[CPD Classification 4.1.11]
[SL Vol Sīh - ] [\z Sīh /] [\w I /]
[SL Page 001] [\x 1/]

Sīhaḷavatthūpakaraṇaṃ
Namo tassa bhagavato arahato sammāsambuddhassa

(1. Tissatunnavāyassa vatthu)

Evamanusuyyate. Sīhaḷadīpe kira 2 anurādhapure tisso nāma tunnavāyo sibbanakammena jīvati, tisaraṇagato pañcasikkhāpadiko, saddho pasanno buddhasāsane attano sarīraṃ kāḷasuttakena phāletvā 3 sibbanakammaṃ karoti, aḍḍhasarīraṃ me mātāpitunaṃ hotu. Aḍḍhaṃ mayhaṃti. 4 So suriye uṭṭhite 5 yāva majjhantikasamayā kammaṃ karonto yaṃ yaṃ labhati, taṃ taṃ bhikkhusaṃghassa datvā majjhantikato yāva suriyatthaṃgamā yaṃ yaṃ labhati tena tena mātāpitaro poseti. So divase divase dānaṃ dento kadāci dasantaṃ, vīsāya, tiṃsāya, cattālīsāya. Paññāsāya, satānaṃ bhikkhūnaṃ kadāci bahukānaṃ pi bhattaṃ deti, cīvarādikaṃ ca deti. Evaṃ jīvamānaṃ naṃ mātāpitaro evaṃ yācanti:
1. "Karoma te gharāvāsaṃ, narānaṃ 6 esā dhammatā:
Sarīraṃ jagganatthāya, yā sā tuyhaṃ bhavissati."
Tisso bhaṇati:
2 "Antarāyakarā esā dhammājīvassa 7 jantuno;
Dānasīlarataṃ cittaṃ; gharāvāsena natthiko. 3. Sallaṃ saṃgo ca paṃko ca gaṇḍo rogo bhayaṃ iti parivajjeti taṃ sādhu kusalo antarāyikaṃ.

[SL Page 002] [\x 2/]

4. Andhakaraṇaṃti taṃ vuttaṃ acakkhukaraṇaṃti ca
Aññāṇakaraṇaṃ idaṃ, paññā tattha nirujjhati.
5. Sutampi nassati ettha, sīlaṃpi paridhaṃsati,
Hirottappaṃ vināseti, mittadhammona tiṭṭhati 6. Ākāsagamane siddhā pañcābhiññā mahiddhikā
Jhānalābhī mahesakkhā appesakkhā tahiṃ ahuṃ.
7. Te vā tatopi 2 aññepi kāmesu dosadassino
Parivajjiṃsu te kāme visaṃca jīvitatthikā
8. Acchādanaṃ ābharaṇaṃ annaṃ pānaṃ vilepanaṃ
Sadā naṃ paribhuñjanti; itthinaṃ natthi tittatā 9. Yadi me bhariyā hoti esā puttānamāgamo.
Puttadārapamattassa kusalattaṃ na tiṭṭhati.
10. Chaḍḍetvā kusalaṃ kammaṃ. 9 Kāmesu ce pamajjati
Viddhaṃsetvāna saddhammaṃ pacchā tappati dummati
11. Iti dose samekkhitvā gharāvāsena'natthiko;
Mamantaraṃ ca tumhākaṃ mātugāmo navijjati."
12. Evaṃ vākyaṃ nisāmetvā tissassa pitumātaro
Anattikoti ñatvāna tuṇhībhūtā tadā ahuṃ.
13. So gharāvāsa'nicchanto brahmacāraṃ samācari.
Tassa sampannasīlassa kittisaddo abbhuggato:
14. "Anurādhapure tisso seṭṭho ca sīlavā"ti ca,
Sasarīraṃ vibhajitvā ahū so gurupūjakoti.

Tadā khīṇāsavā bhikkhū tusitapuraṃ gantvā dve vimānāni samūkhāni disvā deve pucchanti, devā bhaṇanti:
15. "Rañño ca saddhātissassa, tissassa tunnavāyassa 10
Ete ṭhitā dūve vyamhā sajālā sampaṭimukhā"ti.
(Taṃ) sutvā te bhikkhu anurādhapuraṃ ganatvā manussānaṃ arocesuṃ manussā saddhātissarañño nivedesuṃ. Rājā tunnavāyaṃ pakkosāpetvā paṭipucchi: evaṃ cevaṃ ca karosīti? "Evaṃ devā"ti. "Mayhaṃ bhāgaṃ dehī" ti?

[SL Page 003] [\x 3/]

"Demi 11 deva, tuyhaṃ bhāgaṃ sabbasattānaṃ cāti. Rājā attano makuṭaṃ tassa adāsi. Attano pāsādassa purato pāsādavaramekaṃ suvaṇṇarajatādiupakaraṇasampannaṃ adāsi, samākulaṃ catupaṇṇāsavatthasahassāni sahassuṭṭhānakaṃ janapadamekaṃ ca adāsi.Tunnavāyo mahādānapati ahosi. Tato paṭṭhāya bhikkhusaṃghassa cīvarādīni na dullabhāni honti. Tassa maraṇakāle "dhammaṃ asuṇitvā vippalapatī"ti āhaṃsu. Guṇakittite:

16. "Rāja, nāhaṃ vilapāmi; devatā turitayanti maṃ
Tāsāhaṃ lapayi. 12 Bhante, āgamethāti abraviṃ.
17. Yāvatā tambapaṇṇiyaṃ vasanti jinasāvakā,
Ticivarāni sabbesaṃ nikkhattuṃ ca adāsa'haṃ
18. Sahassakkhattuṃ dīpānaṃ sahassaṃ jālitāni 13 me;
Akāladhammasavaṇaṃ sahassaṃ ca pavattitaṃ.
19. Madhuṃ ghataṃ ca telaṃ ca phāṇitaṃ osadhāni ca
Bahūni bahuso dinnā; dāni kiṃ vilapāmahaṃ?
20. Pariyante kataṃ kāraṃ toseti dadato 14 manaṃ;
Buddhe dhamme ca saṃghe ca tīsu vatthusu nissitaṃ
21. Bahuṃ hi kusalaṃ katvā sakyasīhassa sāsane pītisomanassaṃ āsi; tāso mayhaṃ na vijjati.

22. Rathaparivāritaturitā mamekaṃ
Chapi ca devagaṇā samāgatā,
(1) Paṭhaviyaṃ gati? Bhaddakaṃ pasatthaṃ (2) bhagavati pāraṃgato brūhetha me (?)
(Aññattha evaṃ dissati:)
(1) (Kimica hi tahiṃ bhaddakaṃ pasatthaṃ (2) bhagavati hirigatā brahmeva me)

[SL Page 004] [\x 4/]

23. Jinavaraṃgadaha - pamādahīnaṃ
Bahusaddhammakathaṃ tahiṃ pavattaṃ
Tusitapuravaraṃ gatasugataṃ
Sugatamado muni aṃkuro bhāsoti.
(Aññavatthusmiṃ evaṃ dissati:)
23. Pavararathagaṇā samāgatā te
Mama puratova surālayā idāni;
Kimivahi tahiṃ bhaddakaṃ pasatthaṃ (?)
Bhagavati hirigatā brahmeva me (?)
24. Purīva arahānaṃ pamādavajje (?)
Bahulaṃ dhammakathā sadā pavattā
Tusitavare deve subhaddakamhī ajitavaro muniaṃkuro ca tattha.
25. Iti bahu kusalāni sañcayitvā
Jinavarasāsanaṃ pavaraṃ labhitvā
Tusitapurarathavaramāruhitvā
Pavanapathena 15 payāti tunnavāyo. 26. Yaṃ kiṃci kusalaṃ kammaṃ suddhacittassa jantuno
Abhiṇhaṃ sevamānassa uttamatthaṃ ca pūrati.
27. Tunnavāyaṃ ca disvāna ye puññaṃ nappamajjare
Te pasādaṃ janessanti dhammapītissa bhikkhuno.
28. Akusalamevaṃ vajjayitvā
Kusalapathaṃ yadi sevatī sadā
Amitasukhasampadaṃ ca bhutvā
Ariyasukhaṃ labhate yathāsukhenāti.

Tu nna vā ya va tthu pa ṭha maṃ

1. [A.K.] Sīhaḷadīpato. 2. [A.] Sarīraṃguṭṭhaṃ suttakaṃ.
3. [A.] Pāpetvā. 4. [K] mayhaṃ hotu. 5. [K.] Uṭṭhite sūriye
6. [K. 6. K.] Tanūnaṃ 7. Dhammajīvissa
8. [A.] Devādayopi 9. . Dhammaṃ 10. [A.H.]Tissatunnavāyassaca 11. [A.H.] Potthakesu natthi 12. [K.H.] Ṭhapasiṃ. 13. [A.K.]Jalayisu
14. [K.] Dāyako 15. [K.A.]Gaganapathena
(2. Haritālatissavatthu)

[SL Page 005] [\x 5/]
Evamanusuyyate sīhaḷadīpe anurādhapurassa paccimadisāyaṃ pañcayojanamatte samuddappadese bhumaṃgaṇo nāma gāmo atthi. Tasmiṃ gāme vāhasahassabhatikulaṃ 1 atthi. Tasmiṃ kule gharaṇiyā satta puttā arogā balavanto; tesu jeṭṭhakā cha janā kammaṃ karonti tesaṃ kaṇiṭṭho tisso nāma dārako kiñci na karoti. Te chajanā mātuyā khiyyanti: "amma, tisso kiṃci na karotī" ti. Mātā bhaṇati: "hotu tāva, idāni tisso taruṇo kīḷāpasuto: pacchā cattānaṃ jānitvā kammaṃ karissatī" ti. So kamena vaḍḍhitvā soḷasavassuddesiko jāto tassa mātāpitaro attano samānakulassa vāhasahassabhati kulassa sumanaṃ nāma dārikaṃ ānetvā tissadārakena saddhiṃ vivāhaṃ akaṃsu tadā kirassa mātā suṇhāya pañca dhanāni adāsi: nāḷitaṇḍulaṃ, mūsalaṃ. Udukkhalaṃ, pidhānena saha ghaṭaṃ, bhuñjanakabhājanaṃti. Datvā attanā visuṃ vasāpesi. Dārikā tāni disvā ekamante nisīditvā rodati. Tisso āgantvā bhariyaṃ rodantiṃ disvā "bhadde, kasmā roda sīti?" Sā sabbaṃ tassa ācikkhi. So bhaṇati: "bhadde,

1. Mādisaṃ purisaṃ laddhā sumane kissa rodasi?
Karitvā purisakāraṃ te pūrayissāmi mānasaṃ.
2. Mā ca tvaṃ sumane soci, mā bhāyi ca bhaddake;
Mamatthi porisaṃ puññaṃ nāma dhavānurūpato.
So evaṃ vatvā puna āha: "tena hi sumane suve nāḷitaṇaḍulaṃ dvebhāgaṃ katvā ekaṃ saṃghassa salākabhattaṃ pavāhi; ekaṃ amhe dve janā bhuñjissāmā"ti vihāraṃ ganatvāsvātanāya saṃghato (ekaṃ bhikkhuṃ?) Bhattaggaṃ nimantesi. Taṃ bhattaggaṃ saṃgho daharasāmaṇeraṃ pāpesi. Dārako taṃ labhitvā haṭṭhatuṭṭho suve vāhasahassabhatikulaputtassa tissassa paṭhamasalākabhattaṃ paṇītaṃ labhissāmīti
[SL Page 006] [\x 6/]

Kālasseva'ssa gharaṃ gato. Sumanāpi loṇakapaṇṇena 2 saha bhattaṃ tassa adāsi. Sāmaṇero taṃ gahetvā dummano āsanasālāyaṃ gato sabbe sāmaṇerā saṃgamma passiṃsu; passitvā sabbe hasitvā tissaṃ "ḍākaloṇa tisso" ti 3 nāmaṃ akaṃsu. Sāmaṇeropi taṃ bhattaṃ sumanāya purato yeva āsanasālāya dāruvatiyantarena chaḍḍesi. Sumanā gharaṃ gantvā rodi. Tisso āgantvā "bhadde kasmā rodasī" ti pucchi. "Sāmi, tumhaṃ bhattaṃ mayhaṃ purato yeva so sāmaṇero āsanasālāya dāruvatiyantare chaḍḍesi sabbe sāmaṇerā hasitvā tuyhaṃ nāmaṃ ḍākaloṇakatisso'ti akaṃsū"ti. Tisso "aho sundaraṃ ācariyānaṃ kataṃ nāmaṃ, matthakena sampaṭicchāmi. Mayhaṃ nāmaṃ sakalatambapaṇṇidīpe pākaṭaṃ bhavissati. Mā ukkaṇṭhī"ti vatvā pātova lāyaṃ gahetvā khettaṃ gantvā bhatiyā dhaññaṃ lāyi. So balavā sīghaṃ lāyi bahuṃ lāyitvā manussānaṃ cittaṃ ārādhesi. Te tuṭṭhā majjhantike yeva ammaṇadhaññaṃ adaṃsu. So taṃgahetvā gharaṃ netvābhariyāya adāsi: "bhadde iminā kiṇitvā maccha - maṃsa - dadhi -sappisampayuttaṃ paṇītaṃ bhattaṃ katvā dehī"ti vatvā puna khettaṃ gato lāyituṃ ārahi. Yāva sāyaṇhaṃ lāyitvā ammaṇadhaññaṃ labhitvā agamāsi. Evaṃ so kammaṃ katvā bahuṃ dhaññaṃ labhitvā dānaṃ pavattesi tassa bhattikā bhikkhū vaḍḍhanti, kadāci dasa, vīsaṃ, tiṃsaṃ. Cattāḷīsaṃ, paññāsaṃ. Sataṃ, atirekasataṃti. So dvisū tīsu saṃvaccha resu atikkantesu bhikkhusahassampi dātuṃ samattho, loṇatisso mahādānapatīti sīhaḷadīpe pākaṭo jāto.

So bahunnaṃ dātukāmo bhikkhū alabhanto bhikkhū pucchi: 5ahambhante bahunnaṃ dātukāmo, na ca bhikkhū

[SL Page 007] [\x 7/]

Labhāmi, kuhiṃ bhikkhū labhissāmī" ti? Bhikkhū bhaṇanti: "upāsaka, nāgadīpaṃ bahū bhikkhū gacchanti,bhagavato paribhogasāṭakactiyeṃ vandanatthāya; yadi tvaṃ tahiṃ gaccheyyāsi, bahū bhikkhū labheyyāsīti "sādhu, bhante, tahiṃ gacchāmī"ti, so nāgadīpaṃ gantvā haritālagāme bāhubalena 4 kammaṃkatvā danaṃ labhitvā saddho puññatthiko hutvā paribhogactiyeṃ vandanatthāya āgatāgatāgatānaṃ bhikkhūnaṃ deti, dasannampi vīsatiyāpi yāva sahassānaṃ bhikkhūnaṃ dānaṃ deti. Tena'ssa haritālagāme vasatīti "haritālagāmakatisso"ti nāmaṃ labhi. Tattha ekasmiṃ divase navasatā bhikkhū navakkhattuṃ āganatvā tassa piṇḍapātaṃ gaṇhanti. Tesaṃ antare tassā yeva rattiyā dve arahantā sahāyakā piyaṃgudīpe nisinnāsamūllāpaṃ karonti: ime hi āvuso dīpā bhikkhūnaṃ lābhagocarā, ayaṃ jambudīpo ca tambapaṇṇidīpo ca
3. Dvinnaṃ imesaṃ dīpānaṃ katame dīpavāsikā
Manussā saddhā pasannā? Bhikkhaṃ ca sulabhaṃ kuhiṃ?

Tattha eko arahā jambudīpaṃ pasaṃsati; eko pana arahā tambapaṇṇiṃ pasaṃsati.
4. Evaṃ te mantayitvāna svātanāya duve vasī
Abbhuggantvāna vehāsaṃ otaruṃ dvepi dīpake.
5. Ṭhite majajhantike kāle bhikkhū bhutvāna niggatā,
Sumanā dvāraṃ nissāya bhikkhuṃ passati sā'paraṃ 5.
6. Pekkhantī laddhā taṃ 6 bhikkhuṃ carantaṃ 7 tattha tattha ca hatthe pattaṃ gahetvāna pāvisī sā sakaṃ gharaṃ.
7. Taṇḍulampi gahetvāna sappiṃ phāṇiṃ madhuṃ dadhiṃ
Āharitvāna sā khippaṃ pavitvā guḷasaṃyutaṃ 8
8. Madhuraṃ paṇītaṃ bhattaṃ paripūresi bhājanaṃ.
Pattaṃ ādhārakaṃ katvā gharadvāraṃ pavattitaṃ.

[SL Page 008] [\x 8/]

9. Thero pattamagahetvā9 thero sumanambravi:
"Pattaṃ10 muñca sumane naṃ, gacchissaṃ yena patthitaṃ".
10. "Nāhaṃ deva pamuñcāmi, natthi me tādisaṃ balaṃ;
Tumhe pattaṃ gahetvāna gacchatha yena patthitaṃ.
11. Pattaṃ gahetvā so thero gaccanto ambare tadā
Pekkhantiyā'va sumanāya so vasī gaganaṃ gato.
12. Ṭhitā dvāre ca sumanā haṭṭhatuṭṭhā katañjalī vasī so pekkhamānāya yāva dīpaṃ pavissati.11
13. Āgantvā bhikkhusaṃghassa paripūri yadicchakaṃ;
Pūrayampi sahassānaṃ pariyantaṃ na dissati.
14. Bhuñjitvā pariyosāne sabbesu pattadhovite
Jambudīpaṃ samāgantvā pacchā so āgato vasī

Tadā ca haritālatissassa vaṇṇaṃ vaṇṇayantā sabbe bhikkhū nisīdanti. Cattāro ca lokapālā loke anu vicarantā pekkhanti. Te sabbaṃ dīṭṭhaṃ suvaṇṇapaṭṭelikhitvā devānaṃ tāvatiṃsānaṃ sudhammāya sabhāya vācenti.

41. Tassa gāmassa nāmena tisso so haritālako
Guṇehi pākaṭo eso sakalāya tambapaṇṇiyaṃ.
42. Ediso sīlasampanno saddhodānapatī ca so
Na cireneva kālena devakāyaṃ gamissatīti.

Taṃ sutvā sakko devānamindo vimbhito vīmaṃsāya cittaṃ uppadesi; tisso ce saddho hoti, udāhu assaddho yadi saddho hoti, bhikkhūnaṃ santike pasādaṃ karissati; yadi saddho na hoti, appasādaṃ karissatīti bhikkhuvesaṃ gahetvā haritālatissassa gharaṃ agamāsi. Tasmiṃ khaṇe subyañjanaṃ bhojanaṃ tassa purato ṭhapetvā pānīyathālakaṃ gahetvā ṭhitāya sumanāya sakko tassa santikaṃ gantvā āha:

43. "Upāsaka mahātissa, maṃ uttārehi sāgarā;
Anurādhapuraṃ gantvā namassāmi ca cetiyaṃ."

[SL Page 009] [\x 9/]
44. Sādhu bhante" ti so tuṭṭho uṭṭhahitvāna āsanā
Abhuñjitvāna bhojanaṃ taṃ bhikkhuṃ anubandhayi.
45. Titthaṃ patvāna so bhikkhu tissassa idamabravi:
"Ghare te me mahātissa, pamuṭṭhaṃ dakasāṭakaṃ,"
46. Tattheva te nivattitvā gharaṃ gantvā ubho janā
Dakasāṭakamādāya puna titthaṃ upāgatā
47. Upagantvāna taṃ titthaṃ puna tissaṃ idabravi: ghare te me mahātissa, pamuṭṭhaṃ daṇḍakaṃ mayā.
48. Tattheva so nivattitvā gharaṃ gantvā ubho janā
Tattha daṇḍakamādāya puna titthaṃ upāgatā.
49. Upagantvā nadītitthaṃ13 puna tissaṃ idabravi:
Ghare te me mahātissa, pamuṭṭhā telanāḷikā.
50. Tatheva te nivattitvā gharaṃ gantvā ubho janā
Telanāḷikamādāya puna titthaṃ upāgatā
51. Upagantvā nadī titthaṃ12 puna tissaṃ idabravi:
Ghare te me mahātissa, pamuṭṭhaṃ kāyabandhanaṃ.
52. Tattheva te nivattitvā gharaṃ gatā13 ubho janā.
Sasarīraṃ hi dassetvā tissaṃ so idamabravi 53. "Sudukkaraṃ kataṃ tissa, hiṇḍanto sabbarattiyaṃ;
Saddho ca dāyako cā'si; vīmaṃsatthāyi' dhāgato"ti.
Tisso āha:
54. Na mayhaṃ dukkaraṃ etaṃ purisassa arogino
Aññampi tādisaṃ kammaṃ purisānaṃ sukhāvahaṃ.14
55. Mayhaṃ upaṭṭhitā esā sumanā dukkaraṃ kari,
Dakathālaṃ gahetvāna aṭṭhāsi sabbarattiyaṃ. Sakko āha:
56. Tuyhaṃ bhariyā yoggā15 yassā tvaṃ tissa sāmiko,
Sameti tuyhaṃ saṃvāso devo viya ca nandane.
57. Āpucchāmi mahātissa, gacchissaṃ nandanaṃ vanaṃ
Vīmaṃsanatthaṃ āgacchiṃ, saddho vā so asaddhako

[SL Page 010] [\x 10/]
58. Haritālassa gāmassa samuddassa ca antare
Yojanaṃ parihāpetvā devarājā divaṃ gatoti.
Vatthu vitthāretabbaṃ.
59. Iti bahukusalāni saṃvayitvā
Jinavarasāsanasampadaṃ labhitvā
Tusitapurarathaṃ16 samāruhitvā
Gaganapathena payāti tissanāmoti.

Haritālatissavatthu dutiyaṃ

1. [H.] Vāsaha - [A.] Vāhasabhatikulaṃ [K.] Potthake natthi.
2. Rasavāhiniyaṃ "udakaloṇamattenā" ti vuttaṃ. Idha loṇapaṇṇenā"ti vuttantā tattha "udakaloṇapattenā"ti bhavitabbaṃti maññāma sīhaḷabhāsāya "luṇavilakoḷa" (?) 3. [A.B.] Loṇatissoti
4. [K.] Bāhubalena 5. [K.] Sādaraṃ 6. [K.H.] Pekkhate
7. [B.H.] Te bhikkhu varanti. 8. [K.] Guḷamuttamaṃ.
9. [K.] Pattaṃ gahetvāna. 10. [K.] Bhattaṃ ca
11. [K.H.] Bhavissati. 12. [B.H.K -] ntvāna taṃ titthaṃ
13. [B.K.] Gantvā 14. [B.A.] Subhāvanaṃ
15. [H.K.] Payogā. 16. [B.B.K.] Tusitavararataṃ
(Metteyya vatthu)

Eva manusuyyate: tambapaṇṇidīpe rohaṇajanapade kambojagāme1 māleyyattheropaṭivasati. Thero pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kambojagāmaṃ piṇḍāya pāvisi. Athaññataro puriso aṭṭha uppalahatthake gahetvā gāmaṃpavisanto theraṃ disvā tāni pupphāni adāsi. Thero tāni gahetvā cintesi: kuhiṃ āro pessāmi, mahācetiye udāhu cetiyagiripabbate. Udāhu mahābodimhīti? Puta'ssa etadahosi: yaṃ nūnā'haṃ bhagavato dakkhiṇadāṭhaṃ ca cūḷāmaṇicetiyaṃ ca tāvatiṃsa bhavane pūjessāmīti, cintetvā taṃ khaṇaññeca vehāsaṃ abbhuggantvā accharāsaṃghātamattena vejayanta pāsādassa pamukhe aṭṭhāsi nīluppalakalāpe gahetvā sakko devānamindo bhagavato dakkiṇadāṭhaṃ ca kesadhātu yo ca cūlāmaṇissa abbhantare pakkhipitvā vejayanta pāsādassa purato tiyojanaparimaṇḍalaṃ cetiyaṃ patiṭṭhā pesi. Thero taṃ cetiyaṃ upasaṃkamitvā aṭṭhasu ṭhānesu abhivādetvā padakkhiṇaṃ katvā ekamantaṃ aṭṭhāsi. Sakko theraṃ disvā saparivāro āgantvā abhivādetvā ekamantaṃ aṭṭhāsi. Thero sakkaṃ pucchi: sakka devānaminda,

[SL Page 011] [\x 11/]

Metteyyo bodhisatto idhāgamissatīti? "Āma bhante, ajjaṭṭhamī āgamissati. So hi pakkhassa pañcamiyaṃ aṭṭhamiyaṃ cātuddasiyaṃ paṇṇarasiyaṃ ca vandanatthāya āgacchatevā" ti. Evaṃ tesaṃ kathentānaṃ yeva pācīnapasse mahatā parivārena eko devaputto dissati.2 Taṃ disvā thero. Devarājaṃ pucchi: eso metteyyo bodhisattoti? Sakko: ne'so bodhisatto: so aññataro deva puttoti āha. Thero: katamo esoti? Sakko āha:

1. Anurādhapure pubbe sūcikammena jīvati
Bahupuññakaro eso tunnavāyoti vissuto.
So devaputto āgantvā dakkhiṇadisāyaṃ aṭṭhāsi, upasobhayamāno. Puna eko devaputto tatheva mahatā parivārena āgacchi. Thero devarājaṃ pucchi sakko ne'so bodhisatto, aññataro devaputtoti. Katamo esoti? Sakko āha:

2. Haritālamahāgāme mahādānapatī ahu.
Haritālakatissoti, sopi āgacchate idhāti.
So devaputto āgantvā pacchimāya disāya upasobhaya māno aṭṭhāsi. Puna eko devaputto tatheva mahatā parivārena āgacchati. Taṃ disvā thero devarājānaṃ pucchi.Sakko: ne'so bodhisatto, aññataro devaputtoti. Katamo esoti? Sakko āha:
3. Dūṭṭhagāmaṇīabhayassa kaṇiṭṭho so mahāyaso
Saddhātissoti nāmena, so pi āgacchate idha so devaputto āgantvā uttaradisāya upasobhaya māno aṭṭhāsi puna eko devaputto tassa pacchato tatheva mahatā parivārena āgacchati taṃ disvā devarājānaṃ pucchi. Sakko neso bodhisatto aññataro deva puttoti. Thero katamo esoti? Sakko āha:

[SL Page 012] [\x 12/]

4. Tathāgatassa yo thūpaṃ kārayī dīpapajjare (?) Duṭṭhagāmiṇī abhayo sopi āgacchate idhāti.

So devaputto āgantvā pūrimāya disāya upasobhayamāno aṭṭhāsi. Tesaṃ pacchato metteyyo bodhisatto āgacchati. Tassa catusu passesu catasso devakaññāyā saparivārāyo alaṃkatāyo āgacchanti paramattakāyā1 jalitaggisannibhā. Tā devakaññāyo disvā thero devarājānaṃ pucchi: etā catasso vanitā manussaloke kiṃ puññaṃ akaṃsūti? Tāsu ekā vicitra vaṇṇā vicitraraṃsā, vicitrālaṃkārā, vicitravatthā, ekā rattaraṃsā rattālaṃkārā, rattavatthā; ekā tambapīta vaṇṇā, tambapītaraṃsā, tambapītālaṃkārā, tambapītavatthā; ekā pītavaṇṇā, pītaraṃsā, pītālaṃkārā, pītavatthāti? Devarājā bhaṇati:
5. Raṭṭhassuṭṭhānakālamihī kumbhakārassa gāmake
Citrapupphehi pūjetvā sā devi dakkhṇe ṭhitā.
6. Nāgadīpamhi sā therī yācitvā uppalaṃ sayaṃ
Cetiyaṃ abhipūjesi; vāmapasse ca sā ṭhitā.
7. Laṃkāya janapadamhi kaṇṇikārakagāmake
Pūjetvā kaṇikārehi pacchā sā dakkhiṇe ṭhitā.
8. Tamhā passena yo pubbe āsi tammaṇagāmake2
Pūjaṃ lohaketuṃ3 katvā pacchā vāmena sā ṭhitā.
9. Anekadevaputtā pi devakaññāpi yā piyā
Tā metteyyaṃ parivāretvā gacchanti tāva ambare.
10. Puṇṇamāyaṃ yathā cando saradakāleva bhānumā
Vaṇṇarūpena tejena devamajjhe virocati.
11. Migamajjhe yathā sīho, gavamajjhe yathūsabho,
Nagamajejha yathā meru, devamajjhe virocati. 12. Pakkhimajjheva garuḷo, nadīmajjheva sāgaro tarumajjhe pāriccatto, devamajjhe virocati.

[SL Page 013] [\x 13/]

13. Pupphamajjhe kokanado, maṇimajjhe veḷuriyo,
Naramajjhe cakkavattī, devamajjhe virocati.
14. Pabbatagge yathā aggi, suvaṇṇakaṇṇikā yathā
Sabbe deve atikkamma vaṇṇatejena dippati
15. Evaṃ anomavaṇṇo so metteyyo jinapuṃgavo.
Sabbadevagaṇamajjhe pajjalantova āgato

Tā vatasso devakaññāyo yāvajīvaṃ manussaloke mālādihi pūjaṃ katvā tato cutā tusitabhavane nibbattā anekasataparivārā bodhisattaṃ parivāretvā āgantvā tiyojanaparimaṇḍalaṃ cūlamaṇicetiyaṃ vanditvā padakkhiṇaṃ katvā yena māleyyatthero tena gantvā māleyyattheraṃ vanditvā ekamantaṃ aṭṭhaṃsu. Metteyyo bodhisatto māleyyattheraṃ pucchi: "kuto bhante āgacchathā" ti? "Jambudīpā mahārājā"ti. "Kiṃ bhante jambudīpakānaṃ manussānaṃ sambhāraṃ"nti? "Atthi sambhāraṃ mahārājā"ti. Kiṃ bhante sambhāranti?

16. Yaṃ kiñci kusalaṃ katvā tuyhaṃ patthenti bodhiyā
Metteyyasammāsambuddhassa dassanaṃ bhavatu no sadā ti.
Bodhisatto āha:
17. Yaṃ kiñci kusalaṃ katvā mamaṃ patthentī mānusā
Saṃsārabhayabhītānaṃ bhavāmi bhavamocako.
18. Avijjābhavanaṃ ghoraṃ taṇhājālasamākulaṃ
Vuyhantaṃ vaturoghehi lokaṃ santārayissahaṃ
19. Kilesāvaṭṭapakkhante, taṇhātakkarasevite
Saṃsāranadīsamūḷhe sumaggaṃ dassayissa'haṃ.
20. Saṃjīve kālasutte ca tāpane mahā tāpane
Avīciniraye satte4 sabbe5 nibbāpayissa'ha.
21. Aññāṇabandhanā baddhe taṇhājālavasaṃ6 gate
Chetvāna bandhanaṃ sabbe sampāpessāmi nibbutiṃ.
22. (Micchādiṭṭhikavāṭe hi dvāsaṭṭhidiṭṭhiaggale
Maggaṃgamaggatāḷehi) vivarissāmi pāṇinaṃ.

[SL Page 014] [\x 14/]

23. Rāgadosatamandhānaṃ7 hatanettānajantunaṃ
Paññāsalākaṃ datvāna nayanaṃ sodhayissa'haṃ
24. Sokāturaṃ dukkhitaṃ ca (jarāmaraṇapīḷitaṃ
Ñāṇosadhavaraṃ datvā tikicchissāmi) pāṇinaṃ
25. Mohandhakārasammuḷhe cāresu caramānuse8
Ñāṇālokaṃ karitvāna vivarissāmi taṃ gharaṃ.9
26. (Apāye parivattantaṃ atāṇamaparāyanaṃ
Upāyā uddharitvāna dassayissaṃ10) parāyananti.
27. (Bhikkhunīdūsakā bhikkhū, santi saṃghassa bhedakā,
Pañcānantariyaṃ kammaṃ thūpabodhīna bhedakaṃ
28. Bodhisattassa māraṇaṃ maccherā ca musāvādā
Na honti mama santike, manussalokaṃ gantvāna
Mayā kathita me ve taṃ vadeyyāthāti pāṇinaṃ ti

Idaṃ vatvā metteyyo bodhisattā theraṃ vanditvā tusitabhavanaṃ paccāgato) theropinivattitvā tambapaṇṇidīpaṃ sampāpuṇi. Thero kambojagāmaṃ piṇḍāya pāvisi (tato paṭṭhāya ñātakānaṃ ārocesi. Ñātakāpi therassa ovādaṃ sutvā sabbāni tāni kusalakammāni kariṃsu. Te manussā āyupariyosāne manussalokato cavitvā devalokaṃ sampāpuṇiṃsūti.)

29. Asaṃkheyyāni dveaṭṭha saṃvayitvā kusalaṃ bahuṃ
Gantvā ñāṇaparipākaṃ sambodhiṃ pāpuṇissati.
30. Pāpuṇitvāna sambodhiṃ anukampāya pāṇinaṃ dhammanāvamadhiṭṭhāya tāressati11 sadevakaṃ.
31. Taṃ dhammanāvamāruyha dhammapītissa bhikkhuno
Saṃsārasmā'bhinikkhamma hoti nibbāṇapatti sā
32. Viseso tu mahāsatto bhavissati anāgate
Metteyyasammāsambuddho saraṇo sabbapāṇinaṃti.
Metteyyavatthu tatiyaṃ

----------------------------------------------- ------------------1. [H.] Kammojagāme 2. [K.] Āgacchati
1. [B] parapattakāyā 2. [K.] Kasikammakagāmake
3. [K.] Lokaketuṃ [B] dhaṃlodake.
4. [B.] Tatte. 5. [B.] Satte
6. [H.] Taṇhāvālavasaṃ. 7. [H.] Rāgadosamohandhānaṃ.
8. [K] sadevake marumānuse 9. [K.] Vihanissāmi taṃ tamaṃ.
10.[K.] Dhārayissaṃ - imesaṃlakkhaṇānaṃ. Abbhantare pāṭhā. [K.] Potthake yeva
Dissanti.
11.[H.] Tāressanti.

[SL Page 015] [\x 15/]

(Mahādatta vatthu)

Evamanusuyyate: tambapaṇṇidīpe rohaṇajanapade aññataro sākaṭiko. So guḷabharītaṃ1 sakaṭaṃ ādāya gambhīrakaddamaṃ patto. Sakaṭo kaddamamajjhe laggo. Tasese'ko mahādatto nāma balivaddo kaḍḍhituṃ na sakkoti. Sākaṭiko evamāha.

1. "Gambhīre kaddame ajja uddhareyya tuvaṃ yadi:
Yuge puna na yojessaṃ; evaṃ jānāhi dattaka."
Taṃ sutvā mahādatto ussāhaṃ parivattamāno2 daḷhaṃ parakkamaṃ katvā uddharituṃ ussāhamakāsi sākaṭiko balivaddaṃ parāmasitvā pājesi. Balivaddopi sabbathāmena sakaṭaṃ dhāresi; evaṃ chavāre alikaṃ bhaṇantopi uttarāpesi.3 Puna sattamavāre sampatte balivaddo sūṭṭhu parakkamaṃ karontāpi na sakkoti, jiṇṇadubbalabhāvena puna vegena kaḍḍhantassa uraṃ bhijji, so lohitaṃ vamitvā tatthe va pati. So taṃ chaḍḍetvā aññaṃ yojetvā pakkāmi. Aññataro kumbhakāro āgantvā tassa jīvantasseva cammaṃ uppāṭetvā mattikāmaddanatthāya gato. Aññataro gandhabbo āgantvā nahārūni phāletvā gahetvā gato, vīṇātantikaraṇatthāya. Puna eko luddako sunakhehi saha āgantvā maṃsaṃ chinditvā sunakhānaṃ adāsi. Sunakhāpi maṃsāni mukhena luñcitvā khāditvā pakkamanti. Jīvantasseva kāyaṃ kaṇhakipillikā4 khādanti, so mahādukkhappatto nipajji.

Tadā cūlapiṇḍapātikatissatthero pañcahi bhikkhusatehi saddhiṃ tena maggena gacchanto taṃ balivaddaṃ disvā kāruññaṃ uppādetvā pattena udakaṃ āharāpetvā pāyesi. Goṇopi yāvadatthaṃ pivitvā assāsaṃ labhi thero tassa purato nisīditvā mahāsatipaṭṭhānasuttaṃ bhāsitvā

[SL Page 016] [\x 16/]
Saraṇe adāsi. Silāni therassa diyyamānassa goṇo kālaṃkaronto dhamme nimittaṃ gahetvā tāvatiṃsabhavane tiṃsayojanike kanakavimāne uppanno accharāsahassa parivuto. Pubbajātiṃ passitvā therassa kaññutaṃ dassetuṃ aḍḍharattasamaye accharāsahassaparivuto saha vimānena āgantvā therassa pādamūle nipatitvāekamantaṃ aṭṭhāsi. Thero ajānanto viya pucchati:

2. Abhirūpo dassanīyo vaṇṇenobhāsayaṃ disā
Accharāgaṇasaṃkiṇṇokonu tvamasi mārisa?
Devaputto āha:
3. Balivaddo pure āsiṃ apāyapaṭisandhiko
Kusalaṃ nābhijānāmi (mohayonigato ahaṃ.
4. Gambhīre kaddama) majjhe sakaṭe yojayanti maṃ.
Sakaṭaṃ uddharantassa hadayaṃ me viphālayi.
5. Uttiṇṇamatte sakaṭe tattheva patito ahaṃ.
Patitaṃ dubbalaṃ disvā (chaḍḍetvā sāmiko gato.
6. Jīvantameva maṃ keci cammaṃ,) maṃsaṃ nahāru ca
Uppāṭetvāna gacchanti niddayā'karuṇā janā.
7. Evaṃ vyasanamāpannaṃ disvā bhavaṃ mahāmuni
Satipaṭṭhānasuttantaṃ abhāsi anukampako. 8. Suttantapariyosāne (saraṇāni adāsi me;
Silāni) diyyamānassa maraṇaṃ me upaṭṭhitaṃ.
9. Tattha kālaṃkaritvāna tāvatiṃsūpago3 ahaṃ.
Yadi sīlāni dajjeyya yāmaloke bhaveyya'haṃ.
10. Devalokagatassāpi pubbanāmaṃ na nassati;
"Mahādatto" ti jānanti sabbe devā saindakā.
11. Balivaddo ahaṃ santo dukkhappatto sudāruṇaṃ;
Vatvā subhāsitaṃ suttaṃ saraṇaṃ ca adāsi me. 12. Sotadvāraṃ paviṭṭhassa phalaṃ passāmi īdisaṃ.
Mameva parivārentā sahassā accharā imā.
Taṃ hi suttaṃ nisāmetvā pattomhi īdisaṃ siriṃ.
[SL Page 017] [\x 17/]

14. Ye janā itthiyo4 kāle sāsanaṃ payirupāsare,
Tesaṃ vattabbakaṃ natthi pattānaṃ sukhamuttamaṃ.
14. Datvā saraṇasīlānī taṃ suttaṃ yeva bhāsatha; taṃ dhammanāvamāruyha tārehi maṃ bhavaṇṇavā.
15. Tassa suttassa tejena sīlena saraṇena ca
Apāyadehaṃ chetvāna devadehaṃ labhiṃ ahaṃ..
16. Evaṃ so yācī taṃ5 theraṃ satipaṭṭhānadesanaṃ
Devaputto mahādatto viratto bhavasandhiyā.
17. Saraṇāni ca sīlāni datvā thero mahavasī
Taṃ yeva suttaṃ desetvā vineti paṭhame phale.
18. So dhammacakkhuṃ laddhāna buddhaputtassa santike
Sirasā onamitvāna pādosu paṇamaṃ kari.
19. Sahassaaccharā saddhiṃ sotāpattiphale ṭhito
Gagane haṃsarājāva pakkamī so surālayaṃ.
20. Tasmā sujanasaṃsaggaṃ pasaṃsanti tathāgatā,
Taṃ sutvā dhammapītiṃ ca bhiyyo bhiyyo paṃsaṃsati.
21. Bahuguṇajananaṃ ti hi ñatvā dhīro
Sujanānaṃ yo samāgame pasaṃseyya (?)
Asuramiva bahuṃ ca tādisaṃ labhitvā (?)
Tathāvidhaṃ (?) Sappurisaṃ seveyyāti.

Mahādattavatthu chaṭṭhaṃ. (?)

----------------------------------------------- ------------------1. [H] sotullabharitaṃ 2. [H.] Ussāha parigattamano
3. [H.] Uddharāpesi. 4. Kutthakipillikā.
3. Tāvatiṃsagato. 4. [K.] Vitthiyo (= vā itthiyo.)
5. Yācati.
(5. Manorammaṃsavatthu.)

Evamanusuyyate: anurādhapure aññataro daharasāmaṇero upajjhāyassa piṇḍapātaṃ bhuñjantassa kusuma paṇṇāni1 datvā paṇidhānaṃ kari:

1. "Iminā puññena me bhante cetanā-paṇidhīhi ca yattha yatthupapajjāmi, mayūramaṃsaṃ samijjhatu"tī.

[SL Page 018] [\x 18/]

So kālaṃkatvā tasmiṃ yeva nagare aññatarasmiṃ kule uppanno. Tassa jātadivasato paṭṭhāya tasmiṃ ghare sadāva mayūramaṃsaṃ uppajjati2 tena'ssa "manoramamayūramaṃso" ti nāmaṃ kataṃ. So kamena vaḍhḍhitvā agārasmā anagāriyaṃ pabbaji. Tassāpi mayūramaṃsaṃ yeva upaṭṭhāsi. Ekadivasaṃ aññataro amaccomayūramaṃsaṃ labhitvā manoramaṃ3 theraṃ nimantetvā gharaṃ netvā4 āsane nisīdāpetvā bhojanaṃ dāpesi bhariyā pana'ssa maṃsalobhena thokaṃ dātukāmā hoti. Thokaṃ gaṇhantiyā sabbaṃ upaṭṭhahi. Sā viyojetuṃ asakkontī sabbaṃ therassa chupi (?) Taṃ disvā manoramamayūramaṃsatthero sitaṃ pātukaroti. Amacco therassa sitakāraṇaṃ pucchanto:

2. Sīlavanto pabbajitā chaḷindriyesu saṃvutā
Passitvā kāraṇaṃ kiñci sitaṃ pātukaronti te.5
3. Manoramaṃ maṃsaṃ disvā sitaṃ pātukataṃ tayā;
Tamahaṃ sotumicchāmi, brūhi me sitakāraṇaṃ?
Thero āha:

4. (Mama puññaṃ) ajānantī thokaṃ sā dātumicchati,
Taṃ sabbaṃ patitaṃ disvā sitaṃ pātukataṃ mayā.
5. Anavasesaṃ na te denti ye janā maccharī idha;
Puññavantaṃ naraṃ disvā maccharantena tibbarā (?)
6. (Yādisaṃ me kataṃ puññaṃ dakkhiṇeyyesu tādisu)
Taṃ puññaṃ ajja paccakkhaṃ6; antaraṃ sā gavesati.
7. Maccheranāriṃ disvāna sitaṃ pātukataṃ mayā.
Taṃ kāraṇaṃ vijānāhi; aññaṃ mā tvaṃ vikappayi.

Amacco therassa puññaṃ passissāmīti punadivase nimantetvā kaṇājakaṃ bilaṃgadutiyaṃ bhariyaṃ āṇāpetvā bahi gato. Nagarapāladevatā manussavesena madhuraṃ mayūramaṃsaṃ sālitaṇḍūlaṃ dadhighaṭaṃ ca tassa (bhariyāya datvā idamabravi:)

[SL Page 019] [\x 19/]

8. Idaṃ mayūramaṃsaṃ ca taṇḍulaṃ ca dadhīghaṭaṃ
Amacco pesayī ayye, pacitvā dehi bhikkhunoti
Amaccabhariyā taṃ sabbaṃ disvā cintesi:

9. Amacco maṃ nivāretvā bahi so niggato tadā;
Puna (tādisāni disvā) pasanno me matipuṇṇeti7 (?)
10. Sādhukaṃ sampaṭicchitvā mayūramaṃsaṃ dadhīghaṭaṃ
Odanaṃ supacitvāna therassa paṭipādayi.
11. Āgantvāna tato thero nisīditvāva āsane
Taṃ bhattaṃ paribhuñjitvā pakkamī yena patthitaṃ.
12. So amacco gharaṃ gantvā bhariyaṃ paṭipucchati:
"Yaṃ āṇattaṃ mayā sabbaṃ kataṃ te taṃ kaṇājakaṃ?"
13. Sā tassa vacanaṃ sutvā amaccaṃ idamabravi:
Pubbe aññaṃ bhaṇitvāna pacchā aññaṃ pavattitaṃ.
Amacco āha "kiṃ mayā punavuttaṃ" ti? Sā āha:
14. "Yaṃ tayā pesitaṃ sabbaṃ sāliṃ maṃsaṃ dadhiṃ ghataṃ
Pacitvā sukataṃ bhattaṃ taṃ pā'daṃ garusāmikaṃ".
15. Idaṃ sutvā amacco so vimbhito ca tadā ahu.
Pasādaṃ vipulaṃ katvā vacībheda mudīrayī:
16. "Aho sudesito dhammo buddhenādiccabandhunā
Upakārāni puññāni agāriyanagārinaṃ."
17. Kusalaṃ tena kattabbaṃ kusaleneva jantunā:
Mayuramaṃsaṃ disvāna paccakkhaṃ phalamīdisaṃ.
18. Kaṇājakaṃ bilaṃgena āṇāpetvā gato ahaṃ
Sāliṃ mayūramaṃsaṃ ca devatā gharamānayi.
19. Tadā amacco mudito mahādānapatī ahū.
Dhammapītissa dhammante8 katabbaṃ kusalaṃ bahūṃ.
20. Iti naranarāsahassa tissarañño
Tusitapuramhī gatassa amaccaseṭṭho
Idha bahu kusalāni saṃcayitvā
Tusitapuravarameva gato cavitvā.
Manoramamaṃsavatthu sattamaṃ.

----------------------------------------------- ------------------1. Mayūramaṃsaṃ. (?) 2. [H] upaṭṭhāti.
3. [H.K.] Manorama mayūramaṃsaṃ. 4. [B.H.] Natthi.
5. [H.] Pātukarosi tvaṃ 6. [B.K.H.] Paccattaṃ.
7. [H.] Therameva - tipuṇṇeti. 8. [H.] Dhammavante,

[SL Page 020] [\x 20/]

(6. Phussadevattheravatthu)

Evamanusuyyate: ariyavaradīpavaṭaṃsake sīhaḷadīpe kālakandaravihāro nāma padhānikavihāro atthi. Tasmiṃ vihāre yuttayohī mettā vihārī vattasampanno sāsaneṭhitako phussadevo nāma mahāthero pañcannaṃ bhikkhu satānaṃ ovadanto viharati.So manussānaṃ piyo manāpo atīva dassanīyo ahosi. Yasmiṃ samaye thero piṇḍāya gacchati, tattha khettesu kasikammaṃ karontā manussā theraṃ disvā balivadde muñcitvā theraṃ vanditukāmā āgacchanti. Etthantare balivaddā sadāyeva therassa āgamanaṃ pekkantā somanassacittā jātā, tena cittappasādena tāvatiṃsabhavane nibbattīṃsu. Atha balivadda pubbā pañcasatadevaputtā sudhammāyaṃ devasabhāyaṃ sannipatitā devarājassa purato pasaṃsantī:

1. Sīlavā guṇasampanno phussadevoti vissuto
Kāḷakandaraḷeṇamhi vasatī ca visārado
2. Appiccho dhūtavādī ca, 1 sabbasattānukampako2.
Pavivekarato jhāyī sampajañño samāhito.
3. Hitaṃ icchati sattānaṃ mettacittena so vasī
Pharanto sabbasattesu vasatī kāḷakandare.
4. Manussānaṃ piyo thero amanussānameva ca
(Pihayanti migapakkhī ca, so niccaṃ vanavāsiko.)
5. Evaṃ anantavaṇṇo so phussadevo jitindriyo.
Therassa ānubhāvena labhāmi tidivaṃ gatiṃ.
6. Balivaddāva hutvāpi sabbe pañcasatā mayaṃ
There (pasādaṃ laddhāna devalokaṃ idhāgatā
7. Anekā) migapakkhīpi; kimaṃga mānusā pana
There cittāni tosetvā saggamaggaṃ visodhayuṃ.
8. Evaṃ bahunnaṃ sukhado sīlavanto susaṃvuto
Devatānaṃ manussānaṃ (pasūnaṃ migapakkhinaṃti.

[SL Page 021] [\x 21/]

Evaṃ kāḷakandaravihāravāsissa phussadevassa) vaṇṇaṃ sutvā devā tāvatiṃsā therassa dassanakāmā devarājaṃ eva māhaṃsu; "icchāma mayaṃ mārisa phussadevattheraṃ daṭṭhuṃ" ti. Sakko sādhūti sampaṭicchitvā (seyyathā pi balavā) puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, eva meva devesu tāvatiṃsesu antarahito kāḷakandara vihāre phussadevattherassa sammūkhā pāturahosi. Sakko theraṃ vanditvā ekamantaṃ ṭhito yācati:

9. Devā bhante tāvatiṃsā icchanti tava dassanaṃ;
Gacchāma devalokamhi; pītiṃ paṭilabhanti te.
Thero bhaṇati:
10. Puthujjano'haṃ devinda, iddhi me natthi tādisā,
Samaṃgī iddhiyā yena gaccheyya tidasālayaṃ.
Sakko bhaṇati:
11. Puthujjanoti jānāmi. Natthi sā iddhiyā tava:
Tamahaṃ uggahessāmi, adhivāsehi cakkhumāti.

Adhivāsesi thero tuṇhībhāvena, sakko therassa adhivāsanaṃ viditvā nisīdanasilāya saha theraṃ uddhari uddharitamatto thero akkhīni nimīlesi. Devarājā theraṃ haritvā nisīdanasilāya saha tāvatiṃsabhavane sudhammāya sabhāyaṃ nikkhipi. Theraṃ sabbe devā vanditvā samantā parivāretvā nisinnā. Thero devatānaṃ majjhe saṃyuttanikāye mahāvaggaṃ uccāretuṃ3 samattho ahosi. Vaggapariyosāne thero devarājaṃ bhaṇati: "nehi maṃ devarāja manussaloke piṇḍapātakālo bhavissatī"ti. "Sādhu bhante" ti theraṃ silāsanena saha ānetvā kālakandaravihāre yathāṭhāne ṭhapesi. Pakatiyāva therassa mahāvaggaṃ parivattentassa tīsu yāmesū niṭṭhānaṃ gacchati, tena sañjānāti vaggassa pariyosāne manussaloke pātarāsa

[SL Page 022] [\x 22/]

Kāloti, ñatvā tattha gamanaṃ patthesi. Sakko pana chakkhattuṃ theraṃ nimantetvā devalokaṃ nesi dhammasavaṇatthāya.

Thero ekadivasaṃ bodhiyaṅganaṃ susammaṭṭhaṃ sammajjitvā buddhaguṇaṃ anussaranto añjaliṃ paggahetvā bodhiṃ olokento aṭṭhāsi. Atha māro passitvā vicakkhu karaṇāya mahāvātaṃ nimmiṇitvā bodhiyaṃgaṇe kacavaraṃ chaḍḍetvā gato. Puna thero sammajjitvā aṭṭhāsi buddhaguṇaṃ anussaranto. Puna māro makkaṭo hutvā taṃ taṃ sākhaṃ gahetvā kacavaraṃ akāsi. Puna thero sammajjitvā aṭṭhāsi buddhaguṇaṃ anussaranto. Puna māro jiṇṇabalivaddo hutvā bodhiyaṃgaṇaṃ caṃkamitvā maddati. Tadā thero vijānitvā etadavoca:

12. Bodhiyaṃgaṇaṃ susammaṭṭhaṃ disvā cittaṃ pasādayiṃ;
Pāpima, kissa mayhaṃ tvaṃ antarāyaṃ karissasi?

Māro therena ñāto ahaṃti ñatvā attānaṃ dassesi.

13. Paccakkhaṃ pāpimaṃ disvā thero sa purato ṭhitaṃ
Māraṃ passantamattānaṃ phussadevo idabravi;
14. "Samattho buddharūpaṃ tvaṃ nimmiṇitvā vidaṃsituṃ;
Taṃ rūpaṃ daṭṭhumicchāmi, taṃ taṃ yācāmi pāpima."
15. Sādhūti sampaṭichchitvā mahāmuni sudassito
Buddhaṭṭhānena aṭṭhāsi battiṃsavaralakkhaṇo.

Tato thero buddharūpaṃ disvā añjaliṃ paggahetvā udhaggalomo assunetto buddhapasādabahulo yāvadīpaṃkarasammāsambuddhaṃ upādāya tato bodhisattacariyaṃ manasikaritvā buddhaguṇaṃ anussaranto āha:

16. Anekakappe kusalaṃ sañcitaṃ te mahāmuni
Mama ekassa atthāya (kāruññahatacetasā4)

[SL Page 023] [\x 23/]
17. Dānaṃ dinnaṃ sadehampi5 sīlaṃ rakkhati nāyako,
Nekakhammaṃ nikkhamitvāna paññā ca paripūritā.
18. Viriyaṃ paggahetvāna khantī tuṭṭhikatā tayā.
Sacce patiṭṭhito (vīra, adhiṭṭhānaṃ adhiṭṭhitaṃ 19. Mettacitto tuvaṃ nātha) sukhadukkhe na iñjati.
Mokkhamaggaṃ visodhento bahudukkhāni pāpuṇi.
20. Evaṃ hi dīghamaddhānaṃ saṃsāre saṃsarī tuvaṃ
Lokatthaṃ paṭipajjanto tāsu (tāsu pi jātisu.
21. Idaṃ te puññanibbattaṃ) buddharūpaṃ manoramaṃ
Devāsuramanussānaṃ nayanābhirataṃ varaṃ.
22. Cakkalakkhaṇapādā te upari uggatā uho
Ussadā āyatapaṇhī enijaṃgho, subhā ūrū,
23. (Dakkhiṇāvattanāhīca vatthaguyhaṃ gajodaraṃ,
Uraṃ ca dīghabāhū ca vaṭṭagīvaṃ anūnakaṃ.
24. Dīghaṃgulī. Tabbanakho, tuṃganāso, subbhamuko6
Sīhapubbaddhakāyo ca, tathā sīhahanū pi ca
25. Atisamā setadantā cattāḷīsa anūnakā,
Pahūtajivho, rattoṭṭho, usabhānayanāni te,
26. Bhamukā indadhanūva, uṇṇā gokhīrapheṇiva7
Kesā añjanavaṇṇābhā, kuṇḍalāvattadakkhiṇā.
27. (Uddhaggalomo) uṇhīso sirasmiṃ upasobhati;
Suvaṇṇavaṇṇakāyosi, nigrodhaparimaṇḍalo,
28. Īdiso sammāsambuddho sabbasattuttamo jino
Aniccatābhibhuto so khayaṃ gantvā na dissati.
29. Kuṇḍalāvattanīlābhā kesā te raṃsisobhitā8
Sauṇhīsassa buddhassa khayaṃ gantvā na dissare.
30. Puṇṇacandappabhāvaṇṇā uṇṇā gokhīrapheṇiva9
Sahassiṃ pharitvā ajja khayaṃ gantvā na dissati.
31. Āyatāni visālāni nīlāni vimalāni ca
Sappabhāsāni nettāni khayaṃ gantvā na dissare.

[SL Page 024] [\x 24/]

32. Pahūtajivhā rattoṭṭhā tassa sīhahanū subhā
Mukhaṃ ca sobhanā nāsā khayaṃ gantvā na dissare.
33. Puṇṇahīvo dīghabhujo dīghaṅgulinakho muni,
Sīhapubbaddhakāyo so khayaṃ gantvā na dissati.
34. Nābhī ca dakkhināvattā vatthaguyhaṃ, gajodaraṃ,
Sujātā eṇijaṃghāssa khayaṃ gantvāna dissare.
35. Ussaṃkhā āyatā paṇhī cakkalakkhaṇabhūsitā
Heṭṭhāpādatalā tassa khayaṃ gantvāna dissare.
36. Sattussadova sambuddho atulo' ppaṭimo'samo.
Lakkhaṇā pi ca sobhāsā (?) Khayaṃ gantvā na dissare.
37. Mārena nimmitaṃ rūpaṃ evaṃ thero vipassati,
Vipassanaṃ vaḍḍhetvāna arahattaṃ apāpuṇi.
38. Phalādhigamanaṃ ñatvā māro "therena vañcito
Ahaṃ"ti dummano dukkhī tattheva'ntaradhāyi so.
Thero arahattappattoti jānitvā sakko devānamindo āgantvā yāci: "gacchāma bhante devalokaṃ"ti. Thero "gacchāma devānamindā"ti vatvā ekato gantvā sudhammāyaṃ sahāyaṃ devānaṃ tāvatiṃsānaṃ dhammaṃ desetvā iddhiyā devalokā āgantvā kālakandaravihāre aṭṭhāsi. Tato aññataro nāgarājā sakabhavanā nikkhamitvā therassa santikaṃ gantvā teraṃ nimanteti pañcahi bhikkhusatehi saddhiṃ. Thero adhivāsesi tuṇhībhāvena. Taṃ yeva divasaṃ tambāyasumanatthero10 therassa vandanatthāya āgato pañcahi bikkhusatehi saddhiṃ. So phussadevattheraṃ vanditvā āha: "gacchāma bhante piṇḍapātassa kālo"ti. "Mā gacchatha, therehi ajja ekato piṇḍapātaṃ gaṇhissāmī"ti. Adhivāsesi thero tuṇhībhāvena tato nāgarājā gantvā kālaṃ ārocesi: kālo bhanate piṇḍapātassa gamanāyāti nāgarājassa vacanaṃ sutvā phussadevatthera pamūkhā bhikkhusahassā (nāgarājassa) bhavanappadese nadītīre yathāvuddhaṃ ṭhitā. Nāgarājā sapariso āgantvā therassa

[SL Page 025] [\x 25/]

Pattaṃ gahetvā dibbabhojanena pūretvā therassa adāsi; dibbasāṭakayugaṃca (pādesu nikkhipi, thero taṃ piṇḍapātaṃ) sāṭakayugaṃ ca dutiyassa bhikkhuno adāsi. Nāgarājā puna aññaṃ adāsi. Thero tatiyassa bhikkhuno adāsi evaṃ (kamena sabbesaṃ sahassamattānaṃ) bhikkhūnaṃ dentassa dve bhikkhū tambāya āgatassa sumanattherassa sissā na gaṇhanti; attano purato dinnameva gaṇhanti. Taṃ disvā nāgarājā āgantvā te pucchi "kissa bhante na gaṇhathā"ti? "Amhe mahārāja, vattabhedaṃ na karomā"ti. Kiṃ (bhante vatta) bhedaṃti? "Sakalābhe santoso mahā rājā"ti. Sādhu bhanteti vatvā dve sāṭakayugalāni dvinnaṃ bhikkhūnaṃ pādesu nikkhipi. Tena nikkhittamatte tāni yugalāni cattāri yugalāni jātāni. Taṃ disvā sabbe bhikkhū vimbhitā. Nāgarājā pana anattamano te bhikkhū saṃvejetu kāmo phussadevattherassa guṇaṃ vaṇṇayanto āha:

39. Kāḷakandaravihāramhi phussadevo mahāvasī;
Bhattena taṃ nimantemi. Tassa bhattaṃ dadāma'haṃ.
40. Thero paṭiggahetvāna yadi tumhaṃ na dassati,
Evaṃ thero na tumhākaṃ sukhatthi tu bhavissati.
41. Tassa therassa puññena demi bhattaṃ yugāni ca.
Thero paṭiggahetvāna sahassānaṃ dadāti hi.
42. Īdisaṃ sukataṃ puññaṃ pubbe aññāsu jātisu,
Taṃ puññaṃ natthi tumhākaṃ, paṭigaṇhātha paṇḍitā.
43. Mettāvihārī so bhikkhū arahā ca anāsavo;
Ete guṇā na tumhākaṃ paṭigaṇhātha paṇḍitā.
44. Imasmiṃ vanasaṇḍamhi santi pāṇā sudāruṇā
Niccalohitamaṃsādā aññamaññavihesakā.
45. Tepi tāva11 sukhaṃ laddhā theramettānukampato
Hiṃsācittaṃ vivajjetvā aññamaññamaheṭhakā.
46. Īdiso guṇasampanno phussadevo mahāvasī;
Te guṇā natthi tumhākaṃ, paṭiggaṇhātha paṇḍitā.

[SL Page 026] [\x 26/]

47. Yakkhā nāgā ca bhūtā ca devā ca tidasālaye
Taduttarimpi ye devā phussadevaṃ pihenti9 te.
48. Evaṃ pihenti12 te sabbe devā nāgā aññepi ca;
Tumhaṃ pihentako13 natthi , paṭiggaṇhātha paṇḍitā.
49. Evaṃ ovadiyamānā te nāgarājena sambukhā
Paṭiggaṇhiṃsu te bhikkhū taṃ bhattaṃ cīvarāni ca.
50. Nāgānaṃ yakkhabhūtānaṃ devānaṃ mānusāna pi
Phussadevo piyo evaṃ aññepi mettajhāyino.
51. Iti subahuguṇavarāti ñatvā
Sugatavarena pasaṃsitā ca mettā-
Vihārino bhikkhūpi honti tassa
Idha varamettapiyassa bhikkhuno.

Yatheva nāgabhūtayakkhamanussānaṃ piyo kāḷakandaravāsī phussadevatthero tatheva aññe mettāvihārinopi bhikkhū piyā bhavanti sattānaṃti.

Phussadevattheravatthu chaṭṭhaṃ
1. [H.K.] Dhūtadhārī. 2. Ī. Na.Ca. Attānukampako.
3. [K.] Ussāretuṃ. 4. [K.] Sātacetasā.
5. [K.] Pūreyyaṃpi [A.] Sudeyyaṃpi. 6. [A.K.] Subhātano 7. [A.B.] Gokkhīdapeṇiva. 8.[K.]Sirasobhitā 9. [A.B.] Gokkhidapheṇiva 10. Tathā sabbesu
11.[A.] Kopināca. 12. [A.K.B.] Piyanti.
13.[A.K.] Tumahe piyantako
(7. Sālikumāravatthū)

Eva manusuyyate: ariyavaradīpe anurādhapure aññataro kammārakamme cheko kammante visārado jāto. Añññataro kasikammakārako kasiparikkhārāni kāretukāmo sālitaṇḍulaṃ sūkaramaṃsaṃ vettaggaṃ ca gahetvā tassa kammārassa paṇṇākāratthaṃ ānayi. So gahetvā cintesi:

1. Sālisūkaramaṃsaṃ me paṇṇākāratthamābhataṃ;
Paṇṇākārasahassānaṃ hetubhutaṃ karissa'haṃ.
2. Etthantare ca cattāro bhikkhū piṇḍāya āgatā
Anurādhapuraṃ, te va piyaṃgudīpavāsikā.
3. Evaṃ so cintayitvāna dakkhiṇeyye gavesati,
Gavesamāno kammāro addakkhi jinasāvake.
4. Tattheva te nimantetvā gharaṃ nesi vicakkhaṇo;
Āsane ca supaññatte nisīdāpesi bhikkhavo,
5. Sakkaccaṃ ca sahatthena pasanno tuṭṭhamānaso
Sālimaṃsodanaṃ datvā paṇidhiṃ nikkhipī tadā;
6. "Yaṃ yaṃ hi upapajjāmi dibbaṃ vā yadi mānusaṃ
(Paṇṇākārasahassāni upatiṭṭhantu) maṃ sadā"
7. So taṃ dānaṃ varaṃ datvā arahantesu tādisu
Teneva somanassena tahiṃ kālakato ahu.
8. Tattha kālakato santo sampatto (devikucchiyaṃ
Duṭṭhagāmiṇirājassa puttattaṃ) so upāgato.
9. Gabbhe patiṭṭhamattena paṇṇākārā upaṭṭhitā;
Paṇṇākārasahassāni sā devī sampaṭicchati.
10. Gabbhā nikkhantamattassa kumārasseva denti te.
Paṇṇākārasahassāni anto tassūpapajjare.

Evaṃ paṇṇākārasahassāni paccupaṭṭhitāni dvādasavassāni honti. Kumārassa jātiyā pabhuti sālisañcayo loke jāto hoti. Tena sālikumāroti'ssa nāma kataṃ. Kālantare sālikumārassa bhariyā āsākamālinī nāma uttamarūpadharā caṇḍāladārikā hoti tassā ayaṃuppatti:

Atīte kāle kassapasammāsambuddhe parinibbute bārāṇasiyaṃ aññatarā duggatā mahallikā itthi saṃghassa ca dvinnaṃ bhikkhūnaṃ ca bhattāni deti. Ekasmiṃ divase dve bhikkhū pageva tassā gharaṃ āgatā. Upāsikā te disvā āha: na tāva bhante bhattakālo, yāva bhattaṃ samijjhati. Tāva idha sālāyaṃ nisīdathāti. Sādhūti te bhikkhū āsana sālaṃ gantvā dhammakathaṃ kathentā nisīdiṃsu. Therikāpi khippameva bhattaṃ pacitvā dhītaramekaṃ pesesi: "gaccha puttike, te bhikkhū ānehi; ciraṃ te ṭhitā"ti. "Sādhu ammā"ti gantvā dhammakathaṃ katentānaṃ bhikkhūnaṃ pariyosānaṃ āgamayamānā dhammaṃ suṇantī aṭṭhāsi. Sā gāthāpariyosānaṃ

[SL Page 028] [\x 28/]

Viditvā sādhūti tikkhattuṃ vācaṃ nicchāretvā bhikkhū etadavoca: "kālo bhante, niṭṭhitaṃ bhattaṃ"ti vatvā bhikkhū gahetvā gharaṃ paviṭṭhā, mātā "dubbinīte, kattha cirāyitvā1 idāni ussūre jāte bhikkhū ānesī"ti dhītaraṃ akkosi. Dārikā mātaraṃ pharusavacanaṃ pāpesi:

11. Kissa rosasi caṇḍālī, dhammo me suṇito tahiṃ;
Dhammaṃ suṇantiyā mayhaṃ caṇḍālī russate mamaṃ2.
12. Dosābhibhutā sā santā mātaraṃ saṃ atikkami,
Mātu vācāpadosena pāpaṃ laddhaṃ anappakaṃ.

Tā ubhopi kālaṃkatvā devesu uppannā. Tāsu dhītā pana sagge ciraṃ ṭhatvā tato vacitvā manussaloke caṇḍālakule uppajji, abhirūpā dassanīyā pāsādikā, aḍḍhā mahaddhanā mahābhogā. Tassā mukhato raṃsiyo niccharanti, dhamme sādukāranissandena. Evaṃ paramparāya gantvā anurādhapure aññatarasmiṃ gāme caṇḍālayoniyaṃ nibbattā. Tadāpi abhirūpā dassanīyā pāsādikā devakaññā sadisā, suvaṇṇavaṇṇā, mukhato cassā asokakiñjakkhasadisā raṃsiyo niccharanti. Tena'ssā "asokamālinī" ti nāmaṃ kataṃ. Sā dvādasavassuddesikā hutvā pātoca kenacideva karaṇiyena anurādhapuraṃ pāvisi. Sālikumāropi rathaṃ abhiruyhitvā saparivāro nagarato gacchamāno nagaradvāraṃ sampatto. Asokamālinī pi nagaradvārantare rājakumāraṃ disvā bhītā maggato osakkantī pākārabhittiṃallīnā kumāro cittakammarūpaṃti maññamāno manusse pucchanto gāthamāha:
13. Likhitaṃ itthiyā rūpaṃ bhittiyā atisobhati;
Adiṭṭhapubbaṃ ambhehi; kenetaṃ likhitaṃ idha?
14. Na etaṃ likhitaṃ rūpaṃ; ayaṃ caṇḍāladārikā
"Daṭṭhuṃ na demi maṃ dāni" bhittiṃ nissāya sā ṭhitā.

[SL Page 029] [\x 29/]

13. Dārikāti vaco sutvā rattacitto idambravi:
"Antepuraṃ pavesetha; bhariyā me bhavissati."

14 missing

15. Dārikāti vaco sutvā rattacitto idambravi:
"Antepuraṃ pavesetha; bhariyā me bhavissati."
16. Kumārassa vaco sutvā (vegena dārikaṃ gatā
Purisā tattha) laggaṃ taṃ kuḍḍamhā4 apanāmayuṃ.
17. Alaṃkārehi maṇḍetvā pārupetvāna sāṭakaṃ
Sunahāta - suvilittaṃgaṃ katvā upanayiṃsu te.
18. So gahetvāna taṃ dhītaṃ atinetvā (sakaṃ gharaṃ
Mahesiṃ taṃ karitvāna) sakkāraṃ vipulaṃ kari.

Taṃ pavattiṃ sutvā duṭṭhagāmiṇī abhayamahārājā kuddho paramakupito hutvā caṇḍāliṃ bhariyaṃ katvā antepuraṃ pavesessatīti kujjhitvā sālikumāraṃ (nagarato nikkaṅṭhi) ssāmīti kodhābhibhuto āgacchi. (Kumāro pāsādā otaritvā pitu pāde vandi. Tato rājā puttassa bhavanaṃ āruhi.) 5 Asokamālinī pi rājānaṃ disvā suvaṇṇakaṃsenapānīyaṃ gahetvā rañño pāde dovissāmīti rājānaṃ upasaṃkami. Rājā tassā rūpasampattiṃ disvā dosaṃ pamūssitvā6 rāgena kampamāno viya aṭṭhāsi. Sālikumāropi āgatvā rañño añjaliṃ katvā aṭṭhāsi. Tato rājā kumāraṃ disvā bhaṇati:

19. "Yadi te bhariyā nāssa, bhariyaṃ etaṃ kareyya'haṃ;
Na dissati kulaṃ gottaṃ rattacittassa jantuno"ti.

Vatvā rājā pakkāmi. Asokamālinīpi devī sālikumārassa bhariyā jātā. Sālikumāropi paṇṇākārasahassehi upaṭṭhito vaḍḍati.

20. Evaṃ saṃvaḍḍhamāno so vīmaṃsimānaso ahū:
Kassidaṃ puññavipākaṃ? Mama puññassa vā idaṃ?
21. Nivāsetvāna kāsāve nagarā bahi niggato
Vīmaṃsissāmaraññepi eko adutiyo ahaṃ.
22. Evaṃ so cintayitvāna niggato pacchimaṃ disaṃ
Gumbantaraṃ pavisitvā ekakova nisīdati.

[SL Page 030] [\x 30/]

23. Suvaṇṇarajatamayāni7 lohatambamayāni ca
Bhājanāni āharitvā sakaṭasatehi pañcahi
24. Kumārasseva atthāya ānayiṃsū jānapadā;
Kumāro yattha nisinno tatthe va sakaṭā ṭhitā.

Mamaṃ yeva uddissa ānītānīti ñatvā taṃ paṇṇākāraṃ sampaṭicchitvā gharaṃ āgato. Punadivase uttaradvārato nikkamitvā tatheva nilīyi.

25. Rattānaṃ8 gandhasālīnaṃ sakaṭā pañca te satā
Ānītā paripūretvā kumārasseva kāraṇā.

Tepi sakaṭā tatheva kumārassa santike ṭhitā sopi maṃ yeva uddissa ānītāti te sampaṭicchitvā gharaṃ āgato.Punadivase pācīnadvārā nikkhamitvā tatheva nilīyitvā nivatto.

26. Ghataṃ sugandhaṃ surabhi sakaṭasatehi pañcahi
Ānenti paripūretvā kumārasseva kāraṇā.

Tepi sākaṭikā tatheva kumārasantike ṭhitā. Sopi uddissa ānītāti sampaṭicchitvā gharaṃ gato puna divase dakkhiṇadvārā nikkhamitvā tatheva nilīyitvā nivuttho.

27. Guḷamadhūphāṇitādi sakaṭasatehi pañcahi
Ānītāni jānapadā kumārasseva kāraṇā.
Tepi sākaṭikā tatheva kumārasantike ṭhitā. Sopi maṃ uddissa ānītānīti ñatvā sampaṭicchi. Gharaṃ gantvā cintesi: "nagarassa sāmantā yeva mama puññaṃ vipaccati, udāhu sakaladīpeti yaṃnūnāhaṃ vīmaṃseyyaṃ"ti.Asoka māliniṃ rathaṃ āropetvā cetiyagiriṃ gato10 cetiyagirissa ca gāmassa11 ca antaraṃ patvā rathā oruyha kumāro bhumiyaṃ nisīditvā asokamāliniṃ evamāha:

[SL Page 031] [\x 31/]

28. "Chātosmi bhojanaṃ dehi, bhuñjissāmi idheva'haṃ.
Idha vanasmiṃ maggitvā khippaṃ ānaya sobhane."
Devī bhaṇati:
29. "Nimmanusse araññamhi āhāro natthi sāmika,
Hatthesu natthi amhākaṃ; dento, keci na vijjati."
30. Bhariyāya vacanaṃ sutvā adāsi kīḷadaṇḍakaṃ (?)
Etaṃ rukkhaṃ paharitvā "dehi me bhojanaṃ" bhaṇāti.

Sā sādhu sāmīti tiṭṭhadaṇḍakaṃ13 gahetvā taṃ rukkhaṃ pahari "bhojanaṃ dehī"ti daṇḍaṃ rukkhadevatāya kāyasmiṃ pati. Taṃ disvā bhītā devatā evamāha: "sāminī, kasmā maṃ pahari" paṭhamameva mayā devatānaṃ tiyojanaṃ kataṃ bhattaṃ (sajjetha tumhe kumāro āgatoti) vatvā cattāro bhattakāje yakkhe harāpetvā pesesi. Kumāro tāni disvā te yeva gāhāpetvā cetiyagiriṃ āharitvā bhikkhusaṃghassa (parivisitvā pacchā sayaṃ saha bhariyāya bhuñji). Etena kamena satta divasaṃ cetiyagirimhi yeva nivuttho devatānaṃ upaṭṭhānena dānaṃ datvā anurādhapuraṃ paccāgato. Rājā kumāraṃ disvā āha:

31. Tvaṃ me janapadaṃ gantvā pīḷetvāna mahājanaṃ
Dhanadhaññaṃ vilumpetvā sabbaṃ raṭṭhaṃ vināsayi.15
Kumāro bhaṇati:
32. Nāhaṃ deva vilumpāmi, devatā maṃ upaṭṭhitā;
Cetiyagirimhe' vāhaṃ vuttho'mhi satta rattiyo
33. Iti suci kusalo rājaputto
Upacitapuññabalo balī bhavitvā
Parijanapadajanappiyo16 manāpo
Visayasukhāni sadāva alattha.
34. Dasavidhakusalesu appamatto
Bahuvidhadānapathe samaṃgibhuto
Sugatigatipathaṃ visodhayitvā
Sakabhavanaṃ viya yāti devalokaṃ.

[SL Page 032] [\x 32/]

35. Catusampattipade katādhikāraṃ
Idha ca parattha ca taṃ yathā kumāraṃ
Amaragaṇā sadā piyā honti
Kusalakarampi tathāvidhaṃ aññaṃti.

Sālikumārassa vatthu sattamaṃ. ----------------------------------------------- ------------------1. [H.K.] Ciraṃ karitvā 2. [H.K.] Dussate.
4. [K.] Kuṇḍalā. 5. Potthake katthi.
6. [K.H.] Pamuccitvā. 7. [H.K.] Suvaṇṇarūpakaṃsāni.
8. [H.K.] Suddhānaṃ. 9. [K.] Janakāyā.
10. [A.B.] Potthakesu natthi. 11. [A.B.] Gāmagirissa.
12. [A.B.] Tiṭṭhadaṇḍaka. 13. [K.] Devi daṇḍakaṃ
14. Nippīletvā (lokappa) 15. [K.] Vinassati. 16. [K.] Parajanapada

( 8. Saddhātissarañño vatthū.)

Evamanusuyyate: sundaravaradīpe bahusādhujananilaye paramasubhikkhavati sīhaḷadīpe saddhātisso nāma rājā rajjaṃ kāresi. Tassa rañño rahogatassa paṭisallīnassa vigatanīvaraṇa - cittassa sīhasayanagatassa evaṃ cetaso parivitakko udapādi : vuttaṃ hetaṃ bhagavatā saṃyuttanikāye devatāpañhe parisuddhadānaṃ vaṇṇentena:

1. Dadanti eke visame niviṭṭhā
Chetvā vadhitvā atha socayitvā,
Sā dakkhiṇā assumukhā sadaṇḍā
Samena dinnassa na agghametīti.

Yannūnāhaṃ aparampi paramaṃ visuddhaṃ dānaṃ mahānisaṃsaṃ dadeyyaṃ; buddhappasatthaṃ kāyaparissamaṃ katvāti cintetvā deviyā nivedesi:

2. Sassakālo ayaṃ devī, sassāni phalitāni ca,
Saṃbhatikammaṃ karontā saddhā bhavanti1 dāyakā.2
3. Nivāsetvāna kāsāve gahetvā dhaññalāyakaṃ3
Sālikkhettāni gantvāna amma lāyāmi sālikaṃ.
4. Tāni sālīni ānetvā bhattaṃ katvā sabyañjanaṃ
Saṃghato uddisitvāna ekaṃ bhikkhuṃ dadeyya'haṃ.
5. Yadi saṃghe dade dānaṃ, taṃ dānaṃ buddhavaṇṇitaṃ;
Dassāmi devi taṃ dānaṃ; bhatikammaṃ karoma'haṃ.
6. Tamatthaṃ deviyā vatvā kālasseva bahī gato
Mahāpathe ṭhito gantvā pucchanto āgate jane.4
7. Mahāpathe ṭhitaṃ disvā añño gahapatī naro
Pucchati purato gantvā haṭṭhatuṭṭhena cetasā:
8. Sukhumālā karā pādā, sarīraṃ sukhavaḍḍhitaṃ,
Eko adutiyo samma, kissa tvaṃ idha tiṭṭhasi?

Rājā bhaṇati:

9. Kammakāro ahaṃ samma, karomi divasaṃ bhatiṃ.
Kammaṃ karitvā divasaṃ yaṃ labhāmi harāmi taṃ.

Gahapati bhaṇati:

10. Adiṭṭhapubbo ambhehi īdiso bhatiko naro;
Rājayoggo ayaṃ kāyo, bhatiyoggo na hota'yaṃ

Yo vā so vā hotu, khettaṃ lāyituṃ samatthosīti? Rājā bhaṇati: āma samatthoti.Tena hi gacchāmāti taṃ ānīya khettaṃ dassesi: idaṃ me khettaṃ lunāhiti sādhū ti sampaṭicchitvā thāmavā rājā saddho ca sakaladivasaṃ kammamakāsi. Tuṭṭho gahapati bhaṇati: "samma, yattakaṃ sakkosi gaṇhituṃ; tattakaṃ dhaññaṃ hara saha palālehī"ti. Rājā sādhū ti vatvā mahantaṃ dhaññakalāpaṃ banditvā nikkhipitvā rattiyaṃ rājakulaṃ netvā antepure ṭhapesi. Devī taṃ uṇhodakaṃ katvā sambāhetvā nahāpesi. Tato dvepi janā dhaññaṃ madditvā (pālālaṃ uddharitvā dhaññaṃ aggahesuṃ) rājā deviṃ bhaṇati:

11. Devī imehi dhaññehi yaṃ kātabbaṃ karohi me;
Idha rājakulassanto mā yo koci pavīsatu.
12. Sādhūti sā paṭissutvā rājassa vacanaṃ kari
Thusādiṃ kuṇḍakaṃ cāpi yathāmūlena vikkiṇi (?)
13. Guḷaṃ pūvaṃ ghataṃ sā ca sālikuṇḍaṃ manoramaṃ,
Tatheva sā samānesi; dānakiccaṃ kataṃ mayā.

[SL Page 034] [\x 34/]

14. Ekabhikkhussa sā bhikkhā (paṭiyattā tadā ahū;)
Samānetvāna taṃ sabbaṃ rājā dāsiṃ idabravi:
15. Gaccha tvaṃ je ito khippaṃ bhikkhusaṃghassa santike
Saṃghato uddisāpetvā 5 ekaṃ bhikkhuṃ samānaya.
16. Tassa vākyaṃ nisāmesi tissatthero mahavasī
Piyaṃgudīpavāsī so dibbāya sotadhātuyā.

Sutvā thero aññataraṃ bhikkhuṃ āmantesi: "eso āvuso tumhākaṃ upaṭṭhāko saddhātisso bhatikammaṃ katvā ekassa bhikkhussa atthāya piṇḍapātaṃ paṭiyādeti.So ca taṃ saṃghassa (dātumicchanto) idāni dāsiṃ āṇāpeti "bhikkhuṃ nimantetvā ānehī" ti. Dukkaraṃ āvuso raññā kataṃ taṃ piṇḍapātaṃ sampādentena. Taṃ puthujjano mā paribhuñji. Gacchāvuso tambapaṇṇidīpaṃ, tattha gantvā āsanasālaṃ pavisitvā yathāvuḍḍhaṃ tiṭṭha: tuyhaṃ pāpuṇissatī"ti. Sādu bhanteti so bhikkhu vehāsaṃ abbhuggantvā tambapaṇṇidīpe otiṇṇo. Otaritvā pattacīvaramādāya āsanasālaṃ pavisitvā yathāvuḍḍhaṃ aṭṭhāsi. Rañño dāsī ārāmaṃ gantvā saṃghuddesakaṃ bhikkhuṃ pucchitvā taṃ bhikkhuṃ ṭhitikaṃ pāpuṇantaṃ nimantetvā ānesi. Rājā ca devī ca paccuggantvā abhivādesuṃ. Pattaṃ gahetvā rājā sajjita piṇḍapātena pūretvā sāṭakacumbaṭake pattaṃ ṭhapetvā paramanipaccākāraṃ katvā tassa bhikkhuno adāsi so bhikkhū piṇḍapātaṃ gahetvā evamāha:

17. Paripuṇṇamidaṃ dānaṃ; ñatvā natthīti āsanaṃ
Āsanaṃ alabhanto'haṃ yena gacchāmi patthitaṃ.
18. Atippasādaṃ mākāsi, majjhatto hohi patthiva,
Atipītigataṃ cittaṃ sandhāretuṃ sudukkaraṃ.
19. Idaṃ vatvāna so bhikkhū pakkhirājāva ambare
Khippaṃ gantvāna saṃghassa parivisī yathicchakaṃ.
20. Terasānaṃ6 sahassānaṃ saṃpuṇṇaṃ āsi bhojanaṃ.
Dinnāvasesaṃ yaṃ atthi, attanā paribhuñji so.

[SL Page 035] [\x 35/]

21. Dakkhiṇeyyaguṇaṃ disvā paccakkhaṃ paṭhavissaro
Pasādaṃ vipulaṃ katvā pāpuṇi mānasaṃ7. Sukhaṃ.
Tato tassa rañño maraṇakāle upaṭṭhite dhammakathikā bhaṇanti: "appamādaṃ karohi mahārāja, satiṃ paṭipajja, attano kusalaṃ anussarāhī"ti. Rājā bhaṇati:

22. Suvaṇṇarūpā maṇimuttachāditā
Dussāvikammaṃ mama kāritaṃ pure,
Dhamme ca saṃghe ca katādhikāro
Bahuppakāro vipulo ahosi me.
23. Cātuddase paṇṇarase, yā ca pakkhassa aṭṭhamī,
Sīlāni guttāni surakkhitāni me
Etāni sabbāni vihajja dissati
Yamekabhikkhussa adāsi bhojanaṃ.
24. Iti narausabho narissaro so
Naragaṇadevasamucchitārisaṃghe8
Ariyapurisapuggalassa datvā
Tusitapurabhavanagatosi rājā. 25. Aparimitamanantamappameyyaṃ
Paramasukhaṃ sukhadāyako alattha,
Ajarāmaramakkhayaṃ visokaṃ
Labhatu no pa'yaṃ dhammikova rājā.

Viceyyadānavatthu9aṭṭhamaṃ.
Iti kaṇṭakasolapaṭṭanavatthabbena paṭṭakoṭṭi vihāravāsikena10 ācariyadhammanandittherena kataṃ sīhaḷa vatthudasakaṃ tiṭṭhitaṃ.
[SL Page 036] [\x 36/]

(9. Mahādevaupāsakassa vatthu)

1. Dānānisaṃsavattāraṃ dānavatthujinaṃ budhā
Dānā sambodhisampattaṃ dānavattānamuttamaṃ1

Ettha dānassa phalānisaṃso vatthunā saha saṃvavaṇṇito2 kathetabbo. Evamanusūyate: tambapaṇṇidīpe nissadanajanapade (?) Vattagāmo3 nāma ahosi.Tasmiṃ gāme mahādevo nāma upāsako paṭivasati (saddhopasanto dhammajīvī. So sassapāka)kāle sampatte araññe khettassa sāmante tinakuṭikaṃ katvā rakkhituṃ nipanno. Tato aḍḍharattasamaye aññataro peto annapānāni yācanto rodanto vilapanto mahāpathena gacchati. Tassa saddaṃ sutvā mahādevo upāsako uṭṭhahitvā dūrato va paṭipucchi.

2. Ko nu rodati dukkhitaṃ4 rattiṃ nimmānuse vane?
Annapānāni5 yācanto vilapantova gacchasi?
Peto bhaṇati.
3. Ahaṃ hi samma peto'smi, maccheravasamāgato,
Pāpakammaṃ karitvāna petalokamupāgato
4. Abandhuko6 anātho'haṃ natti me koci dāyako;
Ete sanāthā gacchanti bhutvā pītvā yathāsukhaṃ.
5. Hatthiassarāthādīhi yāyanti ca disodisaṃ7
Alaṃkārehi maṇḍetvā sanāthā6 kāmakāmino.
6. Taṃ sutvāna mahādevo taṃ petaṃ etada bravi:9
Kuhiṃ alatthuṃ10 ete hi? Kissa tvaṃ te nalabbhasi?
Peto bhaṇati:

[SL Page 037] [\x 37/]

7. Dīpe rohaṇapassampi bodhipiṭṭhijanapade11
Annapānāni datvāna ñātipetāna muddisuṃ.
8. Te ñātipetā gantvāna anumoditvāna ekato
Petabhāvaṃ jahitvāna dibbavaṇṇaṃ labhiṃsu te.
9. Te disvā paridevāmi rodāmi vilapāmi ca;
Piṭṭhito piṭṭhito yāmi yācamāno punappunaṃ.
Upāsako bhaṇati:
10. Vijahitvā manussattaṃ paralokaṃ gatā ca ye
Tesaṃ uddissa dentī te12 ñātakāpi añātakā.
Peto bhaṇati:
11. Aññātakā ñātakā vā uddisitvāna13 denti ye
Yadi petā'numodanti, taṃ tesaṃ upakappati.
Upāsako bhaṇati:
12. Sādhu tvaṃ anumodāhi suve dānaṃ 14 dadāmahaṃ
Sīlavante gharaṃ netvā annapānaṃ samuddisaṃ.
13. Anumodami taṃ samma, dehi me anukampaka,
Uddharehi apāyā maṃ (khuppīpāsāsamappitaṃ)

Tato mahādevo upāsako tassā rattiyā accayena vihāraṃ15 gantvā adṭha bhikkhu nimantetvā purato gharaṃ gantvā sabbabhojanavikatikaṃ sajjetvā puna te bhikkhū ānetvā āsanesu nisīdāpetvā pāniyaṃ adāsi "iminā vipākena petassa udakaṃ nibbattatū"ti uddisi. Yāguṃ datvā kādanīyaṃ datvā bhojanīyaṃ datvā mālāpūjaṃ katvā "iminā vipākena petassa (yāguādīnī)16 nibbattantū"ti uddisi. Peto pi tattha anumoditvā dibbattabhāvaṃ paṭilabhi, bhikkhūpi bhuñjitvā anumoditvā pakkamiṃsu. Upāsako

[SL Page 038] [\x 38/]

Punadivase khettaṃ gantvā nipajji. Aḍḍharattasamaye so peto āgantvā pivitvā bhuṃjitvā maṇḍitvā dibbena rūpena upāsakassa avidūre ṭhito āha:
14. Uṭṭhehi samma, kiṃ sesi? Passa sandiṭṭhikaṃ phalaṃ;
Sumittaṃ purisaṃ laddhā pattosmi paramaṃ sukhaṃ
Upāsako tiṇakuṭiyā nikkhamitvā ṭhito taṃ petaṃ avoca:
15. Atidūre ṭhito samma, āgaccha mama santike,
Alaṃkataṃ taṃ passāmi, kissa lajjasi maṃ tuvaṃ.
Peto bhaṇati:
16. Lajjāmi samma, naggosmi, sāṭakaṃ natthi me pana:
Sabbāni paripuṇṇāni, ekaṃ me natthi sāṭakaṃ.
Upāsako bhaṇati;
17. Ekaṃ me sāṭakaṃ atthi, gaṇhāhi tvaṃ, dadāma'haṃ
Taṃ sāṭakaṃ nivāsetvā āgaccha mama santikaṃ.
Peto bhaṇati:
18. Evaṃ dinnaṃ na me hoti sāṭakānaṃ satānipi;
Sīlavantesu yaṃ dinnaṃ taṃ petā paribhuñjareti.

So tassā rattiyā accayena puna bhikkhū nimantetvā bhojetvā ekekassa bhikkhussa sāṭakayugaṃ datvā "iminā vipākena petassa sāṭakāni nibbattantu"ti uddisi bhikkhū paribhuñjitvā gatā. Puna upāsako khettakuṭikāya nipanno. Peto devaputtarūpena aḍḍharattasamaye disā17 obhāsetvā sabbālaṃkārabhusito dusse nivāsetvā āgantvā purato ṭhito āha:

19. Sammukhe purato ṭhatvā devaputto mahiddhiko
Mahādevaṃ gahetvāna idaṃ vacanamabravi:
20. Mātāpitukataṃ netaṃ, ñātisālohitehi vā, yaṃ tumhehi kataṃ mayhaṃ tassa patikaromahaṃ.

[SL Page 039] [\x 39/]

So mahādevaṃ bāhāya gahetvā aññatarassa vaṭarukkhassa mūle netvā tisso nidhikumbhiyo dassesi, ekā suvaṇṇabharitā, ekā rajatabharitā, ekā kahāpaṇa bharitā."Imaṃ nidhiṃ gahetvā paribhuñjāhi ca parivārehi ca puññaṃ ca karohi; mayhaṃ ca pattiṃ dehī" ti vatvā sabba dhanaṃ tassa gharaṃ āharitvā ajeyyaṃ ca parehi katvā antaradhāyi.1 Puna āha:

21. Sammā sabbaṃ vissajjetvā dātabbaṃ dānamuttamaṃ,
Pubbapete ca ārabbha atha vā mittadevatā.
22. Edisaṃ yo dade dānaṃ paccakkhaṃ labhate sukhaṃ;
Pecca sugatimaggena gacchate, neva te'taraṃ.2
23. Tasmā ye (vuddhimicchinti attano) kāmakāmino
Sumettā sīlasampannā atthakāmā hitesino
Macecharaṃ pajahitvāna dāne abhiramantu te
24. Mahādevo viya tepi bhavantu bahukā janā,3
Sandiṭṭhikaphalaṃ bhutvā bhuñjante sugatiṃ puna.
25. Etādisāni sutvāna ñātipetāna muddisaṃ
Dhammena dānaṃ dātabbaṃ dhammakāmena dhammikaṃ.
Mahādevatthu ekādasamaṃ

(10. Pāsāṇapetavatthu.)

Eva manusuyyate: sīhaḷadīpe rohaṇajanapade saṭṭhimattā bhikkhū bodhiṃ vandanatthāya uttarāpathaṃ agamaṃsū. Te anupubbena anurādhapuraṃ pavisitvā mahākoṇḍāya4 (-mahātitthe?) Nāvaṃ abhiruhitvā kāveripaṭṭane5 uttiṇṇā. Tato kamena gacchantā mahāaṭaviṃ paviṭṭhā'tattha maggavimūḷhā jātā tattha bahunnaṃ hatthinaṃ gatamaggaṃ disvā maggoti maññamānā taṃ paṭipannā tīṇi divasāni

--------------------------------
1. [H.B] dānavitthāramantakaṃ 2. [H.B.] Vattitāni.
3. Vatthugāmo (lokappa) 4. Ko.Nu.Kho āsi tvaṃ. Samma
(Lokappa) 5. Pānaṃ hi (lokappa) 6. Aññātako (lokappa)
7. [A.B.K.] Rathāyuttā sivikā sandamānikā. 8. [K.] Kīḷantā
9. [A.B.K.] Paribhāsati. 10. [K.] Alattha (lokappa) labhiṃsu.
11. [K.] Bodhipiṭṭhijanā bahū. 12. Kārenti (tīsūpi)
13. (Lokappa) uddissa 14. [A.B.K.] Svātanāya
15. [A.B.] Gharaṃ 16. [K.] Alaṃkārādini.
17. Potthakesu natthi.

[SL Page 040] [\x 40/]
Gantvā aññataraṃ mahantaṃ pāsāṇasadisaṃ ekakoppamāṇaṃ petaṃ disvā pāsāṇoti maññamānā āruhitvā nipannā. Mahāthero pana uṭṭhahitvā bahi caṃkamanto hatthapāda sīsasaṇṭhānāni disvā "peto ayaṃ, nāyaṃ pāsāṇo"ti ñatvā te bhikkhū pakkosi: "ethāvuso, oruhatha; peto ayaṃ na pāsāṇo"ti. Te sabbe orūḷhā. Peto sīsaṃ ukkhipi, taṃ disvā thero pucchi:

1. Ekakosappamāṇo te kāyo pāsāṇasannibho,
Ṭhānacaṃkamanaṃ natthi, kiṃ kammaṃ pakataṃ tayā?
Peto bhaṇati
2. Peto'hamasmiṃ bhaddante, manusso'haṃ pure ahuṃ
Kassapasammāsambuddhe saṃghadabbavināsako 1
3. Ārāmakhettavatthūni dhanadhaññāni sabbaso
Yaṃ kiñci saṃghikaṃ dabbaṃ taṃ vināsemi dummati.
4. Evarūpāni dukkhāni tibbāni kaṭukāni ca
Petaloke anubhutvā2 pacchā'viciṃ gamissa'haṃ

Mahāthero bhaṇati: kathaṃ tvaṃ samma saṃghikaṃ vināsesī ti? Peto bhaṇati:

5. Parinibbute bhagavati kassape lokanāyake
Saṃghassa khettato dhaññaṃ bhuttaṃ me saha ñātihi.
6. Puttadārā ca ñātī ca dāsakammakarā ca ye
(Sabbe samaggā bhuñjiṃsu; dukkhaṃ bhuñjāmi) ekako,
7. Uḷāraṃ me kataṃ kammaṃ uḷāraṃ yeva dayhati.
Pipāsāpīḷito, mayhaṃ mukhe siñcatha pāniyaṃti.

Saṭṭhimattā te bhikkhū nadiṃ otaritvā patthi (pānīyaṃ āharitvā tassa mukhe āsiñciṃsu. Paṭhamayāmato) paṭṭhāya yāva aruṇuggamanā ākirantānaṃ petassa jivhāpi na temeti. Thero taṃ bhaṇati: "bho kiñci assādaṃ laddhoti"? Peto bhaṇati:
[SL Page 041] [\x 41/]

8. (Yadi bhikkhusahassampi sattarattimpi me chupe)
Aggajivhā na temeyya, kuto kaṇṭhaṃ atikkame?
9. Edisaṃ kaṭukaṃ kammaṃ saṃghadabbavināsane;
Sukhaṃ idaṃti taṃ mantvā kataṃ me dukkhahetukaṃ.
10. Mayhameva (kataṃ kammaṃ mayhameva) vipaccati;
Vipaccamānaṃ taṃ kammaṃ, parittāṇaṃ na vijjati.

Bhaddantānaṃ sabbesaṃ siñcitaṃ udakaṃ yadi me galakaṃ atikkameyya imāya me gatiyā amutto bhaveyyaṃti sapathaṃ katvā bhikkhū pucchi ke pana tumihe āyasmanto kassa sāvakāti? Mahāthero bhaṇati:

11. Sakyarājakule jāno jino gottena gotamo
So'mhākaṃ bhagavā satthā, tassa sissagaṇā mayaṃ
Peto bhaṇati:

12. Gotamo yadi sambuddho uppanto lokanāyako
Sattāhāke atikkante avīcigatiko ahaṃ.
13. Kassapassa ca buddhassa gotamassa ca satthuno etthantare'yaṃ vasudhā vaḍḍhitā sattagāvutaṃ.
14. Vassānaṃ gaṇanā'saṃkhyā atikkantā bahū pana
Petaloke bahuṃ mayhaṃ bhuñjamānassa taṃ phalaṃ
15. Idāna'vīciṃ gantvāna bhuttabbaṃ tassa sesakaṃ.
Pamādalobhajaṃ kammaṃ evaṃ taṃ vipulaṃ gataṃ.
16. Evaṃ dosāvahaṃ hoti saṃghasantakanāsanaṃ,
Guṇāvahampi vā tesaṃ ye taṃ rakkhanti sabbadā.
17. Tumihe tu gacchathe'dāni jālā jālenti me tanuṃ.
Maṃ disvā appamādena yuñjatha buddhasāsane.
18. Khaṇaṃ varaṃ labhitvāna lokasmiṃ yaṃ1 sudullabhaṃ taṃ khaṇaṃ mā virādhetha; yuñjatha buddhasāsane.
19. Paṭigacceva yuñjitvā dukkhassantaṃ karissatha;
Apāyaṃ duggatiṃ gantvā mā socittha yathā ahaṃ.

[SL Page 042] [\x 42/]

20. Disvāna hi ime dose saṃghadabbavināsane
Dhammapītissa bhikkhussa saṃvego vipulo ahu.
Iti tesu bhikkhusu osakkitesu petassa sarīre mahā aggikkhandho uṭṭhahi. Tenevobhāsena1 te pana tassā rattiyā diyaḍḍhagāvutaṃ gatā; gacchamānā petassa vacanaṃ anussaritvā saṃviggahadayā visesūpagā jātā.
Pāsāṇapetavatthu dvādasamaṃ.
----------------------------------------------- ------------------1. [H.] Antaradhāyitvā 2. [H.K.] Neva hetunā
3. [K.H.A.] Mahādevo viya dissanti bahukārino aññepi.
4. [A.B.] Maketuddhāya 5. Paripaviṭane.
1. Kassapabuddhakālamhi saṅghasantakanāsako. (Loka)
2. [K.] Anugantvā
1. [H.] Yaṃ tasmiṃ. ( 13. Thamibhapeta vatthu.)

Evamanusuyyate: tambapaṇṇidīpe sambahulā bhikkhū bodhivandanatthāya niggatā mahākoṇḍāya2 nāvaṃ abhiruhitvā kāveripaṭṭane uttiṇṇā. Te anupubbena gāmanigama rājadhāniyo atikkamitvā mahāaṭaviṃ sampattā. Te sattadivasaṃ maggavimuḷhā paribbhamantā hatthiyūthagataṃ maggaṃ disvā taṃ paṭipannā. Te tena gantvā aññataraṃ silāya nikhātaṃ addhasarīraṃ disvā manussoti maññamānā yena so peto tena gacchiṃsu. Saṃghatthero maggaṃ pucchanto taṃ āha:

1. Sattarantindivaṃ sabbe maggamūḷhā bhavāmase;
Silāmajjhe ṭhitakova maggaṃ desehi bhikkhunaṃ.
Peto bhaṇati:
2. "Sattarattindivaṃ sabbe maggamūḷhā" gamittha3 vo;
Tiṇi buddhantare sabbaṃ maggamūḷho bhavāma'haṃ.
Thero bhaṇati:
3. Evaṃ sudīghamaddhānaṃ kissa tvaṃ maggamohito;
Ko vā pantthe samma tvaṃ? Kiṃ vā kammaṃ kataṃ pure?
Peto bhaṇati
----------------------------------------------- ------------------
1. [A.B.] Tenevattabhāvena. 2. Mahāteṇḍāya. (Aññasmiṃ catthusmiṃ.)
3. [K.] Bhavantu te.

[SL Page 043] [\x 43/]

4. Kakusandhabuddhakāle manusso'haṃ tadā ahuṃ,
Pāpakammaṃ karitvāna petalokaṃ idhāgato.
5. Catuyojanaāyāme selapabbatamuddhani1
Kammena so nimujjitvā bhumiyopari saṇṭhito.
6. Evaṃ saṃvaḍḍhitā2 bhumi catubuddhantare gatā
Kammakkhayaṃ na me diṭṭhaṃ sadānavanāñcanā3 ahaṃ
Theri bhaṇati:
7. Uppādakālaṃ buddhānaṃ (yaṃ kālaṃ parinibbutā.
Tava ko taṃ nivedeti?) Kathametaṃ vijānasi?
Peto bhaṇati:
8. Okkamante ca jāyante bujjhante cakkavattane āyumhi parinibbāṇe bahukā honti vimbhayā.
Thero āha: (kathame te) vimhayāti?
9. Ākāse selasikhare silāya dharaṇītale
Jaleva padumā honti; disvā jānāmahaṃ tadā.
10. Yaṃ kālaṃ tāni padumāni (ātappantā milāyare
Tāni disvā) pajānāmi nibbuto bhagavā iti.
Thero bhaṇati:
11. Evaṃ accantakaṭukaṃ dukkhaṃ vedaniyaṃ bhusaṃ
Bahuvassānī anuhosi, kissa kammassidaṃ phalaṃ?
Peto bhaṇati:
12. Atīte buddhakālamhi kakusandhassa tādino
Saṃghassa khettapassamhi mama khettaṃ kasāma'haṃ
13. Khettadvayassa mariyāde ṭhapitaṃ selathambhakaṃ.
Uddharitvāna taṃ thambhaṃ atīte (?) Nikhaṇiṃ tadā.
14. Saghassa khettato bhūmiṃ aparaddhaṃ kataṃ mayā;
Etaṃ kammaṃ vipaccantaṃ tathā eva vipaccati.
----------------------------------------------- -------------------
1. [H.K.] Jātohaṃ selamuddhani. 2. [B.A.] Sabbatthikā.
3. [K.] Sadānamuñcanāmahaṃ.
[SL Page 044] [\x 44/]

15. Tattha kālaṃkaritvāna jāto'haṃ selamuddhani
Jātaṭṭhānā na iñjāmi, passa kammassidaṃ phalaṃ.
Iti vatvā peto bhikkū pucchi: ke tumhe āyasmanto.
Kassa sāvakāti? Mahāthero bhaṇati:
16. Dasapāramī pūretvā patto sambodhimuttamaṃ
Gottena gotamo buddho, tassa sissagaṇā mayaṃ.
Peto bhaṇati:
17. Yadi gotamasambuddho uppanno lokanāyako
Sattāhake atikkante avīcigatiko ahaṃ.
18. Jinassa kakusandhassa gotamassa ca satthuno
Enthantare'yaṃ vasudhā vaḍḍhitā catuyojanaṃ.
19. Vassānaṃ gaṇanā'saṃkhyā atikkantā bahū gatā;
Petaloke bahuṃ mayhaṃ bhuñjamānassa taṃ phalaṃ.
20. Idāna'vīciṃ gantvāna hottabbaṃ tassa sesakaṃ.
Pamādalobhajaṃ kammaṃ evaṃ taṃ vipulaṃ gataṃ.
21. Tasmā pamādaṃ lobhaṃ ca parivajjenti paṇḍitā.
Appamittā aluddhā ca tena sukhaṃ labhanti te.
22. Evaṃ dosāvahaṃ hoti saṃghasantakanāsanaṃ;
Guṇāvahampi taṃ tesaṃ ye taṃ rakkhanti sabbadā.
23. Evamādīni dukkhāni jāyanti kammapaccayā.
Dhammapītissa bhikkhussa jātihetu vinassati1.
Thambhapetavatthu terasamaṃ.

(14. Kasipetavatthu)

Eva manusuyyate: tambapaṇṇidīpe bahū bhikkhū bodhi vandanatthāya niggatā mahātoṇḍāya2 nāvaṃ abhirūhitvā kāveripaṭṭane otiṇṇā. Tato anupubbena gāmanigamarājadhāniyo atikkamitvā mahāaṭaviṃ sampattā. Te
----------------------------------------------- ------------------
1. [A.B.] Bhavissati. 2. [K.] Mahākoṇḍāya.

[SL Page 045] [\x 45/]

Sattadivasaṃ maggavimūḷhā parabbhamantā hatthiyūthagataṃ maggaṃ disvā taṃ paṭipannā, te tena gantvā aññataraṃ petaṃ mahantena naṅgalena balivadde yojetvā kasantaṃ disvā manussoti maññamānā yena so tena gatā.
Mahā thero avidure ṭhito maggaṃ paṭipucchi:
1. Sattarantindivaṃ sabbe maggamūḷhā bhavāmase;
Maggaṃ desehi bhikkhūnaṃ yadī jānāsi kassaka. Peto bhaṇati:
2. Sattarattindivaṃ sabbe maggamūḷhā bhavantu te,
Ahaṃ anekavassāni maggamūḷehā bhavāmiti.
Thero bhaṇati.
3. Evaṃ sudīghamaddhānaṃ kena tvaṃ maggamohito?
Ko vā panettha samma tvaṃ? Kiṃ vā kammaṃ kataṃ pure?
Peto bhaṇati:
4. Kāle kassapabuddhassa manussohaṃ tadā ahuṃ,
Mukhena pāpakaṃ katvā kasipetattimāgato.
5. Na pivāmi na bhuñjāmi, āsanaṃ sayanaṃ kuto?
Niccaṃ rattinditvā so'haṃ1 kasanto ye va sañcariṃ.
6. Evaṃ mayhaṃ kasantassa kāyo jalati rattiyaṃ,
Yuganaṃgalagoṇā ca jalanti phālapājanaṃ.
7. Ḍayhamānassa kāyassa yamalokagatassa me
Etthantare'yaṃ vasudhā vaḍḍhitā sattagāvutaṃ.
8. Evaṃ bahūni vassāni dukkhaṃ kāyikamānasaṃ
Anubhonto ca ḍayhāmi; passa kammassa daḷhataṃ.
Thero bhaṇati:
9. Kīdisaṃ kaṭukaṃ kammaṃ kiṃ mukhena kataṃ tayā?
Tamahaṃ sotumicchāmi, saṃvegajananaṃ mama.
Peto bhaṇati:
----------------------------------------------- -------------------
1. [H.K.] Mayhaṃ. 2. [K.H.] Gacchati.
[SL Page 046] [\x 46/]

10. (Sādhu sabbe samāgantvā suṇātha mama bhāsato)
Taṃ kammaṃ vyakarissāmi, yaṃ kammaṃ dukkataṃ mayā.
11. Addhānamhi atītamhi nagare kāsināmake
Tattha rājā kikī nāma rajjaṃ kāresi pāṇinaṃ.
12. Tassa rañño adhiṭṭhānaṃ puraṃ bārāṇasī ahu.
Taṃ puraṃ upanissāya kassapo vasate jino
13. Vassaṃ vasitvā bhagavā caramāno ca cārikaṃ
Anukampamupādāya mama gāmaṃ upāgami.
14. Tasmiṃ gāme janā sabba saṃkaḍḍhitvāna1 bhojanaṃ
Kassapaṃ sugataṃ buddhaṃ nimantesuṃ sasāvakaṃ.
15. Ahaṃ ca tasmiṃ samaye pasu-naṃgala-phālakaṃ
Khandhe katvāna gacchāmi kasikammassa kāraṇā
16. Maṃ disvā ñātako tatta atthakāmo hitesiko
Mameva anukampāya idaṃ vacanamabravi:
17. Ayaṃ ca kassapo buddho āgato lokanāyako
Taṃ yathāsattiṃ pūjenti; kiṃ tvaṃ sammaṃ na pūjasi?
18. Sutvāna tassa vacanaṃ āghātetvāna mānasaṃ
Abhāsitabbaṃ bhāsimhi aññāṇapakato ahaṃ.
19. Yadi ajja hi so buddho, mayhaṃ khettaṃ kasissati.
Evaṃ ahampi pūjeyyaṃ, kasi me nappavattati (?)
20. Etaṃ vākyaṃ udīretvā tattha kālakato ahaṃ
Petalokaṃ idhāgantvā vedemi dukkhavedanaṃ.
21. Pattosmi īdisaṃ dukkhaṃ kaṭukaṃ ca mahattaraṃ
Asidhārā mukhe yeva te dukkhā vipulā ahū.
22. Aguttavācaṃ2 maṃ disvā saṃviggā hotha paṇḍitā
Saṃviggamānasā hutvā muñcatha bhavadukkhato.

Iti vatvā bhikkhu pucchi: tumhe āyasmanto kassa sāvakāti? Thero bhaṇati:
23. Yo so dasabalopeto vesārajjavisārado
Gottena gotamo nātho tassa sissagaṇā ime.
Peto bhaṇati:
----------------------------------------------- ------------------
Ra1. [K.] Saṃghavetvāna. 2. [K.] Asuddhavācaṃ.

[SL Page 047] [\x 47/]

24. Yadi gotamasambuddho uppanno lokanāyako
Sattāhake atikkante avīcigatiko ahaṃ.
25. Kassapassa ca buddhassa gotamassa ca satthuno
Etthantare'yaṃ vasudhā vaḍḍhitā sattagāvutaṃ.
26. Vassānaṃ gaṇanā'saṃkhyā atikkantā bahūgatā
Pattassa petalokaṃ me bhuñjamānassidaṃ phalaṃ.
27. Avīciṃ hi ito gantvā bhottabbaṃ tassa sesakaṃ
Pamādalobhajaṃ kammaṃ evaṃ taṃ vipulaṃ bhavi.
28. Evaṃ dosāvahaṃ hoti aparaddhaṃ guṇādhike;
Guṇāvahaṃ hi taṃ tesaṃ yesaṃ cittaṃ pasīdati.
29. Ekavācāpadosena patto dukkhaṃ sudāruṇaṃ;
Sabbadukkhakkhayo hoti dhammapītissa bhikkhuno:
Kasipetavatthu cuddasamaṃ.

(15. Taṇḍulapetavatthu)

Evamanusuyyate: tambapaṇṇidīpe cetiyagirimhi aññataro bhikkhu vasati sambahulehi saddhiṃ tassa bhikkhussa pitā cetiyagiriṃ āgato. So bhikkhu pitu bhattakāraṇā taṇḍulaṃ alabhanto ārāmikānaṃ hatthato saṃghasantakaṃ aḍḍhanāḷimattaṃ taṇḍulaṃ aggahesi "sve dassāmī" ti.So tassā yeva rattiyā kālakato cetiyagirissa antare peto jāto. Eko piṇḍacāriko bhikkhu taṃ maggaṃ aḍḍharattisamaye paṭipajjanto taṃ petaṃ jalamānaṃ ṭhitaṃ disvā paṭipucchi:

1. Sudīghakāyo duggandho aggikkhandhova dippasi,
Aṭṭhicammāvanaddhova, ko nu tvaṃ idha tiṭṭhasi?
2. Petohamasmi bhaddante dukkhito yamalokiko pāpakammaṃ karitvāna petalokaṃ idhāgato
Thero bhaṇati:
[SL Page 048] [\x 48/]

3. Kiṃ nu kāyena vācāya manā dukkataṃ kataṃ,
Kissa kammavipākena petalokaṃ idhāgato?
Peto bhaṇati:
4. Bhikkhu ahaṃ pure hutvā vasiṃ cetiyapabbate,
Pitussa me bhojanattaṃ taṇḍulaṃ pariyesayaṃ
4. Na laddhaṃ pariyesitvā, (tato'rāmikahatthato1
Saṃghassa taṇḍulaṃ suddhaṃ) gahitaṃ aḍḍhanāḷikaṃ
5. Sve nāḷiṃ paripūretvā dassāmīti manaṃ kataṃ
Etissā rattiyā yeva kālaṃkatvā idhāgamiṃ.
Thero bhaṇati:
7. Etaṃ bhikkhuṃ pajānāmi, sīlavā so bahussuto;
Īdiso sīlasampannoso na gaccheyya duggatiṃ.
Peto bhaṇati:
8. Evaṃ so sīlasampanno sutavantopi sāsane;
Saṃghasantakaharaṇaṃ2 accāsanne3 vipaccati.
9. Yaṃ kiñci saṃghikaṃ bhaṇḍaṃ appaṃ vā nātimaññatha;
Vipākakāle taṃ kammaṃ vipulena vipaccati.
Thero bhaṇati:
10. Kittakaṃ kusalaṃ tuyhaṃ petalokā vimuttiyā
Buddhe dhamme ca saṃghe ca tīsu pūjaṃ karomahaṃ.
Peto bhaṇati:
11. Girito yāva gāmaṃ hi gāvutattayaantare
Sakaṭe sampayojetvā asaṃkiṇṇaṃ4 nirantaraṃ
12. Taṇḍulaṃ paripūretvā yadi saṃghassa dassatha,
Evāhaṃ parimuccāmi imāya petayoniyā.
13. Evaṃ vipulataṃ pattaṃ aḍḍhanāḷikataṇḍulaṃ.
Yadidaṃ na labhāpetha, mama muttī sudullabhā.
----------------------------------------------- -------------------
1. [H.K.] Saṃghārāmika. 2. Saṃghassa sattakaṃ tassa (sabbesu)
3. [K.] Ajjhāpanne. 4. [K.] Abhinna ca.

[SL Page 049] [\x 49/]

Tato thero pabhātāya rattiyā anurādhapuraṃ pavisitvā saddhātissarājassa purato aṭṭhāsi. Rājā tassa pattaṃ gahetvā āgatapubbaṃ taṃ theraṃ pucchi: kiṃ bhante āgatatthāti?" Thero taṃ pavattiṃ ācikkhitvā payojanaṃ ācikkhanto "taṇḍulatthāya mahārājā"ti āha. Rājā kittakāti pucchi. Thero yathāvuttameva ācikkhi. Tato rājātīsu gāvutesu1 sakaṭe ṭhapāpetvā taṇḍulehi pūrāpetvā bhikkhusaṃghassa adāsi. Datvā petassa nibbattatūti uddisi. Dinnamatte yeva so peto petattabhāvaṃ vijahitvā dibbarūpadhārī ahosi. Puna rattiṃ thero taṃ maggaṃ paṭipanno. Devaputto therassa vandanaṃ katvā purato añjaliṃ paggahetvā aṭṭhāsi. Thero taṃ disvā pucchi.

14. Varamakuṭadharo varaaggavattho
Vararucirābharaṇehi bhūsitaṃgo
Varasurabhisugandhalimpitaṅgo
Varadhanado tidasissaro nu kho tvaṃ?
Devo bhaṇati:
15. Saraṇamasaraṇe3 gato bhadante
Ahaṃ vivaso, mamupāgato pure3
Maṃ amitadukkhasāgare4 nimuggaṃ
Atikaruṇāya yuto tvamuddharesi.
16. Parahitakarā bhavanti ye te
Jinaparisā jinena vinītā bhavetha(:)
Satataṃ ....... Samappavattacittā.
Bhavatu ca sabbavimutti bhikkhunoti.
Taṇḍulapetavatthu paṇṇarasamaṃ

----------------------------------------------- -------------------
1. Gāvutantaresu 2. [K.] Matissaraṇe
3. [K.] Ahamidha peta mūpāgato pure maṃ 4. [K.] Asitaṃ asitasāgare nimuggaṃ.

[SL Page 050] [\x 50/]

(16. Bhattantarāyakara petavatthu)

Evamanusuyyate: tambapaṇṇidīpe rohaṇajanapade pabbato nāma vihāre atthi. Tatra mahābhikkhusaṃgho paṭivasati. Tena kālena jānapadā manussā sahatthā dānāni dātukāmā vihāraṃ gantvā sabbaṃ bhikkhusaṃghaṃ timantenti. Saṃghatthero "sabbe bhikkhū nimantitā, vihāre bhattaṃ mā pacathā"ti ārāmike vāresi, taṃ ca vihāraṃ bhatta velāya sadā yeva piyaṃgudīpavāsī dve bhikkhū āgacchanti. Te taṃ divasaṃ chinnabhattā jātā. Saṃghatthero tattha kālaṃkatvā petaloke nibbatto. Aññataro piṇḍapātacāriko bhikkhū bodhipiṭṭhijanapade araññe viharati mettāvihārī. So peto khuppipāsāparipīḷito aḍḍharattasamaye taṃ theraṃ upasaṃkamitvā vanditvā (avidūre) aṭṭhāsi.

Taṃ disvā thero pucchi:
1. Amanusso virūposi tava kāyo bhayānako
Duggandho aṭṭhisaṃghāṭo. Ko nu tvaṃ idha tiṭṭhasi?
Peto bhaṇati: 2. Āsi thero vihāresu (saṃghatthero vināyako)
Tumihe jānātha taṃ theraṃ, cavitvā so idhāgato.
Thero bhaṇati:
3. Etaṃ theraṃ pajānāmi, sīlavā so bahussuto;
Etādisānaṃ sādhūnaṃ duggati nūpapajjati.1
Peto bhaṇati:
4. Evampi sīlasampanno sutaṃ atthi pi sāsane
Ekavācāpadosena petalokaṃ gatova so.
Thero bhaṇati:
----------------------------------------------- ------------------
1. Uppajjati (sababesu)

[SL Page 051] [\x 51/]

5. Vācādosuggirantassa yaṃ taṃ so tvaṃ2 abhāsi me
Taṃ vācādosaṃ akkhāhi sotumicchāmi taṃ tava.
6. Bodhipiṭṭhijanapade sabbe jānapadā janā
Dānāni dātukāmā te sabbe bhikkhū nimantayuṃ
7. Etaṃ disvāna so thero idaṃ ārāmike bravi:
Yadatthi (?) Sabbabhikkhūnaṃ vihāre mā pacittha vo.
8. Ārāmikāpi taṃ sutvā na paviṃsu tadā tahiṃ;
Bhikkhū ca gocaragāmaṃ niggatā tena te pana.
9. Etaṃ vihāraṃ dve bhikkhū āgacchanti sadāva te
Bhattaṃ bhutvāna gacchanti piyaṃgudīpavāsikā.
10. Acintetvāna so thero taṃ bhattaṃ paṭivārayi
Āgantvā pana te bhikkhū chinnabhattā tadā ahuṃ.
11. Bhattantarāyaṃ katvāna bhikkhūnaṃ bhattakāminaṃ
Khuppipāsāya ḍayhanto bhamāmi sabbato disā.
12. Yaṃ kiṃci saṃghikaṃ lābhaṃ appaṃ vā yadi vā bahuṃ
Antarāyo na kātabbo; ananto saṃghamāgato.4
13. Ahaṃ apaccavekkhitvā abhāsiṃ antarāyikaṃ ekavācāpadosena dukkhaṃ pattosmi edisaṃ.
14. Mamaṃ disvā tuvaṃ bhante saṃvejetumarahasi;
Na vāreyya sutaṃ sīlaṃ taṃ kammaṃ mā vipaccatu.5
Thero bhaṇati:
15. Kinnu tuyhaṃ karissāmi, muñcemi kena hetunā,
Buddhe dhamme ca saṃghe ca tīsu pūjaṃ karoma'haṃ.
Peto bhaṇati:
16. Yadā'yaṃ paṭhavī sabbā rohatī girisamantato
Sakaṭānaṃ patho hoti, tadā mutto bhavissahaṃ.
17. Dukkhappattaṃ mamaṃ disvā gantvā desehi bhikkhunaṃ
"Carantu appamādena, bhāyantu saṃghasantakā."
18. Tassa petassa sutvāna taṃ hi so piṇḍapātiko
Mahāvihāraṃ gantvāna vattamānaṃ adesayi.

----------------------------------------------- ------------------1. Uppajjati (sabbesu) 2. [A.B.] Yaṃ tisaso
3. [K.] Parakāmitaṃ 4. [H.] Saṃghadāmato
5. [H.] Pāpapaccati.
[SL Page 052] [\x 52/]

19. Tato sutvāna te bhikkhū bhītā saṃviggamānasā caranti appamādena saṃghalābhantarāyikā

20. Īdisaṃ vyasanaṃ patto thero rohaṇapabbate taṃ sutvā dhammapītissa bhayaṃ jātaṃ anappakaṃ saṃghabhattantarāyakārakapetavatthu soḷasamaṃ
(17. Patākapetavatthu.)

Evamanusuyyate: tambapaṇṇidīpe rohaṇajanapade dīghāvumahāthūpo ahosi. Tassa patākā vātena ukkhittā kuṭumbiyassa sassagāmakkhette patitā. Khettasāmiko khettapariyante āhiṇḍamāno taṃ passitvā gahetvā akkharāni disvāpi na chaḍḍesi. Lobhacittena taṃ pārūpitvā pakkanto. So kālantarena kālaṃkatvā sahassaguṇaayopaṭṭāvaguṇṭhito peto hutvā nibbatto jalamānena kāyenāhiṇḍamāno bodhipiṭṭhijanapadaṃ gantvā aḍḍharatta samaye aññatarassa piṇḍapātikassa (samīpaṃ gantvā vatditvā) añjaliṃ katvā dūre aṭṭhāsi. Taṃ disvā thero pucchi:

1. Sabbo kāyo paṭicchanno lohapaṭṭehi guṇṭhito
Aggivaṇṇena sampanno ko nu tvaṃ idha tiṭṭhasi?
Peto bhaṇati:
2. Peto'hamasmi bhaddante ayopaṭṭehi guṇṭhito;
Satānaṃ dasapaṭṭāni ḍayhanto pārupiṃ sadā.
Thero bhaṇati:
3. Kiṃnu kāyena vācāya manasā dukkataṃ kataṃ
Kissa kammavipākena ayopaṭṭena ḍayhasi?
Peto bhaṇati:

----------------------------------------------- -------------------
1. Idāni dipavāpithūpoti voharīyati. Pubabe pana dighāvu kumārassa kāmaṃ gahetvā dīghāvuthūpoti voharitaṃti maññāmi.
[SL Page 053] [\x 53/]

4. (Ahaṃ manusso hutvāna) bahudhano kuṭumbiko
Aneke katvā khettāni pekkhanto vicarāmahaṃ.
5. Dīghāvumahāthūpamhā patākā pavānāhaṭā
Vātena gāvutaṃ gantvā (mama khette patiṭṭhitā.
6. Tattha patiṭṭhitaṃ disvā hatthena taṃ parāmasiṃ;
Pariyesanto passāmi akkharaṃ likhitaṃ tahiṃ.
7. Akkharānipi disvāna lobhacittena'haṃ tadā
Gahetvā pārupiṃ tattha buddhathūpassa taṃ dhajaṃ.
8. Tato kālaṃ karitvāna petalokaṃ gato ahaṃ1
Ayopaṭṭāni vatthāni laddhā dasasatāni me. 9. Tāni paṭṭāni me kāyaṃ ḍahanti ayamaṇḍitaṃ2
Assādaṃ natthi me kiñci (bhusaṃ dukkhappavattiyā
10. Āsanaṃ sayanaṃ) natthi annapānaṃ kuto mama?
Accantadukkhappattomhi, maraṇaṃ me na vijjati.
Thero bhaṇati.
11. Kiṃ kammaṃ3 te karissāmi, mocemi kena hetunā?
Buddhe dhamme ca saṃghe ca dhajaṃ dassāmahaṃ tava.
12. Yadi vatthasahassānaṃ paṭākā āhaṭā idha
(Dīghāvuthūpe pūjeyya, evaṃ mutti bhavissati.
13. Iti vatvāna so peto tatthevantaradhāyatha.
Tato thero pabhātāya rattiyā sīghaso pana
14. Paṭākā pariyesitvā laddhā paṇṇāsamattakā
Dīghāvuthūpe pūjetvā4 thero petassa uddisi5.)

Tassa nibbattatuti pattiṃ adāsi. Tato puna rattiṃ āgantvā theraṃ evamāha: aṭṭhaṅgulamattaṃ me bhante matthakaṃ vivaṭaṃ, taṃ passāhiti. Punadivase therena maggitvā paṇṇāsamattā labhitvā tatheva āropetvā pattiṃ adāsi tassa puna aṭṭhaṅgulappamāṇaṃ vivaṭaṃ. Etena
----------------------------------------------- ------------------1. [H.K.] Taṃ dhajaṃ pārupitvāna tattha kālakato ahaṃ.
2. Santhatāni dahanti ca, (lokappa.)
3. [K.] Kimatthaṃ.
4. [K.] Dīghāvuthūpaṃ āropetvā.
5. Ayaṃ pādo [K.] Potthake natthi.

[SL Page 054] [\x 54/]

Kamena sahasse paripuṇṇe sabbo kāyo suvaṇṇavaṇṇo jāto. So punadivase sabbālaṃkārabhusito aḍḍharattasamaye āgantvā therassa pāde vanditvātikkhattuṃ padakkhiṇaṃkatvā añjaliṃ paggaṇhitvā avidūre aṭṭhāsi. Taṃ disvā thero pucchi:

15. Vaṇṇavā abhirūposi bhusanehi vibhūsito
Suddhavattho sugandhosi, konu tvaṃ dhanado viya.
Devaputto bhaṇati:
16. Bhiṃsarūpo pure āsiṃ tattapaṭṭehi chādito
Evaṃ kilantaṃ duggandhaṃ uddharesi tuvaṃ mamaṃ,
Petabhāvā. Mahāvīra hohi aggasukhe ṭhito.1
17. Pamādapaṃke nimuggo patto petagatiṃ ahaṃ;
Thūpadhajaṃ gahetvāna tattapaṭṭadharo ahaṃ.
18. Evaṃ buddhe ca dhamme ca saṃghe cāpi gaṇuttame
Appakaṃ vippakārampi accantakaṭukapphalaṃ.
19. Tatheva adhikārampi appampi vipulapphalaṃ,
Dibbaṃ mānusakaṃ ceva sampattiṃ adhigacchati.
20. Aparādho na kātabbo tasmā tīsupi vatthusu;
Adhikārova kātabbo samiddhiphalakāminā.
21. Tattha kāraṃ karitvāna aneke devamānusā
Devamanussasampattiṃ laddhā nibbāṇamāgatā.

Idaṃ vatvā so devaputto therassa pāde vanditvā padakkhiṇaṃ katvā tatthevantaradhāyi.
Patākapetavatthu sattarasamaṃ.
----------------------------------------------- ------------------1. [K.] Akarī dukkaraṃ sukhaṃ.

[SL Page 055] [\x 55/]

(18. Balivaddapetavatthu.)

Evamanusuyyate: tambapaṇṇidīpe ramanīye janapade vāmamanaddigāme1 nadiṃ nissāya vihāro hoti. Tasmiṃ vihāre aññataro piṇḍapātiko bhikkhu arahā khīṇāsavo gāmaṃ piṇḍāya pavisitvā garukakiccakaraṇāya2 osakkanto addasa aññatarasmiṃ gumbantare ṭhitaṃ balivaddaṃ. Disvā upasaṃkamitvā pucchi:

1. Gumbantaraṃ pavisitvā cirakālaṃ ṭhito asi,
Catuppadaṃ na phandeti, balivaddo va dissati.
Peto bhaṇati:
2. Peto'hamasmi bhaddante duggato yamalokiko
Balivaddo bhavitvāna cirakālaṃ ṭhito idha.
Thero bhaṇati:
3. Kiṃ tayā pakataṃ pubbe yassa pāpassa hetunā
Balivaddo bhavitvāna cirakālaṃ ṭhito tuvaṃ?
Peto bhaṇati:
4. Ahaṃ atītamaddhānaṃ ahosiṃ. Gāmiko idha
Anurādhapure pubbe tharukammaṃ3 (?) Karomahaṃ.
5. Taṃkāle kassapo buddho uppanno lokanāyako,
Tassa buddhassa saddhammo dippate dīpalañjake.
6. Taṃ dīpaṃ upanissāya viharuṃ jinasāvakā,
Tesaṃ ca bhojanatthāya sālamekaṃ kariṃsu te.
7. Taṃ sālaṃ atipīḷetvā dhaññabījāni nikkhipiṃ.
Tāni bījāni sabbāni saṃvirūḷhānī sattahe
8. Tattha (bījāni disvāna nappavisanti bhikkhavo.
Atikkantamhi sattāhe) mama khettesu ropitā.
9. Gāmakūṭo tadā hutvā bhikkhuparibhavaṃkaro
Vāretvā āsanasālaṃ tesaṃ phāsuṃ nadāsa' haṃ.
----------------------------------------------- ------------------
1. [H.] Vāmavanaddigāme. 2. [H.] Garukiccakaraṇāya
3. [K.H.] Garukakammaṃ kasimmaṃ (?)
[SL Page 056] [\x 56/]

10. Etaṃ kammaṃ karitvāna (tattha kālakato ahaṃ
Balivaddo) bhavitvāna petadukkhaṃ labhāmahaṃ.
11. Aphāsukaṃ karitvāna sīlavantānamīdisaṃ
Phāsukaṃ natthi me kiñci sabbarattindivampi ca
12. Kassapassa ca buddhassa gotamassa ca satthuno
Etthantare'yaṃ paṭhavī vaḍḍhitā sattagāvutaṃ.
13. Vassānaṃ gaṇanā' saṃkhyā atikkantā bahū gatā
Gacchato petalokaṃ me ṭhito kāyo vipaccati
14. Pivāmi na bhuñjāmi, na nisajjā4 na caṃkamo;
Hatthapādā na phandanti tiṭṭhatova sato mama.
15. Idāna'vīciṃ gantvāna bhottabbaṃ tassa sesakaṃ
Pamādalobhajaṃ kammaṃ evaṃ taṃ vipulaṃ gataṃ.
16. Evaṃ dosāvahaṃ hoti aparādho guṇādhike;
Guṇāvahopi so hoti 'guṇavantesu tādisu.
17. Maṃ disvāna tuvaṃ bhante pasuṃ dukkhena ruppitaṃ
Manussānaṃ nivedetha sādhūnaṃ bādhane phalaṃ.
18. Maṇḍape rukkhamūle vā sālāya sayanīghare
Sādhūnaṃ vasanatthāya tattha pīḷaṃ na kāraye.
19. Sādhūnaṃ pīḷanaṃ katvā patvā petagatiṃ hi so
Vedeti kaṭukaṃ dukkhaṃ yathā vedema'haṃ idha.
20. Saṃghaphāsuṃ karitvāna labhaṃ sugatiyā sukhaṃ
Sabbadukkhakkhayo hoti dhammapītissa bhikkhuno.
Evaṃ so peto attano kammaṃ therassa nivedetvā sattadivasaṃ petattamhi ṭhatvā tattha kālaṃ karitvā avīcinirayaṃ paviṭṭho.

Balivaddapetavatthu aṭṭhārasamaṃ.
----------------------------------------------- ------------------
1. [H.] Na nipajje.

[SL Page 057] [\x 57/]

(19. Saṃghasantakapamattavatthu.

Evamanusuyyate: suraṭṭhajanapade sāhuthale1 āḷārabālapaṭṭane porimāsiyā2tīre koṇḍapūdivihāro3 nāma hoti. Tasmiṃ vihāre pāmokkho bhikkhū issariyavatāya taṃ vihāraṃ visamena paribhuñji. Tassa maraṇakāle sampatte kharo vyādhi uppanno. Taṃ vejjā disvā upaṭṭhāke nivārenti: 'imassa bhikkhuno pānīyaṃ mā detha, dinne vyādhi vaḍḍheyyā'ti.

Sādhūti vatvā upaṭṭhākā pānīyaṃ nādaṃsu. So aḍḍharattasamaye pānīyaṃ alabhamāno taṇhābhibhuto taṃ dukkhaṃ asahanto sayaṃ uṭṭhahitvā attano karakaṃ āmasi; taṃ rittakaṃjātaṃ. Ovarakā niggantvā paribhogaghaṭaṃ parāmasi; tampi rittakaṃ jātaṃ tato gantvā pānīyacāṭiṃ parāmasi; sāpi rittakā jātā. Taḷākaṃ gantvā parāmasi; tampi rittakaṃ jātaṃ tato gantvā porimāsinadiṃ passi; sāpi rittakā jātā. Taṃ nirūdakaṃ sukkhaṃ nadiṃ uttaritvā cintesi: mayhaṃ apuññavipākena sabbattha pānīyaṃ khīṇaṃ, avassaṃ mayā vacitvā petalokaṃ gantabbaṃ. Idaṃ pubbanimittaṃ paccakkhaṃ mama dissati. Pabhātāya rattiyā kathentassa me bhikkhū na saddahissantīti attano nahānasāṭikaṃ paratīrarukkhe bandhitvā puna otiṇṇo ovarake nipajji. So vibhātāya rattiyā bhikkhū āmante tvā sabbaṃ kathesi:

1. Idhāhaṃ āvuso rattiṃ pipāsādukkhapīḷito
Taṃ dukkhamasahantova ālayā nikkhamiṃ tadā.
2. Ālayā nikkhamitvāna pāsito aḍḍharattiyaṃ
Karakaṃ āmasitvāna na labhiṃ pāniyaṃ ahaṃ.
3. Tatheva paribhogāni pānīyacāṭiyo pi ca
Āmaṭṭhamattakā sabbā rittakā parivattitā.
4. Bhinna-añjanavaṇṇābhaṃ sītalaṃ nimmalaṃ jalaṃ
Dakapuṇṇataḷākāpi rittakā parivattitā.
----------------------------------------------- ------------------1. [H.] Sāhuvale. 2. [A.B.] Podimāsiyā 3. [A.B.] Koṇaḍacari.
[SL Page 058] [\x 58/]

5. Acchā vālukasañjannā sabbakālampi sandati
(Porimāsī nadī vāpī) rittakā parivattitā.
6. Taṃ nadiṃ uttaritvāna tīre ṭhatvāna'haṃ tadā
Saṃviggamānaso hutvā evaṃ cintemi tāvado:
7. Aho acchariyaṃ kammaṃ kataṃ dukkavipākadaṃ
Mayā1 me pāpamāgamma paccakkhaṃ kammamīdisaṃ.)

Bhikkhū na saddahanti. Laggitaṃ sāṭakaṃ gahetvā ānetvā nikkaṃkhā bhavissatha.

8. Tassa taṃ vacanaṃ sutvā eko bhikkhū vicakkhaṇo taṃ nadiṃ uttaritvāna ānayī dakasāṭakaṃ.
9. Taṃ ca disvāna (te bhikkhū saṃviggamānasā ahuṃ.
So bhikkhū) bhikkhūmajjhamhi idaṃ vākyaṃ udīrayī:
10. Bhavatī saṃghīkaṃ lābhaṃ appaṃ vā bahūkaṃ pi ca,
Tassa lābhassa sabbassa issariyaṃ kataṃ mayā.
11. Imassa ettakaṃ detha, asukassa ca ettakaṃ,
(Thokaṃ detha bahuṃ detha; mā dethāti nivārayiṃ)
12. Evaṃ issariyaṃ katvā datvāna saṃghasantakā
Sacchandena pariccattaṃ yathā me sakasantakaṃ.
13. Mamaṃ disvāna sabbe te bhāyatha saṃghasantakā
Bhāyitvā2 appamādena ghaṭetha buddhasāsane.
14. Ghaṭetvā vāyamitvā ca bhāvetvā amataṃ padaṃ
Dhammapītissa bhikkhussa piyaṃ dhammaṃ labhissathāti.
15. Evaṃ so attano dukkhaṃ nivedetvāna bhikkhunaṃ
Tattha kālaṃ karitvāna petalokaṃ gato tadā.

Saṃghasantakapamattapetavatthu
Ekunavīsatimaṃ.

1. Mayhaṃ (sabbesu) 2. [A.B.] Bhayena.

[SL Page 059] [\x 59/]

(20. Taruṇabhikkhuvatthu.)

Evamanusuyyate: susamiddhajanasamiddhe dhuvasassanipphattiyutte subhikkhubahule khamasukhanivāse1 dasadisāvissutayase sabbakālaramanīye saddhaupāsakasaṇḍagaṇasevite suraṭṭhajanapade vissutagāme gāmavāsaṃ nissāya aññataro taruṇabhikkhu paṭivasati, pamādavihārī sakalarattiyā bhikkhūti nāmaṃ dhārento apaṭicchannakammanto pākaṭapadoso (ahu.) Evaṃ vasantassa tassa bhikkhuno bhariyā gabbhinī jātā. So taṃ gabbhaparipakkakāle vijāyanatthāya mātu gharaṃ hari. Sā pana maggantare aññatarasmiṃ gumbantare vijātā. So taṃ lohitamakkhitaṃ duggandhiniṃ virūpabhūtaṃ disvā saṃviggo hutvā bhayabhīto paṭikkūlasaññaṃ uppādetvā cintesi:

1. Tavamattapaṭicchannaṃ kāyaṃ kimikulākulaṃ
Abbhantaraṃ apassanto,2 bāhirena rato ahaṃ.
2. Heṭṭhato pādapariyantaṃ3 upari kesamatthakaṃ
Samalaṃ paripuṇṇaṃ taṃ asuciṃ pūtigandhikaṃ.
3. Kesā lomā nakhā dantā taco ca pañcakā ime,
Imaṃ sarīraṃ chaḍḍetvā mohena ramatī mano4
4. Bhūtato'dāni passāmi antopūtigatiṃ idha
Lohitaṃ lasikaṃ maṃsaṃ goṇānā'ghātanaṃ viya.
5. Dhiratthu vatimaṃ kāyaṃ jegucchaṃ ca asārakaṃ.
Vajjitaṃ sabbaviññūhi, sabbabālābhinandanaṃ.
6. Īdise pūtikāyamhi pubbe abhirato ahaṃ
Rāgābhibhūto sammūḷho viparītena cetasā,
7. Dujjīvaṃ hi ahaṃ jīviṃ labhitvā jinasāsanaṃ, sohaṃ sīlaṃ niraṅkatvā imamhi pūtike rato.
8. Pariyattaṃ alaṃkatvāna pamādagamane mama
Gahetvā puna pabbajjaṃ sampādessāmi sāsanaṃ.
----------------------------------------------- ------------
1. [K.] Samānasukha-. 2. [A.B.] Pasantānaṃ. 3. [A.B.] Pādayamakaṃ.
4. [K.] Mama mohena rammati.

[SL Page 060] [\x 60/]

9. Kiliṭṭho'haṃ kilesehi rāgadosa(malā)dihi,
Saddhammatitthaṃ gantvāna dhovissāmi ca taṃ malaṃ.
10. Evaṃ so cintayitvāna daḷhaṃ katvāna mānasaṃ
Saṃvegabhayasantatto pabbajjāya manaṃ kari.

Evaṃ so cintayitvā asubhasaññaṃ manasikaritvā taṃ itthiṃ mātuyā gāmaṃ netvā nivattetvā yena cittago5 nāma vihāro atthi, taṃ vihāraṃ gantvā tasmiṃ vihāre siggavo6 nāma thero chaḷabhiñño paṭivasati, taṃ theraṃ upasaṃkamitvā pabbajjaṃ yāci:

11. Ghore saṃsārasotamhi kilesagahasevite
Vuyhantaṃ caturoghehi dhammanāvāya uddhara.
12. Saṃsāroghaṃ tarantassa bandhane sayitassa me
Bandhanaṃ chindanatthāya satthu dhammaṃ dadāhi me.
13. Dīghakālaṃ tarantassa rāgadosatamagginā
Avūpasantadāhassa dehi me dhammapāniyaṃ.
14. (Vyādhimhā uddharitvāna pariyu)ṭṭhāna pāsako
Khajjamānaṃ kilesehi dehi me dhammabhesajaṃ.
15. Anāthaṃ kapaṇaṃ naraṃ patantaṃ narake ṭhitaṃ
Uddharehi mamaṃ nātha, anukampāya cetasā.
16. Accayo maṃ accagamā7 (pamādavasagatassa me)
Taṃ sabbaṃ adhivāsetvā pabbājehi mamaṃ vibhū.

Tena evaṃ yāciyamāno so thero taṃ pabbājesi. So thero cānukampamāno hutvā (eso anāgato arahattassa upanissayo bhavissatīti. So pabba)jitvā araññe rukkhamūle eko adutiyo viharanto ghaṭento vāyamantopi visesaṃ alabhanto puthujjano yeva na cirasseva kālaṃ katvā tasmiṃ yeva (rukkhaviṭape8 opapātiko dārako) hutvā nibbatti. Taṃ aññataro
----------------------------------------------- ----------------
5. [B.A.] Cittabhā. 6. [K.] Cittago. 7. [K.]Accayi pubbe. 8. [K.]Rukkhasākhāya.

[SL Page 061] [\x 61/]
Bhikkhū passitvā gahetvā cittābhatherassa9 santikaṃ nesi. Thero passitvāva aññāsi: ayaṃ daharo so taruṇabhikkhūti. Taṃ bhikkhuṃ etadavoca:

17. Idha10 leṇe nikkhipitvā imaṃ posetha dārakaṃ
Mahāvīro ayaṃ jhāyī jalabhiñño bhavissati.
18. Pivitvā āgame sabbe adhigantvāna sāsanaṃ
Dhammatthakusalo tehi nipuṇo so visārado.
19. Paravādaṃ pabhinditvā madditvā titthiye bahū
Saddhammanettiṃ dīpetvā aneke pabbajessati.
20. Sakiṃ vijānaṃ disvāna itthiṃ lohitamakkhitaṃ
Saṃvegaṃ so labhitvāna pāpuṇissati taṃ phalaṃti.

Bhikkhu therassa vacanaṃ sutvā dārakaṃ ovarake nikkhipitvā posesi. Evaṃ so vaḍḍhamāno sattavassiko hutvā therassa santike pabbajitvā arahattaṃ sacchākāsi, chalabhiñño catupaṭisambhidāppatto, sabbaṃ ca buddhasāsanaṃ adhigami. So cittābhatthere11 parinibbute bahunnaṃ bhikkhūnaṃ ācariyo hutvā yāvatāyukaṃ ṭhatvā parinibbāyi. So parinibbāṇasamaye sattatālaṃ vehāsaṃ abbhuggantvā antalikkhe nisīditvā imā gāthā abhāsi:

21. Buddhe dhamme ca saṃghe ca magge paṭipadāya ca
Yassa ce saṃsayo atthi maṃ pucchatha yadicchatha.
22. Buddhe dhamme ca saṃghe ca magge paṭipadāya ca
Saṃsayo natthi amhākaṃ, kiṃ te kammaṃ kataṃ pure?
So vehāse ṭhito bhaṇati:
23. Dussīlo'haṃ pure āsiṃ sāmaññanāmadhārako
Suraṭṭhe janapadamhi pamādamāgato ahaṃ.
24. Appaṭicchannakammanto doso me suppakāsito,
Jīvikatthaṃ na puññatthaṃ pabbajiṃ jinasāsane
25. Evaṃ svāhaṃ pabbajitvā jīvitaṃ kappemi sāsane
Sabbo jano maṃ aññāsi bhikkhūnaṃ kaṇṭako iti.
----------------------------------------------- -----------------
9. [K.] Cittaguttherassa 10. [K.] Etha. 11. [K.] Cittagutthere.

[SL Page 062] [\x 62/]

26. Pamādena vasantassa bhariyā me gabbhinī ahū.
Disvā vijāyamānaṃ taṃ jātaṃ me kāmato bhayaṃ.
27. Tena saṃsārabhīto'haṃ12 gacchiṃ cittābhapabbataṃ13
Puna me pabbajantassa araññeva rato mano.
28. Tattha kālaṃ karitvāna hutvāna opapātiko
Manussadārakarūpena jātohaṃ viṭapantare.
29. Maṃ disvāññataro bhikkhu netvā cittābhasantike13
Cittābhattheraṃ13 dassetvā posesi anukampako.
30. Yadāhaṃ viññutaṃ patto pabbajiṃ tassa santike.
Pabbajitvāna'haṃ khippaṃ arahattamapāpuṇiṃ.
31. Labhiṃ sīlasamādānaṃ sāmaññenāhamatthiko
Saṃvegaṃ taṃkhaṇaṃ laddhā sampannaṃ me idaṃ phalaṃ.
32. Saṃvejanīye saṃvego edisova mahapphalo, tasmā lokavidū buddho vaṇṇito dullabho iti.
33. Evaṃ so ariyo thero nisīditvāna ambare
Kammaṃ kammavipākaṃ ca pakāsesi sayaṃkataṃ.
34. So dhammamaggaṃ bhāvetvā dhammarājassa sāsane
Dhammapītissa bhikkhussa pasādajanakaṃ idaṃ.
35. Iti subahuvidhaṃ anekadosaṃ
Iti vasi iddhibalena pāṭiheraṃ
Ṭhita-sayana-nisajja (caṃkamehi gaganapathe pakāsayī) yathā bhūtaleti.
Evaṃ so vasī iddhibalaṃ pakāsetvā parinibbuto. Tasmā parittakopi saṃvego guṇāvaho bhavatīti.

Taruṇabhikkhuvatthu vīsatimaṃ.

Iti kaṇṭasolapaṭṭanavatthabbena14 saṇḍakonti vihāravāsikena15 ācariyadhammanandittherena kataṃ sīhaḷavatthu vīsatimaṃ niṭṭhitaṃ. ----------------------------------------------- ---------------
12. [K.] Saṃvega bhītohaṃ. 13. [K.] Cittagu-. 14. [H.] Koṇḍakasolapaṭṭanaṃ-.
15. Paṭṭakoṭṭivihāra- (osāne dissati.)

[SL Page 063] [\x 63/]

(21. Paradāraviratavatthu.)

Evamanusuyyate: susamiddhajana - dhuvasabbasassanipphattiyutte (subhikkhubahule suraṭṭhajanapade janapada vaṭaṃsake upāsabho nāma vihāro hoti. Tasmiṃ mahānidhi nāmassa1 pabbatassa samīpe aññataro piṇḍapātika bhikkhu paṭivasati, dhutaṃgasevī yogāvacaro. So pubbaṇhasamayaṃ (piṇḍapātaṃ ānetvā) okāse nikkhipi. Aññataro coro sabbarattiṃ corakammena āhiṇḍitvā khudāya pīḷito tassa bhikkhuno vihāraṃ gantvā taṃ piṇḍapātaṃ passitvā evaṃ cintesi: sace ayaṃ bhikkhu idaṃ (piṇḍapātaṃ) ānetvā mayhaṃ adatvā paribhuñjeyya, rattiyaṃ āgantvā imassa bhikkhuno pattacīvaraṃ harissāmīti nisīdi. So bhikkhu hatthapāde dhovitvā cetiyaṃ vanditvā nisīditvā bhuñjitukāmo tassāgamanaṃ disvā "bhuñjatu tāvā"ti tassa bhattaṃ adāsi. So khudāya pīḷito hutvā bhuñji. Bhuñjitvā ca pana so haṭṭhatuṭṭho evamāha: "ahaṃ bhante pure coro paṭibalo tuyhaṃ aparādhacittaṃ karomi, taṃ khamathā"ti. "Khamāmi āvuso"ti. Sace āvuso mayhaṃ vacanaṃ karosi, pañcasīlāni rakkhāhīti. "Kiṃ bhante pañcasīlānī"ti? Asukaṃ ca asukaṃ ca āvusoti. "Na sakkomi bhante"ti. Tena hi cattāri, tīṇi, dve sīlāni rakkhāhīti. "Na sakkā bhante"ti. Tena hi ekaṃti sādhu ekaṃ dehīti. So paradāraveramaṇīsīlaṃ gahetvā pakkāmi. So tassaṃ rattiyaṃ aññataraṃ gāmaṃ pavisitvā aññatarasmiṃ kuṭumbikakule dve balivadde mahagghe passitvā aḍḍharattasamaye taṃ gharaṃ pāvisi. Kuṭumbinī coraṃ passitvā viparītacittā jātā, sarāgacittā hutvā coraṃ āha: "bho māṇava, kissa āgatosī" ti? Balivaddassa kāraṇā ti. "Bho māṇava, yadi me vacanaṃ karosi, yaṃ yaṃ icchasi taṃ taṃ demī"ti. Coro bhaṇati: kiṃ kātabbaṃ ti? Sā bhaṇati:
----------------------------------------------- ----------------
1. Mahānidi (sabbesu)

[SL Page 064] [\x 64/]

1. Yuddhappavesaṃ udakappavesaṃ2
Corappavesaṃ aṭavippavesaṃ,
Girippavesaṃ na gaṇenti sattā
Samappitā kāmasukhena'vassaṃti.

Kāmasukhena mā ārādhehīti. Sace mayhaṃ vacanaṃ na karosi tuyhaṃ ca āgamanaṃ sātthakaṃ na bhavissatī ti. Coro tassā vacanaṃ sotumpi na icchati. "Bhadde ahaṃ sīlaṃ rakkhāmī"ti. Gharasāmiko pana ubhinnampi vacanaṃ assosi. So uṭṭhahitvā ārakkhake pakkosāpetvā coraṃ gāhāpetvā itthiṃ bandhāpetvā coraṃ evamāha: ajjatagge samma mama bhātā, imassa gharassa sāmiko hohi, yaṃ yaṃ icchasi taṃ taṃ gaṇhāhi. Imaṃ pana coriṃ nikkaḍḍhemīti taṃ nikkaḍḍhesi. Coro attano pasādabahulo hutvā sīlaguṇaṃ anussari.

2. Balivaddo haritukāmo paviṭṭho'haṃ imaṃ gharaṃ
Paradāraṃ vivajjetvā patto sīlaguṇaṃ sukhaṃ. 3. Balivaddā ca me laddhā, laddho me dhammabhātiko.
Maritabbamhi ṭhānamhi laddhaṃ me jīvitaṃ piyaṃ.
4. Sandiṭṭhikaṃ phalamidaṃ ekasīlassa ettakaṃ
Guttānaṃ nekasīlānaṃ bhaveyya vipulaṃ phalaṃ.
5. Khudāya pīḷito santo sampatto jinasāvakaṃ
Ekasīlaṃ samādāya īdisā siri me laddhā.
6. Luddalohitapāṇissa corassa pāpakammino
Tassa rakkhitasīlaṃ hi saraṇaṃ īdisaṃ3 kare.
7. Janā ye saddahitvāna sīlaṃ rakkhanti te sadā
Sīle patiṭṭhitā santā (muñcanti sakalā bhayā.)
8. Evaṃ sīlaguṇaṃ ñatvā daḷhaṃ katvāna mānasaṃ
Sīlassa paripūrāya ussāhaṃva kareyya'haṃ.
9. Tato vihāraṃ gantvāna turito tuṭṭhamānaso
Taṃ bhikkhuṃ upasaṃkamma (idaṃ vacanamabravi:
10. Etāni pañcasīlāni dehi me anukampaka.)
Rakkhitabbaṃ mayā sabbaṃ yāva dhāremi jīvitaṃ.
----------------------------------------------- ------------------2. [K.] Udadhippavesaṃ. 3. [H.] Mādisaṃ, [K.] Mānasaṃ.

[SL Page 065] [\x 65/]

11. (Kāmaviratiko hutvā) sohaṃ rakkhāmi taṃ sīlaṃ
Sīlarakkhaṃ karitvāna muttosmi maraṇā bhayā.
12. Idāni sotumicchāmi duggatissa mahabbhayaṃ.
Uddharehi mahāvīra mamaṃ kappiyakārakaṃ.
13. Pīḷitassa jighacchāya annaṃ dinnaṃ tayā pure,
Pīḷitassa jahāpehi(?) Sīlaṃ nāyaka dehi me.
14. Tassa vacanaṃ suṇitvāna so thero bhāvitindriyo
Anukampāya taṃ coraṃ. Idaṃ vacanamabravi:)
15. Sādhu sappurisa te demi sīlāni saraṇāni ca
Sīlaṃ saraṇamādāya muñcāhi duggatībhayā.
16. Amanussamanussānaṃ tiracchānampi pāṇinaṃ
Vissāsanīyo sabbesaṃ hoti (so sīlavā naro.)
17. Devesu devasampatti manussesu ca sampadā
Ariyasampattilābhāya tuyhaṃ hetu bhavissati.
18. Tattheva ca nisīditvā paggahetvāna añjaliṃ
Aggahesi mahācoro sīlāni saraṇāni ca
19. Sīlarakkhāya so suddho dhovitvā pāpakaṃ malaṃ
Dhammapītiṃ piyaṃ katvā coro jāto upāsako.

So hi tatoppabhūti tisaraṇagato pañcasikkhāpadiko upāsako dhammapīti ca hoti.

Paradāraviratavatthu ekavīsatimaṃ.
---------------------

(23. Lohabhājanavatthu.)

Evamanusuyyate: susamiddhajanasamiddhe dhuvasabbasassanipphattiyutte subhikkhubahule sujanapadavaṭaṃsake suraṭṭhajanapade upasiṅgo1 nāma vihāro hoti. Tasmiṃ vihāre aññataro arahā saṃghassa paccayalohabhājanaṃ2 sabbakāle pūjesi. Tato aparena samayena (pavatta-
----------------------------------------------- ------------------1. [A. B.] Upasibho. 2. Paccayalohabhājanaṃ (sabbesu.) Nigamanagāthāsu rajanapacana lohabhājanaṃti dissati.

[SL Page 066] [\x 66/]

Lābhehi cuṇṇehi vilepanehi vā pūretvā thero pana parinibbānakāle bhikkhusaṃghaṃ sannipātetvā arahattassa vyākaraṇaṃ avīkaronto sīhanādaṃ nadi:

1. Buddhe dhamme ca saṃghe ca magge paṭipadāya ca3)
Yassa'tthi saṃsayo, ettha maṃ pucchantu yadicchatīti.
2. Buddhe dhamme ca saṃghe ca magge paṭipadāya ca
Saṃsayo natthi amhākaṃ, ekaṃ pucchāma saṃsayaṃ
3. Na thūpaṃ4 buddhapaṭimaṃ na ca dhātuṃ5 mahesino,
Saṃghassa bhājanaṃ lohaṃ pūjesi kena hetunā?
4. Tadetaṃ vacanaṃ sutvā suvimutto anāsavo
Vattamānaṃ pavedento6 idaṃ vacanamabravi:
5. "Pubbe anariyo hutvā assaddho ahiriko ahuṃ,
Ārāmadassanatthāya upasiṅgaṃ upāgamiṃ.
6. Taṃ giriṃ abhirūhitvā bāhāya pi taṃ līlayaṃ7
Sālāya pavisitvāna bhattasālaṃ upāgamiṃ.
7. Tattha gantvāna passāmi taṃ sālaṃ saṃghasantakaṃ
Appassuto maññamāno vaṭṭaṃ pabhassarathālakaṃ.8
8. Diṭṭhamattena taṃ mayhaṃ coreyyapāpakammino9
Lohakammena saṃyuttaṃ theyyacittaṃ tadā ahu.
9. Gahitassa imaṃ lohaṃ harituṃ dukkaraṃ iva,
Bhikkhuvesaṃ karitvāna harissāmi yathāsukhaṃ.
10. Teneva theyyacittena bhikkhuveso kato mayā,
Bhikkhuvesena taṃ lohaṃ harituṃ me natthi antaraṃ.
11. Na saddhāya na pemena upasiṅgaṃ upāgamiṃ
Coro lobhena cittena āgato lohakāraṇā.
12. Corassa pāpakammassa taṃ lohaṃ hātukāmino
Sajjhāyaṃ vā padhānaṃ vā kātuṃ mayhaṃ na ruccati.
----------------------------------------------- -----------------
3. Ime pāṭhā. [K.] Potthake yeva dissanti. 4. [B.A.] Rūpaṃ. 5. [A.B.] Na ca dāsi 6. [A.B.] Padhovanto 7. [A.B.] Silaṃ ālāvisitvāna. 8. [A.B.] Sukoṭitaṃ dhanaṃ pati bahusālaṃ sappāyaṃ. 9. [A. B.] Codeyyaṃ

[SL Page 067] [\x 67/]

13. Mama nilīnakaṃ disvā karuṇāhitamānaso
Upajjhāyo gahetvā maṃ sakaṃ leṇaṃ upāgami.
14. Abhigantvā sakaṃ leṇaṃ nisīditvāna āsane
Kamena ovaditvāna arahatte nivesi maṃ.
15. Na buddhe bhatti amhākaṃ, na dhamme na gaṇuttame,
Etissā lohiyā lobhā pabbajiṃ jinasāsane.
16. Na sīle bhatti amhākaṃ, na jhāne bhāvanāya ca,
Etissā lohiyā lobhā pabbajiṃ jinasāsane.
17. Na seyye bhatti amhākaṃ, na vatthe, na ca bhojane,
Etissā lohiyā lobhā pabbajiṃ jinasāsane,
18. (Tasmā akāsa'haṃ pūjaṃ) etasmiṃ lohabhājane
Gaṇhātukāmo āgantvā pattosmi acalaṃ padaṃ.
19. Lohamārammaṇaṃ katvā ahū me'bhiratī idha,
Evaṃ guṇaṃ saranto'haṃ (taṃ lohaṃ abhipūjayiṃ
20. Evaṃ so ariyo dhīro chetvāna sabbasaṃsayaṃ).
Dhammapītipiyaṃ dhammaṃ pakāsetvāna nibbutoti.

Lohabhājanavatthu dvāvīsatimaṃ. ------------------

(23. Baddhahatthināgavatthu.) Evamanusuyyate: susamiddhajanasamiddhe dhuvasabbasassasampattiyutte suraṭṭhajanapade subhikkhubahule sujanapadavaṭaṃsake accimantaselo1 nāma pabbato. Tassa pabbatassa guhāyaṃ aññataro arahā chalabhiñño mahiddhiko mahānubhāvo paṭivasati. Aññataro pi hatthināgo (taṃ pabbataṃ upanissāya viharati. Sadā yeva) therassa upaṭṭhānaṃ karoti. Taṃ aññataro vanacarako disvāna ujjenikassa rañño ārocesi: "īdiso deva hatthi araññe atthi, lakkhaṇasampanno rājayoggo"ti. Rājā sutvāva taṃ hatthiṃ gāhāpesi. Taṃ hatthiṃ therassa sāmantā vicaritvā
----------------------------------------------- -----------
1. Acchimanta (sabbesu).

[SL Page 068] [\x 68/]

Rodantaṃ parivāretvā rājakulaṃ ānesuṃ. Thero rājānaṃ jānitvā ujjeniṃ pavisitvā hatthipurato aṭṭhāsi. So theraṃ disvā sīse soṇḍaṃ nikkhipitvā bhiyosomattāya karuṇaṃ rodituṃ pavatto. "Mā puttaka ukkaṇṭhāsi, na kiñci kātabbaṃ yāva rañño yācāmī"ti assāsetvā gantvā rañño purato ṭhatvā yāci:

1. Araññato mahārāja, āgato'smi tavantike,
Sace ca tuyhaṃ agaru ekaṃ yācitumāgato.

Rājā bhaṇati:

2. Kuto āgacchasi bhante, kiṃ tuvaṃ mama yācasi?
Tamatthaṃ brūhi me puṭṭho, kenatthena idhāgato?

Thero bhaṇati:

3. Suraṭṭhato mahārāja, ujjeniṃ āgato ahaṃ,
Hatthissa mocanatthāya, tamatthaṃ paripūraya.

Rājā bhaṇati:

4. Dūrato āgato bhante, kāyo tuyhaṃ jarāturo,
Hatthissa muttisambandhaṃ kiṃ tesaṃ sādhu jīvitaṃ.

Thero bhaṇati:

5. Sisso mayhaṃ mahārāja, upaṭṭhāko ayaṃ gajo,
Yadi'haṃ taṃ na moceyyaṃ, maraṇaṃ so nigacchati.

Rājā bhaṇati:

6. Tuyhaṃ sisso kathaṃ hoti? Kathaṃ nāma upaṭṭhako?
Kathaṃ so maraṇaṃ yāti? Taṃ vitthāraṃ suṇomahaṃ. 7. Suṇohi taṃ mahārāja, yadi taṃ sotumicchasi,
Anupubbaṃ pavakkhāmi, yathā taṃ vattamānakaṃ.
8. Suraṭṭhasmiṃ janapade panā'do pākaṭo ayaṃ
Accimantoti1 nāmena pabbato so janādhipa,
----------------------------------------------- ---------------
1. Acchimanto (sabbesu)

[SL Page 069] [\x 69/]

9. Tasmiṃ pabbatapabbhāre leṇamatthi mamālayaṃ,
Taṃ leṇaṃ upanissāya viharāmi yathāsukhaṃ.
10. Mama leṇassa sāmante ekā vasati hatthinī,
Sā gabbhinī gahetvāna tamhi yeva vijāyati.
11. Puttake jātamatteva yakkhinī pubbaverinī
Pisācayoniyā jātā sā khādati nirantaraṃ.
12. Upaddavena teneva aṭṭitā hatthinī tahiṃ
Etaṃ puttakamādāya mama leṇaṃ upāgami.
13. Leṇaṭṭhānamhi kalabhaṃ hatthe katvāna hatthinī
Pātetvā pānīyaṃ sabbaṃ hatthena puttakaṃ adā.
14. Mayhaṃ ca puttakaṃ dinnaṃ sā disvāna pisācinī
(Gahetuṃ taṃ upagatā2) mayā hatthena chādito.
15. Hatthena chāditaṃ disvā mama passe pisācinī
Taṃ gahetumasakkontī nirāsā niggatā tato.
16. Evaṃ sambandhiko3 rāja, mamaṃ nissāya so gajo,
Mamaṃ upaṭṭhahitvāva vītināmeti sabbadā.
17. Tatthākataṃ yattakaṃ te nātikattātināmakaṃ
Ācārena vinetvāna sisso bhavati so mama.
18. Taruṇo me'nusocanto so hi baddho mamantare
Tasmā hi maṃ apassanto maraṇaṃ so nigacchati. 19. Anugacchati gacchantaṃ, tiṭṭhantamanutiṭṭhati,
(Thūpaṃ vandana) kālepi vanditaṃ anuvandati.
20. Yadā gacchāmi piṇḍāya tadā gacchati gocaraṃ,
Paṭhamaṃ yeva āgantvā tiṭṭhati leṇasantike.
21. Pisācīhatthato mutto tava hatthaṃ (upāgato
Taṃ ca evaṃ mahārāja vasatu4 so yathā-)sukhaṃ.

Rājā bhaṇati:
22. Paṭimuñcāmi taṃ hatthiṃ, karomi tava sāsanaṃ,
Karomi tuyhaṃ ovādaṃ, maṃ tārehi apāyato.
----------------------------------------------- ---------
2. [K.] Taṃ senanāsakaṃ ñatvā. 3. [A.B.] Sambandhi mahārāja.
4. [A. B.] Passatu.

[SL Page 070] [\x 70/]

23. (So rājahatthato mutto tuṭṭho muditamānaso
Muhuttena) hi gantvāna suraṭṭhassa pathaṃgato.
24. Mocāpetvāna taṃ hatthiṃ thero'nilapathena so
Dhammapītiṃ mahārājaṃ sāsayitvāna so gato.
25. Pisācahatthato mutto (mutto ca rājahatthato
Kalyāṇamittamāgamma so) muñcittha apāyato.

So hatthināgo yāvajīvaṃ therassa pāricariyaṃ katvā saggaṃ gato. Theropi tattheva parinibbutoti.

Tevīsatimaṃ vatthu
----------

(24. Makkaṭīvatthu.)

Evamanusuyyate: susamiddhajanasamiddhe dhuvasabbasassa sampattiyutte subhikkhubahule janapadavaṭaṃsake suraṭṭhajanapade vīkkhiṇṇanagaraṃ1 nāma mahānagaraṃ hoti. Tasmiṃ nagare aññataro piṇḍapātacāriko bhikkhu piṇḍāya carati. Tattha aññatarā dāsī alaṃkārehi ekaṃ makkaṭiṃ maṇḍetvā kaṭiyā dhārentī ābhiṇḍati. So bhikkhu passitvā jānantopi pucchi:

1. Surattavatthavasanā lomasā maṇḍasīsakā2 tanuhatthapādā vimukhā bhagganāsā virūpikā
2. Suvaṇṇakeyūravatī suvaṇṇapaṭimaṇḍitā
Sukhalakkhaṇavaṇṇābhā eti kā(?) Kassa dārikāti(?)

Dāsī bhaṇati:

3. Giriduggacaraṃ niccaṃ pabbatacāri rukkhagaṃ (?)
Taṃ taṃ puññaṃ vipaccantaṃ3 kaṭiyā makkaṭiṃ dhariṃti.
Bhikkhu bhaṇati: ----------------------------------------------- -------------
5. [A.B.] Akhilapaññaso 1 [H.] Vikkiṇṇa nagaraṃ. [K.] Vikkhiṇṇanagaraṃ. 2. [A.B.] Bhaṇḍasīsakā. 3. [A.B.] Puññavippasantaṃ. [Sihala07]

[SL Page 071] [\x 71/]

4. Sīlavā sippavanto ca paññāvanto bahussuto
Jātimā vaṇṇavantopi puññahīno na ediso.
5. Dussīlo sippahīno ca appapuññena bahussuto
Hīnajacco virūpopi puññayuttova īdiso.
6. Soṇa - makkaṭa - sukādi hatthi - assa - pasūnipi
Dissanti sukhitā puññā, na manussā apuññavā.
7. Tiracchānagatassāpi yadi puññaṃ vipaccati.
Kimaṃga pana maccānaṃ devadattaṃ4 vipaccati.
8. Tasmāhi puññaṃ kātabbaṃ paññavantena janatunā,
Puññavā sukhito hoti yattha yattha vipaccati:
(Dāsī bhaṇati:)
9. Karohi bahupuññāni pajānanto mahāmuni
Bahussuto sutadharo parisāsu visārado.
10. Dhammarājassa vacanaṃ saddahanto vicakkhaṇo dhammapītiṃ piyaṃ katvā deti dānaṃ punappunaṃ.

So bhikkhu makkaṭiṃ disvā puññāni pakāsetvā pakkāmi.
Catuvīsatimaṃ vatthu.
-----------

25. Vibbhantakacora vatthu.

Evamanusuyyate: kokānijakaṇḍagiri1 nāma pabbatavihāro hoti. Tassa avidūre aññataraṃ leṇaṃ nissāya aññataro āraññako bhikkhu paṭivasati appiccho santuṭṭho dhutaṃgasevī. Tato aññataro coro pañcasatamattehi corehi saha taṃ leṇaṃ upasaṃkamitvā bhikkhuṃ pucchi:

1. Puvchāmahaṃ tuvaṃ bhante, leṇe abhirato tuvaṃ,
Imasmiṃ leṇe vasato kati saṃvaccharā gatā? Bhikkhū bhaṇati

----------------------------------------------- ----------------
4. Devatattaṃ (sabbesu) 1. [H.] Kaṇṭhagiri.

[SL Page 072] [\x 72/]

2. Chabbassā paripuṇṇāni vuttho asmiṃ nirantaraṃ
Eko adutiyo samma, migabhūtena cetasā.

Coro bhaṇati:

3. Chabbassāni vasitvāna kiñci adhigataṃ tayā
Samāpattiṃva jhānaṃ vā maggo abhiññāpi vā.

Bhikkhu bhaṇati:

4. Na samāpatti, najjhānaṃ, na maggo, nādhicetaso2
Sīlāni sodhayitvāna viveke'bhirato ahaṃ.

Coro bhaṇati:

5. Sīlamattena tvaṃ bhikkhu mahantaṃpi vināsayi,
Ghaṭehi khippaṃ yogena arahattassa pattiyā.
6. Vassāni dvādasāneva pabbajitvāna'haṃ pure
Vuttho imasmiṃ leṇasmiṃ abhiññāpāramiṃ gato:
7. Dibbacakkhuṃ visodhesiṃ dibbasotaṃ vikubbaṇaṃ
Pubbenivāsaṃ abhiññā aññāsiṃ paramānasaṃ.
8. Evaṃ abhiññālābhī hi ahosiṃ paricārayaṃ
Pamatto arahattāya tatthevābhirato ahaṃ.
9. (Tato kadāci sāyaṇhe nikkhamitvāna leṇato dvārabāhampi) gantvāna aṭṭhāsiṃ jhānavuṭṭhito.
10. Tasmiṃ mayi ṭhite sante ekaṃ gopāladhītaraṃ
Abhikkhaṇaṃ taṃ addakkhiṃ (alaṃkārehi bhūsitaṃ
11. Diṭṭhamattena tassaṃ me rāgacittaṃ samuṭṭhitaṃ.)
Evaṃ upaṭṭhite rāge muṭṭhassatī tadā ahuṃ.
12. Teneva rāgacittena vibbhamitvāna sāsanā
Gavesamāno taṃ itthiṃ corakamme pavattitaṃ.
13. So'haṃ coro (bhavitvāna aññe core samādahiṃ3)
Paññāsamattā te sabbe sūrā dhīrā vicakkhaṇā.
14. Tehi corehi gantvāna taṃ gharaṃ gahitaṃ mayā.
Pasayha'tikkamitvāna sā itthi gahitā mayā.
----------------------------------------------- -----------
2. [K.] Na maggo'bhiññacetaso 3. [H.] Samādayi.

[SL Page 073] [\x 73/]

15. Tadatthaṃ me pamattena kataṃ pāpaṃ anappakaṃ,
Avaṭṭe kaṭuke ghore apāye gatigāmiko,
16. Tassa dhammassa hetū hi vilumpetvā mahājanaṃ
Sañcayitvā dhanadhaññaṃ kāme titti navijjati.
17. Kāmanimittena me naṭṭhā ye laddhā me guṇā pure jhānābhiññāsamāpattī kevalaṃ samatha,tthikā.
18. Mayhaṃ sutvāna sappañña saṃvego hotu te idha.
Mā cittassa vasaṃ gaccha, mā pamādena vinassatu.
19. Cittassa hi vasaṃ gantvā ye pamādavasānugā
Te anekāni dukkhāni anubhonti pamādino
20. Āyu khīyati pacchā te, saddhammo parihāyati,
Saṃvego natthi te yasmā tasmā yogaṃ'nuyuñjatha.
21. Evovadiyamāno so bhikkhū'hosi jitindriyo,4
Yuñjitvā nappamajjitvā arahattaṃ apāpuṇi. 22. Senāpati so santuṭṭho saṃkaḍḍhitvā sakaṃ5dhanaṃ
Sabbe core samānetvā pāsādaṃ tattha kārayi.
23. Corovādappabhāvena laddhā saddhammasampadaṃ
Dhammapītiṃ piyaṃ katvā nibbuto hoti so vasī.
24. Taṃ nibbutaṃ pākaṭaṃ tu satthusāsanakārakaṃ
Sabbaverabhayātītaṃ paṇamiṃsu sadevakā.
25. Tasmā hi sīlamattena sāsanena sutena vā
Santosaṃ nappasaṃsanti appatvā āsavakkhayaṃ ti.

Evaṃ īdisānampi abhiññālābhīnaṃ cittaṃ aparisuddhaṃ hoti, kasmā? Puthujjanadosena ko pana vādo tuccha puthujjanesūti.

Pañcavīsatimaṃ vatthu.
-----------
----------------------------------------------- -----------
4. [K.] Bhikkhupi pīṇitindriyo. 5. [K.] Senāsanaṃ pati tuṭṭho saṃ kamma tisakiṃ.

[SL Page 074] [\x 74/]

(26. Gandhāracoravatthu.)

Eva manusuyyate: gandhārajanapade kira aññatarasmiṃ vanasaṇḍe pabbataleṇaṃ1 nissāya aññataro bhikkhu paṭivasati samādhijhānarato chaḷabhiñño mahiddhiko mahānubhāvo. So pubbaṇhasamaye nivāsetvā pattacīvaramādāya piṇḍāya cari. Tassa piṇḍāya paviṭṭhassa aññataro coro taṃ bhikkhuṃ passitvā piṭṭhito anubandhitvā cintesi,

1. Mayhaṃ kiñci ayaṃ bhikkhu adatvā yadi bhuñjati
Iminā tikkhasatthena kucchiṃ phālemi tassa'haṃ.2
2. So āgamma sakaṃ leṇaṃ nisīditvāna āsane
Bhuñjissāmītyā'masanto āgataṃ coramaddasa.
3. Corassa cittamaññāya so vasī munipuṃgavo
Tasseva anukampāya evaṃ cintesi tāvade:
4. "Ayaṃ so dummatī coro māreyya yadi mādisaṃ
Bahuṃ apuññaṃ katvāna gaccheyya narakaṃ bhusaṃ.
5. Yaṃ nūnāhaṃ imaṃ piṇḍaṃ madditvā sabbamekato
Etasseva padassāmi, so bhuñjatu yathāsukhaṃ."
6. Evaṃ so cintayitvāna pakkositvāna taṃ naraṃ
Pattena saha madditvā tasseva upanāmayi.
7. Taṃ piṇḍaṃ so gahetvāna muducitto tadā ahu,
Dve bhāge taṃ karitvāna ekabhāgaṃ adāsi so.
8. Ekabhāgaṃ sayaṃ bhutvā pasanno tuṭṭhamānaso
Dhanukalāpamādāya pakkāmi yena patthitaṃ.
9. Tato coro gharaṃ gantvā tuṭṭho attamano hi so
Sakabhariyāya ācikkhi taṃ sabbaṃ vattamānakaṃ.

Tato tassa pāpassa maraṇakāle nirayanimittāni pātubhūtāni. So disvā bhariyaṃ pakkositvā āha:

10. Surattaratta (vaṇṇābhā, dissanti jālamālinī
Purato atthi tā mayhaṃ, nirayamhi bhavissa'haṃ
----------------------------------------------- ---------------
1. [K.] Pabbatakhaṇḍaṃ. 2. Therassa (sabbesu)

[SL Page 075] [\x 75/]

11. Bahu) pāpāni katvāna jīvitaṃ kappitaṃ mayā,
Bhottabbameva nirayaṃ natthi me ettha saṃsayo.
12. Tassa taṃ vacanaṃ sutvā bhariyā etadabravi:
(Mā bhāyittha mahāvīra sugatiṃ tvaṃ gamissasi

Coro bhaṇati)

13. Kuto sugati amhākaṃ niccaṃ kibbisakārinaṃ?
Duggati yeva gantabbā, pāpānaṃ phalamīdisaṃ.

Bhariyā bhaṇati:

14. Vanantare vasantassa sīlavantassa bhikkhuno
(Bhāgadānaṃ tayā dinnaṃ idāni) tamanussara.
15. Sādhūti sampaṭicchitvā itthiyā suppaveditaṃ
Nirayārammaṇuppanne taṃ ca bhikkhuṃ guṇādhikaṃ
16. Passa sugatigamanaṃ tuvaṃ therena dinnakaṃ
Piṇḍaṃ datvā puna tassa......
Apāyagamanaṃ chetvā saggamaggaṃ gato hi so.
17. Tasmā appampi dātabbaṃ dakkhiṇeyyesu tādisu
Natthi dānasamaṃ yānaṃ sabbasuggatigāminaṃ.
18. Dānasīlaratā hotha, bhāvanābhiratā sadā,
Patthayamānā (?) Lokassa dhammapītikarā bhusaṃ (?)

Coropi tena cittappasādena tattheva cavitvā devesu uppannoti.

Chabbīsatimaṃ vatthu.
-----------

(27. Kontiputtattheravatthu.)

Evamanusuyyate: sukatakatapuñño sujanajanasaṃsevito asoko dhammarājā ahosi. Tassa rañño cattāro vanacarakā janā catuddisaṃ gacchantī, rañño puññena nibbattāni vanacarakāni araññe pariyesamānā vicaranti. Tesu eko vanacarako maggavimūḷho hutvā himavantappadese amanussādhiggahitaṃ mahantaṃ kantāraṃ

[SL Page 076] [\x 76/]

Pāvisi. Bahupupphaphalabharite vanasaṇḍe vāḷamiganisevite tattha eko tāpaso vanamūlapattaphalāhāro paṭivasati. So vanacarako tāpasaṃ passitvā upagantvā vanditvā aṭṭhāsi. Tāpaso sammodanīyaṃ katvā vanamūlapattaphalehi santappetvā attano aggisālaṃ adāsi. So tattha nipanno, pabhātāya rattiyā tāpaso vanamūlapattaphalatthāya gacchanto vanacarakaṃ bhaṇati,

1. Idheva puttaka hohi, mā ca ukkaṇṭhito bhava,
Etaṃ taḷākaṃ mā gaccha1 dukkhito tāva hessatīti2 vanacarako āha:

2. Idheva tāvahaṃ homi, karomi tava sāsanaṃ,
Tvaṃ yeva saraṇaṃ mayhaṃ, na gacchissāmahaṃ tahiṃ:

Evaṃ taṃ vanacarakaṃ tāpaso sadā yeva vatvā pakkāmi. Vanacarakassa ekadā evaṃ cittaṃ uppannaṃ: kissa maṃ ayaṃ tāpaso vadati? Handāhaṃ gaccheyyaṃ taḷākaṃ daṭṭhuṃti. Eka divasaṃ tattha gantvāna nilīno pekkhati. Addasa taṃ taḷākaṃ caturassaṃ sutitthaṃ sopāṇapatimaṇḍitaṃ, akalalaṃ sucivimalajalabharitaṃ, jāticūtaka - paṅkaja3 - savimutta - tilaka - vakula - nāgapupphāmalakādi - kusumasamākiṇṇaṃ, surabhisugandhacuṇṇavāsitasītodaka, tattha kinnarīgaṇā udakakīḷaṃ kīḷanti pāsādikāyo dassanīyāyo devakaññā sadisāyo. Tā kinnariyo disvāna vanacarako rāgapaṭihatacitto hutvā attānaṃ sandhāretuṃ asakkonto aggisālaṃ pavisitvā nipanno, rāgavegena vedhanto, sayena mucchamānasaṃjātamano mahagghaṃ bhojanaṃ abhuñjanto chabbīdhena supantena (?) Supi, tāpasopi araññato āgantvā aggisālaṃ pavisitvā taṃ vanacarakaṃ pucchi:

3. Uṭṭhehi putta, kiṃ sesi? Araññā āgato ahaṃ,
Vanamūlaphalaṃ bhuñja, piva tvaṃ sītalaṃ jalaṃ.

Vanacarako bhaṇati:
----------------------------------------------- --------------
1. [A.B.] Āgantvā. 2. [K.] Te bhavissati. 3. [A.B.] Cūtaka saṃhaja.

[SL Page 077] [\x 77/]

4. (Na pivāmi, na bhuñjāmi, maraṇaṃ mama hessati4,
Aṃgamaṃgāni ḍayhanti, anto viparisussati.

Tāpaso bhaṇati:

5. Kissa ḍayhati te aṅgaṃ? Anto kissa visussati?
Kiṃ coro pīḷayi tvaṃ? Taṃ me akkhāhi pucchito. (Vanacarako bhaṇati)

6. Umāpati surapati suvaṇṇo naga (rampati (?)
Anekena marati so5 yena sallena ḍayhare
7. Tena sallena'haṃ viddho, yaṃ sallaṃ hadayaṃ gataṃ,)
Taṃ sallaṃ uddharitvāna dehi tvaṃ mama jīvitaṃ
8. Jānāmi puttaka sallaṃ yena viddho tuvaṃ idha,
Etaṃ talākaṃ (gantvāna passasi kinnarīgaṇe.
9. Adassanīyā te putta calacittassa jantuno
Abhirūpā dassanīyā vakkhusammohakārikā,
10. Āyatā ca visālā ca nayanā sumanoharā,
Bhamukā kaṇṭhanāsā ca dantoṭṭhā (atisobhanā)
11. Sīsesu nīlakesā ca uresu ca payodharā
Sussoṇī tanumajjhā ca hatthapādā mudū (assa)?
12. Odātavaṇṇakāyā ca bhūsanehi vibhūsitā
Saṇhavatthaṃ nivāsetvā vicittamāladhāriyo
13. Aññā gāyanti, naccanti, aññā tālappahārikā,
Aññā pāṇissarakarā, aññā āsi suvimhitā6.
14. Evaṃ sukhena vaḍḍhā tā kinnarī nāma nāriyo
Manussānaṃ dullabhā etā aḍḍhakhyā (?) Nabhacārikā.
15. Labheyya yadi tā dāni narānaṃ yā ahāriyā7
Mudukākaṭiyā8 yuttā devakaññāsamānakā.
16. Yathāpi tūlapicuno kappāsapicuno pi ca
Evaṃ sarīrasamphassā kinnarīnaṃ manoramā.
----------------------------------------------- ----------------
4. [K.] Dissati. 5. [A.B.]Aneke kāmaratiyo. 6. Dassisu vimhitā (sabbesu.)
7. [K.] Asadisā. [A.B.] Amārisa. 8. [A.B.] Gatiyā.

[SL Page 078] [\x 78/]

17. Tuyhaṃ sarīrasamphasso pharuso sūkarassiva,
Amanusso virūpo ca, kinnarī mā' bhipatthaya.

Vanacarako bhaṇati,

18. Patthemi kinnarī tāta, upāyaṃ brūhi tvaṃ mama,
Upāyaṃ uggahetvāna gaṇhāmi kinnariṃ ahaṃ.

Tāpaso bhaṇati:

19. Yadi sabbaṃ nisāmesi, upāyaṃ te bruvāma'haṃ
Taṃ upāyaṃ gahetvāna taḷākaṃ gaccha taṃ tuvaṃ.
20. Āgacchanti yadi evaṃ pivanatthāya pāniyaṃ
Potthiyo nikkhipitvāna taḷākaṃ9 otaranti tā.
Nikkhittakānaṃ potthīnaṃ ekaṃ potthiṃ paṇidaha,
21. Yadā taḷākā vuṭṭhāya10 palāyissanti āsanā
Ṭhapetvā potthivipannaṃ kinnariṃ suvihāsiniṃ
22. Tāsaṃ majjhe ṭhitaṃ yeva bāhuyā naṃ pariggahaṃ11
Tuyhaṃ nivāsanaṃ datvā hatthe gaṇhāhi kinnariṃ.

So sādhūti tāpasassa vacanaṃ paṭissuṇitvā haṭṭhatuṭṭho pabhātāya rattiyā sayanā vuṭṭhahitvā uṭṭhite suriye cattāḷisahatthappamāṇavārikaṃ taḷākaṃ āgantvā ekasmiṃ okāse nilīyi tasmiṃ samaye tā kinnariyo vehāsena āgantvā potthiyo nikkhipitvā taḷākaṃ otiṇṇā, yadā pamattā kīḷanti, tadā so rāsikatānaṃ potthīnaṃ ekā potthiṃ aggahesi. Taṃ vanacarakaṃ disvā itarā sabbā uṭṭhahitvā attano potthiyo gahetvā ākāsena gatā. Udakamajjhe ṭhitā ekāva kontikinnarī potthiṃ adisvā lajjamānā udakamajjhe aṭṭhāsi. Vanacarako attano sāṭakaṃ datvā taṃ hatthe gahetvā assamapadaṃ āgato. Tāpaso te passitvā bhaṇati:

23. Sapajāpatino putta, idha vāso na vaṭṭati.
Maggaṃ tuyhaṃ padassemi gacchatha vo yathā sukhaṃ.
----------------------------------------------- -------------
9. [K.] Tattheva 10. [K.] Yadā taṃtaṃ vavaveṭhā. 11. [K.] Bahiyāva na niggahaṃ.

[SL Page 079] [\x 79/]

Tāpaso paggaṃ padassetvā āha: "tvaṃ etissā kontiyā mā pamajji, sā hi potthiṃ labhitvā vehāsaṃ abbhuggantvā pakkamissatī"ti. Sādhūti vatvā vanacarako kinnariṃ ādāya maggaṃ gato. Yāva nagaraṃ pāpuṇi, tāva potthiṃ pariyante gopeti. Tesaṃ samaggavāsaṃ vasantānaṃ kamena dve puttā jātā, mahātisso ca cullatisso ca. Kālantarena so vanacarako puna araññaṃ gato. Etthantare tasmiṃ nagare chaṇaṃ ghositaṃ yathāsattiṃ maṇḍetabbaṃti. Taṃ sutvā kontī sapatiṃ bhaṇati: "mama potthiṃ dehi, puttake anurakkha, ajja gamissāmi"ti. So bhaṇati, sapavattadāyake putte chaḍḍhetvā kathaṃ gamissatīti vatvā taṃ potthiṃ adāsi, yaṃ taṃ nissāya ajja sā gamissatīti. Sā potthiṃ labhitvā yena kinnarīkulaṃ tena gatā. Puttā tassā (dvepi pitunivesane vasanti.) Tato aññataro arahā bhikkhu piṇḍāya caranto therikaṃ pucchati: "kassime dārakā? Imesaṃ mātāpitaro kuhiṃ gatā"ti? Sā yathāpavattamānaṃ (kathesi. Thero tesaṃ kusalamūlaṃ jānitvā therikaṃ) anujānāpetvā pabbājesi. Tepi dārakā na cirasseva arahatte patiṭṭhitā. Tesu eko parinibbāyi. Kathaṃ? Ete kira dve bhātaro pāṭaliputte (yeva paṭivasanti. Tesaṃ eva vasantānaṃ.) Mahātissattherassa kucchismiṃ vātābādho samuṭṭhito jāto. So kaṇiṭṭhaṃ āmantetvā bhaṇati: "kucchiyaṃ hi āvuso mayhaṃ vātavyādhi samuṭṭhito:

24. Labheyya telapasataṃ (vūpasameyya vedanā)
Sabhāvabhikkhācariyaṃ caritvā labhasī yadi,
25. Mayhaṃ ānehi taṃ telaṃ, aññathā parivajjaya
Nimittakammaṃ viññatti parikathobhāsanampi ca.

So evaṃ uppāditaṃ telamiccheyyāti āhiṇḍituṃ āraddho yojanaparimaṇḍalaṃ pāṭaliputtanagaraṃ āhiṇḍitvāpi kiñci telaṃ na labhi12 punadivase mahātissatthero bhaṇati:
----------------------------------------------- ----------
12. [K.] Na laddhaṃ.

[SL Page 080] [\x 80/]

"Ajja āvuso kaṇiṭṭha, dvepasatamattā telā laddhabbā, tato ūnaṃ sukhaṃ me na hotīti. Puna cūlatissatthero anekabhikkhū nimmiṇitvā ābhiṇḍati. Tathāpi na laddhaṃ. Divase divase therassa vyādhi vaḍḍhati, osadhampi vaḍḍhati. Etena kamena nimmiṇitvā jambudīpatale mahājanapade ekasatanagare chapaṇṇāsasahassanigame navanavutisahassa āpaṇe soḷasakoṭipaññāsa gāme āhiṇḍantopi na labhi. Tato mahātissatthero cullatissattheraṃ āmantetvā bhaṇati: "idāni kira cullatissa yadi mahāsamuddappamāṇaṃpi telaṃ ānessasi, na mayhaṃ vyādhi vūpamissati. Parinibbāyissāmi āvuso, bhikkhū sannipātehī"ti. Cullatissatthero bhikkhusaṃghaṃ sannipātesi. Bhikkhusaṃghe mahātissatthero bhaṇati:

26. Oropessāmahaṃ bhāraṃ pañcakkhandhamahādukhaṃ
Saṃsāroghaṃ13 taritvāna nibbāyissāmi ajja'haṃ.
27. Tīsu vatthusu ce kaṃkhā magge paṭipadāya ca
Yadi atthi hi tumhākaṃ mamaṃ puccha yathāsukhaṃ.
Bhikkhū bhaṇanti:

28. Natthi vatthusu amhākaṃ magge paṭipadāya vā
Kaṃkhā vā vicikicchā vā etaṃ pucchāma taṃ suṇa.
29. "Parinibbāyamāno so kiṃ vatvā parinibbuto"
Yadi puccheyya so rājā, kiṃ tassa vyākaromase?

Mahātissatthero bhaṇati:

30. Yadi puccheyya so rājā apucchi mama vyādhitaṃ
Etaṃ rañño nivedetha dhāretvā13 mama santike.
31. Kottiputtassa therassa kucchivāto samuṭṭhito.
Vātassa nāsanatthāya telamagganakāraṇā14
32. Yojanaṃ pāṭaliputtaṃ āhiṇḍitvāna kho, riya(?)
Alabhitvā tahiṃ telaṃ aneke bhikkhu nimmiṇi ----------------------------------------------- ----
13. Saṃsāraddhaṃ. 13. [A.B.K.]Sāretvā 14. [K.] Telapasatakāraṇā. [Sihala08]
[SL Page 081] [\x 81/]

33. Soḷasajanapadampi nagarāni satāni ca
Nigamā chappaññāsā navanavutisatāni ca
34. Sahassa āpaṇāneva gāme soḷasa koṭiyo
Āhiṇḍitvāna sabbe te nimmitā na labhiṃsu taṃ.
35. Osadhaṃ alabhantassa tassa vyādhi vivaḍḍhito
Teneva so ābādhena bāḷhena parinibbuto.

Evā vatvā mahātissatthero vehāsaṃ abbhuggantvā tejodhātuṃ samāpajjitvā parinibbāyi. Therassa parinibbāyanaṃ sakalapāṭaliputtanagare (kolāhalaṃ jātaṃ1 tato taṃ) vacanaparamparāya asokarājā sutvā vihāraṃ gantvā bhikkhū pucchi, "thero bhante kiṃ vatvā parinibbuto"ti? Bhikkhū yathā pavattamānaṃ rañño nivedesuṃ.

36. Etaṃ vākyaṃ nisāmetvā asoko - sokamāgato
Pabbatagge samuṭṭhito(?) Dukkhito idamabravi:
37. "Aho appicchasantuṭṭho sallekho jinasāvako
Jīvitaṃ so pariccajja cārittaṃ na pariccajī"ti
38. (Evaṃ appicchasantuṭṭhā aneke jinasāvakā.)
Sīle dhute ratā niccaṃ saṃsārapāramāgatā.
39. Saṃsārapāraṃ gantvāna pakāsetvāna sāsanaṃ
Dhammapītiṃ piyaṃ katvā nibbutā te anāsavā.

Tato (asoka) mahārājā manusse pucchi: therānaṃ keci bandhavo atthīti. Tamhi kāle therānaṃ pitā vanacarako āgato. Manussā rañño nivedesuṃ: "atthi deva therānaṃ pitā asuko"ti. Rājā pitaraṃ pucchi: therānaṃ mātā kuhiṃti? Vanacarako rañño yathā pavattamānaṃ ācikkhi. Rājā bhaṇati: "icchasi tassā kinnariyā āgamanaṃ"ti? Icchāmi devāti. Evaṃ vutte asokamahārājā attano nāmamuddikaṃ ākāse khipitvā āha:

40. Yadi puññabalaṃ atthi gantvāna nāmamuddikā
Aṃguliṃ pavisitvāna ānehi kinnariṃ idha.

[SL Page 082] [\x 82/]

Sā nāmamuddikā tasmiṃ samaye kinnarīnaṃ majjhe naccantiyā therānaṃ mātuyā aṃguliṃ pāvisi. Sā nāmamuddikaṃ disvā kinnariyo evamāha.

41. Dūtaṃ passatha paccakkhaṃ raññāsokena pesītaṃ15
Sabbe tumhe āpucchāmi, gacchāmi avasā ahaṃ.
42. Idaṃ vatvāna sā nārī jahitvā kinnarīgaṇaṃ
Āgantvā antalikkhena asokapurato ṭhitā.

Rājā kinnariṃ disvā rāgābhibhūtopi therānaṃ gāravena vanacarakaṃ etadavoca:

43. Janetti yadi therānaṃ bhātukānaṃ na hoti sā
Antepuraṃ paveseyyaṃ idhetaṃ puññalakkhaṇaṃ.

Tato asokarājā kinnariṃ vanacarakassa datvā ekaṃ gāmavaraṃ adāsi: iminā jīvakaṃ kappehīti. Cullatissattheraṃ ca mā pamussitthāti vatvā nagaraṃ pavisitvā catusu nagaradvāresu catasso pokkharaṇiyo khaṇitvā sudhāya limpetvā tela-madhu-sappi-phāṇitehi purāpetvā marica-pipphalādīni pūretvā manusse ṭhapesi: ye keci icchanti bhikkhū vā bhikkhuniyo vā sabbe te yadicchakaṃ yathacchitaṃ dethāti. Santo kulaputtā jīvitahetupi sallekhavuttiṃ na vītikkamantīti.

Tiṃsatimaṃ vatthu.
---------

(28. Cullīupāsikāya vatthu.)

Evamanusuyyate:

1. Sāgare makarāgāre majjhe dīpavaruttamo
Piyaṃgudīpo nāmena devarājena nimmito.
2. Kanapiyaputto tisso chaḷabhiñño mahiddhiko
Māṇavehi sahassehi parivuto tahiṃ rato.
----------------------------------------------- --------
15. [K.] Avassaṃ.

[SL Page 083] [\x 83/]

3. Santike tassa therassa sāmaṇero ca yo1ahū
"Culanāgo"ti nāmena pabbaji vacanaṃkaro.
4. Tena kho pana samayena dīpamhi tambapaṇṇike
Cūlagāmamhi jātattā cūlanāmā upāsikā
5. Tīsu vatthusu pasannā saddhā va buddhasāsane
Palāle uddharitvāna karoti dhaññasañcayaṃ.
6. Sā dhaññaṃ taṃ gahetvāna pavesetvā sake ghare
Uddisitvā cullayāguṃ2 bhattaṃ ca sampavattitaṃ.
7. Tissattherassa taṃkālaṃ kucchivāto samuṭṭhito
Sāmaṇeraṃ upaṭṭhākaṃ idaṃ vacanamabravi:
8. Sāmaṇera tuvaṃ gaccha dīpamhi tambapaṇṇiyaṃ
Cūlakālamhi gāmamhi cūliyāya upantike3
9. Sādhūti so paṭissutvā cūlanāgo mahiddhiko
Abbhuggantvāna vehāsaṃ saṃghārāme patiṭṭhito,
10. Saṃghassa bhājite lābhe paṭiviṃse va so vasī
Bhājitattā yathāvuddhaṃ cullayāguṃ apāpuṇi.
11. Saṃghāṭiṃ pārupitvāna pattahattho vicakkhaṇo
Okkhittacakkhu satimā culliyā purato ṭhito.
12. Ṭhitamattena sā tuṭṭhā upasante jitindriye
Pasannacittā sumanā āsanaṃ paññapesi sā.
13. Muhuttaṃ nisīditvāna (dhotapādo idabravi:)
Nīharissāmi taṃ yāguṃ upajjhāyo pivissati.
14. Pivitvā haratū sāmi, santi yāgu mamaṃ pana,
Pivatū ayyidaṃ yāguṃ anukampāya duggataṃ.
15. Tattheva so pivitvāna (dhotapattaṃ adāsi so
Pattaṃ pari) pūretvāna yāvadvāraṃ pavattitā
16. Paṭhamaṃ pattaṃ uyyojetvā4 bhamaraṃ va yathā nabhe
Pacchato yāti so dhīro haṃsarājāva ambare.
17. Pekkhito5 so manussehi taṃ dīpaṃ āgato vasī.
(?)Āharitvāna taṃ yāguṃ therassa upanāmayi.
----------------------------------------------- ----------
1. [K.] Sāmaṇeravaro 2. [K.] Veyaggaṃ 3. [K.] Cūlayāguṃ upānaya.
4. [A.B.] Ukkhapi. 5. Lakkhīto.

[SL Page 084] [\x 84/]

18. Taṃ dasannaṃ sahassānaṃ saṃvibhajja yadicchakaṃ
Kanapiyatissatthero6 apāyi pacchato sayaṃ.
19. Bhuttamattena taṃ yāguṃ arogo āsi so vasī.
Sādhukāraṃ pavattesi rañño chattamhi devatā.

Taṃ sutvā rājā bhaṇati:

20. Idāni kho tvaṃ jānāsi mama dānaṃ mama iddhiṃ,
Pasannacittā sumanā sādhukāraṃ padassasi7?

Devatā bhaṇati:
21. Na te demi ahaṃ rāja, adāsiṃ cullikāya'haṃ.
Sā' dāsi dakkhiṇeyyesu arahantesu tādisu.
22. Taṃ sutvā sumano rājā amaccaṃ pesayī tadā
"Vicinitvāna ānehi, dhītā mayhaṃ bhavissati."

Vatthu vitthāretabbaṃ.

Sā amaccassa bhariyā jātā. Tassā maraṇakāle channaṃ devalokānaṃ rathā āgatā. Vippalapasīti bhaṇanti. Sā bhikkhū bhaṇati:

23. Nāhaṃ bhante vilapāmi, devatā turitayanti maṃ
Tāsaṃ rathe ṭhapetvāna, ayyānaṃ8 idamabraviṃ
24. Yāvatā tambapaṇṇimhi vasanti jinasāvakā
Ticīvarāni sabbesaṃ tikkhattumpi adāsa"haṃ.
25. Sahassakkhattuṃ dīpānaṃ sahassaṃ jālitā mayā,9
Akāladhammasavaṇaṃ sahassaṃ ca pavattitaṃ.
26. Madhuṃ ghataṃ ca telaṃ ca phāṇitaṃ osadhānica
Bahūni bahuso dinnā dāni10 kiṃ vilapāmahaṃ.
27. Pariyante11 kataṃ kāraṃ toseti dadataṃ manaṃ.
Buddhe dhamme ca saṃghe ca tīsu vatthusu nissitaṃ
28. Bahuṃ hi kusalaṃ katvā sakyasīhassa sāsane
Pītisomanassaṃ āsi, tāso mayhaṃ na vijjati.
----------------------------------------------- --------------
6. [K.] Kanavisatissatthero. 7. [K.] Pavedayi. 8. [K.] Ariye. 9. [K.] Jālayiṃsu me. 10. [K.] Bahudinnāni. 11. Parittakaṃ. (Sabbesu)

[SL Page 085] [\x 85/]

29. Pavararathagaṇā samāgatā te
Mama puratova surālayā idāni
Kimiva hi tahiṃ bhaddakaṃ pasatthaṃ
Bhagavati hi gatā bruvetha me12
30. Purīva arahaṃ pamādavajje
Bahulaṃ dhammakathā sadā pavattā
Tusitavare deve subhaddakamhi
Ajitavaro muniaṃkuro ca tattha.
31. Iti bahukusalāni saṃcayitvā
Jinavacanena pasādanaṃ labhitvā
Tusitapurarathaṃ samāruhitvā
Gaganapathena payāti sā (tadā.)
32. Ye saṃghe dasapi kusalaṃ samācaranti
Dasabalasaṃvaṇṇitaṃ dhammikaṃ gahetvā
Pavararathena gamanaṃ ca bhojanīyaṃ
Suphalakhettabhavaṃ payāti saggaṃti.

Ekatiṃsatimaṃ vatthu.
-----------

(29. Mahānāgatthera vatthu.)1

1. Rohaṇajanapadamhā āsanne setabappato.
Tassa pabbatapabbhāro kusaleṇaṃti vuccati.
2. Mahānāgo nāma thero tasmiṃ senāsane rato
Appiccho sīlasampanno taṃ leṇaṃ upasevatī.
3. Pabbatassa ca sāmantā gāmo sobhati dūrato
Gamanāgamanasampanno bhikkhācārānukūlako.
4. Sapadānaṃ ca disvāna guttadvāro susaṃvuto
Anukampāya so thero ekaṃ kulamupāgami.
----------------------------------------------- ------------------
12. [A.B.] Bhagavati hirigatā brahmeva me. 1. Kusaleṇatissatthero (nigamana.)

[SL Page 086] [\x 86/]

5. Therassa bhojanaṃ netvā pūrayitvāna bhājanaṃ
Pasannacittā sumanā sabbakālaṃ dadanti te.
6. Evaṃ pavattamānānaṃ vassāni dvādasaṃ gatā,
Āsanesu nisīditvā samullāpaṃ karonti te:
7. Araññaṃ gacchamānā te jāyāpati ubho janā
Byāharitvā sakaṃ cittaṃ idaṃ vacanamabravuṃ:
8. Sālīnaṃ odanaṃ katvā macchamaṃsaṃ ca randhiya2
Ghatampi ākiritvāna dehi therassa puttike.3
9. Panasamissena(?) Saṃsaṭṭhaṃ tvampi bhuṃjāvasesakaṃ.
Sītaṃ kuraṃ mayaṃ bhuttaṃ, mā cintehi mamantare.
10. Nivāsanaṃ nivāsetvā pārupitvāna cīvaraṃ
Āgacchamāno so thero assosi vacanaṃ idaṃ
11. Taṃ sutvā yogisūrassa saṃvego vipulo ahū,
Santattahadayo santo evaṃ cintesi tāvade:
12. (Na mātāpitaro mayhaṃ, na ñātī, napi) bandhavo
Yaṃ paṇītaṃ hi taṃ dinnaṃ, sukkhaṃ bhutvāna te gatā
13. Puthujjanena taṃ piṇḍaṃ na yuttaṃ paribhuñjituṃ,
Arahatā bhikkhunā yuttaṃ taṃ piṇḍaṃ paribhuñjituṃ.
14. Evaṃ so cintayitvāna gaṇṭhipāsaṃ3 pamuñciya
Nivattitvāna tattheva sakaleṇamupāgami.
15. Āsanaṃ paññapetvāna nikkhipitvāna cīvaraṃ
Ālambitvāna saṃyuttaṃ viriyaṃ so adhiṭhahi.
16. "Aṭṭhi maṃsa nahārū ca lohitaṃ parisussatu,
Arahattaṃ apatvāna nevuṭṭhahāmi āsanā"
17. Evaṃ adhiṭṭhahitvāna nisīditvāna āsane
Catupārisuddhisīlāni paccavekkhi tadantare,
18. Sīlavisuddhiṃ passitvā suddhañāṇo vicakkhaṇo
Vipassanaṃ āropetvā arahattaṃ apāpuṇi.
19. Chaḷabhiññā sacchikatā sabbasaṃyojanakkhayā
Saṃsārapāraṃ gantvāna sīhanādaṃ nadī vasī.
----------------------------------------------- ------
2. Dantiya (sabbesu.) 3. [K.] Cittake. 4. [K.] Taṇhahāpāsaṃ.

[SL Page 087] [\x 87/]

20. Asaṃsayaṃ jātikkhayantadassī
Na gabbhaseyyaṃ punarāgamissaṃ5
Mamāyamiha pacchimagabbhaseyyā6
Khīṇā me saṃsāre puna gabbhaseyyā.
21. Sīhanādaṃ naditvāna passitvā'yupavattanaṃ
Ṭhite majjhantike kāle nibbāmīti manaṃ (kataṃ.
22. Tassa saṃkappamaññāya devatā leṇavāsinī
Sirasi añjaliṃ katvā idaṃ vākyaṃ udīrayi:
23. Tuyhaṃ dhīra upaṭṭhāko daḷiddo kapaṇo ca so
Dvādasānipi vassāni sīlavantaṃ upaṭṭhahi.
24. Atha arahattaṃ patto chaḷabhiñño mahāmuni
Anukampamupādāya tassa piṇḍaṃ paṭiggaha
25. Devatā vacanaṃ sutvā uṭṭhahitvāna āsanā
Pattacīvaramādāya agamittha sa7 taṃ kulaṃ.
26. Theraṃ disvāna sumanā paññāpetvāna āsanaṃ
Pādodakaṃ padāpetvā pādesu patitā ṭhitā.
27. Āsane so nisīditvā āmantetvāna bālikaṃ
Apucchi mātāpitaro kahaṃ, ete na dissare.
28. Therassa vacanaṃ sutvā ṭhitā sā8 patimaṇḍitā (?)
Accheraṃ vimbhayaṃ patvā9 evaṃ cintesi sā puna:
29. Pasannamukhavaṇṇo ca, ussūre gharamāgato,
Āsane nisīditvāna mātāpitaraṃ pucchati.
30. Abhūtapubbā cattāro dissanti ajja me idha,
Nissaṃsayaṃ mahāthero arahattaṃ apāpuṇi.
31. Vattabhedaṃ ca katvāna pakāsetvā sake guṇe
Sarīradhāraṇaṃ natthi, thero nibbātumicchati.
32. Pasannacittā sakkaccaṃ adā dānavaraṃ tadā,
Bhutvāna niggato thero yena so pabbato tahiṃ.
33. Pallaṃkaṃ ābhujitvāna suriye majjhantike ṭhite
Samāhitamano hutvā sakakāyaṃ adhiṭṭhahi:
----------------------------------------------- -----------
5. [K.] Punabhavissaṃ. 6. [K.] Mamāyamantimā pacchimā 7. [K.] Āgamitvāna.
8. [H.] Dhītāya [K.] Jitāya 9. [H.] Accheravimbhitā santī.

[SL Page 088] [\x 88/]

34. Yo maṃ naro upaṭṭhāsi vassāni dvādasā ime
Tasseva calanaṃ assa, mā cali me kalebaraṃ.
35. Evaṃ adhiṭṭhahitvāna nāgatthero mahāvasī
Nibbuto anupādāya dīpo telakkhayā10 iva.

Tattha vitthārena kathetabbaṃ vatthu.

Bālikāya mātāpitunnaṃ araññā ānīta-kappāsaṃ suvaṇṇaṃ jātaṃ. Devatāghosanaṃ sutvā saddhātissa-mahārājā saha antepurena āgantvā mahājanaparivuto sādhukāraṃ datvā sarīraṃ uddharāpetuṃ asakkonto upaṭṭhākaṃ pucchi: ko therassa upaṭṭhākoti? So puriso "ahaṃ therassa upaṭṭhāko"ti vatvā āgantvā "puttaka, maṃ anāpucchitvā parinibbutosī"ti āliṅgi.

36. Āliṅgitaṃ tena tadā sarīraṃ nabhamuggataṃ,
Nabhe nisinnaṃ disvāna namassiṃsu bahū janā.
37. Tejodhātusu kusalo vasippatto mahāmuni
Jātikkhayaṃ anuppatto jalito parinibbuto.
38. Taṃ sutvā sumano rājā (sādhukāraṃ pavattayi?)
Upāsakassa cetassa adā dhanaṃ11 anappakaṃ,
39. Aggaṃ ca bhaṇḍakaṃ datvā taṃ ca gāmaṃ adāsi so.
Dhītā yācati taṃ12 nārī (?) Adāsi purisuttamo.
40. Evaṃ dānamacinteyyaṃ dakkhiṇeyyesu (yaṃ kataṃ
Dhanaṃ vuddhi ca sandi) ṭṭhe samparāye ca suggati.
41. Tasmā ye vuddhimicchanti idheva ca parattha ca
Tehi dhammapiyaṃ dānaṃ dātabbaṃ ariye gaṇe.

Dvattiṃsatimaṃ vatthu.
--------------
----------------------------------------------- ----------
10. [K.] Snehakkhayā. 11. Dāyaṃ (sabbesu.) 12. [K.] Dhītāya. Dvanitaṃ.

[SL Page 089] [\x 89/]

33. (Haṃkālāya vatthu.)

1. Haṃkālajanapadamhi haṃkālagāmavāsikā
Haṃkālā nāma nāmena nārī paramaduggatā.
2. Sāyaṃ hi sāyamāsāya pāto pātarasāya ca
Parakammaṃ karitvāna tena poseti dārake.
3. Tasmiṃ yeva ca gāmamhi añño atthi kuṭumbiko
Vāhasahassasassāni aparannaṃ labhanti te.
4. Aparanna-sabbasassānaṃ vāhakā yadi ettakā,
Pubbannasassaparimāṇaṃ ettakaṃti na vijjati.
5. Ettakaṃ dhanasampattiṃ labhanti pubbahetunā,
Te karonti bahuṃ puññaṃ buddhe dhamme gaṇuttame.
6. Evaṃ puññaṃ karontānaṃ disvā haṃkālavāsiko
Saṃviggamānaso santo nipanno sayanamhi so
7. Idheva maraṇaṃ seyyo kiṃ mayhaṃ pāpajīvitaṃ
Adatvā dakkhiṇeyyesu yaṃ dānaṃ samparāyikaṃ.
8. Haṃkālā bhattaṃ pacitvā bhattāraṃ idamabravi, bhattaṃ bhuñjāhi, kiṃ sesi, kiṃ nu tvaṃ dukkhito viya?
9. Na pivāmi na bhuñjāmi, maraṇaṃyeva ruccati,
Manussattaṃ labhitvāna yaṃ dānaṃ na dadāmahaṃ.
10. Tassa taṃ vacanaṃ sutvā haṃkālā sā upāsikā.
Sāmikaṃ samassāsetvā idaṃ vacanamabravi:
11. Yo tuyhaṃ jeṭṭhako putto hitavāco vicakkhaṇo
Dāsattaṃ1 nikkhipitvāna dānaṃ dassāma ekato
12. So sādhūti paṭissutvā jeṭṭhaputtaṃ vicakkhaṇaṃ dāsattaṃ nikkhipitvāna gāviṃ gaṇhi savacchakaṃ.
13. Te taṃ gāviṃ gharaṃ netvā tikkhattuṃ pi duhanti taṃ
Sāyaṃ pāto ca majjhaṇhe khīrānaṃ nāḷi bārasa.
14. Divasāni tīṇi taṃ gāviṃ khīraṃ duhanti paṇḍaraṃ,
Athāparāni divasāni ghataṃ duhanti sāmikā
15. Sā haṃkālā upāsikā gantvā bhikkhūna santike
Saṃghato uddisitvāna khīrabhikkhā pavattitā.
----------------------------------------------- -----------
1. [H.] Āvāstaṃ [K] āvasathaṃ.

[SL Page 090] [\x 90/]

16. Yāguṃ khīrena pacitvā2 sesakaṃ vikkiṇanti te.
Teneva taṇḍulā honti, evaṃ vattati taṃ sadā.
17. Evaṃ vatte vattamāne tatra gāme ṭhito naro
Lobhadhammābhibhūto so taṃ gāviṃ atiicchati.
18. Yo ve yodhagato santo pariccāgamanaṃ caje,
Sā hi puññatthikā hutvā na ca jīvitakāraṇā.
19. Kathaṃ dassāmi taṃ gāviṃ api koṭiṃ dadeyyasi?
Sādhūnaṃ sammataṃ dānaṃ dhammarājena vaṇṇitaṃ
20. Na demīti vaco sutvā kupito duṭṭhamānaso
Lobhābhibhūto3 dummedho anatthaṃ pariyesati.
21. So tato turito gantvā tissaṃ rājānupāgami.
Rājānaṃ upasaṃkamma idaṃ vacanamabravi:
22. "Amhākaṃ deva gāmamhi atthi itthikuṭumbikā
Tassā gāvī ghataṃ4 duhā sadā bārasa nāḷiyo"
23. "Gaccha tvaṃ yeva ānehi vīmaṃsissāmi taṃ ahaṃ,
Vīmaṃsitvā gahessāmi, yadi icchati me mano."
24. Sādhūti paṭissuṇitvā ānītā sā savacchakā
Āsanne purato ṭhatvā appitā gāvi rājino.
25. Suvaṇṇapātiṃ ānetha purato gāvi vacchakaṃ
Duhāhi gāviṃ passāmi khīraṃ vā yadi vā ghataṃ.
26. Gāviyā duyhamānāya taṃ khīraṃ parivattayi,
Khīraṃ pavattitaṃ disvā dummano āsi khattiyo.
27. Rājassa dummanaṃ5 ñatvā puriso etadabravi:
"Esāva deva duhatu, nā'ññassa hoti taṃ ghataṃ."
28. Sā bhājanaṃ gahetvāna thanaheṭṭhā hi oḍḍitaṃ,
Oḍḍitaṃ pattaṃ pūritaṃ6 bhūmiyaṃ chaḍḍitaṃ ghataṃ,
29. Taṃ disvā sumano rājā sādhukāraṃ pavattayi
Dhītukataṃ tamhi kāle tesaṃ āyo (vayo ahu,
30. Aggaṭṭhabhaṇḍaṃ) datvāna taṃ ca gāmamadāsi so.
Bhattuno makuṭaṃ dinnaṃ mahagghamaṇimaṇḍitaṃ.
----------------------------------------------- ----------------
2. [H.] Danditvā [K.] Daditvā. 3. [K.] Lobhābhitaddho 4. [K.] Ghaṭaṃ.
5. [A.B.] Dummukhaṃ. 6. [K.] Bharitaṃ. [Sihala09]
[SL Page 091] [\x 91/]

31. Puññapāpaphalaṃ loke labhanti diṭṭhadhammikaṃ
Tasmā puññaṃ hi kātabbaṃ piyaṃ taṃ dhammapītino

Rājā saddhātisso tassā dāsisataṃ dāsasataṃ taṃ ca gāmasahassaṃ janapadena, yaṃ kiñci dhītuparikkhāraṃ sabbaṃ taṃ adāsi. Sā puna mahādānapatinī jātā, tassā maraṇakāle chadevayānā paccupaṭṭhitā, yathā cullī upāsikā tathā vitthāretabbā, yāva "gaganapathena payāti sā susīgha" miti.

Tettiṃsatimaṃ vatthu.
-------------

(34. Mahādevaupāsakavatthu.)

1. Tambapaṇṇiyadīpamhi ajitāvihigāmake1
Upāsako mahādevo vasatī sādhusammato.
2. Pubbantaaparantāni sasse kāreti so sadā
Sassasampattimāgamma vāhasahassakaṃ, labhi.
3. So kālasseva vuṭṭhāya kammantaṃ paṭipekkhati
Niyojetvāna kammantaṃ puna gāmaṃ nivattati
4. Khettato so nivattanto bhikkhū aṭṭha anāsave
Ākāsenāgate disvā nilīno samparikkhati.2
5. Otiṇṇā te ṭhitā bhūmiṃ pārupitvāna cīvaraṃ
Patte hatthesu katvāna bhikkhācāraṃ upāgatā.
6. Turito so gharaṃ gantvā bhariyaṃ etadabravi:
"Ete āgantukā bhikkhū bhikkhaṃ tesaṃ karohi tvaṃ."
7. Sādhūti sā paṭissutvā yāguṃ bhattaṃ sabyañjanaṃ
Turitā eva āhāraṃ khippaṃ apaci taṃ khaṇe.
8. Ācāragocare yuttā buddhaputtā susaṃvutā
Sapadānaṃ caritvāna gāmato nikkhamiṃsu te.
9. Upāsako mahādevo āgamitvāna3 pacchato
Patte gahetvā aṭṭhannaṃ te ānesi sakaṃ gharaṃ.
----------------------------------------------- -----------------
1. [A.B.]Bhajitāvīhi 2. Sampaṭicchati. (Sabbesu.) 3. [K.] Anugantvāna.

[SL Page 092] [\x 92/]

10. Gharaṃ gantvāna te sabbe nisinnā paṭipāṭiyā
Yathānurūpe āhāre parivesi upāsako.
11. So bhuñjamāne te bhikkhu lekhito4 niccabhattike
Bhojanapariyosāne te bhikkhū idamabravi:
12. Yasmiṃ vihāre vasatha tumhe aṭṭhajanā pite
Tasmiṃ vihāre saṃghassa aṭṭhabhikkhā dadāmahaṃ.
13. Te salākaṃ gahetvāna nikkhamitvāna gāmato
Vehāsaṃ abbhuggantvāna aṭṭhaṃsu ariyālaye.
14. Te salākāni dinnāni saṃghassa sannipātake
Saṃghe tāni salākāni yathāvuḍḍhaṃ pavattitā.
15. Evaṃ aṭṭha arahantā sadā gacchanti ambare
Anukampamupādāya mahādevaṃ upāsakaṃ.
16. Tato so somanasso'yaṃ haṭṭhacitto katañjalī
Bhattike upasaṃkamma idaṃ vacanamabravi:
17. "Pakkhassa pañcamīdivase soḷasa hontu bhattikā,
Sesāni divasā sabbe aṭṭheva entu sabbadā."
18. Saṃvaccharamhi sampatte āgatāya pavāraṇā
Saṃghato uddisitvāna aṭṭhabhattāni deti so.
19. Īdisaṃ dīyamānassa vassāni dvādasaṃ gatā
Saṃkhippamānā te sabbe vusitā kittakā janā?
20. Cattāḷīsa sahassāni aññe catusahassakā
Chasatānipi aññāni cattāḷīsa punāpare.
21. Evaṃ puññāni katvāna dānapati upāsako
Atittarūpo puññehi puna cintesi tāvade:
22. Suvaṇṇavaṇṇabuddhassa soṇṇathūpaṃ karomahaṃ
Suvaṇṇabhūmiṃ gantvāna suvaṇṇaṃ āhareyyahaṃ.
23. Adāsi dānaṃ aṭṭhamiyaṃ bhojanacchādanāni ca
Pasannacitto sumano vasībhūte anāsave,
24. Samuddamajjhamotiṇṇo, nāvā bhijjati antare5
Matesu sabbamanussesu eko plavati ūmiyā.
----------------------------------------------- ----------
4. [K.] Lekhito. 5. [K.A.B.] Kandare.

[SL Page 093] [\x 93/]

25. Kuṭumbiyaputtatisso puṇṇamiyaṃ pavāraṇā
Nisinno saṃghamajjhamhi idaṃ vākya mudīrayi:
26. Eso kho āvuso devo udake uplavīyati6
Gacchatha uddharitvāna ānetha mama santike
27. Therassa vacanaṃ sutvā (dve vasī ambare gatā
Taṃ bāhāsu) gahetvāna ānesuṃ ariyālaye.
28. Sammuñjaniyasālāyaṃ nisinno so upāsako,
Devānamindo sakkopi pavāraṇa(dine tahiṃ
29. Pavisitvā) cetiyagharaṃ vandamāno sa passati,
Paṭākaṃ nāmalikhitaṃ lambitaṃ cetiyālaye.
30. Disvāna nāmalekhāni devarājā sujampati
Pasādabahulo hutvā theraṃ so paripucchati:
31. (Yānimāni) paṭākāni likhitanāmāni dissare,
Mahādevoti nāmena kuhiṃ so vasate naro?
32. "Samuddamajjhe vuyhantaṃ gantvā bhikkhū panānayuṃ,
Sammuñjaniyasālāyaṃ ettha acchati so naro."
33. Tato so devarājena kuvero pesito tadā
"Pariggahetvā ānehi taṃ devaṃ mama santikaṃ."
34. Sādhūti so paṭissutvā kuvero vacanaṃkaro
Pariggahetvā ānesi yena so tidivissaro.
35. Devaṃ disvāna devindo āsanena nimantayi
Ekāsane nisīditvā yathāvattaṃ tu pucchati:
36. Pucchito devarājena devo ācikkhi sabbaso.
Taṃ sutvā sumano indo idaṃ vacanamabravi:
37. Yaṃ kataṃ kusalaṃ tuyhaṃ, yaṃ puññaṃ pana kāhasi,
Mama bhāgaṃ dadeyyasi, veyyāvaccaṃ karissa'haṃ.
38. Bhāgo dinno devarāja, tuyhaṃ ca aññapāṇinaṃ,
Apāyā parimuccantu asurā mānusā ca te.
39. Yadi evaṃ mahādeva, gaṇha tisso alābukā,
Khaṇḍaṃ7 katvā nisīdāhi, gacchāma tidivavhayaṃ
----------------------------------------------- ----
6. [K.] Upavuyhati. 7. [K.] Khandhā.

[SL Page 094] [\x 94/]

40. Nimisantarena sabbāni gharaṃ abhihitāva te. Tīṇi dhanāni8 nikkhantā (nikkhittā9 lābukā tayo.
41. Nikkhittamattādhānesu10 lābukāyo tayo tadā.
Uṭṭhitā kumbhiyo tisso tiporisapamāṇikā.
42. Ekā puṇṇā suvaṇṇassa, puṇṇā ekā kahāpaṇā,
Ekā puṇṇā gandhasālī, akkhayaṃ amitaṃ dhanaṃ.
43. "Idaṃ dhanaṃ mahādeva, dehi bhuñja yathāsukhaṃ,
Na gacchati khayaṃ tuyhaṃ yāvajīvaṃ bhavissati."
44. Idaṃ vatvāna devindo devassa purato ṭhito
Sandiṭṭhikaṃ dānaphalaṃ pakāsetvā divaṃgato.
45. Evaṃ so kusalacchando santosāvahacetaso11
Piyo ca naradevānaṃ piyo ca dhammapītino.

Tato paṭṭhāya mahādānapati jāto sattavāre saṃghassa ticīvaraṃ adāsi. Yathā cullaupāsakakathā tathā vitthāretabbāti.

Catuttiṃsatimaṃ vatthu
--------------

(35. Sumanāya vatthu)

1. Gāmantu1 villagāmassa āsanne cetipabbate,
Tasmiṃ pabbatapabbhāre vasanti jinasāvakā.
2. Yuttā yehi samāpatti sattabhikkhū samāhitā
Saṃsārabhīrukā yogī gāmaṃ piṇḍāya āgatā.
3. Sapadānaṃ caritvāna kule pañcasatepi te yathā dhotehi pattehi2 gāmato niggatā puna.
4. Gāme vasantiyo tasmiṃ mātā dhītā ca duggatā
Nissāya duggatasālaṃ jīvanti uñchavuttiyā.
5. Sumanā nāma sā dhītā disvā bhikkhū viniggate,
Saṃviggamānasā hutvā evaṃ cintesi tāvade:
----------------------------------------------- -------
8. [A.B.] Bāṇāni khaṇḍāva. 9. [A.B.] Potthakesu natthi. 10. [K.] Dhanesu.
11. Sadā āsavacetaso (sabbesu.) 1. [K.] Gāmanta 2. [K.] Yathādhotesu pattesu

[SL Page 095] [\x 95/]

6. Paramakāruññasampattā, natthi me'dāni santakaṃ,
Akatvā kusalaṃ pubbe daliddattamupāgatā.
7. Yaṃ nūnāhaṃ sake kese oropetvāna kevalaṃ
Āpaṇe vikkiṇissāmi, kattabbaṃ kusalaṃ mayā.
8. Evaṃ sā samacintetvā daḷhaṃ katvāna mānasaṃ matthake añjaliṃ katvā mātaraṃ puna yācati:
9. Dhotapattā ime amma, niggatā satta bhikkhavo,
Anujānāhi maṃ amma, puññaṃ karissa'haṃ idha.
10. Karohi puttike puññaṃ, mā bhāyi tvaṃ mamantarā,
Antarāyaṃ karonto hi apāyesu vipaccati
11. Mātuyā vacanaṃ sutvā gantvā sā antarāpaṇaṃ
Sake kese vikkiṇitvā aṭṭha (laddhā kahāpaṇe)
12. Kahāpaṇe gahetvāna turitāva gehaṃ gantvā
Nivattāpetvā te bhikkhū āsanasālaṃ3 samānayi,
13. Nisīdāpetvā te bhikkhū attanādhigataṃ4 dhanaṃ
Sattabhāgaṃ karitvāna (yācittha ca ghare ca sā)
14. Ekabhāgaṃ sā randhitvā samānetvāna subbatā
Antosālaṃ āharitvā bhikkhūnaṃ upanāmayi.
15. Bhikkhūnaṃ upanāmetvā sumanā tuṭṭhamānasā
Dadamānā ca taṃ dānaṃ idaṃ vacanamabravi:
16. Uttamaṃgaruhe kese vikkiṇitvā dadāma'haṃ
Taṃ hetu hotu bhogānaṃ pacchime maṃ hitāya ca
17. Te bhikkhū adhivāsetvā bhikkhū nissaṃgamānasā
Gāmato nikkhamitvāna araññaṃ pavisisuṃ te.
18. Tesu sattasu yo thero tattha maggantare ṭhito
Āmantetvāna te bhikkhū ovadanto idabravi:
19. "Idaṃ te āvuso piṇḍaṃ dinnā sumanadārikā
Sirasmiṃ kese chinditvā kilesacchedatuṭṭhiyā.
20. Nāhaṃ bhuñjāmi taṃ piṇḍaṃ appatvā āsavakkhayaṃ,
Ayaṃ ca kālo sampatto, evaṃ tumhe vijānatha.
----------------------------------------------- -------------
3. [K.] Āsanassa 4. [K.A.B.] Sattabhāgakataṃ.

[SL Page 096] [\x 96/]

21. Satata saddhammasampannā5 mettacittā samāhitā
Kilesacchedanatthāya abbhussāhaṃ kariṃsu te.
22. Taṃ bhikkhaṃ nikkhipitvāna rukkhamūlamupāgatā
Dukkhassantaṃ karitvāna sabbe bhuṃjisu bhojanaṃ
23. Bhuttamatteva āhāre surūpā āsi dārikā
Appatvā dibbavaṇṇaṃ ca atikkāmesi mānusaṃ.
24. Kāye vaṇṇaṃ, sire kese, aṃgapaccaṃgasobhaṇaṃ
Passitvā dārikā tuṭṭhā mātaraṃ idamabravi:
25. Rūpaṃ passāmi me amma, paccakkhaṃ phalamīdisaṃ,
Nissaṃsayaṃ mahātherā arahattaṃ pāpuṇiṃsu te.
26. Taṃ sutvāna janā sabbe āgantvā taṃ nivesanaṃ
Samantā parivāretvā pasādabahulā ahuṃ.
27. Anurādhapuraṃ gantvā devatā'kāsi ghosanaṃ.
Rañño chattādhivatthāpi sādhukāraṃ pavattayi.
28. Taṃ sutvāna mahāyodho yojetvā rathamāgato.
Vicinitvāna taṃ nāriṃ ekapassamhi addasa.
29. Gahetvā niggato yodho āropetvāna taṃ rathaṃ
Rājayoggāti cintetvā rājānaṃ upanāmayi.
30. Suvaṇṇavaṇṇaṃ sumanaṃ disvāna paṭhavissaro
Diṭṭhadhammaphalaṃ pattaṃ taṃ dānaṃ paripucchati,
31. Pucchitā paṭhavindena idaṃ vacanamabravi:
"Kese me deva kappetvā adāsiṃ dānamuttamaṃ."
32. Taṃ sutvā sumano rājā attano'kāsi dhītaraṃ,
Mahāyodhassa tasseva dānatthissa adāsi so.
33. Uttamaṃgaruhe kese vikkiṇitvāna dārikā
Dhammapītisitaṃ dānaṃ datvā laddhu'ttamaṃ siriṃ.

Saddhātissamahārājā attano dārikāya viya dāsa - dāsigaṇa - bhaṇḍakaṃ adāsi, dāsasataṃ, dāsisataṃ, gāvisataṃ, mahisasataṃ yānasataṃ gāmasataṃ ca saha janapadena, yaṃ kiñci dhitu parikkhāraṃ6 taṃ sabbaṃ adāsi. Sā pana mahādāna
----------------------------------------------- -------------5. [K.A.B.] Sattasaddhamma. 6. [K.A.] Dhītuparicārikā

[SL Page 097] [\x 97/]

Patinī jātā. Tassā maraṇakāle chadevalokayānāni paccupaṭṭhitāni. Yathā cullīupāsikāvatthu tathā vitthāretabbaṃ "gaganapathena payāti sā susīghaṃ"ti

Pañcatiṃsatimaṃ vatthu
------------

(36. Kambuddhaupāsaka vatthu.)

1. Dīghāvugāmasāmantā janapado sokadhūmiko1
Kammaṃ kubbanti nadītire, gāmopi sokadhūtiko.2
2. Tasmiṃ gāmamhi nevāsī kaṃbuddho nāma duggato.
Khettamhi nāḷicattāri3 tīṇi vassāni vāpayi
3. Tāni sālīni nidhetvā vanamūlaphalesiko
Sassakālamhi sampatte khettaṃ sodheti so tadā.
4. Sodhetvā kevalaṃ khāṇuṃ sākhamattikakaṇṭake,
Aggiṃ datvā gharaṃ gantvā bhariyaṃ etadabravi:
5. Pageva uṭṭhahitvāna khettaṃ gacchāmi sīghasā,
Bījaṃ yāguṃ ca ādāya khippaṃ ānehi taṃ tuvaṃ.
6. Sādhūti sā paṭissutvā bījaṃ yāguṃ ca ādiya
Gacchantī antarāmagge cattāro bhikkhu addasa.
7. Bhikkhū disvāna (sā itthi santa) citte samāhite
Pasannamānasā hutvā evaṃ cintesi tāvade:
8. Bījānaṃ khettavuttānaṃ aneke antarāyikā,
Dakkhiṇeyyesu dinnānaṃ antarāyo na vijjati.
9. Yaṃ nūnāhaṃ ime sālī pacitvā (na dadeyya'haṃ.)
Adatvā dakkhiṇeyyesu daḷiddattamupāgatā.
10. Nimantetvāna te bhikkhū gharaṃ gantvāna sā puna
Sālīnaṃ odanaṃ katvā dadantī idamabravi:
11. Idāni duggatā, amhe pubbe puññaṃ na no kataṃ.
Vanamūlaphalāhārā mayā kappema jīvitaṃ.
----------------------------------------------- ---------------
1. [H.] Sokadhūtiko. [K.] So kaphutiko. 2. [K.] Sokathūtiko,
3. [K.] Sālikkhettamhi cattāro.

[SL Page 098] [\x 98/]

12. Tīṇi vassāni'nāgate catasso sālināḷiyo
Bījānatthāya nikkhittā puññatthāya dadāma'haṃ.
13. Uggahetvāna taṃ piṇḍaṃ niggatā caturo janā
Araññaṃ pavisitvāna āhāraṃ āhariṃsu te.
14. Taṃ piṇḍaṃ paribhuñjitvā saṃvegabhayatajjitā aṭṭhaṃgamaggaṃ bhāvetvā arahattaṃ labhiṃsu te.
15. Kilantakāyo kaṃbuddho buppipāsāya pīḷito
Āgantvā attano gehaṃ bhariyaṃ etadabravi:
16. Yāguṃ bījaṃ ca me bhadde araññe kissa nādiyi?
Sodhetvā khāṇuke daḷhe khettaṃ suṭṭhu kataṃ mayā.
17. Dharākarontī4 sā bhītā jīvitaṃ anapekkhikā
Bhattuno vacanaṃ sutvā vattamānaṃ nivedayi.
18. Taṃ sutvā sumano tuṭṭho anumoditvā tamabravi:
Mā bhāyi, sudinnaṃ dānaṃ, bahulā hoti dakkhiṇā.
19. Yaṃ atthi sesakaṃ kiñci yāguṃ bhattaṃ ca dehi me,
Dubbalo'haṃ parissanto, khudā maṃ dahatī bhusaṃ.
20. Sā tassa vacanaṃ sutvā vicinitvāna bhājanaṃ
Thokaṃ parittakaṃ laddhā'hārena upanāmi taṃ5
21. So bhattaṃ paribhuṃjitvā bhariyaṃ puna pucchati:
Kiṃ bījaṃ no ghare atthi? Vapayissāmi khettake.
22. Attanā ṭhapitā pubbe lābubījāni nīhari,
Imaṃ bījaṃ khettakesu ovapāhīti abravi.
23. Haritvā tāni bījāni khettasmiṃ vapitāni ca
Parūḷhā taṃ khaṇaṃ sabbe sālipuṇṇaphalā ahuṃ.
24. Niggatā te duve sabbe passiṃsu bharitaṃ phalaṃ,
Kambuddho vimbhito disvā ekaṃ pālesi tāvade
25. Taṃ disvāna imaṃ khettaṃ sabbānedisikāni'me,
Dve lābuyo gahetvāna tissarājaṃ upāgami.
26. Rājassa purato gantvā paṇāmetvāna añjaliṃ
Dve lābuyo pi dassetvā idaṃ vacanamabravuṃ:
----------------------------------------------- ----
4. [K.] Dharādharontī. 5. [A. B.] Na sarāmitaṃ.

[SL Page 099] [\x 99/]

27. Imāni deva lābūni ajja bījāni ropetvā
Ajjeva saṃvirūḷhitvā ajjeva ca phalanti hi.
28. Sālipuṇṇāni sabbāni lābupakkāni6 sabbaso
Imāni dve gahetvāna āgatā pādavandane.
29. "Tayā kambuddha kiṃ ajja kattha yaṃ kusalaṃ kataṃ?
Sandiṭṭhikaṃ kammaphalaṃ samparāye ca paccati.
30. Catunnaṃ sīlavantānaṃ deti mayhaṃ pajāpati,
Ahampi pacchato gantvā taṃ dānaṃ anumediyiṃ.
31. Tuyhaṃ kambuddha hitesī'mhi,7 demi janapadaṃ ahaṃ:
Tuyhaṃ ca yātu nāmena gāmo janapado ca so.
32. Pacitvā sālibījāni datvā taṃ dānamuttamaṃ
Rājappasādakaṃ katvā aladdhaṃ gāmamuttamaṃ.

Saddhātissamahārājā pītivegajāto hutvā kambuddhassa makuṭaṃ adāsi, bhariyāya aggamahesi-bhaṇḍakaṃ, taṃ ca gāmaṃ saha janapadena, so ca mahādānapati jāto. Yathā cullīupāsikāya vatthu tathā vitthāretabbaṃ "gaganapathena payāti sā sīghatara" miti. Kambuddhassa maraṇakāle chadevalokato cha rathā āgatā. Tassa bhariyā "ahaṃ tāvatiṃsabhavane nibbattissāmī"ti nāsikaṃ8 gahetvā maritvā tahiṃ uppannāti.

Chattiṃsatimaṃ vatthu.
------------

(37. Kārapaṇṇadinna vatthu.)

1. Girivāye janapade dīpamhi tambapaṇṇiyaṃ
Samuppanne bhaye'kamhi satta bhikkhū sahāyakā,
2. Visuddhasīlasampannā yuttayogā samāhitā
Bhayāti tāni disvāna cetiyacārimanaṃ karuṃ
3. Evaṃ te samacintetvā sabbe ekaggamānasā pattacīvaramādāya paṭipannā mahāpathaṃ.
----------------------------------------------- ------------------6. [K.] Lābupattāni. 7. [K.] Hitomhi. 8. [K.] Nimittaṃ. 1. [A.] Giriddhārāja
[K.] Giridvāre. [H.] Girindārā.

[SL Page 100] [\x 100/]

4. Gacchamānā ca te bhikkhū bhikkhācārena dukkhitā
(Khuppipāsāya2) khīrakaṃ thūpaṃ3 passiṃsu dūrato.
5. Eso gāmoti saññāya puṇṇaveṭhilugāmakaṃ4
Gantvāna bhikkhaṃ caritvā passiṃsu therikaṃ tahiṃ
6. Pacitvā kārakapaṇṇaṃ taṃ khāditvāna jīvati
Suññagāmamhi5 (sā therī. Ekā vasati) duggatā.
7. Tepi sattajanā bhikkhū theriyā purato ṭhitā,
Pattaṃ dhāretvā sattannaṃ pacitvāna adāsi sā.
8. Puna paṇṇaṃ ca gaṇhantiṃ kaṇhasappo hi taṃ ḍasi
Tattha kālaṃkaritvāna pāṭalimhi pure ahu.
9. Cattāḷīsāya koṭiyo yassa saṃvijjate dhanaṃ,
Tassa seṭṭhissa dhītattaṃ upagantvāna vaḍḍhati.
10. Catusaṭṭhigāvutā te theriyā pattahāriyā,
Catusaṭṭhigāvutā te mahāgāmamhi bhuñjare,
11. Gāvute aṭṭhavīsesu paṭṭane puna bhuñjare
Evaṃ te bhojanaṃ bhutvā samuddaṃ atariṃsu taṃ.
12. Carantā anupubbena gāmesu nigamesu ca
Vasse soḷasame patte sampattā pāṭalīpure.
13. Pubbaṇhakālasamaye pārupitvāna cīvaraṃ
Patte hatthesu katvāna paviṭṭhā antarāpaṇaṃ.
14. Pāsādaṃ abhirūhitvā nārī sabbaṃgasobhanā
(Jālāni ukkhipitvāna) pekkhate antarāpaṇaṃ.
15. Pekkhantī pesale bhikkhū dakkhiṇeyyo paṭicchite6
Abhikkamante disvāna pubbajātiṃ anussari.
16. Sā dhītā'nussaritvāna sakadāsiṃ visajjayi:
"Ete bhikkhū gahetvāna gharaṃ ānehi ceṭike."
17. Sā dāsī turitaṃ gantvā te bhikkhū idamabravī:
"Bhante seṭṭhissa dhītāyaṃ nimatteti sake ghare
18. "Amhe āgantukā bhadde, idaṃ paṭhamadassanaṃ, nāmhe koci vijānāti, ajjeva idha āgatā." ----------------------------------------------- ----------
2. [A.] Vesigāme. 3. [A.] Dhūmaṃ. 4. [K.] Puṇṇaveḷilugāmakaṃ. 5. [K.] Suññāgāramhi. 6. [K.] Paṭicchite. [Sihala10]
[SL Page 101] [\x 101/]

19. Nivattitvāna sā dāsī vattamānaṃ nivedayi,
Puna pesesi taṃ dāsiṃ "jānāmīti bhaṇāhi te."
20. Sāminīvacanaṃ sutvā dāsī puna nivattayi
Te bhikkhū upasaṃkamma idaṃ vacanamabravi:
21. "Tumhe bhante na jānātha, sā tumhe suṭṭhu jānati.
Tassā yevānukampāya āgacchatha nivesanaṃ."
22. Te bhikkhū adhivāsetvā pavisitvā nivesanaṃ
Āsanesu nisīdiṃsu sabbe satta pi te janā7.
23. Datvā paṇitakaṃ bhattaṃ patte dhote suniṭṭhite
Vattamānaṃ nivedentī paripucchaṃ ca pucchati:
24. "Dūrato āgatā bhante kacci magge na dukkhitā?
Sāsanaṃ sakyasīhassa kacci dīpamhiṃ dippati?"
25. "Jātiyā taruṇā'si tvaṃ, duraṭṭhaṃ paripucchasi,
Amhe ca suṭṭhu jānāsi, taṃ no akkhāhi pucchitā."
26. Pavattātītakāyamhi cesigāme8 vasiṃ ahaṃ
Kārapaṇṇaṃ pacitvāna yadā paṇṇaṃ luṇāma'haṃ.
27. Tumhākampi padatvāna yadā paṇṇaṃ luṇāma'haṃ.
Tadā luṇantiyā paṇṇaṃ kaṇhasappo mamaṃ ḍasi. 28. Tattha kālaṃkaritvāna nikkhipitvā kalebaraṃ
Idha seṭṭhikule jātā sabbakāyasamiddhinī.
29. Aloṇakaṃ adhūpanaṃ paṇṇaṃ datvā subhūmisu
Idaṃ sukhāmahaṃ pattā, bhogānaṃ natthi ūnatā.
30. Evaṃ parittakaṃ dānaṃ dakkhiṇeyyosu yaṃ kataṃ
Phalena vipulaṃ hoti sukhette bījakaṃ yathā.
31. Maggaṭṭhā ca phalaṭṭhā ca sukhette jinasāsane
Dhammapītipiyaṃ khettaṃ ettha dinnaṃ mahapphalaṃ.

Sā tesaṃ bhikkhūnaṃ ekekassa catunāḷisuvaṇṇapupphāni bodhivandanatthāya adāsi. Cuṇṇavāsa - vilepana - dhūpa - manosilāni, dīpa - tela - paṭākādīni ca dinnāni, sakaṭabharitāni ca pātheyyāni manussehi saha pesitāni.
----------------------------------------------- -----------------
7. [K.] Santappite jane. [A.B.] Santappitā. Ca te. 8. [K.] Vesigāme.

[SL Page 102] [\x 102/]

Tesaṃ bodhiṃ vanditvā punāgatānaṃ yāvajīvaṃ upaṭṭhānamakāsi. Tepi satta janā aharattaṃ patvā tattheva parinibbāyiṃsu. Sāpi anekāni kusalāni katvā yāvatāyukaṃ ṭhatvā kālaṃkaritvā saggaṃ gatāti.

Sattatiṃsatimaṃ vatthu. ------------

(38. Mittattherassa vatthu.)

1. Dīpe kappitale1 gāme vihāre kappatillake2
Mettāvihārābhirato (mittatthero tahiṃ vasi3)
2. So kālasseva vuṭṭhāya saṇṭhapetvā kalebaraṃ
Pattacīvaramādāya pāvisī sapadānakaṃ. 3. Sapadānaṃ carantassa santacittassa bhikkhuno
Saddho aññataro disvā piṇḍapātaṃ adāsi so
4. Taṃ gahetvāna so thero vihāraṃca nivattati.
(Sunakhī tattha taṃ disvā suṭṭhu gantvā'nu bandhati.)
5. Cīvaraṃ nikkhipitvāna nisīditvāna āsane
Bhuñjamānova so thero piṇḍaṃ soṇāya nikkhipi.4
6. Therassa piṇḍaṃ bhuñjitvā khuppipāsaṃ vinodayi,
There cittaṃ pasādetvā pakkāmi yena patthitaṃ.
7. Taṃ disvā'ññataro poso pahāraṃ deti sattiyā
Kālaṃkaritvā sā tattha uppannā pāṭalīpure
8. Cattāḷīsā ca koṭiyo yassa saṃvijjate dhanaṃ.
Tassa seṭṭhissa dhītattaṃ upagantvā pavaḍḍhati.
9. Tambapaṇṇiyadīpamhi satta bhikkhu sahāyakā
Cetiyavandanatthāya satthena uttarāpathaṃ
10. Carantā anupubbena gāmesu janapadesu ca
Vasse soḷasame patte sampattā pāṭalīpuraṃ.
11. Pubbaṇhakālasamaye pārupitvāna cīvaraṃ
Patte hatthe karitvāna paviṭṭhā antarāpaṇaṃ.
----------------------------------------------- -------------------
1. [H.K.] Kappatale. 2. [K.] Kappatilake 3. Sabbesu ūna.
4. [K.] Soṇāya piṇḍakaṃ khipi.

[SL Page 103] [\x 103/]

12. Pāsādaṃ abhirūhitvā nārī sabbaṃgasobhanā jālāni ukkhipitvāna pekkhate antarāpaṇaṃ.
13. Pekkhantī pesale bhikkhū sampannairiyāpethe
Disvāna niṭṭhamāgamma "dīpe saṃvaḍḍhikā ime."
14. Pubbajātiṃ saritvāna sakadāsiṃ visajjayi:
"Ete bhikkhū gahetvāna gharaṃ ānehi veṭike"
15. Sā dāsī turitā gantvā te bhikkhū etadabravi:
"Bhante seṭṭhissa dhītā'yaṃ nimanteti sake ghare"
16. "Amhe āgantukā bhadde, idaṃ paṭhamadassanaṃ,
Nāmhe kocipi jānāti, ajjeva idha āgatā.
17. Nivattitvāna sā dāsī vattamānaṃ nivedayi:
Puna pesesi taṃ dāsiṃ "jānātīti bhaṇāhi" te.
18. Sāminīvacanaṃ sutvā dāsī puna nivattayi
Te bhikkhū upasaṃkamma idaṃ vacanamabravi:
19. Tumhe bhante najānātha, tumhe jānāti suṭṭhu sā,
Tassā yevānukampāya gacchathetaṃ nivesanaṃ.
20. Te bhikkhu adhivāsetvā pavisitvā nivesanaṃ
Āsanesu nisīdiṃsu sabbe satta pi te janā.
21. Paṇītaṃ bhojanaṃ datvā patte dhote suniṭṭhite,
Vattamānaṃ nivedentī paripañhaṃ ca pucchati:
22. "Dūrato āgatā bhante, kacci magge na dukkhitā?
Sāsanaṃ sakyasīhassa kacci dīpamhi dippati?
23. Kacci arogo sukhito kappitalanivāsiko5
Mamānukampako āsi mittatthero tahiṃ gato?"
24. "Jātiyā taruṇā'si tvaṃ, dūraṭṭhaṃ paripucchasi,
Dīpaṃ ca suṭṭhu jānāsi mittattheraṃ ca paṇḍitaṃ?"
25. Dīpe kappitale6 gāme ahosi sunakhī pure,
Caritvā niggataṃ mittattheraṃ taṃ anubandha'haṃ.
26. Bhuñjamāno ca so thero mamaṃ disvā bubhukkhitaṃ
Nikkhipi purato piṇḍaṃ khīrabhattaṃ satelakaṃ.
----------------------------------------------- -----------
4. [K.] Soṇāya piṇḍakaṃ. Khipī. 5. [K.] Sabbakālaṃ nivāsiko
6. [H. K.] Nappatale.

[SL Page 104] [\x 104/]

27. Taṃ bhutvā sukhitā jātā khuppipāsaṃ vinodayiṃ
Manappasādaṃ vipulaṃ alatthaṃ therasantike. 28. Therassa piṇḍaṃ bhutvāna āgacchāmi vihārato,
Maṃ disvā'ññataro poso pahāraṃ deti sattiyā.
29. Tattha kālaṃkaritvāna muñcitvā' haṃ apāyato
Idha seṭṭhikule jātā sabbakāmasamiddhini.
30. Tadā sīlaṃ na me ciṇṇaṃ, saddhā vāpi na vijjati,
Manappasādamattena7 pattosmi vipulaṃ sukhaṃ.
31. Yesaṃ saddhā ca sīlaṃ ca deyyadhammo ca vijjati
Dakkhiṇeyyosu datvāna te narā kīdisā bhave?
32. Manappasādaṃ sādhūsū dānaṃ ca sīlabhāvanā
Taṃ khaṇaṃpi nivesetvā8 dhammapītipiyaṃ labhe.
33. Manappasādaṃ sādhūsu dānaṃ ca sīlabhāvanā
Taṃ khaṇaṃpi nivesetvā8 dhammapītipiyaṃ labhe.

Iti sā tesaṃ bhikkhūnaṃ ekekassa ekekanāḷi-suvaṇṇapupphāni bodhivandanatthāya adāsi. Cuṇṇa - vāsa - vilepana - manosilādīni, dīpatela - pāṭakādīni ca adāsi. Sakaṭaharitāni pātheyyāni manussehi saha pesitāni.9

Mahāgāme pācīnadvāre pabbatacetiye ekena pupphāni āropitāni. So (manusso) bodhiyā ca pāṭaliputtassa ca antare aññatarasmiṃ gāme seṭṭhikule jāto. Sopi jātissaro jāto. "There tumhe daṭṭhuṃ gacchathā"ti tena bahujanā pavattitā. Te(pi bhikkhu daṭṭhuṃ gatā. Tenapi mahatā sakkārena sakkatā te bhikkhū bodhiṃ vanditvā pūjetvā āgatā. Sā tesaṃ ekekassa ticīvaramadāsi. Mahāmittattherassapi ticīvaraṃ ca sabbaṃ ca samaṇaparikkhāraṃ ānetvā tesaṃ bhikkhūnaṃ hatthe datvā añjaliṃ katvā mahatā sakkārena tambapaṇṇidīpaṃ pesesi. Amhākaṃ ca vattamānaṃ therassa ācikkhatha, tuyhaṃ mūlamanaṃ pasādetvā tahiṃ uppannāti.

Aṭṭhatiṃsatimaṃ vatthu.
----------------------------------------------- -----------
7. [A. B.] Manappasādaṃ patvāna. 8. Nivesetvā (sabbesu)
9. Yojitāni (sabbesu.)

[SL Page 105] [\x 105/]

(39. Mahācūḷaupāsaka vatthu.)

1. Tambapaṇṇiyadīpamhi rohaṇasmiṃ janapade
Gāmo kākaddavīnāma pākaṭo rasasajjako1
2. Taṃ gāmaṃ upanissāya mahācūḷo upāsako
Vapate sabbasassāni sañcayitvā bahūni so.
3. Tassa gāmassa nāmena ñāyate so upāsako
Kākaddavi mahācūḷo dāyako kira so iti.
4. Sabbasassāni so sabbasassakāle upaṭṭhite
Vāhasahassalābhena deti dānaṃ amaccharī.
5. Evaṃ hi vattamānassa vappakāle upaṭṭhite
Haritvā sakaṭe bīje ropanatthāya vattati.
6. Eko tassa naro verī anatthapariyesako
Nimantesi vihāresu pañcabhikkhusatāni so.
7. Ime ca sakaṭā yuttā bhikkhū ca āgatā gharaṃ,
Bhikkhū disvāna sumano āsane paññapesi so.
8. Khette vuttāna bījānaṃ aneke antarāyikā,
Nivattāpetha bijāni puññakkhette vapissa'haṃ.
9. Nivattāpetva bījāni sukkhāpetvāna agginā
Koṭṭetvā taṇḍulaṃ katvā bhattaṃ randhetumārabhi
10. Randhavissaṭṭhayāguṃ ca saha khādaniyehi ca
Adāsi pañcasatānaṃ yāva bhattaṃ na sijjhati.
11. So muhuttena taṃ sabbaṃ bhattaṃ siddhaṃ sabyañjanaṃ
Dakkhiṇodakamādāya idaṃ vākyamudīrayī:
12. "Veriko yo naro mayhaṃ anatthaṃ kātukāmako
Bhikkhusaṃghaṃ nimantesi, tassa hotu hitaṃ sukhaṃ."
13. Sakkaccaṃ va sahatthā ca parivesi vicakkhaṇo.
Bhutvāna niggatā bhikkhū sabbe pañcasatā api.
14. Mahācūḷassa khettasmiṃ yakkhadevavanappatī
Sakasakāni bījāni ropayiṃsu nirantaraṃ
15. Uyyojetvāna te bhikkhū bhattaṃ datvā yathārahaṃ daṭṭhuṃ khettāni gantvāna disvā tuṭṭhamano'bravi:
----------------------------------------------- -------------
1. [H.] Paṃsajanapadaṃtaṃ. [A.] Paṃsajanataṃ. 2. [K.] Randhavisiṭṭha.

[SL Page 106] [\x 106/]

16. Sandiṭṭhikaṃ phalaṃ etaṃ samparāyamhi kīdisaṃ?
Sandiṭṭhaṃ samparāyaṃ ca labhate paṇḍito naro.
17. Devayakkhānubhāvena tassa puññabalena ca
Tāni khettāni sabbāni virūḷhāni samantato.
18. Sampannasassaṃ jānitvā sakaṭe sampayojayi.
Nikkhami gāmato cūḷo gahetvā khettalāyake.
19. Veriko puriso so ca vihāraṃ ca sayaṃ gato
Bhikkhusahassaṃ nimantesi mahācūḷanivesanaṃ.
20. Tāya saññāya te bhikkhū sahassāni samāgatā
Pattacīvaramādāya āgatā yena taṃ kulaṃ.
21. Diṭṭhamattena so ñatvā āsanāni supaññapi,
Nisīdāpetvā te bhikkhū yathārandhaṃ adāsi so.
22. Dānaṃ datvāna bhikkhūnaṃ sakakammakerahi ca
Sakaṭāni ca ādāya khettaṃ gacchati lāyituṃ.
23. Devatā nāgayakkhā ca sabbe sampiṇḍitā tahiṃ.
Lāyitvāna madditvā ca sakaṭe pūrayiṃsu te.
24. Yojetvā balivadde ca anusampāpayiṃsu te,
Ānetvā antarāmagge cūḷaṃ disvā' braviṃsu te:
25. "Dhaññaṃ imaṃ mahācūḷa, ānema tava kāraṇā,
Gharaṃ amhe tu dassehi, pūrayissāma taṃ mayaṃ,
26. Koṭṭhāni paripūrema yattakāna'tthi te ghare"
Devatāhe'kato hutvā āgacchati upāsako.
27. Koṭṭhānaṃ aṭṭhārasa hi dhaññehi paripūrayuṃ
Bhuñja dehi yathākāmaṃ yāvajīvaṃ na khīyati.
28. Āpucchāma mahā (cūḷa, mā pamādaṃ3 karohi tvaṃ,)
Puññāni mā pamajjāhi disvā sandiṭṭhikaṃ phalaṃ".
29. Evaṃ devā ca nāgā ca arahantā anāsavā
Sabbepi anukampanti dhammapītipabhāvitaṃ4.

Tato so dānapati jāto tikkhattuṃ tambapaṇṇidīpe (sabbasaṃghassa ticīvarāni) adāsi. Yathā cullī upāsikā tathā vitthāretabbaṃ

Ekūnacattāḷīsatimaṃ vatthu.
----------------------------------------------- -----------
3. [K.] Appamādaṃ 4. [K.] Pabhāvinaṃ

[SL Page 107] [\x 107/]

(40. Kuntakammārassa vatthu)

1. Rohaṇasmiṃ janapade mahāgāmoti ñāyati,
Saddhātissamahārājā rajjaṃ kāresi so tadā.
2. Taṃ gāmaṃ upanissāya sippaṃ jīvati sārado1
Lohakoṭṭitakuntoti kammāro pākaṭo vasi
3. Rājā taṃ āharāpetvā suvaṇṇaṃ tassa dāpayī
"Imaṃ suvaṇṇaṃ koṭṭetvā thālaṃ mayhaṃ karohi bho"
4. Evaṃ devāti so kunto gahetvā taṃ suvaṇṇakaṃ
Vikkiṇitvāna taṃ sabbaṃ suraṃ pītvā vināsitaṃ.
5. Rājā kasmiṃci divase manusse pesayī tahiṃ
"Suvaṇṇathālamānehi kammārassa nivesanā."
6. Taṃ sutvā turito bhīto bhariyaṃ āṇapesi so:
Dandhakuraṃ2 paca khippaṃ suvaṇṇatthaṃ gamissahaṃ.
7. So kālasseva uṭṭhāya hatthe katvāna bhojanaṃ
Suvaṇṇabhūmiṃ patthento pacchimadvārena tikkhami.
8. Gacchamāno ca vegena magge disvā mahīruhaṃ
Bhottukāmo tahiṃ bhattaṃ rukkhamūle nisīdi so.
9. Eko thero araññasmiṃ vuṭṭhahitvā nirodhato
Gāmaṃ piṇḍāya gacchanto kuntassa purato ṭhito.
10. Mahāthero3 ayaṃ mayhaṃ āgantvā purato ṭhito
Suvaṇṇabhūmilābhassa aneke antarāyakā
11. Bhikkhaṃ paṭiggahetvāna thero tattheva bhuñjiya5,
Sesakaṃ taṃ dātukāmo idaṃ vacanamabravī
14. Upāsaka taḷākaṃ tu pavisitvāna majjhato7
Mahantaṃ pattamānehi, idaṃ bhuñjāhi sesakaṃ."
----------------------------------------------- -----
1. [K.] Sādaro 2. Handa kuraṃ (?) 3. Mahālābho (sabbesu.) [A.K.] Cittamattena. Vippasanne na (?) 5. [A.B.] Bhuṃjati 6. [A.B.] Bhuṃjitvā avasesaṃ taṃ.
7. [A.B.] Pacchato.

[SL Page 108] [\x 108/]

15. Therassa vacanaṃ sutvā pavisitvāna so tadā
Gantvā talākamajjhaṃhi pattaṃ nāḷehi aggahi.
16. Mahantaṃ pokkharapattaṃ chinnamattaṃ va pāṇinā
Suvaṇṇabhājanaṃ jātaṃ sappabhāsaṃ manoramaṃ.
17. Taṃ bhājanaṃ gahetvāna so theraṃ payirupāsati,
Bhuttāvasesakaṃ piṇḍaṃ nikkhipi tassa bhājane.
18. Puññanibbattathālena paṭhamaṃ bhuñjiyattanā,
Dhovitvā bhaṇḍikaṃ katvā niggaccha tvaṃ sakaṃ gharaṃ.
19. Gharaṃ gantvāna so tattha nisīditvāna āsane
Yathābhūtaṃ kataṃ sabbaṃ bhariyāya nivedayi.
20. Sā bhaṭṭhatuṭṭhā muditā sāmikaṃ idamabravi:
"Rājānaṃ dehi taṃ thālaṃ muñcasi bhayadaṇḍanā8
21. Vatthena chādayitvāna rājassa purato ṭhito
Añjaliṃ paṇāmetvāna thālaṃ dassesi so tadā.
22. Jalanta - aggisaṃkāsaṃ jātijambonadappabha
Mahagghaṃ pavaraṃ disvā tuṭṭho rājā idabravi:
23. Na mayhaṃ suvaṇṇametaṃ, tuyhaṃ pi natthi edisaṃ,
Vimbhito'mhi ahaṃ kunta, kuhiṃ laddhamidaṃ tayā?"
24. Pucchito tissarājena anuttāso asaṃkito
Yathābhūtaṃ kataṃ sabbaṃ anupubbaṃ nivedayi.
25. Taṃ laddhaṃ diṭṭhadhammena, pasannomhi9 ahaṃ tayi,
Hatthiasse rathe gāmaṃ demi janapadaṃ dhanaṃ.
26. Raññā deyya dhanaṃ10 etaṃ, nidhiṃ assāmigopitaṃ,
Samudde ṭhitabhaṇḍaṃ ca sabbaṃ pavisati gharaṃ.
27. Evaṃ acintiyaṃ puññaṃ, guṇavantesu dakkhiṇā
Sandiṭṭhikaṃ sukhaṃ datvā samparāye ca paccati.
28. Idaṃ sutvā ca disvā ca buddhimantena jantunā
Sampattadakkhiṇeyyesu pariccāgo pasaṃsito.
29. Ettha bhāgaṃ karitvāna alabhiṃsu ca sampadaṃ,
Dhammapītipiyaṃ dhammaṃ avasāne phusissati.
-----------------------------------------8. [A.B.] Bhayaṭṭanā 9. Piyosmiṃ (sabbesu.) 10. [K.] Rañño deyyadhanaṃ.
11. [K.] Passāmi. 12. [A.B.] Kumpiyassa.

[SL Page 109] [\x 109/]

So tatoppabhūti mahādānapati jāto, mahāvihāro ca kārāpito tattha ca'ssa bārasasahassabhikkhū paṭivasantī. Sabbe te bhikkhū catūhi paccayehi upaṭṭhāsi tikkhattuṃ sabbasaṃghassa ticīvarāni adāsi. Yathā cullīupāsikāvatthu tathā vitthāretabbaṃ. Tassa lohakoṭṭakabhūta kuṭumbiyassa12 pubbayogo kathetabbo: so kira pubbajātiyā bhikkhu hutvā aṅgaṇaṃ sammajjanto bāhiragatā vālikā antokaritvā sammajjitvā kacavaraṃ chaḍḍesi. Tena kusalena assāmikaṃ dhanaṃ vindatīti.

Cattāḷīsatimaṃ vatthu.
-------------

(41. Māleyyadevatthera vatthu)

1. Kammuvo1 nāma so gāmo dīpamhi tambapaṇṇiyaṃ
Māleyyadevattherassa bhikkhacārānukūlako
2. So kālasseva vuṭṭhāya ādāya pattacīvaraṃ
Okkhittacakkhu satimā sapadānaṃ apakkami.
3. Sapadānaṃ caramāno sampatto duggataṃ kulaṃ,
Anāthā kapaṇā therī uḷuṃkayāgumadāsi sā.
4. Tayā dinnaka - taṃ yāguṃ sitthapiṭṭhakamissakaṃ,
Taṃ gahetvāna so thero pakkāmi yena patthitaṃ.
5. Theraṃ disvā duve bhikkhū bhikkhaṃ ādāya āgatā
Piyaṃgudīpavāsinā tissattherena pesitā.
6. Dadamānesu taṃ bhikkhaṃ devatthero na gaṇhati.
Theriṃ taṃ anukampanto taṃ yāguṃ yeva bhuñji so.
7. Bhuñjitvā yeva taṃ yāguṃ passanto dibbacakkhunā
"Saṭṭhikappāni taṃ puññaṃ anubhossati therikā."
8. Therassa vacanaṃ sutvā vasībhūtā anāsavā
Dadanti piṇḍapātaṃ ye, te bhikkhū teramabravuṃ
9. "Parittakaṃ hi sandiṭṭhaṃ dubbhikkhe dukkaraṃ kataṃ,
Therī sattatikappāni, tumhe passatha kittakaṃ?"
----------------------------------------------- ----------
1. [K. H.] Kampuvo.

[SL Page 110] [\x 110/]

10. Therī sattatikappāni, tumhe passatha kittakaṃ?"
Thero parittakaṃ passi, tumhe pi ca parittakaṃ,
Puññaṃ asītikappāni therikā anubhossati
11. *Ete pana duve bhikkhū theraṃ passiya revataṃ2 pucchiṃsu upasaṃkamma vimaticchedanatthikā:
12. *Māleyyadevathero hi saṭṭhikappāni addasa.
Mayaṃ sattati kappāni? Asīti dhammaguttiko?
13. *Sabbeva sakasaññāya passanti theribhogikaṃ.
Mayā tvaṃ pucchito brūhi tumhe passatha kittakaṃ?
14. *"Thero parittakaṃ passi, tumhe pi dhammaguttiko
Puññaṃ navutikappāni therikā anubhossati:
15. Ete pana duve bhikkhu pavisitvāna sāgaraṃ
Nāgattherampi pucchiṃsu dakavāsiṃ mahiddhikaṃ.
16. Tesaṃ sutvāna so thero kelāsaṃ te ca pesayi
"Amhākaṃ sāmaṇeropi so tumhākaṃ kathessati
17. Sādhūti paṭisuṇitvā gantvā kelāsapabbataṃ
Yathānupubbaṃ taṃ sabbaṃ sāmaṇerassa bhāsare.
18. Sabbesaṃ vacanaṃ sutvā suddhañāṇo vicakkhaṇo
Muhuttaṃ paccavekkhitvā idaṃ vacanamabravi:
19. Appameyyaṃ asaṃkheyaṃ lokanāthena vaṇṇitaṃ
Tumhākaṃ maccayo etaṃ, aparaddhaṃ4 vijānatha:
20. Yaṃ kiñci dhammikaṃ dānaṃ suddhacittena jantunā
Guṇādhikesu dinnaṃ vā parimetuṃ na vaṭṭati.
21. Guṇādhikesu yaṃ dinnaṃ, taṃ dānaṃ vipulapphalaṃ
Tasmā dhammapīti devo asaṃkheyyaṃti bhāsati.

Ekacattāḷisatimaṃ vatthu.
---------------
----------------------------------------------- ----------
* [H] potthako imā gāthā nadissanti. Aññattha duṭṭhagāmiṇi vatthusmiṃ dissanti.
2. [A.B.] Devakaṃ. 3. [H.] Tumhākaṃ mahabbhayekaṃ. 4. [A.B.] Aparampi.

[SL Page 111] [\x 111/]

(42. Duṭṭhagāmaṇīrañño vatthu.)

1. Anurādhapure rājā abhayo duṭṭhagāmiṇī
Catuvīsati vassāni rajjaṃ kāresi so tahiṃ.
2. Evaṃ rajjaṃ karontassa kharo vyādhi samuṭṭhito,
Upaṭṭhite ca manusse idaṃ vacanamabravi:
3. "Mahāvihāraṃ maṃ netvā majjhe seyyaṃ karotha me,
* Vāmapasse ca pāsādo mahāthūpo ca dakkhiṇe.
4. Maricavaṭṭipurato nipanno duṭṭhagāmaṇī
Dakkhiṇaṃ parivattanto thūpaṃ passati uttamaṃ,
5. Vāmena parivattanto pāsādaṃ passi sobhanaṃ.
Mañcake so nisīditvā passati purato yadā
Maricavaṭṭivihāraṃ passati ariyālayaṃ,
6. Tena ca samayena hi abhayo theraputtako
Anurādhavihāramhi vasatī rohaṇamhi so
7. Dibbena cakkhunā disvā nimujjitvāna bhūmiyaṃ
Ussīsake ṭhito rañño āsane ca nisīdi so.
8. (Nisīditvāna so thero) assāsento idabravi:
"Mā bhāyi tvaṃ mahārāja, kusalaṃ te bahuṃ kataṃ,
9. Sukkaraṃsīva suddhanto, saṃkharaṃsīva paṇḍaro,
Candasuriyā va bhāsanto buddhathūpo ayaṃ ṭhito.
----------------------------------------------- --------------
* Ito paṭṭhāya tiḍḍhayagāthā [H.K.] Potthakesu na dissanti mahāvaṃse vitthārakathā evaṃ daṭṭhabbā:
(Gelaññapucchanatthāya āgatā tu tato tato
Chantavutikoṭiyo bhikkhū tasmiṃ āsuṃ samāgame.
Gaṇasajjhāyamakaruṃ vaggabandhena bhikkhavo
Theraputtābhayattheraṃ tatthā'disvā mahīpati
Aṭṭhavīsamahāyuddhaṃ yujjhanto aparājayaṃ
Yo so na paccudāvatto mahāyodho vasī mama
Maccuyuddhamhi sampatte disvā maññe parājayaṃ
Idāni so ca nopeti) abhayo theraputtako
Karindanadiyā tīre vasanto rohaṇamhi so

[SL Page 112] [\x 112/]

10. *Himavanteva kelāso vejayantova (nandane
Merukūṭova jotanto pāsādo'yaṃ ṭhito idha.
11. *Tevijja-chaḷabhiññānaṃ pañcābhiññānaṃ mālayo
Maricavaṭṭivihāro ayaṃ te purato ṭhito.
12. Bhikkhūnaṃ satasahassaṃ bhikkhunīnaṃ satūnakaṃ
Ticīvaraṃ tayā dinnaṃ mahagghaṃ sukhasamphassaṃ.
13. Ete caññe ca bahukā kusalā saṃcitā tayā
Manappasādaṃ katvāna sarāhi1 tvaṃ narādhipa.
14. Therassa vacanaṃ sutvā rājā paccanubhāsati:
Anussarāmi taṃ dānaṃ yaṃ dinnaṃ attanā pure.
15. Etaṃ na dukkaraṃ mayhaṃ rajjaṃ laddhānaṃ yaṃ kataṃ
Pavāsamhi2 daḷiddena yaṃ dinnaṃ taṃ sudukkaraṃ.
16. Pubbe kumārakālamhi pitā maṃ paribhāsati,
Upaṭṭhākaṃ gahetvāna malayaṃ pāvisiṃ ahaṃ.
17. Malaye kaṃgugāmamhi (kaṃgupabbatapassato
Rukkhamūle nipajjantā na maṃ koci vijānati.
18. Thero māleyyadevo ca thero ca dhammaguttako
Dhammadinno ca so thero, vyagghatthero ca mānito3
19. Cattāro ca mahātherā āgatā purato ṭhitā
Anāgataṃ sampassitvā anukampakacetasā.
20. Tatthekā duggatā itthī pontinantanivāsinī
Kaṃgunaṃ lābuṃ pūretvā khettaṃ gacchati vāpituṃ,
21. Kaṇṇato omuñcitvāna sīhakuṇḍalamuttamaṃ
Pāsāṇe koṭṭayitvāna adāsiṃ tāya itthiyā.
22. Sā mayhaṃ lābuke kaṃguṃ adāsi ekanāḷikaṃ,
Tāni kaṃgūni koṭṭetvā dakabhattaṃ akāsabhaṃ4.
23. Atha cattāro purisā jānitvā taṃkhaṇe mamaṃ dadhighaṭaṃ ca maṃsañca paṇṇākāraṃ samānayuṃ.
----------------------------------------------- ----
* [H] potthake navijjanti. Etthantare katipayā gāthā idhāgatā dissanti purimavatthuto 1. [K] saṃgahi 2. [K.] Yaṃ dānaṃ hi. 3. [K.] Yo ca thero ca mātiko. [A.B.] Yogatthero ubhopi te 4. Adāsahaṃ (sabbesu). 5. [K.] Mātiko ca [V Page 113]
24. [Sihala12]
[SL Page 113] [\x 113/]

24. Taṃ sabbaṃ ekato katvā pacāmi turito ahaṃ,
Vaṇṇagandharasūpetaṃ jātaṃ mayhaṃ manoramaṃ.
25. Catunnaṃ hatthato patte gahetvāna ahaṃ tadā
Pūretvā upanāmesiṃ haṭṭhatuṭṭho katañjalī.
26. Mama dānaṃ gahetvāna devattharo mahāvasī
Dhammaguttopi thero dve vehāsaṃ pakkamiṃsu te.
27. Theropi dhammadinno ca vyagghatthero6 ubhopi te
Paṭhaviyaṃ nimujjiṃsu udakeva nimujjanaṃ.
28. Etaṃ dānaṃ tadā dinnaṃ ajja me viya dissati,
Imesaṃ pana dānānaṃ purato mama tiṭṭhati.
29. Idampi adhikaṃ dānaṃ puna passāmi saṃgāme
Tissena saddhiṃ bhaṇḍitvā parājitvā nirantaraṃ
30. Yodhehi anubandhanto patvā māpitabbataṃ
Tisso nivatti tattheva, ahampi vanama'jajhagaṃ.
31. Vanamajjhe tu ṭhatvāna7 khuppipāsāya pīḷito,
Sarīradhāraṇaṃ kiñci āhāraṃ viciniṃ idha
32. Saṃgāmaṃ pavisantassa sattakhaṇḍaparājaye8
Sarīradhāraṇaṃ kiñci āhāraṃ viciniṃ idha
33. Mama so vacanaṃ sutvā tissāmacco idabravi:
"Mameva bhaṇḍiko9 atthi, bhojanaṃ bhuñja sāmika."
34. "Sādhu, taṃ bhojanaṃ samma catubhāgaṃ karohi tvaṃ,
(Catubhāgaṃ karitvāna) ānehi mama santike
35. Catunnaṃ ekabhāgaṃ me," tahiṃ ādāya10 uṭṭhito
Taṃ bhāgaṃ hatthato katvā assunetto rudammukho
36. Sokasantattahadayo evaṃ mantesa'haṃ tadā
(Yato sarāmi attānaṃ), yato pattosmi viññutaṃ,
Adatvā dakkhiṇeyyosu nābhijānami bhuñjitaṃ,
37. Mama saṃkappamaññāya piyaṃgudīpavāsiko
Vasī vehāsayā,gamma aṭṭhāsi purato mama.
38. Tuṭṭho'haṃ taṃ paṇamitvā11 (taṃ disvāna mahāvasiṃ)
Dve bhāge ekato katvā dātukāmo sahatthato
----------------------------------------------- ---
6. [K.] Mātiko ca 7. [K.] Patvāna 8. [K.] Sattikaṇḍa -. 9. [K.] Bhaṇḍako. 10. [A.B.] Bāhirabhayaṃ ca. 11. Paṇāmetvā (sabbesu)

[SL Page 114] [\x 114/]

39. Tissāmacco pi taṃ disvā sakabhāgaṃ tahiṃ khipi12,
Assopi sīsaṃ calesi, tassa bhāgampahaṃ khipiṃ.12
40. So taṃ bhikkhaṃ gahetvāna buddhaputto vicakkhaṇo
Abbhuggantvāna vehāsaṃ aṭṭhāsi ariyālaye.
41. Terasannaṃ13 sahassānaṃ parivesi yadicchakaṃ.
Puna pattaṃ pūretvāna pesesi mama santike.
42. Taṃ piṇḍapātaṃ bhuñjitvā sabbe yeva tayo janā
Pattaṃ sudhotaṃ katvāna tattheva puna pesito.
43. Evaṃ dānaṃ pure'dāsiṃ jīvite anapekkhako
Saṃkaṭe parivattanto khuppipāsāya pīḷito.
44. Gaṇuttame buddhavarassa saṃghe
Guṇūpahāro14 sugatassa jāte
Satataṃ sīlaguṇūpapanne pi
Annena pānena pasannacitto.
45. Etāni puññāni anappakāni
Bahuni seṭṭhāni mayā citāni,
Sabbāni etāni atikkamitvā
Mukhe ṭhitaṃ dissati bhāgadānaṃ.
46. Taṃ bhāgadānaṃ samanussaranto
Gacchāmi so'haṃ tusitaṃ surammaṃ,
Yattha ṭhito so ajito mahesī
Anāgato hessati' kaṃkhachedo.
47. Evaṃ so adhigato pahaṭṭhacitto.
Taṃ puññaṃ jinavarasāsanamhi gantvā(?)
Taṃ dehaṃ kimikulasaṃkulaṃ cajitvā
Saggaṃ yāti vararathamāruhitvā
48. Daḷiddakāle yaṃ dinnaṃ dakkhiṇeyyo gaṇuttame
Dhammapītiparo devo so taṃ dānaṃ pasaṃsati.
49. Channaṃ ca devalokānaṃ rathānaṃ uttame gato
.....................................
----------------------------------------------- ----------
12. Chupī (sabbesu.) 13. [A.K.] Taṃ dasannaṃ. 14. [K.] Guṇappahāre

[SL Page 115] [\x 115/]

(43. Bhaṇḍāgārika tissāmaccavatthu.)

1. Ahu atīte addhāne dīpamhi tambapaṇṇiye
Anurādhapure ramme kulaṃ dhanasamiddhakaṃ.
2. Tasmiṃ yeva kule jātā satta puttā mahabbalā,
Ekā ca bhaginī tesaṃ evaṃ aṭṭhajanā tadā.
3. Bhayattaye samuppanne avasesā matā tahiṃ,
Mātā pitā ca sambhattā amaccā ca sahāyakā.
4. Taṃ kulaṃ pavisitvāna guttacitto supesalo
Thero aññataro tattha bhikkhaṃ so bhuñjate sadā
5. Taṃ kulaṃ tassa therassa upaṭṭhānaṃ ciraṃ kari.
Kadāci kāladosena bhayattaye samuṭṭhite
6. Sakalo sīhaḷo dīpo saṭṭhiyojanavitthato
Rogadubbhikkhabhayehi piḷitova tadā ahu.
7. Yaṃ tesaṃ sañcitaṃ dhaññaṃ dubbhikkhena khayaṃ gataṃ
Āhāratthāya' bhiṇḍantā malayaṃ te upaṭṭhitā.
8. Ete ca bhātikā aṭṭha janā bhayaupaddūtā
Theraṃ ca purato katvā pavisiṃsu mahāvanaṃ.
9. Malayaṃ pavisitvāna vane sālāya āgatā1
Therassālayanaṃ datvā rukkhamūle (vasiṃsu te ?
10. Vanasmiṃ vicinitvāna mūlāni ca phalāni ca)
Therassa paṭhamaṃ datvā pacchā bhuñjiṃsu te tadā.
11. Evaṃ hi vattamānānaṃ vassāni dvādasā gatā
Vanamūlaphalādānaṃ2 potthicolanivāsinaṃ.
12. Parūḷhanakhalomā ca kiliṭṭhapharusā ca te
Kisapaṇḍūhi gattehi petarūpāva bhiṃsanā.
13. Evaṃ te ekato hutvā vicaranti mahāvane
Phalamulāni maggantā āhāratthāya bhokkhitā3
14. Te bhiṃsate petasame disvā aññataro tahiṃ
Bhīto utrastahadayo potthiṃ ohāya dhāvi so.
----------------------------------------------- ----------1. [K.] Sālā hi yā katā 2. Phalādīnaṃ (sabbesu) 3. [K.] Bhojitā

[SL Page 116] [\x 116/]

15. Te taṃ potthiṃ gahetvāna bhaginiyā adaṃsu te,
Kucelo apaṭicchanno mātugāmo na sobhati.
16. Saṃ taṃ potthiṃ nivāsetvā nisinnā attano ghare,
Thero piṇḍolabhikkhāya āgantvā purato ṭhito.
17. Theraṃ disvāna sā tuṭṭhā taṃ potthiṃ parivattayi,
Puna coḷaṃ nivāsetvā potthidānaṃ akāsi sā.
18.(Datvā therassa taṃ) potthiṃ niggantvā sakagehato
Bhātānaṃ bhayabhītāya gumbamajjhe nippaji sā.
19. Kappaṃ katvāna taṃ potthiṃ nivāsesi vicakkhaṇo,
Nivāsanaṃ karitvāna vipassanto nisīdi so.
20. ("Aho) sudukkaraṃ vata akāsi ajja dārikā"
Vanamajjhe daḷiddā ca anupucchā ca bhātaro."
21. Puthujjanassa taṃ potthiṃ na yuttaṃ paribhuñjituṃ
Āsavakkhayamappatto nāhaṃ uṭṭhemi āsanā.
22. Evaṃ sucintaṃ katvāna sīlasuddhiṃ avekkhati,
Parisuddhasīlo so thero arahattamapāpuṇi.
23. Devarājā viditvāna devadussaṃ manoramaṃ
Pasibbake pakkhipitvā āgato tāya santike.
24. Āgantvāna tato sakko taṃ dussaṃ sapasibbakaṃ
Ussīsake nikkhipitvā4 pakkamī nandanaṃ vanaṃ.
25. Bhaginiṃ te apassantā bhamanti sabbaso disā,
Te maggamānā taṃ nāriṃ addakkhuṃ gumbaantare.
26. Labhitvāna tato sabbe pucchanti taṃ samantato
"Kissa bhītā'si bhaginī? Nilīnā kissa kāraṇā?"
27. Sayanā5 vuṭṭhahitvāna puṭṭhā vyākāsi bhātunaṃ
Anupubbaṃ yathābhūtaṃ vattamānaṃ nirantaraṃ.
28. Taṃ sutvā sumanā sabbe sādhukāraṃ pavattayuṃ.
Sādhukāraṃ pavattetvā taṃ passanti pasibbakaṃ.
Pasibbakaṃ gahetvāna6 haṭṭhā7 muñciṃsu bandhanaṃ,
Mocetvā sāṭakaṃ disvā puna tassā adaṃsu taṃ.
----------------------------------------------- ----
4. [A.B.] Ṭhapetvāna. 5. [A.B.] Sayaṃ ca 6. [K.] Passitvāna pasibbakaṃ. 7. [K.] Hatthā.

[SL Page 117] [\x 117/]

30. Dinnāya puna aññāsi tahiṃ dissati sāṭakaṃ
Na gacchati khayaṃ kiñci bhiyyoso ca pavaḍḍhati.
31. Te haṭṭhatuṭṭhā sumanā pucchanti bhaginiṃ tadā
Bhadde te kenidaṃ dinnaṃ? Kuhiṃ laddhaṃ pasibbakaṃ? 32. Therassa potthikaṃ datvā nipannā'haṃ bhayaṭṭitā,
Imaṃ idāni passāmi, yadi maṃ saddabhissatha.
33. Nissasayaṃ idaṃ bhadde devadinnaṃ pasibbakaṃ,
Sandiṭṭhikaṃ phalaṃ laddhaṃ yaṃ dinanaṃ dānamuttamaṃ."
34. Ticīvarāni therassa paripuṇṇamakaṃsu te, pacchā kucchitacoḷāni8 chaḍḍetvā pārupiṃsu te.
35. Devadussāni dhāretvā sabbe te aṭṭha bhātikā
Purato katvāna taṃ theraṃ nivattiṃsu sakaṃ gharaṃ.
36. Tasmiṃ yeva ca dubbhikkhe añño bhikkhu supesalo
Bhikkhaṃ caritvā nālattha sakalaṃ taṃ puruttamaṃ.
37. Tisso passati taṃ bhikkhuṃ rittapattaṃ carantakaṃ
Passitvāna gharaṃ gantvā bhaginiṃ etadabravi:
38. Yadi atthi ghare kiñci yāgu - khajjaka - bhojanaṃ
Khippaṃ ānehi maggitvā kāladānaṃ karomahaṃ. 39. "Sahassamūlaratanaṃ idaṃ atthi hi bhātika,
Ito paraṃ ghare natthi pānaṃ byañjana - bhojanaṃ."
40. Ratanaṃ9 so gahetvāna kusalatthi vicakkhaṇo
Kulā kulaṃ caritvāna alattha kiṃci bhojanaṃ,
41. Sahassamūlaṃ so sīghaṃ bhojanaṃ tassa āhari,
Bhojanaṃ so gahetvāna bhikkhussa upanāmayi.
42. Paṭiggahetvā taṃ bhikkhaṃ so bhikkhu bhāvitindriyo
Abhuñjitvā ghaṭetvāna arahattamapāpuṇi.
43. Arahattaṃ pattaṃ ñatvā rañño chattamhi devatā
Haṭṭhā tuṭṭhamanā hutvā sādhukāraṃ pavattayi.
44. Sādhukārasaddaṃ sutvā saddhātisso idabravi:
Devate, kassa tuṭṭhāsi? Kassa dānaṃ pasaṃsayi?
----------------------------------------------- ----8. [K.] Kuṭekacoḷāni. [A.B.] Kuseka-coḷāni. 9. [A.B.] Odanaṃ. [K.] Sājanaṃ.

[SL Page 118] [\x 118/]

45. Imasmiṃ hi pure rāja, tisso nāma upāsako
Vikkiṇitvā sahassagghaṃ bhattaṃ bhikkhussa so adā.
46. Tassa bhikkhussa piṇḍamhi saṃvego āsi cetaso
Saṃviggamānaso hutvā taṃkhaṇe arahā ahu.
47. Tassa dānānubhāvena therassa viriyena ca
Dvinnaṃ10 disvā haṭṭhatuṭṭhā sādhukāraṃ pavattayiṃ.
48. Taṃ sutvā turito rājā naraṃ pesesi paṇaḍitaṃ
"Vicinitvāna taṃ tissaṃ ānehi mama santike."
49. (So naro turito dhāvi vicinitvāna ānayi,
Tamāgataṃ ca disvāna tissarājā idabravi:
50. Tuyhaṃ ca sabbasattānaṃ puññabhāgaṃ dadāmahaṃ
Bhaṇḍāgārikakammaṃ ca karohi mama santike.")
51. Tuyhaṃ ca sabbasattānaṃ puññabhāgaṃ dadāmahaṃ
Bhaṇḍāgārikakammaṃ ca karomi tava santike.
52. Tassa tuṭṭho mahārājā hatthi (assarathādikaṃ)
Bhogaṃ suvipulaṃ datvā dhanaṃ dāsi anappakaṃ.
53. Bhaṇḍāgārikatissopi labhitvā ṭhānamuttamaṃ
Nhātukāmo bahi gantvā nhānatitthe upaṭṭhito.11
54. Ete kho tamhi samaye sabbe te satta bhātikā,
Bhaginiṃ pacchato katvā pavisiṃsu puruttamaṃ.
55. Pavisamānaṃ taṃ disvā tisso so bhaṇḍagāriko
Paṭibaddhacitetā hutvā naṃ bhariyatthāya yācati:
56. "Sabbesaṃ pacchato yāti nārī sabbaṃgasobhanā
Yadi assāmikā, etaṃ bhariyatthāya detha me."
57. Sādhūti sampaṭicchitvā nāriṃ sabbaṃgasobhanaṃ
Bhaṇḍāgārikatissassa bhariyatthāya'daṃsu te.
58. Dvepi te diṭṭhadhammeva laddhā sandiṭṭhikaṃ phalaṃ
Tattheva ghare vārena12 puññameva karonti te.
59. Tathāgatassa thūpassa pūjanatthāyubho janā
Saṭṭhivāhehi vatthehi paṭākā'ropayiṃsu te. ----------------------------------------------- --
10. [K.] Dinnaṃ. 11. [K.] Avaṭṭhito. 12. [K.] Vāsena.

[SL Page 119] [\x 119/]

60. Evaṃ te pūjayitvāna buddhe dhamme gaṇuttame
Pūtikāyaṃ jahitvāna devakāyūpagā ahuṃ.
61. Tasmā tīṇipi vatthūni pūjanīyāni sabbaso,
Yo tīṇi vatthu pūjeti sopi tissova hessatīti.

Tecattāḷīsatimaṃ vatthu.
--------------

(44. Tambasumanatthera vatthu.)

1. Sujanānaṃ nivāsasmiṃ1 anurādhapuruttame
Lohakammesu2 kusalo vissuto kammakārako,
2. Tasseva kammakārassa añño kammaṭṭhako naro
Ghataṃ ca sālikūṭaṃ ca ānesi paṇṇakārakaṃ.
3. Ghataṃ ca sālikūṭaṃ ca gahetvā kusalatthiko
Gantvāna āsanasālaṃ saṃghamuddissa'dāsi so.
4. Tattha kālaṃkaritvāna jāto so tamhi gāmake
Aḍḍhaṃ kulūpanissāya vaḍḍhate yāva yobbanā.
5. Palitā3 jātasaṃvego pabbajitvāna sāsane
Na cireneva kālena arahattamapāpuṇi.
6. Pāpuṇitvā arahattaṃ pavisitvā buddhasāsanaṃ
Pañcasatehi sissehi4 saha āraññako ahu.
7. Appiccho silasampanno ovādaka-vināyako
Tambasumanattheroti tambapaṇṇimhi pākaṭo. 8. Ekabhikkhāvipākena devatā vanavāsikā
Upaṭṭhānaṃ sadā enti catupañcasatehi5pi
9. Ekadā so mahāthero gāmaṃ piṇḍāya gacchati
Addasa kassakaṃ ekaṃ appapuññaṃ appāyukaṃ.
10. Ekāhajīvitaṃ disvā kāruññahitacetasā
Saṃghāṭiṃ pārupitvāna kassakapurato ṭhito.
11. Theraṃ disvāna so tuṭṭho āgantvā abhivādayi,
Yugaṃ ca vatthaṃ ānetvā āsanatthāya nikkhipi.
----------------------------------------------- ---------
1. [K.] Sussatiranigāmasmiṃ. 2. Kammena (sabbesu.) 3. [A.B.] Palitvā 4. [K.] Bhikkhūhi 5. [K.] Denti saha pañcasatehi

[SL Page 120] [\x 120/]

12. Anukampamupādāya nisīdi tassa āsane
Ambayāguṃ6 pivantassa sākhaṃ bhuñjitvā pacchato.
Chāyaṃ karitvā aṭṭhāsi yathā ātapavāraṇaṃ.7
13. Tattha yāguṃ pivitvāna thero pakkāmi tāvade.
There acirapakkante āsi daṭṭho mato tahiṃ.
14. Tato kālaṃkaritvāna kulamhi sātavāhane8
Jāto sabbaṃgasampanno dassanīyo manoramo.
15. Jātito9 pañcadivase denti te dānamaṃgalaṃ
Bhikkhusaṃghaṃ nimantetvā annaṃ pānaṃ ca bhojanaṃ.
16. Theropi tambasumano passitvā dibbacakkhunā
Āgantvā ambare khippaṃ saṃghāreme patiṭṭhito.
17. Hutvāna saṃghatthero so pavisitvāna taṃ kulaṃ
Bhuñjitvā anumoditvā avasāne idabravi'
18. "Āsanatthaṃ yugaṃ dinnaṃ, sākhā chāyattha dhāritā10,
Āhāratthāya so pubbe ambayāguṃ adāsi me"
19. Taṃ sutvā dummano rājā theraṃ paccanubhāsati:
"Kimettha bahuso bhante maṃgale paribhāsayi?
20. Rañño (dummanataṃ ñatvā) paracittavidū vasī
Pubbayogaṃ nivedetvā pasādesi narādhipaṃ.
21. "Pasīdāhi11 mahārāja, sāsanamhi mahesino
Yattha appaṃpi datvāna labhanti vipulaṃ phalaṃ.
22. Pasannamānaso hutvā (sutvā taṃ) dhammadesanaṃ
Nisīditvāna tattheva pāpuṇī paṭhamaṃ phalaṃ.
23. Sātavāhanarājāpi12 sutvā therassa santike
Pubbayogāni tasseva bhiyyo dānapatī ahu.
24. Evaṃ rañño nivedetvā pakāsetvāna sāsanaṃ
Dhammapītipiyo thero ambarenā' gato puna.
25. Ete chattiṃsarājāno13 sātavāhanavāsikā
Tesaṃ puthujjanā aṭṭha, sesā sabbe thale ṭhitā

Catucattāḷīsatimaṃ vatthu.
----------------------------------------------- ------
6. [H.K.] Appayāguṃ. 7. [K.] Vātānapanivāraṇaṃ. 8. [A.] Saṇṭhavāhane.
[H.K.] Sattavāhane (sātavāhanarājakulaṃ pana andhakadese abhavi. Nāgarajjunamahātherassa dāyako eko sātavāhanarājā ahosi.) 9. [K.] Jātehi. 10. [K.] Moditā. 11. [K.] Pasādehi. 12. [K.] Sattavāhana. 13. [B.] Khattiyarājāno. [Sihala13]
[SL Paga 121] [\x 121/]

(45. Duggatakassaka vatthu.)

1. Anurādhapuraṃ nāma pubbe puravaruttamaṃ,
Tasmiṃ puravare rājā saddhātissoti suyyati.
2. Pasanno tīsu vatthūsu saddho buddhassa sāsane
Dhammena rajjaṃ kārento sādhusammannito1 ahū.
3. Tassa rañño pure eko kassako kapaṇo ahū,
Dhītā ca attano ekā iṭṭhakammena jīvati.
4. Evaṃ so jīvamānopi dubbhikkhe chātapīḷito
Kahāpaṇānamaṭṭhannaṃ (dhītaṃ abhi) iṇaṃ2 kataṃ.
5. Kahāpaṇe nikkhipitvā ekavīsatimāṇikaṃ
Sāmaṃ gahetvā3 so kāmaṃ iṭṭhakammaṃ upaṭṭhito.
6. So taṃ kammaṃ karitvāna aṭṭha laddhuṃ4 kahāpaṇe
Sattavassāni puṇṇāni, saṃcite5 dukkarena so
7. Kahāpaṇe gahetvāna satthena saha pattiko
Addasa saṭhasahāyaṃ6 ekaṃ bhikkhuṃ anesanaṃ(?)
8. Taṃ disvā garucittena bhikkhaṃ mūlena maggati.
Maggamāno tadā' lattha ekassa sitabhojanaṃ
9. (Kasikaṃ upasaṃkamma kasikaṃ etadabravi:
Dehi me bhojanaṃ samma, demi tuyhaṃ kahāpaṇaṃ.
10. Evaṃ yāciyamānopi na deti so dhanatthiko
Sabbe kahāpaṇe datvā aggahī sitabhojanaṃ.)
11. Bhojanaṃ so gahetvāna bhikkhussa upanāmayi.
Attano vattamānaṃ ca sabbaṃ tassa nivedayi.
12. Dānaṃ patiṭṭhapetvāna assunetto rudammukho
Pārutaṃ sāṭakaṃ datvā pakkāmi yena patthitaṃ.
13. Patte katvāna taṃ bhikkhaṃ so bhikkhū bhāvitindriyo
Saṃviggamānaso hutvā evaṃ cintesi tāvade:
14. Kahāpaṇehi aṭṭhahi kiṇi so sitabhojanaṃ,
Navaṃ ca sāṭakaṃ ekaṃ deti puññatthiko naro
----------------------------------------------- ---------------
1. [H.] Samāpajjito. [K.] Sampūjito. 2. [K.] Ābhipaṇṇaṃ. 3. [K.] Gantvāna.
4. [H.] Laddhā. 5. Saṃvitā (sabbesu) 6. [H.] Aṭṭhasahāyaṃ (sakasahāyaṃ?)

[SL Page 122] [\x 122/]

15. Paraṃ ca dhītupaṭṭhānaṃ apanento pariccaji.
Dānasuro naro eso, yogasūro tuvaṃ bhava.
16. Vītarāgesu yaṃ dānaṃ sarāgo yadi bhuñjasi,
Sabrahmacārīgārayho sāvajjo tvaṃ bhavissasi.
17. Idheva maraṇaṃ tuyhaṃ athavā āsavakkhayaṃ,
Buddhaputto bhavitvāna bhuñja piṇḍaṃ yathāsukhaṃ.
18. Evaṃ ovadiya'ttānaṃ suddhasīlo visārado
Vipassanaṃ ārabhitvā7 arahattaṃ apāpuṇi.
19. Pāpuṇitvā arahattaṃ chinditvā sabbabandhanaṃ
Chaḷabhiññāsu kusalo sīhanādaṃ nadī vasī:
20. "Anādibhavasaṃsāro saṃsaranto puthujjano
Anubhoti bahuṃ dukkhaṃ, tassa anto tayā kato.
21. Niraye kāraṇaṃ dukkhaṃ, araññe aññabhakkhanaṃ,
Manusse bhogapariyesā, devesu ca viyogatā,
22. Devaloke apāye ca dukkhaṃ mānusake ca yaṃ
Sabbaṃ mayā atikkantaṃ, saṃvego āsi bhojane.
23. Upāsako bahukāro yo taṃ dānaṃ adāsi me,
Tassa dānappabhāvena pattemhi acalaṃ padaṃ."
24. Evaṃ so arahā hutvā āharitvā tamuttamaṃ
Accantaariyo hutvā abhuṃji sitabhojanaṃ
25. Taṃ piṇḍaṃ paribhuṃjitvā labhitvā āsavakkhayaṃ
Anurādhapuraṃ gantvā adhiṭṭhesi kalebaraṃ:
26. "Yo mama'ṭṭhakaṃ (?( Datvā sitabhattena tappayi,
Tasseva aññaposassa mā kampatu kalebaraṃ."
27. Therassa parinibbānaṃ (sutvā) sampiṇḍitā janā
Saddhātissopi so rājā itthāgārena āgato.
28. Sarājakā janā sabbe uddharantā kalebaraṃ
Ṭhānā vāḷaggamattampi na sakkonti pakampituṃ.
29. So naro pacchato (gantvā saṃjānitvā) kalebaraṃ
Pasannamānaso hutvā idaṃ vākyamudīrayi:
----------------------------------------------- ----------------
7. Āropetvā (sabbesu)

[SL Page 123] [\x 123/]

30. "Bhattaṃ me yadi bhuñjitvā katakicco mahāmuni,
Vimaticchedanatthāya vehāsaṃ yātu me isi"
31. Udīrayitvā taṃ vākyaṃ āliṃgi pāṇinā sayaṃ.
Āliṅgimattaṃ uṭṭhāsi vehāsaṃ vipulaṃ varo.
32. Passitvā pāṭiheraṃ taṃ rājā taṃ paripucchati.
Vyākāsi puriso sabbaṃ pubbavattaṃ nirantaraṃ.
33. Tassa vākyaṃ nisāmetvā tuṭṭho rājā ida bravi:
"Sādhu saṃghuddissa dānaṃ, dehi bhāgaṃ tuvaṃ mama."
34. "Tuyhaṃ ca sabbasattānaṃ demi bhāgaṃ narādhipa,
Guṇādhike kataṃ kāraṃ evaṃ suvipulapphalaṃ."
35. Ekaṃ janapadaṃ deti makuṭaṃ bhusanāni ca
Itthiyo ca rathaṃ yānaṃ dāsidāse narādhipo
36. Sarājakā janā sabbe jhāpetvāna kalebaraṃ
Thūpaṃ katvāna pūjetvā pakkamiṃsu yathāsukhaṃ.
37. Evaṃ taṃ dakkhiṇeyyesu dātabbaṃ dānamuttamaṃ8
Dakkhiṇeyyavare deti, sambuddho taṃ pasaṃsati.

Pañcacattāḷīsatimaṃ vatthu.
---------------

(46. Bālikāsumanāya vatthu)

1. Tiyojanasatāyāmaṃ samantā sāgaraṃjalaṃ
Candamaṇḍalasaṃkāsaṃ dīpakaṃ tambapaṇṇikaṃ.
2. Tambapaṇṇiyadīpamhi dippate tejasā sadā
Anurādhapuraṃ nāma purindapuropamaṃ.
3. Taṃ pūraṃ upanissāya upāsakanaro ca so.
Vasate tissanāmena, sumanā tassa bālikā.
4. Sā dhītā pitarā saddhiṃ bhaṇḍitvā1 yena pakkami,
Dosavegena gantvāna sampatvā khaṇḍarājikaṃ.
5. Vanaṃ gantvāna sattāhaṃ kilantā sā anāsikā
Khuppipāsāya khijjantī2 rukkhamūle nisīdi sā.
----------------------------------------------- ---------
8. [K.] Dānamappakaṃ. 1. Gacchati (sabbesu.) 2. [H.] Khandantī. [K.] Khaṇantī. (Sabbesu)

[SL Page 124] [\x 124/]

6. Pitāpi pacchato gantvā vicinitvāna taṃ vane
Alabhitvā nivatto'si sokasallasamappito.
7. Atha'ñño puriso koci puṭabhojanahatthiko
Taṃ maggaṃ paṭipajjanto taṃ passati nisinnakaṃ.
8. Taṃ passitvāna puriso kāruññāhatacetaso
Pitucittaṃ karitvāna idaṃ vacanamabravi:
9. "Dadāmi bhojanaṃ tuyhaṃ, bhuñja putte yathā sukhaṃ,
Bhutvā balaṃ gahetvāna gacchāhi yena icchasi".
10. Kilanto dubbalo kāyo, āhāro me na ruccati,
Harāhi tāta taṃ bhattaṃ, pātheyya te bhavissati
11. Pariccattaṃ mayā putte, yathākāmaṃ karohi tvaṃ.
Avidūrassa gāmassa maggaṃ gacchāmi bālike.
12. Tato chāyāya sayitā jīvite anapekkhikā
Gantumpi dukkhaṃ kantāre evaṃ parivitakkayi:
13. Samayo vata puññānaṃ, sampattaṃ maraṇaṃ mama,
Sarīraṃ nikkhipissāmi, sammā puññena yāmahaṃ.
14. Dharā dharentī3 uṭṭhāya hatthapāde nipuñchayi,
Hatthe pappoṭhayitvāna idaṃ vākya mudīrayi:
15. "Yadi maṃ anukampanti buddhaputtā mahiddhikā,
Āgacchantu mahāvīrā, uddharantu apāyato."
16. Sutvā dibbena sotena tāya vākyaṃ udīritaṃ
Piyaṃgudīpe arahā āgantvā purato ṭhito.
17. Pasannacittā sumanā vedajātā katañjalī
Taṃ odanaṃ gahetvāna adāsi tassa bhikkhuno.
18. Palāsehi paṭicchannā hatthe katvāna sāṭakaṃ
Matthake añjaliṃ katvā theraṃ saraṇa yācati.
19. Idaṃ pacchimakaṃ dānaṃ sampuṇṇaṃ hotu sāmi no
Paṭiggaṇhāhi taṃ dussaṃ kapaṇāya añātiyā.
20. Paṭiggahetvā arahā haṃsarājāva ambare abbhuggantvāna ākāse aṭṭhāsi ariyālaye.
----------------------------------------------- ---------
3. Dharonti. (Sabbesu)

[SL Page 125] [\x 125/]

21. Sā muhuttaṃ nisīditvā khuppipāsāya pīḷitā
Taṃ dukkhaṃ asahantī va mucchitā papatī tahiṃ
22. Yāvatā tambapaṇṇimhi vasanti devatā tahiṃ
Pasaṃsamānā taṃ dānaṃ sādhukāraṃ adaṃsu tā.
23. "Aho dānaṃ, mahādānaṃ, jīvitaṃ ca pariccaji,
Dakkhiṇeyyosu datvāna bhattaṃ ca ekasāṭakaṃ."
24. Tato (sutvāna) taṃ saddaṃ sakko devānamissaro
Tassā' bhijagganatthāya4 visukammaṃ visajjayi.
25. Pesito devarājena āgato devasippiko
Dibbojaṃ lomakūpesu ākiritvānu' paṭṭhahi.
26. (Sukhībhūtaṃ ca)5taṃ nāriṃ maṇḍetvā accharaṃ viya.
Ākāsena pakāsento agamāsi puruttamaṃ.
27. Tato sutvāna taṃ saddaṃ rājā dīpavarissaro
Bhariyatthāya taṃ nāriṃ varayānaṃ apesayi
28. Yāvatā tattha aṭṭhāsi katapuññā amāmakā6
Raññā saha siriṃ bhutvā akāsi puññasaṃcayaṃ.
29. Saṃcayitvā bahuṃ buññaṃ pūjetvā pūjanārahe
Āyusaṃkhayakālamhi ariyānaṃ idabravi:
30. "Cātummahārājarathā tāvatiṃsādayo rathā
Ete ṭhitā devarathā āgatā mama santike,
31. Kuhiṃ nu bhante upapatti bhaddikā?
Nivāsabhūtā jagatīhitesinaṃ7
32. "Nivāsaseṭṭhaṃ tusitālayaṃ puraṃ
Nivāsabhūtaṃ purisuttamānaṃ8,
Sadā ca dhammassavaṇaṃ kataṃ tahiṃ
Karohi cittaṃ tusitālaye pure."
----------------------------------------------- ------
4. [K.] Tassā paṭijaggatthāya. 5. Assāsetvāna (sabbesu). 6. [K.] Katā puññani mānasā (=mānusā?) 7. [K.] Janāsinu hitesinaṃ. 8. [A.B.] Parisattihārinaṃ. [K.] Purisittihārinaṃ.

[SL Page 126] [\x 126/]

33. Karapuṭakusumaṃ9 samujjalantaṃ
Kamalanibhaṃ karitvā10 matthakasmiṃ
Jinasutavacanaṃ nisāmayitvā
Tusitapure paṇidhiṃ akāsi devī.
34. Iti varamuniye (?) Pasannacittā
Sugatagaṇe gatināsake virāge11
Ratikaravaramuttamaṃ surammaṃ
Tusitapuraṃ ramituṃ piyāti devī.
35. Aparimitaguṇālaye sukhette
Kusalajanā pavapanti puññabījaṃ,
Narasurasampantiyo ciraṃ'nubhutvā
Amararatisukhaṃ labhanti tepi pacchā.
36. Aparimitaguṇā anekasaṃkhyā
Jinavarasāsanakiccakārino ye
Bahubhayabhavaṇṇavamuttaritvā
Amatavaramadhuṃ sāyanti12 sīghaṃ.

Chacattāḷīsatimaṃ vatvu
-------------

(47. Aḍḍhavatthadāyikāya vatthu.)

1. Sirisīhaḷadīpamhi sīhaḷaddhajabhūsite
Sīhanādassa buddhassa sisso vasati kārako
2. Sīhova so asambhīto anuttāsī asaṃkito,
Tīsu yāmesu jaggitvā piṇḍapātāya gacchati.
3. Gacchantaṃ yogisuddhaṃ taṃ coro uṭṭhahi antare,
Pattacīvarabhaṇḍādiṃ sabbaṃ ādāya pakkami.
4. Palāsehi paṭicchanno niccalo paṭigacchati,
Na koci pekkhate, 'bhikkhu nā'yaṃ'ti,kāci pekkhati.
5. Bhikkhu disvāna niccolaṃ palāsehi nivāsitaṃ
Jalamajjhe ṭhitā nārī idaṃ vacanamabravi:
----------------------------------------------- ------------------
9. [K. -] Padumaṃ. 10. [K.] Kamalaṃ nirākaritvā 11. [A.B.] Vibhāvī.
12. [K.] Madumayanti. 1. Sissā vasanti kārakā. (Sabbesu) [sihala13]
[SL Page 127] [\x 127/]

6. "Etaṃ thale ṭhitaṃ vatthaṃ bhante phālehi majjhato
Aḍḍhabhāgaṃ tuvaṃ gaṇha, mayhaṃ aḍḍhaṃ bhavissati.
7. Nivāsetvāna taṃ bhāgaṃ paṭicchādetha kopinaṃ,
Anussaṃkī anutrāsī gaccha bhante yathāsukhaṃ."
8. Sutvāna vacanaṃ tassā majjhe phālesi sāṭakaṃ,
Aḍḍhabhāgaṃ nivāsetvā pakkāmi yena patthitaṃ.
9. Sā yāvatāyukaṃ ṭhatvā maraṇe paccupaṭṭhite.
Dānaṃ anussaritvāna tāvatiṃsūpagā ahū.
10. Pāsādikaṃgasampannā abhirupā manoramā
Tiṇṇaṃ devavimānānaṃ majjhe jātā mahāpabhā.
11. Te tayo devaputtāpi disvā taṃ atidassanaṃ
Aññamaññena bhaṇḍenti patthentā devaaccharaṃ.
12. Tesaṃ bhaṇḍanajātānaṃ disvā devānamissaro
Tadatthāya tahiṃ gantvā pucchitā vyākariṃsu te:
13. Amhākaṃ hi vimānānaṃ majjhe jātāva accharā,
Bhaṇḍanaṃ accharāhetu, evaṃ jānāhi mārisa.

Devarājā tesaṃ bhaṇati:

14. Bhaṇḍanaṃ accharāhetu edisaṃ yadi vattati,
Yo so cittena allīno tassa hotu ca accharā.
Eko bhaṇati:

15. Yathā jalantaaggīnaṃ2 natthi bāhiramantaraṃ,
Evaṃ allīnacitto'haṃ hadaye sā na riñcati.

Dutiyo bhaṇati:

16. Yathā mattikasaṃsaṭṭhaṃ jalaṃ natthi tadantaraṃ,
Evaṃ allīnamitto'haṃ, hadaye sā na riñcati.

Tatiyo bhaṇati:
----------------------------------------------- -
2. [A.B.] Jalati allīnaṃ [K.] Jalaṃ hi allīnaṃ.

[SL Page 128] [\x 128/]

17. Yathā jalena saṃsaṭṭhaṃ khīraṃ natthi tadantaraṃ,
Evaṃ allīnacittohaṃ, hadaye sā na riñcati.

Devarājā bhaṇati:

18. Yathā pokkharapattamhi udabindu na tiṭṭhati,
Citte me (adhikaṃ pemaṃ) janesvetesu tīsupi.
19. Sā devarājupaṭṭhāya haṭṭhatuṭṭhā katañjalī
Tameva anubandhitvā bhariyatthāyu'pāgatā
20. Upaḍḍhadussaṃ datvāna bhutvāna amaraṃ sukhaṃ
Ariyaṃ sukhaṃ labhitvāna nibbutimpi gamissati.
21. Aparimitaguṇe guṇādhikepi
Sugatavare paramasaṃghakhette
Gatakalikalale parivipulaṃ
Phalanti parittakampi dadeyya.
22. Nārī siriṃ suvipulaṃ sucirānubhutvā
Dibbaṃ siriṃ punapi mānusikātirekaṃ
Accantameva ariyaṃ ca siriṃ (uḷāraṃ)2
Sā pāpuṇissati bhavattayaoghatiṇṇaṃ.

Sattacattāḷīsatimaṃ vatthu.
---------------

(48. Kākavaṇṇatissa vatthu.)

1. Bahugavasamākiṇṇaṃ1 bahuvāḷamigākuḷaṃ
Pisācabahulāvāsaṃ malayaṃ tambapaṇṇiye.
2. Malayaṃ taṃ hi nissāya vasanti saṃghadā duve(?)
Migamaṃsaphalāhārā jāyāpati ubho janā.
3. Te tattha parihiṇḍantā malayamhi mahāvasiṃ
Passitvāna mahādevaṃ somanassaṃ labhanti hi.
4. Te theraṃ upasaṃkamma karitvā ca padakkhiṇaṃ
Añjalī paggahetvāna ekamantaṃ upāvisuṃ.
5. Tesaṃ dhammaṃ pakāsetvā devatthero mahāvasī
Pañcasīlāni datvāna uyyājesi vicakkhaṇo.
----------------------------------------------- -
3. [H.] Pavaraṃ. 1. [K.] Mahāgava -

[SL Page 129] [\x 129/]

6. Gahetvā pañcasīlāni parisujjhiṃsu sabbadā
Vīsaṃ vassāni jīvitvā tahiṃ kālamakaṃsu te.
7. Tattha kālaṃ karitvāna pañcasīlabalena te
Aḍḍhe samiddhe jāyiṃsu dvīsu rājakulesu' bho1
8. Kalyāṇitissarājūnaṃ ekā dhītā, paro suto
Kākavaṇṇo ti nāmena, vihāradevī ti vissutā.
9. Dvisu rājakulesvete ubho vaḍḍhanti ekato,
Puññavanto mahesakkhā pubbavāsitavāsanā.
10. Mahājātiddhiyā vaḍḍhā ekato yobbanaṃ gatā.
Patte yobbanakālamhi tammaṃgalamakaṃsu te.
11. Maṃgalāni karitvāna kāle rajje'bhisiñciṃsuṃ.
Bahuṃ puññaṃ karitvāna saggamaggaṃ visodhayuṃ
12. Pañcasīlāni pāletvā pāpuṇī rajjasampadaṃ
Rajjasampadamāgamma labhiṃsu saggasampadaṃ.
13. Te saggasampadaṃ bhutvā yāvatāyuṃ nirantaraṃ
Dhammapītiyaṃ dhammaṃ avasāne phusissare.
14. Apagataluddā visuddhasīlā
Ramanti paṇḍitā sīlaṃ pavarāhu (?)
(Sabbesu ūnaṃ)

Aṭṭhacattāḷīsatimaṃ vatthu.
--------------

(49. Sasamaṃsa vatthu)

1. Visuddhe mahalīraṭṭhe visiṭṭhā maṃsarandhikā2
Sasamaṃsaṃ3 piyaṃ iṭṭhaṃ, randhate tattha itthikā
2. Yadi randheti sakkaccaṃ, hoti taṃ eka vassikaṃ,
Asakkacca randhitaṃ maṃsaṃ chamāsānipi tiṭṭhati.
3. Etassā tāya ekāhaṃ4 maṃsaṃ laddhaṃ anappakaṃ,
Vippavāsagato putto randhitvā ṭhapitaṃ pana
-------------------------------------
1. [A.B.] Dvinnaṃ rājakule ubho 2. [A.B.] Maṃsadakkhiṇā 3. [K.] Samakantaṃ 4. [A.B.] Yā tāya ekadivasaṃ.

[SL Page 130] [\x 130/]

4. Taṃ maṃsaṃ sabbamādāya devatā dīpamāgatā
Manussarūpe katvāna taṃ kājehi vahiṃsu te.
5. Taṃ gahetvāna kājehi gharaṃ abhigatā tadā
Sālikumārakaṃ disvā upanāmiṃsu devatā
6. Teṃ taṃ maṃsaṃ nikkhipitvā dassetvā rājayuttakaṃ
Muhuttaṃ apagantvāna tattheva'ntaradhāyatha.
7. Nikkhittamattakāle hi puraṃ gandhena chāditaṃ,
Kumāro tena aññāsi devatā me idhānayuṃ.
8. Puññiddhimattano disvā somanassena pīṇito
Puññaṃ puññavipākaṃ ca ñatvā vākyamudīrayi:
9. "Devā nāgā ca (yakkhā ca) ye icchanta'tipūjanaṃ,
Kattabbaṃ kusalaṃ niccaṃ puññakkhette anuttare.
10. Puññāni sattā ye keci karonti tuṭṭhamānasā
Dibbaṃ mānusakaṃ ceva sukhaṃ anubhavanti te."
11. Kumāro hi tato pubbe mahādānaṃ adāsi so,
Tena puññavipākena denti devāpi mānusā
12. Pasū pi migapakkhīpi (devatāpi ca mānusā
Puññavantaṃ naraṃ) disvā vase vattanti sabbadā.
13. Yaṃ yaṃ karoti puriso taṃ taṃ tassa samijjhati.
Na nassati hi taṃ puññaṃ5 api duggepi saṃkaṭeti.

Ekūnapaṇṇāsatimaṃ vatthu.
--------------

(50. Dhammikarājavatthu.)

1. (Ahū rājā atītamhi atidevassa) atrajo
Kassapassa ca buddhassa sakyasīhassa antare.
2. Dhammiko dhanahīnova dhanaṃ cinitumicchati.
Dhanaṃ sañcitukāmo so amacce idamabravi:
3. Nivedemi (ahaṃ sammā, rājakosaṃ samācaraṃ)
Rājakosaṃ khayaṃ pattaṃ taṃ kosaṃ paripūratha
----------------------------------------------- --
5. [K.] Nānāsaṃvihitaṃ puññaṃ.[Sihala14]
[SL Page 131] [\x 131/]

4. Dhammena, no adhammena, samena, visamena no,
Tassa vākyaṃ nisāmetvā amaccaññataro bravi:
5. "Sabbo janapado phīto detu (devassa taṃ dhanaṃ)
Soṇṇarūpyabahulāni bhājanāni ghare ghare.
Bhiraññakoṭi manussānaṃ akkhayāni bahūni ca.

Rājā bhaṇati:

6. Mā bhaṇāhi tuvaṃ samma, adhammo mā pavattatu,
Dhammena maraṇaṃ seyyo, jīvitaṃ no adhammikaṃ. 7. Aññātavesaṃ katvāna hiṇḍāma ekato mayaṃ
Iṃgha tāva apekkhāma raṭṭhassa dhanasañcayaṃ.
8. Hiṇḍantā ekato ete kāsāvavatthadhārino
Kāyavevaṇṇiyaṃ katvā pāpuṇiṃsu gāmantare.
9. Tahiṃ ekaṃ gharaṃ gantvā gharaṇiṃ vilapiṃsu te
"Addhikā'mha1 ubho amma, bhottumicchāma te mayaṃ."
Gharaṇī bhaṇati:

10. "Etha puttā nisīdetha, paññattā āsanāni'me,
Nisīditvā yathāchandaṃ bhuñjitvā pakkamissatha."
11. Āsanesu nisīditvā niṭṭhite pānabhojane
Sukhāmālarūpe disvāna gharaṇī idamabravi:
12. "Uccharasena suddhena dadhinā vā ghatena vā
Kena bhuñjissatha puttā? Yaṃ icchatha vadetha me."
13. Gharaṇīvacanaṃ sutvā braviṃsu santamānasā
"Ucchurasena dehamma yaṃ no tvaṃ dātumicchasi."
14. Sādhūti sā paṭissutvā suddhaṃ katvāna bhājanaṃ
Sudhotabhājanahatthā ucchukhettamupāgami.
15. Ucchuṃ sā tattha bhañjitvā sampīḷetuṃ pavaṭṭayi,
Sabbathāmena pīḷente2 ekabindu na vissave.
16. Tato disvā ubho pe'te gharaṇiṃ ucchupīḷakaṃ
Aññamaññaṃ mukhaṃ disvā pucchanti gharaṇiṃ tahiṃ:
----------------------------------------------- -------
1. [K.] Saddhiṃ tamhā 2. Pīḷenti (sabbesu.)

[SL Page 132] [\x 132/]

17. Ubhohatthehi ādāya ucchukhaṇḍamapīḷayi,
Pīḷite sukkhaucchussa kuto tassa rasāgamo?

Gharaṇī bhaṇati:

18. Pubbe khvāhaṃ yadā tātā, imaṃ ucchumapīḷayiṃ
Nāḷipūraṃ rasaṃ hoti dvinnaṃ pabbānamantare

Te bhaṇanti:

19. Amma etampi pucchāma ucchūnaṃ rasanāsane,
Kena dosena taṃ ucchu sukkhabhāvaṃ upāgataṃ?

Gharaṇī bhaṇati:

20. Evaṃ cintemahaṃ tātā, rājā luddhosi dummano
Lobhadhammena saṃyutto yaṃ iccheyya tamācare.
21. Tassa dosena ucchūnaṃ aññesaṃ pi hi ye rasā3
Ussussanti vinassanti sukkhabhāvaṃ upāgatā.

Te bhaṇanti:

22. Kiṃ karissati so amma, ayaṃ rājā palobhito
Lokassa hāni vuddhī vā kiṃ tassa paṭibaddhakaṃ?

Sā bhaṇati:

23. Lokassa pālako eso yathā mātā yathā pitā,
Yadi so dhammena pāleti sukhaṃ jīvanti jantuno
24. Rājā adhamme vattanto niggato dāruṇo4 iti.
Tena kūṭarājadosena khippaṃ loko vinassati.
25. Akāle vassati vassaṃ, kāle vassaṃ na vassati,
Vicittaṃ visamaṃ vassaṃ yadā rājā adhammiko.
26. Pubbannāna' parananāni sassāni parihāyare,
Phalanti visamaṃ sassā5 yadā rājā adhammiko.
27. Madhura-kaṭuka-tittā vā kasāvā (lavaṇāni vā
Sakehi nirasā)6 honti yadā rājā adhammiko.
----------------------------------------------- -------
3. [A.B] pīḷane sadā [K.] Pīḷanarasā 4. [H.] Pharuno 5. [K.] Sabbaṃ 6. Na kehici rasā. (Sabbesu)

[SL Page 133] [\x 133/]

28. Sabbosadhīna mojāni appāni dullabhāni ca
Bhavanti phalamūlāni yadā rājā adhamamiko.
29. Vañcanukkoṭa - nikatī adinnaṃ paradārikaṃ
(Sabbe anatthā vaḍḍhantī)7 yadā rājā adhammiko.
30. Ye khīradāyino jantū mahisā eḷakā gavā
Khīrena parihāyanti yadā rājā adhammiko:
31. Pādapā dharaṇīrūḷhā pupphadā phaladā ca ye
Appapuphphaphalā8 honti yadā rājā adhammiko.
32. (Samaṇānaṃ brāhmaṇānaṃ aññesaṃ ca vaṇibbakaṃ)
Hoti9 sīlatapohāni yadā rājā adhammiko.
33. Adhammikampi rājānaṃ nissāya parisā pajā
Evaṃ te parihāyanti dasahi saṃgahehi ca.
34. Rājā dhammena vattanto kāruññamānaso tadā
Tena surājatejena khippaṃ loko vivaḍḍhati.
35. Kālena vassati vassaṃ, akālena na vassati,
Samaṃ vassati sabbattha yadā rājā sudhammiko.
36. Pubbanna-aparannānaṃ sassānaṃ sampadā sadā
Nipphajjati samaṃ sabbaṃ yadā rājā sudhammiko.
37. Madhura-kaṭukatittā vā kasāya-lavaṇāni vā
Sakehi surasā hontī yadā rājā sudhammiko.
38. Sabbosadhīna'mojāni bahūni balavāni ca
Bhavanti phalamūlānaṃ, yadā rājā sudhammiko.
39. Vañcanukkoṭa-nikatī adinnaṃ paradārikaṃ
Sabbe anatthā nassanti yadā rājā sudhammiko.
40. Ye khīradāyakā jantū mahisā eḷakā gavā
Bhavanti khīrabahulā yadā rājā sudhammiko
41. Pādapā dharaṇīruhā pupphadā phaladā ca ye
Bahupupphaphalā honti yadā rājā sudhammiko.
42. Samaṇānaṃ brāhmaṇānaṃ aññesaṃ ca vaṇibbakaṃ
Hoti sīlatapovuddhi yadā rājā sudhammiko
----------------------------------------------- --------
7. [K.] Tiṭṭhanti 8. [K.] Na te - 9. [K.] Tesaṃ.

[SL Page 134] [\x 134/]

43. Kūṭarājassa duṭṭhassa lobhadosena hāyato
Guṇo līyati dosena guṇavuḍḍhi tatheva ca.
44. Dhammena rajjaṃ kāretvā rājā saggaṃ gamissati,
Adhammena pasāsetvā nirayaṃ tena gacchati.
45. Evaṃ porāṇarājāno lokapālā yasassino
Lokadhammena pālesuṃ, evaṃ vuttaṃ10 sutaṃ mayā 46. Gharaṇīvacanaṃ sutvā ucchūnaṃ sukkhakāraṇaṃ
Rājā amaccaṃ passitvā idaṃ vacanamabravi:
47. Cittassuppādamattena lobhadhammena gāmino
Sabbarasāni sukkhāni, yāni gaṇhāmi kiṃ bhaṇe?
48. Adhammena hi saṃsaṭṭhaṃ katvāna dhanasañcayaṃ.
Hatthiassaṃ pasuṃ goṇaṃ posetvā narakaṃ vaje.(?)
49. Padisasati same11 doso paccakkhaṃ dassito tayā
Nivattitvāna gacchāmi, alaṃ me dhanasañcayā.
50. Tattheva so nivattitvā atha gantvā sakaṃ puraṃ
Rajjaṃ katvāna dhammena kāle saggaṃ gato ahu.
51. Evaṃ dhammo idha vutto ubhayatthāpi pūrati.
Diṭṭhadhammikaatthaṃ ca samparāyaṃ ca suggati.

52. Iti sujana (girā jātametto)?
Bahuvidharogakaraṃ vipassamāno
Dasavidhakusalaṃ samācaritvā
Gatasucidhammo(?) Sukhena saggaṃti.

Paṇṇāsatimaṃ vatthu.

Kaṇṭakasolapaṭṭanavatthabbena paṭṭakoṭṭivihāravāsikena12 ācariya - dhammadinnena kataṃ sīhaḷavatthukaṃ suraṭṭhavatthukaṃ ca.
Imasmiṃ potthake sabbe samapaṇṇasa vatthūkā niṭṭhitā.
----------------------------------------------- ---------
10. [K.] Vattaṃ 11. [A.] Parissati pame. [H.] Passati same.
12. [K.] Saṇḍakonti vihāra -

[SL Page 135] [\x 135/]
(Adho vijjamānāpāṭhā tīsupi potthakesu dissanti.)

Sabbāpi gāthā samāsena dvisahassāni paṃcasatāni ca idha potthake vatthūni, paṭhamaṃ yathā:

(1) Dīghacetiyassa uppatti, (2) mahācetiyassa uppatti, (3) tuṇṇavāyatissassa, (4) haritālatissassa, (5) māleyyamahādevattherassa, (6) mahādattassa, (7) manorama mayūramaṃsassa, (8) phussadevattherassa, (9) sālikumārassa, (10) viceyyadānassa vatthu niṭṭhitaṃ dasamaṃ. Paṭhamo vaggo.

(1) Mahādevā nibbattapeto, (2) saṃghakhettato dhaññaṃ bhuñjitapeto, (3) khetta mariyādathamhauddharitapeto, (4) kasipeto, (5) aḍḍhanāḷitaṇḍulapeto, (6) saṃghatthero, (7) sahassaapayapaṭṭadharo, (8) balivaddapeto, (9) pariggahapeto, (10) taruṇabhikkhu. Dasamaṃ. Dutiyo vaggo.

(1) Paradāraveramaṇī, (2) pūjana lohabhājanaṃ, (3) baddhahatthināgo, (4) makkaṭī, (5) corovādaṃ, (6) bhāgadāyako coro, (7) gandhāracoro (8) asokassa asamandhimittāya ca pubbayogo, (9) udakaghaṭaṃ, (10) kontiputtassa parinibbāṇaṃ. Tatiyo vaggo,

(1) Vaṇibbakayāgudāko, (2) duṭṭhagāmaṇissa kālakiriyā, (3) bhaṇḍāgārikatissena tassa bhariyā, (4) tambasumanatthero, (5) daḷiddakassakadānaṃ, (6) sumanābālikā, (7) upaḍḍhadussadāyikā, (8) kākavaṇṇatissa maharājā, (9) sālikumārassa puññavipākaṃ, (10) rajjovādaṃ. Pañcamo vaggo.

[SL Page 136] [\x 136/]

Saddhāvattakakulaṃ dīpetabbaṃ. Idaṃ vatthu kathetabbaṃ:

Sīhaḷadīpe tettiṃsajanā bhikkhū antaradīpe viharantā cattāro cetiye vanditukāmā mahākoṇḍapaṭṭane1 nāvamabhiruyha gaṃgaṃ tiṇṇā. Te anupubbena gantvā cattāro cetiye vanditvā bhagavato vattaṃ katvā purato gacchantā cīnalokaṃ sampattā rājadhānimupāgatā. Tamhi ca samaye rājā catubbedabrāhmaṇehi saddhiṃ mahāvīthiṃ passanto addasa te bhikkhū chaḷindriyagutte santakāyavācāmānase, disvā pasanno ahosi. Rājānaṃ pasannaṃ disvā te brāhmaṇā evaṃ cittayiṃsu: nūna rājā ime sakkarissati,2 rājānaṃ bhedema mayaṃ yathā ime rājā māressatī"ti. Tato rājānaṃ evamāhaṃsu: "ete mahārāja, corā ovarakā atighorā: samatthā ca tava rajjaṃ vināsetuṃ āgacchanti bhikkhuvesena, yāva tuyhaṃ ugghātaṃ na karonti, tāva sodhetabbā" ti. Tato avicāretvā raññā āṇantā "gacchatha ete tiṃsajane gahetvā jīvasūle āropethā"ti. Tato sabbe gahetvā bandhitva3 jīvasūlaṃ susānaṃ atinesuṃ milakkhudese. Eko tato aññataro pubbe vadhakappattavassiko3 upāsako pacchā cīnavisaye vasati. So te bhikkhū bandhitvā nīyamāne disvā coraghātake avoca "muhuttaṃ tāva idheva tiṭṭhatha, yāva rañño nivedemī" ti gantvā rañño nivedesī "mahārāja ekekassa bhikkhuno ekekaṃ suvaṇṇabhāraṃ dassāmi, muñcāhīti. Tato tuṭṭho rājā "evaṃ hotū"ti mocesi. Sabbe bandhanā mucciṃsu.
----------------------------------------------- -----------------
1. [A.B.] Mahākoṭṭhane. 2. [K.] Sakkaccaṃ karissati. 3. [K.] Vadhakamattavassako.

[SL Page 137] [\x 137/]

Ṭhapetvā tayo jane. Tassa suvaṇṇaṃ tiṇṇaṃ janānaṃ nappahoti, tato puttadārakajanaṃ porisagomahisādayo ca, ekassa bhikkhuno nappahoti. Tato khettaṃ vatthuṃ gharaṃca, sabbaṃ ekassa nappahoti. Sayaṃ dāsavyaṃ upāgato. Ekassa nappahoti. Tato rājā vimbhitamānaso cintesi! Nūna imehi aḍḍhehi bhavitabbaṃ. Imesaṃ visesaṃ ajānanto imaṃ evarūpaṃ pariccāgaṃ na karissatīti. Upāsakaṃ rājā bhaṇati "icchāmi imesaṃ dhammaṃ sotuṃ"ti vatvā mocāpesi. Tato kamena rājā dhammaṃ sutvā laddhappasādo nagare ghosāpesi: "mayhaṃ vijite sabbagāmanigamesu vihāre karothā"ti. Kārāpetvā bhikkhusaṃghaṃ upaṭṭhāpesi. Upāsakassa mahāsakkāraṃ katvā "tayā'haṃ nirayato uddharito"ti pūjesi. Tassa kulaṃ opānabhūtaṃ ahosīti.

Paṭhamaṃ.

(52. Kambalagahita vatthu.)

Idampi vatthu kathetabbaṃ: sīhaḷadīpe eko kira amacco rañño piyasahāyo1 ahosi "tvaṃ antepuraṃ sadā caranto acchāhī"ti. Tato rañño damaro upaṭṭhito2 taṃ vūpasametuṃ rājā taṃ āṇāpesi: tvaṃ gantvā damaraṃ vūpasametvā āgacchāhī"ti. So raññā āṇatto gantvā kiṃci kātuṃ asakkonto tatthe va acchati. Dvādasavassānaṃ accayena damare vijitvā raṭṭhaṃ vūpasametvā rañño dūtaṃ pāhesi: "damarā mayā vijitā"ti. Tato tuṭṭho rājā "mayhaṃ sadisaṭṭhāne ṭhapetabbo"ti pakkosāpesi, so vikāle āgantvā raññā aaintepure sabbarattiṃ ārakkhaṃ karonto eva acchati, rājā taṃ sabbarattiṃ acchantaṃ disvā sattahi ratanehi pūjaṃ dāpesi, attano samaṃ viya katvā ṭhapesi, bahuṃ ca dhanaṃ adāsi" janapadaṃ ca, attanā ca sukhena acchāhi (mamaṃ ca
----------------------------------------------- ------------------
1. Vallabho (?) 1. [A.B.] Vassiko. 2. Upaṭṭhito (sabbesu.)

[SL Page 138] [\x 138/]

Mā rakkhāhīti. Tato upāsako) attano gharadvāre paṭākā bandhāpetvā nagarepi janapade pi bhikkhusaṃghassa bhikkhunīsaṃghassa ca "yena yena kappena ayyānaṃ attho, sabbaṃ mayā dinnaṃ, haratū"ti pavāresi. Bhikkhusaṃgho tassa gharaṃ pavisitvā bhuñjati. Tato tassa ghare satasahassamūlaṃ kambalaṃ āsanatthāya paññattaṃ hoti. Taṃ ekena bhikkhunā āsanā vuṭṭhahantena gahitaṃ, taṃ disvāpi upāsako na kiñci bhaṇati, tato puttadārādayo ācikkhanti: "asukena bhikkhunā kambalaṃ gahitaṃ"ti, "yadi attasantakaṃ gaṇhāti, kiṃ tuyhaṃ"ti?

Dutiyaṃ.

(53. Kuṇḍalatissathera vatthu.)

Sīhaḷadīpe saddhātissamahārāja bhikkhusaṃghaṃ yāci: mamovādakaṃ bhikkhuṃ niddisathā" ti. Tato rājānaṃ avocuṃ: "atthi mahārāja, kuṇḍalatisso nāma thero catusu yojanesu janapade vasati, so taṃ ovadissatī"ti tato rājā caturaṃginiyā senāya niggantvā therassa vasanaṭṭhānaṃ gato. Thero cintesi: "kiṃ mayhaṃ antopuraṃ gamanena? Yathā rājā maṃ disvā anapekkho nivattissati, tathā karissāmī"ti attano kuṭiyā abbhantare khattiṃsakoṭṭhāse bhūmiyaṃ likhanto nisīdi. Tato rājā tāḷacchiddena disvā therassa hatthakukkuccaṃ vijjatī ti vatvā tatova nivatti. Puna rājā dutiyaṃ bhikkhusaṃghaṃ yāci. Taṃ yeva uddisati, dutiyampi "vane divā nipajjatī"ti vatvā nivatti. Atha kho kālasasa accayena thero parinibbāyanto rañño pasādo hotū ti attano kūṭāgāraṃ evaṃ hotū ti adhiṭṭhahi: sayampi taṃ kūṭāgāraṃ āruhitvā2 ākāsena gantvā mahatā sakkārena saha nagaraṃ āgacchati, yojane yojane atipūjā vattati. Rājāpi
----------------------------------------------- ------------------
1. [H.] Mamovādakaṃ. 2. Āharitvā (sabbesu)

[SL Page 139] [\x 139/]

Paccuggaṃchi, tassa lohapāsādassa ca antare ekaṃ selacetiyaṃ atthi, tassūpari kūṭāgāraṃ āgacchati. Cetiyaṃ ākāse uppatitaṃ, tasmiṃ paṭikkante pana bhūmiyaṃ ṭhitaṃ.

Tasmiṃ ca samaye mahāvyagghatthero lohapāsāde vinayaṃ vāceti, ayaṃ ca kuṇḍalatissatthero pubbe asokamahārājā ahosi, mahāvyagghatthero tassa sahāyapubbo, tena'ssa āyu parikkhīṇanti diṭṭhaṃ, tasmā dutiyaṃ kūṭāgāraṃ adhiṭṭhahi, suññaṃ kūṭāgāraṃ āgacchantaṃ disvā mahāvyagghatthero antopāsādato3 niggantvā ākāsena gantvā taṃ pavisitvā parinibbāyi. Tato mahājanassa acchariyaṃ jātaṃ, tattha ekassa purisassa evaṃ ahosi: kiṃ passantā ime manussā vimbhitāti? Tasseva aparena samayena eko dhammakathiko catusu parisāsu dhammaṃ kathesi "imaṃ vinessāmī"ti, so taṃ dhammakathikaṃ avoca: tvaṃ maṃ vinessasi, ahaṃ vāpi tādisaṃ vinessāmī"ti disvā (?) Vimbhito ti. Tasmā micchādiṭṭhikassa niratthakaṃ ācariyassa dassanaṃti.

Tatiyaṃ

(54. Mahācetiyapūjā vatthu.)

Sīhaḷe ṭhitassa cetiyassa pūjāya phalaṃ dassetabbaṃ. Sīhaḷadīpe saddhātissamahārājassa etadahosi, aho vata mahācetiyassa atulaṃ pūjaṃ karissāmīti tato mārassa cittaṃ uppajji nivāressāmīti "uttamo rājā mayhaṃ māravisayaṃ atikkamissatī"ti cintetvā "handa antarāyaṃ karissāmī"ti cittaṃ akāsi, tato ekena therena mārassa hadayaṃ ācikkhitaṃ, bhikkhū ca tuvaṭakanāgattheraṃ gantvā tuvaṃ mārassa mohanaṃ karohīti (āhaṃsu,)4 thero ākāse yojanasate anekāni dīpāni paṭicchādesi, yādisaṃ ṭhānaṃ yatheva uppalapupphehi chāditaṃ tato dīpamālaṃ ekekaṃ dīparukkhaṃ sahassamaṇḍalikaṃ
----------------------------------------------- -----------------
3. Attano (sabbesu.) 4. Potthakesu natthi.

[SL Page 140] [\x 140/]

Anekadīpasatasahassa yojanaparimaṇḍalaṃ tissataḷākapānīyampi sabbagandhodakaṃ katvā yantena ākāsena ānetvā mahācetiye nahāpanaṃ karoti evaṃ satta sattāhe atulaṃ pūjaṃ akāsi: tato cetiyagirimhi eko thero vasati mahiddhiko mahānubhāvo. Tassa caṃkamapasse eko sipaṇṇarukkho pupphati. Tassa pupphāni eko kumāro gahetvā therassa adāsi. Taṃ thero kumārake piyena (nagaraṃ tena saddhiṃ) pakkamitvā tehi pupphehi cetiyaṃ pūjento yojanantaraṃ osakkitvā cetiyapūjaṃ acintanīyaṃ disvā kumāro cintesi: "aho acchariyaṃ5 ayaṃ rājā yassa evarūpā pūjā sampajjati. Kiṃ vata mayhaṃ sampajjeyyā"ti. Thero kumārassa cittākāraṃ ñatvā evamāha: "kumāraka, tayā sipaṇṇapupphehi katapūjādhikāraṃ rañño pūjāto mahapphalataraṃ"ti. Taṃ sutvā tuṭṭhacitto taṃ yeva vadanto pavisitvā tevijjo jāto. Tato thero taṃ pucchati: "attanāva idāni pūjāphalavisesaṃ aññāsī"ti? "Āma jānāmi taṃ"ti.

Catutthaṃ

(55. Bārasahassa bhikkhu.)
Kāsāvapajjotakulaṃ dīpetabbaṃ. Pāṭaliputte eko seṭṭhi bārasannaṃ bhikkhusahassānaṃ bhojanaṃ sadāva deti. Tato tassa amittā raññā bhedaṃ akaṃsu: bārasahassā corā kāsavavatthavasanā uñchena seṭṭhinā positā. Evaṃ tuyhaṃ vijitaṃ6 hotūti. Rājā seṭṭhiṃ bhaṇati: tuyhaṃ pabbajite pekkhāmāti, evaṃ hotūti bārasannaṃ bhikkhusahassānaṃ atthāya sukhumāni vatthāni datvā manusse āṇāpesi: imehi vatthehi lahuṃ cīvarāni (karothāti) te maṇḍapaṃ ca sajjesuṃ. Tattha āsandipīṭhakāni nānāvaṇṇa pupphasantharaṇāni ca sajjesuṃ so taṃ bhikkhusaṃghaṃ pavesetvā rañño nivedesi: "pekkhāhi mama pabbajite"ti.
----------------------------------------------- -------------------
5. Vitakko (sabbesu) 6. [H. K.] Jīvitaṃ.

[SL Page 141] [\x 141/]

Rājā āgantvā kāsāvabhāvaṃ disvā atīvapasanno dānaṃ datvā dhammaṃ sutvā saraṇāni gahetvā va taṃ upāsakaṃ avoca "tayaṃ ahaṃ nirayato uddharito" ti.

Pañcamaṃ

56. Piṇḍapātavisuddhaviriyakāraṇaṃ vatthu.

Sīhaḷadīpe dubbhikkhe chāyapatikā jīvituṃ asakkontā attano dhītaraṃ bārasannaṃ kahāpaṇānaṃ gahaṇāya nikkhipiṃsu, pacchā kahāpaṇe datvā mocessāmāti. Evaṃ dubbhikkhaṃ nitthariṃsu. Pacchā kicchena paresaṃ kammaṃ katvā kahāpaṇe ca ekaṃ sāṭakaṃ ca pelaṃ7 ca sassapūritaṃ8 gahetvā satthena mahāgāmaṃ gacchati. Hatthe ca'ssa āhāro natthi. Tena ca samayena aññatarassa bhikkhuno satthena saddhiṃ gacchantassa āhārakālo upaṭṭhito hoti. Kocipi dātā natthi. Tassa purisassa manaṃ uppannaṃ: imassa bhikkhuno idha āhāraṃ dassāmīti. Sabbesaṃ āhāraṃ maggitvā ekassa purisassa hatthe āhāraṃ passitvā etadavoca: dehi me bhattaṃ upaḍḍhakahāpaṇenāti. Na demī ti. So vaḍḍhetvā sabbe kahāpaṇe pelaṃ7 ca datvā bhikkhuno santikaṃ gantvā dento evaṃ bhaṇati: kicchena me ayaṃ piṇḍapāto laddhoti tamatthaṃ ārocesi. Bhikkhu taṃ sutvā paṭiggahetuṃ ta icchati yācitvā pana gaṇhāpesi. So piṇḍapātaṃ gahetvā "na tāva bhuñjāmi yāva arahattaṃ na pāpuṇāmī"ti arahattaṃ patvā va paribhuñji. Idaṃ vattamānaṃ so puriso attano dhītuyā ācikkhi. Sā sāsanaṃ sutvā tuṭṭhā jātā. Tato tissamahārājassa chatte adhivatthā devatā sādhukāraṃ adāsi "aho sudukkaraṃ kataṃ"ti. Devatāparamparāya gatasaddaṃ sutvā rājā bhaṇati: mayhaṃ dānaṃ pasaṃsasīti? "Na tuyhaṃ rājā"ti tamatthaṃ ārocesi. Atha rājā (taṃ dhītaraṃ) mahāsakkārena apekkhitvā gharasuṇhaṃ akāsi, bahutaraṃ ca dhanaṃ adāsīti.

Chaṭṭhaṃ
----------------------------------------------- -----
7. [K.] Telaṃ. 8. [K.] Tato purisaṃ [A.B.] Tato purisā [sihala15]
[SL Page 142] [\x 142/]

57. Piṇaḍapātavisuddhaviriyakāraṇaṃ dīpetabbaṃ

Sīhaḷadīpe kira rājā ca devī ca aḍḍharattasamaye cintesuṃ: amhehi rajje ṭhitehi na dukkaraṃ dānaṃ kātuṃ, handa mayaṃ aññātakavesena kammaṃ katvā dassāmāti. Evaṃ cintetvā kesaṃ ci hatthe rajjaṃ datvā gāmaṃ anuppattā. Tasmiṃ gāme gahapatissa gehe ekamāsamattaṃ ṭhatvā9 rājā khettaṃ kasati, devī vihiṃ koṭṭeti. Tesaṃ hatthā bhijjiṃsu. Te atisukhumālā tato paraṃ asakkontā māsamūlaṃ gahetvā nagaraṃ āgantvā attano ācariyabhutattheraṃ avocuṃ: "bhante saṭṭhi puthujjanā bhikkhū āgacchantū"ti. Evaṃ hotū ti saṭṭhimattā bhikkhū pesitā te catūhi vyañjanehi madhu - phāṇita - tela - ghatasahitehi bhojanaṃ bhuttā rājā purato ṭhito evaṃ vadesi, "ime cattāro hatthe pekkhathā"ti, sabbaṃ ārocesi. Tato te bhikkhū atīva saṃviggamānasaṃ10 hutvā ācariyassa pādamūle kammaṭṭhānaṃ gahetvā taṃ yeva rattiṃ arahattaṃ pattāti.

Sattamaṃ

58. Piṇḍapātapārisuddhiviriyakāraṇaṃ idaṃ vatthu

Sīhaḷadīpe dubbhikkhakāle ekā kuladhītā nāḷitaṇḍulaṃ gahetvā malayaṃ paviṭṭhā, sā tattha tīṇi patthāni bhuñjitvā ekaṃ patthaṃ sukkhāpetvā ṭhapesi (kālānukālaṃ puna tāpetvā11 ṭhapesi,) attanā vanamūlaphalāhārena yāpesi.

Aññataro sīlavā bhikkhu tahiṃ yeva vasati. Tato sā bhikkhuṃ disvā pasannamanā nimantetvā pattaṃ gahetvā ito bhante bhuñjathāti vatvā taṃ patthataṇḍulaṃ randhetuṃ
----------------------------------------------- ------------------
9. Katvā (sabbesu) 10. Ubbiggamānasā (sabbesu) 11. [A.B.] Purato dhovitvā

[SL Page 143] [\x 143/]

(Ārabhi)12 tamhi yeva samaye corā āgatā taṃ vilumpitvā manusse gahetvā gatā. Sopi bhikkhu coreheva saddhiṃ gato. Sāpi vaḍḍhikā sīse ādhārakaṃ ṭhapetvā sīse yeva randhissāmī ti bhikkhunā gatamaggaṃ yeva paṭipannā. Sā taṃ bhikkhuṃ disvā sīse randhitaṃ ācikkhitvā adāsi thero dukkhena yācito taṃ aggahesi so saṃviggo arahattaṃ patvā va paribhuñji. Tato devarājā taṃ yeva divasaṃ tassā nipannāya ussīsake nāḷitaṇḍulapuṭakaṃ ṭhapesi. Tadā gāmapurisā core anubandhitvā13 palāpesuṃ. Tato sā uṭṭhahitvā taṇḍule disvā vimbhitā idha koci nikkhipako natthīti diṭṭhamattena sā taṃ randhesi. Nāḷikameva tiṭṭhati. Na khīyati sabbesaṃ dentiyā neva khīyati sā nagaraṃ gantvā mahādānaṃ paṭṭhapesi. Bhikkhusaṃghassa tattha nāḷibhattaṃ adāsi. Kālantarena cavitvā sagge uppannāti.

Aṭṭhamaṃ.

59. Dānaphalassa vatthu*

Sīhaḷadīpe dubbhikkhe ekamhi seṭṭhikule sabbe janā malayaṃ gacchanti. Ekā pana therikā gantuṃ na icchati. Ahaṃ pakatiyā pi maraṇassa āsannāti na gatā tassā pana gehe kuḍubataṇḍulā atthi.* Te kamena niṭṭhaṃ gantvā pasatamattaṃ sesakaṃ. Sā taṃ randhetvā yāguṃ katvā pivissāmīti acchati.

Tadā kāḷakandaratissattherassa sissānaṃ tiṇṇaṃ janānaṃ paṭhavīcālaka - dhammarakkhito piṇḍāya uttarakuruṃ gato, yonakadhammarakkhito pāṭaliputtaṃ, mahādhammarakkhito imissā therikāya puññaṃ bhavatūti tassā purato aṭṭhāsi. Sā theraṃ disvā pasīditvā taṃ pacchimāhāraṃ therassa dentī imaṃ gāthaṃ abhāsi:
----------------------------------------------- -----------------
12. [A.B.] Potthakesu natthi. 13. Uṭṭhahitvā (sabbesu)
* Imesaṃ dvinnaṃ lakkhaṇānaṃ antarepāṭhā. [A.B.] Potthakesu vinaṭṭhā.

[SL Page 144] [\x 144/]

"Mā duggati, mā ca daḷiddabhāvo,
Mā itthibhāvo ca bhavābhavesu,
Mā mohamakkhaṃ ca bhayānakaṃ me,
Mā me ciraṃ saṃsaraṇaṃ14 ahosī"ti

Thero upaḍḍhaṃ aggahesi. Itarā sabbameva deti. Tassā pana yāguyā ekampi sitthakaṃ natthi. Missetvā15 pana sitthāni (honti. Taṃ gahetvā) thero kāḷakandaranadiṃ gato. Itarepi dve janā āgantvā "imaṃ bhuñjathā"ti therassa adaṃsu. Theropi tesaṃ yāguṃ datvā bhattaṃ tena missetvā bhuñji. Dvepi tatheva. Tato thero cintesi kittakaṃ etissā sagge bhavitabbaṃti? So tiṃsakappe olokesi. Dutiyo saṭṭhikappe, tatiyo navutikappe. Te aññamaññassa ācikkhitvā samuddavāsi ttherassa santikaṃ gatā. Theropi tadā antesamudde udakaṃ osakkāpetvā pākāraṃ viya katvā acchati. Te āgantvā taṃ pucchitvā attanā diṭṭhakaṃ kathesuṃ. Tato thero āha: tumhe daṇḍakammappattā samānakāraṇā. Vuttaṃ hetaṃ bhagavatā: sotāpattiphalasacchikiriyāya paṭipanne asaṃkheyya"ti. Jānātha daṇḍakammaṃti.

Navamaṃ.

(60. Catassannaṃ kumārīnaṃ vatthu.)

Ekakalaṃ saddhātissamahārājā tayo māse aṭṭhaṃgasīlāni gahetvā ābharaṇāni omuñcitvā vihāraṃ yeva acchati. Bhattavelāya kāsāyāni nivāsetvā bhikkhācārikaṃ katvā deviyā ghare piṇḍapātaṃ gaṇhāti. Sāpi taṃ pabbajitaṃ16 pekkhati. Tato chaṭṭhe pakkhe dhītā kumārī rājānaṃ bhaṇati: "kissa tāta dukkaraṃ kataṃ, pabbajissāmi, muñcatha. Maṃ"ti yāci. Rājā na demi, sattame divase pabbajissasi, ----------------------------------------------- ----------------
14. [H.] Cirassaṃ maraṇaṃ 15. [A.B.] Misiṭṭhaṇḍetvā 16. [A.B.] Sabbavijitaṃ.

[SL Page 145] [\x 145/]

Muñcāmī ti. Tena muttāya tāya saha catasso kumāriyo ekā purohitadhītā, ekā amaccadhītā, ekā seṭṭhidhītā, ekā kuṭumbikadhītā ca ekato hutvā pabbajiṃsu. Tā nīvaraṇavikkhambhanatthaṃ ekekā pañca pañca āmalakamaṇḍasilāni17 sīsamajjhe ekekaṃ ṭhapenti, ubhesu asaṃkūṭesu dve, ubhosu jāṇumaṇḍalesu dve ṭhapetvā sattarattindivaṃ sattahi divasehi āraddhaviriyā. Tato rājā sabyāpārabhayaṃ19 ārocesi, sīlāni saṃsārabhītānaṃ samassāsakānīti.20 Sā yadi tumhe, kiṃ mayaṃ na karomāti vatvā "ahaṃ karomī"ti pahitattā hutvā anamataggaṃ saṃsāradīghamaddhānaṃ duratikkamanīyaṃ sudūrāvakaḍḍhakaṃ sapariyantaṃ sattadivasamattaṃ atikkamamānā, tasitā viya pipāsāvinodanatthaṃ (ariyamagga) mahātaḷakaṃ21 ogāhetvā sumadhurāmatasukhaṃ - upanissāya saddhākarapuṭena rāgamaddanatthāya piviṃsu. Pivitvāca tā pañcasatakumāriyo ekato cintesuṃ: "kuhiṃ pavāremā"ti. Ekā bhaṇati: cittalapabbate terasasahassā22 khīṇāsavā viharanti, tattha pavāremāti. Ekā bhaṇati: kāḷakandaravihāre bārasahassakhīṇāsavā viharanti, tattha pavāremāti. Ekā cetiyagirimhīti. Ekā catusu vihāresu āgāmiyā pavāremāti. Ekā: "piyaṃgudīpe bārasasahassā piṇḍapātikā khīṇāsavā viharanti, tahiṃ pavāremāti. Tato tahiṃ yeva ekā pañcābhiññā vuḍḍhabhikkhunī tāsaṃ imaṃ sallāpaṃ sutvā tāyo etadavoca: "ethā'haṃ tumhe gahetvā gacchāmi. Tumhākaṃ visayo na hotī"ti tā taṃ disvā vuṭṭhahiṃsu. Sāpi therī pañcahi bhikkhunīsatehi pañcahi ca upāsikāsatehi pañcahi ca kumārikāsatehi pupphagandhādīni gāhāpetvā piyaṃgudīpaṃ agamāsi. Sakāyapi sakāyapi iddhiyā agamaṃsu. Taṃ ca pavāraṇadivasaṃ devarājā āgantvā paṭhamaṃ pañcannaṃ kumārikānaṃ
----------------------------------------------- ---------------
17. [K.] Ābharaṇamaṇḍanasilāni. 18. Sakamajjhe (sabbesu) 19. [K.] Saṃsārabhayaṃ. 20. [A.B.] Sahassāpakkanti. 21. [K.A.B.] Ayaṃ maggaṃ 22. [K.] Dasasahassa -

[SL Page 146] [\x 146/]

Pūjanatthāya okāsaṃ kāretvā pañcannaṃ kumārikāsatānaṃ upāsikāsatānaṃ bhikkhunīsatānaṃ. Tato saṃghattheraṃ jānāpeti: "bhante, imāsaṃ pañcannaṃ kumārikāsatānaṃ dukkaraṃ (kataṃ yā abhiññāyo uppādenti.) Tasmā mayā ussāho katoti. Sabbā pe'tā kassape bhagavati brahmacariyaṃ cariṃsū"ti.

Dasamaṃ.

61. Idaṃ vatthu sandiṭṭhaṃ puññaphalaṃ:

Sīhaḷadīpe ekasmiṃ game ekaṃ samiddhakulaṃ atthi. Tamhi kule (bhikkhusaṃghassa sadā dānaṃ dīyati. Parakule ekā candā nāma dārikā atthi, sā kammaṃ karontī tesaṃ dānavatthūni (disvā)ahampi kenaci upāyena dānaṃ dassāmīti ekabhattaṃ yeva bhuñjati, taṃ bhatiṃ23 sampiṇḍeti. Rattiṃ kammaṃ karontī bahukaṃ dānavatthu na hoti. Rattiṃ "niddā mā āgacchatū"ti musalānamupari nipajji. Evaṃ tīṇi saṃvaccharāni kammaṃ katvā bahuke jāte deyyadhamme aṭṭhannaṃ bhikkhūnaṃ dassāmīti aṭṭha sāṭikāyo gahetvā paṇīta ca bhattaṃ sajjetvā aṭṭhasāṭikāyo pattādhārake katvā adāsi. Imaṃ gāthaṃ ca bhaṇati:

1. "Mā duggati, mā ca daḷiddabhāvo,
Mā itthibhāvo ca bhavābhavesu,
Mā mohamakkhaṃ ca bhayānakaṃ me
Mā me ciraṃ saṃsaraṇaṃ ahosī ti"

Tato khīṇāsavā piyaṃgudīpaṃ gantvā ekeko paṇṇāsānaṃ bhikkhūnaṃ adaṃsu. Evaṃ catusatāni honti. Taṃ rattiṃ sīhaḷadīpe sabbā devatāyo sādhukāraṃ denti "aho sādhu dānaṃ"ti saddhātissa-mahārājassa chattādhivatvā devatāpi raññā pucchito "mayhaṃ dānaṃ pasaṃsasī"ti na hotī ti ca sabbaṃ vattamānaṃ kathesi dukkaraṃ dhammikaṃ ca.
----------------------------------------------- ------------------23. [A.B.] Yaṃ bhattaṃ.

[SL Page 147] [\x 147/]

2. Dadanti heke visame niviṭṭhā
Chetvā vadhitvā atha socayitvā,
Sā dakkhiṇā assumukhā sadaṇḍā
Samena dinnassa na agghametī ti.24

(Rājā taṃ)25 lampakadaṇḍena sayodhena saṃyojesi, mahantataraṃ ca dhanaṃ adāsi, taṃ ca gāmaṃ. Sā dānāni datvā saggaṃ gatāti.

Ekādasamaṃ.

62. Sandiṭṭhikadānaphalassa idaṃ vatthu:

Nāgadīpe dubbhikkhamhi jāte jāyāpatikā ca dhītā ca jīvituṃ asakkonto attano dhītaraṃ ekassa kuṭumbikassa hatthe cattāḷīsakahāpaṇehi gahaṇaṃ26 ṭhapesuṃ "mā sabbeva vinassimhā"ti. Sā mātudevikā nāgī ti nāmena. Mātāpitaropi sukhaṃ jīviṃsu. Sāpi bhatikammaṃ karoti. Ekadivasaṃ taṃ gāmaṃ saṭṭhibhikkhū puthujjanakalyāṇakā piṇḍāya pavisiṃsu. Tasmiṃ khaṇe nāgī pānīyatthāya taḷākaṃ gacchantī addasa te bhikkhū kiṃci alabhitvā nikkhamante, pattāni pasibbakesu pakkhipante. Tadā sā27 vanditvā te bhikkhū evaṃ vadeti: "kissa bhante adhovitvā patte pasibbake ṭhapetvā nikkhamathā"ti? Te sabbaṃ kathesuṃ. Tassā cittaṃ uppannaṃ* (dānaṃ dassāmī ti. Puna aññena saṭṭhikahāpaṇena rattikammakārikā hutvā ayyānaṃ bhikkhaṃ dassāmīti cintetvā ghaṭaṃ therānaṃ santike ṭhapetvā "yāva mamāgamanā imaṃ ghaṭaṃ olokeyyāthā"ti vatvā attano vasanaṭṭhāne kulassa santikaṃ gantvā "aññaṃ saṭṭhikahāpaṇaṃ dehi ayyā"ti āha, so tassā kathaṃ sutvā "amma, paresaṃ gehadāsī hutvā vasamānā thokena thokena
----------------------------------------------- ----------------
24. [K.] Aḍḍhametīti. 25. Potthakesu navijjati. 26. [K.] Cattāḷīsa kahāpaṇe gahetvā 27. [A.B.] Nāginī.
*Imesaṃ dvinnaṃ lakkhaṇānaṃ antare pāṭhā sabbesu ūnā. Tasmā sahassavatthuto uddhaṭaṃ.

[SL Page 148] [\x 148/]

Iṇaṃ appakaṃ karonti. Tvaṃ pana punappunaṃ vaḍḍhetvā iṇaṃ gaṇhāsī"ti āha. Sā evamāha: 'tumhe etassa'tthāya mā cintayittha, rattidāsī hutvā kammakaraṇatthāya rattiiṇāyikā hutvā saṭṭhikahāpaṇaṃ gaṇhāmi ayyā"ti. So sādhūti vatvā paṇṇe likhitvā saṭṭhikahāpaṇaṃ adāsi. Sā taṃ gahetvā) ekekaṃ kahāpaṇaṃ saṭṭhikulesu datvā ekekassa bhikkhuno ekekakahāpaṇena nivāpaṃ karothāti vatvā bhikkhū ādāya āsanasālāyaṃ pavesetvā tesaṃ sabbaṃ vattamānaṃ kathesi. Te sutvā saṃviggamānasā piṇḍapātaṃ gahetvā bahi niggatā taḷākapassaṃ gantvā patte nikkhipitvā yogaṃ kātuṃ ārabhiṃsu: yadi arahattaṃ pāpuṇissāma, bhuṃjissāma, yadi na pāpuṇissāma, na bhuṃjissāmāti te muhuttena arahattaṃ pāpuṇitvā bhuṃjiṃsu taṃ yeva ca rattiṃ sīhaḷadīpe sabbā devatāyo sādhukāraṃ dentī ti sabbaṃ candāvatthusadisaṃ kātabbaṃ, taṃ ca nāgadīpaṃ tassā adāsi. Sā mahādānāni datvā sugatiṃ gatāti.

Dvādasamaṃ.

(63. Candanapallaṃkavatthu.)

Buddhakālikaṃ idaṃ vatthu buddhamahantataṃ dīpeti: nāgadīpe thalanāgarājā (?) Samuddanāgarājassa dhītaraṃ bhariyatthāya1 aggahesi. Samuddanāgarājā nāgadhītāya saha lohitacandanamayaṃ pallaṃkaṃ pesesi "dhītāya me hotū"ti. Tassā eko bhātā atthi. Tato kālena nāgakaññāya pitā nāgarājā mato. Putto panassa samuddo nāgarājā "candanamayaṃ pallaṃkaṃ mayhaṃ hotū"ti bhāgineyyassa2 pesesi "na demi mama pallaṃkaṃ"ti ubhinnaṃ pallaṃkassa kāraṇā yuddhaṃ paccupaṭṭhitaṃ. Thalanāgā "samuddanāgabhavanaṃ thalameva karissāmā"ti bhaṇanti. Itare "thalavanāgabhavanaṃ samuddameva karissāmā"ti vadiṃsu. Tasmiṃ
----------------------------------------------- ------------------1. Sāmibhantatthāya (sabbe). 2. Idha bhāgineyyo bhaginiyā sāmikoti gahetabbo, na pana bhaginiyā puttoti.

[SL Page 149] [\x 149/]

Kāle ca bhagavā mahākaruṇāñāṇena (tesaṃ kāraṇaṃ disvā)3 piṇḍapātakiccaṃ katvā ākāsena nāgadīpaṃ āgacchati nāge vinetuṃ. Jetavanassa purato pāṭalirukkhe adhivatthā devatā pubbe nāgadīpavāsinī "bhagavā amhākaṃ dīpaṃ gacchatī"ti pāṭalīrukkhaṃ bhagavato chattaṃ katvā saha gatā. Nāgadīpe mahantaṃ dahaṃ atthi, tassa tīre bhagavā otiṇṇo. Rukkhopi tahiṃ patiṭṭhāsi. Bhagavā ākāsaṃ abbhuggantvā andhakāraṃ nimmiṇi, lokantarikandhakārasadisaṃ, taṃ disvā nāgā bhītā āvudhāni chaḍḍesuṃ vadhakacittaṃ ca vūpasamesuṃ. Tato bhagavā nirayalokaṃ dassesi, pacchā saggalokaṃ dassesi. Sabbe nāgā bhagavatā vinītā yaṃ hi bhagavā otiṇṇo taṃ pāṭalicetiyaṃ nāma kataṃ, andhakāracetiya - ālokacetiya - nāmāni ca tassa cetiyasseva. Rukkhaṃ attano attano bhavanesu kaḍḍhanti. Thalanāgānaṃ upaḍḍhaṃ, itaresaṃ upaḍḍhaṃ jātaṃti.

Terasamaṃ.

64. Ovādakarassa idaṃ vatthu:

Sīhaḷadīpe ekamhi dubbhikkhe eko dārako soṇo nāma mahallakaṃ gahetvā āhiṇḍanto mahāvihāraṃ gato. Tato ekena therena mahallakaṃ chaḍḍhetvā kissa na pabbajissasīti vutto "etādisaṃ vyasanappattaṃ ko pabbājessati"ti vadati. Tato tena anuññāto "ayaṃ sāsane bhabbarūpo bhavissatī"ti kāruññena mahallakaṃ chaḍḍāpetvā taṃ pabbājesi, suṭṭhu ca sikkhāpesi. Tato therassa cattāro cetiye vandituṃ manaṃ uppannaṃ. Thero bhaṇati: "bhikkhaṃ gahetvā kumāraka tvaṃ idheva acchāhi, ahaṃ cetiye vanditvā punāgacchāmi" ti. Kumāro bhaṇati: yāva me jīvitaṃ atthi. Tāva tumhe na muñcāmīti. Tattha eke bhaṇanti: kumārassa mātāpitaro santi, so tehi vāriyamānopi ṭhātuṃ na icchanti.
----------------------------------------------- ------------
3. [A.B.] Potthakesu ūnaṃ

[SL Page 150] [\x 150/]

Tato thero tampi ādāya mahātā satthena dūraṭṭhānaṃ paṭipajji, tassa aṭavimajjhe vātarogo uppajji māraṇanti ko, tato therena bhikkhū vissajjitā ahuṃ, so bhaṇati: idānāhaṃ marissāmi, gacchatha tumhe, mā sabbe vinassamhāti. Te sabbe gatā, kumārako therena pesito bhaṇati: "bhante yāva tumhe jīvatha, tāva na pariccajāmī"ti, thero tattheva parinibbāyi. Tato kumārako dārukaṭṭhe piṇḍetvā aggiṃ deti. Tadā therassa ca kumārassa ca tejena devarājassa āsanaṃ kampati. Sakko āgantvā añña aññātakavesena kumāraṃ sabbaṃ vattamānaṃ pucchitvā kumārena ekato hutvā therassa sarīrapūjaṃ katvā kumāraṃ uttarāpathaṃ netvā mahāvihāre mahiddhikassa therassa santike ṭhapesi: "idha imesu bhikkhūsu sikkhitvā attano kiccaṃ karohī"ti. Tattha kumārako sabbe cetiye vanditvā therassa santike tīṇi piṭakāni pariyāpuṇitvā theraṃ āpucchitvā puna sīhaḷa dīpaṃ tivatti. Mahākoṭṭideve daharamhi4 ekapādaṃ ṭhapentassa ekamhi pade saṃsayaṃ uppannaṃ. Puna nivattitvā therassa5 ovarakaṃ aḍḍharattiṃ ākoṭesi. Therena ñāto kiṃ āgatosīti? Ekamhi bhante pade saṃdehaṃ uppannaṃ, tasmā āgatomhi, taṃ maṃ vācethāti vutte thero yaṃ tayā cintitaṃ, tadevassa atthaṃti vadesi. So sutvā puna sīhaḷadīpaṃ āgantvā bahunnaṃ bhikkhusahassānaṃ pāḷiṃ ca pūretvā paripucchaṃ ca datvā pacchime vasse6 arahattaṃ patto. So vassānassa tatiye māse piyaṃgudīpe paṭhamayāmaṃ dhammakathāya salākaṃ gahito, majjhimayāmaṃ mahāvihāre, pacchimayāmaṃ cetiyagirimhīti ekarattiyā tisso dhammasavaṇā desesi. Pavāraṇadivase panassa therassa byākaraṇaṃ hoti:

1. Yāvatā buddhabhaṇitaṃ navaṅgaṃ jinaṃ (sāsanaṃ
Sabbaṃ mayā) uggahitaṃ desitaṃ ca pakāsitaṃ.
----------------------------------------------- --------------
4. [A.B.] Mahākoṭṭidevodahanamhi 5. [K.] Uṭṭharantassa therassa. 6. [K.] Divase. [Sihala16]
[SL Page 151] [\x 151/]

2. Anubhūtā ratī sabbā sāsanassa mahesino7
Sakkāraṃ nābhinandāmi, gacchāmahaṃ yugandharaṃ ti.

Vatvā yugandharapabbate thero parinibbāyi. Tato mahā thero dibbacakkhunā oloketvā tattha gato pavāretuṃ. Devarājāpi tattha gato "majjhantika - soṇatthero parinibbuto, pūjaṃ karissāmī"ti tamhi dibbapūjā ca ariyapūjā ca katā, evaṃ ācariyā anubandhitāti.

Cuddasamaṃ.

(65. Lajjīsāmaṇerassa vatthu)

Sīhaḷadīpe mahāvāṇijakulassa putto aḍḍhe kule anurādhapure jātiyā sattavassiko saddhāya pabbajito. Pabbajitvā komārikasīle ṭhito sīlāni sodhento. Tadanantare mahābhayaṃ samuṭṭhāsi, brahmaṇatīyaṃ8 nāma dubbhikkhaṃ tadā mahāvihāre arahantā samāgantvā ekaṃ khīṇāsavabhikkhuṃ sakkassa devanamindassa santike dūtaṃ pāhesuṃ "samattho'si imaṃ bhayaṃ vūpasametuṃ"ti. So evamāha: "nāhaṃ samatthomhi imaṃ bhayaṃ vūpasametuṃ. Sattānaṃ kammavipākena idaṃ jātā, api ca samudde ussukkaṃ karissāmi. Yo yugadaṇḍappamāṇaṃ dārukhaṇḍaṃpi gahetvā samuddaṃ otarati, so sotthinā gamissatīti. Tassa vacanaṃ sutvā thero āgantvā ārocesi. Tato samantato bhikkhū niggatā tassa daharakassa sāmaṇerassa upajjhāyo sāmaṇeraṃ āha: "gacchāmahaṃ andhakarajjaṃ yadicchasi ehī"ti. So āha: mātāpitaro āpucchāmīti, anurādhapuraṃ gantvā āpucchi. Mātāpitaro evamāhaṃsu: "yadicchasi, vīsatiyā kahāpaṇehi tiṃsāya vā pattaṃ pūrema, mā māsakehi pattaṃ pūrayi, punapi gamissanti(?) Tathāpi taṃ samatthamhā posatuṃ, mā gacchāti vārenti. Upajjhāyo tassa andhadesaṃ gato. Raññopi antepure eko
----------------------------------------------- ----------
7. [A.B.] Mayā uggassa malesino 8. [K.] Brāhmaṇatissaṃ.

[SL Page 152] [\x 152/]

Thero bhuñjati. Ācariyo bhutvā ekassa bhattaṃ ādāya vihāraṃ āgacchati. Tadā sāmaṇerassa mātā (antepuraṃ) māsakaṃ gahetvā sabbanagaraṃ āhiṇḍitvā muṭṭhimattaṃpi sitthaṃ alabhitvā puttassa "ekasitthaṃpi nalabhāmi puttakā"ti āha. Sāmaṇero kiṃ kātuṃ sakkāti vatvā vihāraṃ gantuṃ nāsakkhi, tatthe va bhojanasālāyaṃ nipajji, sattadivase nirāhāro. Rājakulūpagattheropi tadā rājagehe bhuṃjitvā piṇḍapātaṃ ca ādāya vihāraṃ gacchanto na tāva velāti āsanasālaṃ pavisitvā addasa kumāraṃ phalakakoṭiyaṃ nipannaṃ kilantarūpaṃ disvāna taṃ uṭṭhāpetvā bhattaṃ bhuñjāhīti āha. Dārako uṭṭhāya evamāha: velā atthīti? Mahāthero ayaṃ velāya mānena evaṃ vuttopi mamaṃ velaṃ pucchatīti kuddho bhaṇati: kiṃ tayā velāya mānena? Evaṃ visame kāle bhuñja bhattaṃti. Sāmaṇerassa vimati uppannā: nāyaṃ sīlavā bhavissati, yo evarūpaṃ bhaṇatīti tattheva sāṭakāya mukhaṃ thaketvā nipajji. Therassa vippaṭisāraṃ uppannaṃ: aho mayā vatthuṃ avicāretvā vācā nicchāritāti. Punadeva sāmaṇeraṃ sambhāvento uṭṭhāpesi. Kumāro evamāha: "tumhehi vācā visamaṃ vāditā, yadi pi me antaguṇā nikkhamissanti tuyhaṃ hatthato piṇḍapātaṃ nagaṇhāmī"ti vatvā gāthāyo abhāsi.

1. Kāmaṃ bhijjata'yaṃ kāyo, idhe va vikirīyatu,
Nevāhaṃ bhattaṃ bhuñjissaṃ bhojanaṃ tuyha hatthato.

2. Edisā sīlasampannā buddhaseṭṭhassa sāvakā
Jīvite gacchamānepi sīlaṃ te nātivattareti.

Evaṃ bhaṇito theropi lajjito teneva vippaṭisārena taṃ piṇḍapātaṃ chaḍḍesi na bhuñji. Ājīvapārisuddhisīlasmiṃ kathetabbaṃ idaṃ vatthu saṃkhepena likhitaṃ, vitthārena pana kathetabbaṃ.
Paṇṇarasamavatthu.

[SL Page 153] [\x 153/]

(66. Cittaguttattheravatthu.)

Koraṇḍamahāleṇavāsī9 cittaguttatthero. (Tassa leṇassa) dvāre nāgarukkho atthi. Therena hi rukkhaṃ gīvaṃ ukkhipitvā na diṭṭhapubbo. Tassa kāle pattāni patanti, kiñjakkhiyo sampatanti, pupphāni phalāni sampatanti, kiñjakkhareṇukā sampatanti, taṃ taṃ bhāvaṃ passitvā jānāti: heṭṭhāpi imaṃ kālaṃ ediso icchitabbo eva. Mahānāgarukkhaleṇe sattantaṃ buddhānaṃ abhinikkhamanaṃ atthi. Tampi kho thero na olokitapubbo, tiṃsavassāni puthujjanasabhāvena vasi. Tattheva arahattaṃ patto. Rājā mahāseno nāma rājakule bhuñjathāti theraṃ yācati. Chavassāni thero rājakule bhuñji. Parinibbāṇasamaye bhikkhūnaṃ majjhe "yassa kaṃkhā atthi maggesu phalesu paṭipadāsu ca, so maṃ pucchatū"ti vutte bhikkhū "bhante tumhe imaṃ pucchāma: ettake kāle bhuñjamānā rājānaṃ ca deviṃ ca passitvā rājānaṃ jānāthā"ti? Thero "na jānāmi, sarena upalakkhemī" ti āha. Rājāca devī ca theraṃ vandanti, thero kiṃ bhaṇatīti? "Tiṭṭha tiṭṭha mahārājā"ti bhaṇāmīti. Evaṃ indriyesu guttadvāro hoti.

67. Khuddakatissattheravatthu

Aṭavivāsī khuddakatissatthero daharako eva arahattaṃ patto cintesi: yadi antojanapade acchāmi, dvepanavācanāya (?) Me palibodho bhavissati, aṭaviṃ pavisitvā acchissāmi aññātakavesenāti, aṭaviṃ pāvisi. Ekaṃ yeva gāmakulaṃ therassa tiṃsa vassāni niccaṃ upaṭṭhāti. Thero āyusaṃkhāraṃ passitvā gahapatikamevaṃ bhaṇati: tayā ajja vihāraṃ gantabbaṃ, avasesā mā gacchantūti. Sādhu sāmi, yaṃ tumhe bhaṇatha, taṃ kātabbaṃti. Yadi evaṃ vāsiṃ
----------------------------------------------- ------------
9. [K.] Koṇḍamahāleṇa.

[SL Page 154] [\x 154/]

Ca kuṭhāriṃ ca gahetvā ehīti. So sādhūti gahetvā vihāraṃ gato. Thero "pāsāṇassa upari dārūni ānetvā nikkhipā"ti āha. So tathā akāsi. Theropi mattikā-pattaṃ kaṭṭhattharikāya10 heṭṭhā paṭikujjitvā gaṇṭhikaṃ bandhitvā kaṭṭhattharikāya10 nisīditvā ābhujitvā parinibbāyi. Gahapatiko yāva aḍḍharattaṃ kaṭṭhāni gaṇhitvā bahudārurāsiṃ katvā vikāle na sakkā pavisituṃti vālabhayena therassa kuṭileṇaṃ pavisitvā nipanno. Theropi ekapasse nipajji. Aḍḍharattiyaṃ devatā "thero parinibbuto"ti manussānaṃ ārocesuṃ. Manussā pageva therassa sādhukīḷaṃ kīḷissāmāti mālā - gandha - vatthāni gahetvā niggatā. Sopi gahapati paccūseva uṭṭhahitvā gato. Tato thero gehaṃ kāle āgacchissatīti gacchamāno manusse āgacchante disvā pucchati: "kuhiṃ gacchatā"ti? Te vadanti: "thero parinibbuto, tassa sādhukīḷaṃ kīḷituṃ gacchāmā"ti. "Na thero parinibbāyati, idāni tato āgacchāmī"ti. "Kiṃ na jānāsī"ti gacchanti yeva. So kadāci evaṃ bhaveyyāti manaṃ suggahetvā tesaṃ manussānaṃ purato purato gantvā pavisitvā therassa assāsapassāse adisvā chinnapādova bhūmiyaṃ patitvā kandati, āvaṭṭati viravavicitraṃ palapati:11 "sāmi, tiṃsavassāni upaṭṭhākassa ārāmikassa me gacchāmīti na kiñci bhaṇathā"ti (vippalapi12. Sakko pañcamukhakūṭāgāraṃ13 visukammaṃ nimmāpetvā nānābharaṇa vicitrā devatāyo taṃ sattaratanapatimaṇḍitaṃ kūṭāgāraṃ ukkhipāpetvā gahapatikena uṭṭhāpitaṃ therasarīraṃ kūṭāgāre nikkhipitvā sādhukiḷitaṃ pavattento sattadivasāni samantato puna tīṇi divasāni dibbacandana - mandārava - koviḷāra - pāricchattakapupphāni patiṃsu. Yattha okāse kūṭāgāraṃ nikkhittaṃ tattha tiyojanaparimāṇesu14 pūrenti. Tattha ye ye rukkhā patākāni dhāretuṃ sakkonti,
----------------------------------------------- -----------
10. Kaṭṭhantarikāya (sabbesu) 11. Sabbapotthakesu ākulībhūtaṃ idaṃ. 12. Vipabbhampi.
13. [A.B.] Akkosaṃ ca mukha - 14. [K.] Tiyojana parimaṇḍalesu.

[SL Page 155] [\x 155/]

Tattha patākāni baddhāni15 dibbehi dussehi. Dibbāni ca turiyāni pavattesuṃ. Tadantare ca devā manusse passanti, manussā pi deve passanti. (Satta-) divasāni jighacchā pipāsā uccāraṃ vā passāvaṃ vā na kiñci bādhenti. Tesaṃ dārūnaṃ upari candanacuṇṇakā katā. Evaṃ jhāpetvā mahāsakkāraṃ akaṃsu.

Tassa therassa ayaṃ pubbayogo:- sīhaḷadīpe yeva purimabhave dārako samāno pasurūpe rakkhanto vālukā thūpaṃ katvā nānāvidhāni vanapupphāni okiritvā veḷupupphāni katāni. Veḷukalīrehi16 paṭākādayo katvā bandhitvā vaṃsaṃ ca dhami. Bheriṃ katvā vādesi. Tāsaṃ veḷukalīrapaṭākānaṃ17 nissandena dibbapaṭākā nibbattā. Vaṃsadhamanaphalena dibbāni nānāppakārasaddāni saṃkha-vaṃsa-turiyāni silasaddāni ca18 pupphānaṃ phalena dibbapupphāni jātāni. Udarabheriyā phalena dibbāni turiyāni uppannānīti.

68. Vātagaṇḍamalayavāsī cūlasumanāya vatthu

Sattabhātikā tesaṃ kaṇiṭṭhabhaginī, ekekā bhariyāyoca. Te corikaṃ ca aññaṃ ca kiṃci katvā vanamūlaphalehi ca yāpenti, ekaṃ ca theraṃ upaṭṭhahanti. Rattiyaṃ āhāre uppanne therassa bhāgaṃ karonti yeva. Te kadāci upaṭṭhahantā saṇhaṃ sāṭakamekaṃ laddhā cintesuṃ: amhākaṃ kaṇiṭṭhikāya dassāma, sā rukkhatava-potthikaṃ nivāseti. Amhākaṃ bhariyānampi vaṭṭati. Taṃ bhariyānaṃ nappahotīti bhaginiyā adaṃsu. Sā taṃ nivāseti thero pana sutvā paṃsukūlaṃ gaṇhissāmīti tassā purato aṭṭhāsi. Thero hi dubbalacīvaro, yuttampi pariyesanaṃ natthi, dubbalacīvaromhīti paṃsukūlāya ṭhito. Sā attano potthiṃ ānetvā therassa pādamūle nikkhipi. Sabbepi te rukkhajallisāṭakaṃ
----------------------------------------------- --------------
15. [A.B.] Vattanti. 16. [K.] Veḷukalāpehi. 17. Veḷukalāpa -
18. Evaṃ sabbesu. 19. [K.] Therikaṃ

[SL Page 156] [\x 156/]

Nivāsenti. Thero na vaṭṭati bhikkhūnaṃ jallisāṭakā ti katheti. Sā hotu bhante20 tiṭṭhathāti vatvā aññaṃ rukkhajallipotthiṃ nivāsetvā vutthasāṭakaṃ therassa adāsi. Datvā bhātikānaṃ bhaṇanabhayā vanantaraṃ pavisitvā acchati. Te vikāle āgantvā pucchanti: kuhiṃ sumanāti: tesaṃ bhariyāyo "therassa paṃsukūlaṃ datvā tumhākaṃ bhītā nilīnā"ti kathesuṃ. Te sutvā amhepi therassava dātukāmāpi bhaginiyā no sāṭakā natthīti dema yadi. Therassa deti, taṃ anumodāmāti vadisu. Sā sutvā nibbutā jātā. Tadā aññataro devaputto tassā dukkaraṃ jānitvā "aho! Dārikā sumanā dukkaraṃ akāsī"ti mahantaṃ pasibbakaṃ dibbadussehi pūretvā tassā kaṭṭhattharikāya ussīsake ṭhapesi. Aññe sakko devarājāti bhaṇanti. Sā pavisitvā kaṭṭhattharikāya nipajjantī ussīsakaṃ parāmasanti pasibbakaṃ ca tattha dibbasāṭakāyo ca disvā bhātike ca tesaṃ bhariyāyo ca uṭṭhāpetvā dassesi. Te yattakaṃ icchanti tattakaṃ sabbesaṃ deti, attanāpi dhārenti, therassa ca adāsi. Aññe bhikkhū therassa santikaṃ āgatā paṃsukūlatthāya. Tesaṃ parijiṇṇāni ticīvarāni. Thero tesaṃ(?) Ticīvarāni adāsi. Taṃ kāraṇaṃ pākaṭaṃ jātaṃ. Tadā saddhātissamahārājāpi sutvā manusse pesetvā āṇāpetvā paṭipāṭiyā pucchitvā taṃ attano bhariyaṃ akāsi. Sā pacchā dibbadussehi mahācetiyaṃ āropetvā dibbapaṭākāni pūjesi. Paṭākāyo yāva sā jīvati, tāva anaññadhārikā21 ṭhitā. Te ca bhātikā therassa santike pabbajitvā kammaṭṭhānaṃ gahetvā arahattaṃ pattā. Dārikāya maraṇakāle channaṃ devanikāyānaṃ rathāgamanaṃ vitthāretabbaṃ. Sotāpattiphalaṃ ca sā labhatīti.

Aṭṭhārasamaṃ

----------------------------------------------
20. [K.] Hotu deva. 21. Anaññapārikā (sabbesu.)

[SL Page 157] [\x 157/]

69. Duggatapurisassa vatthu

Sīhaḷadīpe yeva eko gāmikapuriso māraṇantikāhi vedanāhi phuṭṭho samāno pañca bhikkhū nimantāpetvā sakkaccaṃ bhojāpesi. Tuṭṭho samāno bhariyaṃ bhaṇati: mama sāṭakayugaṃ atthi, taṃ upanāmehi, pacchimaṃ vatthadānaṃ dassāmīti. Sā bhaṇati: tayi mate kiṃ mayā kātabbaṃ, tuyhaṃ sarīraṃ paṭicchādetuṃ aññaṃ natthīti. So bhaṇati: bāle duppaññe, ahaṃ yāvajīvaṃ imaṃ sarīraṃ maṇḍento na sakkomi maṇḍetuṃ, mate kaṭṭhakaliṃgarasadise soṇasigālahakkhe kiṃ maṇḍetabbaṃ? Varaṃ puññaṃ kātuṃti vatvā "ānehi bhadde, saṃghassa dassāmī"ti. Tāya dinnaṃ taṃ saṃghassa adāsi. Puna caṃgoṭake ekaṃ yugaṃ dissati, taṃ dutiyattherassa adāsi. Punāparaṃ dissati, taṃ tatiyassa, evaṃ catutthassa pañcamassāti, taṃ disvā upāsako vimbhito bhariyaṃ bhaṇati: bhadde, passa acchariyaṃ yadipi ciraṃ gantvā dadeyyāsi, sāṭakānaṃ parikkhayaṃ na passāmi. Tasmā idaṃ vuttaṃ bhagavatā:

"Dadamato puññaṃ pavaḍḍhati.
Saṃyamato veraṃ na cīyati
Kusalo hi jahāti pāpakaṃ
Rāgadosamohakkhayā parinibbuto"ti*

Tato aññepi bhikkhū nimantetvā bhojanampi kiṇitvā deti, ticīvarayoggāni vatthāni ye ye icchanti tesaṃ tesaṃ patte pūretvā ticīvarayoggāni vatthāni denti. Evaṃ dento hi bārasasahassānaṃ bhikkhūnaṃ ticīvarāni dinnāni. Tato rohaṇavāsī mahāpadumatthero tassa dhammaṃ desetuṃ patto,22 catudhātuvavatthānaṃ desentassa upāsako anāgāmiphalaṃ patto, bhariyā
----------------------------------------------- -----------
22. [K.] Samattho * udānapāḷi

[SL Page 158] [\x 158/]

Pi'ssa sotāpattiphalaṃ pattaṃ. Upāsako cavitvā akaṇiṭṭhabhavanaṃ upapanno. Upāsikā pana aparena samayena cavitvā sakkassa aggamahesī jātā. Rājā upāsakassa vyākaraṇaṃ sutvā mahatā sakkārena pāpesi.23 Sabbaṃ bhaṇitabbaṃti

Ekūnavīsatimaṃ

70. Dvinnaṃ daharabhikkhunīnaṃ vatthu

Sīhaḷadīpe kaṃphuvagāme24 dve darahabhikkhuniyo nadiṃ nahāyituṃ gatā. Nahāyantīnaṃ yeva ekaṃ daharabhikkhuniṃ suṃsumāro gahetvā pakkhanditvā udakapariyantena harati. Dutiyikā kandati. Manussā bhītaṃ palāyanti. Eko manusso "kimetaṃ ayye"ti pucchi. Sāpi sīghaṃ uttaritvā pekkhantī "suṃsumārena sā bhikkhunī gahitā"ti āha. "Ayye, mā bhāyi, mocessāmī"ti chūrikaṃ gahetvā otiṇṇo. Sāpi bhikkhunī suṃsumāramukhe yeva kampamānā ayaṃ puriso mocetuṃ etīti ñatvā "kiṃ me jīvitena, varaṃ buddhapaññattaṃ sikkhāpadaṃ"ti vatvā "upāsaka, mā ehi, na sakkā maṃ āliṃgitvā bhagetuṃ" ti vāreti. Saha vacanenava suṃsumāro taṃ chaḍḍetvā udake nimujji. Upāsako tassā passe ṭhito. Sā uttaritvā tahiṃ yeva vipassitvā arahattaṃ pattā. Itarā bhikkhunī palātāpi dūraṃ gantvā nadītaṭe ṭhitā ca suṃsumāramukhe phandamānaṃ dubbalaṃpi dukkhappattaṃ disvā sikkhāpadabhayena chaḍḍeti. Tassā bhikkhuniyā suṃsumāramukhā okīrantīnaṃ udakaṃ sabbe ogāhanti. Atīva dukkhā vedanā vattanti, taṃ sabbaṃ sikkhā padabhayeneva vikkhambhetvā taṭe ṭhitaṃ sahāyikaṃ pekkhati.26 Idha dvepi bhikkhuniyo vinayanissitantā ākāsaṃ pakkhanditvā niggatā. Tasmā vaṇṇo(?) Vatthayugaṃ jīvitapariyantampi labhati (?)

Vīsatimaṃ.
----------------------------------------------- ------------------23. Pesesi (sabbesu) jhāpesīti maññāmi. 24. [K.] Kaṃpugāme. 25. [A.B.] Sabbe kahanti. 26. Pekkhante (sabbesu)

[SL Page 159] [\x 159/]

71. Lambakaṇṇassa vatthu

Sīhaḷadīpe suvare vasantānaṃ manussānaṃ mahāsummatthero27 nāma mahādhammakathiko atthi. Taṃ rājā vessantarajātakaṃ kathāpesi. Eko lambakaṇṇo kulaputto saputtadāro attharaṇakambalakojavayuttayānakaṃ āruyha dhammasavaṇaṃ sotuṃ āgato. Dhammakathiko paṭhamaṃ dānapabbaṃ kathesi. Taṃ sutvā lambakaṇṇo attano ābharaṇāni adāsi. Yānapabbe balivadde rathaṃ ca adāsi. Dārakapabbe bālikaṃ28 adāsi. Maddipabbe bhariyā adāsi. Sabbaṃ datvā pacchā attānamadāsi. So hi dhammakathikassa purato nipajjitvā 'ahampi dāsomhi"ti vadeti. Tato dhammakathiko mahāvassaṃ vassamāno viya dhammaṃ desesi.

Tato naṃ sutvā lambakaṇṇo yattakaṃ dinnaṃ taṃ vissajjesi. Evaṃ bhogānaṃ sāraṃ gaṇhanti paṇḍitāti.

Ekavīsatimaṃ.

(72. Puṭabhattadāyakassa vatthu.)

Sīhaḷadīpe eko puriso puṭabhattaṃ gahetvā addhānaṃ gato maggamajjhe gacchantaṃ jighacchādubbalaṃ bhikkhuṃ passitvā cintesi, yadipi abhuṃjitvā yāmi, tathāpi tassa puṭakabhattaṃ dassāmīti. Taṃ upasaṃkamitvā vanditvā "rukkhamūlaṃ bhante upagacchathā"ti yāci. Upagatassa pattaṃ gahetvā dhammakarakena pānīyaṃ gahetvā pattaṃ dhovitvā tena pūretvā adāsi, sakkaccaṃ vanditvā. Theropi paribhuñji. So pana sāyaṃ gāmaṃ gantukāmo taṃ pāpuṇituṃ asakkonto antarāmagge nipajji na koci jānāti, ñātakā pi'ssa natthi jighacchāpīḷitassa tato uṭṭhito gāḷhatarāya vedanāya maritvā mānavakagāme amaccassa ghare paṭisandhiṃ gaṇhi. Tena amaccakulassa
----------------------------------------------- ---------------
27. [H.] Mahānāmatthero [K] mahābhummatthero 28. [K.] Dārakaṃ.

[SL Page 160] [\x 160/]

Divase divase vuṭhṭhi yeva jātā sabbasampattīhi. Sopi tahiṃ kule jāto mahantena sakkārena vaḍḍhati. Eko thero taṃ kulaṃ pavisati. Dārako there daḷhasinehena thokaṃ dhammaṃ suṇāti. Pasannacittena pabbajissāmīti cittaṃ uppādesi. Attānaṃ olokento mātāpitaro āpucchitvā pabbaji dvādasavassiko jātiyā. Pabbajitvā sattadivasehi arahattaṃ pāpuṇi. Upajjhāyo pi'ssa arahāva, so kālantarena mahāthero jāto. Malayavāsī mahaṃsaṃgharakkhita therassa1 parivārāni tīṇi arahantasatāni, tathā gāmavāsī-dhammarakkhitatherassa,2 tathā cittalapabbatavāsī - dīghabhāṇakaabhayattherassāti. Tesaṃ therānaṃ sakasavihāresu sannipatitānaṃ chaḷabhiññānaṃ evaṃ parivitakko uppanno: kattha sve bhikkhāya gacchāmāti. Sabbepi dānattherassa puññaṃ jānissāmāti cattāropi mahātherā parivārabhikkhū ca vehāsena paṭipāṭiyā āgatā sunivatthā supārutā. Tasmiṃ samaye dānatthero cetiyassa pubbapasse cittamālake nisinno there disvā ussūrakāle gaṇṭhibaddho tesaṃ purato gantvā yāgupaṇṇasālāya purato māḷarukkhassa mūle ṭhito. Sabbālaṃkāra bhūsitāya rukkhadevatāya vitakko uppanno: thero imasmiṃ rukkhe patto3 maṃ ñātuṃti. Thero tassa cittaṃ jānitvā catutheravare tisatabhikkhūhi4 yena nadītīraṃ tenupasaṃkami. Pakatiyā pi taṃ vihāraṃ nadītire nibbattaṃ. Nāgarājā thero āgatoti ñatvā sabbaratanamaṇḍapaṃ katvā nānācitrāni dāmāni olambetvā nānāvidha khajjakādibhattaṃ āhari. Taṃ disvā piṇḍapātikā sāyaṇhasamaye sabbe samāgamma theraṃ pucchiṃsu "kissa kammassa phalaṃ"ti? Thero puṭakabhattassāti vyākāsi.

Bāvīsatimaṃ.

----------------------------------------------- -------------
1. [A.B.] Mayaṃ yathāpi. 2. [A.B.] Dariyavihāra- 3. [A.H.] Sakkoti.
4. [A.H.] Catutthadivase saha bhikkhūhi.
[Sihala17]
[SL Page 161] [\x 161/]

(73. Lajjītheravatthu.)

Sīhaḷadīpe satikakaṇḍarājiyaṃ eko piṇḍapātiko thero tecīvariko uṭṭhāne āgacchante rattiṃ uccāraṃ5 kātuṃ niggato, garukavāso dupaṭṭanivāsanaṃ ti heṭṭhā otāretvā tattheva ukkuṭiko nisīditvā sāsaṃko ahosi: andhakāre mamaṃ koci pekkhatī ti. Tattheva uṭṭhito acchati, lajjībhāvaṃ pakāsento.6 Taṃ pekkhitvā caṃkamalaṭṭhiyā sīse adhivatthā devatā sādhukāraṃ adāsi, bhummā devatā yāva akāṇiṭṭhabhavanā sādhukāraṃ pavattesuṃ: evaṃ hiriottappasampannā bhagavato sāvakāti.

Tevīsatimaṃ

(74. Rohaṇattheravatthu.)

Sīhaḷadīpe rohaṇatthero pabbataṃ nissāya senāsanaṃ magganto mahāpabbhāraṃ sampatto tahiṃ vasati. Tattheko hatthi rattandhakāre vane abbhokāse caṃkamante bhikkhū māressāmīti āgantvā ṭhito acchati. Thero vijjantarikāya taṃ addasa. Hatthi na calati, nāsikā saddaṃ7 ca sūyati. Thero gantvā hatthissa catunnaṃ pādānaṃ majjhe pallaṃkaṃ bandhitvā nisīdi: idha arahattaṃ pāpuṇitvā uṭṭhahāmīti. Maccumukhe8 nisinno jīvite anapekkho hutvā vipassitvā arahattaṃ pāpuṇi. Uṭṭhahitvā hatthiṃ bhaṇati: "tvaṃ si maṃ vañcetukāmo, ahaṃ taṃ vañcitomhīti." Hatthi bhīto palāto. So parinibbāṇasamaye vyākaraṇaṃ dentā "āvuso hatthipādānaṃ majjhe pattaṃ mayā phalaṃ, yadi bhagavā tiṭṭheyya, sīsaṃ me so parāmaseyyā" evaṃ āraddhaviriyā bhavathā"ti.

Catuvīsatimaṃ

----------------------------------------------- --------------
5. [A.H.] Uṭṭhānaṃ. 6. Akāsi (sabbesu,) 7. [A.H.] Sumbhati. 8. [A.] Pacchāmukho

[SL Page 162] [\x 162/]

(75. Usabhamitta vatthu)

Sīhaḷadīpe brāhmaṇatīyaṃ nāma dvādasavassāni dubbhikkhaṃ ahosi. Jānapadikāpi gāmillakāpi sabbe malayaṃ paviṭṭhā. Tāni9 kulāni paṇṇāni khādantā jīvanti. Kamena taṃ dubbhikkhaṃ vūpastaṃ jātaṃ. Evaṃ vūpasante tasmiṃ sabbe manussā attano janapadagāmāni gantvā passanti gharāni vinaṭṭhāni jātāni. Passitvā thamhāni10 aññāni ca punānetvā gharāni akaṃsu. Tattheko gāmillakādhipati sabbe dabbasambhāre ānetvā bhikkhusaṃghassa purāṇaāsanasāladvāre ekaṃ aggathambhaṃ uṭṭhāpetvā11 attano gharaṃ uṭṭhāpesi. Itare disvā ekekaṃ thambhaṃ uṭṭhāpetvāva attano gharāni akaṃsu. Sakagharāni ca te sabbe āsanasālāya udapānaṃ karonti. Ekaṃ usabharūpakaṃ kaṇṭhe bandhitvā mahagghasāravantaṃ sāṭakaṃ pārupetvā āsanasālāya āgatassa saṃghassa adāsi: "bhante imaṃ usabhaṃ bhājetvā paribhogaṃ karotha, kahāpaṇaṃ pana ahaṃ kappiyaṃ karissāmi. Sāṭakaṃ cīvaraṃ hotu, potthakasāṭakaṃ vā kaṭṭhakaṃ vā12 hotū"ti. So kālaṃkatvā puṭaliputte kuṭumbiyakule gharaṇiyā gabbhe paṭisandhiṃ gaṇhi. Gahapatāniyāssa mātuyā pallaṅkasīse sabbaratanamayaṃ usabhaṃ bhūmiyā uṭṭhahi. Gharaṇī ussīsake uṭṭhitaṃ usabhaṃ passitvā vimbhitā. Usabho pi divase divase vaḍḍhati, gharaṇiyāpi gabbho. Evaṃ kamena mātukucchismā dārako nikkhami. Usabhopi bhūmiyā nikkhamitvā ṭhito. Usabhassa samaṃ yeva niggatattā "usabhamitto" ti jāto. Mātā tassa bhājanaṃ gagetvā usabhassa samīpaṃ gantvā vadati: "ayya, yadi mama puttassa pabhāvena jāto, tvaṃ ratanāni uggirā"ti. Sā bhājanavaramādāya nikkhantā sabbaratanāni pūrentāni galanti. Sā dhāretuṃ na sakkomīti chaḍḍeti. Evaṃ vessa (vaṇa) kumbhaṃ viya kiñci ūnaṃ natthi. Dārako kamena vaḍḍhitvā uyyānaṃ gamissāmīti ----------------------------------------------- -------------9. [K.] Tahiṃ. 10. [A.H.] Dhammāni 11. Upaṭṭhapetvā (sabbesu) 12. Pāṭhakavāsaṃ

[SL Page 163] [\x 163/]

Cintesi. Uyyānassa ca gharassa ca majjhe sabbaratanamaṇḍapaṃ uṭṭhahi. So gacchanto cattāro māse sabbaratanamaṇḍape tiṭṭhati, cattāro māse uyyāne nivattantopi tathevāti. So gharaṃ gantvā evaṃ vadati: "sabbaratanamaṇḍape yaṃ yaṃ janā icchanti, taṃ taṃ harantū"ti ghosāpesi. Mahājano tato yaṃ yaṃ icchati taṃ taṃ haritvā kuṭumbikāva hutvā usabhamittassa vaṇṇaṃ vaṇṇenti, ediso ediso ca usabhamittoti. Tassa yasaṃ uggataṃ rājā sutvā maccheraṃ uppādetvā amacce pucchati: usabhamittaṃ māressāmāti. Amaccā evamāhaṃsu: na sakkā māretuṃti. Rājā cintesi: so tiṇṇaṃ māsānaṃ accayena uyyānaṃ gacchati. Tadā tassa mātāpitaro gāhāpessāmīti. Atha tasmiṃ uyyānaṃ gate rājā tassa mātāpitaro bandhāpesi. So punapi uyyāne sukhaṃ anubhavitvā gharaṃ āgantvā mātāpitaro adisvā rakkhake pucchitvā raññā bandhitabhāvaṃ ñatvā "atigāḷho abhabbho13 satto14 mayhaṃ mātāpitaro koci bandhitvā gato atthī" ti vatvā attano kaṇṭhe suttakaṃ (gahetvā pīlesi.) Tasmiṃ pīḷite so rājā āvattaparivattako hutvā bhūmiyaṃ nipati. Vejjāpi na sakkonti kiñci sukhaṃ kātuṃ. Rājā sayaṃ bujjhitvā tassa mātāpitaro muñcāpesi. Manussā sutvā cintesuṃ: usabhamittassa mātāpitaro niddosākhandhāpitāti kuṭṭhā "rājānaṃ vadhentu, na aññeti" kaṭṭhāni ca kaṭhalāni ca gahetvā rañño sīse ukkhipitvā māretvā ghosanaṃ kārāpesuṃ: ko rājā hotī ti. Jānapadikā nāgarikā ca sabbe sannipatitvā vadanti: añño rajjaṃ karissati, na sakkā kātuṃ ti usabhamittaṃ ca rajje ṭhapesuṃ. So dhammena rajjaṃ kāretvā tīṇi vatthūni suṭṭhu pūjetvā saggaparāyaṇo ahosīti.

Paññcavīsatimaṃ

--------------------------------------------
13. [A.H.] Atīvāhabbo 14. [K.] Patto

[SL Page 164] [\x 164/]
(76. Rajatapuñja vatthu.)

Sīhaḷadīpe eko gahapati pakkaṃ panasaphalaṃ labhitvā kālaṃ ghoseti. Malaye satta arahantā paṭivasanti. Taṃ ghosanaṃ sutvā āgantvā panasaphalaṃ gahetvā chatherā ekena maggena gatā. Malayagirivāsī thero leṇe vasati. So taṃ gahapatikaṃ pesesi: tvaṃ gacchāhi, mayhampi pāpuṇātīti. Gahapatiko gantvā tesaṃ tamatthaṃ ārocesi. Te tassa sabbaṃ hatthilaṇḍaṃca kacavaraṃca sodhāpetvā ekabhāgaṃ denti. So taṃ haritvā malayagirivāsītherassa adāsi. Thero taṃ evamāha: etena maggena gacchāhīti. So tena gacchanto addasa pahūtaṃ rajatapuñjaṃ disvā abhayarañño ācikkhi. Rājā pañcahi sakaṭasatehi ānetvā mahācetiyassa heṭṭhā vicinitvā uparicetiyaṃ akāsi. Gahapatikassa ca suvaṇṇalaṃkārādīni datvā mahantaṃ ṭhānantaraṃ deti. So mahāissaro jātoti.

Chabbīsatimaṃ

(77. Dhammasutamaccha vatthu.)

Eko bhikkhū samudde nāvāyaṃ cittuppādakaṇḍaṃ pavatteti.15 Eko maccho ghosaṃ sutvā nāvāya pacchato pacchato eti. So manussehi viddho kālakato. So mahāsāḷe samiddhakule nibbatto so bhikkhūdassane tuṭṭho sattavassiko hutvā pabbajito te piṭako jāto, saddhāsumanatthero ti'ssa nāmaṃ jātaṃ. So cetiye vandituṃ hiṇḍitvā nāgadīpaṃ āgato cūlagirimahāgirīnaṃ antare duṭṭhagāmaṇīrañño16 uyyāne ramati. So pallaṃkaṃ ābhujitvā (sīsaṃ kaṇṭhaṃ17 mahantena buddhārammaṇapayogena arahattaṃ pattoti.

Sattavīsatimaṃ
----------------------------------------------- ---------------
15. Parivattetīti bhavitabbaṃ. 16. [A.] Khuddakarañño [H.] Suddakarañño. 17. [K.]Katvā

[SL Page 165] [\x 165/]

(78. Mahādhammananditthera vatthu.)

Cūlagirivāsī18 mahādhammananditthero19 mahāovādadāyako thero dvinnaṃ nadīnaṃ antare tiyojanamatte20 ṭhāne āyatena21 sahassathūpaṃ22 dhammakarakamattaṃ ekatova katvā taṃ sabbaṃ okāsaṃ pūresi eso mahāovādadāyako theroti sutvā mahāgāme mahāvihāre dvādasasahassā bhikkhū paṭivasantā tikkhattuṃ13 therassa santike dūte pāhesuṃ. Agatāgatā bhikkhū arahattaṃ pattā. Puna aññataraṃ vuḍḍhapabbajitaṃ pesesuṃ. So gantvā "arahantānaṃ bhante bhikkhūnaṃ vacanaṃ na karosī"ti? "Karomi, maṃsalohitampi tesaṃ dātuṃ ca sakkomī"ti vatvā tassa dhamsakathaṃ akāsi. So arahattaṃ patvā gato. Theropi gato. Antare ca (mahā) saṭṭhivasso mahānāgatthero arahattaṃ appatto adhimānena nikkhittadhūro viharati. So "tvaṃ (bhikkhū) hatthiṃ nimmiṇāhī"ti theraṃ āṇāpesi. So hatthiṃ nimmiṇi. Mahāthero disvā bhāyi. Tena attānaṃ ñatvā puna vipassitvā arahattaṃ patto. Mahāgāme mahāvihāraṃ patto. Tattha dvādasabhikkhusahassā paṭivasanti. Saṭṭhimattā mahātherā tepiṭaka-pariyattidharā24 te aparehi bahukehi saddhiṃ theraṃ pañhaṃ pucchanti. There tesaṃ vissajjente paṭhamadivase sahassaṃ arahantā, dvisahassā anāgāmī, tisahassā sotāpannā, dutiyadivase dvisahassā anāgāmī, arahattaṃ pattā, tatiyadivase tisahassā sotāpannā arahattaṃ pattā. Evaṃ mahāovādadāyako thero kassapassa bhagavato kāle bhikkhū hutvā kusalaṃ akāsīti.

Aṭṭhavīsatimaṃ.
----------------------------------------------- ---------
18. [H.K.] Nalagirivāsī. 19. Aṭṭhakathāsu "dhammadinnatthero"ti paññāyati. 20. [K.] Tiyojanamegga. 21. [K.] Ayatanena 22. Sīhassathupaṃ. 23. [H.] Kiṃsakkhiṃsūti. [K.] Tiṃsakkhattuṃ. 24. [A.H.] Tepiṭakā parihārā laddhā.

[SL Page 166] [\x 166/]

79. Suvaṇṇapupphaabhayattherassa vatthu:
Dakkhiṇagirimahāvihārassa gāmamhi ekassa kulassa dāso sāyaṃ sāmino kammaṃ na karissati, vihāre yeva kiñci kiñci karonto acchati. So pacchā sāmikena vissajjito pabbajitvā pupphagacchakaṃ ropeti. Idaṃ buddhasucaritaṃ puññaṃ akāsi so tato cuto ekasmiṃ gahapatikule jāto sattakkhattuṃ mahādhammasavaṇaṃ akāsi. Tato cuto issariyakule jāto sattavassiko hutvā khuragge arahattaṃ patto. Taṃ divasaṃ dhammasavaṇaṃ ghosesi. Yāva brahmalokā suṇiṃsu. Mātāpitāro panassa dānaṃ dātukāmā bhikkhusahassaṃ nimantenti. Sāmaṇero bhaṇati: bahū bhikkhūti mā cintetha, cittaṃ yeva pasādethāti. Sāmaṇerassa puññānubhāvena yattakā bhikkhū āgacchanti, tattakānampi bhattaṃ na khīyati.

Ekūnatiṃsatimaṃ.
--------

(80. Ambakhādakatissatthera vatthu.)

Brāhmaṇatīyabhaye eko bhikkhū jighacchāpīḷitopi vane āhiṇḍanto ambarukkhaṃ upagañji. Tassa (rukkhassa phalāni bhūmiyaṃ patitāni. Tathāpi kappiyakārakassa abhāvena) na paribhuñji. Eko puriso tattha āgantvā ambāni ocini: theropi ekaṃ ambaṃ yāci so evamāha: āvuso tayā paṭiggaṇhituṃ kiṃ na sakkāti? Sopi tena anattamano evamāha: "ajjāpi kappiyakārakaṃ maggasi? Evarūpe dubbhikkhe vattamāne attano tāva jīvitaṃ rakkha, kiṃ karosi sīlenā"ti ekaṃ adatvāva gato. Kakkhalo anariyo so gharaṃ gantvā saputtadāro phalāni khādanto sabbaṃ ārocesi. Tassa bhariyā vacanaṃ sutvā taṃ paribhāsitvā "aho anariya, pāpadiṭṭhika, evarūpaṃ bhikkhuṃ disvā pariccajasi. Natthi tayā saddhiṃ saṃvāso"ti vatvā gharato niggatā. Tadā eko saddho sīlavā puriso

[SL Page 167] [\x 167/]

Āgacchati. Thero2 ukkāsi. So therassa pattaṃ gahetvā ambapānaṃ katvā taṃ bhikkhuṃ upaṭṭhapesi. So uṭṭhātumpi na sakkoti, kuto paṭiggahituṃ. Upāsako taṃ ukkhipitvā ure katvā pariggahetvā pivāpeti. Thero pivitvā assattho4 ahosi. Upāsako bhikkhuṃ piṭṭhiyaṃ āropetvā agamāsi. Thero tassa piṭṭhiyaṃ yeva saṃvegaṃ janetvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. So viññāṇassa anusārena "arahattaṃ patto me sāmiko"ti yāvajīvaṃ taṃ upaṭṭhāsi.

Tiṃsatimaṃ.
------

(81. Mahānāga-cūllanāgatthera vatthu.)

Sīhaḷadīpe yeva yonakagirivatthabbatthere5 dve bhātikā pabbajitā, mahānāgo va cūlanāgo va, chavassāni mātāpitaro na passanti. Arahattaṃ patvā pana6 jeṭṭho kaṇiṭṭhaṃ bhaṇati: mātāpitaro passissāmi, paramadukkarakarā eteti. Hotūti sampaṭicchitvā te va āgantvā vihāre bhikkhū pucchanti: asukaṃ nāma gahapatiṃ ca gahapatāniṃ ca aroge jānathāti. "Āmā"ti. "Appamattā kiñci kusalaṃ karontī"ti? Āma, ekaṃ niccabhattaṃ denti. Therikā pana āsanasālaṃ sammajjati, pānīyaṃ upaṭṭhapeti, āsanāni paññāpetīti. Tato kaṇiṭṭho jeṭṭhaṃ vadati: amhākaṃ gamanaṃ kusalena yojessāmātī. Hotu, appamattā7 gacchāmāti. Jeṭṭho bhaṇati etaṃ vacanaṃ: mādisānaṃ8 pana samaṇānaṃ abhivādana-paccupaṭṭhāna-añjalikamma-sāmīcikammādīni9 karontā te mahantassa kusalassa bhāgino bhavissantīti. Āyāma10 bhikkhāya hiṇḍantā passissāmā'ti11, hiṇḍitvā passiṃsu12. Theriyā diṭṭhamatte kuṭe pakkhittasadisaṃ pubbasinehaṃ uppannaṃ, sā jeṭṭhaṃ
----------------------------------------------- ---------------
3. Tahiṃ (sabbesu) 4. [K.] Vaddho. 5. [K.] Vatthavatthu. 6. [K.] Arahanto pana
7. [A.H.] Āyāma tattha. 8. [A.H.] Mama samādīnaṃ. 9. [K.] Aṃjalikammaṃ yāgumpi ākiritvā kālaṃ. 10. [K.] Agāraṃ. 11. [A.H.] Pavisissāmāti. 12. [A.H.] Pavisiṃsu.

[SL Page 168] [\x 168/]

Pucchi. "Mahānāgosi tvaṃ tātā"ti? So "pacchā (ṭhitaṃ) theraṃ pucchathā"ti vadati. Sā kaṇiṭṭhaṃ pucchi: "cūlanāgosi tvaṃ tātā"ti? "Purato thero nabhāsatī"ti? Dvepi janā vacanaṃ kathetuṃ anicchantā bhiṇḍitvā aññaṃ gāmaṃ gantvā "idāni dvepi diṭṭhā'mhehī"ti. Therikāpi nivesanā nikkhamitvā attano gāme bhikkhū disvā pucchi: ete bhante dve mama puttā hontīti? "Na jānāma tava puttabhāvaṃ, āgatā pana tumhe yeva pucchantī"ti. Therī tattha tattha maggantī dvinnaṃ gāmānaṃ antare ye te gatā te pucchantī itaraṃ gāmaṃ sampattā. Te ca therā ekāsanikā idha bhiṇḍitvā gamissāmāti tattha hiṇḍantī. Therikā te hiṇḍante disvā "etha therā"ti vadati. Kaṇiṭṭho bhaṇati: "bhante theriyā bhāgaṃ gaṇhathā"ti. Na13 sakkā gaṇhituṃ"tu. Therikāpi sampāpuṇitvā jeṭṭhassa pāde nipatitvā puna kaṇiṭṭhassa pādesu patitvā ito ca etto ca dvinnaṃ majjhe vippalapantī āvaṭṭati, te ca nivattāpesi. Yāva parinibbāṇakālo, tāva te tattheva vasiṃsu. Mātuyā ghare vinaṭṭhe vanadārūni ānetvā gharaṃ kariṃsu. Evaṃhi sāsane pabbajito mātaraṃ gantvāpi na jānāpenti, kimpana bhātugabhinīnaṃti.

Etatiṃsatimaṃ

(82. Maṃgaṇavāsī thera vatthu)

Sīhaḷadīpe maṃgaṇavāsī khuddakatissattherassa vatthu: rājā maṃgaṇaṭṭhe gahapatike gāmakūṭe pucchati: amhākaṃ vanditabbayoggaṃ theraṃ jānātha, mayaṃ vanditvā duggatibhayā vimuccissāmāti. Te kathesuṃ: khuddakatissatthero nāma maṃgaṇavihāravāsī sīlavā arahāti. Taṃ sutvā rājā koṭiyā janehi saddhiṃ niggato pañca yojanāni padasāva gacchati. Thero paṭhamaṃ yeva dibbacakkhunā disvā "ajja rājā āgamissati, so maṃ14 passitvā pasannākāraṃ15 karissati.
----------------------------------------------- --------------
13. [A.H.] Sodaṇḍo 14. Mayhaṃ (sabbesu.) 15. Paṇṇākāraṃ (sabbesu.)

[SL Page 169] [\x 169/]

Kiṃ mayhaṃ etehi kilesehi? Āhaṭaṃ piṇḍapātaṃ yeva icchāmī"ti rājānaṃ vañcetuṃ nivāsanaṃ jāṇuppamāṇaṃ katvā pallaṃke nisīditvā adhomukhe kaṭṭhena bhūmiṃ likhi, (pañcannaṃ vitthāraṃ abhidhammanaye16). Rājā ekakova adutiyo avasese bahi ṭhapetvā therassa nisajjaṭṭhānaṃ pāvisi. Thero rājā āgatoti jānantopi sīsaṃ na ukkhipi. Rājā disvā "navakammika - mahallako ayaṃ, hatthakukkuccaṃ pi'ssa na vigacchatī"ti tato va nivatto. Thero cintesi: rājā amhākaṃ tādisānaṃ mūle cittaṃ padūsetvā akusalabhāgī bhavissati, mayā rājā vāretabboti17, parinibbāṇasamaye tathā adhiṭṭhāsi yathā kūṭāgāraṃ nagaraṃ gaccheyya rājā ca pasīdeyyāti. Atha parinibbute kūṭāgārassa abbhantare sarīraṃ nikkhipiṃsu. Kūṭāgāraṃ vehāsena āgataṃ disvā manussā anubandhiṃsu. Yathā te hatthehi sampaṭicchanti tathā ākāse tiṭṭhati. Te sampaṭicchitvā nagaraṃ pesenti. Taṃ thūpārāmassa purato silāmaya cetiyassa uparito gantvā taṃ cetiyaṃ sattatālamatte ākāse ukkhipitvā aṭṭhāsi. Tasmiṃ ṭhite vyagghattherassa ārocesuṃ: "tumhākaṃ sahāyo khuddatissatthero parinibbuto"ti. Etaṃ sutvā dhammasahāyaṃ antevāsikassa hatthe vījaniṃ datvā vehāsaṃ abbhuggantvā kūṭāgāraṃ pavisitvā dutiyamañce parinibbāyi. Dvepi janā sahāyakā ahesuṃ parimabhave. Khuddakatissatthero pana asokadhammarājāti vadanti. Atha rājā jānitvā "aho vañcitomhī"ti anekapariyāyena vilapitvā kūṭāgāraṃ nabheva ukkipāpetvā mahatā sakkārena (ānayāpetvā āḷāhanakiccaṃ kāresi). Evaṃ18 sappurisā sakaguṇehi tuṭṭhiṃ gacchantī ti.

Dvattiṃsatimaṃ.
----------------------------------------------- ------------------
16. [H.] Potthake natthi. 17. [K.] Jānetabboti. [A.H.] Dhāretabboti.
18. [K.] Ediso.

[SL Page 170] [\x 170/]

Purimāni sagāthāvatthūni samapaṇṇāsā honti. Tāni imehi battiṃsavatthūhi saddhiṃ dvāsīti honti. Purimāni ganthato aḍḍhateyyasahassāni, imāni pañcasatāni. Sabbāni tisahassāni veditabbāni.

*Cūlaupāsikā kusalaupāsako
Haṃkālaupāsako mahādevo
Upāsikā kesakalāpe
Sumanadārikā kambuddho
Daḷiddo therikā duggatitthi
Mittatthero mahācūḷī upāsako
Suvaṇṇakāro konto

Catuttho vaggo

*Māleyyadevatthero, duṭṭhagāmaṇī mahārājā,
Bhaṇḍāgārikatisso, tissadārikā, kammāro
Tambasumanatthero, daḷiddo upāsako,
Sumanadārikā, mahāgāmabālikā,
Kākavaṇṇatissamahārājā,
Sālikumāro, rajjovādaṃ

Pañcamo vaggo

-------------------------------------
* [K] potthake imāni uddānāni natthi. Tāni pana sagāthakavatthūnaṃ ante yojetabbāni.