athā'pi taṃ mahāsenā parivārenti īdisā.

Rattālaṃkāravasanā rattagandhānulepino,
Paggayha lohitacchatte patākāyo dhaje tathā,
Devatā paricārenti samantā catuyojane.

[SL Page 156] [\x 156/]

Kīlanti atha selentā ullaṅgantā samantato,
Rattacāmaramu'ggayha rattābharaṇabhūsitā.

Vījenti surakaññāyo devaputtaṃ mahiddhikaṃ,
Pañcaṅgikāni turiyāni paggayha surasundarī.

Vajjenti madhuraṃ tattha modenti taṃ manoramā,
Sattasarānugaṃ gītiṃ tārādilayasaṃyutaṃ.

Vādenti tantiyo tattha gāyanti surasundarī,
Tambabimbādharā cārupayodharaharaṃ subhā.

Visālāyatanīlakkhā sabbācayavamaṇḍitā,
Naccanti purato tassa bherimaṇḍalamajjhagā.

Bhāvabhāvarasūpetā manuññā nayanussavā, na me etādiso dhīra diṭṭhapubbo kudācanaṃ,
Puṭṭho ācikkha me eso kiṃ puññama'karā pūreti.

So kira ito pubbe laṅkādīpe cetiyavihārāsanne ekasmiṃ gāme gopālako hutvā nibbatti so pana aññehi gopāladārakehi saddhiṃ gogaṇaṃ jajjaranadiṃ otāretvā sayaṃ vāḷukā kīḷamāno vāḷukāthūpaṃ katvā rattamālavanaṃ pavisitvā mālaṃ bhinditvā tasmiṃ pūjetvā udakaṃ āsivitvā cittaṃ pasādetvā ātapanivāraṇatthaṃ sākhāmaṇḍapaṃ katvā sāyaṃ gehaṃ gato rattibhāge udaravātābādhena kālaṃ katvā tena puññakammena imasmiṃ devaloke nibbattitvā evarūpaṃ dibbasampattiṃ paṭilabhi thero kira upāsakena puṭṭho tassa etama'tthaṃ pakāsento evamā'ha.

Laṃkādīpamhi bho eso gāme aññatare pure,
Gopāladārako āsī rakkhanto gogaṇaṃ hi so.

Netvāna gogaṇaṃ tattha jajjaravhamahānadiṃ,
Kiḷanto vāḷukā tattha dārakehahi sahātahiṃ.

Katvāna vāḷukā thupaṃ rattamālāhi pūjiya,
Āsiñcitvā jalaṃ tattha katvāna tapasaṃvaraṃ.

Tadaheva rattibhāgasmiṃ vātābādhena so mato,
Imasmiṃ devalokasmiṃ uppajjitvā manorame.

Dibbakāmehi modento devissariyamaṇḍito,
Mahiddhiko ca so āsi pupphapūjāyidaṃ phalanti.

Taṃ sutvā upāsako somanasso ahosi.

Tasmiṃ atikkante añño devaputto tatheva tigāvutaṭṭhāne kañcanavaṇṇavatthālaṃkārapatimaṇḍitehi kañcanavaṇṇadhajapatākāsahassehi dhāriyamānehi ussāpita hema mayakuntacchattasahassehi ca parivāriyamāno sayampi suvaṇaṇavaṇṇavatthābharaṇagandhavilepanehi
[SL Page 157] [\x 157/]

Alaṃkatabhemavaṇṇasindhavayutte bhemarathe nisinno mahantena devatānubhāvena mahatiyā deviddhiyā samannāgato āgacchati upāsako tathā āgacchantaṃ devaputtaṃ disvā theraṃ pucchanto evamā'ha.

Soṇṇavaṇṇo soṇṇavattho soṇṇābharaṇa bhūsito,
Soṇṇavaṇaṇaṅgarāgaṅgo soṇṇamālā vibhūsito.

Soṇṇālaṃkārasaṃyuttaṃ soṇṇasindhavayojitaṃ,
Soṇṇāsanasupaññattaṃ soṇṇamā'ruyha sandanaṃ.

Obhāsayaṃ disā sabbā āgacchati mahāyaso,
Athā'pi taṃ mahāsenā parivārenti īdisā.

Soṇṇālaṃkāravasanā soṇṇagandhānulepino,
Paggayha kañcanacchatte patākāyo dhaje tathā.

Devatā parivārenti samantā catuyojane,
Kīlantā atha selentā ullaṅghantā samantato

Soṇṇa cāmaramu'ggayha soṇṇābharaṇa bhūsitā,
Vījenti surakaññāyo devaputtaṃ mahiddhikaṃ.

Pañcaṅgikāni turiyāni paggayha surasundarī,
Vajjantī madhuraṃ tattha modamānā manoramā.

Sattasarānugaṃ gītiṃ tārādilayasāyutaṃ,
Vādenti tantiyo tattha gāyanti surasundarī.

Tambabimbādharā cārupayodharaharā subhā,
Visālāyatanīlakkhā sabbāvayacamaṇḍitā.

Taccanti purato tassa bherimaṇḍalamajjhagā,
Bhāvabhāvarasūpetā manuññā nayanussavā.

Na me etādiso dhīra diṭṭhapubbo kudācanaṃ,
Puṭṭho ācikkha me eso kiṃ puññama'karā pure'ti.

So kira ito pubbe laṃkādīpe mahāgaṅgāsanne tindukagāme eko gopāladārako hutvā nibbatti so pana pāto'va uṭṭhāya gogaṇaṃ gaṅgāsannaṃ netvā tattha tathe vicaranto supupphitaṃ kosātakīgumbaṃ disvā tato pupphāni ociṇitvā gaṅgātīre ekaṃ vāḷukāthūpaṃ katvā mālaṃ pūjetvā udakena osīñcitvā ātapanivāraṇatthaṃ ekaṃ sākhāmaṇḍapaṃ katvā cittampasādetvā vanditvā pakkāmi aparabhāge kālaṃ katvā etena kusalamūlena imasmiṃ devaloke nibbattitvā evarūpaṃ sampattiṃ paṭilabhi thero upāsakena puṭṭho tassa etama'tthaṃ pakāsento āha.

Laṃkādīpamhi bho eso gaṅgāsanne manorame,
Gāme tīnduka nāmamhi āsi gopāladārako.

[SL Page 158] [\x 158/]

So'yaṃ ki'rekadā gāvo gaṅgāsanne suvārayaṃ,
Disvā kosātakīgumbaṃ vaṇṇavantaṃ supupphitaṃ.

Tato ciṇitvā pupphāni katvā vāḷukathūpakaṃ,
Pupphapūjaṃ karitvāna osīñcitvā jalaṃ tadā.
Sākhāya maṇḍapaṃ katvā vanditvā sugataṃ gato,
Kālaṃ katvāna so ettha jāto devapure care.

Dibbakāmehi modento devissariyamarṣato,
Mahiddhiko vaso āsi pupphapūjāyidaṃ phala'nti.

Therassa vacanaṃ sutvā upāsako somanasso ahosi.

Tasmiṃ atikkante aparo devaputto tatheva tigāvutaṭṭhāne manivaṇṇa vatthālaṃkārapatimaṇḍitehi maṇivaṇṇadhajapatākāsahassehi dhāriyamānehi ussāpitamaṇimayakuntacchattasahapassahi parivāriyamāno saya'mpi maṇivaṇṇa vatthābharaṇagandhivilepanehi alaṃkato maṇivaṇṇa sindhavayutte maṇimayarathe nisinno mahantena devatānubhāvena mahatiyā deviddhiyā samannāgato āgacchati upāsako tathā āgacchantaṃ devaputtaṃ disvā theraṃ pucchanto evamāha.

Maṇivaṇṇo maṇivattho maṇyābharaṇabhūsito,
Maṇivaṇaṇaṅgarāgamho maṇimālā vibhūsito.

Ratanālaṃkārasaṃyuttaṃ ratanasindhavayojitaṃ,
Ratanāsanasupaññattaṃ ratanamāruyha sandanaṃ.

Obhāsayaṃ disā sabbā āgacchatī mahāyaso,
Athā'pi taṃ mahāsenā parivārenti īdisā.

Ratanālaṃkāravasanā ratanagandhānulepino,
Saggayha ratanacchatte patākāyo dhaje tathā.

Devatā parivārenti samantā catuyojane,
Kīḷanti atha selentā ullaṅghantā samantato.

Saṇicāmaramugga'yha ratanābharaṇabhūsitā,
Vījenti surakaññāyo devaputtaṃ mahiddhikaṃ.

Pañcaṅgikāni turiyāni paggayhasurasundarī,
Vajjenti madhuraṃ tattha modenti taṃ manoramā.

Sattasarānugaṃ gītiṃ tārādilayasaṃyutaṃ,
Vādenti tantiyo tattha gāyanti surasundarī.

Tambabimbadharā cārupayodharabharā subhā,
Visālāyatanīlakkhāsabbāvayamaṇḍitā.

Naccanti purato tassa bherimaṇḍala majjhagā,
Bhāvabhāvarasūpetā manuññā nayanussavā.

Na me etādi so dhīra diṭṭhapubbo kudācanaṃ,
Puṭṭho ācikkha me eso kiṃ puñña'makarā pūre'ti.

[SL Page 159] [\x 159/]

So kira ito pubbe sīhaḷadīpe laṃkāpabbatapāde mahātissagāme gopāladārako hutvā nibbatti so pana sesadārakahi saddhiṃ gāvo gocaraṃ gāhāpento pabbatapādaṃ sampāpuṇi tattha so supupphitaṃ girīkaṇṇikavanaṃ disvā bahūni kusumāni bhinditvā netvā vāḷukāthūpaṃ ussāpetvā vaṇeṭana vaṇaṭaṃ pattena pattaṃ samaṃkatvā pūjetvā udakaṃ āsiñcitvā amilāyanatthaṃ sākhāmaṇḍapaṃkatvā somanasso agamāsi so aparabhāge kālaṃ katvā tena puññakammena etasmiṃ devaloke nibbattitvā evarūpaṃ sampattiṃ paṭilabhi upāsakena puṭṭho thero eta'matthaṃ dassento āha.

Eso sīhaḷadīpasmiṃ laṃkāpabbatasantike,
Mahātissavhagāmasmiṃ jāto gopāladārako.

Ekadā so kumārehi saddhiṃ gāvo cārapayaṃ,
Tasmiṃ pabbatapādasmiṃ girikaṇṇikavanaddasa.

Disvā supupphitaṃ kusumaṃ chinditvāna bahuṃ tadā,
Kandaraṃ upasaṅkamma sītalaṃ sikatātalaṃ.

Katvāna vāḷukāthūpaṃ pūjetvā kusumaṃ tahiṃ,
Ākiritvāna toyena katvā'tapanivāraṇaṃ.

Vanditvāna apakkāmi cuto so tāya jātiyā,
Imasmiṃ devalokasmiṃ jāyitvāna manorame.

Dibbakāmehi modanto devissariya maṇḍito,
Mahiddhiko ca so āsi pupphapūjāyidaṃ phalanti.

Tampi sutvā upāsako somanasso ahosi.

Tasmiṃ atikkante añño devaputto tatheva tiyojanaṭṭhāne sattaratanamayavatthālaṃkārapatimaṇḍitehi sattaratanamayadhajapatākāsahassehi dhāriyamānehi ussāpitaratanamayakuntacchattasahassehi parivāriyamāno saya'mpi sattaratanamayavatthābharaṇa gandhavilepaṇehi alaṃkato sattaratanamayasindhavayutte sattaratanamayarathe nisinno tiyojanaṭṭhāne vitthatasattaratanavicittavitānaṃ uparidhāriyamāno āgacchati upāsako tathā āgacchantaṃ devaputtaṃ disvā theraṃ pucchanto evamā'ha.

Sattaratanehi samabhūtavatthabharaṇabhūsito,
Sattaratanujjalaṃ dibbaṃ agghikaṃ viya sobhati.

Sattaratanalaṃkāraṃ dibbasindhavayojitaṃ,
Āruyha devarājā'ca sattaratanamāsanaṃ.

Obhāsayaṃ disā sabbā āgacchati mahāyaso,
Athā'pi taṃ mahāsenā parivārenti īdisā.

Sattaratanalaṃkārā sattaratanehi bhūsitā,
Sattaratanadhajacchatta patākāyo tatheva ca.

[SL Page 160] [\x 160/]

Sattaratanavitānena dhāreti matthakū'pari,
Devatā parivārenti samantā catuyojane.

Kīlantā atha seḷentā ullaṅghantā samantato,
Ratanacāmaramugga'yha ratanābharaṇabhūsitā.

Vījenti surakaññāyo devaputtaṃ mahiddhikaṃ,
Pañcaṅgikāni turiyāni paggayha surasundarī.

Vajjenti madhuraṃ tattha modentitaṃ manoramā,
Sattasarānugaṃ gītiṃ tārādilayasaṃyutaṃ.

Vādenti tantiyo tattha gāyanti surasundarī,
Tambayimbādharā cārupayodharabharā subhā.

Visālāyata nīlakkhā sabbābharaṇamaṇḍitā,
Naccanti purato tassa bherimaṇḍalamajjhagā.

Bhāvabhāvarasūpetā manuññā nayanussavā,
Na me etādiso dhīra diṭṭhapubbo kudācanaṃ,
Puṭṭho ācikkha me eso kiṃ puññama'karā pūre'ti.

So kira'ito pubbe sīhaḷadīpe cittalapabbatavihārāsanne kappakandaragāme saddhāsīlaguṇupeto aññataro puriso ahosi so tattha āsanasālaṃ kārāpesi tena'ssa nissandena uccato saṭṭhiyojanappamāṇaṃ āyāmavitthārato tiṃsayojanappamāṇaṃ anekabhūmikaṃ kañcanavimānaṃ nibbatti atha so ekaṃ sālaṃ kurumāne manusse disvā ekaṃ phalakaṃ ca gopāṇasīdaṇḍakaṃca vallimuṭṭhiṃ ca adāsi tena'ssa nissandena taṃ kañcanapāsādaṃ parivāretvā nekasataratanavimānāni uppajjiṃsu ataññataraṃ manussaṃ pokkharaṇīyaṃ khaṇamānaṃ disvā tena saddhiṃ tīṇi cattāri paṃsupiṇḍe apanesi tena'ssa nissandena alaṃkatadevaparisā nibbattiṃsu atha so tasmiṃ gāme setukārake disvā ekaṃ padarakhaddhaṃ tattha upanesi tenassa nissandena tiṃsayojanikaṃ sindhavasahassayuttaṃ rathaṃ uppajji atha so dhammaghosako hutvā sāyaṃ pātaṃ dhammaghosanaṃ ghosesi tena puññakammena aññesaṃ devānaṃ uttaritaro ahosi atha so pañcasīlaṃ sugopitaṃ gopesi tena'ssa nissandena devaccharāsahassaṃ niccaṃ parivāreti athekadivasaṃ so dhammaṃ suṇamāno somanassajāto attano uttarasāṭakena pūja'makāsi tena'ssa puññakammena anekāni kapparukkhāni sañjāyiṃsu gaṇakhandho hutvā bhikkhusaṅghassa mahādānaṃ adāsi vatthuttayaparāyaṇova ahosi tena so sabbadeve abhibhavanto nibbatti tato upāsakena puṭṭho thero taṃ sabbaṃ vyākaronto eva'māha.

[SL Page 161] [\x 161/]

So'yaṃ sīhaḷadīpasmiṃ purimattabhave ito,
Cittalapabbata sanne kappakandaragāmake.

Saddhāsīlaguṇopeto āsi aññataro naro,
Ekaṃ āsanasālaṃ so saṅghaṃ uddissa kārayi.

Tena'ssa puññakammena uccato saṭṭhiyojano,
Tiṃsayojanavitthiṇṇo nekabhūmisamākulo.

Nekabyuhasamākiṇṇo duddikkho cakkhumosano,
Sabbasovaṇṇayo āsī pāsādo mananandano.

Tatthaso ramate niccaṃ sālāya karaṇe phalaṃ,
Apara'mpi'ssa kusalaṃ suṇohi sutisobhanaṃ.

Disvā'nekaṃ mahāsālaṃ kurumāne mahājane,
Ekaṃ gopāṇasiphalakaṃ vallimuṭṭhiṃ ca so adā.

Tena'ssa puññakammena pāsādaṃ paricāriya,
Anekāni vimānāni ramaniyāni vanāni ca.

Pāsādaṃ sobhayantā te nibbattiṃsu manoramā,
Tattha so modate niccaṃ vallīdānādino phalaṃ.

Athā'pi kusalaṃ tassa sotabbaṃ mananandanaṃ,
Disvāna so pokkharaṇiṃ khaṇamāne mahājane.

Katipayapiṭakene'ttha mattīkuddharaṇaṃ akā,
Tena'ssa puññakammena sugandhaṃ sītalaṃ subhaṃ.

Ākāsato samuṭṭhāya tassa cittānukūlakaṃ,
Ambudhāraṃ sarīrasmiṃ patantetaṃ pamodati.

Devaccharāparivuto uyyānabhavanādisu,
Sadā kīḷati santuṭṭho mattikuddharaṇe phalaṃ.

Suṇoti aparaṃ tassa puññakammaṃ manoramaṃ,
Disvāne'kaṃ puññavantaṃ karontaṃ bodhivedikaṃ.

Catupañcapaṃsupiṇḍe sopānesi tadantikaṃ,
Tena'ssa puññakammena devasenā anūpamā.

Paricārenti paggayha chattacāmaraketavo,
Phalakāvudhāpayā cā'pi aṭṭhamaṅgala ādayo.

Tesaṃ majjhagato bhāti chando'ca nabhamajjhago,
Athā'pi'ssa puññakammaṃ sotabbaṃ mudamā'vahaṃ.

Disvāne'so setukāre tassatthaṃ phalakaṃ adā,
Te'nassa puññakammena asmiṃ devapure vare.

Sindhavassasahassena vāhitaṃ tiṃsayojanaṃ,
Sabbālaṅkārasampannaṃ rathaṃ nibbatti tena so.

Mahāyaso mahātejo karoti devacārikaṃ,
Suṇohi aparaṃ tassa puññakammaṃ purākataṃ.

Saddhammasavaṇatthāya sāyaṃ pātaṃ pure ayaṃ,
Ghosesi ghosaṃ so tena puññakammena attano.

[SL Page 162] [\x 162/]

Parivārenti taṃ ettha devasenā anūpamā,
Mañjuvāṇī ca so āsi phalaṃ taṃ dhammaghosane.

Apara'mpi'ssa kusalaṃ suṇohi sutisobhanaṃ,
Sugopitaṃ pañcasīlaṃ eso gopesi'to pure.

Tena'ssa puññakammena accharāyo manoramā,
Parivārenti taṃ niccaṃ pañcasīlassi'daṃ phalaṃ.

Apara'mpissa kusalaṃ suṇohi mama santikā,
Saddhammaṃ suṇamāno'yaṃ santuṭṭho pītivegasā.

Pūjesi uttarāsaṅgaṃ saddhammassa yasassino,
Tena'ssa puññakammena kapparukkhāni jāyaruṃ.

Yaṃ yaṃ so akari puññaṃ puññaṃ tassa phalaṃ idha,
Sampajjatī'ti ñatvāna kusale cittā nivesaye'ti.

Tampi sutvā upāsako somanasso ahosi.

Tasmiṃ atikkante maṇikanakādisattaratanamayāni paccekaṃ caturāsītikuntasahassāni pūrato katvā tatheva rattuppalakalāpādibhedaparipuṇṇasugandhaparipūritaṃ sattaratanamayakalasasatasahassaṃ pūrato katvā tatheva aṭṭhuttarasatamaṅgalagahitehi devehi parivāriyamāno tiyojanikaṃ ratanacchantaṃ matthake dhārayamāno maṇikiṅkiṇikajālasahitaṃ uparicittavitānaṃ katvā tiyojanike sattaratanamayarathe mahatiyā devaparisāya parivuto dhammasavaṇatthāya gatehi chadevaloke dhammasoṇḍakadevehi parivuto katakusalehi anekehi mettayyassa buddhattaṃ āgamayamānehi devaputtehi devadhītāhi parivuto anekasatapacceka buddhabodhisattehi ca parivuto sabbeyaṃ devatānaṃ siriṃ attano siriyāabhibhavamāno anekasahassatālāvacarehi ca nāṭakagaṇehi ca abhisammodiyamāno nānādevatāhi abhitthutaguṇaghoso sakaladevanayanamattamadhukarānaṃ padumāyamāno āgacchati upāsako taṃ disvā atīva somanasso theraṃ pucchanto āha.

Anūpamo asadiso mahatīsiriyā jalaṃ,
Āpūrayaṃ disā tāhi ko'yaṃ eti mahāyaso'ti.

Athassa thero vyākaronto āha.

Yo solasa asaṃkheyyaṃ pūretvā sabbapārami,
Dhammaṃ deseti devānaṃ sametteyyo jinaddhakuro.

Puññaṃ katvāna ye sattā jāyāma tusite pure,
Patthentī kāraṇā yassa sa metteyyo jinaṅkuro

Yo ketumatiyaṃ jāto buddho hutvā anuttaro,
Lokaṃ dukkhā pamoceti sa metteyyo jinaṅkuro.

[SL Page 163] [\x 163/]

Bahū anāgate yassa sāsane kalisāsane,
Karonti jātiyā antaṃ sa metteyyo jinaṅkuro.

Tasse'vaṃ sallapante metteyyo bodhisatto āgantvā rathā oruyha theraṃ upasaṃkamitvā pañcapatiṭṭhitena vanditvā ṭṭhito kimatthāye'ttha bhante āgatatthā'ti pucchi thero mārisa mayaṃ cūḷāmaṇicetiyaṃ vandanatthāya āgata'mhā'ti āha tato upāsato bodhisattaṃ vanditvā aṭṭhāsi bodhisattena ko'yaṃ bhante puriso'ti vutte thero āyasmā culagallaupāsako saddhasīlaguṇupetoti āha bodhisatto tassa tadanurūpaṃ dibbasāṭakayugalaṃ datvā appamatto hohī'ti ovaditvā upāsakena ca therena ca saddhiṃ cūlāmaṇicetiyaṃ gantvā vandāpesi tato thero cetiyaṃ vanditvā upāsakena saddhiṃ culagallavihāraṃ āgantvā bhojanasālāya nisinno bhesajjayāguṃ paribhuñjitvā vūpasantarogo attano vihārame'va agamāsi upāsako'pi theraṃ vanditvā nivatti gāmikā upāsakassa dibbasāṭakaṃ disvā kuto'daṃ tumhehi laddha'nti pucchiṃsu so therena saddhiṃ attano devalokagamanaṃ ca attanādiṭṭhadibbasampattiyo ca metteyyabodhisattena dibbasāṭakayugassa dinnabhāvaṃ cā'ti sabbaṃ kathetvā mahājane kusale nivesetvā sayaṃ sattāhamattaṃ puññakaraṇena khepetvā tato cuto suttappabuddho viya tusitapure tassa ca santike mahesakkho devo hutvā nibbattiti.

Evaṃ hi nānāguṇabhūsanā janā gunānubhāvena upenti saggaṃ
Pūretha tasmā guṇameva kevalaṃ guṇaṃ hi sabbattha pasatthamevā'ti.

Cūlagalla vatthuṃ paṭhamaṃ.
-------------

Paṇḍaraṅgassa vatthūmhiayamānupubbi kathā.

Sīhaḷadīpe kira aññatarasmiṃ gāme veṇisālo nāma eko issaro ahosi so tisso'ti nāme'kaṃ puttaṃ paṭilabhitaṃ vayappattaṃ mātāpitaro āvudhasippesu nipphattiṃ pāpetvā rañño dassesuṃ so rājānaṃ upaṭṭhahanto abbhantariko ahosi rājā tassa pasanno amaccaṭṭhānaṃ datvā mahāgāmaṃ bhogagāmaṃ katvā adāsi tato paṭṭhāya so tissāmacco tasmiṃ vasanto mahāvibhavo ahosi saddhāsampanno niccaṃ bhikkhūnaṃ catupaccayehi upaṭṭhahanto paṭivasati athekadivasaṃ so tissamahāvihāre attano kulupagattherassasantikaṃ gantvā dhammaṃ suṇanto dakkhiṇa vibhaṅgasuttantaṃ sutvā bhikkhusaṅghassa mahādānaṃ pavattesi tato

[SL Page 164] [\x 164/]

Paṭṭhāya aggabhattaṃ saṅghassa adatvā na bhuñjati athekadivasaṃ so gehaṃ alaṅkārāpetvā mahādānaṃ paṭisādetvā bhikkhusaṅghaṃ gehaṃ nesi tasmiṃ divase bahū jānapadikaṃ taṃ dassanatthāya āgamiṃsu so manussānaṃ dānaṃ dassathā'ti niyojetvā tehisaddhiṃ sākacchanto agghabhattaṃ pammussi atha purebhattaṃ atikkami bhikkhusaṅgho'pi bhuñjitvā vihārame'va agamāsi atha so nahātvā bhuñjituṃ vihāra'magamāsi atha'ssa purato aggarasabhojanaṃ upanesuṃ so taṃ disvā kimatthāya bho imaṃ aggarasaṃ saṅghassa na dinna'nti vutte manussā sāmi tumhākaṃ anānayaṃ kathaṃ dassāmāti āhaṃsu taṃ sutvā amacco saṅghassa aggabhattaṃ adatvā mayā na paribhuttapubbaṃ tena hi bhaṇe vikāle bhikkhussa vā bhikkhuṇiyā vā na sakkā dātuṃ kassa dassāmā'ti vatvā bhojanārahaṃ pariyesanto eko issarabhattiko tasmiṃ nagarasāmante ekasmiṃ susāne vasante paṅaraṅgaparibbājakena kataparicayo imaṃ aggarasaṃ tassa dāpessāmā'ti cintetvā tassa guṇaṃ kathento evamā'ha.

Yo ve deva ayaṃ loke sabboissaranimmito,
Lokasmiṃ yaṃ sukhaṃ dukkhaṃ sabbami'ssarasantakaṃ.

Tasse'ko tāpaso ettha susānasmiṃ vasissati,
Bhasmaṅgarāgalittaṅgo rūḷhakaccho rajassiro.

Jaṭādharo jalladharo pānīpattena bhikkhati,
Nattha'ññā guṇato tena samo aññojagattaye,
Puññakāmena tasse'va dātabbaṃ taṃ subhojananti.

Taṃ sutvā amacco tena hi taṃ tassa dethā'ti niyojesi manussā bhattamādāya taṃ susāna'magamaṃsu tadā so paṇḍaraṅgo rattiyā itthiyā saddhiṃ vasitvā pāto'va tāya eva saddhiṃ suraṃ pivitvā matto sāyaṃ surāpānopakaraṇatthāya vāpiṃ gantvā baḷisenamacche uddharitvā valliyā ācuṇitvā balisaṃ udake pātetvā yaṭṭhiṃ gahetvā aṭṭhāsi so manusse āgacchante disvā sīghaṃ macche ca balisaṃ ca udake osīdāpetvā pādena akkamitvā aṭṭhāsi manussā taṃ sabbaṃ disvā imaṃ ahirikaṃ guṇavanto'ti kathe'nti aho mohānubhāvo'ti bhojanaṃ tassa adatvā amaccassa santikaṃ gantvā evamā'haṃsu.

Na dakkhīṇāraho svā'yaṃ aguṇo hirivajjito,
Itthidhutto surādhutto theno pāṇātipātiko.
Pivitvā itthiyā paṇḍiṃ suraṃ eso yathicchitaṃ,
Macche uddharatedā'ni balisena asaññato.

[SL Page 165] [\x 165/]

Natthassa'cāramattampi kuto sīlaṃ samādhiko,
Etādisānaṃ yaṃ dinnaṃ kinnū tassa mahapphala'nti

Evaṃ ca pana vatvā eso sāmi no disvā baḷisaṃ ca macche ca pādena udake osīdāpetvā aṭṭhāsī'ti āhaṃsu taṃ sutvā amacco eta'mpi'ssa hirimattaṃ taṃ nissā'yapi'ssa dānaṃ dassāmī'ti vadanto evamāha.

Deti ye'pacikāna'mpi tiṇapaṇṇampi cetasā,
Tena tādisakaṃ hoti phalaṃ tassa bhivantare.

Tittiṃ katvā dinnadānaṃ tiracchānasatassa yaṃ,
Manussekassa taṃ sabbaṃ dinnena samakaṃ siyā.

Yathāsāratare khette bījama'ppa'mpi ropitaṃ,
Phalaṃ deti mahā hutvaṃ kassakassa anappakaṃ.

Yathā uttamakhettesu dānaṃ yo deti saddhayā,
Devaloka manusse'pi nibbāṇaphaladaṃ hitaṃ.

Yo asāratare khette bījaṃ ropeti'nappakaṃ,
Na vipulaṃ taṃ phalaṃ hoti kiñci kiñci'pī dassati.

Tatheva guṇahīṇesu dussīlesu patiṭṭhitaṃ,
Vipulaṃ na phalaṃ deti kiñci kiñci phalaṃ siyā.

Etassā'haṃ imaṃ datvā kiñcimattaṃ phalaṃ labhe,
Appevanāma tasmā'haṃ etasse'va dadāmidaṃ.

Sā'pi appatarā lajjā manussatte guṇaṃ nanu,
Hoti tādisako kālo teni dānena me apī'ti.

Evaṃ ca pana vatvā latena bho amacca baḷīse udake osīdāpentena hirimatte patiṭṭhitena bhavitabbaṃ tasmā'ssa eta'mpi nissāya aggabhattaṃ dammi'ti vatvā bhattaṃ dāpetvā dutiyadivase'pi taṃ ānāpetvā dānaṃ datvā cittaṃ pāsādetvā pesesi a'thassa aparabhāge maraṇamañcake nipannassa manasi tena kataṃ paṭhaviṃ viya ca samuddaṃ viya ca mahādānaṃ ṭhapetvā tassa taṃ dānaṃ āpāthagataṃ ahosi tato cuto sotena puññaphalena kālatindukavihāre sattapaṇṇirukkhe bhummadevatā hutvā nibbatti tasmiṃ khane tassa dibbamayāni khajjabhojjaleyyapeyyādīni anekadibbasampattiyo ca nibbattiṃsū'ti.

Accheramattaṃ janatā suṇātha nihīnajaccassa'pi dinnadānaṃ,
Evaṃphalaṃhoti katannutumhe khettesva'nagghesu pamādayitthā'ti.

Paṅaraṅgassa vatthuṃ dutiyaṃ.
------------------

Dubbiṭṭhimahātissassa vatthumhi ayamānupubbikathā.

Anurādhapurassā'vidūre maheḷanagaraṃ nāma ahosi tasmiṃ dubbiṭṭhimahātisso nāma eko issaro paṭivasati mahaddhano mahābhogo mahāparivāro ca ahosi saddhāsampanno dāyako ca bhariyā'pissa saddhāsampannā ratanattayamāmikā evaṃ tesu dānādikusalakammena divasaṃ vītināmentesu aparabhāge tassa gehe vappamaṅgalaṃ nāma ahosi anekasatamanussā kammante niyuttā honti sabbasetabalivadde galiddiyā nāhāpetvā gale sippi ābharaṇāni pilandhāpetvā siṅgesu hemarajatakose pavesetvā alaṅkaritvā yuganaṅgalesu yojetvā manussā vibhavānurūpaṃ khādanīya bhojanīyaṃ khādantā bhuñjantā tathārūpehi vatthālaṅkārehi alaṅkatā kasanti ca vapanti ca gehe'pi itthiyo tatheva alaṅkatā ussavavesena bījakammaṃ karonti sve tassa maṅgala'ntī ñatvā ekopana'ssa iṇa sandhārako tassī'dānī maṅgalassa antarāyaṃ karissāmī'ti cintetvā upāyaṃ pariyesanto ete khalū saddhāluno bahu bhikkhusaṅghesu idhā'gatesu dāna vyāvaṭā hutvā maṅgalaṃ ṭhapessanti evaṃ tassa maṅgalantarāyo bhavissatī'ti cintetvā atha so lahuṃ abhayuttaravihāraṃ gantvā tissattheraṃ upasaṃkamitvā vanditvā bhante dubbiṭṭhikassa anuggahāya pañcahi bhikkhusatehi saddhiṃ tassa gehaṃ gacchatā'ti nimantetvā pakkāmi tato so dutiyadivase dāsakammakaraparivuto khettama'gamāsi tasmiṃ gate thero pāto'va vuṭṭhāya sarīrapaṭijagganaṃ katvā pañcasate bhikkhu ādāya tassa gehadvāraṃ sampāpuṇi-athassa bhariyā sa bhikkhu saṅghaṃ theraṃ disvā jātasomanassā thera mupasaṃkamma vanditvā hatthato pattaṃ gahetvā sabbete bhikkhū attano gehe nisīdāpetvā añjalimpaggayha somanassaṃ pavedamānā aṭṭhāsi thero tattha dānakamme ussāhaṃ apassanto upāsike ajja tavagehe mahākolāhalaṃ aññesu kiccesu vyavaṭehi bhavitabba'nti āha-upāsikā bhante tāni'pi kiccāni imāni mayhame'va bhāroti'vatvā turita turitā yāgu abhāvena gehe dārakānaṃ paṭiyatta bhojanaṃ dadhi madhuguḷatelādīhi samānetvā patte okiritvā dāpesī thero pattamā'dāya gantumā'rabhī taṃ disvā mā bhante gacchatha yāva bhattaṃ sampādiyati tāvī'daṃ bhuñjitvā acchatha'ti nimantetvā dānaṃ paṭiyādetu mārahi tato dubbiṭṭhimahātisso khettato geha'māgamma theraṃ disvā somanassa jāto vanditvā ekamante aṭṭhāsi atha'ssa
[SL Page 167] [\x 167/]

Thero upāsaka mayaṃ nūna tava gehe maṅgalabhāvaṃ jānissāma ve nā'gamissāma mayaṃ tava santikā pesitena manussena nimantitā āgata'mhā'ti kathesi. Taṃ sutvā upāsako so'yamhante mayaṃ iṇāyiko puriso mama vappamaṅgalassa antarāyaṃ karissāmī'ti evama'kāsi soyambhante mama anatthaṃ karomī'ti atthame'va akāsi tesa me kataṃ upakāraṃ atī'va mahantaṃ idāni taṃ nissāya tumhādisānaṃ guṇavantānaṃ dassanaṃ ca vandanaṃ ca dānamānanādikaṃ ca ahosi bhante ajjapaṭṭhāya so mama sahāyo'ti vatvā evamā'ha.

Sahāyakā maya'nteke paṭiññātā narā idha,
Pāṇātipātakamme te niyojenti sahāyakaṃ.

Parassaharaṇe ce'ke sandhicchedādidāruṇe,
Niyojenti sakaṃ mittaṃ te mittapatirūpakā.

Itthidhutto surādhutto akkhadhutto sahāyako,
Hayāsaṃ tattha yojeti so mittapatirūpako.

Bhāsanto alikaṃ loke vaṇṇentā tucchavaṇṇanaṃ,
Mittaṃ micchāsu yojentī te mittapatirūpakā.

Naccantā atha gāyantā vādentā keḷisīlakā,
Tattha yojenti mittaṃ ye te mittapatirūpakā.

Ayaṃ ināyiko mayhaṃ raṭṭho yaṃ kāsi īdisaṃ,
So me hitāvaho āsi paccatthe ca parattha ca.

Ajjatagge ayaṃ mayhaṃ ñātako ca sahāyako,
Kātabbo so mayā niccaṃ upakāro yathābala'nti.

Evaṃ ca pana vatvā bhante eso me ajjatagge sahāyo'ti vatvā iṇapaṇṇaṃ phāletvā vissajjetvā attano santike ye'va vasāpetvā yathāvibhavaṃ paṭijaggi atha upakaṭṭhāya velāya jayampatikā mahādānaṃ datvā ticīvarādiparikkhārehi te tosetvā vihāraṃ ye'va pāpesuṃ.

Saddhayā laṅkaṃ dakkhiṇeyyesu datvā
Bhūtale bhāti yo sāminī sāmikeva,
Sādhavo sādhunaṃ sādhu datvāna tamhā
Nibbutiṃ yātha bho sogate suppasannā'ti.

Dubabiṭṭhimahātissassa vatthuṃ tatiyaṃ.
----------------------

Tissāsāmaṇerassa vatthumhi ayamānupubbikathā.

Sīhaladīpamhi uttarapasse nāgavihāro nāma ekaṃ vihāraṃ ahosi tattheko daharasāmaṇero anāgate ettha dhanasāraṃ

[SL Page 168] [\x 168/]

Bhikkhunaṃ anupakāraṃ hutvā vinassatī'ti ñatvā taṃ vissajjāpetvā bhikkhusaṅghassa mahādānaṃ pavattesi dadanto ca tattha tattha gantvā bahū bhikkhū nimanteti bhojanasālāya cittavitānaṃ bandhitvā mālādāmādayo olambati āsanāni ca pānīyaṃ paribhojanīyaṃ ca dantakaṭṭhādayo ca upaṭṭhapeti pāto'va yāgukhajjakena upakaṭṭhāya velāya paṇītena bhojanena parivisati evaṃ niccaṃ saṅghupaṭṭhānaṃ karonto aparabhāge bhikkhusaṅghagatena pasādena kālaṃ katvā tasmiṃ ye'va vihārasāmante ekasmiṃ mahānīgrodharukkhe bhummadevatā hutvā nibbatti tassa tisse'tveva nāmaṃ ahosi so mahānubhāvo mahāparivāro ca ahosi tassa pañcayojanike ṭhāne dibbannapānaṃ gahetvā devatā upatiṭṭhanti tehi tassa ca parivāra devatānañca āhārakiccaṃ sādhenti athe'kasmiṃ divase tasmiṃ ye'va vihāre vasantānaṃ bhikkhunaṃ saṭṭhimattā bhikkhū sāmanta gāmesu bhikkhaṃ carantā kiñcimattaṃ alabhitvā yathādhoteneva, pattena vihāraṃ āgacchanti tato tissadevaputto tathā'gacchante bhikkhū disvā evaṃ cintesi pubbe panā'haṃ vihārasantakaṃ bhikkhunaṃ parināmetvā dutiye attabhāve evarūpaṃ sampattiṃ paṭilabhiṃ idānā'haṃ mama santakena bhikkhunaṃ dānaṃ dassāmī'ti cintetvā attano bhariyaṃ āmantetvā passa bhadde etesaṃ bhikkhūnaṃ ākappasampattinti dassento āha.

Āgacchantā ime bhadde buddhaseṭṭhassa sāvakā,
Sīlavā vattasampannā sabbasattahite ratā.
Pālenti jīvitaṃ'ce'te sammāsambuddhasāsanaṃ,
Ete sannaddhayodhā'va klesārisīyapātane.
Yattha dinnaṃ yattha yiṭṭhaṃ anantaphaladaṃ siyā,
Yassa dassa namā'gamma cakkhū hoti nirāmayaṃ.
Yambhāvitassa cittassa koci soko na vijjati,
Bhote taṃ saṅgharatanaṃ tatiyaṃ lokapūjitaṃ,
Ehi taṃ payirupāsāma sakkaroma yathābalanti.

Tato sā āha

Dema dānāni bho'dāni yattha dinnaṃ mahapphalaṃ,
Taṃ bhavissati no dānaṃ atthāya ca hitāya cā'ti.

Evaṃ ca pana vatvā te ubho'pi bhikkhunaṃ santikaṃ gantvā pañcapatiṭṭhitena vanditvā te saṭṭhimatte bhikkhū nimantetvā pabbatābhimukhā ahesuṃ atha te bhikkhū upāsaka etasmiṃ pabbate manussā vāso natthi kuhiṃ no nesī'ti devaputtāpi bhante amhākaṃ

[SL Page 169] [\x 169/]

Nivāsanaṭṭhānaṃ etasmi'nti vatvā bhikkhu ādāya attano vimāne nisīdāpetvā dibbannapānaṃ āharathā'ti attano parivāradevatānaṃ āṇāpesi devaputtā dibbannapānaṃ gahetvā pañcayojanikeṭhāne patthaṭā āgacchantī tadā ariṭṭhapabbate vasanto mahāsumano nāmadevaputto attano parisāya saddhiṃ rājāyatanacetiyaṃ vandissāmī'ti nāgadīpaṃ gacchanto antarāmagge tissadevaputtassa parivārakadevatāhi harīyamānaṃ dibbannapānaṃ disvā kassetaṃ paṇṇākāraṃ harathā'ti pucchi tāhi vihārāsanne tissa devaputtassa harīyamānā'ti vutte mahāsumano devaputto attano upakaraṇehi saddhiṃ tissadevaputtassa santikaṃ gantvā tena saddhiṃ paṭisatthāraṃ katvā ubho'ca ekato bhikkhusaṅghaṃ vanditvā mahādānaṃ pavattetvā ekamante nisīdiṃsu devaparisāhi saddhiṃ tato te bhikkhū piṇḍapātapaṭikkantā bhuttānumodanāvasāne saṅghatthero tissadevaputtaṃ āmantetvā tassakatakammaṃ pucchanto evamāha.

Vimānaṃ te mahā etaṃ sabbaṃ taṃ ratanāmayaṃ,
Sayanāsanasampannaṃ māladāmādi bhūsitaṃ.

Pañcaṅgikāni turiyāni paggahetvāna devatā,
Vādenti madhuraṃ gītaṃ gāyanti hadayaṅgamaṃ.

Naccanti caturā ettha devakaññā manoramā,
Bhāvabhāvavilāsehi ramāpenti tavaṃ sadā.

Kuntacchattapatākāyo gahetvā ratanāmayā,
Parivārenti taṃ niccaṃ devasenā manoramā.

Sabbālaṅkārasampanno vaṇṇavanto mahāyaso,
Viroceti disā sabbā suriyo'va nabhamuggato.

Kena te puññakammena sīlena ca vatena ca,
Uppajjanti ime bhogā taṃ me akkhāhi pucchito'ti.

Atha'ssā' vikkhanto devaputto āha.

Ahaṃ bhante atītasmiṃ vihāre nāgasavhaye,
Ahosiṃ samanuddeso saddhāsīlaguṇākaro.

Senāsanaparikkhāraṃ nassamāna'mudikkhiya,
Tena mūlena bhikkhūnaṃ mahādānama'dāsahaṃ.

Bandhitvāna vitānāni paññapetvāna āsane,
Pūjetvā'nekapupphāni ujjāletvā padīpiyaṃ.
Madhusakkharagulopetakhajjabhojjehi saṃyutaṃ,
Nānāvidhāhi yāgūhī bhikkhusaṅghamu'paṭṭhahiṃ.

Samacchamaṃsavikatiṃ upetaṃ gorasena ca,
Madhurannena tappesiṃ bhikkhavo yāvadatthakaṃ.

[SL Page 170] [\x 170/]

Upaṭṭhahanto bhikkhūname'vame'vaṃ tadā ahaṃ,
Bahūni vassūpagāni khepetvāna tato cuto.
Etthā'haṃ rucire devavimāne ratanāmaye,
Jātosiṃ tena kammena devo hutvā mahiddhiko.
Parasantakena dinnassa dānassa phala'mīdisaṃ,
Kīdisannu phalaṃ hoti sakasantakato aho.
Natthi dānasamo bhante loke sabbatthadāyako,
Deti so bhavasampattiṃ tathā lokuttaraṃ sukhanti.

Tato so devaputtaṃ āmantetvā bho imaṃ sampattiṃ kittakaṃ kālaṃ anubhosī'ti pucchanto āha.

Pucchāmi taṃ devaputtaṃ pītiyā vasago ahaṃ,
Tavimaṃ anubhontassa dibbasampattima'bbhutā,
Kālo kīvatako hoti yadi jānāsi me vade'ti.

Athassā'cīkkhanto devaputto āha.

Yathā'kāso ananto so yassa antaṃ na dissati,
Evaṃ me puññakammassa antaṃ no dissate mayā
Lokanāthaṃ ṭhapetvāna konu añño jagattaye,
Ñātuṃ me carimaṃ koṭiṃ taṃ bhoti jinagocaranti.

Tassa kathaṃ sutvā bhikkhu santuṭṭhā tato paṭṭhāya gāmanigamarājadhānisu cārikaṃ caramānā manussānaṃ taṃ sampattiṃ vaṇṇetvā manusse dānādisu yojesunti.

Dhammena laddhaṃ parasantakaṃ vā samādapetvāna para'mpi tena,
Dadeyya dānaṃ pacurānubhāvaṃ tatheva laddhaṃ sakasantakaṃ vā'ti.

Tissasāmaṇerassa vatthuṃ catutthaṃ.
--------------------

Goḷaupāsakassa vatthumhi ayamānupubbikathā.

Parinibbute kira sammāsambuddhe patthaṭesu lokasmiṃ dhammavinayesu laṅkāyaṃ rohaṇe goṭhasamuddatīre goṭhagāmaṃ nāma ekaṃ gāmaṃ ahosi tatthe'ko upāsako paṭivasati īsakaṃ panassa vāmanattā gāmavāsino goḷo'ti voharanti so pana buddhasāsane pasanno dāyako dānapati ahosi athe'kadivasaṃ so samuddatire vicaranto buddhapūjanatthaṃ pupphāni ociṇāti tadā piyaṅgudīpato dvādasamattā bhikkhū samuddamatthakenā'kāsena gantvā ekasmiṃ rukkhamūle ṭhatvā cīvaraṃ pārupanti so disvā pasannamānaso tesaṃ samīpamu'pagantvā pañcapatiṭṭhitena vanditvā bhante imasmiṃ gāme asukavīthiyā bhikkhāya carituṃ phāsuka'nti vatvā sayaṃ paṭhamataraṃ attano gehaṃ gantvā tesaṃ āsanāni paññāpetvā

[SL Page 171] [\x 171/]
Lājapañcamānipupphāni okiritvā ubhosu passesu puṇṇaghaṭe ṭhapāpetvā padīpe ujjāletvā pādapaṭe pattharitvā ṭhito bhikkhunaṃ attano gharadvāraṃ āgatakāle pāde vanditvā patte gahetvā āsanesu nisīdāpetvā paṇītena khādanīyena bhojanūyena sakkaccaṃ santappesi tato bhikkhunā bhattakiccāvasāne ekamantaṃ nisinno bhante no dāsassa anuggahāya nibaddhaṃ idhe,va bhikkhaṃ gaṇhāthā'ti nimantesi bhikkhū na icchiṃsu atha so bhante ajjapaṭṭhāya aṭṭhasalākabhattāni tumhākaṃ dassāmi mamā'nuggahaṃ karothā'tiyāci-bhikkhu tena hitaṃ upāsaka dhuravihāre bhikkhūnaṃ dehīti āhaṃsu tato upāsakena bhante tumhākaṃ nibaddhavāsaṭṭhāne bhikkhunaṃ eva dammi'ti te tuṇhībhāvena adhivāsesuṃ upāsako tesaṃ adhivāsanaṃ vanditvā salākaṃ attano nāmena chinditvā bhikkhūnaṃ adāsi bhikkhūnaṃ ādāya piyaṅgudīpaṃ gantvā vassaggena taṃ bhikkhūnaṃ pāpetvā aṭṭhajanā nibaddhaṃ āgacchantī athe'kadivasaṃ upāsako attanto mātugāmaṃ amentetvā bhadde ayyānaṃ āgatakāle appamattā hutvā dānaṃ dehī'ti niyojetvā kenaci de'va karaṇīyenagāmantaraṃ āgamāsi-tato sā sāmikassavacanaṃ sutvā bhikkhūnaṃ āgatakāle sakkaccaṃ parivisitvā vanditvā ṭhitā bhante nibaddhaṃ kattha vasissathā'ti pucchi taṃ sutvā bhikkhu kiñci akathetvā'va ganatvā tato paṭṭhāya ete amhākaṃ vasanaṭṭhānaṃ pucchantī'ti nāgamiṃsu dutiyadivase upāsako bhariyaṃ pucchi kimatthaṃ ayyā nā'gacchantī'ti sā attanā kathitaniyāmaṃ vatvā mayā ettaka'meva vuttaṃ tena maññenā'gacchantī'ti so taṃ sutvā bhariyaṃ paribhāsitvā sovanto paridevanto divasaṃ vītīnāmeti bhikkhu tama'tthaṃ ñatvā tassā'nuggahāya katipayehi divasehi salākaṃ gahetvā tassa geha'magamaṃsu tato paṭṭhāya so tesaṃ sabhariyo dānaṃ dento addhānaṃ vītināmesi aparabhāge so attano ghare dhanaṃ vayaṃ gacchante nāvāya vaṇijjaṃ katvā dhanaṃ āharitvā dānaṃ dassāmī'ti cintetvā bhariyaṃ āmantetvā ayyānaṃ dānaṃ mā upacchindi'ti dānasaṃvidhānaṃ katvā vāṇijakehi saddhiṃ nāvamabhirūhi nāvā sattadivasāni sukhena gantvā samuddamajjhe vassavātena pahaṭā udake osidi tattha sabbemanussā macchakacchapānaṃ gocarā ahesuṃ so'yeva upāsako samuddaṃ taranto ossaṭṭhaviriyo udake osīditumā'rabhi tasmiṃ samaye piyaṅgudīpe saṅghatthero dibbacakkhunā samuddaṃ olokento taṃ osidantaṃ disvā bhikkhūnaṃ evamā'ha āvuso tumhākaṃ upāsako samuddamajjhe osīdati rakkheyyāthana'nti te ekassa sāmaṇerassa bhāramakaṃsu

[SL Page 172] [\x 172/]

So iddhiyā tattha gantvā attano iddhibalena ānetvā piyaṅgudīpe bhojanasālāya nisīdāpesi yebhuyyena pana sakkodevānamindo piyaṅgudīpaṃ āgantvā bhikkhū vandati tesaṃ santike dhammaṃ suṇāti tadā'pi so tassa devaccharā parivuto sabbābharaṇavibhūsito sarīrappabhāhi disaṃ obhāsayama'gamāsi upāsako taṃ disvā bhayappatto gehaṃ pavisitvādvāraṃ pidhāya aṭṭhāsi atha sakko devānamindo tattha tattha bhikkhū vandanto taṃ sāmaṇeraṃ upasaṃkamitvā padvapatiṭṭhitena vanditvā ekamantaṃ aṭṭhāsi atha'ssasāmaṇero māhārāja goḷaupāsako tayā diṭṭhapubbo'ti devānamindena na mayā diṭṭhapubbo'ti vutte sāmaṇero sace tvaṃ daṭṭhukāmo'si etthe'va so'ti vatvā tenā'nuññāto upāsakaṃ dassesi atha sakkodevānamindo tena saddhiṃ paṭisatthāraṃ katvā upāsaka tava dānanigghosaṃ sakaladevaloke patthaṭa'nti vatvā evamāha.

Imaṃ dānaṃ vidhiṃ goḷa dasapāramidhammato,
Paṭhamaṃ katvāna sambhaṭṭhaṃ muninālokasāminā.

Dāyakā chasu devesu uppajjanti mahāyasā,
Aneka satamubbedhe pāsāde ratanāmaye.

Nekadevaccharākiṇṇe uyyānapatimaṇḍite,
Dāyakā goḷa saggesu tāvatiṃse manorame.

Sakkatta'mpi ca kārenti abuddhena avāciyaṃ,
Labhanti dānapatino cakkavatti sirimpi ca.

Sattaratanasampannaṃ catudīpassa issaraṃ,
Padesarajjaṃ vipulaṃ goḷa kubbanti dāyakā.

Dhammāsokanarindo'va tejavanto mahāyasā,
Khattiyādimahāsālā hutvā jāyatti dāyakā.

Hatthassadāsīdāsehi anantavibhavehi ca,
Paccekamunibhāvaṃ ca sāvakattaṃ ca dāyakā.

Nirāmisaṃ labhante te aggaṃ lokuttaraṃ sukhaṃ,
Nettarattādidānehi buddho buddhattamāgato.

Tasmā dānavaraṃ etaṃ dātabbaṃ'ca sadā'darā,
Jānantena sadā goḷa dānassa phalamuttamaṃ.

Dātabbama'ppakaṃ vā'pi bahuṃ cā'pi subhāsubhaṃ,
Cittamatte pasanne'pi phalaṃ hoti anūpamaṃ.

Tasmā dadeyya sabbattha sadā sabbaṃ'ca viññänā, tava dānamayā ghosā pattharitvā sadevake.

Devajivhaggaraṅgamhi niccaṃ naccanti maṇḍitā,
Datvā dānaṃ varaṃ goḷa sīlavante bahussute,
Anindito devalokamā'gaccha mama santika'nti.

[SL Page 173] [\x 173/]

Evaṃ taṃ ovaditvā sakko sāmaṇeraṃ kimatthāye'sa idhā'gatoti pucchi sāmaṇero eso mayā devarāja bhinnanāvo udake osīdamāno ānīto'ti sabbaṃ kathesi taṃ sutvā sakko vissakammaṃ āmantetvā gaccha imaṃ nāvaṃ pākatikaṃ saratanaṃ etaṃ nāvāya gahetvā khippaṃ tassa gehe patiṭṭhāpehī'ti āha vissakammo udake osīditaṃ tassa taṃ nāvaṃ attano ānubhāvena uṭṭhāpetvā nāvaṃ sattaratanehi pūretvā upāsakaṃ nāvaṃ āropetvā tadaheva tassa gehaṃ pāpetvā sakaṭṭhāname'va gato upāsako'pi amitadhanaṃ gehaṃ ajjhāvasanto dānaṃ dento āyupariyosāne devaloke nibbatti mahājano'pi taṃ dinvā bahu kusalakammaṃ katvā devalokeye'va nibbattī'ti.

Evaṃ dānaṃ saggasopānamaggaṃ dibbaṃ yānaṃ bhūsitaṃ cārumaggaṃ,
Tasmābhonto dethadānāni niccaṃgantvāsaggaṃ bhuñjathassārama'ggaṃ.

Goḷa upāsaka vatthuṃ pañcamaṃ.
--------------------

Puṭabhattadāyikāya vatthumhi ayamānupubbikathā.

Laṅkāyaṃ rohaṇe kappakandaranadiyā'sanne erāmaṇī'ti pākaṭo eko gāmo ahosi tattheko mātugāmo kenacidevakaraṇīyena anurādhapuraṃ gamissāmī'ti puṭabhattamā'dāya gacchanti upakaṭṭhāya velāya antarāmagge agāmakāraññe gacchantaṃ khīṇāsavattheraṃ disvā imāya velāya bhadantassa aññaṃ bhikkhācāraṭṭhānaṃ natthi mayhaṃ ce'kaṃ puṭabhattaṃ atthi taṃ tassa dassāmī'ti cintetvā thera'musaṅkamitvā padvapatiṭṭhitena vanditvā pattaṃ gahetvā patte okiritvā bhante thokaṃ idhe'va acchathā'ti vatvā kandarantaraṃ pavisitvā sākhābhaṅgaṃ nivāsetvā nivatthavatthaṃ dhovitvā āgammatherassa adāsi therotaṃ gahetvā ayaṃ maṃ passatū'ti adhiṭṭhāya tassā pasādasaṃvaḍḍhanatthāya ākāsaṃ uppatitvā rājahaṃsoviya pāyāsi sāgacchantaṃ theraṃ disvā pītiyā phuṭasarīrā ahosi dinnaṃ me dāna'nti āvajjamānā pañjalikā aṭṭhāsi tasmiṃ khane tattha kandarāsanne ekasmiṃ rukkhe nibbatto devaputto tassā saddhāsampattiṃ disvā ekasmiṃ samugge dibbasāṭakāni pakkhipitvā mā imāni khīyantū'ti adhiṭṭhāyatassāhatthedatvā antaradhāyi tato sā taṃ samuggaṃ vicaritvā dibbasāṭakāni disvā ayyassa ajjamayā dinnasāṭakassa vipāko ajje'va diṭṭhoti somanassajātā mā imāni ayyānaṃ datvā paribhuñjissāmi'ti cintetvā ayyā kho

[SL Page 174] [\x 174/]

Dāsiyā anuggahatthāya idhā'gacchantuti ugghosesi tasmiṃ khaṇe ariyakavihāravāsīno dvādasasahassā bhikkhū āganatvā tassā purato pāturahaṃsu sāte bhikkhu disvā atī'va pasannā pañcapatiṭṭhitena vanditvā sabbesaṃ bhikkhūnaṃ ticīvarappabhonakaṃkatvā dibbasāṭakāni adāsi sāṭakāni samugge akkhayānī hutvā tiṭṭhanti sā tato tesu gatesu ekaṃ sāṭakaṃ gahetvā paridahitvā attanogehamā'gantvā bahūni puññakammāni katvā āyupariyosāne gantvā devaloke nānāvirāgavatthālaṃkārapatimaṇḍite dvādasayojanike dibbavimāne nibbatti vimānassa ekekasmiṃ passe saṭṭhisaṭṭhi hutvā cattāḷīsādhikā dvisatamattā kapparukkhā nibbattiṃsu sā tattha anekadevatāsahassaparivutā dibbasampattima'nubhavati.

Bhavanti pane'ttha gāthāyo.

Saddhāya datvā puṭabhattame'kā nivatthavatthaṃ malinadva thūlaṃ,
Bhikkhussa ekassa anāsavassa dibbambare sā tadahe'va laddhā.

Dibbāni vatthāni punā'pi esā datvāna dānaṃ munisāvakānaṃ,
Tassā'nubhāvena tato cavitvā nibbatti saggeparamappaṇitā.

Tatthe'va tassā'si mahāvimānaṃ ubbedhato dvādasayojanena,
Tassānu'rūpena visālavantaṃ dussambhayaṃ nekavirāgavantaṃ.

Tamhādigopāṇasi ādikesu bhūmīsu bhitticchadanesu tesu,
Ante samantā chadanassa tassa nānāvirāgambaralaṃkatāni.

Tatheva vatthehi vibhattavatthā gabbhānamanto sayanāsanāni,
Pāvārapaccattharanatthatāte bhāsanti niccaṃ ramaṇiyarūpā.

Nānāvirāgaddhajapantikehi muttāmaṇīlambitakaṇṇikehi,
Vāteritā kiṅkinirāvakehi amandanandāvahamā'si niccaṃ.

Sā devakaññā kaṇakāvabhāsā payodharā tārahārābhirāmā,
Bimbādharā kañcanavallilīlā mukhambujā nettamadhubbatehi.

Vicittavatthādivibhūsitaṅgī sugandhakaññā patisevitaṅgī.
Bhāsantamālāyutauttamaṅgī payāsa sā devakaññāsamaṅgī.

Anantasampattisamaṅgibhūte visālapāsādavare suramme,
Naccehi gītehi ca modamānā vahāsi evaṃ suviraṃ divasmiṃ.

Ñatvāna dehama'ciraṃ khaṇabhaṅgura'nti
Sampattināma manujassa ca nassatī'ti,
Saggāpavagga vibhavaṃ madhuranti evaṃ
Dānādinekakusalesu yateyyadhīro'ti.

Puṭabhattadāyikāya vatthuṃ chaṭṭhaṃ
--------------------

Dutiyajayampatikānaṃ vatthumhi ayamānupubbikathā.

Tesu eko saṅghāmacco nāmaso kira catukkhattuṃ devatāhi sādhukāraṃ dāpetvā dāna'madāsi tassa bhariyā saṅghadattā nāma sā

[SL Page 175] [\x 175/]

Sakkassa deva rañño paṇḍukambalasilāsanaṃ uṇhākaraṃ kāretvā dāna'madāsi tesu paṭhamaṃ saṅghāmaccassa kathā veditabbā-laṃkāyaṃ mahāgāme pubbe saṃghāmacco nāme'ko dhītaraṃ ca puttaṃ ca paṭilabhitvā puttassa saṅghāmacco'ti attano nāmaṃ katvā vasanto attano maraṇāsanne jeṭṭhadhītaraṃ pakkosāpetvā kaṇiṭṭhassa hatthaṃ jeṭṭhikāya hatthe ṭhapetvā mama puttassa mahallakakāle dehī'ti sahassagghaṇakaṃ sāvakayugaṃ ca khaggaratanaṃ ca mahāchurikaṃ ca datvā kālama'kāsi anukkamena so vaḍḍhitvā dvādasavassiko balena ca rūpena ca samannāgato bhaginiyā geheyeva paṭivasati tasmiṃ kira samaye brāhmaṇātiyaṃ nāma corabhayaṃ nibbatti tato so saṅghāmacco bhaye vūpasante āgamissāmī,ti taṃ sabbaṃ attasannakaṃ bhaginiyāye'va santike ṭhapetvā paccantajanapadaṃ gantvā vasanto bhaye vūpasante puna mahāgāmaṃ āgantvā jeṭṭhikāya geheye'va nivāsaṃkappetvā dutiyadivase pāto'va nahānatthāya tissavāpiṃ agamāsi tadā koṭṭagallapabbatavāsī mahānāgatthero sabbattha mahāgāme piṇḍāya caritvā yathādhotena pattena nivatto vihāraṃ āgacchati amacco theraṃ disvā bhikkhāhāraṃ laddhaṃ bhante'ti pucchi thero labhissāma upāsakā'ti āha atha so tenahi bhante thokaṃ idhe'va acchathā'ti vatvā bhaginiyā gehaṃ gantvā bhattaṃ atthi'ti pucchitvā tāya natthi'ti vutte so turita turito antaragehaṃ gantvā attano sahassagghanakaṃ muttāhāraṃ ṭhapetvā kahāpaṇagghanakaṃ bhattaṃ labhitvā theramupasaṃkammabhattassa laddhāyāsaṃ vatvā patte bhattaṃ okiritvā adāsi thero taṃ ādāya phāsukaṭṭhānaṃ gantvā attānaṃ ovaditvā saṅkhāre sammasanto arahattaṃ patvā'va bhattaṃ bhuñji tasmiṃ khaṇe anurādhapuranagare duṭṭhagāmaṇirañño chatte adhivatthā devatā saṅghāmaccassa dānaṃ anumodanti chattapiṇḍacīvarato nikkhamitvā sādhukāra'madāsi.

Tathāhi.

Sādhu sādhu tayā dinnadānaṃ ṭhāne patiṭṭhitaṃ,
Tasmā taṃ anumodāmi sādhu sādhu upāsakā'ti.

Imaṃ tassā devatāya paṭhamaṃ sādhukāraṃ.

Rājā tassā sādhukāra saddaṃ sutvā kassā'yaṃ sādhukārasaddo'ti pucchi devatā saṅghāmaccassa dānamahantaṃ ācikkhi taṃ sutvā rājā pasanno ahosi athekadivasaṃ amacco goṭhasamudde nahāyamāno

[SL Page 176] [\x 176/]

Tassa puññānubhāvena suvaṇṇa māsakasahassena puṇṇā ekā doṇi āgantvā tassa sarīre pahari taṃ so kaliṅgarakhaṇḍakanti maññamāno hatthena dūrama'kāsi sā punappuna āgantvā tassā sarīre laggate'va so kāraṇene'ttha bhavitabba'nti uddharitvā thale ṭhapetvā khaggena paharitvā suvaṇṇaṃ disvā taṃ bhaginiyāye'va datvā anurādhapuraṃ gamissāmī'ti bhaginiyā hatthato sāṭakayugaṃ gahetvā khaggaṃ bandhitvā nikkhami tasmiṃ samaye eko bhikkhu timbarugāme piṇḍāya caritvā yathādhotena pattena nikkhami amacco taṃ tucchapattena nikkhamantaṃ disvā attanā nivatthapañcasatagghanakaṃ sāṭakaṃ datvā bhattaṃ gahetvā bhikkhussa patte okiritvā adāsi so'pi taṃ gahetvā phāsukaṭṭhāne nisinno karajakāye ñāṇaṃ pattharitvā vipassanaṃ vaḍḍhetvā arahattaṃ patvā'va paribhuñji tadā'pi rañño chatte adhivatthā devatā somanassā tassa sādhukāraṃ adāsi.

Tathāhi.

Sādhu sādhu tayā dinnadānaṃ ṭhāne patiṭṭhitaṃ,
Tasmā taṃ anumodāmi sādhu sādhu upāsakā'ti.

Idaṃ tassā devatāya dutiyasādhukāraṃ

Puna'pi rājā taṃ sādhukārasaddaṃ sutvā kassāyaṃ sādhukārasaddoti pucchi devatā'pi saṅghāmaccassa dānamahanta taṃ ācikkhi tampi hutvā 'rājā pasanno ahosi-athā'parabhāge devagirivihāre ekaṃ bhikkhuṃ dvādasasaṃvaccharāni vātābādho pīḷeti so kīre'kadivasaṃ attano sāmaṇeraṃ pakkosāpetvā ghatena meattho āvuso'ti āha sāmaṇero supaṭicchanto cīvaraṃ pārupitvā thalakaṃ ādāya sakalagāme āhiddhitvā kiñci aladdho āgacchati amacco taṃ tathā āgacchantaṃ disvā kiṃ bhante pariyesathā'ti pucchi sāmaṇero tassa sabbaṃ ācikkhi tato amacco tena hi bhante etthe'va thokaṃ tiṭṭhathā'ti thālakaṃ gahetvā attano gāmaṃ gato attano churikaṃ mūlatthāya ṭhapetvā aṭṭhakahāpaṇagghanakena sappinā thālakaṃ pūretvā ānetvā tassa adāsi sāmaṇero taṃ ādāya therassa datvā ghatassa laddhaniyāmaṃ kathesi thero visadhena telaṃ pivitvā natthukamme kate so ābādho paduminipaṇṇe udakabindūni vīya vīnivaṭṭetvā agamāsi tato so vūpasantarogo atirekatelena patimā ghare dīpaṃ ujjāletvā pūjama'kāsi tato thero anāmayo ekaggamano hutvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇī puna'pi sā devatā tathe'va sādhukāra'madāsi.

[SL Page 177] [\x 177/]

Tathāhi.

Sādhu sādhu tayā dinnadānaṃ ṭhāne patiṭṭhitaṃ,
Tasmā taṃ anumodāmi sādhu sādhu upāsakā'ti.

Idaṃ tassā devatāya tatiyasādhukāraṃ.

Rājā purimanayene,va devataṃ pucchi tāya yathābhūtaṃ vutte somanasso hutvā taṃ daṭṭhukāmo hutvā idāni so kuhi'nti amacce pucchi amaccā najānāma devā'ti āhaṃsu atha rājā taṃ pariyesatha yo taṃ āneti tassa mahantaṃ yasaṃ dassāmī'ti āha taṃ sutvā manussā taṃ pariyesituṃ catūhi dvārehi nikkhamiṃsu atha puratthimadvārena gatā cittavāpiyā samīpe taṃ rājānaṃ passissāmī'ti khaggaṃ bandhitvā kilantarūpaṃ āgacchantaṃ disvā pucchāsabhāgena taṃ saṃjānitvā rājā taṃ passitukāmo'ti vatvā ādāya pakkamiṃsu so āgacchanto cetiyapabbate vihārapaccantapariveṇaṃ patvā bhikkhu vanditvā vissamanto aññataraṃ khīṇāsavattheraṃ cīvarakammaṃ katvā khaddhe appabhonte saṃharitvā ṭhapentaṃ disvā attano nivāsavatthena antaṃ chinditvā adāsi tato thero taṃ cīvare payojesi amacco taṃ disvā mahantena somanassena anurādhapuraṃ pāvisi tadā'pi chatte adhivatthā devatā pubbe viya sādhukāra'madāsi.

Tathāhi.

Sādhu sādhu tayā dinnadānaṃ ṭhāne patiṭṭhītaṃ,
Tasmā taṃ anumodāmi sādhu sādhu upāsakā'ti.

Imaṃ tassā devatāya catutthasādhukāraṃ.

Tampi sutvā rājā purimanaye'ne'va somanasso tasse'va kathaṃ kathento nisinno hoti tasmiṃ khaṇe amacco gantvā dvāre ṭhito attano āgatabhāvaṃ rājānaṃ jānāpetvā tenā 'gacchatūti vutte gantvā rājānaṃ vanditvā ekamantaṃ aṭṭhāsi athassa rājā tuṭṭho madhurapaṭisatthāraṃ katvā mahantena yasena ca parivārena ca saddhiṃ bhaṇḍāgārikaṭṭhānena pūjetvā tena katapuññakammaṃ anumoditvā sammā dānaṃ dāpesi so rañño santike mahatiyā sampattiyā modamāno attano anucchavikaṃ kumārikaṃ olokento ādārābharaṇo paṭivasati.

Ayaṃ saṅghāmaccassa kathā.

Saṅghadattāya kira kathāmaggo evaṃ veditabbo.

Brāhmaṇātiyassa bhayassa pubbe anurādhapuranagare ekasmiṃ kule sattaputtā ahesuṃ ekā'ca dhītā tato aparabhāge tesaṃ

[SL Page 178] [\x 178/]

Mātāpitaro kāla'makaṃsu atha brāhmaṇātiyabhaye sampatte mayaṃ paccantaṃ gantvā jīvissāmā'ti sabbe ekacchandā hutvā kaniṭṭhikāya ārocesuṃ sā taṃ sutvā sādhū'ti bhātaro anujānāpetvā attano kulupagapidhānagallavāsi cūlanāgattheraṃ ca gahetvā paccantaṃ gantvā therassa paṇṇasālaṃ katvā vasāpetvā sattajanā vanaṃ gantvā nānāvidhāni phalāphalāni āharitvā theraṃ ca kaṇiṭṭhikaṃ ca posenti athekadivasaṃ te gataṭṭhāne ekaṃ sāṭakaṃ labhitvā kaṇiṭṭhiyā adaṃsu sā dutiyadivase theraṃ āgataṃ disvā atī'va dubbalacīvarattā sayaṃ pilotikaṃ paridahitvā taṃ therassa upanāmesi so alaṃ bhagini tena me sace purāṇapilotikā atthi taṃ me patirūpa'nti sā theraṃ punappuna yācitvā sāṭakaṃ pādamūle ṭhapesi so tena cīvarakammaṃ katvā rajitvā bahuṃ sibbitapurāṇakatthakacīvaraṃ ṭhapetvā taṃ paridahi tato so cīvaraphāsubhāvena cittekaggataṃ labhitvā vipassanaṃ vaḍḍhetdvā arahattaṃ pāpuṇi-kumārikā'pi tena somanassena gehaṃ pavisitvā attano dānaṃ āvajjayamāno seyya kappesi tassā dānānubhāvena tasmiṃ khaṇe sakkassā'sanaṃ uṇhākāraṃ dassesi so āvajjanto tassā katapuññakammaṃ disvā tuṭṭhapahaṭṭho aṭṭha dibbasāṭake ekasmiṃ kañcuke pakkhipitvā sayame'va āgantvā taṃ tassā ussisake ṭhapetvā akkhayaṃ katvā adhiṭṭhāya sakaṭṭhāname'va agamāsi atha sā ussisake ṭhapitaṃ kañcukaṃ mocetvā dibbasāṭakāni disvā mayā dinnadāne vipāko ajje'va laddho'ti tato ekaṃ sāṭakaṃ nivāsetvā bhātarānaṃ paccekaṃ sāṭayugāni datvā therassa ticīvaratthāya sāṭakāni adāsi kañcuke sāṭakānī na khīyante'va te evaṃ kālaṃ atikkamentā bhaye atikkante paccantapabbatā otaritvā anurādhapuraṃ āgacchantā tissavāpiṃ sampāpuṇiṃsu tadā saṅghāmacco mahantena parivārena bahussutehi paṇḍitajanehi parivuto nahānatthāya tissavāpiṃ patvā udakakīḷaṃ kīḷati tadā mahāmegho uṭṭhahitvā mahāgajjitena gajjanto tattha tattha asani pātento āgañji tato sabbe'va uttaritvā pāliyā katamaṇḍape aṭṭhaṃsu bhaginiyā saddhiṃ te'pi sattajanā meghe āgate dhāvitvā helloliyagāmaṃ pavisiṃsu sā pana kumārikā aturitagamanā ākappasampannā sanikasanikaṃ āgacchati saṅghāmacco taṃ disvā vinītā'yaṃ mahāguṇā evarūpā hiriottappasampannā kumārikā mayā na diṭṭhapubbā'ti cintetvā tassā paṭibaddhacittohutvā taṃ apassanto viya paṇḍitajanābhimukho hutvā pucchanto kena guṇācāralakkhaṇena samannāgatā itthī patikulaṃ vaḍḍhetī'ti pucchi.

[SL Page 179] [\x 179/]

Te'pi tassa evamā'haṃsu

Loke vadati puṃsānaṃ dukkhaṃ dukkhaṃ bhavābhavaṃ, bharīyāyattanti taṃ ñatvā kalattaṃ saṅgahe buddho.

Yā kaññā devakaññā'va hoti sabbaṅgasobhanā,
Tassā ve dugguṇā hoti tehi rūpaṃ pithīyati.

Uttaroṭṭhe kapole ca ūrujaṃghāsu bāhusu,
Sā ve patiṃ vināseti yassā honti tanurūhā.

Salālāmahatīkaṇhā dharā kuladvijākarā,
Khallāṭā ca kalārāca yā sā dukkhassa bhāginī.

Aṭṭhicammā'vasesā yā sirāvitatadehinī,
Khañjā kuṇi kalaṃkā ca daḷiddā sā carākikā.

Kāṇā kekarā andhā visamakkhi madhupiṅgalā,
Nikkhantabubbulākāranettā sā vidhavā bhave.

Pīṇā kiṇī vaṃkanāsā tuṭṭhi sappodarā vaṇī,
Kākajajjarabhāsi ca vibhāsā ca alakkhikā.

Kharassarā ca yā hoti pisunāmittadūbhikā,
Kalahappiyā kodhamanā sā bhariyā maccusādisā.

Bahubhāṇī mahāhāsā sericārī mahagghasā,
Ahirikā anottappā sā nāsayati sāmikaṃ.

Corīca kaṭhinā yātu surāpāyī musāratā,
Uṇṇalā kelisīlāva sā kaññā vidhavā siyā.

Ravanti gacchamānāya sandhayo ca hasantiyā,
Gaddhe kūpāni jāyanti sārinī patino sadā.

Yā ce lakkhaṇahīnā'pi assavā guṇavā vadhū,
Pubbuṭṭhāyī ca yā hoti tathā paccā nipātini.

Patiṭṭhāpeti vittese sā bhave sādhusādhavaṃ,
Na bhindati sadā kāmaṃ yā kaññā patino manaṃ.

Sukhadukkhe samā hoti sā pāṇena samāmatā,
Bhojane sayane gamane bhaye vyādhiupaddave.

Samacittā sadā hoti sā hoti patipūjikā,
Uṇhodakādidānesu pādasambāhaṇādisu.

Patiṃ yā nā'vamaññeti sā hoti patipūjikā,
Gandhapupphādinā yātu paṇipāteti sāmikaṃ.

Navuccāsanikā hoti sā hoti patipūjikā,
Mātāpitusu bhātādisassūsa surādiñātake.
Sādarena upaṭṭhāti sā hoti kulanandanī,
Dāsakammakare kamme yā dhammena niyojati.

Nikkhittadaṇḍapharusā sā hoti janarañjanī,
Sā dānābhiratā hoti tīsu vatthusu māmikā.

[SL Page 180] [\x 180/]

Sīlācāraguṇūpetā bhariyā dhammacāriṇī,
Puttaṃ pasatirūpena janeti nāticārini.

Dhītaraṃ sakarūpena sā janetisa uttamā,
Bhūmiṃ akampayaṃyāti yāti kaññā sani saniṃ.

Dīsaṃ yā nā'caloketi na pakkhalati bhūmiyaṃ,
Sā'pi kaññā carā'rohā caritabbā careni'dhā'ti.

Tesaṃ vacanaṃ sutvā amacco dūrato'va āgacchantiṃ taṃ tesaṃ dassetvā tehi'pi na diṭṭhapubbā īdisā sikkhītakumārikā'ti vutte amacco manusse pesesi tassā sassāmika assāmikabhāvaṃ jānāthā'ti te gantvā taṃ pucchitvā assāmikabhāvaṃ ñatvā amaccassa kathesuṃ so taṃ sutvā bhātaro pakkosāpetvā attano abhippāyaṃ vatvā tehi sampaṭicchite tatthe'va mahantaṃ maṅgalaṃ katvā sabbissariyaṃ adāsī sā'pi taṃ saṃghāmaccaṃ ādiṃ katvā antamaso cūlaveṭakā dīnampi dibbavatthāni adāsi tato amacco saṃghadattāya bhātaro assapiṭṭhe nisīdāpetvā mahāparivārena nagaraṃ pesesi sayampi tāya saddhiṃ ekasmiṃ yogge nisinno nagarābhimukho gacchanto dakkhiṇamahācetiyaṃ ca ratanamālicetiyañca disvā saṃghadattā sāmikassa eva'māha sāmi dvīsu cetiyesu dhaje pūjetvā gamissāma bahū dhajayaṭṭhiyo āharāpethā'ti āha taṃ sutvā amacco tasmiṃ yeva khaṇe yaṭṭhisakaṭe pūretvā veḷuyaṭṭhiyo āharāpesi atha sā dvīsu vihāresu yaṭṭhiyo ussāpetvā pītavaṇṇadibbavatthehi dhaje pūjesi mandamārutena dhajā atīva sobhiṃsu atha dvīsu cetiyesu sugandhaparibhaddhaṃ katvā gandhapañcaṅguliyo dāpetdvā vanditvā sāmikena saddhiṃ nagaraṃ pavisitvā rājānaṃ passitdvā taṃ ādiṃ katvā sakalanagare dibbavatthāni adāsi atha pañcamahāvihāre bhikkhūnaṃ ticīvarappahonakaṃ sāṭakaṃ adāsi kañcuke panavatthāni na khiyante'va evaṃ jayampatikā bahūni kusalakammāni karontā kālaṃ vītināmenti tadā saṃghāmacco madhumaṃsaṃ gāhāpetvā manusse rañño santikaṃ pesesi rājā ayaṃ paccantajanapadaṃ paribhuñjitukāmo'ti cintetvā dakkhiṇadvārato paṭṭhāya sakalaṃ dakkhinapassaṃ adāsi tattha ciraṃ vasanto ekadivisaṃ rañño pure viya pūthukā pesesi rājā ayaṃ maṃgujanapadaṃ bhuñjitukāmo'ti pacchimadvārato paṭṭhāya sabbaṃ pacchimapassaṃ adāsi tattha'pi vasanto so ekadivasaṃ raññohisamuḷāḷaṃ pesesi rājā ayaṃ gaṅgāsanne vasitukāmo'ti cintetdvā puratthimadvārato paṭṭhāya sakalaṃ puratthimapassaṃ adāsi so tattha vasanto ekadivasaṃ gaṅgāya kīlanto mukhadvāraṃ agamāsi athassa puññānubhāvena nānāvirāgavatthasampuṇṇā nāvā

[SL Page 181] [\x 181/]

Āganatvā tassa purato aṭṭhāsi so tato sāṭakāni gāhāpetvā kumbhelamahāvihāre mahābhikkhusaṅghassa datvā bahūni puññakammāni upacinanto anurādhapurame'va āgamma ciraṃ vasitvā āyupariyosāne bhariyāya saddhiṃ devaloke nibbattī'ti.

Saṃsāra duggavipine bhayade asāre
Ropetvā dānasurapādamaccuḷāraṃ,
Tassā'nubhāvajanitaṃ sukhame,samānā
Antenu'bhonti sujanā amatapphala'nti.

Dutiyajayampatikānaṃ vatthuṃ sattamaṃ.
-----------------------

Saṃghadattattherassa vatthumhi ayamānupubbi kathā.

Laṅkāyaṃ kira anurādhapure aññataro rājakammiko tene'va kammena jīvikaṃ kappento viharati so kirekadivasaṃ rañño kenaci deva karaṇīyena muggāyatanaraṭṭhaṃ gantvā tatthekaṃ kevaṭṭagāma'magamāsi tattha manussā rājakammiko ayaṃ'ti bahuṃ suraṃ upanāmesuṃ so tehi saddhiṃ suraṃ pivitvā matto sabbarattiṃ kīḷitvā puna divase chinnāya surāya jātajjhatto maṃsena bhattaṃ atthī'ti pucchi te rājadūto ayaṃ'ti kukkuṭamaṃsarasena sappinā saddhiṃ sālibhattaṃ upanāmesuṃ atha'ssa bhattagandhaṃ ghāyitvā ekā sunakhī dhāvamānā āgacchati so taṃ disvā kujjhitvā paharaṇayoggaṃ vā kaṭhalaṃ vā apassanto paṭhamāvaṭṭitaṃ bhattapiṇḍaṃ gahetvā daṭṭhoṭṭho rattālocano kharassaro thāmasā taṃ pahari atha sā bhattapiṇḍaṃ paribhuñji tato so aparaṃ bhattapiṇḍaṃ gahetvā attano mukhe ṭhapetvā viññātaraso aho evarūpaṃ madhuramaṃsena yuttaṃ bhattapiṇḍaṃ mayā sunakhiyā dinna'nti aparacetanā pasādesi so ettakaṃ puññakammaṃ katvā puna nagaraṃ āgacchanto erakavassaṃ nāma khaddhaṃ pāpuṇī tattha corā taṃ disvā māresuṃ so kālaṃ katvā mahālenavihārāsanne ekasmiṃ gāme nibbatti tassa mātāpitaro saṃghadatto'ti nāmaṃ akaṃsu so anupubbena vaḍḍhento mahālenavihāre bhikkhūnaṃ santike pabbajitvā vattācārasampanno upasampadaṃ labhitvā dhammaṃ pariyāpuṇī tato aparabhāge laṃkāyaṃ brāhmaṇātiyaṃ corabhayaṃ sampāpuṇi manussā jīvitumasakkonto tattha tattha giriduggavanaduggādisu pavisitvā jīvikaṃ kappessāmā'ti gacchantā taṃ theramupasaṅkamitvā bhante etthajīvituṃ na sakkā aññattha gamissāma sace icchatha amhehi saddhiṃ āgacchathā'ti āha taṃ sutvā thero upāsaka imaṃ cetiyaṃ ca bodhiṃ ca

[SL Page 182] [\x 182/]

Pahāya gantuṃ na sakkomi vattapaṭivattaṃ karoto me etthe'va maraṇaṃ seyyā'ti gamanaṃ nā'nujāni manussā tāsu tāsu disāsu pakkamiṃsu tato thero dutiyadivase cetiyaṅganādīsu sabbatthavattaṃ katvā sammūñjanī ādayo saṃsāmetvā pattacīvaramādāya bhikkhācāraṭṭhānaṃ apassanto leṇābhimukho aṭṭhāsi atha tasmiṃ lenadvāre ekasmiṃ rukkhe adhivatthodevaputto manussavaṇṇaṃ nimmiṇitvā theraṃ upasaṃkamma pāde vanditvā bhante tumhākaṃ bhikkhāhāraṃñca ārakkhañca mayhaṃ bhāro'ti appossukko etthe'va vasanto tumhākaṃ samaṇadhammaṃ karothā'ti nimantesi thero'pi adhivāsesi tuṇhībhāvena devaputto therassa adhivāsanaṃ viditvā dibbamayehi annapānehi dvādasasaṃvaccharāni sādhukaṃ upaṭṭhāsi thero'pi ekadivasaṃ patisallīno vitakkesi sabbo loko jātakabhayena upadduto yaṃ ca maṃ devaputto dibbehi annapānehi niccaṃ upaṭṭhāpeti pubbe mayā buddhapaccekasambuddhasāvakādīnaṃ aññatarassa dinnadāne vipākaṃ bhavissatī'ti-athekasmiṃ divase devaputto thera'mupasaṅkamma vanditvā aṭṭhāsi tato thero devaputtaṃ āmantetvā tama'tthaṃ pucchanto āha.

Pucchāmi taṃ devaputta vitakko udapādime,
Passanti sakalaṃ devā yadi jānāsi saṃsame.

Upaddutā chātakena laṅkāyaṃ janatā bahū,
Esantā saraṇaṃ gaṃchuṃ sakkā te yattha jīvituṃ.

Ahame'ko tayā deva rakkhito paripālito,
Anubhomi yathākāmaṃ sabbadā dibbabhojanaṃ.

Kena me puññakammena sīlena ca vatena ca,
Uppajjanti mame'tāni taṃ me akkhāhi pucchito'ti.

Athassācikkhanto devaputto evamā'ha.

Kaṭacchumittaṃ bhikkha'mpi yo buddhassa naro dade,
Vipākaṃ konu sakkoti vattuṃ hitvā munissaraṃ.

Tathā paccekabuddhassa sāvakassa ca sāmino,
Yo naro deti dānānī tampi buddhā'va bhāsare.

Yo ve dhammaṃ upaṭṭhāti saṃghaṃ vā'pi jinorasaṃ,
Vipākaṃ tassa ko vattuṃ samattho hoti taṃ vinā.

Ahaṃ bhante na sakkomi atīte jātiyo bahū,
Appesakkādibhāvattā passituṃ mandapuññatā.

Ācikkhanto ahaṃ'dāni caritaṃ pubbajātiyaṃ,
Suṇotha bhante sumano dānamappataraṃ tava.

[SL Page 183] [\x 183/]

Tava bhuñjitu'mānitaṃ pubbe sādhurasodanaṃ,
Nisinno bhojanatthāya disvā soniṃ samāgataṃ.

Tassā tvaṃ kupito ruṭṭho daṭṭhoṭho bhīmalocano,
Paṭhamena bhattapiṇḍena paharī taṃ palāpituṃ.

Sā tuṭṭhā piṇḍalābhaṃva paribhuñji jighacchitā,
Atha tvaṃ dutiye piṇḍe rasaññāto vicintayi.

Sādurasaṃ mayā dinnaṃ sādhusādhū'ti bhāsiya,
Pasādesi sakaṃ cittaṃ ettakaṃ te purā kataṃ.

So tvaṃ tena puññena cavitvā tāya jātiyā,
Idha jāto'si taṃ sabbaṃ lābhī'si yatinandana.

Dātabbaṃ sabbadā dānaṃ ruṭṭhenā'pi janenidha,
Phalaṃ tādisakaṃ deti dāyakānaṃ anūpamantī.

Taṃ sutvā thero aho kopena paharaṇatthāya sunakhiyā khittapiṇḍe'pi evarūpaṃ vipākaṃ saddhāya sīlavato somanassena dinnadāne kiṃdā'ni dāyakassa phalaṃ bhavissatī'ti atī'va somanassa citto hutvā tade'va somanassaṃ aparihāpento cittaṃ ekaggaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇī'ti.

Dānena sattā tidivaṃ payanti dānena nibbāṇapuraṃ payantī,
Dānaṃ hi sabbattha parāyananti dāne'va cittaṃ ramayantusanto.

Saṅghadattattherassa vatthuṃ aṭṭhamaṃ.
-----------------------

Aññatarakumārikāya vatthumhi ayamānupubbi kathā.

Tambapaṇṇidīpe dubbiṭṭhimahārāje rajjaṃ kārente mahā gaṅgāya ca serisarassa ca avidūre kārakaṃ nāma gāmaṃ ahosi tasmiṃ eko vibhavasampanno kulaputto ekaṃ kumārikaṃ pādaparicārikaṃ katvā vasanto dānādīni puññāni karoti tasmiṃ samaye udumbara mahāvihāre chahi chahi māsehi ariyavaṃsadesanā bhavissatī'ti samantā catuyojane ṭhāne manussā sannipatitvā mahantaṃ pūjāvidhānaṃ karonti tadā'pi kārakagāme manussā tattha gamanasajjā aṭṭhaṃsu so'pi kho upāsako attano bhariyābhutaṃ kumārikaṃ pakkositvā bhadde yāvā'haṃ etehi saddhiṃ gantvā dhammaṃ sutvā bhikkhusaṅghassa upaṭṭhānaṃ katvā āgamissāmi tāce'ttha anukkaṇṭhantīvasā'ti gehaṃ ca kuñcikāmuddīkaṃ ca paṭiyādetvā tehi saddhiṃ tilataṇḍuladadhimadhuguḍakhajjabhojjādi upakaraṇe gāhāpetvā tattha agamāsi tato sātesaṃ gatakāle evaṃ cintesi sabbe'va te manussā mā nivattetvā dhammaṃ sotuṃ gatā dhammaṃ nāma na tesāseva

[SL Page 184] [\x 184/]

Ca piyaṃ mayhampi piyatarame'va na tesaṃ ye'va saggasampatti ca mokkhasampatti ca piyā mayhampi piyatarameva pubbe akatapuññattā appesakkakule nibbattiṃ idāni mayā pamajjituṃ na vaṭṭatī'ti cintetvā saṃviggamānasā dhamme sukatādarā attano sahāyabhūtaṃ aññaṃ mātugāmaṃ pakkositvā kuñcikāmuddikañca gehañca tassā nīyyādetvā samuddantena gacchanti sattagaṅgāmukhadvārena uttaritvā tato tomaṇaratitthaṃ sampāpuṇi tadā titthe nāvā na hoti titthaṃ pana puthulaṃ gambhīraṃ taṃ tassā uttānaṃ viya ca paññāyati sā tattha ṭhitā gāḷhaṃ nivāsetvā saddhā sampannā dhammagatena pītipāmojjena samuddaṃ taritu'mārabhi tadā vaṇḍavāto samuddaṃ uppātetvā mahāūmiyo uṭṭhāpesi mahantataraṅgabbhantarena taṃ tarantiṃ disvā eko mahāmaccho āgantvā gocaro me laddho'ti majjhene'va ḍasitvā chindituṃ nā'sakkhi tato so dve tayo vāre āgantvā ḍasanto'pi kiñci kātuṃ nā'sakkhī sarīre chavimatta'mpi vivaṇṇaṃ nā'hosi aho dhammānubhāvo nāme'soidha loke'pi paraloke'pi dhammacārino bhayaṃ vā chambhitattaṃ vā nahoti pecca saggaṃ ca nibbāṇaṃ ca pāpuṇāti.

Tena vuttaṃ.

Dhammohaverakkhati dhammacāriṃ dhammo suciṇṇo sukhamā'vahāti,
Esā'nisaṃso dhamme suciṇṇe na dūggatiṃ gacchati dhammacārī'ti.

Tato sā sukhena samuddaṃ taritvā thala'muggamma udumbaragirivihāraṃ gantvā cetiyaṃ ca bodhiṃ ca vanditvā bhikkhusaṅghaṃ ca vanditvā pañcasīlaṃ samādāya parisapariyante ṭhitā'ca añjalimpaggayha anaññavihitā dhammaṃ suṇanti kilesajālā bhinditvā sahassanayamaṇḍitaṃ sotāpattiphalaṃ sacchikāsi tato sātiyāmarattiyā ṭhitādhammaṃ sutvā pabhātāya rattiyā sassusasure ca sāmikañca disvā attano āgatakāraṇaṃ vitthārena kathetvā bhikkhusaṅghaṃ ca vanditvā tehi saddhiṃ gāmameva agamāsi sā tato paṭṭhāya kāyagatāsatiṃ manasikaronti gharāvāse allīnayamānacittā paṭivasati athekadivasaṃ sā sāmikassasīse pilandhitamālādāmaṃ mocayamānā uṇhena milāyitvā sīse sedajallikāya alittabhūtaṃ duggandhamālādāmaṃ disvā aniccārammaṇaṃ paccupaṭṭhāpetvā mālādāmaṃ sāmikassa dassetvā evamā'ha.

Yathā imaṃ tathā etaṃ yathā etaṃ tathā idaṃ,
Duggandho asuci loko yathā bhūtaṃ na passati.

Aṭṭiyāmi sarīrasmiṃ asmiṃ kimikulālaye,
Kesā lomā nakhā dantā tacomaṃsaṃ nahāru ca,

[SL Page 185] [\x 185/]

Aṭṭhī ca aṭṭhimiñjā ca vakkampi hadayampi ca,
Yakanaṃ kilomakaṃ cā'pi pihakaṃ pipphāsame'va ca.

Antamantaguṇaṃ cā'tha udariyaṃ ca karīsakaṃ,
Pittaṃ semhaṃ ca pubbo ca rudhiraṃ ca sedo tathā.

Medassu vasā khelaṃ ca tathā siṅghānikā'pi ca,
Lasikā muttaṃ matthalūṅga'mīti kuṇapā dvisoḷasa.

Natthe ttha kuṇape aññaṃ maṇimuttādikaṃ dhanaṃ,
Sugandhatā tahiṃ natthi sabbaṃ'ca kuṇapaṃ idaṃ.

Attaṃ bho kuṇape jātaṃ kuṇapaṃ kuṇape rataṃ,
Tasiṇāya ca mohassa ānubhāva'maho aho.

Vāyasā ca suvānā ca siṅgālā makkhikā tathā,
Sugandhaṃ ne'va icchanti icchanti kuṇapaṃ'va te.

Paccekaṃ'va paṭikkūlaṃ dvattiṃsakuṇapaṃ idaṃ,
Ramaṇīyanti maññanti bālā mohena pārutā.

Dhīrā sampaṇṇamedhāvī taṃ sabhāvaṃ vicintiya,
No'palimpanti attānaṃ nibbānābhimukhā sadā.

Nahātvā sīlarahade sīlagandhavilepino.
Saddhāpupphaṃ pilandhitvā yanti santipuraṃ ito.

Okāsaṃ ce labhissāmi ahaṃ bho tava santikā,
Ajje'va pabbajissāmi pabbajjā mama ruccatī'ti.

Kumārikā sāmikassa evaṃ vatvā pabbajjāya okāsaṃ yāci so'pi sādhu bhadde yathājjhāsayaṃ katvā tabbajjāhī'ti anujāni sā sāmikā naṃ anujānāpetvā mahāgāmāsanne bhikkhunupassayaṃ gantvā attano mātubhaginiyā sumanattheriyā santike pabbajitvā sāsanadhūraṃ pūrenti dubbiṭṭhimahāraññā kārāpitagirimaṇḍamahāpūjā anubhavituṃ upajjhāyāya saddhiṃ gacchanti erakavassakhaddhaṃ nāmaṭṭhānaṃ patvā kammaṭṭhānaṃ manasikaronti vana pabbatadevatāhi ekaninnādena sādhukāraṃ pavattāpenti arahattaṃ patvā attano samanadhammaṃ matthakaṃ pāpesī'ti.

Gehe dhane ñātimitte suhajje vihāya rāgaṃ navayobbane'ca,
Paññāya saṅkhāragataṃ viditvā papponti nibbānapuraṃ sapaññā'ti.

Aññatarakumārikāya vatthuṃ navamaṃ.
---------------------

Tissamahānāgattherassa vatthumhi ayamānupubbikathā.

Bhagavati parinibbute lokanāthe tassa sāsane loke suvipphārite sīhaladīpe rohanajanapade kuṭimbiyavihāraṃ nāma ahosi. Tadā tattha pothujjanikasaddhāya asamo tissamahānāgatthero

[SL Page 186] [\x 186/]

Nāma saṅghaparināyako hutvā paṭivasati so kire'kasmiṃ divase amaraleṇavāsino pahinnapaṭisambhidāppattassa tissattherassa santikaṃ gantvā vanditvā ekamantaṃ nisīdi so tena saddhiṃ madhurapaṭisatthāraṃ katvā āvuso puthujjanā nāma aniyatagatikā tayā kho pana pariyattidharena saddhāpabbajitena pothujjanika kālakiriyaṃ kātuṃ navaṭṭati vinayapiṭakapariyāpannaṃ pātimokkhasaṃvarasīlaṃ sampādentena ācāragocarasampannena bhavitabbaṃ tathā indriyasaṃvarasīlaṃ sampādentena chadvārikānī pāpāniparivajjetvā satisampannena bhavitabbaṃ tathā ājīvapārisuddhisīlaṃ sampādentena anesanasambhūtaṃ micchājīvaṃ pahāya āraddhaviriyena bhavitabbaṃ tathā paccayasannissitasīlaṃ sampādentena dhammena uppannapaccaye yoniso paccavekkhitvā paribhogakaraṇe ca paññāsampannena bhavitabbanti evaṃ catubbidhesusīlesupatiṭṭhitassa suparisuddhasīlassa cāyamāno maggaphalāni khippame'va sacchikaroti tasmā paṭhamaṃ sīlavisuddhiye'va kātabbāti dassento āha.

Tena vuttaṃ,

Sāsane kulaputtānaṃ patiṭṭhānatthi yaṃ vinā,
Ānisaṃsa paricchedaṃ tassa sīlassa ko vade.

Na gaṅgā yamunā cā'pi sarabhū vā sarassati,
Ninnaṅgā vā'ciravatī mahī cā'pi mahānadī.

Sakkuṇanti visodhetuṃ tammalaṃ idha pāṇinaṃ.
Visodhayati sattānaṃ yaṃ ve sīlajalaṃ malaṃ.

Na taṃ sajaladā vātā na cā'pi haricandanaṃ,
Ne'va hārā na maṇayo na candakiraṇaṅakurā.
Samayantīdha sattānaṃ parilābhaṃ surakkhitaṃ,
Yaṃ sameti idaṃ ariyaṃ sīlaṃ accantasītalaṃ.

Sīlagandha samo gandho kuto nāma bhavissati,
Yo samaṃ anuvāte ca paṭivāte ca cāyati.

Saggārohaṇasopānaṃ aññaṃ sīlasamaṃ kuto,
Dvāraṃ vā pana nibbāṇanagarassa pavesanaṃ.

Sobhante vaṇṇarājāno muttāmaṇivibhūsitā,
Yathā sobhanti yatino sīlabhūsanabhūsitā.

Attānuvādādibhayaṃ suddhasīlassa bhikkhuno,
Andhakāraṃ viya raviṃ hadayaṃ nāvagāhati.

Sīlasampattiyā bhikkhū sobhamāno tapovane,
Pabhāsampattiyā cando gagane viya sobhati.

Kāyagandhe'pi pāmojjaṃ sīlavantassa bhikkhuno,
Karonti api devānaṃ sīlagandhe kathā'vakā.
[SL Page 187] [\x 187/]

Sabbesaṃ gandhajātānaṃ sampattiṃ abhibhūyati,
Āvisāti dasadisā sīlagandho pavāyati.

Appakā'pi katā kārā sīlavante mahapphalā,
Hontī'ti sīlavā hoti pūjāsakkārabhājano.

Sīlavantaṃ na bādhenti āsavā diṭṭhadhammikā, samparāyika dukkhānaṃ mūlaṃ khaṇati sīlavā.

Yā manussesu sampatti yā ti devesu sampadā,
Na sā sampannasīlassa icchitā hoti dullabhā.

Accantasantāpanayā ayaṃ nibbāṇa sampadā,
Sampannasīlassa mano tame'va anudhāvatī'ti.

Evaṃ akhaṇḍasīlena bhikkhunā sīlavisuddhādi sattavisuddhiparamparāya gantvā bhāvanā matthakaṃ pāpetabbā'ti ādinā ovaditvā satipaṭṭhāna suttantaṃ desetvā kammaṭṭhānaṃ adāsi tato so kammaṭṭhānaṃ gahetvā theraṃ vanditvā puna attano vihāraṃ āgacchante antarāmagge kakkhalo pharuso manussamārako eko mattahatthi maggaṃ rundhitvā aṭṭhāsi tasmiṃ khaṇe mahāmegho pāvassitu'mārabhi tato so hatthi therassa mettābalena nimmado āgantvā tassā'bhimukho aṭṭhāsi tato thero gantvā tassa catunnaṃ pādāna'mantare nisinno mahāmeghe pavattamāne satipaṭṭhānasuttantaṃ manasikaritvā kammaṭṭhānaṃ bhāventā maggaparamparāya anupubbena paṭhavippamāṇaṃ kilesa samudayaṃ pahāya paṭhavipabbatādayo unnādento vanadevatāhi sādhukāraṃ dāpento arahattaṃ pāpuṇi-tasmiṃ khaṇe hatthino samantā ākāsatodevā pupphavassaṃ vassāpesuṃ nāgā nāgalokato āgantvā anekavidhaṃ pupphadhūpadīpādi pūjāvidhānaṃ akaṃsu sakalavanasaṇḍe devatā sannipatitvā dibbapupphadīpādinā anopamaṃpūja'makaṃsu tato thero hatthināgaṃ ādiṃ katvā devānadhammaṃ desesi taṃ sutvā nāgarājā therassa pasanno tena viyogaṃ asahanto tena saddhiṃ viyoḷakavihāre tisaṃ vassāni therassa upaṭṭhānaṃ kurumāno vasi-atha thero tasmiṃ ye'va vihāre parinibbāyi manussā tassa sarīraṃ mahantena pūjāvidhānena kūṭāgāraṃ āropetvā kuṭumbiyavihāraṃ netvā sattadivasāni mahantaṃ pūjāvidhānaṃ kurumānā sādhukīḷaṃ kīḷiṃsu hatthināgo'pi tena saddhiṃ āgantvā saya'mpi pūjaṃ katvā viyolakavihārame'va punā'gamma bhikkhūnaṃ santike dhammaṃ suṇante vanakusumādayo pūjento kusalakammaṃ katvā āyupariyosāne tāvatiṃsabhavane nibbatti tassākāraṃ disvā ca sutvā ca mahājanā puññakammāni katvā bahū saggaparāyanaṃ ahesuṃ'ti.

[SL Page 188] [\x 188/]

Tidhāppabhinnā mada vāraṇāpī disvāna sīlaṃ paṇipātayanti,
Pāletha bhonto sakajīvitaṃ'ca sīlaṃ tilokehi namassanīyaṃ.

Tissamahānāgattherassa vatthuṃ dasamaṃ.
--------------------------

Cūlagallavaggo dasamo.
---------------
Mahallikāya vatthumhi ayamānupubbikathā.

Laṅkāyaṃ kira rohaṇajanapade kakubandhagāmema ekā mahallikā paṭivasati caṇḍāpharusā viggahasīlā dānādisu kiñci sucaritaṃ nāssāmanasi vattati tasmiṃ kira samaye maliyamahādevatthero dibbacakkhunā lokaṃ olokento taṃ mahallikaṃ na cireneva kālaṃ katvā niraye nibbattamānaṃ addasa disvānassa etadahosi esā kho pana kakkhalā pharusā kena nukho upāyena narakā uddhareyyanti cintento mayi tattha gate sā uḷuṅkamattaṃ yāguṃ mama patte okirissati atha sā tamhā dukkhā muccissatī'ti disvā mayā kho pana tassa taṃ uḷuṃkayāgudānaṃ mahapphalaṃ mahānisaṃsaṃ kātuṃ vaṭṭatī'ti nirodhasamāpattiṃ samāpajjitvā tato sattame divase nirodha uṭṭhito sarīrapaṭijagganaṃ katvā pattacīvaramādāya tassā taṃ gāmaṃ gantvā cīvarakkhette ṭhito cīvaraṃ pārupitvā pattamādāya gharapaṭipāṭiyā bhikkhaṃ caranto mahallikā gehadvāraṃ sampāpuni tato sampattaṃ theraṃ disvā yāguuḷuṅkaṃ gahetvā theramupasaṃkamma patte ākiritvā attano cittaṃ pasādetvā vanditvā gehameva agamāsi thero'pi taṃ gahetvā bahigāme udakaphāsukaṭṭhāne nisīditvā tassānuggahatthāya taṃ yāguṃ paribhuñjitvā nisinno hoti tadā pana yonakarājaputto mahābuddharakkhitatthero tatheva sattāhaṃ nirodhasamāpattiṃ samāpajjitvā nirodhā uṭṭhito uttarakuruṃ gantvā piṇḍapātaṃ paṭilabhitvā tato ekaṃ paṭiviṃsaṃ gahetvā sīhabodhittheraṃ pakkositvā imaṃ maliyamahādevattherassa dehīti pesesi so'pi taṃ gahetvā nabhasā āgamma therassa upanāmesi therena kimetanti vuttebhante mahābuddharakkhitatthero etaṃ tumhākaṃ pahinīti sabbaṃ kathesi taṃ sutvā thero āvuso sīhabodhitthero kimatthaṃ mahallikāya tuyhaṃ dānaṃ vilumpatīti vatvā uttarakuruto āni taṃ bhattaṃ abhuñjitvā tameva yāguuḷuṅkaṃ paribhuñjitvā bhattakiccaṃ niṭṭhāpesi tato sīhabodhitthero kimassā bhante ānisaṃsaṃ passamāno tassāyeva anuggahamakāsīti pucchanto āha.

[SL Page 189] [\x 189/]

Pucchāmi theraṃ katakiccaṃ pahīnabhavabandhanaṃ,
Kimatthaṃ passamāno tvaṃ tassākāsi anuggahaṃ.

Kimāyatiṃ phalaṃ esā yāgudānena vindati,
Tamme dhīra viyācikkha sotumicchāmi taṃ phalanti.

Atha'ssa āvikaronto thero evamāha.

Yā sā adāsi me ajja parittaṃ yāgumattakaṃ,
Tena sā puññakammena devaloke ramissati.

Tattha naccehi gītehi dibbehi vāditehi ca,
Pamodati mahābhogā mahāsukha samaṅginī.

Yā manussesu sampatti yā ca devesu sampadā,
Etena puññakammena lacchate sā anāgate.

Eteneva niyāmena saṃsaranti bhavābhave,
Sampuṇṇa saṭṭhikappāni sampattimanubhossatī'ti.

Taṃ sutvā sīhabodhitthero theraṃ vanditvā piyaṅgudīpaṃ gantvā tamatthaṃ buddharakkhitattherassa ārocesi sopi taṃ sutvā āvuso ayaṃ mahallikā asītikappe dibbasampatti manubhavissatī'ti āha-tampi sutvā athaññataro ayaṃ kappasataṃ dibbasampatti manubhavissatī'ti āha evaṃ te attano dassanavisaye ṭhatvā vyākariṃsu tato taṃ sutvā mahāsaṃgharakkhita tthero ime kira therā arahato dinnadāne vipākaṃ paricchinditvā kathenti ayuttaṃ tehi kathītaṃ amhākaṃ bhagavā dakkhiṇāvibhaṅgasuttantaṃ desento tiracchānagatassa dinnadānamupādāya ānisaṃsaṃ kathento ko pana vādo bhikkhave arahato dinnadānassa ānisaṃsanti vatvā kālaparicchedaṃ akatvā desesi kimaṅgapanime therā evaṃ kālaṃ niyamentī buddhavisayo cesa arahato dinnadānassa vipākoti vatvā tesaṃ therānaṃ daṇḍakammaṃ niyojesi atha te therā sinerūpādato ratanavāḷukaṃ gahetvā piyaṅgudīpe saṅgharakkhitattherassa mālake okiritvā taṃ theraṃ khamāpesuṃ tato sā mahallikā sattame divase kālaṃ katvā devaloke nibbattitvā vuttappakāraṃ dibbasampatti manubhavati.

Sa sārasārādikamena bhūmīsu nivuttabīje kamato mahapphalaṃ,
Evampi dānassa ca khettasampadā labhanti dānā bhavabhogasampadaṃ.

Mahallikāya vatthuṃ paṭhamaṃ
-------------------

Pañcasatabhikkhūnaṃ vatthumhi ayamānupubbi kathā.

Amhākaṃ bhagavato parinibbāṇato orabhāge tambapaṇṇidīpe kumbalatissapabbate ariyākaro nāma mahāvihāro atthi

[SL Page 190] [\x 190/]

Tattha ekasmiṃ pabbhāre pañcasatamattā vaggulīyo tattha tattha gocaraṃ gahetvā āgamma ekattha paṭivasanti tasmiṃ samaye eko bhikkhu pabbhārasanne guhāyaṃ vasanto anvayaṃ satipaṭṭhānasuttantaṃ sajjhāyaṃ karoti tato tā vagguliyo tassa sare simittaṃ gahetvā atthampi akkharampi padampi ajānantā sare cittaṃ pasādetvā aparabhāge katakālakiriyā teneva kusalakammena tasmiṃ yeva vihārāsanne aññatarasmiṃ gāme tesu tesu kulesu nibbattiṃsu sabbe te ārogā sukhino mahāvibhavā samaggā sammodamānā vasanti evaṃ vasantā ekadivasaṃ tasmiṃ vihāre ariyavaṃsadesanāmahe vattamāne tattha gantvā dhammaṃ suṇantā nisīdiṃsu tato dhammakathikamahāthero saṃsāre virajanānaṃ dhammaṃ desesi.

Bhavesu sabbesu sadā asesato asārakaṃ puññaphalaṃ asassataṃ,
Taraṅgadolānalavajjucañcalaṃ piheyyakotampinarovicakkhaṇo.

Bhavaggapattāpipajāarūpino āyukkhayantesamupenti duggatiṃ,
Sayampabhā brahmagaṇā mahiddhikā khajjotabhūtā vicaranti ekadā.

Devindabhūtā tidive mahāyasā upenti caṇḍālagatiṃ jigucchitaṃ,
Aliṅkatā devagaṇāsukheṭhitā bhavanti petesu punobubhukkhitā.

Suthullitenandanakānaneratā carantibhūyo asipattakānane,
Vimānaseṭṭhesu ciraṃ pamoditā bhavanti pacchāniraye jalantare.

Bhutvā sudhanna'mpi puresurālaye gilantisampajjalitaṃ ayogulaṃ,
Pitvā suciṃ sītasugandhapāniyaṃ pīvanti te lohajalaṃ subhiṃsanaṃ.

Sukhaṃ sayitvā sayane alaṅkate sayanti ditte ayabhūtale pajā,
Nisevitā accharadehajaṃ sukhaṃ puno'pagūhanti ca koṭisambaliṃ.

Ākāsagagabhodakasevitā pure patanti te vetaraṇiṃ mahānadiṃ,
Dibbaṃsukhaṃpokkharaṇi nisevitā tolohakumbhimhi patanti ekadā.

Pure caritvā harimerumatthake caranti aṅgāranagassa matthake,
Sukhaṃ nisinnā salapaṇḍukambale sūlesu acchanti ciraṃ padīpitā.

Pure ṭhitā hemarathe surālaye vahanti ādittarathe yamālaye,
Gajuttamerāvaṇakhandhavāhitā vahanti khandhena para'mpi ekadā.

Narādhipākevalacakkavattino bhavanti dāsā punapuññasaṅkhaye,
Dhanena mandhātusamā'pi ekadā kapālahatthā vicaranti naddhanā.

Bahussutā vajirayamānabuddhino bhavanti phalā kujalā kubuddhino,
Vicittavākyā kathikā bhavanti te mūgā punohatthavikāracodakā.

Etesu nibbinnamano bhavesu niratthakaṃ sabbabhava'nti ñatvā,
Bhavesuchandaṃ pajahitvadhīro nibbāṇame'vā'bhimukho bhaveyyā'ti.

Tato te pañcasatā mānavakā dhamme suṇantā saṃsāre nibbinnā dānādikusalakamme ye'va attano attaṃ niyojentā

[SL Page 191] [\x 191/]

Pune'kadivasaṃ vihāraṃ gantvā mahāsatipaṭṭhānasuttantadesanaṃ sutvā gharāvāsaṃ pahāya sabbe pabbajitvā pubbe vaggulikāle yasmiṃ pabbhāre vasiṃsu tatthe'va te abhiratā vāsaṃ kappenti athe'ka divasaṃ tesu eko bhante imasmiṃ pabbhāre vagguligandho ghāyati kiṃ karissāmā'ti āha taṃ sutvā saṃghatthero āvuso tumhe kiṃ jānātha ito purimattabhāve tumhe vagguliyo ettha ciraṃ vasittha etaṃ tumhākaṃ jakanagandha'nti pubbajātiṃ nesaṃ vitthārena kathesi taṃ sutvā te sabbe pañcasatā saṃvegappattā aparabhāge mahāsatipaṭṭhānadhammadesanaṃ sutvā sotāpannā ahesuṃ punekadivasaṃ tame'va suttantaṃ sutvā sahapaṭisambhidāhi arahattaṃ pāpuniṃsū'ti.

Sārasāravivekabhāvarahitā pakkhi'pi kiñcāvidū,
Sutvā vagguliyo ravaṃ'ca yatino pāliṃhi sajjhāyato.

Vindantā mahatiṃ siriṃ dhitiharaṃ kāmaggiyaṃ tapphalā,
Sampattā jinasevitaṃ sivapadaṃ tumhādisā kā kathā.

Pañcasatabhikkhūnaṃ vatthuṃ dutiyaṃ.
--------------------

Dantakuṭimbikassa vatthumhi ayamānupubbikathā.

Sīhaladīpe kira uttarāpasse nāgakāragāmo nāma atthi tattha dantakuṭimbiko nāma eko kulaputto atthi aḍḍo mahaddhano mahābhogo paṭivasati so saddho pasanno ratanattayamāmakodātā dānapati ahosi so kire'kasmiṃ samaye bahūni sassāni kārāpetvā ekasmiṃ divase sampannaṃ sālīkkhettaṃ olokayamāno vicarati tadā piyaṅgudīpavāsī maliyamahādevatthero satta arahantehi saddhiṃ ākāsenā gantvā tasmiṃ gāmadvāre otaritvā patirūpaṭṭhāne ṭhatvā cīvaraṃ pārupati tadā so kuṭimbiko te bhikkhu disvā pasannacitto lomahaṭṭhajāto turita turito upasaṅkamitvā pañcapatiṭhitena vanditvā bhante asukasmiṃ gehe bhikkhatha tesaṃ kulānaṃ hitasukhāyā'ti nimantetvā sayaṃ paṭhamataraṃ gehaṃ gantvā torane ussāpetvā dhajapatākādayo bandhitvā punnaghaṭadīpādīhi ubhosu passesu alaṃkaritvā sittasammaṭṭāya bhūmiyā setapaṭe pattharitvā lājapañcamāni pupphāni vikiritvā antogehe celavitānaṃ bandhitvā āsanāni paññāpetvā bhikkhūsu āgatesu vanditvā pattāni gahetvā te antogehe nisīdāpetvā pāde dhovitvā sugandhatelena makkhetvā yāgukajjake upanāmetvā tesaṃ bhojanāvasāne upasaṅkamma vanditvā nisinno dhammaṃ sutvā upakaṭṭhāya

[SL Page 192] [\x 192/]

Velāya tathe'va anekehi madhurehi sūpavyañjanādihi sakkaccaṃ parivisitvā bhuttāvasāne vanditvā therassa bhante ayyassa vihāre bhikkhūnaṃ niccaṃ aṭṭhasalākabhatte dammī'ti nimantesi thero taṃ sādhū'ti adhivāsetvā vihārame'va agamāsi tato paṭṭhāya piyaṅgudīpavāsino bhikkhū nibaddhaṃ āgantvā bhuñjanti so'pi tesaṃ sakkāraṃ atirekataraṃ kāronto upaṭṭhesi. Tadā piyaṅgudīpe bhikkhū dvādasasahassamattā vasanti sādhikehi catūhi vassehi salākaṃ therānaṃ pāpuṇāti evaṃ dānaṃ dento pañcasīlāni gopento aparabhāge dhanaṃ pariyesitvā dānaṃdassāmī'ti cintetvā dhanaṃ pariyesanatthāya parasamuddaṃ gantukāmo attano māgugāmaṃ āmantetvā bhadde bhikkhūnaṃ appamattādānaṃ pavattehī'ti anusāsitvā sayaṃ nāva'mabhiruyha suvaṇṇabhūmiṃ agamāsi atha nāvā sattāhaṃ samudde dhāvitvā ākulā vātena pahaṭā paribbhamitvā bhijji nāvāya manussesu dantakuṭimbikaṃ ṭhapetvā eko'pi nā'hosi sabbe'pi macchakacchapabhakkhājātā tadā so kuṭimbiko samuddaṃ taranto kilantasarīro ossaṭṭhaviriyo osīditu'mārabhi tasmiṃ khaṇe maliyamahādevatthero dibbacakkhunā samuddaṃ olokento kuṭumbikaṃ samuddamajjhe osīdantaṃ disvā sīhabodhittheraṃ pakkositvā tumhākaṃ bhattapattaṃ samudde osīdatī'ti āha taṃ sutvā thero bāhuṃ dīghaṃ katvā māpetvā udakā uddharitvā piyaṅgudīpe patiṭṭhāpesi tato kuṭumbiko dvādasasahassamatte bhikkhusaṃghe disvā pasanno vanditvā ekamantaṃ nisinno katabhattakicco theraṃ upasaṃkamitvā āgamanaṃ anujāni taṃ sutvā maliyamahādevatthero upāsaka ajjekarattiṃ adhivāsehi bhikkhunaṃ dassanāya sakko devānamindo āgamissati taṃ devaccharāparivutaṃ devasaṃghaparibbūḷhaṃ sakkadevarājaṃ passissasi idhe'va acchāti āha atha so sādhū'ti vatvā taṃ divasaṃ tatthe'va vihāsi punadivase sakko devānamindo pāricchattakapupphādi nānāvaṇṇagandhapupphānī ca dīpadhūpādayo ca gahetvā tāvatiṃsabhavanato āgamma devaccharāhi ca parivuto anekadevagaṇehi ca parivuto bhikkhū pūjetvā vanditvā ekamantaṃ nisīdi sammodanīyaṃ kathaṃ kathayamāno tasmiṃ samaye mahāthero kuṭimbikassa guṇaṃ vatvā dassesi tadā devānamindo nisinnāsanā vuṭṭhāya kuṭumbikassa santikaṃ gantvā taṃ dibbamālādīhi pūjetvā tena saddhiṃ nisinno paṭisatthāraṃ karonto evamā'ha.

[SL Page 193] [\x 193/]

Imaṃ dānavidhiṃ samma dasapārami dhammato,
Paṭhamaṃ katvāna sambhaṭṭaṃ muninā lokasāminā.

Dāyakā chasu devesu uppajjanti mahāyasā,
Anekasata mubbedhe pāsāde ratanāmaye,
Nekadevaccharākiṇṇe uyyānapatimaṇḍite.

Dāyakā samma saggesu tāvatiṃse manorame,
Sakkatta'mpi ca kārenti abuddhena avāciyaṃ.

Labhanti dānapatino cakkavattisiri'mpi ca,
Sattaratanasampanno catudīpassa issarā.

Padesarajjaṃ vipulaṃ sammakubbantidāyakā,
Dhammāsoka narindo'va tejavanto mahāyaso.

Khattiyādi mahāsārā hutvā jāyanti dāyakā,
Hatthassadāsīdāsehi anantavibhavehi ca.
Paccekamunibhāvañca sāvakattañca dāyakā,
Nirāmisaṃ labhante te aggaṃ lokuttaraṃ sukhaṃ.

Nettarattādidānehi buddho buddhatta'māgato,
Tasmā dānavaraṃ etaṃ dātabbaṃva sadā'darā.

Jānantedha sadā samma dānassa phalamuttamaṃ,
Dātabbaṃ appakaṃ cā'pi bahuṃ cā pi subhāsubhaṃ.

Cittamatte pasanne'pi phalaṃ hoti anūpamaṃ,
Tasmā dadeyya sabbattha sadā sabbaṃva viññänā.

Tava dānamayaṃ ghosaṃ pattharitvā sadevake,
Devajivhaggaraṅgamhi niccaṃ naccati maṇḍitā.

Datvā dānavaraṃ samma sīlavante bahussute,
Anindito devaloka'māgaccha mama santikatti.
Tato kuṭumbiko sakkena katapaṭisanthāro attano gamanaṃ tassa pakāsesi sakko vissakammadevaputtaṃ pakkositvā dantakuṭumbikassa sattaratananāvaṃ māpetvā taṃ tassa nivesanaṃ pāpehī'ti āha taṃ sutvā vissakammadevaputto tassa sattaratananāvaṃ māpetvā taṃ sattaratanehi pūretvā taṃ kuṭumbikaṃ nāvāya āropetvā attano ānubhāvena tassagehe sattaratananāvaṃ patiṭhāpetvā devalokame'va agamāsi tasmiṃ khaṇe rañño chatte adhivatthā devatā tassa puññānubhāvaṃ disvā sādhukāra'madāsi rājā taṃ sutvā kasse'sa sādhukārasaddo'ti vutte devatā kuṭumbikassa sabbaṃ taṃ pavattiṃ vatvā tasse'sa sādhukārasaddo'ti āha.

[SL Page 194] [\x 194/]

Rājā taṃ sutvā tuṭṭhamānaso kuṭumbikaṃ pakkosāpetvā mahantaṃ vibhavaṃ ca mahāvidhānañca dāpetvā dantagāmaṃ bhattagāmaṃ katvā adāsi so tato paṭṭhāya puññakammāni karonto āyupariyosāne saggapadaṃ pūresi.

Evaṃ budhaṃ paramadānamahāsamudde nāvāya maṇḍitamanomayikāyi kāmaṃ,
Kīḷitvadibbavibhavehipamodamānā pappoṃtisādhusukhasantipuraṃ surammaṃ.

Dantakuṭumbikassa vatthuṃ tatiyaṃ.
-------------------

Ettāvatā.

Samattā'nantarā yena yathā'yaṃ rasavāhinī,
Tathā sijjhantu saṅkappā jantūnaṃ sādhusammatā.

Dhammāmitarasaṃ loke vahanti rasavāhinī,
Pañcavassasahassāni pavattatu aninditā.

Dvattiṃsabhāṇavārehi niṭṭhitā rasavāhinī,
Karotu sabbasattānaṃ icchitaṃ sabbadā subhaṃ.

Kāliṅgavhamahāthero yassopajjhāyataṃ gato,
Maṅgalavho mahāthero khaṇḍasīmāpatī yatī.

Yassa ācariyo āsī sabbasatthavisārado,
Araññā yatanānanda mahāthero mahāgaṇī.

Garuttamāgato yassa satthasāgarapāragū.

Yovippagāmavaṃseka ketubhūto tisīhale,
Yo'kā sīhalabhāsāya sīhalaṃ saddalakkhaṇaṃ,

Yo ca samantakūṭassa vaṇṇanaṃ vaṇṇayi subhaṃ,
Tena vedehathereṇa kathāyaṃ rasavāhinī.

Yaṃ puññaṃ pasutaṃ hoti thomentena jinaṃ mayā,
Tena puññena loko'yaṃ sukhī hotu averiko.

Pālentu devatā lokaṃ sammā devo pavassatu,
Pālayantu mahīpālā dhammena sakalaṃ pajaṃ.

Pañcavassasahassāni dippatu jinasāsanaṃ,
Vatthattayassa me niccaṃ jayassu jayamaṅgalaṃ.

Ni ṭṭhi tā.