[CPD Classification ?]
[SL Vol Sotab ] [\z Sotab /] [\w I /]
[SL Page 001] [\x 1/]

Sotabbamālinī.

Namo tassa bhagavato arahato sammāsambuddhassa.

Pubbaṃ buddhañca dhammañca saṅghañca ratanattayaṃ,
Dullabhaṃ pavaraṃ seṭṭhaṃ pasanno'haṃ namāmi taṃ.*

Jinasāsanamārabbha kiñcimattaṃ subhāsitaṃ,
Bhāsissāmi yathāsatti taṃ suṇātha yathātathaṃ.+

Sotukāmehi sotabbaṃ dhammaṃ sambuddhadesitaṃ,
Sādhukaṃ taṃ nisāmetvā dukkhassantaṃ karissathā'ti.

Yo'pi so bhagavā sabbaguṇavisiṭṭho sabbañeyyadhammapāraṃgato sabbasattu'ttamo asadiso appaṭisamo eko'ca loke anuttaro arahaṃ sammāsambuddho aparimitasabbasattahitasukhado asaṅkheyyapāramīpāraṃ gato appameyyabhāvasampanno tathāgato lokanātho mahākāruṇiko, tasse'va bhagavato arahato sammāsambuddhassa asaṅkheyyaappameyyaguṇaratananidhānabhūtassa taṃ satthu guṇaṃ ko nāma imasmiṃ loke sadevake samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya maññissati vā kathessati vā.

Api ca tassa asaṅkheyyaappameyyabhāvaguṇānaṃ jānanatthaṃ yaṃ sāriputtattherena attanā āvajjitaṃ buddhaguṇaṃ ārabbha pasādaṃ satthu ārocitaṃ, taṃ sampasādaniyasutte vuttaṃ, tampi idhā'haritvā kathetabbaṃ.

Appameyyaguṇā buddhā asaṅkheyyaguṇā jinā,
Sampasādaniye sutte tampi atthaṃ vibhāvaye'ti.

Evaṃ "tathāgatā asaṅkheyyaappameyyaguṇā"ti ñatvā tesu cittappasādaṃ katvā tathe'va dhamme saṅghe ca cittappasādaṃ katvā tato sabbehe'va tumhehi sakkaccaṃ saddhammo sotabbo.
---------------------------------------------------------------
* "Tantī"-sabbattha dissati. + "Yathā kathaṃ" -iti katthaci dissati.

[SL Page 002] [\x 2/]

Paṭhamo vaggo.
Iti sotabbamāliniyā
Sampasādaniyaṃnāma paṭhamaṃ. (1)
-----------------
Imāni tīni lokasmiṃ ratanāni varāni ca,
Buddhaṃ dhammañca saṅghañca namo tesaṃ karoma'haṃ.

Iccevaṃ tiṇṇaṃ ratanānaṃ paṇāmaṃ katvā athā'paraṃ attahitakāmehi sappurisehi sakkaccā'yaṃ saddhammo sotabbo,ki kāraṇaṃ? Ekacce'pi paramasambādhaṭṭhāne attano vasanaṭṭhānaṃ alabhitvā yāva galappamāṇe udake ogāhetvā tathāṭhitā'pi dhammaṃ suṇantīyevā'ti, tassa'tthassa kosallatthaṃ idaṃ vuttaṃ,-

Sīhaladīpe kira koṭipabbatavihāre nāgaleṇadvāre nāgarukkhe ekā devadhītā vasati, tatre' ko daharabhikkhu antoleṇe balavapaccūsamaye uṭṭhāya nisinno "evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbehe'va arahantehi, dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṅghadvā"'ti ādiṃ dīghanikāye mahānidānavagge imaṃ mahāsamayasuttaṃ sajjhāyati, taṃ devadhītā ādito paṭṭhāya sutvā suttapariyosāne mahāsaddena sādhukāramadāsi, atha darahabhikkhu "ko eso saddo" 'tipucchi,? Ahaṃ bhante devadhītā" 'ti",-"kasmā sādhukāramadāsī"ti?- "Dhammassasādhukāramadāsiṃ, bhante dasabalena mahāvane gantvā nisīditvā kathitadivase idaṃ suttaṃ sutvā ajja assosiṃ, bhagavatā kathitato ekapadavārampi ahāpetvā suggahito ayaṃ dhammo tumhehī" 'ti, sotaṃ āha, "dasabalassa kathayato sutaṃ tayā"'ti?-"Āmabhante"'ti, "mahā kira devatānaṃ sannipāto ahosi, tvaṃ pana kattha ṭhitā suṇāsī"'ti? "Ahambhante mahāvane gantvā assosiṃ, mahāvanavāsino devatā mahesakkāsu pana devatāsu āgacchantīsu ahaṃ tāsaṃ okāsā dadamānā jambudīpe okāsaṃ aladdhā atha imaṃ tabbapaṇṇidipaṃ āgantvā jambukolapaṭṭane ṭhatvā sotuṃ āraddha'mhi, tatrā'pi mahesakkāsu devatāsu āgacchantīsu anupubbena paṭikkamamānā rohaṇajanapade mahāgāmassa piṭṭhibhāge goṭhakasamudde galappamāṇaṃ udakaṃ pavisitvā tattha ṭhitā assosintī", "tuyhaṃ ṭhitaṃṭṭhānato dūre ṭhitaṃ satthāraṃ passasi devate"'ti? "Kiṃ katheta bhante?-Sattha mahāvane dhammaṃ desento "mamaññeva nirantaraṃ oloketī"ti maññamānā ottappāmi hīriyāmi"'ti, devate taṃ divasaṃ kira bhagavatā imaṃ mahāsamayasuttaṃ desitaṃ sutvā koṭisatasahassadevatā arahattaṃ pattā, tumhe'pi tadā arahattaṃ pattā"ti?-"Natthi bhante", "anāgāmiphalaṃ

[SL Page 003] [\x 3/]
Pattā"'ti?-"Natthi bhante", "sakadāgāmiphalaṃ patta'ttha maññe" 'ti?- "Natthi bhante", tayo magge pattā devatā kira gaṇanapathaṃ atītā, sotāpannā jātā'ttha maññe"'ti?-Sāca taṃ divasaṃ sotāpattiphalaṃ pattā, jale ṭhitattā harāyamānā "apucchi tabbampi pucchasi ayyā"'ti āha, tato taṃ so āha "sakkā pana devate tava attabhāvaṃ amhākaṃ dassetunti"? "Na sakkā bhante sakalaṃ kāyaṃ dassetuṃ, aṅgulipabbamattaṃ dassessāmi ayyassā"'ti kucchakāchiddena aṅguliṃ antoleṇā'bhimukhaṃ akāsi, candasahassasuriyasahassauggamanakālo viya ahosi, devatā "appamattā bhante hothā"'ti taṃ vanditvā agamāsi.

So bhikkhū aparabhāge kammaṭṭhānaṃ manasi katvā ghaṭento vāyamanto anukkamena ariyamaggaṃ paṭivijjhīti, tenā'ha,-

"Gambhīre'pi jale ṭhitā saddhammasavaṇāya ca,
Ye suṇantā'pi sakkaccaṃ dhammaṃ sacchi kariṃsute"'ti.

Evaṃ paramasambādhaṭṭhāne ṭhatvā pasādacittena dhammaṃ suṇantā'pi attano mokkhasukhamāvahantā hontī'ti, tena sabbehe'va tumhehi sakkaccā'yaṃ saddhammo sotabbo'ti.

Nāgarukkhadevatā dutiyā-(2)
--------------------
Ādito'va imesu ratanattayesu mahantaṃ cittappasādaṃ katvā idha sabbehe'va sannisinnehi sannipatitehi saddhāsīlasutapaññāsamāhitaindriyasammodamānaguṇayuttehi kalyāṇajjhāsayā'dhimuttacittasantānehi sakkaccā'yaṃ saddhammo sotabbo.

Cittalapabbatavihāre rattiṃ dhammasavaṇatthaṃ gatā itthi viya bhavī tabbaṃ, kathaṃ?-

Sīhaladīpe kira cittalapabbatavihāre uposathadivase dhammasavaṇaṃ saṅghuṭṭhaṃ hoti, gāmamanussā ca uposathikā hutvā sāyaṇhakāle vihāraṃ gantvā rattiṃ dhammasavaṇatthaṃ sannipatitvā nisīdiṃsu, bhikkhusaṅgho sannipatitvā ekaṃ rattiṃ dhammakathikaṃ bhikkhuṃ ajjhesitvā dhammaṃ suṇāti, tadā kalambaragāmavāsinī ekā itthi assosi "cittalapabbatavihāre kira uposathadivase dhammasavaṇaṃ saṅghuṭṭhaṃ, ahampi dhammasavaṇa'tthāya gamissāmī"'ti, sā aṅkena puttamādāya cittalapabbatavihāraṃ gantvā ekaṃ rukkhamūlaṃ nissāya dārakaṃ tattha nipajjāpetvā sayaṃ parisapariyante ṭhatvā vanditvā pañjalikā "ahaṃ dhammasavaṇa'tthāya idhā gatā'mhi, sace nisīditvā

[SL Page 004] [\x 4/]
Dhammaṃ suṇissāmi, niddaṃ gatā samānā niratthakaṃ mamā'gamanaṃ bhavissatī"ti cintetvā tatthe'va ekapadampi anukkhipitvā yathāṭhitā'ca dhammaṃ suṇanti aṭṭhāsi, atha rattābhāgasamanantare eko dīghajātiko ekapassenā 'gantvā tassā passantīyāyeva attano samīpe nipannā dārakaṃ catuhi dāṭhāhi ḍasitvā agamāsi, so dārako taṅkhaṇaññeva visavegena phuṭṭho kampamānarūpo parivattetvā"hā hā"'ti etameva vatvā tiṇukkāya ādittadīpakaṃ viya sakalasarīraṃ visasantāpena santāpayamāno mucchito ahosi, atha sā puttassa āsivisena daṭṭhabhāvaṃ disvā cintesi "sacāhaṃ putto me sappena daṭṭho'ti vakkhāmi, dhammassa me antarāyo bhavissati, aneka satakkhattuṃ kho pana me ayaṃ vaṭṭe vattantiyā putto ahosi, dhammameva carissāmi"ti puttasinehena nibbattahadayasokaṃ atimahantaṃ adhivāsenti ṭhitā, itthiyo ca nāma attano abhijātaputtānaṃ ativiya piyāyantī"'ti, yathā:-

Sabhāvena hi itthīnaṃ ye puttā attasambhavā,
Tāsaṃ honti piyā puttā nārīnaṃ dhammatā ayanti.

Sā evaṃ sante 'pi dhammameva paggaṇhantī yathāṭhitā'va ālapantī āha:-

Mayhaṃ puttaka saṃsāre ye putte janayantiyā,
Na sakkā buddhañāṇena parimāṇaṃ pakāsituṃ.

Saṃsāre dullabhā tāta mātā putto kuto siyā,
Tato hi dullabhataro dhammo sambuddhadesito'ti.

Vatvā sakkaccaṃ pasannacittā tiyāmarattiṃ ṭhitakā'va dhammaṃ suṇantī evaṃ desanā'nusārena attanā ca anubhūtaṃ piyaputtadukkhaṃ vinodetvā sotāpattiphale patiṭṭhahi, taṃ tathā nipannaṃ dārakaṃ uttānaseyyakaṃ katvā tassa sīsato hatthena visaṃ ākaḍḍhitvā saccakiriyaṃ karontī āha:-

Na me tvaṃ appiyo tāta piyo me asi puttaka,
Dhammo'ca mayhaṃ garuko sotuṃ taṃ ussahāma'haṃ.

Tvampi evaṃ piyo jāto dhammo piyataro'dha me,
Yadi mayhaṃ idaṃ saccaṃ tātaṃ me mā visaṃ haṇī'ti.

Vuttamatte ca pana saccakiriyavacane kumāro akkhini ummīletvā ṭhito, visaṃ paṭhaviṃ paviṭṭhaṃ, sā saccakiriyāya puttassa visaṃ nibbāpetvā pitisomanassayuttā hutvā bhikkhusaṅghassa añjaliṃ katvā āha:-

[SL Page 005] [\x 5/]
Svākkhāto sabbabuddhehi dhammo santīkaro ayaṃ,
Tene'va'dāni sotabbo paṇḍitena tthakāminā'ti.

Evaṃ vatvā sā kumārassa dhammasavaṇena pālitattā dhammapālo'ti'ssa nāmaṃ akāsi, tato paṭṭhāya sā dhammapālakamātā jātā, sā puttamādāya attano ṭhānaṃ agamāsi.

Evaṃ dhammasavaṇe mahānisaṃsataṃ viditvā iminā'pi kāraṇena sakkaccā'yaṃ saddhammo sotabbo'ti.

Dhammapālamātā tatiyā-(3)
------------------
Iddha saddhammasavaṇa'tthāya sannisinnā sannipatitā sabbe bhagavato dhammameva sakkatvā garukatvā manasi karitvā sakkaccaṃ pariyāpuṇitvā pana avassaṃ attānaṃ saṃsārapaṅkaduggato uddharituṃ sakkhissatha, yo sakkacca dhammaṃ suṇāti, so paṅke sannimuggahatthi viya attānaṃ uddharati, tassa'tthassa āvibhāvatthaṃ etaṃ daṭṭhabbaṃ.

Ekasmiṃ samaye bhagavā sāvatthiyaṃ upanissāya jetavane viharati, mahākosalarañño kira eko pāvāriko nāma maṅgalahatthi rūpabalajavasampanno nahānakāle ca yuddhagamanakāle ca hatthā'laṅkārena vibhūsito saṅgāmaṃ otiṇṇo yebhuyyena jayameva deti, so kira hatthi evaṃ taruṇakāle mahabbalo hutvā aparena samayena jarāvātavegabbhā'hato hutvā dubbalo ahosi, atha so"dubbalo ayanti"ñatvā maṅgalahatthiṭṭhānato apanīto hoti, añño maṅgalahatthiṭṭhāne ṭhapito, so nikkhamitvā veḷurukkhasākhādīni khādanto gacchati, athe'kaṃ mahantaṃ saraṃ oruyha bahalakalale laggitvā attano sarīraṃ cāletvā uddharituṃ nā'sakkhi, mahājano taṃ mahāpaṅke laggaṃ disvā "evarūpo'pi nāma hatthi imaṃ dubbalabhāvaṃ patto"ti kathaṃ samuṭṭhāpento evamāhaṃsu:-

Ayaṃ imasmiṃ nagare hatthi maṅgaliko ahu,
So'pi'dāni jaraṃ patto paṅke laggo patissatī'ti.

Tato rājā taṃ pavattiṃ sutvā hatthā'cariyaṃ āṇāpesi "gaccha taṃ hatthiṃ kalalato uddharāhī"ti, "sādhu devā"ti so gantvā "paṅke laggaṃ hatthiṃ nāma vinā attano vāyāmena parehi uddharituṃ nasakkā, upāyena naṃ uddharissāmī"ti cintesi, atha so tasmiṃ ṭhāne sannaddhaṃ senāviyūhaṃ yuddhasajjaṃ viya katvā saṅgāmasīsaṃ dassetvā sampahāraṃ dadamānā viya saṅgāmabheriṃ ākoṭāpetvā mahānādaṃ nadāpesi, mānajātiko hatthi taṃ disvā attano

[SL Page 006] [\x 6/]
Vegaṃ asahanto aparā'paraṃ cāletvā ekavegenu'ṭṭhāya thale patiṭṭhahi, bhikkhū pana taṃ kāraṇaṃ disvā āgantvā bhagavantaṃ vanditvā satthu ārocesuṃ, tato bhagavā lokanāyako:-

"Tena tāva bhikkhave hatthinā paṅkaduggato attā uddharito, tumhe ca pana bhikkhave kilesadugge pakkhantā, tasmā yoniso padahitvā tumhe'pi tato attānaṃ uddharathā"'ti vatvā "attadīpā bhikkhave viharatha attasaraṇā anaññasaraṇā, dhammadīpā bhikkhave viharatha dhammasaraṇā anaññasaraṇā, kathañca bhikkhave bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo viharati dhammasaraṇo anaññasaraṇo, idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimāvineyya loke abhijjhādomanassaṃvedanāsu-pe-cittesu-dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyyaloke abhijjhādomanassaṃ, evaṃ kho bhikkhave bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo viharati dhammasaraṇo anaññasaraṇo"ti āha.

Attadīpā viharatha bhikkhave mama sāsane,
Attadīpe patiṭṭhāya saṃsāroghe na sīdatha.
Dhammadīpā viharatha bhikkhave mama sāsane,
Dhammadīpe patiṭṭhāya saṃsāroghe na sīdathā"'ti.

"Bhikkhave yathā so hatthināgo paṅke satto hatthehi ca pādehi ca mahantaṃ pana vāyāmaṃ parakkamaṃ ussāhaṃ daḷhavīriyaṃ katvā paṅkaduggato attā uddharitvā thale patiṭhito, evaṃ tumhe'pi kilesapaṅkato attānaṃ uddharatha, nibbāṇathale patiṭṭhāpethā"'ti vatvā imaṃ gāthamāha:-

Appamādaratā hotha sacittamanurakkhatha,
Duggā uddharatha'ttānaṃ paṅke satto'va kuñjaro'ti.

Imāya gāthāya desanaṃ niṭṭhāpesi, te bhikkhū bhagavato desanā'nusārena saṃsāre nibbinditvā dhammā'nusārena attano ñāṇaṃ pesetvā tatthe'va arahante patiṭṭhahiṃsu, sampattamahājanassā'pi dhammadesanā sā'tthikā jātā'ti.

Evaṃ saddhammasavaṇe bahuppakāraṃ ānisaṃsaṃ ñatvā sakkaccā'yaṃ saddhammo sotabbo.

Pāvārikahatthi catuttho.* (4)
----------------------
-----------------------------------------------
* "Baddheraka"-iti dhammapadaṭṭhakathāyaṃ,

[SL Page 007] [\x 7/]
Ettha ādito tāva attano maṅgalakaraṇatthaṃ ca cittasodhanatthaṃ ca parissayanivāraṇatthaṃ ca buddhadhammasaṅghasaṅkhātaratanattayānaṃ namakkāraṃ katvā sakkaccā'yaṃ saddhammo sotabbo.

Sakkacca savaṇena hi atthā'natthaṃ vā kusalā'kusalaṃ vā dhammā 'dhammaṃ vā kiñci ajānantā'pi kevalaṃ parehi sajjhāyitaṃ dhammanigghosamattameva sutvā tena nigghosena pasannā'pi ye sattā, te saha nimittagatena kālaṃ katvā anantarasmiṃyeva bhave attano parama'tthasukhamāvahantā honti, etassa hi vacana'tthassā'vibhāvatthaṃ:-

Dhammaṃ sajjhāyitaṃ sutvā ye'pi macchā jale carā,
Tena ghosena muditā cutā te mokkhamajjhagunti.

Kathaṃ? Ekasmiṃ samaye bahujanā ekato sannipatitvā tambapaṇṇidīpaṃ gantukāmā ekaṃ samuddagāminiṃ nāvaṃ gahetvā nānappakārāni bhaṇḍāni sajjetvā aññesañca tilataṇḍulādīnaṃ pātheyyānaṃ nāvaṃ pūretvā bhaddanakkhattena gantumārabhiṃsu, *tadā eko bhikkhu tehi saddhiṃ paratīraṃ gantukāmo hutvā vāṇijānaṃ santike attano okāsaṃ yācitvā tehi dinnaṃ eko'kāsaṃ pavisitvā nisīdi, atha sā nāvā samavātena sukhaṃ gacchati, so'pi bhikkhu attano nisinno'kāseyeva paguṇasajjhāyaṃ karonto "kusalādhammā, akusalā dhammā, avyākatā dhammā, sukhāya vedanāya sampayuttā dhammā, dukkhāya vedanāya sampayuttā dhammā, adukkhamasukhāya vedanāya sampayuttā dhammā"'ti cittuppādakaṇḍaṃ parivatteti, tattha nāvāya ekapassena gacchanto eko mahāmaccho tassa bhikkhuno sajjhāyantassa nigghosamattameva sutvā tena nigghosena tuṭṭho aññattha gamanacittaṃ akatvā ettakameva citte katvā ubhokaṇṇapaṭale niccāletvā nāvāya pacchato avijahanto'va gacchati, so yāvatitthaṃ nāvaṃ anugacchanto saṅammasavaṇena ākaḍḍhitacitto ahosi, atha so titthatīre vijjhito manussehi tatthe'va kālamakāsi, sīhaladīpe kira rohaṇo nāma eko janapado ahosi, so tattha ekasmiṃ samiddhakule nibbattitvā mahantena issariyena parivārena vaḍḍhati, te pana ñātakā kumārassa jātakāle sumanā pamuditā honti, tasmā sumano'ti'ssa nāmaṃ kariṃsu, tasmiṃ pana gehe tassa mātāpitūhi upaṭṭhiyamānā nibaddhaṃ bhikkhū bhuñjanti, kumāro abhiṇhadassanena tesaṃ ācāravihāresu pasiditvā vayappattakāleyeva sampattiṃ pahāya pabbajitukāmo hutvā mātāpitūhi nānāppakārehi vāriyamāno'pi tesaṃ vacanaṃ anādiyitvā rodantānaṃ paridevantānaṃyeva raṭṭhapālaseṭṭhiputtā'dayo viya attānaṃ pabbajjāya anujānāpetvā
---------------------------------------------------------
* " Nakkhattena pāyiṃsu"-iti bahusu.

[SL Page 008] [\x 8/]
Pabbajitvā pabbajitakālato paṭṭhāya sāmaṇerabhūmiyaṃ ṭhito sakalaṃ suttantapiṭakaṃ sakalaṃ abhidhammapiṭakaṃ paguṇaṃ katvā upasampannakāle sakalaṃ vinayapiṭakaṃ pariyāpuṇitvā tipiṭakadharo jāto, so saddhāya pabbajitattā saddhāsumanatthero nāma ahosi, gagaṇatale puṇṇacando viya sabbattha pākaṭo mahāparivāro ca ahosi, so mahācetiyaṃ vandana'tthāya nāgadīpaṃ āgato, tattha cūḷagirissa antare daṇḍakīrañño uyyānaṃ hoti, taṃ abhiramaṇīyaṃ vivekā'bhiramaṇaṭṭhānaṃ yogayuttānaṃ appamādavihārīnaṃ bhikkhūnaṃ vasanaṭṭhānabhūtaṃ, thero taṃ disvā pasannacitto hutvā hatthapādaṃ sītalaṃ katvā ekaṃ mahārukkhaṃ nissāya nisīditvā pallaṅkamābhujitvā buddhārammaṇe cittaṃ abhiniyyāto evaṃ ca ekanimittasarena viya aggaphalaṃ arahattaṃ pāpuṇi, lokassa aggadakkhiṇeyyo jāto, idaṃ pana arahattaṃ kena dinnaṃ? Tenā'ha.

Dhammaṃ sajjhāyitaṃ sutvā ye'pi macchā jale carā,
Tena ghosena muditā cutā te mokkhamajjhagunti.

Saddhāsumanatthero nāma pañcamo.(5)
----------------------------
Idha paṭhamaṃ tāva tiṇṇaṃ ratanānaṃ namakkāraṃ katvā athā'paraṃ paṇḍitena sakkaccā'yaṃ saddhammo sotabbo, tathāgatasaddhammaṃ bhī yo sakkaccaṃ suṇanti, tesaṃ taṃ attahitasukhā'vahaṃ hoti paṇḍitānaṃ dosanāsanato guṇavisesā'dhigamanato saddhājananatopītisañjanato sā'tthato savyañjanato uttānato padato gambhīra'tthato kaṇṇasukhato hadayaṅgamato anattukkaṃsanato aparavambhanato karuṇāsītalato paññāvodānato āpātharammaṇīyato vimaddanakkhamato sūyamānasukhato vīmaṃsamānasaṃsanato manussasukhadānato dibbasukhanibbattanato jhānasukhasaṃvaraṇato vipassanāsukhasandahanato maggasukhā'vahanato phalasukhanipphādanato paramasantikaranibbāṇasukhasampādanato cā'ti, evaṃ paramanibbāṇasukhā'vahaṃ hotī'ti ñatvā imissaṃ sotabbamāliniyaṃ vuttavatthūnaṃ vasena imaṃ saddhammaṃ sotabbaṃ.
Taṃ pana evaṃ vuttaṃ imaṃ hi atthikā sotaṃ upanāmetvā mārandhagavesī chandaca vinetvā dhammameva sādhukaṃ'va suṇātha pasannā, pasannacittena hi saddhammasavaṇaṃ nāma ye keci sakkaccaṃ pasannacittā ohitasotā suṇanti yena kenaci bhikkhunā vā bhikkhuniyā vā upāsakena vā upāsikāya vā antamaso kumbhadāsīhi bhāsitaṃ suttaṃ vā geyyaṃ vā veyyākaraṇaṃ vā gāthaṃ vā udānaṃ vā itivuttakaṃ vā jātakaṃ vā abbhūtadhammaṃ vā vedallaṃ vā,

[SL Page 009] [\x 9/]
Tasmiñca kāle te yakkhā vā petā vā asurā vā manussā vā samaṇā vā brāhmaṇā vā ye keci vā honti sakkaccayena hi suṇantā paccayūpanissayavasena hetusampannā, avassameva tesaṃ pana phalā'dhigamānaṃ* arahattaphalaṃ vā anāgāmiphalaṃ vā sakadāgāmiphalaṃ vā sotāpattiphalaṃ vā sacchikarissantī, ye ca'ññe'pi avasesā kiṇṇaranāgasupaṇṇā'dayo tiracchāṇagatā kiñci dhammā vā adhammā vaṃ kusalaṃ vā akusalaṃ vā ajānantā kevalaṃ kathitadhammassa vā sajjhāyitadhammassa vā sare nimittaṃ gahetvā tameva manasi katvā tappasādā'dhigatena cittena kālaṃ katvā sagge nibbattanti, tesaṃ sagge nibbattabhāvaṃ maṇḍūkadevaputtavatthunāceva indakavatthunā vaggulikavatthunā ca sambandhamālinito gahetvā dīpetabbaṃ, evaṃ bahūpakāraṃ ñatvā tena sakkaccā'yaṃ saddhammo sotabbo.

Maṇḍūkadevaputtavatthuṃ chaṭṭhaṃ-(6).
-----------------------
Idha saddhammaṃ sotuṃ samāgatā sabbe tena imaṃ dhammavaraṃ suṇātha sakkaccaṃ desitaṃ, ettha hi yo koci sakkaccaṃ pasādacittena tappasādagatena cetasā saddhammaṃ suṇanto, tassa parama'tthasukhā'vahaṃ hoti, kiṃ kāraṇā? Yaṃ suṇanto parehi sajjhāyitaṃ'pi suttaṃ tesaṃ savaṇūpacāre ṭhatvā taṃ sallekkhetvā tesaṃ cittaṃ attani upanetvā tappaccayā pabbajitvā attano bhavanittharaṇamakāsī'ti, tassa'tthassa pakāsanatthaṃ pītimallakattherassa vatthuṃ veditabbaṃ.

Bhikkhūhi kathitaṃ suttaṃ yathā buddhena desitaṃ,
Sutvāna tathato ñatvā pabbajitvā samāhitā.

Kathaṃ? Eko kira mallo nāma abhiññātakulasambhūto taruṇakālato paṭṭhāya saṃghaganavā vanayuddhamuṭṭhiyuddhā'dīni katvā tappaccayena jeṭṭhamallo jāto, tesu tesu nagararājadhānīsu nakkhattakīḷanakālesu vā sāmantarājasamāgamesu vā rājūnaṃ attano attano amaccamaṇḍalānaṃ thāmañca balañca parakkamañca parijānāpanatthaṃ muṭṭhiyuddhamuddhayuddhā'dīni saṃyojitvā te ca nā nā vaṇṇaruciravatthanivatthā vicittasurabhīgandhabhāsuramālāvilepanākatamallānamaccekaṃ katvā tesaṃ purato samussitadhajapatākaṃ yuddhamaṇḍalaṃ pavisitvā raṅgamajjhe otaritvā appoṭhetvā vaggantā paccāhūyantā gajjiṃsu.

Pītimallo tesaṃ mahāgajjitaṃ disvā uṭṭhāya tehi saddhiṃ yujjhati, yaṃ yaṃ tena mahābalatthāmena gahitahatthesu vā aṅga
-------------------------------------------------------
* "Phalādhigamaṃ"-?

[SL Page 010] [\x 10/]
Paccaṅgesu vā tesaṃ muṭṭhini sañcuṇṇāni viya katvā kevalaṃ "na palāyāma mayantī" viravante kīḷanadārake vīya kaṇḍaṃ pātetvā sabbe parājetvā jayapatākaṃ gaṇhi.

So evametesu tīsu rajjesu jayapatākaṃ gahetvā tato tāmalittipaṭṭanaṃ gantvā vāṇijehi saddhiṃ tambapaṇṇidīpamāgami, rājā tassā'gamanaṃ sutvā tuṭṭho hutvā paccuggamanañca kāretvā tassa nivāsanaṭṭhānañca datvā mahantaṃ yasaṃ adāsi, so rājānaṃ disvā raññā katasaṅgaho tattha vasi.

Athe'kadivasaṃ nagarā nikkhamitvā balanikāyena sālādvārena gacchanto tadā maggasamīpe ekasmiṃ vihāre anto gabbhe vātapānā'lokena attano sayanapiṭṭhe nisinnassa ekassa daharabhikkhuno sajjhāyanasaddaṃ suṇitvā ca vihārassa samīpaṃ gantvā ekapasse ṭhitako'ca taṃ assosi "rūpi bhikkhave na tumhākaṃ, taṃ pajahatha, taṃ vo pahīṇaṃ dīgharattaṃ hitāya sukhāya bhavissatī"ti imaṃ sakalaṃ natumhākasuttaṃ sutvā pasanno sakalasarīraṃ saṅkhobhetvā cammā'dīni pavisitvā yāva aṭṭhimiñjaṃ āhacca aṭṭhāsi, taṃ sutvā cintesi "ne'va kira rūpaṃ attano, na vedanā, na saññā, na saṅkhārā, na viññāṇaṃ attano'ti anattaṃ hi imaṃ rūpaṃ assāmikaṃ tucchaṃ suññaṃ, attasaññaṃ bālo maññati, taṃ piyāyatī"'ti, so taṃyeva aṅkusaṃ katvā tato gantvā rājānaṃ vanditvā attano pabbajjaṃ anujānāpetvā nikkhamitvā mahāvihāraṃ gantvā pabbajjaṃ yācitvā pabbajjūpasampadaṃ labhitvā dve mātikā paguṇaṃ katvā tiṃsabhikkhū attano sahagāmike gahetvā * gavaravāliyaṅgaṇaṃ gantvā ekasmiṃ araññakā'vāse vasanto samaṇadhammamakāsi, so dvīhiyeva iriyāpathehi thīnamiddhassa vinodanatthaṃ ṭhitena caṅkamena ca rattindivā vītināmeti, pādesu avahantesu dvīhi jannukehi caṅkamanto vicarati, tameko migaluddako "migo ayanti" maññamāno mahantāya migasattiyā pahari, satti therassa mahāphāsukapassaṃ vinivijjhitvā gatā, thero"ko maṃ vijjhatī"ti, migaluddako "mayā paharito" 'ti bhīto paḷāyi, so bhikkhu sahāyake āmantesi, te aññamaññaṃ pakkositvā āgamiṃsu, thero taṃ sattiṃ harāpetvā pahāramukhāni tiṇavaṭṭiyā pidahitvā caṅkamanakoṭiyaṃyeva pāsāṇapiṭṭhiyaṃ + attānaṃ nisīdāpetvā bhikkhūnaṃ paṭikkamanato okāsaṃ kāretvā attano mūlakammṭhānaṃ vipassanaṃ vaḍḍhetvā taṅkhaṇaññeva sahapaṭisambhidāhi arahattaṃ patvā ukkāsitasaddena āgatānaṃ bhikkhūnaṃ vyākaritvā imaṃ udānaṃ udānento āha:-
----------------------------------------------------------
* "Taravāliyamiti."+"Pāsānapiṭṭhe" = ?

[SL Page 011] [\x 11/]
"Bhāsitaṃ buddhaseṭṭhassa sabbaloka'ggavādino,
Na tumhākaṃ idaṃ rūpaṃ taṃ jaheyyātha bhikkhavo"'ti.

"Aniccā vata saṅkhārā uppādavayadhammino,
Uppajjitvā nirujjhantī tesaṃ vūpasamo sukho"'ti.

Atha naṃ te bhikkhū āhaṃsu "sace'dha bhante sammāsambuddho arogo abhavissa, addhā te muddhani matthake hatthaṃ pasāretvā sīsaṃ parāmaseyyā"'ti.

Evaṃ aññehi bhikkhūhi attano ṭhāne nisinnehi sajjhāyitaṃ dhammaṃ sutvā attano vimuttiphalaṃ anubhosī'ti, tena paṇḍitena sakkaccā'yaṃ saddhammo sotabbo'ti.

Pitimallo samatto sattamo-(7).
-------------------------
Evaṃ tāva tiṇṇaṃ ratanānaṃ paṇāmaṃ katvā saddhammasavaṇatthaṃ idha sannisinneta sannipatitena anaññavihitacittena tappasādagatabahumānena saddhammo sotabbo.

Ayaṃ hi tathāgatasaddhammo atthagambhīro desanāgambhīro paṭivedhagambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo madanimmadano pipāsavinayano ālayasamugghātako vaṭṭu'pacchedano taṇhakkhayāya virāgāya nirodhāya nibbāṇāya saṃvattaniko savaṇīyo ādikalyāṇatāya majjhekalyāṇatāya pariyosānakalyāṇatāya sā'ttho savyañjano kevalaparipuṇṇo parisuddho maggaphalanibbāṇasukhasampādako ca hoti.

Yaṃ satthārā desitaṃ dhammaṃ sutvā punappunaṃ vaṇṇento'pi punappunaṃ anussaranto'pi punappunaṃ āvajjento'pi attano mokkhasukhā'vahaṃ hotī ti, kathaṃ? Kathāgato kira paṭhamā'bhi sambodhiṃ patto pañcacattāḷīsavassāni sakalabuddhakiccaṃ katvā dvīsu aggasāvakesu parinibbutesu sāvatthito nikkhamitvā anupubbena cārikaṃ caramāno vesāliyaṃ upanissāya pāvāḷacetiye nisinno māghapuṇṇamiyaṃ mārena abhiyācito sato sampajāno āyusaṃkhāraṃ ossajī "ahaṃ ito catuṇṇaṃ māsānaṃ abbhantareyeva samāpattiṃ samāpajjāmi, tato parampi na sampattiṃ samāpajjāmī"'ti, ettakameva āyuparicchedaṃ katvā ossajjesi, tathā bhikkhūnaṃ satthārā kira "ito catumāsa'ccayena parinibbāṇaṃ me bhavissatī"'ti ārocite anekasahassā bhikkhū satthāraṃ parivāretvā vicariṃsu, tattha puthujjanā assūni sandhāretuṃ nā'sakkhiṃsu, khīṇāsavānaṃ dhammasaṃvego uppajji, sabbe'pi "kinnukho karissāmā"'ti vaggabandhanena vicaranti.

[SL Page 012] [\x 12/]
Eko pana dhammārāmo nāma bhikkhu bhikkhūnaṃ santikaṃ na upasaṅkamati, bhikkhūhi "āvuso kiṃ amhehi saddhiṃ sannipātaṃ katvā kattabbakammañca akatvā vicarasī"'ti? Vuccamāno'pi kiñci paṭivacanaṃ na deti, evaṃ hi'ssa hoti "satthā kira catumāsa'ccayena parinibbāyissati, ahañca'mhi avītarāgo satthari dharamāneyeva vāyamitvā arahattaṃ pāpuṇissāmī"'ti ti ekako'va viharanto satthārā desitaṃ dhammaṃ āvajjati cinteti anussarati, bhikkhū tathāgatassā'rocesuṃ "bhante dhammārāmassa tumhesu sinehamattampi natthi, "satthā kira parinibbāyissati, kinnukho karissāmā" ti, amhehi saddhiṃ sammantanamattampi na karotī" 'ti.

Satthā naṃ pakkosāpetvā paṭipucchi "saccaṃ kara tvaṃ evaṃ karosī"ti?-"Saccaṃ bhante"ti,'ti,-"kiṃ kāraṇā" 'ti-"tumhe kira bhante catumāsa'ccayena parinibbāyissatha, ahañca'mhi avītarāgo, tumhesu dharamānesu yeva arahattaṃ pāpuṇissāmī'ti tumhehi desitaṃ dhammaṃ āvajjāmi cintemi anussarāmī"'ti āha.

Atha satthā suvaṇṇasoṇḍasadisaṃ dakkhiṇahatthaṃ ukkhipitvā "sādhu sādhū" 'ti tassa tikkhattuṃ sādhukāraṃ datvā "bhikkhave aññena'pi mayi sinehavantena bhikkhunā dhammārāmasadisene'va bhavitabbaṃ, na hi mayhaṃ mālāgandhā'dīhi pūjaṃkaronto pūjaṃ karonti nāma, dhammā'nudhammaṃ paṭipajjamānā eva pana maṃ pūjenti nāmā"'ti vatvā imaṃ gāthamāha:-

Dhammārāmo dhammarato dhammaṃ anuvicintayaṃ,
Dhammaṃ anussaraṃ bhikkhu saddhammā na parihāyatī'ti.

Desanā'vasāne so bhikkhu arahatte patiṭṭhahi, sampattānampi sā'tthikā desanā ahosi.

Evaṃ "satthārā desitaṃ yo taṃ dhammaṃ sakkaccaṃ sutvā punappunaṃ āvajjati, punappunaṃ anussarati, punappunaṃ bhāveti, aggamokkhasukhā'vahaṃ hotī"ti ñatvā tehi paṇḍitehi sakkaccā'yaṃ saddhammo sotabbo.

Dhammārāmatthero aṭṭhamo-(8)
------------------------
Paṭhamaṃ tāva sambuddhaṃ dhammaṃ saṅghaṃ yathākkamaṃ *
Vanditvā'pi ca sakkatvā sotabbaṃ dhammamuttamaṃ.

Tathāgatasaddhammaṃ hi nāme'taṃ yaṃ kiñci sikkhāttayasaṅgahītaṃ suttageyyā'dikaṃ navaṅgaṃ jinasāsanaṃ, khandhadhātvā'yatanādi
----------------------------------------------------------
* "Saṅghañca dutiyaṃ" 'iti sabbattha.
[SL Page 013] [\x 13/]
Attasuññasambhutaṃ aniccādi dukkhaṃ, anattādi suññabhāvaṃ, jātijarāvyādhimaraṇasokaparidevadukkhadomanassu'pāyāsaparipīḷanadhammataṃ, sakalalokasannivāsassa jātiyā anugatataṃ, jarāyaparimadditataṃ, vyādhinā abhibhūtataṃ, maraṇena abyāhataṃ, dukkhe patiṭṭhitataṃ, taṇhāya osīditataṃ, maccupāsena parikkhittataṃ, attanā aleṇaagatiaparāyaṇaasaraṇanti, evamādikaṃ sabbalokasabhāvasandīpakaṃ, taṃ bhagavato vacanaṃ parehi bhāvitaṃ vā sajjhāyitaṃ vā antamaso sūpeyyapaṇṇahārikāya itthiyā gītapariyāpaṇṇaṃ katvā upahīyamānaṃ taṃ saṃgitasaddaṃ sutvā gītassa ca atthaṃ upaparikkhantā sappurisā attano mokkhasukhaṃ sādhentī, tassa'tthassā'vi bhāvatthaṃ idaṃ vatthuṃ vuttaṃ.

Sīhaladīpe kira eko gāmo ahosi katamahājanasanniveso suvaḍḍhitadhanadhaññagomahisajātibhūmibhūto ucchuvanakadalivanatilamuggamāsasampanno sālivīhiyavakagodhūmavarakakaṅgukudrusakā'dihi paripuṇṇo, tassa ca gāmassa avidūre eko mahāsaro atthi, so pana samantato tīrapariyante paṇakasevālasighāṭakakaṇḍulā'dīhi vibhūsito acchodako sītodako sātodako supatittho ramaṇīyo nānāvaṇṇavividhamahāparikhā viya dissamānatiṇā'kiṇṇo, taṃ nissāya manussā sassakhettaṃ karonti, atha'ssa phalanakāle ārakkhaṃ ṭhapenti.

Athe'kā ceṭikā tasmiṃyeva sassaṃ rakkhamānā vicarati, sā tattha carantī addasa tasmiṃ mahāsare padumavanamatiramaṇīyaṃ sabbajanavimhayakaraṃ samantato vibhāsitarattapadumakumudu'ppalapattasañchāditamiva salilaṃ phullapadumato nipatitareṇupuṇṇaṃ ca salilatalaṃ atī'va sobhamānaṃ mattabhamaragaṇehi ca parigīyamānaṃ mattabalākapuñjakāraddhavakaravīkā'didvigaṇā'khilarāvasaṃghuṭṭaṃ mahāsaraṃ disvā otaritvā padumaṃ bhañjitvā evarūpaṃ ca gītaṃ gāyati.

Passathi'maṃ padumaṃ sumanuññaṃ paṇḍarakesaravāritakiṇṇaṃ,
Yāva milā na pamaddati etaṃ sobhati tāva javāti sugandhantī.

Āha:-tassā gītasaddaṃ sutvā ekapasse sūpeyyapaṇṇahārikā ekā nārī kalambasākhāhi mālaṃ ociniyamānā tāva gītaṃ anugāyantī "bhagini paduminī saccaṃ vadasi, idaṃ sarīraṃ tathābhūtameva jānāhī"'ti vatvā āha:-

Ettha ca passa idampī sarīraṃ yobbaṇarūpadharaṃ sumanuññaṃ,
Yāva jarā na pamaddati etaṃ sobhati tāva karoti ca līḷhanti.

Taṃ sutvā paduminī "yuttame'sā vadati, handā'haṃ imesaṃ padumānaṃ yathāsabhāvaṃ kathessāmi, puna'pi ayaṃ sarīrassa sabhāvaṃ kathessatī"ti ñatvā idamāha:-

[SL Page 014] [\x 14/]
Passati sassirikaṃ ramaṇīyaṃ komalapattavibhūsitarūpaṃ,
Yāva milā na pamaddati etaṃ sobhati tāva pavāti sugandhanti.

Paṇṇikā āha:-

Yujjati majjati rūpamadena so kulasaṃ na gavesati loko,
Yāva jarā na pamaddati etaṃ sobhati tāva karoti ca līḷhanti.

Paduminī āha:-

Uṭṭhitasuvitatareṇupavuddhaṃ pītikaraṃ bhamarehi patīti,
Yāva milā na pamaddati etaṃ sobhati tāva pavā sugandhanti.

Paṇṇikā tassā paduminiyā paṭivacanaṃ dentī eva māha:-

Pākaṭaphullitakokanudaṃ taṃ suriyā'lokā santajjayate,
Evamanussagato'yaṃ satto jarā'bhivegā santajjayate'ti.

Tadā saṭṭhimattā bhikkhū tameva gāmaṃ nissāya ekasmiṃ patirūpe padese samaggā vassaṃ vasiṃsu, sabbe āraddhavipassakā satataṃ samitaṃ sabbarattindivesu yuttappayuttā "ajjaajje'va arahattaṃ pāpuṇissāma sacchikarissāmā"'ti gacchantā'pi ṭhitā'pi nisinnā'pi sabbairiyāpathesu kammaṭṭhānameva manasi katvā viharanti.

Atha te pana bhikkhū tasmiṃ samaye pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya "gāmaṃ piṇḍāya carissāmā"ti maggaṃ gacchantā tāsaṃ gītasaddaṃ sutvā thero sabbe'pi bhikkhū āmantetvā avoca "saccametaṃ āvuso yaṃ imāhi kathitaṃ, sabbasattānaṃ hi rūpaṃ muhuttaṃ ramaṇīyaṃ phullitapadumasadisanti" tattha ṭhitako'va te pabodhento:-

Etaṃ pāto'va samphullaṃ padumaṃ pattakesaraṃ,
Sugandhaṃ surabhī vāti tāva sobhati paṅkajaṃ.

Yathā etaṃ jaraṃ patvā milāti pattakesaraṃ,
Patitaṃ attano mūle kālavaṇṇa bhavissati.

Tathovā'pi idaṃ rūpaṃ paṭhamaṃ tāva sobhati,
Tampi hoti jaraṃ patvā milātaṃ padumaṃ yathā'ti.

Vatvā evamāha:-"āvuso sabbe saṅkhārā khayavayaasassatasabhāvā alameva sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccitunti".

Te sabbe saṃvegaṃ paṭilabhitvā bhāvitakammaṭṭhānaṃ paṭṭhapetvā vipassanaṃ vaḍḍhetvā tatthe'va sahapaṭisambhidāhi arahattaṃ pāpuṇiṃsu, thero te bhikkhū attanā saddhiṃ arahattaṃ patte ñatvā evamāha:-

[SL Page 015] [\x 15/]
Saṅkhatadhammaniccamanattaṃ jātijarācutiroganiketaṃ,
Khandhamidaṃ bahudukkhasabhāvaṃ tampi pahāya sivaṃ upagaccheti.

Vatvā tehi saddhiṃ agamāsi, evaṃ tathāgatasaddhammaṃ nāma yena kenaci kathitaṃ antamaso ceṭikāya gītapariyāpannaṃ katvā'pi, taṃ dhammaṃ suṇantānaṃ sappurisānaṃ mokkhasukhā'vahaṃ hoti, tena sakkaccā'yaṃ saddhammo sotabbo.

Ceṭikāgītaṃ navamaṃ-(9)
----------------- Etaṃ hi saddhammasavaṇaṃ nāma sappurisānaṃ attahitaparahita paṭipattipūrakānaṃ bahū'pakārataṃ evaṃ veditabbaṃ, paṭhamaṃ tāva yokoci tīsu ratanesu cittappasādaṃ katvā assaddho appasanno'pi samāno saddhammaṃ sutvā saddhaṃ pasādaṃ paṭilabhati, arakkhitasīlo'pi sīlaṃ rakkhati, appassuto'pi sutaṃ paṭilabhati, macchero'pi cāgacittaṃ paṭilabhati, duppañño'pi paññaṃ paṭilabhati, tāya paññāya anuggahitacitto sīlakkhandhaṃ paripūreti, sīlakkhandhaṃ paripūretvā samādhikkhandhaṃ paripūreti, samādhikkhandhaṃ paripūretvā paññākkhandhaṃ paripūreti, paññākkhandhaṃ paripūretvā paṭhamajjhānaṃ dutiyajjhānaṃ tatiyajjhānaṃ catutthajjhānaṃ ākāsānañcāyatanasamāpattiṃ viññāṇañcāyatanasamāpattiṃ ākiñcaññāyatanasamāpattiṃ nevasaññānāsaññāyatanasamāpattiṃ paripūreti, nevasaññānāsaññāyatanasamāpattiṃ paripūretvā vipassanaṃ vaḍḍhetvā arahattamaggena saddhiṃ chaḷabhiññāyo paṭivijjhati, seyyathīdaṃ?

Iddhividhaṃ dibbasotaṃ paracittavijānanaṃ pubbenivāsaṃ dibbacakkhuṃ āsavakkhayaṃ cha abhiññāyo, paṭivijjhitvā tāhi kiṃ karoti?

Iddhividhena tāva nānāvidhaṃ iddhivikubbaṇasamatthataṃ sādheti, dibbasotena devamanussānaṃ saddasavaṇasamatthataṃ, cetopariyañāṇena paresaṃ soḷasavidhaṃ cittajānanasamatthataṃ, pubbenivāsānussatiñāṇena icchiti'cchitabhavānussaraṇasamatthataṃ, dibbacakkhunā icchiti'cchitadevamanussānaṃ cutūpapattidassanasamatthataṃ, āsavakkhayañāṇena abhisamayañāṇalokuttaramaggasukhaphalanibbāṇasukhanipphādanasamatthataṃ sādheti, evaṃ saddhammasavaṇaṃ nāma sappurisānaṃ attahitapaṭipattipūrakānaṃ bahū'pakārataraṃ veditabbaṃ.

Imaṃ ca tathāgatasaddhammaṃ uggahaṇasavaṇadhāraṇaparipucchanā'dīni akatvā kusīto yo viharati, tassa paññāvirahato ca imaṃ kusalā'kusalaṃ sāvajjā'navajjaṃ sevitabbā'sevitabbaṃ kattabbā'kattabbaṃ na jānāti, kathaṃ lokiyañāṇaṃ anā'gantvā pana lokuttarañāṇaṃ uppajjissatī'ti ne'taṃ ṭhaṃnaṃ vijjati, te nā'ha:-

[SL Page 016] [\x 16/]
Ṭhapetvā bodhisatte dve ye loke santi paṇḍitā,
Parato te asutvā ca ñāṇaṃ tesaṃ na vijjatī'ti.

Ime kira dve janā sabbaññätabodhisattā ce'va paccekabodhisattā ca attano gunavasena visiṭṭhā, tena aññehi sattehi asadisā honti, etthāha:-

Yañca lokiyañāṇañca lokuttarañca yaṃ pati,
Parato eva suṇitvā ca tato ñāṇaṃ labhiṃsu te.

Evaṃ sakkacca savaṇato ime guṇā nibbattā'ti veditabbā, tiṭṭhatu tāva dūre kathā, tathāgato hi abhisambodhiṃ patvā aññākoṇḍaññapamukhe pañcavaggiye vinesi, tesaṃ abbhantare assajitthero satthu sammukhā sutadhammaṃ sāriputtattherassa desesi, so'pi tena sotāpattiphalaṃ patvā puna taṃyeva attanā sutadhammaṃ mahāmoggallānattherassa desesi, so'pi tena sotāpattiphalaṃ paṭilabhi, tato bhagavato sammukhā dhammaṃ sutvā arahatte patiṭṭhāya sāvakapāramīñāṇaṃ paṭivijjhiṃsu, te'pi attano paṭividdhadhamme paresaṃ desenti, tenā'haṃsu:-

Ye satthu sammukhā dhammaṃ suṇitvā sāvakā bahū,
Te aññesampi desenti aññe tesampi desayuṃ.

Evaṃ vitthārakathitaṃ dhammaṃ buddhena desitaṃ,
Yathe'va buddhā desenti tathā desenti sāvakā.

Sace'pi buddho deseyya dhammaṃ amatagāminiṃ,
Ye suṇanti ca asakkaccaṃ niratthā tassa desanā,

Sace yo koci deseyya dhammaṃ amatagāminiṃ,
Ye suṇanti ca sakkaccaṃ sā'tthā tassa desanā'ti.

Idaṃ ādito paṭṭhāya suttageyyā'dika lokuttarañāṇaṃ sāvakapāramīñāṇā'vasānaṃ ete guṇā kuto nibbattā?-Nanu sabbapaccayā evaṃ saddhammasavaṇaṃ nāma sappurisānaṃ attahitaparahitapaṭipattipūrakānaṃ bahū'pakāratarataṃ ñatvā sakkaccā'yaṃ saddhammo sotabbo.

Sāvakañāṇaṃ dasamaṃ-(10).
------------------
Paṭhamo vaggo.
---------- [SL Page 017] [\x 17/]
Tuṇhī uttarike hohi tuṇhī hohi puṇabbasu,
Yāvāhaṃ buddhaseṭṭhassa dhammaṃ sossāmi satthuno.

Nibbāṇaṃ bhagavā āha sabbaganthappamocanaṃ,
Aticelā ca me hoti asmiṃ dhamme piyāyanā.

Piyo loke sako putto piyo loke sako pati,
Tato piyatarā mayhaṃ assa dhammassa magganā.

Na hi putto patī vā'pi piyo dukkhā pamocaye,
Yathā saddhammasavaṇaṃ dukkhā moceti pāṇino.

Loke dukkhaparetasmiṃ jarāmaraṇasaṃyute,
Jarāmaraṇamokkhāya yaṃ dhammaṃ abhisambudhaṃ,
Taṃ dhammaṃ sotumicchāmi tuṇhī hohi puṇabbasū"'ti.

Puṇabbasu āha:-

"Amma na byāharissāmi tuṇhībhūtā'yamuttarā,
Dhammameva nisāmehi saddhammasavaṇaṃ sukhaṃ.

Saddhammassa anaññāya amma dukkhaṃ carāmase,
Esa devamanussānaṃ sammūḷhānaṃ pabhaṅkaro,
Buddho antimasārīro dhammaṃ deseti cakkhumā"'ti.

Mātā āha:-

"Sādhu kho paṇḍito nāma putto jāto uresayo,
Putto me buddhaseṭṭhassa dhammasuddhaṃ piyāyati.

Puṇabbasu sukhī hohi ajjā'ha'mhi samuggatā,
Diṭṭhāni ariyasaccāni uttarā'pi suṇātu me"'ti.

Taṃ bhagavato nibbāṇapaṭisaṃyuttaṃ dhammadesanaṃ sutvā sā yakkhinī sotāpattiphale patiṭṭhahi, putto'pi'ssā puṇabbasū'pi sotāpanno ahosi, uttarāya pana upanissayasampannāya'nī atidaharattā dhammapaṭivedho nā'hosi, puṇabbasumātā yakkhāya saha saccapaṭivedhena sabbaṃ setakaṇḍukacchuādibhāvaṃ pahasi, dibbasampattiṃ paṭilabhi, putto'pissā puṇabbasū'pi tatheva ahoddhā dhītā panassā yathā nāma loke mātāpitūhi issariye lape puttānampi taṃ hoti, evaṃ mātu ānubhāvena'va sampattiṃ labhi

[SL Page 018] [\x 18/]
Tato paṭṭhāya sā saddhiṃ puttakehi gandhakuṭisamīpe rukkheyeva nivāsaṃ labhitvā sāyampātaṃ buddhadassanaṃ labhamānā dhammaṃ suṇamānā dīgharattaṃ tatthe'va vasī'ti.

Evaṃ tathāgatasaddhammaṃ suṇantānaṃ apaviddhayakkhayoniyaṃ ṭhitānampi dibbasampattiṃ ce'va maggaphalasukhañca sādhetī'ti sallakkhetvā sakkaccā'yaṃ saddhammo sotabbo.

Puṇabbasumātā paṭhamā-(1.)
-------------------
Idāni tumhe sabbe'pi sannisinnā sagāravā,
Pasādabahulā hutvā jinadhammaṃ suṇātha tanti.

Ettha jinadhammaṃ nāma yaṃ kiñci jina bhāsitaṃ suttaṃ vā gāthā vā jātakaṃ vā yena kenaci kathitaṃ sajjhāyitaṃ vā jinadhammaṃ nāmajātaṃ, ye keci sakkacca pasannacittā taṃ suṇanti, te sotāpattiphalādīni pāpuṇanti, seyyathāpi piyaṅkaramātā yakkhinī.

Sā kira puttaṃ piyaṅkaraṃ aṅkenādāya jetavanassa pacchimabhāgato paṭṭhāya gocaraṃ pariyesantī anupubbena nagarābhimukhīhutvā uccārapassāvakhelasiṅghānikādidubbhojanāni pariyesamānā ito cito ca gacchati, tadā anuruddhatthero jetavanassa paccante vasati, tattha kosambavanaṃ nāma atthi, tasmiṃ kosambarukkhe ca bahū sattanikāyā vasanti, manussā taṃ chāyūdakasampannaṃ disvā'va "vivekā'bhiratānaṃ bhikkhūnaṃ divāvāsaṭṭhānārahaṃ vananti" ñatvā kuṭicaṅkamanarattiṭṭhānadivāṭṭhānādīni katvā bhikkhūnaṃ adaṃsu, thero tattha gantvā sāyaṇhasamayaṃ parivaṇeṃ sammajjitvā sarīraṃ sītalaṃ katvā paṭhamayāmaṃ vītināmetvā tato uttaritvā majjhimayāmaṃ sayanavaraṃ pavisitvā balavapaccūsasamaye paccuṭṭhāya dhammapadagāthā sajjhāyanto.

Appamādo amatapadaṃ pamādo maccuno padaṃ,
Appamattā na mīyanti ye pamattā yathā matā"'ti.

Ādiṃ katvā sakalaṃ appamādavaggaṃ madhurassarena sajjhāyī, sā kho yakkhinī therassa vasanaṭṭhānaṃ gantvā sajjhāyanasaddaṃ suṇanti ṭhitā,

[SL Page 019] [\x 19/]
Tassā so saddo chaviādīni chetvā aṭṭhimiñjaṃ āhacca hadayaṅgamo hutvā aṭṭhāsi, atha 'ssā gocarapariyesane na cittaṃ uppajjati, sā ohitasotā dhammameva suṇantī ṭhitā, yakkhadārakassa pana hadayaṃ rattiṃ dhammasavaṇe patiṭṭhitaṃ natthi, so jighacchāya pīḷito"kasmā amma katthaci agantvā somanassā tiṭṭhasi, na mayhaṃ khādanīyaṃ vā bhojanīyaṃ vā pariyesasī"'ti so punappunaṃ mātaraṃ evaṃ vadeti, sā"dhammasavaṇassa mama antarāyaṃ mā karosī" ti puttaṃ akkosantī.

"Māsaddamakarī piyaṅkara bhikkhū dhammapadāni bhāsati,
Api dhammapadaṃ vijāniya paṭipajjema hitāya no siyā

Pāṇesu ca saṃyamāmase sampajānamusā na bhaṇāmase,
Sikkhema susīlamattano api muñcema pisāca yoniyā"'ti,

Āha:-so yakkhadārako mātuvacanaṃ sutvā tuṇhī ahosīti.

Piyaṅkara mātā dutiyā-(2.)
--------------------
Ekasmiṃ samaye satthā sāvatthipuramuttamaṃ,
Upanissāya sambuddho tasmiṃ jetavane vasī.

Tadā kira bhagavā:-

Sātthabyañjanamadhuraṃ vilāsasomaṃ
Sāmantaṃ sujanapiyaṃ sutānamaggaṃ,
Kalyāṇañca tividhamādimajjhimante
Satthā suttamidamadesi saṃghamajjhe.

"Tayo 'me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ, katame tayo?-Avakujjapañño puggalo, ucchaṅgapañño puggalo, puthupañño puggalo, katamo ca bhikkhave avakujjapañño puggalo?-Idha bhikkhave ekacco puggalo ārāmaṃ gantā hoti abhikkhaṇaṃ bhikkhūnaṃ santike dhammasavaṇāya, tassa bhikkhū dhammaṃ desenti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ, parisuddhaṃ brahmacariyaṃ pakāsenti, so tasmiṃ āsane nisisso tassā kathāya nevādiṃ

[SL Page 020] [\x 20/]
Manasi karoti, na majjhaṃ manasi karoti, na pariyosānaṃ manasi karoti, vuṭṭhito'pi tamhā āsanā tassā kathāya nevādiṃ manasi karoti, na majjhaṃ manasi karoti, na pariyosānaṃ manasi karoti, seyyathāpi bhikkhave kumbho nikkujjo, tatra udakaṃ āsittaṃ vīvaṭṭati no saṇṭhāti, evameva kho bhikkhave idhekacco puggalo ārāmaṃ gantā hoti abhikkhanaṃ bhikkhūnaṃ santike dhammasavaṇāya, tassa bhikkhū dhammaṃ desenti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ, parisuddhaṃ brahmacariyaṃ pakāsenti, so tasmiṃ āsane nisisso tassā kathāya nevādiṃ manasikaroti - pe - vuṭṭhito'pi tamhā āsanā tassā kathāya nevādiṃ manasi karoti - pe - ayaṃ vuccati bhikkhave avakujjapañño puggalo.

Katamo ca bhikkhave ucchaṅgapañño puggalo? Idha bhikkhave ekacco puggalo ārāmaṃ gantā hoti abhikkhaṇaṃ bhikkhūnaṃ santike dhammasavaṇāya, tassa bhikkhū dhammaṃ desenti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ, parisuddhaṃ brahmacariyaṃ pakāsenti, so tasmiṃ āsane nisinno tassā kathāya ādimpi manasi karoti, majjhampi manasi karoti, pariyosānampi manasi karoti, vuṭṭhito'pi tamhā āsanā tassā kathāya nevādiṃ manasi karoti, na majjhaṃ manasi karoti, na pariyosānaṃ manasi karoti, seyyathāpi bhikkhave purisassa ucchaṅge nānākhajjakāni ākiṇṇāni, seyyathīdaṃ, tilātaṇḍulā modakā khadarā, so tamhā āsanā vuṭṭhahanto sati sammosā pakireyya, evameva kho bhikkhave idhekacco puggalo ārāmaṃ gantā hoti abhikkhaṇaṃ bhikkhūnaṃ santike dhammasavaṇāya, tassa bhikkhū dhammaṃ desenti ādi - pe - manasikaroti, ayaṃ vuccati bhikkhave ucchaṅgapañño puggalo.

Katamo ca bhikkhave puthupañño puggalo?-Idha bhikkhave ekacco puggalo ārāmaṃ gantā hoti abhikkhaṇaṃ bhikkhūnaṃ santike dhammasavaṇāya, tassa bhikkhū dhammaṃ desenti ādi - pe - so tasmiṃ āsane nisinno tassā kathāya ādimpi manasi karoti - pe - manasi karoti, vuṭṭhito'pi tamhā āsanā tassā kathāya

[SL Page 021] [\x 21/]
Ādimpi - pe - manasi karoti, seyyathāpi bhikkhave kumbho ukkujjo tattha udakaṃ āsittaṃ saṇṭhāti no vivaṭṭati, evameva kho bhikkhave idhekacco puggalo ārāmaṃ--pe--manasi karoti, ayaṃ vuccati bhikkhave puthupañño puggalo.

Ime kho bhikkhave tayo puggalā santo saṃvijjamānā lokasmīnti.

Iti satthā idaṃ suttaṃ bhikkhūnaṃ sampakāsayī,
Bhikkhū sakkaccaṃ sutvā ca vimucciṃsu bahū kathā'ti.

Idaṃ tāva tathāgatassa cittappasādaṃ katvā sakkaccā'yaṃ saddhammo sotabbo.

Avakujjūpamasuttaṃ tatiyaṃ-(3).
--------------------
Idāni tumhe sabbe'pi sannisinnā sagāravā,
Pasādadhammaniyutā jinadhammaṃ suṇātha tanti,

Ekasmiṃ samaye satthā sāvatthipuramuttamaṃ,
Upanissāya lokaggo tasmiṃ jetavane vasi.

Atha bhagavā paccūsasamaye mahākaruṇāsamāpattito vuṭṭhahitvā pubbabuddhānaṃ santike katakusalānaṃ veneyyabandhavānaṃ cittasantānāni olokento addasa taṃ hatthakassa kumārassa anāgāmiphalassa upanissayaṃ, disvā pātova kañcī ajānāpetvā pattacīvaraṃ gahetvā yenā'lavinagaraṃ tena gantvā siṃsapāvanaṃ ajjhogahetvā ekamantaṃ pattacīvaraṃ ṭhapetvā sayampatitasukkhapaṇṇāni saṃharitvā aññataraṃ rukkhamūlaṃ nissāya nisīdi.

Hatthako'pi kho rājakumāro pañcasatamattehi parivārehi saddhiṃ nagarā nikkhamitvā vanantarena ito'ci'to anuvicaramāno addasa bhagavantaṃ rukkhamūle nisinnaṃ santaṃ dantaṃ guttaṃ jitindriyaṃ uttamadamasamathamanuppattaṃ samantato sarīraṃ indadhanuvijjullatā sannihaṃ daddallamānaṃ dāvaggisandīpitaṃ viya vanantaraṃ, disvā yena bhagavā tenupasaṅkami, taṃ sandhāya sutte vuttaṃ.

[SL Page 022] [\x 22/]
Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā ālaviyaṃ viharati gomagge siṃsapāvane paṇṇasanthare, atha kho hatthako ālavakaṃ chaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno addasa bhagavantaṃ gomagge siṃsapāvane paṇṇasanthare nisinnaṃ, disvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho hatthako ālavako bhagavantaṃ etadavoca "kacci bhante bhagavā sukhamasayitvā"'ti?-"Evaṃ kumāra sukhamasayitthaṃ, ye ca pana loke sukhaṃ senti, ahaṃ tesaṃ aññataro"'ti, sītā bhante hemantikā ratti, antaraṭṭhako himapātasamayo, kharā gokaṇṭakahatā bhūmi, tanuko paṇṇasanthāro, viralāni rukkhassa pattāni, sītāni kāsāyāni vatthāni, sīto ca verambavāto cāti, atha ca pana bhagavā evamāha "evaṃ kumāra sukhamasayitthaṃ, ye ca pana loke sukhaṃ senti, ahaṃ tesaṃ aññataro"'ti.

Tena hi kumāra taññecettha paṭipucchissāmi, yathā te khameyya, tathā naṃ vyākareyyāsi, taṃ kiṃ maññasi kumāra, idhassa gahapatissa vā gahapatiputtassa vā kūṭāgāraṃ ullittā'calittaṃ nivātaṃ phussita'ggalaṃ pihitavātapānaṃ tatra'ssa pallaṅko goṇakatthato paṭikatthato paṭalikatthato kādalimiga pavarapaccattharaṇo sauttaracchado ubhato lohitakūpadhāno, telappadīpo cettha jhāyeyya, catasso ca pajāpatiyo manāpamanāpena paccupaṭṭhitā assu, kaṃ kiṃ maññasi kumāra, sukhaṃ vā so sayeyya, no vā, kathaṃ vā te ettha hotī'ti, sukhaṃ so bhante sayeyya, ye ca pana loke sukhaṃ senti, so tesaṃ aññataro'ti.

Taṃ kiṃ maññasi kumāra, api nu tassa gahapatissa vā gahapatiputtassa vā uppajjeyyuṃ rāgajā pariḷāhā kāyikā vā cetasikā vā, yehi so rāgajehi pariḷāhehi pariḍayhamāno dukkhaṃ sayeyyāti, evaṃ bhante, yehi kho so kumāra gahapati vā gahapati putto vā rāgajehi pariḷāhehi pariḍayhamāno dukkhaṃ sayeyya, so rāgo tathāgatassa pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo, tasmāhaṃ sukhasayitthaṃ

[SL Page 023] [\x 23/]
Taṃ kiṃ maññasi kumāra, api nu tassa gahapatissa vā gahapatiputtassa vā uppajjeyyuṃ dosajā pariḷāhā - pe - uppajjeyyuṃ mohajā pariḷāhā kāyikā vā cetasikā vā, yehi so mohajehi pariḷāhehi pariḍayhamāno dukkhaṃ sayeyyā'ti, evaṃ bhante, yehi kho so kumāra gahapati vā gahapatiputto vā mohajehi pariḷāhehi pariḍayhamāno dukkhaṃ sayeyya, so moho tathāgatassa pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppada dhammo, tasmā'haṃ sukhamasayitthantī.

Sabbadā ve sukhaṃ seti brāhmaṇo parinibbuto,
Yo na limpati kāmesu sītibhūto nirūpadhī.

Sabbā āsattiyo jetvā vineyya hadaye daraṃ,
Upasanto sukhaṃ seti santiṃ pappuyya cetaso"'ti.

Hatthako ālavako bhagavato dhammadesanaṃ sutvā anāgāmiphale patiṭṭhahi, so, parisā'pi'ssa sotāpannā ahosi, hatthako saddhammarasapīṇitacittena pītisomanassappatto hutvā añjaliṃpaggayha parisaṃ pabodhento āha.

Sīte hemantike kāle magge go kaṇṭake hate,
Veneyyānaṃ hitatthāya tatra so bhagavā vasī.

Buddho hi dibbasayanaṃ brahmasayanameva ca,
Ariyañca sayanaṃ hitvā te khedaṃ na mitanti te.

Ādito bhattiguttattha maṅgalatthañca dīpitā,
Sabbasotthinamicchantā vadanti garumattano.

Paṇḍitānaṃ saddhācāraṃ garūnaṃ bhattiyuttataṃ,
Cittasaṃsodhanatthañca pubbācariyehi dassitā"'ti.

Tenā'ha, ajja evampi satasaddhammanuttamaṃ vatthuttayaṃ namassitvā tato kathaṃ samārabbhā'ti vatvā uṭṭhāyā'sanā dasabalaṃ vanditvā agamāsi.

[SL Page 024] [\x 24/]
Evaṃ tathāgatassa mahākāruṇikataṃ viditvā sakkaccā'yaṃ saddhammo sotabbo.

Hatthakaṃ ālavakaṃ catutthaṃ-(4).
----------------------
Idāni tumhe sabbe'pi sannisinnā sagāravā,
Pasādabahulā hutvā jinadhammaṃ suṇātha tanti.

Sambuddho sabbasattesu kāruññaṃ paccupaṭṭhito,
Taṃ tesaṃ anukampāya dhammaṃ desesi nāyako.

Esa hi bhagavā loke guṇasāgaro lokagaru karuṇāvacchali mahākāruṇiko attano anuttaraṃ pavivekasukhaṃ maggaphalanibbāṇasukhañca sabbaṃ hitvā lokahitameva kātukāmo janapadacārikaṃ cari, imameva sandhāya suttaṃ vuttaṃ.

"Evaṃ me sutaṃ, ekaṃsamayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena venāgapuraṃ nāma * kosalānaṃ brāhmaṇagāmo, tadavasari, assosuṃ kho venāgapurikā brāhmaṇagahapatikā samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito venāgapuraṃ anuppatto, taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato "iti'pi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā, so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ saya abhiññā sacchikatvā pavedeti, so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ syabyañjanaṃ kevalaparipuṇṇaṃ, parisuddhaṃ brahmacariyaṃ pakāseti, sādhu kho pana tathā rūpānaṃ arahataṃ dassanaṃ hotī'ti.

Atha kho venāgapurikā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṃsū" 'ti ādi sabbaṃ vitthāretabbaṃ. Evaṃ bhagavā vacchagottena brāhmaṇena pucchito tividhaṃ ariya dibbavihāraṃ tassa
---------------------------------------
* "Vehapuraṃ nāma" iti bahusu.

[SL Page 025] [\x 25/]
Desesi, desanā'vasāne venāgapurikā brāhmaṇagahapatikā sotāpattiphalā'dīni pāpuṇiṃsu.

Evaṃ tathāgatānaṃ mahākāruṇikānaṃ guṇaṃ vatvā sakkaccā'yaṃ saddhammo sotabbo.

Venāgapurasutta pañcamaṃ-5.
------------------
Sabbehe'va ca tumhehi sannisinnehi ekato,
Saddhammo sādhu sotabbo jinadhammo hi dullabho.

Ettha tāva bhattiyuttaṭṭhānesu bhattikaraṇaṃ nāma sappurisānaṃ saddhāhāri, sakko devānamindo'pi dvidevalokarajjasiriyādhārayamāno uyyānakīḷanatthaṃ nikkhamanakāle attano garutabbaṭṭhānānaṃ guṇaṃ anussaritvā tesaṃ namakkāraṃ katvā rathaṃ abhiruyha gacchati, tadatthajotanatthaṃ idaṃ suttaṃ:-

Bhutapubbaṃ bhikkhave sakko devānamindo mātalisaṅgāhakaṃ āmantesi "yojehi samma mātali sahassayuttaṃ ājaññarathaṃ, uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyā"'ti, "evaṃ bhaddantavā"ti* kho bhikkhave mātalisaṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṃ ājaññarathaṃ yojetvā sakkassa devānamindassa paṭivedesi "yutto kho te mārisa sahassayutto ājaññaratho, yassa'dāni kālaṃ maññasī"ti.

Atha kho bhikkhave sakko devānamindo vejayantā pāsādā orohanto pañjaliko + hutvā puthuddisā namassati, atha kho bhikkhave mātalisaṅgāhako sakkaṃ devānamindaṃ gāthāya ajjhabhāsi:-

"Taṃ namassanti tevijjā sabbe bhummā ca khattiyā,
Cattāro ca mahārājā tidasā ca yasassino,
Atha ko nāma so yakkho yaṃ tvaṃ sakka namassasī"'ti.

"Maṃ namassanti tevijjā sabbe bhummā ca khattiyā,
Cattāro ca mahārājā tidasā ca yasassino.
-------------------------------------------------------
* "Bhadantavā"-iti ca "bhadante"-iti ca bahusu.
+ "Añjaliko"-iti ca, añjaliṃ katvā"-iti ca kesuci.
[SL Page 026] [\x 26/]
Ahañca sīlasampanne cirarattasamāhite,
Sammā pabbajite cande brahmacariyaparāyaṇe.

Ye gahaṭṭhā puññakarā sīlavanto upāsakā,
Dhammena dāraṃ posenti te namassāmi mātalī"'ti.

"Seṭṭhā hi kira lokasmiṃ ye tvaṃ sakka namassasi,
Ahampi te namassāmi ye namassasi vāsavā"'ti.

Idaṃ vatvāna maghavā devarājā sujampati,
Puthuddisā namassitvā pamukho rathamāruhī'ti.

Eso'pi nāma sakko devānamindo attasamiddhaṃ patthayanto namassitabbaṃ namassitvā'va gacchati, evaṃ tathāgatānaṃ guṇaṃ āvajjitvā sakkaccā'yaṃ saddhammo sotabbo.

Sakkaputhuddisānamakkāraṃ chaṭhaṃ-6.
----------------------
Sabbehe'va ca tumhehi sannisinnehi ekato'
Saddhammo sādhu sotabbo jinadhammo sudullabho.

Api ca-"vandaneyyānaṃ vandanākaraṇaṃ lokacārittanti" attano maṅgalaṃ icchanto sakko devarājā tathāgataṃ anussaritvā pañjaliko hutvā'va namassitvā'ca rathaṃ abhiruhitvā uyyānaṃ agamāsi, aññe'pi attano sotthimicchantā sabbakālaṃ tathāgataṃ anussaritvā vanditabbataṃ pattā'ti, tamatthaṃ pakāsetuṃ idaṃ suttaṃ:-

Bhūtapubbaṃ bhikkhave sakko devanamindo mātalisaṅgāhakaṃ āmantesi "yojehi samma mātali sahassayuttaṃ ājaññarathaṃ, uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyā"'ti, "evaṃ bhaddantavā"'ti kho bhikkhave mātalisaṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṃ ājaññarathaṃ yojetvā sakkassa devānamindassa paṭivedesi "yutto kho te mārisa sahassayutto ājaññaratho yassa'dāni kālaṃ maññasī"ti.

Atha kho bhikkhave sakko devānamindo vejayantā pāsādā orohanto pañjaliko hutvā bhagavantaṃ namassati, atha kho

[SL Page 027] [\x 27/]
Bhikkhave mātalisaṅgāhako sakkaṃ devānamindaṃ gāthāya ajjhabhāsi:-

"Yaṃ hi devā manussā ca taṃ namassanti vāsava,
Atha ko nāma so yakkho yaṃ tvaṃ sakka namassasī"ti.

"Yo idha sammāsambuddho asmiṃ loke sadevake,
Anomanāmaṃ satthāraṃ taṃ namassāmi mātali.

Yesaṃ rāgo ca doso ca avijjā ca virājitā,
Khīṇāsavā arahanto te namassāmi mātali.

Ye rāgadosavinayā avijjāsamatikkamā,
Sekkhā apaccayārāmā appamattā'nusikkhare,
Dīpaduttamā hi lokasmiṃ * te namassāmi mātalī"'ti

"Seṭṭhā hi kira lokasmiṃ ye tvaṃ sakka namassasi,
Ahampi te namassāmi ye namassasi vāsavā"'ti.

Idaṃ vatvāna maghavā devarājā sujampati,
Bhagavantaṃ namassitvā pamukho rathamārubhī'ti.

Eso hi sakko devānamindo yasmiṃ yasmiṃ kāle tathāgataṃ anussarati, tasmiṃ tasmiṃyeva samaye tathāgatassa namakkāraṃ katvā'va agamāsī'ti, tato paṭṭhāya ca ye saddhā manussā honti, te yasmiṃ ṭhitaṭṭhāne sambuddhassa "namo"'ti āhaṃsu, evaṃ tathāgatassa guṇamahantataṃ vatvā sakkaccā'yaṃ saddhammo sotabbo.

Sakka tathāgatanamakkāraṃ sattamaṃ-7.
------------------------
Sabbehe'va ca tumhehi sannisinnehi ekato,
Saddhammo sādhu sotabbo jinadhammo hi dullabho.

Imaṃ hi tathāgatassa saddhammaṃ nāma yo koci paresaṃ hitakāmo hutvā parā'nuddayāya deseti, sā desanā "sabbadānato dhammadānameva seyyanti" vuttattā amataṃ dadāti, tadatthamidaṃ suttaṃ:-

Ekasmiṃ samaye satthā sāvatthipuramuttamaṃ,
Upanissāya lokaggo tasmiṃ jetavanevasi.
-----------------------------------------------------
*'Dīpaduttamā hi lokasmiṃ'-itimudditasaṃyuttanikāye na dissati.
[SL Page 028] [\x 28/]
Sāvatthiyaṃ hi bhagavā vasanto purisuttamo,
Tatra jetavane ramme vihāsi janatandamo.

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā, tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi:-

"Kindado balado hoti kindado hoti vaṇṇado,
Kindado sukhado hoti kindado hoti cakkhudo.

Sabbandado ca kiṃ hoti kiṃ hoti amatandado,
Bhagavantaṃ puṭṭhumāgamma tamme akkhāhi pucchito"'ti.*

Atha satthā tassa pañhaṃ vissajjento āha:-

Annado balado hoti vatthado hoti vaṇṇado,
Yānado sukhado hoti dīpado hoti cakkhudo.

Sabbandado ca so hoti yo dadāti upassayaṃ,
Amatandado ca so hoti yo dhammamanusāsatī'ti. +

Evaṃ bhagavā desanāmayaṃ dānaṃ "amatandado"'ti caturāsīti yojanasahassaparimāṇaṃ khandhaṃ mahāsiṇerumajjhaṃ nīharitvā dassento viya imāya desanāya amataṃ desesi, devatā taṃ desanaṃ sutvā saddhiṃ āgatāhi sotāpattiphale patiṭṭhahi, sā haṭṭhapahaṭṭhahadayā satthāraṃ vanditvā pakkāmi, iccevaṃ "tathāgatena kathitaṃ dhammadānaṃ amataṃ dadātī"'ti ñatvā sakkaccā'yaṃ saddhammo sotabbo.

Amatandado aṭṭhamo-8.
-----------------
Sabbehe'va ca tumhehi sannisinnehi ekato,
Saddhammo sādhu sotabbo jinadhammo hi dullabho.

Idha pana dhammo nāma yena kenaci parahitakāmena kathito buddhena desito viya sakkatvā sotabbo, ye cā api ca:-
---------------------------------------------------------------
* + Imāsaṃ gāthānaṃ saṃyuttapāliyā visadisatā dissati.

[SL Page 029] [\x 29/]

Dhammañca buddhato sutvā paresaṃ desayanti ye,
Te'pi desenti aññesaṃ āhu taṃ buddhadesitanti.

Vuttaṃ hetaṃ- "dhammo nāma buddhabhāsito paccekabuddhabhāsito itibhāsito devatābhāsito atthasaṃhito dhammasaṃhito"'ti, ettha'pi devatāhi bhāsitaṃ tāva idaṃ suttaṃ:-

Ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe, tena kho pana samayena so bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto pokkharaṇiṃ ogāhetvā padumaṃ upasiṅghati, atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā (ayaṃ saddhā pabbajito, gacchante gacchante kāle tassa anto kilese vaḍḍhetvā āpāyiko bhavissati, niratthakā ca'ssa pabbajjā'ti, cintetvā)* taṃ bhikkhuṃ saṃvejetukāmā yena so bhikkhu tenupasaṅkami, upasaṅkamitvā taṃ bhikkhuṃ gāthāya ajjhabhāsi:-

"Yametaṃ vārijaṃ pupphaṃ adinnaṃ upasiṅghasi,
Ekaṅgametaṃ theyyānaṃ gandhattheno'si mārisā"'ti.

(So āha:)-

"Na harāmi na bhañjāmi ārā siṅghāmi cārijaṃ,
Atha kena nu vaṇṇena gandhattheno'ti vuccatī"'ti.

(Tasmiṃ pana khaṇe eko puriso tattha sare kuddālena bhisāni ce'va khaṇati, padumapuṇḍarīkāni ca pokkharapattāni ca bhañjitvā gacchati, "taṃ kasmā na codesī"'ti? Vatvā āha):-

"Svāyaṃ bhisāni khaṇati puṇḍarīkāni bhañjati,
Evamākiṇṇakammanto kasmā eso na vuccatī"'ti.

(Sā devatā āha:)-

"Ākiṇṇaluddo puriso pāṇitelaṃ'va + makkhito,
Tasmiṃ me vacanaṃ natthi tvañca arahāmi vattave.
----------------------------------------------------------
* ( ) Imehi antaritā pāliyaṃ na dissanti.
+ "Dhātivelaṃ'ca" - iti katthaci.

[SL Page 030] [\x 30/]

Anaṅghaṇassa posassa niccaṃ sucigavesino,
Vāḷaggamattaṃ pāpassa abbhāmattaṃ'va khāyatī"ti.

(So āha:)-

"Addhā maṃ yakkha jānāsi atho maṃ anukampasi,
Punā'pi yakkha vajjo'si yadā passasi edisanti."

(Devatā āha:)-

"Neva taṃ upajīvāmi na'pi te vata kamhase,+
Tvameva bhikkhu jāneyya yena gaccheyya suggatinti."

Atha kho so bhikkhu tāya devatāya saṃvejito saṃvegamāpādī'ti, evaṃ saddhāpabbajito so kulaputto appamatto hutvā ātāpi ghaṭento vāyamanto nacirasseva arahattaṃ pāpuṇi, evaṃ tathāgatasaddhammo nāma yena kenaci desito mahiddhiko mahānubhāvo hotī'ti iti viditvā sakkaccā'yaṃ saddhammo sotabbo.

Gandhattheno navamo.-9.
-------------------
Sabbehe'va ca tumhehi sannisinnehi ekato,
Saddhammo sādhu sotabbo jinadhammo hi dullabho.

Imaṃ tathāgatassa saddhammaṃ antamaso tiracchānagatā'pi parahitakāmehi paṇḍitehi appakampi sikkhāpadavasena anu sikkhantā vacasā paricitaṃ karontā tato cutā anāgatabhavassa te ++ bhavanissaraṇassa paccayaṃ karonti, tatiradaṃ vatthu:-

Eko kira naṭagaṇo attano sippaṃ gāmanigamarājadhānīsu hatahataṭṭhāne naṭasamajjāhi manussānaṃ dassentā aññataraṃ gāmaṃ agamāsi, tadā ekaṃ suvapotakaṃ labhitvā taṃ mānusikavācaṃ sikkhāpento vicarati, so ekadivasaṃ bhikkhunūpassayaṃ upanissāya vasitvā gamanakāle balavapaccūse uṭṭhahitvā suvapotakaṃ pammussitvā gato, sāmaṇeriyo taṃ gahetvā paṭijaggiṃsu, būddharakkhito'ti tassa nāmaṃ akaṃsu.
-----------------------------------------------------------
+ "Bhaddakamhase"-iti katthaci.
++ "Bhavasate"-"bhavasatasahasse"-iti ca bahusu.

[SL Page 031] [\x 31/]

Taṃ ekadivasaṃ purato nisinnaṃ disvā mahātherī āha "buddharakkhitā"ti,-"kiṃ ayye"'ti,-"atthi te koci bhāvanāmanasikāro"'ti,-"nattha'yye''ti,-"āvuso pabbajitānaṃ santike vasantena nāma vissaṭṭhaattabhāvena bhavituṃ na vaṭṭati? Kocideva manasikāro icchitabbo, tvaṃ pana aññaṃ na sakkhissasi, aṭṭhi aṭṭhi'ti sajjhāyaṃ karohī"ti kathentī buddharakkhita!-

"Passa aṭṭhimayaṃ gehaṃ nahārurajjuveṭhitaṃ,
Sammaṃsamattikālittaṃ + taṃ kesatiṇachāditaṃ.

Aṭṭhisaṅkhalikaṃ puñjaṃ asucīnantamakkhitaṃ,
Antopūti balīmattaṃ gūthakumbho'va paṇḍito"'ti.

Āha, so "sādhu sādhu ayye"'ti theriyā ovāde ṭhatvā "aṭṭhi aṭṭhi"'ti sajjhāyanto vicarati, taṃ ekadivasaṃ pāto'va toraṇagge nisīditvā bālā'tapaṃ tappamānaṃ eko sakuṇo nakhapañjarena aggahesi, so "kirī"ti saddamakāsi, sāmaṇeriyo sutvā "ayye buddharakkhito sakuṇena gahito, mocemananti" leḍḍuādīni gahetvā anubandhitvā mocesuṃ.

Taṃ ānetvā purato ṭhapitaṃ therī āha "buddharakkhita sakuṇena gahitakāle kiṃ cintesi"'ti?- "Na ayye aññaṃ cintesiṃ, aṭṭhipuñjo aṭṭhipuñjameva gahetvā gacchati, katarasmiṃ ṭhāne vippakirissatī"ti.

Yathā idaṃ tathā etaṃ yathā etaṃ tathā idaṃ,
Sabbaṃ aṭṭhiyamaṃ etaṃ tathā maññanti paṇḍitā'ti.

Evaṃ ayye aṭṭhipuñjameva cintesinti?- "Sādhu sādhu buddharakkhita anāgatabhavassa te paccayo bhavissatī"'ti.

So tato paṭṭhāya tameva manasi katvā kālaṃ katvā anurādhapure ekasmiṃ samiddhakule nibbatti, taruṇakāleyeva kalyāṇadassanena ce'va sīlavantehi bhikkhūhi saṅghamena ca pabbajjāyacassa cittaṃ nami,so attānaṃ mātāpitūhi anujānāpetvā bhikkhūnaṃ santike pabbajjaṃ labhitvā ācariyūpajjhāyānaṃ santike kammaṭṭhānaṃ gahetvā bhāvento yaṃ pana purimabhāve paricitaṃ
-------------------------------------------------------
+ "Taṃ maṃsamantikāsittaṃ"-iti katthaci.

[SL Page 032] [\x 32/]

Aṭṭhisaṅkhalikaṃ kammaṭṭhānaṃ tasmā aṭṭhatiṃsāya kammaṭṭhānārammaṇesu aṭṭhikameva upaṭṭhāti, athekadivasaṃ pubbaṇhasamayaṃ nivāsetvā piṇḍāya nagarā'bhimukho pāyāsi,tadā pana bahidvāragāme ekā itthi sāmikena saddhiṃ bhaṇḍitvā tasmiṃ nibbinditvā attano ñātigharaṃ gantukāmā sāṭakena sīsaṃ onayhitvā gharā nikkhamitvā maggaṃ paṭipajji, sā taṃ bhikkhuṃ paṭipathena āgacchantaṃ disvā vanditvā thokaṃ sāṭakena mukhaṃ vivaritvā hasitaṃ katvā agamāsi, thero tassā sadantaṃ sakalasarīraṃ disvā aṭṭhisaṅkhalikameva ārammaṇaṃ katvā tattheva vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ pāpuṇi.

Tassā dantaṭṭhikaṃ disvā aṭṭhisaññaṃ upaṭṭhahi,
Taṃ nimittaṃ vipassanto pāpuṇi phalamuttamanti.

So sakalalokassa aggadakkhiṇeyyo mahākhīṇāsavo jāto,iti purimabhave aṭṭhikasaññāya suvapotakakāle tena paricitāya tassā ānisaṃsaṃ dassetuṃ idamāhaṃsu "antamaso'pi so satto aṭṭhi aṭṭhi'ti mattakaṃ sikkhanto so'pi tato kālaṃ kato manussabhūto taṃ ariyamaggaṃ paṭibujjhi"'ti.

Evaṃ jinassa saddhammaṃ tiracchānagatā avassaṃ paricitā mokkhaṃ labhanti, iti viditvā sakkaccā'yaṃ saddhammo sotabbo.

Suvapotako dasamo.-10.
Dutiyo vaggo.
----------

Sabbehe'va ca tumhehi sannisinnehi ekato,
Saddhammo sādhu sotabbo jinadhammo hi dullabho.

Ekadivasaṃ kira * titthiyaputtā pāto'va visuddhavatthanivatthāaṭṭhaṅguposathadharā + sakakammantaparammukhā sīlasaṃvarasaṃvutā nīharita
------------------------------------------------------------
* "Kirekadivasaṃ" iti sabbattha.
+ "Ariyaṭṭhaṅguposathadharā" iti ca.

[SL Page 033] [\x 33/]

Kāyavacīmanoduccaritasaṅkappā pavattitakāyavacīmanosucaritasaṅkappā nivattiakusaladhammā pavattikusaladhammā saṃsevitakalyāṇamittasaṃsaggā vivajjitapāpamittasaṃsaggā saddhāsīlasutacāgapaññāsaṅgahītaṃ nānāṭhānato āgatā bālamajjhimavuddhā imasmiṃ samāgame sannisinnā sannipatitā ca pana vācaṃ gaṇhanti visesato'ti.

Kumārā satthu dhammaṃ sutvā satthu pāde vanditvā te sakāni gehāni gantvā mātāpitunnaṃ santike attano dhammasavaṇaṃ saraṇesu patiṭṭhitabhāvañca sabbaṃ ārocesuṃ, atha senaṃ mātāpitaro "puttakā no vipannadiṭṭhikā jātā"'ti domanassappattā mahāparidevaṃ parideviṃsu, tesaṃ paridevanasaddaṃ sutvā aññe'pi ñātakā āgantvā tehi saddhiṃ rodiṃsuyeva, atha tesaṃ paṭivissakā paṇḍitamanussā āgantvā domanassavūpasamanatthāya chekā dhammakathaṃ kathayiṃsu, tesaṃ kathaṃ sutvā te evamāhaṃsu:-

"Aho vinaṭṭhā amhākaṃ kumārā aññadiṭṭhikā,
Viparītā viya kāmaṃ kiṃ karissanti te idha,
Handa te upanessāma yatthaṭṭhito'si gotamo"'ti.

Iti te tattha ānetvā "ime dārake samaṇassa gotamassa nīyyādessāmā"'ti mahantehi ñātigaṇehi saddhiṃ vihāraṃ nayiṃsu, tadā pana satthā tesaṃ āsayā'nusayaṃ oloketvā dhammapaṭisanthāraṃ karonto imā gāthā abhāsi:-

"Avajje vajjamatino vajje cā'vajjadassino,
Micchādiṭṭhisamādānā sattā gacchanti duggatiṃ.

Vajjañca vajjato ñatvā avajjañca avajjato,
Sammādiṭṭhisamādānā sattā gacchanti suggatinti."

Desanāvasāne sabbe'pi te tisu saraṇesu patiṭṭhāya parāparaṃ dhammaṃ suṇantā sotāpattiphale patiṭṭhahiṃsū'ti,evaṃ dhammapaṭisanthārakaraṇaṃ mahāguṇataraṃ viditvā sakkaccā'yaṃ saddhammo sotabbo.

Dhammapaṭisanthāraṃ paṭhamaṃ-1.
[SL Page 034] [\x 34/]

Idha tāva ratanattayānaṃ namokaraṇaṃ katvā tesampi guṇā tumhehi anussaritabbā, tappaccayā pana bhayaṃ vā utrāsaṃ vā lomahaṃso vā na bhavissati, attaguttatthañca hoti, tassatthassa vibhānatthaṃ idaṃ vatthu:-

Dīghavāpicetiyamhi mahābhikkhusaṅghe sudhākamme kayiramāne eko darahabhikkhu tattha lepayā'va muddhavedikā * pādālepaṃ datvā otaraṇakāle muddhavedikāpādato patitvā cetiyakucchiyaṃ bhassati,+ ayañca muddhavedikā mahāthūpassa vemajjhe, vedikaggā heṭṭhā ṭhito bhikkhusaṅgho taṃ bhassamānaṃ disvā "dhajaggaparittaṃ āvuso āvajjehī"'ti āha, so maraṇabhayena tajjito "dhajaggaparittaṃ maṃ rakkhatū"'ti vatvā:-

"Araññe rukkhamūle vā suññāgāre va bhikkhavo,
Anussarathe sambuddhaṃ bhayaṃ tumhāka no siyā.
No ce buddhaṃ sareyyātha lokajeṭṭhaṃ narāsabhaṃ,
Atha dhammaṃ sareyyātha nīyānikaṃ sudesitaṃ.

No ce dhammaṃ sareyyātha nīyyānikaṃ sudesitaṃ,
Atha saṅghaṃ sareyyātha puññakkhettaṃ anuttaraṃ.

Evaṃ buddhaṃ sarantānaṃ dhammaṃ saṅghañca bhikkhavo,
Bhayaṃ vā chambhitattaṃ vā lomahaṃso na hessatī"'ti.

So evaṃ vatvā "dhajaggaparittaṃ maṃ rakkhatū"'ti āha, tassa ca pana samanantaraṃ tāvadevassa cetiyakucchiyā dve iṭhakā nikkhamitvā sopāṇaṃ hutvā aṭṭhaṃsu, so iṭṭhakānaṃ upari ṭhito evamāha:-

Namo karomi buddhassa namo dhammassa tassa ca,
Saṅghassa'pi namo tassa tesaṃ tiṇṇaṃ namo namo.

Alaṃ buddhañca dhammañca saṅghañca ratanattayaṃ,
Sarituñca guttiyattānaṃ evaṃ bahuguṇe satī'ti.
----------------------------------------------------
* "Maṇḍavedikā"-iti bahusu:- "mūlavedikā"-iti sāratthasamuccayo:-"khuddavedikā"-iti sāratthappakāsiniyaṃ.
+ "Haññati" - iti katthaci.

[SL Page 035] [\x 35/]

Evamādīhi namo katvā tatraṭṭhitaṃ naṃ upari ṭhitabhikkhū vallinisseniṃ otāresuṃ, tasmiṃ nisseniyaṃ ṭhite iṭṭhakā yathāṭṭhāneyeva aṭṭhaṃsu, evaṃ ratanattayānussaraṇena bhayaṃ vā cittutrāso vā lomahaṃso vā na bhavissati, attaguttatthañca hotī'ti, tena tīsu ratanesu cittappasādaṃ katvā sakkaccā'yaṃ saddhammo sotabbo.

Ratanattayānussaraṇaṃ dutiyaṃ-2
Esa hi buddho bhagavā bubbe'va samboddhā anabhisambuddho bodhisatto'va samāno attano purisākārena bodhirukkhamūle nisīditvā na tāvimaṃ pallaṅkaṃ bhindissāmi, yāva sambodhiṃ na pāpuṇāmī"'ti paṭiññaṃ katvā atthaṃ gate suriye mārabalaṃ vidhamitvā paṭhamayāme pubbenivāsaṃ anussaritvā majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāme ca paccayākāramahāñāṇathale * ṭhatvā saha aruṇuggamanenayeva niravasesitasabbadhammo sabbaññätañāṇena paṭibujjhitvā sattāhaṃ ekapallaṅkena nisīdi.

Tato animisasattāhaṃ ratanacaṅkamasattāhañca atikkamitvā ratanagharasattāhassa accayena tato bhagavā yena ajapāla nigrodho tenupasaṅkami, tattha bhagavato rahogakassa evaṃ ahosi "dukkhaṃ kho agāravo viharati appa tisso, kannu khvāhaṃ aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garukatvā upanissāya vihareyyanti" ādi suttaṃ sagāthakavagge vuttaṃ:- gāthāsu pana:-

"Ye ca atitā + sambuddhā ye ca buddhā anāgatā,
Yo cetarahi sambuddho bahunnaṃ sokanāsano.

Sabbe saddhammagaruno vihariṃsu ++ viharanti ca,
Atho 'pi viharissanti esā buddhāna dhammatā.

Tasmā hi attakāmena mahattamabhikaṅkhatā,
Saddhammo garukātabbo saraṃ buddhāna sāsanantī'.
----------------------------------------------------
* "Paccayākāramahāsamaṇathale"-iti kesuci.
+ "Ye cabbhatītā"-iti vā pāṭho.
++ "Vihaṃsu"-iti katthaci.

[SL Page 036] [\x 36/]

Iccevaṃ hi ayaṃ saddhammo sabbabuddhehi atītānāgatapaccuppannehi sakkato garukato mānito pūjito, te kira sammāsambuddhā kappasatasahassādhikāni soḷasa vā aṭṭha vā cattāri vā asaṅkheyyāni dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyo sabbā samatiṃsa pāramiyo pūretvā pañca mahāpariccāge pariccajitvā lokatthacariyā buddhicariyā ñātatthacariyāyo paripācento aññāni ca dukkarāni kiṃ patthanamakaṃsu? - Imasse'va lokuttara dhammassanthāya, vuttampi cetaṃ:-

"Dukkaraṃ akaritvāna akkhamitvāna dukkhamaṃ,
Duttaraṃ ataritvāna ko maggamadhigacchati.

Yaṃ dukkaraṃ karitvā'va yaṃ khamitvā'va dukkhamaṃ,
Suduttaraṃ taritvā'va tena maggamadhigacchati.

Api ca:- sambuddhe hi ayaṃ dhammo atikicchena āgato,
Tampi lokahitatthāya buddhā desenti sabbadā"'ti.

"Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho, atha kho bhagavato raho gatassa patisallīnassa evaṃ cetaso parivitakko udapādi adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo"'ti, vitthāretabbaṃ.

Tato bhagavā brahmunā āyācita dhammadesano hutvā puna'pi udikkhanto tayodivase vītināmesi, puṇṇamīdivase pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya uruvelāyaṃ piṇḍāya caritvā tato nikkhamitvā dhammacakkappavattanatthaṃ bārāṇasīmaggaṃ gacchanto antarā ca bodhiṃ antarā ca gayaṃ upakena ājīvakena saddhiṃ paṭisammoditvā aṭṭhārasayojanamaggaṃ padasā'va gantvā sāyaṇhasamayaṃ bārāṇasiṃ isipatanaṃ migadāyaṃ pāvisi.

Tato pañcavaggiyehi bhikkhūhi asaṇṭhitasayaṅkati kehi kata bahumāno paññattapavarabuddhāsane nisinno dasasahassacakkavāḷehi āgatabrahmehi aññehi ca devayakkhagandhabbakinnaramahoragasupaṇṇehi imaṃ cakkavāḷagabbhaṃ paripūrayamānehi parivuto

[SL Page 037] [\x 37/]

Pañcavaggiye bhikkhū āmantasi. "Odahatha bhikkhave sotaṃ amatamadhigatanti" koṇḍaññappamukhānaṃ pañcavaggiyānaṃ bhikkhūnaṃ attanā'va bujjhitasabbaññätañāṇe ṭhatvā dhammacakkappavattanasuttaṃ saṃyuttanikāyamahāvagge vitthārena ca viññātabbavibhajanaṃ tiparivaṭṭaṃ dvādasakāraṃ catusaccadhammaṃ desesi.

Desanāvasāne aññākoṇḍañño sotāpattipale patiṭṭhahi, aṭṭhārasa koṭiyo brahmāno arahatte patiṭṭhahiṃsu, sesa parisāya sotāpannā sakadāgāmino anāgāmino gaṇanaṃ vītivattā- vuttampi cetaṃ:-

"Mahāsamayasutte ca atho maṅgalasuttake,
Samacitte rāhulovāde dhammacakkappavattane.

Devatāsamitī tattha appameyyā tadā ahu,
Dhammābhisamayo cettha gaṇanāto asaṅkhiyā"'ti.

Evaṃ tāva mettāpurassaraṃ katvā dhammaṃ desentī, evamevaṃ viññänā purisena attahitakāmena āmisanirapekkhena hutvā dhammo desetabbo, tena tassa so mahapphalo hoti mahānisaṃso, iti sabbabuddhehi garukato mānito pūjito, tasmā sakkaccā,'yaṃ saddhammo sotabbo.

Dhammagarukattaṃ tatiyaṃ-3.
-----------------
Ayaṃ hi saddhammo kena desito?-Amhākaṃ satthā bodhimaṇḍe nisīditvā sabbaññätañāṇena sacchikatvā bodhirukkhamūle sattāhaṃ ekapallaṅkena vītināmesi, tato uṭṭhahitvā īsakaṃ pubbuttaradisābhāge ṭhito'va animisena cakkhunā bodhirukkhaṃ udikkhanto dutiyasattāhaṃ ratanaghare abhidhammaṃ sammasanena catutthasattāhaṃ ajapālanigrodhamūle "dukkhaṃ kho agāravo viharati appatisso, kannukhvāhaṃ aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā karukatvā vihareyyanti" ādihidhammagarutabbabhāvapaccavekkhanena cevatissannañca māradhītā naṃ satthāraṃ palohanatthaṃ āgatānaṃ nivāraṇena ca pañcama sattāhaṃ, mucalindena nāgarājena upaṭṭhiyamāno chaṭṭhamasattāhaṃ.
[SL Page 038] [\x 38/]

Tato rājāyatanamūle tapassubhallukehi dinnaṃ sakkharamadhupiṇḍikaṃ paṭiggahetvā sukhayanto sattamasattāhaṃ, tato pana ajapālanigrodhamūle gantvā nisinno phalasamāpattisukhena aṭṭhamasattāhaṃ vītināmesi, ettakaṃ kālaṃ bodhimaṇḍeyeva paṭhamasambodhidivasato paṭṭhāya yāva aṭṭhamasattāhaṃ chapaññāsa divasāni gatāni honti, tasmiṃ nisinnassa bhagavato evaṃ cetaso parivitakko udapādi "adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho"'ti ādi, ayaṃ parivitakko kadā uppanno'ti?- Āsāḷhassa sukkapakkhe dvādasamadivase, tadā ayaṃ satthu parivitakko uppanno, tasmiṃ samaye sahampatī mahābrahmā dasasahassacakkavāḷabrahmagaṇehi saddhiṃ paṭhamaṅgatasiro hutvā:-

Sesesu dasasahassesu brahmāno lokadhātusu,
Te ekato añjalikā satthāraṃ etadabravuṃ.

"Uṭhehi vīra vijitasaṅgāma satthāvāha anaṇa vicara loke,
Desehi bhagavā dhammaṃ aññātāro bhavissantī"'ti.

Evaṃ āyācito dhammacakkaṃ pavattetvā pañcamiyaṃ pakkhassa anattalakkhaṇasuttantadesanāya sabbe'pi te pañcavaggiye bhikkhū arahatte patiṭṭhāpayiṃsu, iti satthā brahmagaṇehi abhiyācito lokahitāya dhammaṃ desesi, teneva cettha:-

"Saddhammo dullabho loke desitāro ca dullabhā,
Labhitvā 'dāni tumhehi sotabbaṃ dhammamuttamanti."

Citte katvā sakkaccā'yaṃ saddhammo sotabbo.

Brahmajjhesanaṃ catutthaṃ-4.
------------------
Idha tāva ca tumhe tathāgatasaddhamme pasādabahulā dhammāsanābhimukhavadanā nivāritanānappakārasamphappalāpavadā bhavatha, samphappalāpo ca nāmeso kāci annapānādinā pavattakathā appakā vā hotu bahukā vā tiracchāṇakathā eva nanu, vuttaṃ hetaṃ bhagavatā:-

"Taṃ bhikkhave anekavihitaṃ tiracchāṇakathaṃ na kathetha, seyyathīdaṃ, rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ

[SL Page 039] [\x 39/]

Yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ * sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ iti bhavābhavakathaṃ iti vā, taṃ kissa hetu, na sā bhikkhave kathā atthasaṃhitā na ādibrahmahacariyakā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbāṇāya saṃvattati.

Kathento ca kho tumhe bhikkhave idaṃ dukkhanti katheyyātha, ayaṃ dukkhasamudayo'ti katheyyātha, ayaṃ dukkhanirodho'ti katheyyātha, ayaṃ dukkhanirodhagāminī paṭipadā'ti katheyyātha, taṃ kissa hetu, esā bhikkhave kathā atthasaṃhitā esā ādibrahmacariyakā esā nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati.

Tasmātiha bhikkhave idaṃ dukkhanti āyogo karaṇīyo, ayaṃ dukkhasamudayo'ti āyogo karaṇīyo, ayaṃ dukkhanirodho'ti āyogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadā'ti āyogo karaṇīyo"'ti.

"Sannipatitānaṃ vo bhikkhave dvayaṃ karaṇīyaṃ, dhammo vā desetabbo, ariyo vā tuṇhībhāvo"'ti.

Ettha catutthajjhānasamāpajjanaṃ vā catutthajjhānavasaṃ samāpajjanaṃ idha ariyo tuṇhībhāvo'ti adhippeto, tenāha:-

"Māvo tiracchānakathaṃ kathetha
Nāyaṃ kathā kiñci udeti atthaṃ,
Saggassa mokkhassa ca'rātibhūtā
Ariyā taṃ neva kathenti vācaṃ.

Yuttaṃ dvayaṃ vo karaṇiyameva
Dhammaṃ kathetuṃ atha tuṇhibhāvaṃ,
Etaṃ jinānaṃ anusāsanīyaṃ
Hitesinaṃ sissagaṇesu desitaṃ
-----------------------------------------------------
* "Itthi kathaṃ purisakathaṃ"-iti purisakathāya samaṃ dissati mudditamarammadīghanikāye.

[SL Page 040] [\x 40/]

Sabbemayaṃ sādhu pariggahāma
Yantaṃ jinānaṃ anusiṭṭhadhammaṃ,
Alaṃ kathetuṃ atha vā'pi sotuṃ
Mokkhatthikānaṃ imamujjumagganti"

Iti tattha sannipatitā parisā bhagavato desanaṃ āvajjentā bahū sotāpattiphalādīni pāpuṇiṃsu, evaṃ bhagavato desitovādaṃ attano citte paccupaṭṭhāpetvā tappasādabahulā hutvā sakkaccāyaṃ saddhammo sotabbe.

Dvayaṃkaraṇīyaṃ pañcamaṃ-5.
-----------------
Ayaṃ sugatasaddhammo nāma yena kenaci suto ṭhitanisajjaṭṭhānesu taṃ sajjhāyanto āvajjento tappaccayā attano mokkhasukhāvahaṃ hotī'ti,kathaṃ:-

Eko kira sāvatthivāsī kulaputto bhagavato dhammadesanaṃ sutvā kāme pahāya bhikkhunaṃ santike pabbajitvā upasampadaṃ labhitvā ācariyupajjhāyānaṃ santike pañca vassāni kattabbavattaṃ katvā dve mātikāpaguṇaṃ katvā kammaṭṭhānāni paripucchitvā ācariyupajjhaye āpucchitvā satthusantikaṃ gantvā vanditvā kammaṭṭhānaṃ yāci, satthā'pi tassa yāvaarahattā kammaṭṭhānaṃ kathesi.

So satthusantike yāvaarahattaṃ kammaṭṭhānaṃkathāpetvā gahetvā tathāgataṃ vanditvā araññaṃ pavisitvā ekasmiṃ ramaṇīye rukkhamūle nisīditvā pallaṅkaṃ ābhujitvā kammaṭṭhānaṃ paṭṭhapesi, so ghaṭento vāyamanto arahattaṃ pattuṃ nāsakkhi.

Evaṃ cintesi idaṃ kammaṭṭhānaṃ obhāsamattampi mayhaṃ na upaṭṭhāpeti, ito gantvā satthāraṃ visesetvā kammaṭṭhānaṃ kathāpessāmī"'ti, tato nikkhamitvā satthusantikaṃ āgacchanto antarāmagge mahantaṃ avadāhaṃ bhayānakaṃ lomahaṃsaṃ ito cito samantato ca samuṭṭhita aggajālaṃ pajjalantaṃ vidahantaṃ dhūmāyantaṃ ādittaṃsampajjalitaṃ sajotibhūtaṃ vipphurantaṃ uṭṭhitaṃ disvā vegenekaṃ muṇḍapabbataṃ abhiruyha tassamatthake nisinno araññaṃ dayhamānaṃ aggiṃ disvā ārammaṇaṃ gaṇhi.

Yathā dāvaggi dahati tiṇarukkhalatā bahū,
Evaṃ aniccatā loke sabbādahati tejasī'ti.

[SL Page 041] [\x 41/]

"Yathā'pi ca aggi mahantāni ca khuddakāni ca upādānāni ḍahanto gacchati, evaṃ ariyamaggañāṇagginā'pi mahantāni ca khuddakāni ca saññojanāni ḍahantena gantabbaṃ bhavissatī"'ti cintesi, tasmiṃ samaye satthā gandhakuṭiyaṃ sannisinno'va āvajjento tassa cittācāraṃ ñatvā "evametaṃ bhikkhu mahantakhuddakānihi upādānāni viya imesaṃ sattānaṃ abbhantare uppajjamānāni aṇuṃthulāni saṃyojanāni ñāṇagginā jhāpetvā abhabbuppattikāni kātuṃ vaṭṭatī"'ti vatvā obhāsaṃ vissajjetvā tassa bhikkhuno abhimukhe nisinno viya sappabhāsasarīrena paññāyamāno imaṃ obhāsagāthamabhāsi:-

"Appamādarato bhikkhū pamāde bhayadassivā,
Saṃyojanaṃ aṇuṃthūlaṃ ḍahaṃ aggīva gacchatī"'ti.

Tassattho bhikkhu yathā ayaṃ aggi evaṃ mahantañca khuddakañca upādānaṃ ḍahanto gacchati, evamevaṃ appamādarato bhikkhū appamādādhigatena ñāṇagginā etaṃ dasasaṃyojanaṃ ḍahanto abhabbuppattikaṃ karonto gacchatī,ti.

Gāthāpariyosāne so bhikkhu yathānisinno'va sabbasaññojanāni jhāpetvā saha paṭisambhidāhi arahattaṃ patvā ākāsenāgantvā tathāgatassa suvaṇṇavaṇṇaṃ sarīraṃ thometvā vaṇṇetvā vandamāno'va agamāsi.

Evaṃ tathāgatassa saddhammo yena kenaci suto attano ṭhitanisinnaṭṭhāne sajjhāyanto'pi āvajjento'pi tappaccayā attano mokkhasukhāvahaṃ hotī"ti ñatvā sakkaccā'yaṃ saddhammo sotabbo.

Dāvaggikammaṭṭhānaṃ chaṭṭhaṃ-6.
--------------------
Idha tathāgataovādo hi yena kenaci suto attano ṭhitanisinnaṭṭhānesu taṃ sajjhāyanto'pi tappaccayā attano mokkhasukhāvahaṃ hoti,-kathaṃ?

Eko kira sāvatthivāsī kulaputto bhagavato dhammadesanaṃ sutvā kāme pahāya bhikkhūnaṃ santike pabbajitvā upasampanno hutvā ācariyupajjhāyānaṃ santike pañca vassāni vasitvā dve mātikā paguṇaṃ katvā kammaṭṭhānāni paṭipucchitvā ācariyupajjhāye

[SL Page 042] [\x 42/]

Āpucchitvā satthusantikaṃ gantvā vanditvā kammaṭṭhānaṃ yāci, satthā'pi tassa yāvaarahattā kammaṭṭhānaṃ kathesi.

So satthusantike kammaṭṭhānaṃ gahetvā tathāgataṃ vanditvā * araññaṃ pavisitvā ekasmiṃ ramaṇīye rukkhamūle nisīditvā pallaṅkaṃ ābhujitvā kammaṭṭhānaṃ paṭṭhapetvā ghaṭento vāyamanto arahattaṃ pattuṃ nāsakkhi, so evaṃ cintesi "idaṃ kammaṭṭhānaṃ obhāsamattampi mayhaṃ na upaṭṭhāpeti, ito gantvā satthāraṃ visesetvā kammaṭṭhānaṃ kathāpessāmī"'ti.

Tato nikkhamitvā satthusantikaṃ āgacchanto antarāmagge marīciṃ disvā "yathā ayaṃ gimhasamaye uṭṭhitā marīci dūre ṭhitānaṃ rūpupagatā viya paññāyati, santikaṃ āgacchantānaṃ neva paññāyati, ayaṃ attabhāvo'pi uppādavayaṭṭhena evarūpo hoti"'ti cintento:-
"Yathā marici phandantī nadīummīva pajjalā,
Āgatānaṃ vinassantī passa lokassa vañcanaṃ.

Evampi khalu lokassa jīvitaṃ abhivañcanaṃ,
Asāraṃ dubbalaṃ ñatvā alaṃ santiṃ gavesitunti."+

Evaṃ cintetvā marīcikammaṭṭhānaṃ bhāvento āgantvā maggakilanto aciravatiyaṃ nahāyitvā ekasmiṃ nadīnivattane caṇḍasote tīre rukkhacchāyāya attano cammakhaṇḍaṃ attharitvā nisinno tattha udakavegāvaghaṭṭanena++uṭṭhahitvā mahante mahante peṇapiṇḍe bhijjamāne disvā "ayaṃ attabhāvo'pi uppajjitvā bhijjanasabhāvo addhuvo evaṃ viyā"ti nisinno'va ārammaṇaṃ aggahesi.

Tasmiṃ khaṇe satthā gandhakuṭiyaṃ ṭhito'va āvajjento tassa cittācāraṃ disvā ālapanto "evametaṃ bhikkhu evarūpo'cāyaṃ
------------------------------------------------------------
* "Samaṇadhammaṃ karassāmī'ti"-icceso pāṭho dissate'ttha dhammapadaṭṭhakathāyaṃ.
+ "Santigavesanaṃ"-iti bahusu.
++ "Udakavegābhighātena"-iti dhammapadaṭṭhakathāyaṃ.

[SL Page 043] [\x 43/]

Attabhāvo pheṇapiṇḍo viya marīci viya uppajjanasabhāvo bhijjanasabhāvo evā"'ti vatvā imaṃ gāthāmāha:-

"Peṇūpamaṃ kāyamimaṃ viditvā
Marīcidhammaṃ abhisambudhāno,
Chetvāna mārassa papupphakāni
Adassanaṃ maccurājassa gacche"'ti.

Gāthāpariyosāne thero saha paṭisambhidāhi arahattaṃ patvā satthu suvaṇṇavaṇṇaṃ sarīraṃ thomento vandanto āgato'ti.

Evaṃ "tathāgataovādo yena kenaci suto, attano ṭhitanisinnaṭṭhānesu taṃsajjhayanto'pi āvajjento'pi tappaccayā attano mokkhasukhā'vahaṃ hotī"'ti ñatvā sakkaccā'yaṃ saddhammo sotabbo.

Marīcikammaṭṭhānaṃ sattamaṃ-7.
-------------------
Idaṃ paṭhamaṃ tāva tisu ratanesu gāravaṃ paccupaṭṭhapetvā sakkaccā'yaṃ saddhammo sotabbo, api ca gāravaṃ aṭṭhakathāsu evaṃ vaṇṇayanti.

Yo bhikkhū satthari dharamāne tīsu kālesu upaṭṭhānaṃ na yāti, satthari anupāhaṇe caṅkamante saupāhaṇo caṅkamatī, nīce caṅkame caṅkamante ucce caṅkame caṅkamati, heṭṭhā vasante upari vasati, satthu dassanaṭṭhāne ubhoaṃse pārupati, chattaṃ dhāreti, upāhaṇaṃ dhāreti, nahāyati, uccāraṃ vā pasayāvaṃ vā karoti, parinibbute vā pana bhagavati, cetiyaṃ vandituṃ na gacchati, cetiyassa paññāyanaṭṭhāne satthudassanaṭṭhāne vuttaṃ sabbaṃ karoti. (Aññehi bhikkhūhi "kasmā evaṃ karosi? Na idaṃ na vaṭṭati? Sammāsambuddhassa nāma lajjituṃ na vaṭṭatī"ti? Vutte "tuṇhī hohi, kiṃ buddho'ti vadasī"'ti? Bhaṇati.)+ Ayaṃ satthari agāravo nāma.

Yo pana dhammasavaṇe ++ saṃghuṭṭhe[s] sakkaccaṃ na gacchati, sakkaccaṃ na suṇāti, niddāyati vā samullapanto vā nisīdati, sakka
--------------------------------------------------------------
+ ( )Imehi antaritā na dissanti sabbatthaṃ
++ "Dhammasavaṇe"-iti ca, [s] "ghuṭṭhe"-iti ca katthaci

[SL Page 044] [\x 44/]

Ccaṃ na gaṇhāti, na dhāreti, na vāceti, ("kiṃ dhamme agāravaṃ karosi"ti ca vutte "tuṇhīhohi, dhammo dhammo'ti viracasi, kiṃ dhammo nāmā"ti vadati,) ayaṃ dhamme agāravo nāma.

Yo pana therena bhikkhunā anajjhiṭṭho dhammaṃ deseti, nisīdati, pañhaṃ katheti. Buḍḍhe bhikkhu ghaṭṭento gacchati, tiṭṭhati, nisīdati, dussapallatthikaṃ vā hatthapallatthikaṃ vā karoti, saṅghamajjhe ubho aṃse pārupati, chattupahāṇaṃ dhāreti, ("bhikkhusaṅghassa lajjituṃ na vaṭṭatī"'ti? Vutte "tuṇhī hohi, saṅgho saṅgho'ti viracasi, kiṃ saṅgho? Migasaṅgho, ajasaṅgho"'ti ādini vadati,) ayaṃ saṅgho agāravo nāma, ekabhikkhusmiṃ'pi hi agārave kate saṅghe katoyeva hoti, tasmā sabbaṃ agāravaṃ pahāya-

Buddhe sagāravā hotha sappatissā samāhitā,
Buddhe cittaṃ pasādetvā labheyyātha sukhaṃ varaṃ.

Dhamme sagāravā hotha sappatissā samāhitā,
Dhamme cittaṃ pasādetvā labheyyātha sukhaṃ varaṃ.

Saṅghe sagāravā hotha sappatissā samāhitā,
Saṅghe cittaṃ pasādetvā labheyyātha sukhaṃ varaṃ.

Tumhe'pi tīsu vatthūsu susammānaṃ sugāravaṃ,
Karitvā muditā hutvā dukkhassantaṃ karissathā"'ti.

Ettha ca pana tathāgatarūpaṃ taṅkhaṇamattena disvā tasmiṃ sarīre gāravañca pemañca uppādetvā pasādamattehi cakkhūhi passitvā saha pītisomanassena ito cuto sagge nibbattā gaṇanapathaṃ vītivattā, tassa'tthassa pakāsanatthaṃ imaṃ dhammapade gāthāmāha:-

"Mano pubbaṅgamā dhammā manoseṭṭhā manomayā,
Manasā ce pasannena bhāsati vā karoti vā,
Tato naṃ sukhamanveti chāyā'va anapāyinī"'ti.

Idha maṭṭakuṇḍalīvatthuṃ vitthāretvā kathetabbaṃ.

Ayaṃ hi dhammo upasamiko parinibbāṇako sambodhagāmī sugatappavedito, iti satthārā desito'pi garutabbaṭṭhānehi vā sabrahmacariyehi vā aññe hi vā desiyamāne tassa dassanatthāya yo

[SL Page 045] [\x 45/]

Koci upasaṅkamitvā sotaṃ odahitvā cittaṃ paccupaṭṭhapetvā suṇāti, so tasmiṃ āsane nisinno catumaggaphalānaṃ aññataraṃ sacchikarissati, no ce sacchikarissati, tāyeva dhammanikanti yā devaloke vā manussaloke vā uppanno dhammābhisamayaṃ pāpuṇātī'ti * seyyathā'pi maṇḍūkadevaputto, vaggulivatthuādīnicettha dīpetabbāni.

Ayampi hi saṅgho sīlasampanno samādhisampanno paññāsampanno vimuttisampanno vimuttiñāṇadassanasampanno sadevakassa lokassa aggadakkhiṇeyyo, asīti mahāsāvakā pana tasmiṃyeva saṅgahītā, tesampi ekekassa asitisahassā upaṭṭhākā tesu cittāni pasādetvā sagge nibbattā, keci idhā'pi nibbattanti, seyyathā'pi ti ssa sāmaṇero, tassa'tthassa pakāsanatthaṃ imaṃ dhammapade vuttaṃ:-

"Aññāhi lābhūpanisā aññā nibbāṇagāminī,
Evametaṃ abhiññāya bhikkhu buddhassa sāvako,
Sakkāraṃ nābhinandeyya vivekamanubrūhaye"'ti.

Tattha vitthāro aṭṭhakathāyaṃ katoyevā'ti. Evaṃ tīsu ratanesu gāravaṃ paccupaṭṭhapetvā sakkaccā'yaṃ saddhammo sotabbo.
Ratanattayagāravaṃ aṭṭhamaṃ-8.
-------------------
Ayaṃ hi buddhuppādo aṭṭhahi akkhaṇehi asamayehi vinimmutto, tenā'yaṃ buddhuppādoyeveko khaṇo, tenā'ha bhagavā, "eko'va so bhikkhave khaṇo eko samayo brahmacariyavāsāyā"'ti.
Satthārāyeva pana-"idha bhikkhave tathāgato loke uppanno hoti arahaṃ sammāsambuddho, dhammo ca desīyati upasamiko parinibbāṇako sambodhagāmī sugatappavedito, ayañca puggalo nirayaṃ uppanno hoti, ayaṃ paṭhamo akkhaṇo asamayo brahmacariyavāsāya.

Tiracchāṇayoniyaṃ uppanno hoti,- pettivisayaṃ uppanno hoti, asurakāyaṃ uppanno ho,ti'- dīghāyukaṃ devanikāyaṃ uppanno hoti, paccantimesu ---------------------------------------------------
* "Paṭivijjhatī'ti" - iti bahusu.

[SL Page 046] [\x 46/]

Janapadesu paccājāto hoti milakkhesu aviññātāresu yattha natthi bhikkhūnaṃ bhikkhuṇīnaṃ upāsakānaṃ upāsikānaṃ dassanaṃ:- paccantimesu janapadesu paccājāto hoti, soca hoti micchādiṭṭhi viparītadassano "natthi dinnaṃ natthi yiṭṭhaṃ natthi hutaṃ natthi sukaṭadukkaṭānaṃ, kammānaṃ phalaṃ vipāko natthi ayaṃ loko natthi paro loko natthi mātā natthi pitā natthi sattā opapātikā natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti"'ti:- paccantimesu janapadesu paccājāto hoti, so ca hoti duppañño jaḷo phalamūgo na paṭibalo subhāsitadubbhāsitassa atthamaññātuṃ, ayaṃ aṭṭhamo akkhaṇo asamayo brahmacariyavāsāyā'ti.

Punacaparaṃ bhikkhave tathāgato loke uppannā hoti arahaṃ sammāsambuddho, dhammo ca desīyati, upasamiko parinibbāṇako sambodhagāmī sugatappavedito, ayañca puggalo majjhimesu janapadesu paccājāto hoti paññavā ajaḷo anelamūgo paṭibalo subhāsitadubbhāsitassa atthamaññātuṃ, ayaṃ navamo khaṇo samayo brahmacariyavāsāyā"'ti.

Imameva pacchimavāraṃ sandhāya satthārā vuttaṃ "eko'va so bhikkhave khaṇo eko samayo brahmacariyavāsāyā"'ti.

Idha majjhimadeso nāma puratthimāya disāya kajaṅgalaṃ nāma nigamo, tassāparena mahāsālā, tato paraṃ paccantimā janapadā, orato majjhe, puratthimadakkhiṇāya disāya salalavatī nāma nadī, tatoparaṃ paccantimā janapadā, orato majjhe, dakkhiṇāya disāya setakaṇṇikaṃ nāma nigamo, tato paraṃ paccantimā janapadā, orato majjhe, pacchimāya disāya thūṇaṃ nāma brāhmaṇagāmo tatoparaṃ paccantimā janapadā, orato majjhe, uttarāya disāya usīraddhajo nāma pabbato, tato paraṃ paccantimā janapadā, orato majjhe'ti.

Ayaṃ majjhimadeso āyāmena tiyojanasatāni, vitthārena aḍḍhateyyāni yojanasatāni, parikkhepena nava yojanasatāni honti.

Tiyojanasatāyāmaṃ aḍḍhateyyañca vitthataṃ,
Navayojanasatikaṃ majjhadesassa maṇḍalaṃ.

[SL Page 047] [\x 47/]

Ayaṃ hi majjhimadeso cakkavattīnaṃ brāhmaṇagahapatimahāsālānaṃ sabbaññäbuddhapaccekabuddhaaggasāvakaasītimahāsāvakādīnaṃ uppattideso, tattha sambuddhānaṃ jātiabhisambodhidhammacakkappavattanayamakapāṭihāriyadevorohaṇaparinibbāṇaṭṭhānadesoeso majjhimadoso nāma, tato aññesu gāmanigamajanapadādisu yattha bhikkhubhikkhuṇīupāsakaupāsikā santi, tattha ye nissāya vasanti, tesaṃ maggakiccaṃ* sādheti, eso patirūpadesavāso nāma.

Buddhuppādakhaṇaṃ laddhā lābhānaṃ uttamaṃ varaṃ,
Alamārahituṃ viriyaṃ yogakkhemassa pattiyā.

Aṭṭhakkhaṇavinimmuttaṃ buddhuppādakhaṇaṃ imaṃ,
Labhitvā'dāni saddhamme ayaṃ kālo pabujjhituṃ.

Tenevamāha bhagavā buddhuppādakhaṇo ayaṃ,
Eko'va samayo hoti gaṇhituṃ phalamuttamanti.

Etamatthaṃ viditvā sakkaccā'yaṃ saddhammo sotabbo.

Aṭṭhakkhaṇaṃ navamaṃ-9.
Idha saddhammasavaṇaṃ nāma sace yo samannāharitvā sotabbaṃ maññati, saddhammeyeva cittaṃ paccupaṭṭhapetvā sakkaccāyaṃ saddhammo sotabbo.

Attano paguṇaṃ hi yaṃ ganthaṃ tassa atthaṃ anupaparikkhitvā pālisajjhāyanamattameva karoti, kiñcā'pi paguṇaṃ sajjhāyitaṃ hoti, tassā saraṃ yantiṃ vindāpeti, yathāpana tameva paguṇaṃ dhammaṃ suṭṭhu manasi karoti, dhammaṃ manasi karitvā dhammarasaṃ paṭisaṃvedeti, dhammarasaṃ paṭisaṃveditvā attharasaṃ paṭisaṃvedeti, attharasaṃ paṭisaṃveditvā labhati dhammasaṃhitaṃ pāmojjaṃ, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti? Sukhino cittaṃ samādhiyati, samāhito tato vuṭṭhahitvā vipassanaṃ vaḍḍhetvā nacirasse'va maggaphalaṃ sacchi karotī'ti yathā kira dve sahāyakā bhikkhū-

Tesaṃ ekato ācariyūpajjhāyānaṃ santike sikkhantānaṃ sajjhāyantānaṃ dve tayo nikāyā paguṇā ahesuṃ, te "araññavāsaṃ vasissāmā"'ti ācariyupajjhāye
-----------------------------------------------------------------
* 'Maṅgalakiccaṃ" -itibahusu.

[SL Page 048] [\x 48/]

Āpucchitvā senāsanaṃ saṃsāmetvā attano pattacīvaramādāya nikkhamitvā yenamaṅgalārāmavāsī mahādevatthero tassa santikaṃ gantvā taṃ vanditvā etadavocuṃ:-"bhante kammaṭṭhānaṃ no dethā"ti.
Thero tehi kammaṭṭhānaṃ yācito tesaṃ evamāha, "āvuso ime cattāro māse imaṃyeva sajjhāyaṃ karothā"'ti dvattiṃsākāre pālikammaṭṭhānaṃ adāsi,kiñcā'pi tesaṃ dve tayo nikāyā paguṇā, subbacatāya padakkhiṇāya taṃ gaṇhiṃsu, tathā ca pana tathārūpānaṃ kalyāṇamittānaṃ gurūnaṃ vacanaṃ gahitabbameva, vuttampi cetaṃ-

"Piyo ca garu bhāvaniyo vattā ca vacanakkhamo,
Gambhīrañca kathaṃ kattā no ca'ṭṭhāne niyojaye

Yasmiṃ etāni ṭhānāni saṃvijjantī'dha puggale,
Sakkaccaṃ taṃ garuṃ katvā yāvajīvampi yojaye"'ti.

Tena ime dve bhikkhu therena vuttaṃ imaṃ dvattiṃsākāraṃ pālito uddisantā "atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhi aṭṭhimiñjā cakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ pipphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasaṃ khelo siṅghāṇikā lasikā muttaṃ matthake matthaluṅganti" kathetvā imaṃ bhāvetha manasi karothā"'ti āha.

Te 'sādhū"'ti sampaṭicchitvā ovādācariyena dinnaṃ kammaṭṭhānaṃ tassa mukhato gahetvā idhe'va cattāro māse dvattiṃsākāraṃ sajjhāyantā'va sotāpannā ahesuṃ, te saddhā sappatiṭṭhā hutvā āgantvā attanā paṭiladdhaguṇaṃ pakāsesuṃ, thero "sādhu sappurisā"'ti āha, te aparabhāge dve'pi vipassanaṃ katvā saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu.

Ime kira bhikkhū attano therassa santikeyeva paguṇaṃ dhammaṃ therassa ovāde ṭhatvā taṃyeva manasi karitvā arahattaṃ pattā'ti:- tenāha:-

"Attano paguṇaṃ ganthaṃ yaṃ na bhāveti bhāvanaṃ,
Na vijānāti taṃ atthaṃ kacchapuṭo'va vāṇijo"ti.

[SL Page 049] [\x 49/]

Yathā kira eko kacchapuṭo vāṇijo nānāppakāraṃ vara candanā'garukappūrajīramaricaharitakipphilīsaṅgiverādipūraṃ kacchapuṭaṃ ādāya gāmanigamādisu ābhiṇḍanto "candanaṃ gaṇhatha, jīramaricāni gaṇhatha, harītakippilī gaṇhathā"'ti vadati.

Manussā yaṃ yaṃ icchanti, taṃ taṃ kiṇitvā gaṇhanti, ubhato bhattañca * bhesajjakaraṇīyañca karonti, api ca so vāṇijo gilāṇo hoti, attano tikicchanatthaṃ vejjassa santikaṃ gantvā taṃ pavattiṃ tassa āroceti, taṃ sutvā vejjo tasseva vāṇijassa mukhe kacchapuṭakena bhesajjaṃ yojetvā deti, tena paritosena tassa vyādhivūpasamo hotī'ti.
Ettha yathā kacchapuṭo vāṇijo evaṃ sāvako, bhesajjamiva saddhammo, vejjo viya dhammakathiko, byādhivūpasamo viya kilesavūpasamo daṭṭhabbo'ti, iccevaṃ viditvā tena sakkaccā'yaṃ saddhammo sotabbo.

Dvattiṃsākāra dasamaṃ-10.
-------------------
Tatiyo vaggo.
----------
Ayaṃ hi tathāgatasaddhammo rasavasena ekavidho hoti, dhammavinayavasena duvidho, paṭhamamajjhimapacchimavasena tividho, tathāpiṭakavasena, nikāyavasena pañcavidho, aṅgavasena navavidho, dhammakkhandhavasena caturāsīti dhammakkhandhasahassāni honti.

Kathaṃ evaṃ jānitabbaṃ rasavasena tave ekavidhanti?-Yaṃ hi bhagavatā anuttaraṃ sammāsambodhiṃ abhisambujjhitvā yāva anupādisesāya nibbāṇadhātuyā parinibbāyi, etthantare pañca cattāḷīsavassāni devamanussanāgayakkhādayo anusāsantena vā paccavekkhantena vā vuttaṃ sabbaṃ taṃ ekarasaṃ vimuttirasameva hoti, evaṃ rasavasena ekavidha.
-----------------------------------------------------------
* "Ubhato bhāgañca"-iti bahusu.
[SL Page 050] [\x 50/]
Catuttho vaggo.
Kathaṃ dhammavinayavasena duvidhaṃ?--Sakalaṃ vikayapiṭakaṃ vinayo, avasesabuddhavacanaṃ dhammo,evaṃ dhammavinayavasena duvidhaṃ.

Kathaṃ paṭhamamajjhimapacchimavasena tividhaṃ?- Bhagavato paṭhamābhisambuddhassa.

"Anekajātisaṃsāraṃ sandhāvissaṃ anibbisaṃ,
Gahakārakaṃ gavesanto dukkhā jāti punappunaṃ.

Gahakāraka diṭṭho'si puna gehaṃ na kāhasi,
Sabbā te phāsukā bhaggā gahakūṭaṃ visaṅkhitaṃ,
Visaṅkhāragataṃ cittaṃ taṇhānaṃ khayamajjhagā"'ti.

Iti udānavasena pavattaṃ paṭhamabuddhavacanaṃ,("yadā bhave pātubhavanti dhammā, iccādi gāthā"'ti eke vadanti,)yaṃ pana parinibbāṇakāle abhāsi-"handa'dāni bhikkhave āmantayāmi vo, vayadhammā saṅkhārā, appamādena sampādethā"'ti idaṃ pacchimabuddhavacanaṃ, ubhinnamantare yaṃ vuttaṃ etaṃ majjhimabuddhavacanaṃ, evaṃ paṭhamamajjhimapacchimavasena tividhaṃ.

Kathaṃ piṭakavasena tividhaṃ?-Vinayapiṭakaṃ suttapiṭakaṃ abhidhammapiṭakanti, evaṃ piṭakavasena tividhaṃ.

Kathaṃ nikāyavasena pañcavidhaṃ?-Dīghanikāyo majjhimanikāyo saṃyuttanikāyo aṅguttaranikāyo khuddakanikāyo'ti, evaṃ nikāyavasena pañcavidhaṃ.

Kathaṃ aṅgavasena navavidhaṃ?-Suttaṃ geyyaṃ veyyākaraṇaṃ gathā udānaṃ itivuttaka jātakaṃ abbhutadhammaṃ vedallanti, evaṃ aṅgavasena navavidhaṃ.

Kathaṃ dhammakkhandhavasena caturāsītisahassavidhaṃ?-

Dvāsītiṃ buddhato gaṇhi dvesahassāni bhikkhuto,
Caturāsīti sahassāni ye'me dhammā pavattino'ti.

Evaṃ dhammakkhandhavasena caturāsītisahassavidhaṃ?-

Dvāsītiṃ buddhato gaṇhi dvesahassāni bhikkhuto,
Caturāsīti sahassāni ye'me dhammā pavattino'ti.

Evaṃ dhammakkhandhavasena caturāsīti sahassavidhaṃ hotī'ti.

Sabbameva cetaṃ tathāgatasaddhammaṃ ye keci idha manussā vā yakkhā vā samaṇā vā brāhmaṇā vā sakkaccaṃ pasannacittā yena kenaci bhikkhubhikkhuṇīupāsakaupāsikādihi vā kathitaṃ

[SL Page 051] [\x 51/]

Dhammavinayato vā piṭakato vā nikāyato vā aṅgato vā dhammakkhandhato vā dhammakoṭṭhāsato vā suṇanti, tesaṃ sotāpannādayo dhammābhisamayaṃ sampattā gaṇanapathaṃ vītivattā, tenāyaṃ saddhammo sakkātabbo garukātabbo mānetabbo pūjetabbo, yena hi evaṃ saddhammo garukato, tena tathāgato'pi karukato'va hoti, nanu evaṃ bhagavatā vuttaṃ "yo kho vakkali dhammaṃ passati, so maṃ passati, yo maṃ passati, so dhammaṃ passatī"'ti.

Sambuddhānaṃ duve kāyā rūpakāyo sirīdharo,
Yo tehi desito dhammo dhammakāyo'ti vuccati.

Tassa'tthassa dīpanatthaṃ:-

"Pāmojjabahulo bhikkhu pasanno buddhasāsane,
Adhigacche padaṃ santaṃ saṅkhārūpasamaṃ sukhanti."

Vatthu dhammapade kathitaṃ, tampi idhāharitvā kathetabbaṃ.

Alameva ca saddhamme naro cittaṃ pasīdituṃ,
Desetuṃ atha sotuṃ vā evaṃ bahuguṇe sati.

Iccetaṃ sabbaṃ bhagavato vacanaṃ vimuttirasameva, ettakaṃ viditvā sakkaccā'yaṃ saddhammo sotabbo.

Dhammakāyaṃ paṭhamaṃ-1.
--------------
Idaṃ paṭhamaṃ tāva buddhadhammasaṅghesu etesu ratanesu cittappasādaṃ paccupaṭṭhapetvā sakkaccā'yaṃ saddhammo sotabbo, cittaṃ hi nāmetaṃ dīgharattaṃ rūpādisu ārammaṇesu anusvaramānaṃ* kusalakammaṭṭhāne vidhinā paṭipajjituṃ dhammaṃ vā pana sotuṃ na otarati, taṃ taṃ ārammaṇameva sādheti, kusalakammaṭṭhānaṃ karo
--------------------------------------------------------
* "Anussaramānaṃ"- iti katthaci.

[SL Page 052] [\x 52/]

Ntassa dhammaṃ vā suṇantassa yaṃ tattha rūpaṃ āgataṃ, taṃ rūpaññeva gaṇhāti, rūpaṃ muñcitvā saddaṃ gaṇhāti-gandhaṃ-rasaṃ-phoṭṭhabbaṃ-dhammaṃ gaṇhāti, nānāppakāraṃ * bahiddhā cintitampi cinteti, vitakketi.

Mahāvane makkaṭo viya, rukkhagge baddhapaṭātā viya ekamuhuttampi ekasmiṃ ārammaṇe ṭhātuṃ na sakkoti, cittannāmetaṃ dūre hontampi ārammaṇaṃ sampaṭicchanajātikaṃ hoti, api ca cittassa vicaritānaṃ dassanatthaṃ cittavagge imaṃ gāthamāha bhagavā:-

"Dūraṅgamaṃ ekacaraṃ asarīraṃ guhāsayaṃ,
Ye cittaṃ saññamessanti mokkhanti mārabandhanā"'ti.

Ayaṃ bhāgiṇeyyasaṅgharakkhitavatthumhi dhammapade vitthāritā yeva, idāni pana cittadamanaṃ dassentā evaṃ vadanti:-

"Nānārammaṇato cittaṃ taṃ nivāretha sādhukaṃ,
Ujumpe'kaggataṃ katvā yuñjetha jinasāsane.

Bahuṃ vā hotu appaṃ vā yaṃ kiñci jinabhāsitaṃ,
Taṃ suṇantī'dha sakkatvā dukkhassantaṃ karonti te.

Sabhāvato idaṃ cittaṃ bahiddhā visayaṃ sadā,
Nivāretvā tato sammā+dhammaṃ sotuṃ ṭhapetha++tanti"

Evaṃ sabahumānehi sakkaccā'yaṃ saddhammo sotabbo.

Cittasaññamaṃ dutiyaṃ-2.
---------------
Idha saddhammasavaṇatthāya nānāṭhānato āgatā dhammasabhāmaṇḍale sannisinnā sannipatitā hontiyeva, teneva sabbehi sabahumānehi sakkaccā'yaṃ saddhammo sotabbo.

Cittaṃ hi nāmetaṃ dīgharattaṃ rūpādisu ārammaṇesu anuvisataṃ, sīlasaṃvaradhammasavaṇayo somaṇasikārakammaṭṭhānavīthiyo otarituṃ na visahati, sakaṭe saṃyuttakūṭagoṇo viya uppathameva gacchati.
------------------------------------------------------------
* "Dhammaṃ gaṇhitvā nānāppakārakaṃ" iti katthaci.
+ "Ṭhitaṃ katvā-iti ca, ++"karotha" - iti ca bahusu.

[SL Page 053] [\x 53/]

Yathā nāma kūṭavaccho mātu khīrena vaḍḍhito kūṭadhammo thullasarīro hutvā vicarati, tamenameko purisopāyena gīvaṃ bandhitvā ākaḍḍhitvā dhenuto apanetvā ekasmiṃ rukkhatthambhe sambandhitvā dussarajjuyā tassa nāsacchiddaṃ vijjhitvā sakaṭayogge Yojetvā gīvaṃ nāsañca pāsena bandhitaṃ maggaṃyeva gamento ito cito va vipphandati, so attano gīvāya baddhayugaṃ aparāparaṃ kaḍḍhanto parikaḍḍhanto tattha tattha nipajjahi ceva uṭṭhahati ca, evaṃ saṅkampayamāno smapīḷayamāno kilantasarīro hutvā kamena damanaṃ upeti, so evaṃ punappuna purisena damito tatoppabhuti danto hoti vinīto kammakkhamo bhāravaho hoti.

Evameva idaṃ cittaṃ dīgharattaṃ rūpādisu ārammaṇesu anuvīsati, tassa damanatthaṃ pana vāyamantā:-

Ye cittaṃ anupubbena saññamenti upāyato,
Te saññamaguṇaṃ patatā sukhaṃ labhanti nibbutinti.

Idha taṃ damentena saraṇagamanakāle saraṇaṃ gantabbaṃ, sīlarakkhanakāle silaṃ rakkhitabbaṃ, uposathassa upavasanakāle uposatho upavasitabbo, puññakaraṇakāle puññaṃ kātabbaṃ, dhammasavaṇakāle dhammaṃ sotabbaṃ, pabbajjākāle pabbajitabbaṃ, samaṇadhammakaraṇakāle samaṇadhammaṃ kātabbaṃ, evaṃ samaṇadhammaṃ katvā paṭhamajjhānādīni uppādetabbāni, so teneva jhānāni vipassanāpādakāni katvā sotāpattiphalādīnaṃ paṭipāṭiyā arahantaphalaṃ sacchikatvā mahākhīṇāsavo aggadakkhiṇeyyo lokassahotī'ti.

Dunniggahaṃ duraṅgamaṃ lahuñca
Sadā nipātiṃ idha yattha kāmaṃ,
Vipphandanaṃ saṇhataraṃ arūpaṃ
Medhāvino cittamidaṃ damenti'ti.

Etassa cittadamanassa vibhāvanatthaṃ cittavagge satthā āha:-

"Dunniggahassa lahuno yatthakāmanipātino,
Cittassa damatho sādhu cittaṃ dantaṃ sukhāvahanti."

[SL Page 054] [\x 54/]

Taṃ idha vitthāretvā kathetabbaṃ, teneva sabbehi sabahumānehi sakkaccā'yaṃ saddhammo sotabbo.

Cittaniggahaṃ tatiyaṃ-3.
---------------
Idha saddhammasavaṇāya nānāṭhānato āgamma dhammasabhāmaṇḍale sannisinnā sannipatitā, teneva ca sabbehi sabahumānehi sakkaccā'yaṃ saddhammo sotabbo, ettha ekacco dhammakathiko "eva maṃ dhammakathiko'ti jānissanti"'ti icchāvāre ṭhatvā lābhagaruko hutvā deseti, taṃ na mahapphalaṃ, ekacco attano pagunaṃ dhammaṃ apaccāsiṃsamāno paresaṃ deseti, sā mahapphalā dhammadesanā, so idaṃ desanāmayaṃ puññakiriyavatthu ca labhati.

Ekacco tatheva dhammaṃ suṇanto"iti maṃ saddho'ti jānissanti"'ti icchāvāre ṭhatvā lābhagaruko hutvā suṇāti, taṃ na mahapphalaṃ, ekacco pana "etaṃ dhammasavaṇaṃ mayhaṃ mahapphalaṃ bhavissatī"'ti hitakāmo * muducittena dhammasavaṇe saddhāsamannāgato dhammaṃ suṇāti, taṃ mahapphalaṃ, ayampi savaṇamayaṃ puññakiriyavatthuṃ labhati, ettha sakkaccasaddhammasavaṇassa ca sādhukāradānassa ca ānisaṃsadassanatthaṃ idaṃ vatthu-

Sāvatthiyaṃ kira ekissā kuṭimbiyadhītāya sāmiko satthu dhammadesanaṃ sutvā "na sakkā mayā ayaṃ dhammo gihībhūtena pūretu, pabbajissāmī"'ti vihāraṃ gantvā aññatarassa piṇḍapātikattherassa santike pabbaji, athassa bhariyaṃ "assāmikā ayanti" ñatvā rājā pasenadi kosalo antepuraṃ atiharāpesi, athekadivasaṃ eko puriso kenacideva karaṇīyena ekaṃ nīluppalakalāpaṃ ādāya antepuraṃ paviṭṭho rājānaṃ adāsi.

Atha rājā nīluppalakalāpaṃ gahetvā tāsaṃ itthīnaṃ ekekissā ekekaṃ nīluppalaṃ adāsi, pupphesu bhājiyamānesu sā itthi dve hatthaṃ pattāni gahetvā pahaṭṭhākāraṃ dassetvā -----------------------------------------------
* "Hitakāma pharaṇena" - iti bahusu.

[SL Page 055] [\x 55/]

Upasiṅghitvā parodi, rājā tassā ubhayā'kāraṃ disvā taṃ pakkosāpetvā pucchi, sā attano tuṭṭhakāraṇañca rodanakāraṇañca kathesi "mahārāja imassa gandho mayhaṃ sāmikassa mukhagandho viya hoti, so maṃ pahāya sāsane pabbaji, ahaṃ imaṃ upasiṅghitvā hasiṃ, mama sāmikaṃ anussaritvā rodinti"'yāvatatiyaṃ kathitepi rājā asaddahanto puna divase sakalarājanivesane sabbamālāvilepanādisugandhe harāpetvā buddhapamukhassa bhikkhusaṅghassa āsanāni paññāpetvā buddhapamukhaṃ bhikkhusaṅghaṃ nimantāpetvā āsanesu nisīdāpetvā mahādānaṃ datvā bhattakiccapariyosāne taṃ itthiṃ pucchi "kataro te thero"'ti, sā "esa deva thero"'ti dassesi.

Tato rājā satthāraṃ vanditvā "bhante tumhehi saddhiṃ bhikkhusaṅgho gacchatu, amhākaṃ asukatthero anumodanaṃ karotu"'ti āha, atha satthā taṃ bhikkhuṃ ṭhapetvā vihāraṃ gato, atha there anumodanaṃ vattuṃ āraddhamatte sakalarājanivesanaṃ gandhakappūrakāsīsa candananīluppalagandhapūraṃ viya jātaṃ, rājā"saccameva sā abhāsī"'ti pasīditvā punadivase satthāraṃ taṃ kāraṇaṃ pucchi, atha bhagavā ayaṃ"mahārāja dhammakathaṃ suṇanto pañcavaṇṇāya pītiyā phuṭasarīro uddhaggalomo tāya pītiyā paripūritaabbhantarasarīro ahosi, tassa sā pīti mukhato nikkhamitvā "sādhusādhū"'ti sādhukāraṃ pavattesi, so tāya sampanno sakkaccaṃ dhammaṃ assosi, taṃ mūlako tena mahārāja ayamānisaṃso laddho"'ti ācikkhi.

"Saddhammadesanakāle sādhu sādhū'ti bhāsato,
Mukhato nibbattatī gandho uppalaṃ'va yathodake"'ti.

Imaṃ sakkacca savaṇassa ca sādhukāradānassa ca ānisaṃsaṃpassamānena sakaccā'yaṃ saddhammo sotabbo.

Sādhukāradānaṃ catutthaṃ-4.
------------------
Idha saddhammasavaṇassa nānāṭhānato āgamma dhammasabhāmaṇḍale sannisinnā sannipatitā, teneva ca sabbehi sabahumā

[SL Page 056] [\x 56/]

Nehi sakkaccā'yaṃ saddhammo sotabbo, tathāgato hi paṭhamābhisambodhiṃ patvā * satta sattāhāni + vītināmetvā brahmunā sahampatinā āyācitadhammadesano bārāṇasiyaṃ isipatane migadāye añññākoṇḍaññattheraṃ kāyasakkhiṃ katvā catusu ariyasaccesu evaṃ vibhajanavantaṃ tividhaṃ parivaṭṭaṃ dvādasākāraṃ dhammacakkappavattanasuttantaṃ desesi, desanāvasāne thero sotāpattiphale patiṭṭhāsi, aṭṭhārasakoṭiyo brahmāno arahattaphale patiṭṭhahiṃsu, dhammābhisamayaṃ pattā pana gaṇanapatha vītivattā.

Iti yaṃ dasabalena pavattitaṃ dhammacakkaṃ, taṃ tatheva sāriputtatthero anupavatteti, evaṃ dhammacakkaṃ anupavattanteti pana therena desito'pi pakāsito'pi dhammo satthārā desito ca pakāsito ca eva hoti, yo hi bhikkhuvā bhikkhunī vā upāsako vā upāsikā vā devo vā māro vā sakko vā brahmā vā taṃ dhammaṃ desetu pakāsetu, sabbaso satthārā desito pakāsito nāma hotī'ti veditabbo.

Saddhāya dhammaṃ sakkaccaṃ ye dhammakathikā janā,
Sambuddhavākyaṃ vācenti sutvā atthaṃ karonti te.

Idāni tampi ye sutavā paṇḍitā atthakāmino,
Dhammānudhammaṃ paṭipannā te papponti sivaṃ padaṃ.

Itivuttakasuttaṃ yaṃ tampi khujjāya desitaṃ,
Devī sāmāvatī sutvā sotāpannā tadā ahū'ti.

Etassā'pi nidassanatthaṃ sāmāvatīvatthuṃyeva vitthāretabbā, evaṃ idha yena kenaci kathitaṃ kathāgatasaddhammaṃ, taṃ "satthārā desitamidanti" ñatvā sakkaccaṃ sotabbaṃ, teneva ca sabbehi sabahumānehi sakkaccā'yaṃ saddhammo sotabbo.

Sekhavācakaṃ pañcamaṃ-5.
----------------
------------------------------------------------------
* "Abhisambujjhitvā"--iti sabbesu.
+ "Paṭhamaṃ sattāhaṃ"--iti bahusu.

[SL Page 057] [\x 57/]

Idha dhammasavaṇatthāya nānāṭhānato āgamma dhammasabhāmaṇḍale sannisinnā sannipatitā, teneva ca sabbehi sabahumānehi sakkaccā'yaṃ saddhammo sotabbo, dhamme agāravo nāme sambuddhapaccekabuddhasāvakehi garahito, tasmiṃ ca sati sagāravo tehi vaṇṇito hotī'ti, ettha ca dhamme sagāravo samabuddhehi agarahito, buddhassa pātubhāvā eva dhammassa pātubhāvo hoti.
(Sammāsambuddhā pana dhammaṃyeva sakkariṃsu, garukariṃsu, mānayiṃsu, pūjayiṃsu, dhammaṃyeva sakkatvā garu katvā mānetvā pūjetvā anuttaraṃ dhammacakkaṃ pavattesuṃ, yathā cakkavattī rājā dasakusalakammapathasaṅkhātaṃ dhammaṃ sakkaroti garu karoti, evaṃ tathāgato'pi navalokuttaradhammaṃ sakkaroti garu karoti, idha pana pariyattidhammo'pi tammūlakattā sambuddhena garu katoyeva hotī'ti daṭṭhabbaṃ, sammāsambuddhassa navalokuttaradhammagarukaraṇe idaṃ suttaṃ:-

"Yo'pi so bhikkhave rājā cakkavatti dhammiko dhammarājā so'pi na arājakaṃ cakkaṃ vattetī'ti, evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca "ko pana bhante rañño cakkavattissa dhammikassa dhammarañño rājā"'ti?-"Dhammo bhikkhū"'ti bhagavā avoca, idha bhikkhu rājā cakkavattī dhammiko dhammarājā dhammaṃyeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati antojanasmiṃ, punacaparaṃ bhikkhu rājā cakkavatti dhammiko -pe- saṃvidahati khattiyesu anuyuttesu balakāyasmiṃ brāhmaṇagahapatikesu negamajānapadesu samaṇabrāhmaṇesu migapakkhīsu.

Sa khoso bhikkhu rājā-pe-saṃvidahitvā anto janasmiṃ dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā khattiyesu anuyuttesu balakāyasmiṃ brāhmaṇagahapatikesu negamajānapadesu samaṇabrāhmaṇesu migapakkhīsu, dhammeneva cakkaṃ vatteti, taṃ hoti cakkaṃ appavattiyaṃ kenaci manussabhūtena paccatthikena pāṇinā.

Evameva kho bhikkhu tathāgato arahaṃ sammāsambuddho dhammiko-pe-saṃvidahati kāyakammasmiṃ evarūpaṃ kāyakammaṃ sevitabbaṃ evarūpaṃ kāyakammaṃ na sevitabbanti, puna ca paraṃ bhikkhu tathāgato-pe-saṃvidahati vacīkammasmiṃ-pe-manokammasmiṃ eva

[SL Page 058] [\x 58/]

Rūpaṃ manokammaṃ sevitabbaṃ evarūpaṃ manokammaṃ na sevitabbanti.

So khoso bhikkhu tathāgato-pe-saṃvidahitvā kāyakammasmiṃ-pe-vacīkammasmiṃ-manokammasmiṃ dhammeneva anuttaraṃ cakkaṃ * pavatteti, taṃ hoti cakkaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti."

Rājā pana cakkavatti sakkatvā kusalaṃ dasa,
Dhammaṃ nissāya vatteti cakkaṃ sattuabhejjiyaṃ.

Tathāgato'pi arahaṃ sambuddho dīpaduttamo,
Navalokuttaradhammena cakkaṃ vatteti cakkhumā.

Taṃ cakkaṃ samaṇādīhi loke appativattiyaṃ,
Tasmā buddhe ca dhamme ca gāravaṃ janaye budho'ti.

Evaṃ tathāgatā dhammagarukā bhavanti'ti cintetvā dhamme sagāravā hutvā sakkaccā'yaṃ saddhammo sotabbo.

Dhammagarukaraṇīyatataṃ chaṭṭhaṃ-6.
--------------------
Idha dhammasavaṇatthāya nānāṭhānato āgamma dhammasabhāmaṇḍale sannisinnā sannipatitā, teneva ca sabbehi sabahumānehi + sakkaccā'yaṃ saddhammo sotabbo, dhammo panesa bhagavatā arahatā sammāsambuddhena desito ceva pakāsito ca.

So hi bhagavā sabbabuddhakiccāni niṭṭhāpetvā kusinārāyaṃ upavattane mallānaṃ sālavane yamakasālānamantare uttarasīsakaṃ paññatte āsane anuṭṭhānaseyyāya nipajjitvā bhikkhūnaṃ appamādena ovaditvā paṭhamajjhādīni samāpajjitvā parinibbāyi.

Parinibbute bhagavatī saha parinibbāṇā brahmā sahampati imaṃ gāthaṃ abhāsi:-
------------------------------------------------------
* "Dhammacakkaṃ"- iti mudditaṅguttare.
+ "Saṃbahumānenā"'ti edisesu sabbattha bahuso dissato.

[SL Page 059] [\x 59/]

"Sabbe'va nikkhipissanti bhūtā loke samussayaṃ,
Yathā etādiso satthā loke appaṭipuggalo,
Tathāgato balappatto sambuddho parinibbuto"'ti.

Parinibbute bhagavati saha parinibbāṇā sakko devanamindo imaṃ gāthaṃ abhāsi:-

"Aniccā vata saṅkhārā uppādavayadhammino,
Uppajjitvā nirujjhanti tesaṃ vūpasamo sukho"'ti.

Parinibbute bhagavati saha parinibbāṇā āyasmā ānando imaṃ gāthaṃ abhāsi:-

"Tadā 'si yaṃ bhiṃsanakaṃ tadā'si lomahaṃsanaṃ,
Sabbākāravarūpete sambuddhe parinibbute"'ti.

Parinibbute bhagavati saha parinibbāṇā āyasmā anuruddho imā gāthāyo abhāsi:-

"Nāhu assāsapassāso ṭhitacittassa tādino,
Anejo santimārabbha cakkhumā parinibbuto.

Asallinena cittena vedanaṃ ajjhavāsayī,
Pajjotasse'va nibbāṇaṃ vimokkhā cetaso ahū"'ti.

Evaṃ tathāgatassa parinibbāṇena bahunnaṃ devayakkhanāgasupaṇṇādīnaṃ anekesaṃ sattānaṃ alābho anabhivuddhi hoti, tathā'pi dhamme sati "buddho natthi"'ti na vattabbo, tathāgatenā'pi "yo vo ānanda mayā dhammo ca vinayo ca desito ca paññatto ca, so vo mamaccayena satthā"'ti āha, tasmā buddhaṃ viya dhammaṃ cintetvā "buddho'pi aniccatā gato"'ti ca sallakkhetvā sakkaccāyaṃ saddhammo sotabbo.

Sambuddhaparinibbāṇaṃ sattamaṃ-7.
------------------
Idha saddhammasavaṇatthāya nānāṭhānato āgamma dhammasabhāmaṇḍale sannisinnā sannipatitā, teneva ca sabbehi sabahumānehi sakkaccā'yaṃ saddhammo sotabbo, dhammo panesa

[SL Page 060] [\x 60/]

Subhāsitānaṃ uttamo, tathā vuttaṃ bhagavato subhāsitasuttantadesanaṃ sutvā pasannena abhitthavantena āyasmatā vaṅgīsattherena, tatiradaṃ suttaṃ:-

"Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme, tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti, bhadante'ti te bhikkhū bhagavato paccassosuṃ, bhagavā etadavoca:-

Catūhi bhikkhave aṅgehi samannāgatā vācā subhāsitā hoti no dubbhāsitā anavajjā ananuvajjā ca viññā̆naṃ, katamehi catuhi?-Idha bhikkhave bhikkhu subhāsitaṃyeva bhāsati no dubbhāsitaṃ, dhammaṃyeva bhāsati no adhammaṃ, piyaṃyeva bhāsati no appiyaṃ, saccāyeva bhāsati no alikaṃ, imehi kho bhikkhave catuhi aṅgehi samannāgatā vācā subhāsitā hoti no dubbhāsitā anavajjā ananuvajjā ca viññā̆nanti, idamavoca bhagavā, idaṃ vatvā sugato athāparaṃ etadavoca satthā:-

Subhāsitaṃ uttamamāhu santo
Dhammaṃ bhaṇe nādhammaṃ dutiyaṃ
Piyaṃ bhaṇe nāppiyantaṃ tatiyaṃ
Saccaṃ bhaṇe nālikantaṃ catutthanti.

Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅghaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca "paṭibhāti maṃ bhagavā, paṭibhāti maṃ sugatā"'ti, "paṭibhātutaṃ vaṅgīsā"'ti bhagavā avoca, atha kho āyasmā vaṅgīso bhagavantaṃ sammukhā sarūpāhi gāthāhi abhitthaci:-

Tameva vācaṃ bhāseyya sāyattānaṃ na tāpaye,
Pare ca na vihiṃseyya sā ve vācā subhāsitā.

Piyavācameva bhāseyya yā vācā paṭinanditā,
Yaṃ anādāya pāpāni paresaṃ bhāsate piyaṃ.

Saccaṃ ce amatā vācā esa dhammo sanantano,
Sacce atthe ca dhamme ca ahū * santo patiṭṭhitā.
----------------------------------------------------
* " Āhu "-iti bahusu.

[SL Page 061] [\x 61/]

Yaṃ buddho bhāsati vācaṃ khemaṃ nibbāṇapattiyā,
Dukkhassantakiriyāya sā ce vācānamuttamā'ti.

Evaṃ bhagavatā subhāsitā'ti ca vācānamuttamā'ti vaṅgisena ca vuttaṃ saddhammaṃ "sādhu sādhū"'ti bhāsamānā tappasādagatena saddhāya samannāgatā hutvā ye suṇanti, tesaṃ taṃ hitāya sukhāya saṃvattati"'ti viditvā sakkaccā'yaṃ saddhammo sotabbo.

Vaṅgīsatthero aṭṭhamo--8.
--------------------
Idha dhammasavaṇatthāya nānāṭhānato āgamma dhammasabhāmaṇḍale sannisinnā sannipatitā, teneva ca sabbehi sabahumānehi sakkaccā'yaṃ saddhammo sotabbo, sammāsambuddhassa pātubhāvā eva saddhammassa pātubhāvo hoti, anekesaṃ guṇadhammānaṃ pātubhāvo ca hoti, tenāha bhagavā:)--

"Imassa kho bhikkhave ekapuggalassa pātubhāvā mahato cakkhussa pātubhāvo hoti, mahato ālokassa pātubhāvo hoti, mahato obhāsassa pātubhāvo hoti, channaṃ anuttariyānaṃ pātubhāvo hoti, catunnaṃ paṭisambhidānaṃ sacchikiriyā hoti, anekadhātupaṭivedho hoti, nānādhātupaṭivedho hoti, vijjāvimuttiphalasacchikiriyā hoti, sotāpattiphalasacchikiriyā hoti, sakadāgāmiphalasacchikiriyā hoti, anāgāmiphalasacchikiriyā hoti, arahattaphalasacchikiriyā hotī"'ti.

Evaṃ tathāgatassa pātubhāvo bahunnaṃ devamanussānaṃ ñāṇacakkhū ñāṇāloka ñāṇobhāsādīnaṃ paṭilābhāya hoti.

Yathāgato hi paṭhamābhisambodhiṃ patvā dhammacakkappavattanena aññākoṇḍaññādayo pañcavaggiye vinetvā yasakulaputtādayo pañcapaññāsajane tiṃsabhaddavaggiye rājakumāre te bhātike jaṭile sahasasamattehi arahatte patiṭṭhāpetvā tato gantvā rājagahanagarūpacāre laṭṭhivanuyyāne vihāsi.

Tatra rājā māgadho seniyo bimbisāro magadhamahāmattehi brāhmaṇagahapatikehi dvādasanahutehi saddhiṃ satthāraṃ upasaṅkamitvā

[SL Page 062] [\x 62/]

Vanditvā satthu dhammadesanaṃ sutvā ekādasanahutehi saddhiṃ sotāpattiphale patiṭṭhahi, ekanahutaṃ tisu saraṇesu patiṭṭhitaṃ, tato sāriputta-mahāmoggallāṇa-mahākassapa-anuruddhādayo aññe asīti mahāsāvakā tevijjā chaḷabhiññā catupaṭisambhidappattā attano attano abhinihārena aggappattā ahesuṃ.

Tato licchavimalla-sakkādīnaṃ khattiyamahāsāḷānaṃ samāgamo, soṇadaṇḍa-kūṭadanta-pokkharasātīnañca brāhmaṇamahāsāḷānaṃ samāgamo, jotiya-meṇḍaka-jaṭila-kākavalliya-puṇṇa-uggādīnañca gahapatimahāsāḷānaṃ samāgamo,-sātāgira-hemavata-ālavaka-suciloma-vessavaṇādīnañca yakkhānaṃ mahānubhāvānaṃ samāgamo, sakka-suyāmādīnañca aparimāṇānaṃ devānaṃ samāgamo, hārita-sahampati-sanaṅkumāra-bakabrahmādīnañca mahābrahmānaṃ samāgamo, iti imesaṃ kira samāgamā ahesuṃ, tesu ekekasmiṃ samāgame appameyyānaṃ dhammābhisamayo jāto.

Ye'pi nāga-supaṇṇādayo tiracchāṇagatā sattā tathāgatarūpadassanaṃ vā dhammasavaṇaghosamattaṃ vā labhiṃsu, te cittāni pasādetvā tato cutā sagge uppannā ca saṅkhyāya vā parimāṇena vā paricchedaṃ kātuṃ na sakkā, evaṃ ekassa sammāsambuddhassa pātubhāvena sabbalokassa bahūpakāratarataṃ ñatvā alameva buddhe dhamme saṅghe paṇḍitena cittaṃ pasādetuṃ, taṃ kissa hetu?-

Buddho uppajjamāno ca loke lokagganāyako,
So cakkhubhūto lokassa lokacakkhu pabhaṅkaro.

Buddho uppajjamāno ca loke lokagganāyako,
Ālokabhūto lokassa loke ālokakārako.

Buddho uppajjamāno ca loke lokagganāyako,
Obhāsabhūto lokassa loke obhāsakārako.

Buddho uppajjamāno ca asmiṃ loke sadevake,
Deseti saddhammavaraṃ sabbadukkhā panūdananti.

Iccevaṃ viditvā teneva ca sabbehi sabahumānehi sakkaccā'yaṃ saddhammo sotabbo.

Buddhapātubhāvaṃ navamaṃ-9.
----------------
[SL Page 063] [\x 63/]

Idha saddhammasavaṇāya nānāṭṭhānato āgamma dhammasabhāmaṇḍale sannisinnā sannipatitā,
Teneva ca sabbehi sabahumānehi sakkaccā'yaṃ saddhammo sotabbo.
Sāvatthinagaraṃ rammaṃ taṃ nissāya munissaro,
Saddhiṃ sāvakasaṅghena vasī jetavane jino.

Tadā sāvatthivāsino kira upāsakā divase divase dve vāre suddhuntarāsaṅgā aggacandanalittā dipamālāgandhādihatthā satthāraṃ dīpadhūpādīhi pūjetvā vanditvā bhikkhusaṅghassa ca añjaliṃ katvā attano anurūpaṭṭhānaṃ sallakkhetvā dhammasavaṇatthāya nisīdanti, dhammadesanāvasena vanditvā uṭṭhāya gacchanti, athekadivasaṃ sāyaṇhasamaye tatheva suddhuttarāsaṅgā gandhamālādihatthā jetavanaṃ gantvā satthāraṃ pūjetvā vanditvā nisīdiṃsu, tadā pana bhikkhū ca sannipatitā, parisā ca pana bhagavato sarīraṃ matthakato yāva pādatalā vippakiṇṇapuññappabhāvanibbattaṃ dvattiṃsamahāpurisalakkhaṇālaṅkataṃ asītyanubyañjanehi anurañjitaṃ nīlapītalohitaodātamañjeṭṭhapabhassaranāmakāhi chabbidhāhi buddharaṃsīhi veḷaveḷā vīya jotitaṃ indhadhanuvijjullatākārabyāmappabhāmaṇḍalaparikkhittaṃ atisayamanoharaṃ sabbasattanayanasobhaggaṃ samussitasabbaratanamayatoraṇaṃ viya tilokabhūtasāramaṇḍalamiva sampiṇḍitaṃ āsevanakadassanaṃ taṃ buddhasiriṃ disvā sabbe sannipatitā haṭṭhapahaṭṭhā buddhappabhāvena * ākaḍḍhitanayanā nisinnā, satthā parisāya ajjhāsayaṃ viditvā:-

Buddhappabhāvaṃ bhagavā dīpayanto tathāgato,
Ekapuggalasuttantaṃ saṅghamajjhe pakāsayī.

Idha ca:-

"Bhikkhakeva iti tāvettha catusu parisāsu ca,
Sabbesaṃ paṭhamā dhammadesanā paṭiggāhakā.

Uttamā aggaparisā santikāvacarā sadā,
Desanāya rahā sotuṃ tenā'mantesi bhikkhavo"'ti.

Iminā buddhavilāsena,-
----------------------------------------------------------
* "Vilā sena" iti bahusu.

[SL Page 064] [\x 64/]

"Eka puggalo bhikkhave loke uppajjamāno uppajjati adutiyo asahāyo appaṭimo appaṭisamo appaṭibhāgo appaṭipuggalo asamo asamasamo dīpadānaṃ aggo, katamo ekapuggalo?-Tathāgato arahaṃ sammāsambuddho, ayaṃ kho bhikkhave eka puggalo loke uppajjamāno uppajjati adutiyo asahāyo appaṭimo appaṭisamo appaṭibhāgo appaṭipuggalo asamo asamasamo dipadānaṃ aggo"'ti.

Tathāgato evaṃ mahiddhiko hoti mahānubhāvo upari bhavaggā heṭṭhā avīcipariyantaṃ tiriyaṃ aparimāṇāsu lokadhātusu sabbasatte abhibhavati sīlenā'pi samādhinā'pi paññāya'pi vimuttiyā'pi vimuttiñāṇadassanenā'pi, yassa na tulā vā pamāṇaṃ vā atthi, atulo appameyyo anuttaro asadiso rājūnaṃ rājā devānaṃ atidevo sakkānaṃ atisakko brahmānaṃ atibrahmā, tenāha:-

"Imasmiṃ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthu daso vasavatti"'tī ādi.

Tathāgato sirisampanno lakkhaṇasampanno jutisampanno pabhāsampanno yasasampanno, teneva eko ca loke sabbasattesu asadiso sabbaññū sabbavidū sabbadassāvī sabbātītānāgatapaccuppannesu appaṭihatañāṇo sammāsambuddho apadānaṃ aggo dīpadānaṃ aggo catuppadānaṃ aggo bahuppadānaṃ aggo rūpīnaṃ saññinaṃ asaññīnaṃ nevasaññīnāsaññīnaṃ sabbasattāna aggo tathāgato'ca etesaṃ jeṭṭho ca seṭṭho ca uttamo ca aggo ca, vuttaṃpi cetaṃ:-

Aṭṭhānametaṃ bhikkhave anavakāsoyaṃ ekissā lokadhātuyā dve arahatto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ, netaṃ ṭhānaṃ vijjati, ṭhānañca kho etaṃ bhikkhave vijjati yaṃ ekissā lokadhātuyā eko arahaṃ sammāsambuddho upapajjeyya, ṭhānametaṃ vijjatī"'ti.

Iccetaṃ kāraṇampi milindapañhena dīpetabbaṃ, tathā idaṃ ekapuggalasuttantadesanaṃ ādito paṭṭhāya bhagavatā desitaṃ sutvā samantato nirantaraṃ pañcavaṇṇāya pītiyā phuṭasarīrā acchariyabbhutaṃ nicchāretvā:-

[SL Page 065] [\x 65/]

"Sādhu sādhū"'ti te vatthā abhinandiṃsu vācato,
Te'pi tassañjaliṃ katvā sampaṭicchiṃsu kāyato.

Eko adutiyo loke aggo appaṭipuggalo,
Asahāyo asamasamo sambuddho dipaduttamo.

Seṭṭho jeṭṭho ca pavaro uttamo asadiso jino,
Lokanātho dasabalo sabaññū lokapūjito.

Aho suladdhaṃ lābhānaṃ yaṃ passāmi tathāgataṃ,
Sabbasattuttamaṃ vīraṃ taṃ lābhaṃ uttamaṃ matanti."

Evamādīni vatvā satthuDesanāya uppannabalavapītiṃ vikkhambhetvā khayavayaṃ paṭṭhapetvā vipassanaṃ vaḍḍhetvā bahū bhikkhū sotāpattiphalādīni pāpuṇiṃsu, sampattamahājanassā'pi sātthikā desanā jātā'ti.

Iccetaṃ tathāgatassa guṇaṃ viditvā sammāsambuddhe ca tassadhamme ca saṅghe ca mahantaṃ cittappasādaṃ katvā sakkaccā'yaṃ saddhammo sotabbo.

Ekapuggalassapakāsanaṃ dasamaṃ-10.
----------------------
Catuttho vaggo.
------------ Idha saddhammaṃ sotuṃ maṇḍalamāle samāgatā sabbe.
Tena imaṃ dhammacaraṃ suṇātha sakkaccaṃ sugatena desitaṃ'ti.

Ekasmiṃ samaye satthā sāvatthiṃ nissāya jetavane viharati, tadā sāvatthivāsino manussā sannipatitā nagaramajjhe vā sabhā maṇḍale vā sannisinnā evarūpaṃ kathaṃ samuṭṭhāpesuṃ "Kaṃ nu kho durakkhītabbaṃ, kaṃ rakkhitu dukkarantī" āhaṃsu, tesu eko taṃ sutvā te evamāha "pāṇātipātā veramaṇīsikkhāpadaṃ nāma aññehi durakkhiyaṃ, taṃ mayaṃ rakkhitabbaṃ, tenāha pāṇātipātā veramaṇīyeva varanti vadāmi"'ti.

Tato aññe sutvā te evamāhaṃsu"adinnādānā veramaṇī - pe - kāmesu micchācārā veramaṇī = musāvādā veramaṇī = surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ nāma aññehi durakkhiyaṃ, taṃ mayā rakkhitabbaṃ, tenāhaṃ surāmerayamajjapamādaṭṭhānā veramaṇiyeva varanti vadāmī"'ti āhaṃsu, ye tattha pāṇātipātā veramaṇikādīdu yassa kassaci vacanaṃ suṇiṃsu, te tassa nevapakkhāna vaggikā ahesuṃ, evaṃ sesepu'pi catusu, sabbe pañcasatā sabhāgapañcasīlarakkhakā ahesuṃ, te aññamaññaṃ saññāpetuṃ nāsakkhiṃsu, yaṃ yaṃ attanā gahitaṃ, taṃ taṃ attanā gahitasadisameva aññena saddhiṃ na sameti, ekaṃ sīlaṃ ekena satena gahitaṃ hoti, cattāri sesāni catūhi satehi rakkhitāni honti, te ekadivasaṃ evamāhaṃsu "aho mayaṃ drarakkhitabbaṃ rakkhāmā'ti'vadāma, yathā nāmatulaṃ chaḍḍetvā hatthena pamāṇaṃ gaṇhanakapurisā viya, esa sammāsambuddho dhuravihāre vasati, handa mayaṃ anuttaraṃ dhammatulaṃ dasabalaṃ upasaṅkatvā etamatthaṃ ārocessāma, yathā bhagavā byākarissati, tathā naṃ dhāressāmā"'ti, te ekacchanda hutvā satthu santikaṃ agamaṃsu, tathā aññe'pi bahū janā nikkhamiṃsuyeva, te satthu santikaṃ gantvā ekamantaṃ nisinnā bhagavato etamatthaṃ ārocesuṃ, taṃ satthā tesaṃ kathaṃ sutvā ekasīlaṃ'pi kaniṭṭhaṃ akatvā sabbeheva surakkhitānī'ti pasaṃsanto "sādhu sādhu upāsakā, yaṃ tumhehi rakkhita sīlaṃ surakkhiṃsu"'ti vatvā imā gāthā abhāsi:-

"Yo pāṇāmatipātehi musāvādañca bhāsati,
Loke adinnaṃ ādiyati paradārañca gacchati.

Surāmerayapānañca yo naro anuyuñjati,
Idheva so'pi * lokasmiṃ mūlaṃ khanati attano.

Evaṃ bho purisa jānāhi pāpadhammā asaññatā,
Mā taṃ lobho adhammo ca ciraṃ dukkhāya randhayunti."

Upāsakā bhagavato desanānusārena saṃvegaṃ paṭilabhitvā attano ñāṇaṃ pesetvā desanāvasāne ca pañcasatā upasakā sotāpattiphale patiṭṭhahiṃsu, sampattānampi sātthikā desanājātā, evaṃ tathāgatadassanaṃ upasaṅkamanaṃ dhammasavaṇaṃ vā sukhāvahaṃ hotī'ti, evaṃ"bahuppakāraṃ lokassa buddhānaṃ dassanaṃ yaṃ vā tehi saṅgamo saddhiṃ tassa hoti sukhāvahanti" ādito paṭṭhāya buddhaguṇaṃ viditvā sakkaccā'yaṃ saddhammo sotabbo

Ekekasikkhāpadarakkhaṇaṃ paṭhamaṃ-1.
----------------------
---------------------------------------------------------
* "Meso lokasmiṃ"- iti dhammapade.

[SL Page 067] [\x 67/]

Idha saddhammaṃ sotuṃ maṇḍalamāle samāgatā sabbe,
Tena imaṃ dhammavaraṃ suṇātha sakkaccaṃ sugatena desitaṃ.

Ekasmiṃ samaye satthā sāvatthipuramuttamaṃ,
Upanissāya sambuddho tasmiṃ jetavane vasi.

Tadā sāvatthiyaṃ kireko upāsako dhammena samena jīvikaṃ kappento kālena kālaṃ mahājanena saddhiṃ jetavanaṃ gantvā dhammaṃ suṇāti, uposathaṃ upavasati, so tena sucaritakammena samannāgato dhammiko upāsako nāma jāto, so gacchantekāle ekadivasaṃ evaṃ cintesi "na sakkā mayā agāramajjhe vasitvā paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritunti", so pabbajitukākamo hutvā ekadivasaṃ bhariyāya saddhiṃ nisīditvā sukhakathaṃ kathento āha "bhadde icchāmahaṃ pabbajitunti",sā"āgamehi tāva yāvāhaṃ kucchigataṃ dārakaṃ vijāyāmī"'ti āha, so'pissā vacanena āgametvā dārakassa padasā gamanakāle puna taṃ āpucchitvā "āgamehi tāva sāmi yāva ayaṃ vayappatto hotī"'ti vutte so evaṃ cintesi"yāvāhaṃ imaṃ āpucchāmi evameva vikkhepaṃ karissati, kiṃ me imāya apalokitāya vā anapalokitāya vā? Attano dukkhanissaraṇaṃ karissāmī"'ti.

Kiṃ karissati bhariyā putto vā kiṃ karissati,
Maccurājābhibhūtohaṃ na sakkomi pamocituṃ.

Kiṃ karissanti me aññe mittāmaccā ca bandhavā,
Na te sakkonti tāṇāya maraṇā maṃ pamocitunti.

Cintetvā taṃ ajānāpetvā'va nikkhamitvā bhikkhūnaṃ santike pabbaji, so ācariyūpajjhāyānaṃ santikā'va kammaṭṭhānaṃ gahetvā araññaṃ pavisitvā ghaṭento vāyamanto na cirasseva arahatte patiṭṭhahi, so attano pabbajitakiccaṃ niṭṭhapetvā satthusantikaṃ gantvā vanditvā tato gantvā puttassa dhammakathaṃ kathesi, so pitu dhammakathaṃ sutvā gharāvāsaṃ chaḍḍetvā nikkhamitvā pabbaji, so'pi tatheva kammaṭṭhānaṃ anuyuñjitvā na cirasseva arahattaṃ pāpuṇi, atha sā purāṇadūtiyikā'pi evaṃ cintesi:-

"Itthi ca patikā hoti saputtā ca sasāmikā,
Mayhaṃ pati ca putto ca maṃ hitvā pabbajiṃsu te.

[SL Page 068] [\x 68/]

Yesaṃ atthāyetarahi gharāvāse vasāmahaṃ,
Yato te dve'pi nikkhantā kiṃ ekā vidhavā idhā"'ti.

"Iti te ubho'pi pabbajitā, idāni me gharāvāsena kiṃ? Pabbajissāmī"'ti sabbaṃ dhanaṃ chaḍḍetvā nikkhamitvā bhikkhunī upassayaṃ gantvā pabbaji, pabbajitvā pana sammā yonisomanasikāraṃ payuttā * aniccaṃ dukkhamanattaṃ etaṃ, dhammatā esā"'ti vipassanaṃ paṭṭhapetvā ghaṭentī vāyamantī na cirasseva sā bhikkhunī arahattaṃ pāpuṇi.

Athekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ "āvuso dhammikaupāsako attanā dhamme patiṭṭhitattā nikkhamitvā pabbajitvā arahattaṃ patto, puttadārassāpi patiṭṭhattaṃ patto"'ti+.

Satthā gandhakuṭito nikkhamitvā dhammāsanamatthake nisinno taruṇasuriyo viya kesarasīho viya kañcanadvāre ṭhitatoraṇaṃ viya rocamāno nisīditvā bhikkhū āmantesi "kāyanu'ttha bhikkhave etarahi kathāya sannisinnā, kā ca pana vo antarā kathā vippakatā"'ti pucchitvā "imāya nāmā"'ti vutte. "Bhikkhave paṇḍitena nāma nevattahetu na parassa hetu samiddhi icchitabbā, anicchitvā ca pana dhammikeneva dhammapaṭisaraṇe na bhavitabbanti" anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha:-

"Na attahetu na parassa hetu,
Na puttamicche na dhanaṃ na raṭṭhaṃ,
Na iccheyya adhammena samiddhimattano
Sa sīlavā paññavā dhammiko siyā"'ti.

Evaṃ bhagavā dhammā desesi, desanāvasāne bahū sotāpattiphalādīni pāpāṇiṃsu, iti ādito paṭṭhāya buddhaguṇesu cittappasādaṃ patiṭṭhapetvā sakkaccā'yaṃ saddhammo sotabbo.

Dhammikatthero dutiyo-2.
------------------

[SL Page 069] [\x 69/]

Idha saddhammaṃ sotuṃ dhammasabhāyaṃ samāgatā sabbe,
Tena imaṃ dhammavaraṃ suṇātha sakkaccaṃ sugatena desitaṃ.*

Ekasmiṃ samaye satthā sāvatthipuramuttamaṃ,
Upanissāya sambuddho tasmiṃ jetavane vasi.

Tadā kireko sāvatthivāsī kulaputto gharāvāse ādīnavaṃ disvā sāsane pabbajitvā santuṭṭho ahosi piṇḍapātiko araññavāsādhimuttako, so tathāgataṃ upasaṅkamitvā vanditvā "sādhu me bhante kammaṭṭhānaṃ ācikkhatha, appeva nāma naṃ bhāvetvā bhavanissaraṇaṃ kareyyanti", atha satthā tassa cariyānurūpaṃ kammaṭṭhānaṃ ācikkhi.

So satthu santike kammaṭṭhānaṃ gahetvā patirūpaṭṭhānaṃ olokayamāno tattheva araññe abhiramaṇīyaṃ vividhataruṇataruvaragaṇagahaṇasaṇḍamaṇḍitaṃ vivekābhiratānurūpaṃ uḷāramahārukkhehi parikkhittaṃ evarūpaṃ jinnuyyānaṃ + pāvisi, paviṭṭheca pana'ssa cittaṃ pasīdati "ettha samaṇadhammaṃ karissāmī"'ti, so tattheva pokkharaṇīyaṃ hatthapāde pakkhāletvā ekasmiṃ rukkhamūlo attano āsanaṃ paññāpetvā ekasmiṃ ṭhāne pattacīvaraṃ ṭhapetvā nisīdi pallaṅkaṃ ābhujitvā kammaṭṭhānaṃ manasikaronto.

Tadā pana ekā nagarasobhinī itthi ekena purisena saddhiṃ saṅketakammaṃ akāsi "ahaṃ asukaṭṭhānaṃ nāma gamissāmi, tattha āgacchayyāsī"ti, saṅketaṃ katvā ca uyyānaṃ agamāsi. So puriso nāgañchi, sā tassa āgamanamaggaṃ olokenti taṃ adisvā ukkaṇṭhitvā ito cito ca vicaramānā taṃ uyyānaṃ pavisitvā theraṃ pallaṅkaṃ ābhujitvā nisinnaṃ disvā ito cito ca olokayamānā aññaṃ kiñcī adisvā "ayaṃ ca puriso, evamassa cittaṃ mohessāmī"'ti tassa purato ṭhatvā punappunaṃ nivatthasāṭakaṃ mocetvā nivāseti, kese muñcitvā bandhati, pāṇiṃ paharitvā hasati, sā kāmapariḷāhena paridayhamānā nānappakāraṃ kāmasaññaṃ vaṇṇentī evamāha:-
--------------------------------------------------
* Ayaṃ chandasāna sameti. + "Jinuyyānaṃ" - iti katthaci.

[SL Page 070] [\x 70/]

"Yā vīdha rati lokasmiṃ devaloke ca yā rati,
Tāsaṃ ratīnaṃ pavarā yā kāmaratisevanā"ti.

Taṃ sutvā therassa saṃvego uppajjitvā sakalasarīraṃ salomahaṃso pari, so"kinnukho idanti" cintetvā tassā kiriyaṃ disvā attano samaṇadhammaṃ paccupaṭṭhapetvā tassā paṭivacanaṃ dento imaṃ gāthāmāha:-

"Kāmā'ha dukakhā lokasmiṃ kāmā dukkhā parampi ca,
Ye kāme patisevanti na te muñcanti dukkhato"'ti.

Tadā hi satthā āvajjesi "mama santike kammaṭṭhānaṃ gahetvā samaṇadhammaṃ karissāmī'ti gatassa bhikkhuno kā nu kho pavatti"'ti upadhārento taṃ itthiṃ disvā tassā anācārakiriyañca disvā therassa saṃveguppattiṃ ñatvā gandhakuṭiyaṃ nisinno'va tena saddhiṃ kathesi "bhikkhu kāmagavesakānaṃ aramaṇaṭṭhānameva vītarāgānaṃ ramaṇaṭṭhānaṃ hotī"'ti, evañca pana vatvā obhāsaṃ paritvā tassa dhammaṃ desento imaṃ gāthāmāha:-

"Ramaṇīyāni araññāni yattha na ramatī jano,
Vītarāgā ramissanti na te kāmagavesino"'ti.

Desanāvasāne so thero yathānisinno'va saha paṭisambhidāhi arahattaṃ patvā ākāsenāgantvā satthāraṃ thutiṃ karonto tathāgatassa pāde vanditvā agamāsi, evaṃ tathāgate sammāsambuddhe ca pana mahākāruṇike tassa dhamme ca ariyasaṅghe ca mahantaṃ cittappasādaṃ katvā sakkaccā'yaṃ saddhammo sotabbo.

Kāmagāhiyaṃ tatiyaṃ-3.
---------------
Idha saddhammaṃ sotuṃ maṇḍalamāle samāgatā sabbe,
Tena imaṃ dhammacaraṃ suṇātha sakkaccaṃ sugatena desitaṃ.

Ekasmiṃ samaye satthā sāvatthipuramuttamaṃ,
Taṃ nissāya ca sambuddho tasmiṃ jetavane vasī.

[SL Page 071] [\x 71/]

Tadā sāvatthiyaṃ kireko brāhmaṇo ahosi, tassa etadahosi "sabbo ayaṃ loko "mahāgotamo sammāsambuddho sabbaññā̆ sabbadassāvī atthakusalo dhammakusalo ñāṇasampanno"'ti vadati, kinnu kho sammāsambuddho atthameva jānāti, udāhu anatthampī'ti, handa'dāni upasaṅkamitvā pucchissāmi nanti" so satthāraṃ upasaṅkamitvā pucchi "bhante tumhe atthameva jānātha maññe, neva anatthanti"

Atha bhagavā lokanāyako evamāha "atthacāhaṃ bāhmaṇa jānāmī, anatthañca, tato aññañca uttarītaraṃ jānāmī"ti, "tena hi me anatthaṃ kathethā"ti, atha bhagavā lokanetā anatthakaraṃ dhammaṃ saṅkhittena brāhmaṇassa kathento imaṃ gāthāmāha:-

"Ussuraseyyaṃ ālasyaṃ caṇḍikkaṃ dīghasotthiyaṃ,
Ekassaddhānagamanaṃ paradārūpasevanaṃ,
Etaṃ brāhmaṇa sevassu anatthaṃ te bhavissatī"'ti.

Taṃ sutvā brāhmaṇo haṭṭhatuṭṭho sādhukāramadāsi "sādhu sādhu gaṇācariya gaṇajeṭṭhaka tumhe'va atthañca jānātha. Anatthañca jānāthā"'ti, atha bhagavā āha "evaṃ kho brāhmaṇa atthānatthajānanako nāma mayā sadiso natthi"'ti, atha'ssa satthā āsayaṃ upadhāretvā kathesī "brāhmaṇa kena kammena jīvasī"'ti, pucchitvā jūkatammena bho gotamā"'ti.

Kiṃ pana te brāhmaṇa jayo hoti, parājayo"'ti?-"Bho gotama me jayo'pi hoti, parājayo'pi"'ti vutte "brāhmaṇa appamattako esa paraṃ jinantassa jayo nāma na seyyo, yo pana kilesajayena attānaṃ jināti, tassa jayo seyyo, na hi taṃ jayaṃ koci idha avajayaṃ kātuṃ sakkotī"'ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imā gāthā āha:-

"Attā bhave jitaṃ seyyo vā cāyaṃ itarā pajā,
Attadantassa posassa niccaṃ saññatacārino.

Neva devo na gandhabbo na māro saha brahmunā,
Jitaṃ apajitaṃ kayirā tathārūpassa jantuno"'ti.

Desanāvasāne brāhmaṇo sotāpattiphalaṃ patto, aññe'pi bahū sotāpattiphalādīni pāpuṇiṃsu, evaṃ tathāgate paramattha

[SL Page 072] [\x 72/]

Desanākusale sammāsambuddhe mahākāruṇike tassa dhamme ca ariyasaṅghe ca cittappasādaṃ katvā sakkaccā'yaṃ saddhammo sotabbo.

Anatthapucchakabrāhmaṇocatuttho,-4.
------------------------
Idha saddhammaṃ sotuṃ dhammasabhāyaṃ samāgatā sabbe,
Tena imaṃ dhammavaraṃ suṇātha sakkaccaṃ sugatena desitaṃ

Ekasmiṃ samaye satthā rājaggahapuraṃ varaṃ,*
Taṃ nissāya sa sambuddho tatra veḷuvane vasi.

Tadā rājagahanagare kireko brāhmaṇo sāriputtattherassa mātulo, so therassa santikaṃ gantvā + therena saddhiṃ paṭisammodanīyaṃ kathaṃ kathetvā ekamantaṃ nisīdi, thero taṃ evamāha "kinnu kho brāhmaṇa kiñcideva kusalaṃ karosī"'ti?-"Āma bhante karomī"'ti, "kiṃ karosī"'ti? "Ahaṃ bhante māse māse sahassapariccāgena dānaṃ dammi"'ti, kassa desi"'ti? "Nigaṇṭhānaṃ bhante"'ti, evaṃ tvaṃ dento pana brāhmaṇa kiṃ patthento desī"'ti? "Brahmalokaṃ bhante"'ti, "kiṃ pana brahmalokassa ayaṃ maggo"'ti? "Āma bhante"'ti, ko evamāhā"'ti? Ācariyehi me kathitaṃ bhante"'ti.
"Neva tvaṃ brāhmaṇa brahmalokassa maggaṃ jānāsi, neva te ācariyā jānanti, mayhaṃ satthā'va eko jānāti, imasmiṃ hi brāhmaṇa sadevako loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya koci'ssa sadiso na passati,ehi brāhmaṇa satthārā me brahmalokassa te maggaṃ kathāpessāmī"'ti taṃ ādāya satthu santikaṃ gantvā tathāgataṃ vanditvā "bhante ayaṃ brāhmaṇo evamāhā"'ti taṃ pavattiṃ satthu ārocetvā "sādhuvata'ssa brahmalokamaggaṃ kathethā"'ti āha.

Satthā "evaṃ kira brahmaṇā"'ti pucchitvā "āma bho gotamā"'ti ca vutte brāhmaṇa tayā evaṃ dadamānena vassa
-----------------------------------------------------
* "Rammaṃ" - iti kesuci.
+ Sāriputtattherassa santikamassa gatasāvo dhammapadaṭṭhakathāyaṃ dissate.

[SL Page 073] [\x 73/]

Sataṃ dinnadānato'pi muhuttamattaṃ pasannacittena mama sāvakassa olokanaṃ vā uḷuṅkayāgu-kaṭacchubhikkhāmattassa dānaṃ vā mahapphalataranti" vatvā brāhmaṇassa dhammaṃ desento imaṃ gāthamāha:-

Māse māse sahassena yo yajetha sataṃ samaṃ,
Ekañca bhāvitattānaṃ muttampi jūjaye,
Sāyeva pūjanā seyyo sañce vassasataṃ hutanti.

"Brāhmaṇa mama sāsane yo ca ekaṃ sīlādiguṇavasena vaḍḍītattānaṃ heṭṭhimakoṭiyā sotāpannaṃ uparimakoṭiyā khīṇāsavaṃ gharadvāraṃ sampattaṃ kaṭacchubhikkhādānavasena vā yāpanamattaāhārādidānavasena vā kataṃ mahapphalatarantī"āha.

Desanāvasena so brāhmaṇo sotāpattiphale patiṭṭhahi, aññe'pi bahū sotāpattiphalādīni pāpuṇiṃsu, so satthu sāsane patiṭṭhitasaddho hutvā yaṃ attanā pavattitaṃ nigaṇṭhānā dānapathaṃ taṃ upacchinditvā taṃ sabbaṃ attano dhanajātaṃ buddhasāsane vippakirī'ti.

Evaṃ "tathāgataṃ paramatthakalyāṇamittaṃ upasaṅkamanamattampi mahāpaṭilābhaṃ iti viditvā sammāsambuddhe mahākāruṇike tassa dhamme ca ariyasaṃghe ca mahantaṃ cittappasādaṃ katvā sakkaccā'yaṃ saddhammo sotabbo.

Sāriputtattherassa mātulabrāhmaṇo pañcamo-5.
---------------------------------
Iti saddhammaṃ sotuṃ maṇḍalamāle samāgatā sabbe,
Tena imaṃ dhammacaraṃ suṇātha sakkaccaṃ sugatena desitaṃ.

Ettha ca bhagavato dassanaṃ nāma mahapphalaṃ hoti, dassanena sati saddhammassa savaṇaṃ sādhukaṃ hoti, saddhammasavaṇe sati avassameva catunnaṃ mahgaphalānaṃ paṭilābho bhavissatī'ti, tasmā buddhassa dassanaṃ mahapphalaṃ uttamanti, tenāha:-

[SL Page 074] [\x 74/]

"Sambuddhadassanaṃ nāma cakkhūnaṃ dassanaṃ varaṃ,
Tato saddhammasavaṇaṃ sotānaṃ savaṇaṃ varanti."

Bhagavā rājagahapuraṃ pañcapabbatamaṇḍitaṃ,
Taṃ nissāya ca sambuddho tatra veḷuvane vasī.

Evaṃ bhagavā veḷuvane viharati, āyasmā'pi kho sāriputto pubbaṇhasamayaṃ nivāsetvā rājagahe piṇḍāya caritvā katabhattakicco yena attano bhāgiṇeyyabrāhmaṇassa nivesanaṃ, tenupasaṅkami, upasaṅkamitvā tassa gharadvāraṃ agamāsi, so parijanehi nivedito therassa āgamanaṃ sutvā gehato nikkhamitvā therena saddhiṃ sammodi, atha naṃ thero āha "kiñci brāhmaṇa appamatto kusalaṃ karosī"'ti?-"Āma bhante appamatto kusalaṃ karomī"'ti:-"kiṃ karosi brāhmaṇā"'ti?-"Māse māse ekaṃ pasuṃ ghātetvā aggiṃ paricarāmī"'ti,-"kimatthaṃ evaṃ karosi"'ti? -"Brahmalokamaggo kireso"'ti,-"kenevaṃ kathitanti"?- "Ācariyehi bhante"'ti.

Te kira evaṃ vadanti "yo yaññatthāya pasuṃ hanatvā aggiṃ tena juhati, so aggī seyyataro seṭṭho brahmalokassa patho ayanti","yadi evaṃ neva tvaṃ brahmalokassa maggaṃ jānāsi, nahi te ācariyā jānanti, ehi satthu santikaṃ gamissāmā"'ti taṃ satthusantikaṃ netvā taṃ pavattiṃ ārocetvā "imassa bhante brahmalokamaggaṃ kathetā"'ti āha.

Satthā "evaṃ kira brāhmaṇā"'ti? Pucchi, "evaṃ bho gotamā"'ti vutte "brāhmaṇa vassasatampi evaṃ aggiṃ paricarantassa tava aggiparicariyā mama sāvakassa kataṃ taṃkhanikamattaṃ pūjampi na pāpuṇātī"'ti vatvā tassa dhammaṃ desento imaṃ gāthamāha:-

Yo ca vassasataṃ jantu aggiṃ paricare vane,
Ekañca bhāvitattānaṃ muhuttampi pūjaye, sāyeva pūjanā seyyā yañce vassasataṃ hutanti.

Desanāvasāne so brāhmaṇo sotāpattiphalaṃ pāpuṇi, aññe'pi bahū sotāpattiphalādīni pāpuṇiṃsū'ti.

Evaṃ buddhadassanaṃ maṅgalaṃ uttamanti ñatvā sammāsambuddhe

[SL Page 075] [\x 75/]

Mahākāruke tassa dhammeca ariyasaṅghe ca mahantaṃ cittappasādaṃ katvā sakkaccā'yaṃ saddhammo sotabbo.

Sāriputtattherassa bhāgiṇeyyabrāhmaṇo chaṭṭho-6.
------------------------------------
Iddha saddhammaṃ sotuṃ dhammasabhāyaṃ samāgatā sabbe,
Tena imaṃ dhammavaraṃ suṇātha sakkaccaṃ sugatena desitaṃ,

Ettha ca bhagavato dassanaṃ nāma mahapphalaṃ hoti, dassane sati saddhammasavaṇaṃ sādhukaṃ hoti, tasmā buddhadassanaṃ amalaṃ uttamanti vadanti:-tenevāha:-

"Sambuddhadassanaṃ nāma cakkhūnaṃ dassanaṃ varaṃ,
Tato saddhammasavaṇaṃ sotānaṃ savaṇaṃ varanti"

Satthā rājagahaṃ rammaṃ pañcapabbatamaṇḍitaṃ,
Taṃ nissāya sa sambuddho tatra veḷuvane vasī.

Evaṃ bhagavā veḷuvane viharati, atha kho āyasmā sāriputtatthero pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pavisitvā piṇḍapātapaṭikkanto yena attano pubbasahāyassa brāhmaṇassa gharadvāraṃ tenupasaṅkami.

So therassāgamanaṃ sutvā nisinnaṭṭhānato nikkhamitvā therena saddhiṃ paṭisammodi, thero taṃ evamāha "kinnu kho brāhmaṇa kiñci kusalakammaṃ karosī"'ti?-"Āma bhante karomī"'ti:- "kiṃ karosi brāhmaṇā"'ti?-"Ahaṃ bhante yiṭṭhaṃ yāgaṃ yajāmī"'ti, tadā kira bahū brāhmaṇā taṃ mahāyāgaṃ māse māse sahassapariccāgena yajanti, tena so brāhmaṇo tatheva māse māse sahassapariccāgena * yajati, tasmā "yiṭṭhaṃ yāgaṃ yajāmī"'ti āha.

"Kattha yajasī"'ti?- "Nigaṇṭhānaṃ bhante"'ti-"evaṃ tvaṃ yajanto ca pana "brāhmaṇa kiṃ patthayanto yajasī"'ti?-Brahmalokaṃ bhante"'ti,-"kiṃ pana brahmalokassa ayaṃ maggo"'ti?-"Āma bhante"'ti,-"ko evamāhā"'ti?-"Ācariyehi me kathitaṃ bhante"'ti.
-----------------------------------------------------------
* "Mahāpariccāgena" iti dhammapadaṭṭhakathāyaṃ.
[SL Page 076] [\x 76/]

"Neva tvaṃ brāhmaṇa brahmalokassa maggaṃ jānāsi, neva te ācariyā jānanti, mayhaṃ pana satthā eko'va loke jānāti, imasmiṃ hi brāhmaṇa sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato jānaṃ jānāti, passaṃ passati, dhammassa netā panetā vattā pavattā, apāyamaggañca jānāti, manussalokamaggañca jānāti, devalokamaggañca jānāti, brahmalokamaggañca jānāti, nibbāṇamaggañca jānāti, ehi brāhmaṇa satthāraṃ me brahmalokassa te maggaṃ kathāpessāmī"'ti, taṃ netvā taṃ pavattiṃ satthu ārocetvā "sādhu vata'ssa bhante brahmalokamaggaṃ kathethā"'ti āha.

Atha bhagavā lokanāyako "evaṃ kira brāhmaṇā"'ti? Pucchitvā "āma bhogotamā"'ti vutte "brāhmaṇa tayā ekaṃ saṃvaccharaṃ yiṭṭhaṃ yāgaṃ yajantena lokiyamahājanassa dinnadānaṃ ekadvāraṃ pasannena cittena mama sāvakānaṃ vandiyamānānaṃ uppannakusalacetanāya catubhāgamattampi na agghatī"'ti vatvā tassa dhammaṃ desento imaṃ gāthamāha:-

Yaṃ kiñci yiṭṭhaṃ va hutaṃ va loke
Saṃvaccharaṃ yajetha puññapekkho,
Sabbampi taṃ na catubhāgameti abhivādanā ujjugatesu seyyo'ti.

"Evaṃ brāhmaṇa puññaṃ icchanto ekaṃ saṃvaccharaṃ nirantarameva sakalacakkavāḷe'pi lokiyamahājanassa dānaṃ dadeyya, tato evarūpesu pasannena cittena mama sāvakesu sarīraṃ onametvā vandantassa kusalacetanā mahapphalā, tasmā heṭṭhimakoṭiyā sotāpannesu uparimakoṭiyā khīṇāsavesu abhivādanameva seyyaṃ"'ti.

Desanāvasāne brāhmaṇo sotāpattiphalaṃ patto, aññe'pi bahū sotāpattiphalādīni sampāpuṇiṃsū'ti, so buddhasāsane patiṭṭhitasaddho hutvā yaṃ attanā pavattitaṃ nigaṇṭhānaṃ yiṭṭhapathaṃ, taṃ upacchinditvā taṃ sabbaṃ aññañca attano dhanajātaṃ buddhasāsane vippakirī'ti, iti buddhassa dassanaṃ mahāupakārataraṃ viditvā sakkaccā'yaṃ saddhammo sotabbo.

Sāriputtattherassa sahāyabrāhmaṇo sattamo-7.
---------------------------------

[SL Page 077] [\x 77/]

Idha saddhammaṃ sotaṃ dhammasabhāyaṃ samāgatā sabbe,
Tena imaṃ dhammacaraṃ suṇātha sakkaccaṃ sugatena desitaṃ.

Tathāgato hi yattha katthaci gato ṭhito nisinno vā aññataraṃ iriyāpathaṃ pavattento sattānaṃ āsayā'nusayā'dhimuttiñca hetu-kamma-carita-vipākakāla-tikkhindriya-mudindriyādīni ca oloketvā tesampi vinayanatthaṃ nānāppakāraṃ upāyaṃ katvā vinetī'ti,tenāha:-

"Buddho upāyakusalo sattānaṃ vinaye sadā,
Etaṅkathāsamuṭṭhānā satthā bhikkhū apucchathā"'ti.

Kathaṃ?-Ekasmiṃ samaye satthā sāvatthiṃ upanissāya jetavane viharanto buddhacakkhunā lokaṃ olokento ekaṃ ariyaṃ nāma bāḷisikaṃ addasa, so kira divase divase baḷisaṃ ādāya nadiṃ gantvā baḷisena macche uddharitvā puttadārena saddhiṃ bhuñjanto jīvikaṃ kappesi, satthā tassa bāḷisikassa sotāpattimaggassa upanissayaṃ disvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiyaṃ uttaradvāragāme piṇḍāya caritvā bhikkhusaṅghaparivuto tato āgacchati.

Tasmiṃ khaṇe bāḷisiko baḷisena macche gaṇhanto buddhapamukhaṃ bhikkhusaṅghaṃ disvā baḷisayaṭṭhiṃ chaḍḍetvā aṭṭhāsi, satthā tassa avidūraṭṭhāne nivattitvā ṭhito "tvaṃ kinnāmo? Tvaṃ kinnāmo'sī"'ti? Sāriputtattherādīnaṃ nāmāni pucchi, te'pi "ahaṃ bhante sāriputto, ahaṃ moggallāno"'ti ādinā attano attano nāmāni kathayiṃsu, bāḷisiko cintesi "satthā sabbesaṃ nāmāni pucchati, mama'pi nāmaṃ pucchissati maññe"'ti, satthā tassa cittaṃ ñatvā "upāsaka tvaṃ ko nāmo"'ti? Pucchitvā "ahaṃ bhante ariyo nāmā"'ti vutte "na upāsaka tādisā pāṇātipātino āriyā nāma honti, ariyā pana mahājanassa aviheṭhanasabhāve ṭhitā"'ti vatvā imaṃ gāthamāha:-
-----------------------------------------------------------------
* Gāthāyimissā heṭṭhāgato sabbesu potthakesu "svākāre dvākāre suviññāpaye duviññāpaye bhabbe satte abhabbe satte" iti pāṭho dissati, tassa ādyantābhāvā paṭikkhitto amhehi.

[SL Page 078] [\x 78/]

Na tena ariyo hoti yena pāṇāni hiṃsati,
Ahiṃsā sabbapāṇānaṃ ariyo'ti pavuccatī'ti.

Taṃ sutvā bāḷisiko attano kammaṃ paṭicca saṃvegaṃ paṭilabhitvā satthu desanāvasāne sotāpattiphale patiṭṭhahi, sampattānampi sātthikā desanā ahosi,-tenevāha:-

"Buddho upāyakusalo sattānaṃ vinaye sadā,
Etaṅkathāsamuṭṭhānā satthā bhikkhu apucchathā"'ti.

Evaṃ viditvā sakkaccā 'yaṃ saddhammo sotabbo.

Bāḷisiko aṭṭhamo-8.
----------------
Idha saddhammaṃ sotuṃ maṇḍalamāle samāgatā sabbe,
Tena imaṃ dhammavaraṃ suṇātha sakkaccaṃ sugatena desitaṃ.

Athekasmiṃ hi samaye sambuddho aggapuggalo,
Sāvatthiṃ upanissāya vasī jetavane jino'ti.

Esa tathāgato jetavane alaṅkatadhammāsane nisīditvā ekasmiṃ samaye mahājanassa dhammaṃ desesi, tadā kira pañcasatamattā sāvatthivāsino kulaputtā aññe'pi tesaṃ sahāyehi sāvatthivāsīhi manussehi saddhiṃ dhammasavaṇatthaṃ jetavanaṃ gantvā parisapariyante nisidiṃsu, te satthu dhammadesanaṃ sutvā gharāvāse laddhasaṃvegā kāmesu ca ādīnavaṃ disvā sabbaṃ ñātivibhavaṃ pahāya bhikkhūnaṃ santike pabbajjupasampadaṃ labhitvā pañcavassāni ācariyupajjhāyānaṃ santike vasitvā nissayamuccakā hutvā tathāgataṃ upasaṅkamitvā kammaṭṭhānaṃ yācitvā satthusantike gahetvā tathāgataṃ āpucchitvā araññaṃ pavisitvā ghaṭentā vāyamantā'pi arahattaṃ pattuṃ nāsakkhiṃsu.

Tesaṃ evaṃ ahosi "mayaṃ āvuso ghaṭento vāyamantā'pi neva sakkhimha arahattaṃ pattuṃ, handa mayaṃ āvuso puna gantvā satthu santike vasitvā kammaṭṭhānaṃ uggaṇhissāmā"'ti cintetvā tato puna satthu santikaṃ āgāmma satthāraṃ vanditvā ekamantaṃ

[SL Page 079] [\x 79/]

Nisīdiṃsu, te'pi bhikkhu bhagavato sabbaṃ pavattiṃ ārocesuṃ, atha bhagavā tesaṃ cittasantānāni olokesi "kinnu kho imesaṃ bhikkhūnaṃ sappāyanti" vīmaṃsanto-

Yaṃ yaṃ sattehi āciṇṇaṃ pubbayogaṃ kataṃ pure,
Taṃ taṃ avekkhi sambuddho tena dibbena cakkhunā.

Sattānaṃ āsayaṃ ñatvā sambuddho vadataṃ varo,
Tesaṃ vinayanatthāya idaṃ kāraṇamaddasa.

"Ime kassapasammāsambuddhakāle bhikkhū pañcasatamattā sahāyā hutvā ekato'va santā vīsativassasahassāni aniccalakkhaṇe anuyuñjiṃsu, tasmā aniccalakkhaṇeneva tesaṃ ekaṃ gāthaṃ desetuṃ vaṭṭatī"'ti cintetvā evamāha bhikkhave kāmabhavādīsu sabbe'pi saṅkhārā hutvā abhāvaṭṭhena aniccā evā"'ti vatvā imaṃ gāthamāha:-

Sabbe saṅkhārā aniccā'ti yadā paññāya passati,
Atha nibbindati dukkhe esa maggo visuddhiyā'ti.

Taṃ sutvā sabbe aniccalakkhaṇaṃ vipassantā desanāvasāne te bhikkhū arahatte patiṭṭhahiṃsu, sampattaparisāya'pi sātthikā desanā ahosī'ti-evaṃ-

Yaṃ yaṃ sattehi āciṇṇaṃ paccayā taṃ kataṃ pure,
Taṃ taṃ avekkhi sambuddho dhammā desesi nāyako.

Iccevaṃ tathāgataṃ lokassa mahāupakārataraṃ viditvā tassa dhamme ca saṅghe ca cittappasādaṃ katvā sakkaccā'yaṃ saddhammo sotabbo,

Aniccānupassanā bhikkhū navamo-9.
-----------------------
Idha saddhammaṃ sotuṃ dhammasabhāyaṃ samāgatā sabbe,
Tena imaṃ dhammavaraṃ suṇātha sakkaccaṃ sugatena desitaṃ.

Tathāgato sammāsambuddho pavattitavaradhammacakko hutvā

[SL Page 080] [\x 80/]

Devamanussānaṃ anukampaṃ paṭicca yattha yattha ca vasanto āmisapaṭiggahaṇena ceva dhammappakāsanena ca vibhāsi, tenāha:-

"Ekasmiṃ samaye buddho sāvatthipuramuttamaṃ,
Upanissāya sambuddho tadā jetavane vasī"'ti.
Satthā jetavanamahāvihāre supaññatte buddhāsane udayagirisikhare vuṭṭhitabālasuriyo viya kañcanapabbataguhādvāre nisinnakesarasīho viya nisīditvā catuparisamajjhe dhammaṃ desesi, sāvatthiyaṃ pañcasatā sahāyabālakā bālakālato paṭṭhāya maṅgalakālesu vā yattha katthaci kīḷanaṭṭhānesu vā ekato'va nisīdantā tiṭṭhantā vicaranti.

Athekasmiṃ divase sāvatthivāsino manussā nagaraṃ nikkhamitvā yena buddho yena dhammo yena saṅgho tanninnā tappoṇā tappabbhārā nikkhamma gacchanti, te te nikkhamante disvā upasaṅkamitvā etadavocuṃ "ayyā kuhiṃ gacchissathā"'ti?-"Idha mayaṃ jetavanaṃ gantvā tathāgataṃ vanditvā dhammaṃ suṇissāmā"'ti te āhaṃsu, tesaṃ vacanaṃ sutvā tuṭṭhahadayā "handa mayampi gantvā buddhaṃ passitvā vandissāma, dhammañca suṇissāmā"'ti, te aññamaññaṃ pakkositvā tesaṃyeva pacchato gatā, satthā alaṅkatadhammāsane nisīditvā catuparisamajjhe dhammaṃ desesi, te tathāgataṃ vanditvā parisapariyante nisīdiṃsu, tasmiṃ parisā satthu bhikkhū bhikkhuniyo upāsakā upāsikāyo cā'ti imā catasso dhammapade suyiṃsu:- tato-

"Buddho dhammaṃ abhiññāya so taṃ deseti cakkhumā,
Dhammaṃ sutavā pamuccanti ye te pubbesu bhāvino"'ti.

Satthā tattha sannipatitaparisānaṃ cittasantānāni oloketvā tathā dhammaṃ desesi yathā keci saraṇāgamanesu patiṭṭhahanti, keci pañcasīlesu, keci sotāpatti-sakadāgāmi-anāgāmiphalānaṃ aññatarasmiṃ, keci pabbajitvā arahatte patiṭṭhahanti, evaṃ dhammaṃ desetvā yathānusandhiṃ pariyosāpeti, te'pi kho pañcasatā sahāyakā bhagavato dhammaṃ suṇannā eva ekasadisacittā hutvā pabbajjāya cittaṃ namayiṃsu, atha te vuṭṭhitāya parisāya satthu

[SL Page 081] [\x 81/]

Santikaṃ gantvā sirasā nipatitvā pabbajjaṃ yāciṃsu, satthā tesaṃ upanissayaṃ disvā bhikkhūnaṃ santike tesaṃ pabbajjāya ca upasampadāya ca anujāniṃsu, te ācariyupajjhāyānaṃ karaṇīyavattaṃ pūrentā vasiṃsu, te ekadivasaṃ satthu santike kammaṭṭhānaṃ gahetvā "araññaṃ pavisitvā samaṇadhammaṃ karissāmā"'ti tato nikkhamitvā ekaṃ paccantagāmaṃ gantvā tassa gāmassa avidūre eko pabbato atthi chāyūdakasampanno, taṃ pabbataṭṭhānaṃ nissāya vassikapupphāni ussannāni honti, te bhikkhū piṇḍāya caritvā katabhattakiccā gāmato nikkhamitvā pabbatapāde udakasoṇḍīsu udakakiccaṃ katvā pabbantare vuṭṭhitaṃ maṇikkhandasadisaṃ udakaṃ sandati, tattha pāṇīyaṃ pivitvā gattāni sītāni katvā tattheva rajatapaṭṭasadisā vāḷukā, tasmiṃyeva vāḷukāpuliṇe vāḷukāpuñjaṃ ussāpetvā uparipuñje paṃsukūlacīvaraṃ paññāpetvā nisinna ativiya obhāsajātakaṃ vanagahaṇaṃ, tasmiṃ sītāya rukkhacchāyāya nisīditvā samaṇadhammaṃ karontā vihariṃsu, pabbatamatthake vasitukāmā āruyha nānādisā sukhāyamānena susītena vātena vijayamānā viya nisīdantā sukhaṃ samaṇadhammaṃ kariṃsu.

Ye ca te bhikkhū evaṃ samaṇadhammaṃ karonti, te pāto'va pupphitāni vassikapupphāni sāyaṃ vaṇṭato muccantāni disvā "tumhākaṃ vaṇṭehi muccanato mayaṃ paṭhamataraṃ rāgādīhi muccissāmā"'ti vāyamiṃsu, bhagavā lokanākayo gandhakuṭiyaṃ nisinno'va te bhikkhū buddha cakkhunā oloketvā bhikkhave bhikkhunā nāma vaṇṭato muccanapupphāni viya vaṭṭadukkhato muccituṃ vāyamitabbamevā"'ti vatvā gandhakuṭiyaṃ nisinno'va ālokaṃ pharitvā tesaṃ sammukhe ṭhito viya imaṃ gāthamāha:-

Vassikā viya pupphāni maddacāni pamuccati,
Evaṃ rāgañca dosañca vippamuñcetha bhikkhavo'ti.
"Bhikkhave yathā vassikā hiyyo pupphitapupphāni puna divase purāṇibhūtāni pamuñcanti, vaṇṭato vissajjenti, evaṃ tumhe'pi rāgādīhi dosehi vippamuccathā"'ti, desanāvasāne sabbe'pi te bhikkhū saha paṭisambhidāhi arahatta patiṭṭhahiṃsu.

[SL Page 082] [\x 82/]

Te tathāgatassa suvaṇṇavaṇṇaṃ sarīraṃ vaṇṇentā thomentā ākāsenāgantvā bhagavato pāde vandiṃsu, iccevaṃ viditvā buddhe bhagavati cittappasādaṃ katvā sakkaccā'yaṃ saddhammo sotabbo.

Vassikapupphavipassakā bhikkhū dasamo-10
---------------------------
Pañcamo vaggo.
-------------

Idha-
Saddhammasavaṇatthāya santisinnā idhāgatā,
Tappasādagataṃ cittaṃ katvā dhammaṃ suṇantu tanti.

Tathāgatā hi lokāhitāya dhammaṃ desenti, *ekasmiṃ samaye pañcasatamattā janā mahājanehi saddhiṃ jetavanaṃ gantvā dhammaṃ sutvā sāsane pabbajitvā satthu santike kammaṭṭhānaṃ gahetvā araññaṃ pavisitvā ghaṭentā'pi vāyamantādhapi appattavisesā hutvā evaṃ mantesu mayaṃ "āvuso ghaṭentā vāyamantā neva sakkhimha visesampi adhigantuṃ, etha mayaṃ āvuso satthu Santikaṃ gantvā visesetvā kammaṭṭhānaṃ gahessāmā"'ti.

Tato satthu santikaṃ āgacchantā antarāmagge marīciṃ disvā "yathā ayaṃ gimhasamaye vuṭṭhitā'pi marīci dūre ṭhitānaṃ āpagataṃ viya hoti, santikaṃ āgacchantānaṃ neva paññāyati, rittakaṃ tucchakaṃyeva, ayaṃ attabhāvo'pi uppādavayaṭṭhena evarūpo"'ti cintetvā te aññamaññaṃ saññāpentā evamāhaṃsu:-

"Yathā marīci phandantā nadīūmi'va ñāyati,
Āgatānaṃ vinassanti passathetāya vañcanaṃ.
-------------------------------------------------------
* Ettha "tenevāha" iti pāṭho dissate, tathāpi tādisassa pāṭhassa vā gāthāya vā adissasamānattā paṭikkhitto amhehi.

[SL Page 083] [\x 83/]

Evampi jīvalokassa jīvitaṃ ativañcanaṃ,
Asāraṃ dubbalaṃ ñatvā alaṃ santiṃ gavesitunti."
Vatvā marīcikammaṭṭhānaṃ bhāventā'va āgamiṃsu, tesaṃ vihāraṃ paviṭṭhakkhaṇeyeva devo vassi, te'pi bhikkhū tattha pamukhe patitvā vuṭṭhidhārāvegena vuṭṭhahitvā bhijjantāni pheṇabubbudakāni * disvā "ayampi attabhāvo uppajjitvā bhijjanaṭṭhena bubbudakasadiso cā"'ti mantayiṃsu,

"Yathā sotappahārena pheṇabubbudakāni ca,
Uppajjitvā'va bhijjanti evaṃ lokassa jīvitaṃ.

Asāraṃ niratthakaṃ suññaṃ tucchakaṃ atidubbalaṃ,
Khayavayaññathābhāvaṃ passidaṃ khandhapañcakanti."

Evaṃ te bhikkhū marīcipheṇabubbudakammaṭṭhānāni paccavekkhitvā tamevārammaṇaṃ gaṇhiṃsu, satthā gandhakuṭiyaṃ nisinno'va te bhikkhū oloketvā tesaṃ vipassanāya accāraddhabhāvaṃ ñatvā tehi saddhiṃ kathento'va obhāsaṃ pharitvā imaṃ gāthamāha:-

"Yathā bubbudakaṃ passe yathā passe marīcikaṃ,
Evaṃ lokaṃ avekkhantaṃ maccurājā na passatī"'ti.

"Bhikkhave marīci nāma āyataṃ dūrato gehasaṇṭhānādī vasena uppajjitvā ṭhitā'pi upagacchantānaṃ agayahūpagā rittakā tucchakā'va evameva ayaṃ attabhāvo'pi hotī"'ti, desanāvasāne te pañcasatā bhikkhū ṭhitaṭṭhāneyeva arahatte patiṭṭhahiṃsu, te tena bhagavantaṃ upasaṅkamitvā sirasā satthu pādesu nipatitvā attano paṭiladdhaguṇaṃ ārocetvā agamaṃsū'ti,

Evaṃ buddhaguṇaṃ viditvā buddhe bhagavati cittappasādaṃ katvā sakkaccā'yaṃ saddhammo sotabbo.

Marīcibubbudakammaṭṭhānikā bhikkhū paṭhamā-1.
---------------------------
----------------------------------------------------------
* "Marīci bubbudakāni"iti dhammapadaṭṭhakathāyaṃ.

[SL Page 084] [\x 84/]

Saddhammasavaṇatthāya sannisinnā idhāgatā,
Tappasādagataṃ cittaṃ katvā dhammaṃ suṇantu tanti.

Ekasmiṃ hi samaye-

Sāvatthiyaṃ hi nissāya pubbārāme tathāgato,
So visākhāya pāsāde vihāsi purisuttamo.

Tadā assayujamāsassa puṇṇamadivaso hoti, sabbe manussā nakkhattachanakiḷānissitā nānāvaṇṇavattha-gandha-mālālaṅkāradharā ahesuṃ, rājā pasenadi kosalo mahāpavāraṇāya sabbābharaṇapatimaṇḍito mahatā rājānubhāvena samannāgato amaccagana-brāhmaṇa-gahapatiparivārito viya devarājā bhagavato candanatthaṃ dīpa-mālā-gandha-vāsa-dhūpādīhi suvaṇṇa-rajatabhājanāni pūretvā ādāya pubbārāmaṃ agamāsi.

Satthā pana sāyaṇhasamayaṃ gandhakuṭito nikkhamitvā alaṅkatabuddhāsane vicittamālādāma-gandhadāma-ratanadāmādīhi vibhūsite surabhi sugandhadhūpasammodite mahābhikkhusaṅghapurakkhato tatra nisīdi, āyasmā'pi kāludāyi parisapariyante jhānaṃ samāpajjitvā nisinno hoti, nāmameva panassetaṃ, sarīrassa jhānasukhapiṇitatāya sarīravaṇṇo ativiya bhāsati,

Kāludāyīpi kho tasmiṃ thero jhānasukhe rato,
Pasannamukhavaṇṇo'va nisinno tatra sobhatī'ti.

Kosalarājā āgantvā bhagavantaṃ dīpa-mālādīhi pūjetvā satthu pāde sirasā nipatitvā bhikkhusaṅghassa ca añjaliṃ paṇāmetvā nisīdi.

Pasenadi kosalo rājā nānālaṅkārabhūsito,
Āgantvā satthu pūjāya nisinno tatra sobhatī'ti.

Tasmiñca khaṇe pubbadisāya udayagirisikharago suparimadditaratanamayādāsasadiso puṇṇacando pācīnadisaṃ obhāsento uggacchati, suriyo pana atthagirisikhare ambilena suniddhotatambabhājanasadisamaṇḍalākāro pacchimadisāya atthameti, tato āha:-

"Suriyo ca cando ca ubhopanete,
Dosehi ceva abbhā vippamuttā,
Atthaṅgamaṃ dhūmarajā ca rāhunā
Divā ca ratto ca pabhāsayattī'ti.

[SL Page 085] [\x 85/]

Ānandatthero pana tasmiṃ samaye pacchimadisāyaṃ atthaṅgamentassa suriyassa obhāsaṃ uggacchantassa candassa ca obhāsaṃ oloketvā rañño ca sarīrobhāsaṃ therassa sarirobhāsaṃ ca olokesi, imesaṃ catunnaṃ obhāsaṃ disvā puna dasabalassa sarīramolokanatthaṃ mukhaṃ abhinīharitvā olokesi, olokitamatteyeva tathāgatassa sarīraṃ atisayamanoharaṃ sabbākāraparipūraṃ appameyyamasaṃkheyyapuññappabhāvanibbattaṃ dvattiṃsamahāpurisalakkhaṇehi patimaṇḍitaṃ asītyanubyañjanehi parirañjitaṃ chabbaṇṇabuddharaṃsīhi samujjotaṃ byāmappabhāparikkhittaṃ daṭṭhabbasāramaṇḍanabhūtaṃ sabbalokarāmaṇeyyagāmibalamaṇḍitaṃ pādatalatoyāva uṇhīsā matthakato yāva pādatalaṃ tathāgatassa sarīrobhāsaṃ olokesi.

Tattha "sabbobhāse atikkamitvā sattha'va virocasī"'ti olokentassa therassa abbhantare pañcavaṇṇā pīti uppajjitvā pādapiṭṭhito sīsamatthakaṃ gacchati, sīsamatthakato pādapiṭṭhiṃ gacchati, ubhato paṭṭhāya majdhe osaranti, majjhato paṭṭhāya ubhosu gacchanti, so evaṃ nirantaraṃ pharaṇāya pītiyā phuṭasarīro balavasomanasso dasabalassa guṇaṃ kathento:-

"Acchariyo vata ve tejo abbhuto lomahaṃsano,
Yamaddasāma sambuddhaṃ sabbalokasirīdharanti."

Vatthā thero satthāraṃ vanditvā evamāha "bhante ajja mama ime obhāse olokentassa tumhākameva obhāso ruccati, tumhākaṃ hi sarīraṃ sabbobhāse atikkamitvā virocati"'ti, athanaṃ satthā "ānanda suriyo nāma divā virocati, cando rattiṃ virocati, rājā alaṅkatakāleyeva, khīṇāsavo gaṇasaṅgaṇikaṃpahāya antosamāpattiyaṃyeva virocati, buddhā pana rattimpi divā'pi pañcavidhena tejena virocatti' 'ti vatvā imaṃ gāthamāha:-

Divā tapati ādicco rattiṃ ābhāti candimā,
Sannaddho khattiyo tapati jhāyī tapati brāhmaṇo,
Atha sabbamahorattiṃ buddho tapati tejasā'ti.

Sammāsambuddho pana sīlatejena * dussīlatejaṃ guṇateje
----------------------------------------------------
* " Caraṇatejena " iti dhammapadaṭṭhakathāyaṃ.

[SL Page 086] [\x 86/]

Na dugguṇatejaṃ paññātejena duppaññātejaṃ puññatejena apuññatejaṃ dhammatejena adhammatejaṃ pariyādiyitvā iminā pañcavidhena tejasā niccakālameva virocati'ti.

Desanāvasāne keci sotāpattiphalaṃ keci sakadāgāmiphalaṃ keci anāgāmiphalaṃ keci arahattaphalaṃ pāpuṇiṃsu, sesamahājanassā'pi sātthikā desanā jātā'ti, evaṃ buddhaguṇaṃ viditvā buddhe bhagavati cittappasādaṃ katvā sakkaccā'yaṃ saddhammo sotabbo.

Buddhatejadīpanaṃ dutiyaṃ-2.
------------------
Saddhammasavaṇatthāya sannisinnā idhāgatā,
Tappasādagataṃ cittaṃ katvā dhammaṃ suṇantu tanti.

Ekasmiṃ samaye bhagavā mahābhikkhusaṅghena saddhiṃ gāmanigamarājadhānīsu tattha tattha ca janakāyassa anuggahaṃ karonto cārikaṃ caritvā tato paṭinivattitvā jetavanaṃ pāvisi,-tenāha-

"Ekasmiṃ samaye satthā sāvatthipuramuttamaṃ,
Upanissāya bhagavā tadā jetavane vasī"'ti.

Atha bhikkhū puna divase pacchābhattaṃ piṇḍapātapaṭikkantā sāyaṇhasamayaṃ upaṭṭhānasālāyaṃ nisīditvā evarūpaṃ kathaṃ kathenti "asukagāmato asukagāmassa maggo samo, asukagāmassa visamo, sasakkharo asakkharo"'ti ādinā nayena attanā vicarittamaggaṃ ārabbha maggakathaṃ kathesuṃ.

Satthā gandhakuṭiyaṃ nisinno'va taṃ kathaṃ assosi, atha kho bhagavā dibbāya sotadhātuyā visuddhāya tesaṃ bhikkhūnaṃ imaṃ kathāsallāpaṃ sutvā va panassa etadahosi "ime bhikkhū etarahi attavicaritapakatimaggakathaṃ kathenti, ahaṃ pana ito'dāni nikkhamitvā tehi mayā pucchitehi ārocitamaggakathaṃ sutvā tamevārabbha mamasāsane abhiramaṇīyaṃ vasantasamaye supupphitamahāvanakamaṇīyaṃ aṭṭhaṅgikamaggaṃ dassetvā ariyasaccamaggadīpanena amatamahānibbāṇagāmimaggakathaṃ kathessāmi, tesaṃ taṃ sutvā arahattaphalādhigamo bhavissatī"'ti.

[SL Page 087] [\x 87/]

Satthā tesaṃ arahattassa upanissayaṃ disvā gandhakuṭito nikkhamitvā kañcanaguhā nikkhantakesarasīho viya nikkhamma mattavaravāraṇanikkhantavilāso anopamāya buddhalīlāya anopamena buddhavilāsena gantvā supaññatte pavarabuddhāsane nisīditvā bhikkhū āmantesi. "Kāyanu'ttha bhikkhave etarahi kathāya sannisinnā"'ti? Pucchitvā "imāya nāmā"'ti sabbaṃ attanā kathitakathaṃ ārocite "bhikkhave ayaṃcoramaggo nāma, * bhikkhunā nāma ariyamagge kammaṃ kātuṃ vaṭṭati, evaṃ hi karonto sabbadukkhā muccatī"'ti vatvā imā gāthā abhāsi:-

Maggānaṭṭhaṅgiko seṭṭho saccānaṃ caturo padā,
Virāgo seṭṭho dhammānaṃ dipadānañca cakkhumā.

Eso'va maggo natthañño dassanassa visuddhiyā,
Etamhi tumhe paṭipajjatha mārassetaṃ pamohanaṃ.

Etamhi tumhe paṭipannā dukkhassantaṃ karissatha,
Akkhāto ve mayā maggo aññāya sallasatthanaṃ.

Tumhehi kiccaṃ ātappaṃ akkhātāro tathāgatā,
Paṭipannā pamonkhanti jhāyino mārabandhanā'ti.

Evaṃ bhagavā anekappakāraṃ maggaṃ * ariyasaccavirāgadhammaṃ buddhaseṭṭhabhāvañca pakāsetvā dhammaṃ desesi, desanāvasāne te bhikkhū arahatte patiṭṭhahiṃsu, sampattānaṃ sātthikā desanā ahosī'ti, evaṃ buddhaguṇaṃ viditvā buddhe bhagavati cittappasādaṃ katvā sakkaccā'yaṃ saddhammo sotabbo.

Maggadesanā tatiyā-3.
---------------
Saddhammasavaṇatthāya sannisinnā idhāgatā,
Tappasādagataṃ cittaṃ katvā dhammaṃ suṇantu tanti.

Ekasmiṃ samaye satthā sāvatthiyaṃ upanissāya jetavane viharanto,-
------------------------------------------------------------
* "Bāhiramaggo nāma" iti dhammapadaṭṭhakathāyaṃ.

[SL Page 088] [\x 88/]

Tathāgato saṅghavarena saddhiṃ
Brahmehi devehi ca pūjamāno,
Jino janānaṃ anukampayanto
Buddho tadā suttamidaṃ abhāsayi.

Dvemāni bhikkhave dānāni, katamāni dve?, Āmisadānañca, dhammadānañca, imāni kho bhikkhave dve dānāni, etadaggaṃ bhikkhave imesa dvinnaṃ dānānaṃ yadidaṃ dhammadānanti.

Ettha ca dhammo nāma satipaṭṭhāna-sammappadhāni'ddhipādi'ndriya-bala-bojjhaṅga-aṭṭhaṅgikamagga- ariyasacca-vipassanā-magga-phala nibbāṇadīpako, eso vuccati dhammo'ti.

Idha pana yo koci puññakāmo ullumpanasabhāvasahitena'pi manena taṃ suṇeyya, tena yaṃ kiñci navaṅgānaṃ jinasāsanānaṃ suttageyyādikānaṃ etesaṃ aññataraṃ āmisanīrapekkho hutvā saddhammañca garuṃ katvā suttaṃ vā - pe - vedallaṃ vā dhammaṃ deseti, idaṃ dhammadānaṃ "uttamadānanti" vuccati.

Sace'pi hi imaṃ cakkavāḷagabbhaṃ (yāva brahmalokā) * nirantaraṃ nisīdanapallaṅkaṃ katvā tattha nisinnānaṃ buddha-paccekabuddha-khīṇāsavānaṃ kadaligabbhanibhāni sukhumamahagghāni cīvarāni dadeyya, tasmiṃ samāgame dānassa anumodanatthaṃ catuppadīkāya gāthāya katānumodanā'va seṭṭhā, taṃ kissa hetu?, Taṃ hi dānaṃ tassā gāthāya soḷasiṃ kalaṃ na agghati, evaṃ dhammaṃ desentassā'pi ānisaṃso mahā, atha vā pana suṇantassa'pi mahāānisaṃso hoti, yena puggalena taṃ dhammasavaṇaṃ kāritaṃ, tassā'pi ānisaṃso mahā, puna tathārūpāyeca parisāya sālimaṃsodanassa anekasūpabyañjanassa paṇītassa piṇḍapātassa patte pūretvā pūretvā dinnadānato'pi sappi-navanīta-tela-madhu-phāṇitha-sakkharādīnaṃ patte pūretvā dinnabhesajjadānato'pi, mahāvihārasadisānaṃ vihārānaṃ lohapāsādasadisānañca pāsādānaṃ anekāni satasahassāni kāretvā dinnasenāsanadānato'pi dhammadānameva mahā hoti.
-------------------------------------------------------
* "Yāva brahmalokā" iccayaṃ pāṭho na dissati maññe dhamma potthakesu.

[SL Page 089] [\x 89/]

Anāthapiṇḍiko gahapati jetavanavihārakaraṇatthaṃ aṭṭhārasahikoṭīhi bhūmiṃ santharitvā kiṇi, aṭṭhārasahi koṭīhi vihāramahaṃ akāsi, evaṃ catupaññāsakoṭīhi katapariccāgato'pi, tathā pubbārāme visākhāya ca mahāupāsikāya kārito pāsādo navahi koṭīhi bhūmiṃ kiṇi, navahi koṭīhi pāsādaṃ kāresi, navahi koṭīhi vihāramahaṃ akāsi, evaṃ sattavīsatikoṭidhanapariccāgato'pi, tasmiṃ samāgame antamaso catuppadikāya gāthāya anumodanavasenā'pi tatthappavattitadhammadānameva seṭṭhaṃ, kiṃ kāraṇā?, Evarūpāni hi puññāni ye khattiyamahāsāḷā brāhmaṇamahāsāḷā gahapatimahāsāḷā karontā dhammaṃ sutvā'va karonti, no asutvā, sace'pi ime sattā dhammaṃ na suṇeyyuṃ, uluṅkamattaṃ yāgumpi kaṭacchumattampi bhattaṃ na dadeyyuṃ, iminā kāraṇena sabbadānehi dhammadānameva seṭṭhaṃ.

Api ca ṭhapetvā buddha-paccebuddhe ca ye caññe sakalakappaṃ deve vassante udakabindūni gaṇetuṃ samatthāya paññāya samannāgatā sāriputtādayo'pi attano dhammatāya sotāpattiphalādini adhigantuṃ nāsakkhiṃsu, assajittherādīhi kathitadhammaṃ sutvā sotāpattiphalaṃ sacchikariṃsu, satthu dhammadesanāya sāvakapāramīñāṇaṃ sacchikariṃsu.

Sāriputtatthero'pi bhagavato dhammadesanaṃ sutvā saha arahattamaggena soḷasañāṇāni paṭibujjhi, so hi paṭiladdhapañño vuddhippattapañño vepullapañño mahāpañño puthupañño vipulapañño gambhirapañño asamantapañño bhūripañño bahulapañño sīghapañño lahupañño hāsupañño javanapañño tikkhapañño nibbedhikapañño hutvā sāvakapāramīñāṇappatto jāto, iminā'pi kāraṇena sabbesaṃ dānānaṃ dhammadānameva seṭṭhaṃ uttamaṃ pavaraṃ aggamakkhāyatī'ti.

Idameva dhammadānaṃ sandhāya satthāraṃ upasaṅkamitvā dasasahassacakkavāḷadevatāhi purakkhato sakko devānamindo bhagavantaṃ vanditvā pucchi "bhante kataraṃ dānaṃ dānesu uttamaṃ?-Kataro raso rasesu uttamo?-Katarā ratī ratīsu uttamā?-Taṇhakkhayo kasmā jeṭṭhako"'ti?-Atha satthā tassa cattāro pañhe vissajjento imaṃ gāthamāha:-

[SL Page 090] [\x 90/]

Sabbadānaṃ dhammadānaṃ jināti,
Sabbaṃ rasaṃ dhammaraso jināti,
Sabbaṃ ratiṃ dhammaratī jināti
Taṇhakkhayo sabbadukkhaṃ jināti.

Evaṃ satthari imissā gāthāya catunnaṃ pañhānaṃ atthaṃ kathenteyeva caturāsītiyā devatāsahassānaṃ dhammābhisamayo ahosi, sakko satthu dhammakathaṃ sutvā satthāraṃ vanditvā āha"bhante evaṃ jeṭṭhako nāma dhammadāne kimatthaṃ amhākaṃ pattiṃ na dāpetha?, Sādhu ito paṭṭhāya no bhikkhusaṅghassa kathetvā pattiṃ dāpetha bhante"'ti vatvā tathāgataṃ vanditvā tikkhattuṃ padakkhiṇaṃ katvā saddhiṃ parisāya devalokameva agamāsi.

Atha satthā tassā rattiyā accayena bhikkhusaṅghaṃ sannipātetvā evamāha "bhikkhave ajjādiṃ katvā mahādhammasavaṇaṃ vā pakatidhammasavaṇaṃ vā nisinnakathaṃ vā antamaso anumodanampi kathetvā sabbasattānaṃ pattiṃ dadeyyāthā"'ti, "sādhu bhante"'ti bhikkhu saṅgho sampaṭicchi.

Tato paṭṭhāya yāvajjatanā'pi sabbasattānaṃ pattiṃ dentiyeva, evaṃ buddhaguṇaṃ viditvā buddhe bhagavati cittappasādaṃ katvā sakkaccā'yaṃ saddhammo sotabbo.

Dhammadānaṃ catutthaṃ-4.
---------------
Saddhammasavaṇatthāya sannisinnā idhāgatā,
Tappasādagataṃ cittaṃ katvā dhammaṃ suṇantu tanti.

Ekasmiṃ samaye bhagavā-

Sāvatthinagaraṃ phītaṃ ramaṇīyaṃ manoramaṃ,
Upanissāya sambuddho tatra jetavane vasī.

Tadā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ "svākkhāto āvuso bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī'ti, mahiddhiko dhammo mahānubhāvo"'ti, tamatthaṃ pucchitvā dhammassānubhāvaṃ pakāsento satthā āha:-

[SL Page 091] [\x 91/]

"Natthi dhammasamo loke dhammo'veko anuttaro,
Dhammaṃ sucaritaṃ katvā bodhiṃ pappoti nāyako.

Ye ca paccekasambuddhā ye caññe aggasāvakā,
Dhammaṃ sucaritaṃ katvā aggappattā bhavanti te.

Sabbandado ayaṃ dhammo sabbabuddhehi vaṇṇito,
Ye dhammaṃ dhammato deti so hoti amatandado.

Ye ca desenti lābhatthaṃ dhammaṃ sambuddhavaṇṇitaṃ,
Vipākaṃ appakaṃ tesaṃ vuttabījaṃ'va ropitaṃ.

Ye suṇanti ca sakkaccaṃ dhammaṃ sambuddhavaṇṇitaṃ,
Vipākaṃ vipulaṃ tesaṃ vappabījaṃ'va ropitaṃ.

Bhikkhave mama dhammassa ānubhāvaṃ acintiyaṃ,
Appameyyaguṇaṃ dhammaṃ ko pamāṇi karissati.

Yo'pi kho aṅgulimālo ghātetvā ettake jane,
So mayā desitaṃ dhammaṃ sutvā santiṃsamajjhagā"'ti.

Etassa ca panatthassa vibhāvatthaṃ majjhimapaṇṇāsake rājavagge aṅgulimālasuttantaṃ saddhiṃ aṭṭhakathāya saṃsandetvā kathetabbaṃ, puna satthā bhikkhūnaṃ dhammānubhāvaṃ pakāsento imaṃ therameva sandhāya dhammapade gāthamāha:-

Yassa pāpaṃ kataṃ dhammaṃ kusalena pīthiyati,
So imaṃ lokaṃ pabhāseti abbhā mutto'va candimā'ti.

Desanāvasāne bahū sotāpattiphalādīni sampāpuṇiṃsu, evaṃ sammāsambuddhehi desitassa dhammassa ānubhāvaṃ viditvā buddhe bhagavati cittappasādaṃ katvā sakkaccā'yaṃ saddhammo sotabbo.

Aṅgulimālo pañcamo-5.
------------------
Saddhammasavaṇatthāya sannisinnā idhāgatā,
Tappasādagataṃ cittaṃ katvā dhammaṃ suṇantu tanti.

[SL Page 092] [\x 92/]

Ekasmiṃ samaye bhagavā sāvatthiyaṃ upanissāya jetavane viharati, tadā āyasmā sāriputto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto attano nivāsaṭṭhānaṃ gantvā pāde pakkhāletvā divāṭṭhāne nisīditvā bhattakilamathaṃ vinodetvā attano pubbapabbajjaṃ sañjayassa santike paṭiladdhaṃ anussaranto "cīramattakilamathaṃ katvā laddhabbā pañcābhiññā aṭṭhasamāpattiyo eva, sabbā tā lokiyā nissārā, natthi imesaṃ aññatitthiyānaṃ sammatiyaṃ mokkho'ti. Taṃ vippahāya mokkhadhammagavesako hutvā sakalajambudīpaṃ vicaranto kañci samaṇaṃ vā brāhmaṇaṃ vā mokkhadhammaṃ desentaṃ naṃ diṭṭho'smi, yato mama ācariyassa assajittherassa santike dhammaṃ sutvā sotāpattimaggadassanaṃ, taṃ me paṭhamadassanānuttariyaṃ nāma jātaṃ, so'haṃ sotāpattiphalaṃ patvā satthāraṃ upasaṅkamitvā satthu dhammadesanaṃ sutvā arahattamaggeneva saddhiṃ sabbasāvakapāramīñāṇaṃ paṭivijjhiṃ, sabbantaṃ guṇavisesaṃ ācariyadassanamūlameva paṭilabhāmi, aho mayhaṃ ācariyaguṇā mahā, idha cakkavāḷaṃ atisambādhaṃ, brahmaloko atinīco therasseva guṇā mahā"'ti āvajjesi.

Evaṃ āyasmā sāriputtatthero assajitherassa santike dhammaṃ sutvā sotāpattiphalappattikālato paṭṭhāya yassaṃ disāyaṃ "thero vasatī"'ti suṇāti, tato añjalimpaggayha thero'pi taṃ disaṃ sīsaṃ katvā nipajjati, bhikkhū therassa kiriyaṃ disvā ekacce bhikkhū evaṃ āhaṃsu"Micchādiṭṭhiko āyasmā sāriputto disānamassamāno vicarati" ti kathetvā te bhikkhū gantvā tathāgatassa tamatthaṃ ārocesuṃ.

Atha satthā theraṃ pakkosāpetvā paṭipucchi "saccaṃ kira tvaṃ sāriputta disā namassanto vicarati"'ti, tato thero aññaliṃ paggayha "mama disā namassanabhāvaṃ vā anamassanabhāvaṃ vā tumhe'va jānāthā"'ti vutte "bhikkhave sāriputto na disā namassati, assajittherassa pana santike dhammaṃ sutvā sotāpattiphalaṃ patvā tāya attano ācariyaṃ namassati.

Yaṃ bhikkhave puggalo puggalaṃ āgamma buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti, imassa [missing part]
[SL Page 093] [\x 93/]

Bhikkhave puggalassa iminā puggalena na suppatikāraṃ vadāmi yadidaṃ abhivādana-paccupaṭṭhāna-añjalikamma-sāmīcikamma-cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja parikkhārānuppadānena,-yaṃ bhikkhave puggalo puggalaṃ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācāri paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti, imassa bhikkhave puggalassa iminā puggalena sa suppatikāraṃ vadāmi yadidaṃ abhivādana-paccuṭṭhāna-añjalikamma - pe - dānena, yaṃ bhikkhave puggalo puggalaṃ āgamma dukkhe nikkaṅkho hoti, dukkhasamudaye nikkaṅkho hoti, dukkhanirodhe nikkaṅkho hoti, dukkhanirodhagāminiyā paṭipadāya nikkhaṅkho hoti, imassa kho bhikkhave puggalassa iminā puggalena na suppatikāraṃ vadāmi yadidaṃ abhivādana-paccuṭṭhāna-añjalikamma-sāmīcikamma-cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja parikakhārānuppadānena, tena bhikkhave kāraṇena yaṃ hi ācariyaṃ nissāya bhikkhu dhammaṃ vijānāti, tena so brāhmaṇena aggi viya sakkaccaṃ namassitabboyevā"'ti vatvā dhammaṃ desento imaṃ gāthamāha:-

Yamhā dhammaṃ vijāneyya sammāsambuddhadesitaṃ,
Sakkaccantaṃ namasseyya aggihuttaṃ'va brāhmaṇo'ti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu, evaṃ sammāsambuddhadesitassa hi dhammassānubhāvaṃ viditvā buddhe bhagavati cittappasādaṃ katvā sakkaccā'yaṃ saddhammo sotabbo.

Saddhammadesake bahumānaṃ chaṭṭhaṃ-6.
------------------------
Saddhammasavaṇatthāya sannisinnā idhāgatā,
Tappasādagataṃ cittaṃ katvā dhammaṃ suṇantu tanti.

Ekasmiṃ samaye bhagavā sāvatthiṃ upanissāya jetavane viharati, tadā bhikkhu sāyaṇhasamaye sannisinnā sannipatitā *
----------------------------------------------------------------
* "Imaṃ gāthaṃ vatvā" iti pāṭho dissate ettha, tādisikāya gāthāya panettha avijjamānatāya asambandhatāya ca paṭikkhitto amhehi.

[SL Page 094] [\x 94/]

Acchariyaṃ āvuso, abbhutaṃ āvuso, yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena lokānukampāya dhammaṃ desentena vihitaṃ, mahā vata nūna buddhānubhāvo, buddhā ca nāma buddhasubodhatāya devamanussānaṃ sabbasattānāni oloketvā dhammaṃ desenti, tena bahū sattā dhammaṃ sutvā sabbāni kilesamalānī pavāhetvā saṃsāramahodadhiṃ samuttaritvā amatamahānibbāṇapuraṃ pavisanti, evaṃ mahānubhāvo āvuso tathāgatasaddhammo"'ti kathentā nisīdiṃsu.

Atha bhagavā gandhakuṭito nikkhamitvā paññattapavarabuddhāsane nisīditvā bhikkhū āmantesi "kāyanu'ttha bhikkhave etarahi kathāya sannisinnā"'ti?, "Idha mayaṃ bhante tumhehi desitadhammassa mahiddhikataṃ mahānubhāvataṃ ārabbha kathemā"'ti, "āma bhikkhave tathāgatadhammo nāma mahiddhiko mahānubhāvo, ye mayā desitaṃ dhammaṃ sakkaccaṃ supasannacittā suṇanti, te tasmiṃyevāsane keci aggaphalaṃ arahattaṃ, keci anāgāmi phalaṃ, keci sakadāgāmiphalaṃ, keci sotāpattiphalaṃ pāpuṇanti, keci mahantaṃ ñātiparivaṭṭaṃ mahantañca bhogakkhandhaṃ chaḍḍetvā pabbajanti, keci saraṇaṃ gaṇhanti keci pañcasīlādisu patiṭṭhahanti, te teneva dhammarāgena tāya dhammanikantiyā kālaṃ kurumānā tassa vipākena devaloke uppajjitvā mahantaṃ dibbasampattiṃ anubhavanti, evaṃ mahānubhāvo bhikkhave tathāgatadhammo"'ti.

Atha bhikkhū evaṃ mahiddhiko bhante bhagavato dhammo, evaṃ mahānubhāvo"'ti sampaṭicchite "āma bhikkhave tathāgatena desitadhammo hi yena suto, yena dhārito, so idha ceva nandati, paraloke ca nandatī"'ti idamatthaṃ pakāsento dhammikaṃ upāsakamārabbha (taṃ vatthuṃ dhammapade vitthāretvā kathitaṃ,) imaṃ gāthamāha:-

Idha nandati pecca nandati
Katapuñño ubhayattha nandati,
Puññameva katanti nandati
Bhīyyo nandati suggatiṃ gato'ti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu, evaṃ sammāsambuddhehi
[SL Page 095] [\x 95/]
Desitadhammassānubhāvaṃ viditvā buddhe bhagavati cittappasādaṃ katvā sakkaccā'yaṃ saddhammo sotabbo.

Dhammikaupāsako sattamo-7.
---------------------
Saddhammasavaṇatthāya sannisinnā idhāgatā,
Tappasādagataṃ cittaṃ katvā dhammaṃ suṇantu tanti.

Ekasmiṃ hi samaye bhagavā-

Puraṃ rājagahaṃ rammaṃ pañcapabbatamaṇḍitaṃ,
Upanissāya sambuddho tatra vedvavane vasī'ti.

Ayampi tathāgatadhammo buddhehi vā desito hotu sāvakehi vā te hi vā antamaso yāgupānāvasāne tassānumodanaṃ karontena desitaṃ ye sakkaccaṃ pasannacittā tamanumodanaṃ dhammaṃ suṇanti atidāruṇāni pāpakammāni katavanto'pi tappasādena cittena, te'pi pāpakammato vimuccantiyeva, tadatthajotanatthaṃ vuttaṃ cetaṃ,

"Ahū evaṃ bahū sattā pāpakammakatā sadā,
Dhammaṃ sutvā vimuccanti suggatiṃ tepayanti ca.

Yo pure ghātako luddo tambadāṭho'ti vissuto, desitaṃ sāriputtena dhammaṃ sutvā divaṅgato"'ti.

Imassatthassa vibhāvanatthaṃ dhammapade-

Sahassampi ve vācā anatthapadasaṃhitā,
Ekaṃ atthapadaṃ seyyo yaṃ sutvā vupasammatī'ti.

Idaṃ tambadāṭṭhikassa vatthuṃ vitthāretvā kathetabbaṃ, evaṃ satthā bhikkhūnaṃ dhammānubhāvaṃ pakāsetvā dhammaṃ desesi, desanāvasāne bahū sotāpattiphalādīni sampāpuṇiṃsu, evaṃ sammāsambuddhehi

[SL Page 096] [\x 96/]

Desitadhammassānubhāvaṃ viditvā buddhe bhagavati cittappasādaṃ katvā sakkaccā'yaṃ saddhammo sotabbo

Tambadāṭhiko * aṭṭhamo-8.
-------------------
Saddhammasavaṇatthāya sannisinnā idhāgatā,
Tappasādagataṃ cittaṃ katvā dhammaṃ suṇantu tanti.

Eko'va loke sambuddho sabbaññū mokkhadesako,
Ye mokkhahīṇakā sattā tesaṃ mokkhaṃ na dassayi.

Ekasmiṃ hi samaye bhagavā-

Sāvatthi nagaraṃ rammaṃ sabbakāmasamiddhinaṃ
Upanissāya sambuddho tatra jetavane vasī'ti.

Tathāgato hi sabbañeyyadhammaṃ sayaṃ abhiññāṇena paṭivijjhitvā paññacakkhuvirahitassa andhabhūtassa lokassa paññālokapaṭilābhāya dhammaṃ desesi, vuttaṃ cetaṃ suttante,-"atha kho rohitasso devaputto abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā, tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhito kho rohitasso devaputto bhagavantaṃ etadavoca "yattha nu kho bhante na jāyati na jīyati na mīyati na cavati na uppajjati, sakkā nu kho bhante gamanena lokassa antaṃ ñātuṃ vā daṭṭhuṃ vā pāpuṇituṃ vā"'ti,

"Yattha kho āvuso na jāyati na jīyati na mīyati na cavati na uppajjati, nāhantaṃ gamanena lokassa antaṃ ñāteyyaṃ diṭṭheyyaṃ patteyyanti vadāmī"'ti.

"Acchariyaṃ bhante, abbhutaṃ bhante, yāvasubhāsitamidaṃ bhante bhagavatā yattha nu kho āvuso na jāyati na jiyati na mīyati na cavati na uppajjati, nāhantaṃ gamanena lokassa antaṃ ñāteyyaṃ diṭṭheyyaṃ patteyyanti vadāmī"'ti.

+ Atīte kira eso rohitasso nāma rājaputto ahosi
----------------------------------------------------------------- * "Tambadāṭhabyaṃ" iti sabbesu.
+ Nāyaṃ kathā aṭṭhakathāyampi āgatā.

[SL Page 097] [\x 97/]

Susamiddhakulavibhavo rūpayobbaṇena sampanno, ekasmiṃ samaye tassa rahogatassa etadahosi "ime manussā appatte vassasate antarādhava kālaṃ karonti, ahampi maraṇameva gamissāmi, handāhaṃ pageva maraṇā ekaṃ pabbajjaṃ pabbajitvā appeva nāma jāti-jarā-maraṇassa antaṃ karissāmī"'ti, cintetvā ca pana tathārūpaṃ sampattiṃ chaḍḍetvā himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā kasiṇaparikammaṃ karonto uggatapo ghoratapo ukkaṭṭhatejo paramaṃ damitindriyo nirāmagandho anitthigandho rajojalladharo paramasantuṭṭho araññāyatane pabbata-kandara-guhāsu ekacaro vanamūlaphalāhārena yāpeti, tadā jhānaṃ nibbattetvā pañcābhiññā aṭṭhasamāpattiyo nibbattesi, so yattha katthaci gantukāmo hoti, ākāseneva gacchati, nattha tassa yānakiccaṃ, sabbadisāsu mettā-karuṇā-muditā-upekkhāsaṅkhāte cattāro brahmavihāre sabbasattānaṃ paritvā bhāvanāsukhena viharati, jhanasukhaṃ appetvā tato nikkhamitvā evaṃ cintesi.

"Sattā jāyanti jīyanti mīyanti ca cavanti ca,
Uppajjanti bhavaṃ yanti bhindanti ca punappunanti."
Tato'pi "kattha ṭhāne na jāyetha na jīyetha na mīyetha na cavetha na uppajjetha na bhavetha na bhindetha ito paranti"? Tadā manussānaṃ vassasataṃ āyuppamāṇaṃ ahosi, so pana vīsativassasatiko jāto, appattavīsativasso pabbajitvā vīsatime vasse pañcābhiññā-aṭṭhasamāpattilābhī jāto, tena tassa evaṃ ahosi "ahaṃ kho etarahi mahiddhiko mahānubhāvo, handāhaṃ tato tato gantvā pariyesanto avassaṃ ekasmiṃ ṭhāne lokassa antaṃ ajātaṃ amaraṃ ṭhānaṃ labhissāmī"'ti, tato attano iddhiyā ekapādena ekaṃ caktavāḷaṃ atikkamati, dvīhi pādehi dve cakkavāḷāni atikkamati, evaṃ vassasatena ettakaṃ addhānaṃ gantvā lokadhātūnaṃ antaṃ appatvā antarā'va kālaṃ katvā nikantivasena imasmiṃyeva cakkavāḷe devaputto hutvā nibbatti, so tamatthaṃ vitthārena dassento "yo so bhante tadā pañcābhiñño isi,ahameva etarahi devaputto jātomhī"'ti pakāsento tasmiṃyeva suttante evamāha:-

[SL Page 098] [\x 98/]

"Bhūtapubbāhaṃ bhante rohitasso nāma isi ahosiṃ bhojaputto iddhimā vehāsaṅgamo, tassa mayhaṃ bhante evarūpo javo ahosi, seyyathāpi nāma daḷhadhammo dhanuggāho sikkhito katahattho katayoggo katūpāsano lahukena asanena appakasireneva tiriyaṃ tālacchāyaṃ atipāteyya, tassa mayhaṃ bhante evarūpo padavītihāro ahosi, seyyathāpi nāma puratthimasamuddā pacchimasamuddo, tassa mayhaṃ bhante evarūpaṃ icchāgataṃ uppajji. "Ahaṃ gamanena lokassa antaṃ pāpuṇissāmī"'ti, so kho ahaṃ bhante evarūpena javena samannāgato evarūpena ca padavītihārena aññatreva asita-pīta-khāyita-sāyitā aññatra uccāra-passāvakammā aññatra niddā-kilamatha-vinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvā'va lokassa antaṃ antarā'va kālakato, acchariyaṃ bhante, abbhutaṃ bhante, yāva subhāsitamidaṃ bhante bhagavatā"yattha kho āvuso na jāyati na jīyati na mīyati na cavati na uppajjati, nāhantaṃ gamanena lokassa antaṃ ñāteyyaṃ diṭṭheyyaṃ patteyyanti vadāmi, na kho panāhaṃ āvuso appatvā lokassa antaṃ dukkhassa antakiriyaṃ vadāmī"'ti.

Atha satthā devaputtassa dhammaṃ desento tasmiṃyeva suttante āha:-

"Api cāhaṃ āvuso imasmiṃyeva vyāmamatte kalebare sasaññimhi samānake lokañca paññāpemī lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipadanti"-

Gamanena na pattabbo lokassanto kudācanaṃ,
Na ca appatvā lokantaṃ dukkhā atthi pamocanaṃ.

Tasmā have lokavidū sumedho
Lokantagū vūsitabrahmacariyo,
Lokassa antaṃ samitāvi ñatvā
Nāsiṃsati lokamimaṃ parañcā'ti.

Desanāvasāne rohitasso devaputto (saha parisāhi) sotāpattiphale patiṭṭhahi, so bhagavantaṃ vandatvā padakkhiṇaṃkatvā devalokameva agamāsi, atha satthā tassā rattiyā accayena

[SL Page 099] [\x 99/]

Puna sakalasuttena bhikkhūnaṃ dhammaṃ desesi, desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu:- tenetaṃ vuccati:-

"Eko'va loke sambuddho sabbaññā̆ mokkhadesako,
Ye mokkhahīṇakā sattā tesaṃ mokkhaṃ nadassayī"'ti.

Evaṃ sammāsambuddhehi desitassa dhammassānubhāvaṃ viditvā buddhe bhagavati cittappasādaṃ katvā sakkaccā'yaṃ saddhammo sotabbo.

Rohitassadevaputto navamo-9.
-----------------------
Saddhammasavaṇatthāya sannisinnā idhāgatā,
Tappasādagataṃ cittaṃ katvā dhammaṃ suṇantu tanti.

Ekasmiṃ hi samaye bhagavā-

Sāvatthinagaraṃ rammaṃ sabbakāmasamiddhinaṃ,
Upanissāya sambuddho tatra jetavane vasī.

Tadā kireko sāvatthivāsiko anupubbakabāhmaṇo * nāma ahosi, so ekadivasaṃ pāto'va nagarā nikkhamitvā caranto bhikkhū piṇḍapātatthāya cīvaraṃ pārupante disvā tesaṃ samīpaṃ gantvā iriyāpathadassaneneva pasīditvā cīvarapārupanaṭṭhānaṃ viruḷhatiṇaṃ hoti, tatra ekassa bhikkhuno cīvaraṃ pārupantassa cīvarakaṇṇo tiṇesu pavaṭṭento ussāvabindūhi temi, taṃ brāhmaṇo disvā"imaṃ ṭhānaṃ appaharituṃ kātuṃ vaṭṭatī"'ti puna divase kuddālaṃ ādāya gantvā taṃ ṭhānaṃ tacchetvā balamaṇḍalasadisaṃ akāsi.

Puna divase'pi taṃ ṭhānaṃ āgantvā bhikkhūsu cīvaraṃ pārupantesu ekassa bhikkhuno cīvarakaṇṇaṃ bhūmiyaṃ patitvā paṃsumhi pavaṭṭamānaṃ disvā "idha vālukaṃ okirituṃ vaṭṭati"'ti cintetvā vālukaṃ āharitvā okiri.

Athekadivasaṃ pure bhatte caṇḍo ātapo ahosi, tadā pi bhikkhūnaṃ cīvaraṃ pārupantānaṃ gattato sede muccante
----------------------------------------------------------------- * "Anupubbakabrāhmaṇo" itidaṃ nāmaṃ dhammapadaṭṭhakathāya na dissati, tatra hi "aññataro"'ti āgataṃ.

[SL Page 100] [\x 100/]

Disvā "idha maṇḍapaṃ kāretuṃ vaṭṭatī"'ti cintetvā maṇḍapaṃ kāresi.

Punekadivasaṃ pāto'va vaddalikaṃ ahosi, tadāpi brāhmaṇo bhikkhū olokento tintacīvarake bhikkhū disvā "ettha mayā sālaṃ kāretuṃ vaṭṭatī"'ti sālaṃ kāretvā "idāni sālāmahaṃ karissāmī"'ti cintetvā buddhapamukhaṃ bhikkhusaṅghaṃ nimantetvā anto ca bahi ca bhikkhū nisīdāpetvā dānaṃ datvā bhattakiccapariyosāne anumodanatthāya satthu pattaṃ gahetvā "bhante ahaṃ paṭhamaṃ bhikkhūnaṃ cīvarapārupanakāle imasmiṃ ṭhāne olokento ṭhito idañcidañca disvā idañcidañca kāresinti" ādito paṭṭhāya sabbantaṃ pavattiṃ satthu ārocesi.

Satthā tassa vacanaṃ sutvā brāhmaṇa paṇḍito nāma khaṇe khaṇe thokaṃ thokaṃ kusalaṃ karonto anupubbena attano akusalaṃ nīharatiyevā"'ti vatvā imaṃ gāthamāha:-

Anupubbena medhāvī thokathokaṃ khaṇe khaṇe,
Kammāro rajatasseva niddhame malamattano'ti.

Brāhmaṇo satthu desanānusārena attane ñāṇaṃ pesetvā aṭṭhāsī, desanāvasāne so brāhmaṇo sotāpattiphale patiṭṭhahi, mahājanassāpi sātthikā dhammadesanā ahosi, atha brāhmaṇo attano pītiṃ pakāsento-

Dullabhaṃ dassanaṃ buddhaṃ dhammaṃ saṅghañca dullabhaṃ,
Labhitvā'dāni taṃ sabbaṃ saphalaṃ mama jīvitanti."

Evaṃ sammāsambuddhānaṃ sāvakesu'pi cittappasādaṃ katvā sakkaccā'yaṃ saddhammo sotabbo.

Anupubbakabrāhmaṇo dasamo-10.
----------------------
Chaṭṭho vaggo.

[SL Page 101 ] [\x 1/] sattamo vaggo.
Dhammappasādaṃ sampattā nānāṭhānā idhāgatā sabbe,
Sādhu imaṃ jinadhammaṃ sotuṃ muditā suṇātha ekaggamanā'ti.

"Ekasmiṃ samaye bhagavā kuṇḍikoliyo nāma koliyānaṃ nigamo, kuṇḍikoliyaṃ nissāya kuṇḍadhānavane viharati, tena kho pana samayena suppavāsā koliyadhitā sattamāsādhikāni sattasaṃvaccharāni * gabbhaṃ dhāretvā sattāhaṃ mūḷhagabbhā dukkhāhi tippāhi kaṭukāhi vedanāhi phuṭṭhā tassā gabbhassa yonimukhe tiriyaṃ nipajjitattā ativiya dukkhitā hoti, sā evarūpaṃ paridevanti āha:-

"Aho tibbaṃ idaṃ dukkhaṃ itthi ekā hidānahaṃ,
Taṃ dukkhaṃ anubhūtaṃ me natthi dukkhataraṃ ito.

Sattāhaṃ mūḷhagabbhāhaṃ dukkhaṃ vedemi vedanaṃ,
Yo maṃ dukkhā pamoceyya taṃ me saraṇamuttamaṃ.

Aho buddho aho dhammo aho saṅgho ime tayo,
Tesaṃ tiṇṇaṃ namassāmi passatha byasanaṃ gatanti."

Iccevaṃ mahāparidevaṃ paridevitvā mahādukkhaṃ adhivāsetvā tathāgatassa guṇaṃ anussaranti āha "sammāsambudho vata so bhagavā, yo imassa evarūpassa dukkhassa pahāṇāya dhammaṃ desesi, supaṭipaṇṇo vata tassa bhagavato sāvakasaṅgho, yo imassa evarūpassa dukkhassa pahāṇāya paṭipanno, susukhaṃ vata nibbāṇaṃ, yatthidaṃ evarūpaṃ dukkhaṃ na saṃvijjatī"'ti.

Buddho hi aggo lokasmiṃ dhammo santikaro sivo,
Saṅgho'pi ca guṇā seṭṭho tayo ete anuttarā'ti.

Imehi tīhi vitakkehi taṃ mahādukkhaṃ adhivāsenti attano sāmikaṃ sāsanaharaṇakaṃ katvā satthu santikaṃ pesenti āha:-

"Gaccha sāmi lahū'dāni sambuddhamupasaṅkama,
Ito vandāmi satthāraṃ vacanaṃ me nivedaya.
----------------------------------------------------------------- * " Sattavassāni" iti dhammapadaṭṭhakathāyaṃ, "sattamāsādhikāni" iti tattha na dissati.

[SL Page 102] [\x 102/]

Suppavāsā hi ve bhante pāde te abhivandati, atidukkhāhi tippāhi vedanāhahipīḷitā"'ti

Tena'pi gantvā tassā vacanena satthu vandanāya ārocitāya "sukhinī hotu suppavāsā koliyadhītā, sukhinī arogā arogaṃ puttaṃ vijāyatu"'ti satthārā vuttakkhaṇeyeva suppavāsā dhammakarakato nikkhantaudakadhārā viya sukhinī arogā arogaṃ pacchimabhavikasattaṃ suvaṇṇavaṇṇaṃ puttaṃ vijāyi, sā taṃ disvā pītisomanassappattā evamāha:-

"Alameva ca sambuddhaṃ dhammaṃ saṅghañca vaṇṇituṃ,
Pāṇehi saraṇaṃ gantuṃ sabbadukkhavināsanā"'ti.

Evaṃ devi attano pasādaṃ vadesi, tadā pana sā ñātīnaṃ sattadivasāni sokasantattahadayānaṃ manaṃ kumārassa vijāyanena sītalaṃ akāsi, tesu keci puttassa nāmaṃ akaṃsu, puttassa nāmaṃ karontā buddhapamukhaṃ bhikkhusaṅghaṃ nimattetvā sattāhaṃ mahādānaṃ adāsi, putto'pi'ssā jātadivasato paṭṭhāya maṇḍitapasādhitoparijanena saddhiṃ dhammakarakaṃ gaṇhitvā saṅghassa udakaṃ parissāvesi, so aparabhāge nikkhamitvā pabbajito arahattaṃ pāpuṇi, ayamettha saṅkhepo, vitthāro pana sīvalīvatthusmiṃyeva āgato, taṃ sandhāya satthā dhammapade imaṃ gātha'māha:-

"Yo imaṃ paḷipathaṃ duggaṃ saṃsāraṃ mohamaccagā,
Tiṇṇo pāragato jhāyī anejo akathaṅkathī,
Anupādāya nibbuto tamahaṃ brūmi brāhmaṇanti"

Desanāvasena bahū sotāpattipalādīni pāpuṇiṃsu, evaṃ "dukkhābhibhūtānampi sattānaṃ buddha-dhamma-saṅghānussaraṇaṃ attano mokkhasukhāvahaṃ hotī"'ti ñatvā etesu tīsu cittappasādaṃ katvā sakkaccā'yaṃ saddhammo sotabbo.

Sīvalitthero paṭhamo-1.
------------------

[SL Page 103] [\x 103/]

Dhammappasādaṃ sampattā nānāṭhānā idhāgatā sabbe,
Sādhu imaṃ jinadhammaṃ sotuṃ muditā suṇātha ekaggamanā'ti.
Ayaṃ hi jinadhammo sabbakilesavūpasamo bhesajjapavaro āturānaṃ kusalavejjācariyo viya sammāsambuddho payuttabhesajjavaro soka-parideva-dukkha-domanassū'pāyāsānaṃ atthaṅgamāya saṃvattati.

Api ca-kesañci ñātiviyogadukkhasokappattānaṃ janānaṃ antamaso paṭācārādīnañca itthīnaṃ antosamuṭṭhitena sokagginā dayhamānahadayānaṃ nānāppakārāhi vilapamānānaṃ paridevamānānaṃ sokasamatikkamāya saṃvattatī'ti:-vuttaṃ cetaṃ:-

"Itthi paṭācarā nāmā cātisokena dukkhinī,
Tassā pati ca dve puttā magge ete tayo matā.

Puna tassā ghare mātā pitā bhātā ca ettakā,
Gehena otthaṭā sabbe ekaṭṭhāne mariṃsu te.

Sabhāvena ayaṃ loko ñātipemavasaṅgato,
Tena ñātisinehena pattheti piya santhavaṃ.

Sulābhā ñātakā loke ye narā yā ca nāriyo,
Tesaṃ sudullabhatarā ye sahodarajātikā.

Ñātisokena ummattā vipallāsattamāgatā,
Tassā sokavināsāya satthā dhammaṃ adesayī"'ti.

Tadā pana satthā paṭācāraṃ dhammadesanāya tanubhūtasokaṃ ñatvā taṃ āmantetvā āha-"paṭācāre puttādayo nāma paralokaṃ gacchantassa tāṇaṃ vā leṇaṃ vā saraṇaṃ vā bhavituṃ na sakkonta, tasmā vijjamānā'pi te nasantiyeva, paṇḍitena pana sīlaṃ saṃvisodhetvā attano nibbāṇāgāmimaggameva visodhetuṃ vaṭṭati"'ti, taṃ vatvā dhammaṃ desento imā gāthā abhāsi:-

Na santi puttā tāṇāya na pitā na'pī bandhavā,
Attakenādhipannassa natthi ñātisu tāṇatā.

[SL Page 104] [\x 104/]

Etamatthavasaṃ ñatvā paṇḍito sīlasaṃvuto,
Nibbāṇagamanaṃ maggaṃ khippameva visodhaye'ti.

Sā satthu dhammadesanaṃ sutvā attano ñāṇaṃ desanānusārena pesetvā vipassanaṃ vaḍḍhetvā paṭācārā sotāpattiphale patiṭṭhahi: añño'pi bahū sotāpattiphalādīni pāpuṇiṃsu, iccevaṃ "tathāgatasaddhammo yāsaṃ ñātibyasanenasokadukkhappattānampi itthīnaṃ soka-parideva-dukkha-domanassānaṃ atthaṅgamāya saṃvattatī"'ti ñatvā sakkaccā'yaṃ saddhammo sotabbo.

Paṭācārā dutiyā-2.
--------------
Dhammappasādaṃ sampattā nānāṭhānā idhāgatā sabbe,
Sādhu imaṃ jinadhammaṃ sotuṃ muditā suṇātha ekaggamanā'ti.

Ayaṃ hi sugatasaddhammo yena kenaci viññänā tappasādagatena cittena sutto, tassa paramatthasukhāvahaṃ hoti.

Api ca-yesaṃ kesañci piyavippayoga * sokadukkhappattānaṃ santatimahāmattādīnaṃ tesaṃ antosamuṭṭhitena sokena paridayhamānahadayānaṃ sokapaṭikkamāya saṃvattati, eso hi santatimahāmatto tathārūpena piyavippayogadukkhena pīḷito aññaṃ kiñci attano sokanibbāpanārahaṃ apassitvā satthāraṃ upasaṅkamitvā piyavatthukaṃ attano sokaṃ satthu pavedesi, satthā tassa dhammaṃ desento "santati paṇḍitena nāma atītesu anāgatesu paccuppannesu vā khandhesu ālayaṃ akatvā upasante na bhavitabbanti"'vatvā-

Yaṃ pubbe taṃ visesehi pacchā te māhu kiñcanaṃ,
Majjhe ce no gahessasi upasanto carissasī'ti,-āha

So imaṃ gāthaṃ sutvā saṃvegaṃ paṭilabhitvā anupubbañāṇaṃ sacchākāsi:-tenevāha:-

"Dhammaṃ suṇoti sakkaccaṃ cittantaṃ desanānugaṃ,
Tannimittaṃ ṭhitaṃ katvā anupubbena bhāvaye.
-------------------------------------------------------
* "Puttaviyoga" iti sabbesu,

[SL Page 105] [\x 105/]

Udayabbayabhaṅgañca bhayamādīnavampi ca,
Nibbidā muñcanopekkho anulomañca gotrabhuṃ.

Navānupubbañāṇāni maggaṃ lokuttaraṃ varaṃ,
Maggato ca phalaṃ hoti tayo sesā'pi tādisā'ti.

Iti santatimahāmatto satthu dhammadesanaṃ sutvā saha paṭisambhidāhi arahattaṃ patto, yasmā pana ayaṃ hi jinadhammo satthārā desitabhāvā sayaṃdesito vā hotu sāvakehi vā dhātvā'yatana-satipaṭṭhāna-sammappadhāniddhipāda-indriya-bala-bojjhaṅga-aṭṭhaṅgikamaggasaṅkhāto dhammo, yo koci taṃ suṇoti khandhavasena vā dhātuvasena vā satipaṭṭhānādivasena vā 'tesaṃ vā dhammakkhandhādīnaṃ aññataraṃ dhammaṃ satimanto'va ca tasmiṃ ñāṇaṃ anupavesetvā vipassanaṃ tattha paṭṭhapetvā upanijjhātabbaṃ taṃ maggaṃ va bhāveti, tasmā "yena kenaci kathitaṃ dhammaṃ yo suṇoti, tameva'ssa ñāṇaṃ anupavisitvā tattha tattha navānupubbañāṇāni gantvā maggabhāvanaṃ sampāpenti"'ti ñatvā sakkaccā'yaṃ saddhammo sotabbo.

Santatimahāmanto tatiyo-3.
---------------------
Dhammappasādaṃ sampattā nānāṭhānā idhāgathā sabbe,
Tena imaṃ jinadhammaṃ sotuṃ muditā suṇātha ekaggamanā'ti.

Ayaṃ hi sugatena desito dhammo yehi sakkaccaṃ manasikatvā suto, tāsaṃ jāti-jarā,byādhi-maraṇadukkhitahadayānaṃ nānappakāraṃ vilapamānānaṃ * paridevamānānaṃ sokasamatikkamāya saṃvattatī'ti,-vuttaṃñcetaṃ:-

"Nārī gotamīnāmāyaṃ attano kisadehakā,
Tassā rūpamupādāya tenāyaṃ kisagotamī"'ti.

Yaṃ kisāgotamī nārī mataputtaṃ sandhāya sudukkhinī mataputtā
---------------------------------------------------------------
* "Lālappamāna" iti bahusu.
[SL Page 103] [\x 103/]

Ure katvā bhesajjaṃ karontaṃ yācati puttasokena ummattā vipallāsagatā'va, sā yaṃ yaṃ disvā tathevāha:-

"Bhesajjaṃ sāmi me dehi putto me byādhipīḷito,
Ko sakkhissati me puttaṃ dukkharogena mocituṃ,
Ko nu me piyaputtassa bhesajjaṃ sādhu dassatī"'ti.

Atha tameko paṇḍitamanusso disvā kampamānahadayo tassā ākāraṃ sallakkhetvā tathāgatassa santikaṃ pesesi:- tenāha:-

Buddho upāyakusalo vejjācariyamuttamo,
Ye kilesāturā sattā satthā tesaṃ tikicchako"'ti.

Tadā sā satthusantikaṃ gatā:(taṃ vatthuṃ dhammapade vitthāritameva) satthā taṃ kisāgotamiṃ āha"laddhā te ekaccharāmattā siddhatthakā"'ti?-"Na laddhā bhante, sakalagāme'pi jīvantehi matakā eva bahutarā"'ti, atha naṃ satthā "tuyhameva putto matoti sallakkhesi, dhūvadhammo esa sabbasattānaṃ, maccurājā hi sabbasatte aparipuṇṇajjhāsaye eva mahogho viya parikaḍḍhamānoyeva apāyasamudde pakkhipatī"'ti vatvā dhammaṃ desento imaṃ gāthamāha:-

Taṃ puttapasutaṃ mattaṃ byāsattamanasaṃ naraṃ,
Suttaṃ gāmaṃ mahogho'va maccu ādāya gacchati'ti.

Desanāvasāne kisāgotamī sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosī'ti, iccetaṃ tathāgatasaddhammo tāsaṃ puttabyasanasokadukkhappattānaṃ itthīnaṃ soka-parideva-dukakha-domanassānaṃ atthaṅgamāya saṃvattati"'ti ñatvā sakkaccā'yaṃ saddhammo sotabbo.

Kisāgotamī catutthi-4.
---------------
Dhammappasādaṃ sampattā nānāṭhānā idhāgatā sabbe,
Sādhu imaṃ jinadhammaṃ sotuṃ muditā suṇātha ekaggamanā'ti.

[SL Page 107] [\x 107/]

Ayaṃ hi tathāgatasaddhammo bhagavatā bhāvito bahulīkato nibbidāya virāgāya nirodhāya vūpasamāya dukkhassa atthaṅgamāya saṃvattati, ettha tissattherassa tāva idaṃ vatthu:-

Sāvatthiyaṃ kira tisso nāma kuṭimbiyaputto cattāḷīsahiraññakoṭiyo pahāya pabbajitvā āgāmake araññe viharati, tassa kaṇiṭṭhabhātu bhariyā "gacchatha naṃ jīvitā voropethā"'ti pañcasate core pesesi, te gantvā theraṃ parivāretvā nisīdiṃsu:-

Thero āha:- "kasmā āgatattha upāsakā"'ti?-"Taṃ jīvitā voropessāmā'ti āgatamhā"'ti,- "pāṭibhogaṃ me upāsakā gahetvā ajjekarattiṃ jīvitaṃ dethā"'ti,-"ko te samaṇa imasmiṃ ṭhāne pāṭibhogo bhavissatī"'ti?, Thero mahantaṃ pāsāṇaṃ gahetvā dve ūraṭṭhīni bhinditvā "vaṭṭati upāsakā pāṭibhogo"'ti āha, ne apakkamitvā caṅkamanasīse aggiṃ katvā nipajjiṃsu, therassa vedanaṃ vikkhambhetvā attano sīlaṃ paccavekkhato parisuddhaṃ sīlaṃ nissāya pītipāmojjaṃ uppajji, tato anukkamena vipassanaṃ vaḍḍhento tiyāmarattiṃ samaṇadhammaṃ katvā aruṇuggamane arahattaṃ patto imaṃ udānaṃ udānesi:-

"Ubho pādāni bhinditvā saṃyamissāmi te ahaṃ,
Aṭṭiyāmi harāyāmi sarāgamaraṇaṃ mama.

Evāhaṃ cintayitvāna yathābhūtaṃ vipassayiṃ,
Sampatte aruṇuggamhi arahattaṃ apāpuṇinti".

Evaṃ "tathāgatasaddhammo bhāvito dukkhassa atthaṅgamāya saṃvattatī"'ti ñatvā sakkaccā' yaṃ saddhammo sotabbo.

Tissatthero pañcamo-5.
------------------
Dhammappasādaṃ sampattā nānāṭhānā idhāgatā sabbe,
Sādhu imaṃ jinadhammaṃ sotuṃ muditā suṇātha ekaggamanā'ti.

Ayaṃ hi tathāgatasaddhammo bhāvito bahulīkato sakalassadukkhakkhandhassa atthaṅgamāya saṃvattati:-

[SL Page 108] [\x 108/]

Tiṃsamattā kira bhikkhū bhagavato santike kammaṭṭhānaṃ gahetvā araññavihāre vassaṃ upagantvā te aññamaññamāhaṃsu "āvuso tiyāmarattiṃ samaṇadhammo'ca kātabbo, na aññamaññassa santikaṃ āgantabbanti" vatvā vihariṃsu, tesaṃ samaṇadhammaṃ katvā paccūsasamaye pacalāyantānaṃ eko byaggho āgantvā ekekaṃ bhikkhuṃ gagetvā gacchati, na koci "maṃ byaggho gaṇhatī"'ti vācampi nicchāreti, evaṃ pañcadasasu bhikkhūsu khāditesu uposathadivase "itare āvuso kuhinti"? Pucchitvā taṃ ñatvā va "idāni gahitena gahito'mhī"'ti vattabbanti vatvā vihariṃsu:

Athaññataraṃ daharabhikkhuṃ purimanayeneva byaggho gaṇhi, so "byaggho bhante"'ti āha: bhikkhū kattaradaṇḍe ca ukkāyo ca gahetvā "mocessāmā"'ti anubandhiṃsu, byaggho bhikkhūnaṃ agatiṭṭhānaṃ * āruyha taṃ bhikkhuṃ pādaṅguṭṭhakato paṭṭhāya khādituṃ ārabhi, itare'pi "idāni sappurisa byagghassa amhehi kattabbaṃ natthi, bhikkhūnaṃ viseso nāma evarūpe ṭhanepaññāyatī"'ti āhaṃsu.

So byagghamukhe'va nipanno taṃ vedanaṃ vikkhambhetvā vipassanaṃ vaḍḍhento yāvagopphakā khāditasamaye sotāpanno hutvā yāvajannukā khāditasamaye sakadāgāmī hutvā yāvanābhiyā khāditasamaye anāgāmī hutvā hadayarūpe akhāditeyeva saha paṭisambhidāhi arahattaṃ patvā imaṃ udānaṃ udānesi:-

"Sīlavā vattasampanno paññavā susamāhito,
Muhuttaṃ pamādamanvāya vyagghena duṭṭhamānasā.

Pañjarasmiṃ gahetvāna sīlāya upanītako,
Kāmaṃ khādatu maṃ byaggho, bhakkho kāyo acittako,+
Paṭiladdhakammaṭṭhāno'mhi ++ maraṇaṃ hoti bhaddakanti."

Vatvā parinibbuto'ti evaṃ "tathāgatasaddhammo bhāvito
--------------------------------------------------------
* "Agatininnagataṭṭhānaṃ"-iti bahusu.
+ "Aṭṭhiyā nahārussa ca"-iti ayaṃ gāthāpādo kesuci dissate.
++ "Apaṭiladdha = paṭiladdhakammaṭṭhānamhi"-iti katthaci.

[SL Page 109] [\x 109/]

Bahulīkato sakalassa dukkhassa atthaṅgamāya saṃvattatī"ti ñatvā sakkaccā'yaṃ saddhammo sotabbo.

Vyagghena gahito chaṭṭho-6.
--------------------
Dhammappasādaṃ sampattā nānāṭhānā idhāgatā sabbe,
Sādhu imaṃ jinadhammaṃ sotuṃ muditā suṇātha ekaggamanā'ti.

Ayaṃ hi tathāgatasaddhammo tappasādagatena cittena sutvā'va manasā yehi bhāvito, sakkādīnampi domanassatthaṅgamāya saṃvattati, sakko pana devānamindo attano pañcavidhaṃ pubbanimittaṃ disvā maraṇabhayasantajjito domanassacitto dvīsu devalokesu devatāhi saddhiṃyeva vediyapabbate indasālaguhādvāre bhagavantaṃ upasaṅkamitvā vanditvā pañjaliko evamāha:-

"Vandāmahantaṃ sirasā sambuddhaṃ lokanāyakaṃ,
Kaṅkhacchidānaṃ pavaraṃ taṃ pucchāmi tathāgatanti".

Satthā āha:-

Puccha vāsava maṃ pañhaṃ yaṃ kiñci manasicchasi,
Tassa tasseva pañhassa ahaṃ antaṃ karomi te'ti,

So cuddasa pañhe satthāraṃ pucchi, pañhānaṃ vissajjanāvasāne asītisahassehi devatāhi saddhiṃ sotāpattiphale patiṭṭhāsi, tassa ca sā uppatti puna pākatikā'va ahosi, so satthu desanāya paṭiladdhalābhaṃ pakāsento āha,

"Idheva tiṭṭhamānassa devabhūtassa me sato,
Punarāyu ca me laddhaṃ evaṃ jānāhi mārisā"'ti.

Vatvā bhagavantaṃ vanditvā tikkhattuṃ padakkhīṇaṃ katvā attano parisāyeva saddhiṃ devalokameva agamāsī'ti, evaṃ "tathāgata saddhammo bhāvito bahulīkato sakkādīnampi domanassāyatthaṅgamāya saṃvattatī" ti ñatvā sakkaccā'yaṃ saddhammo sotabbo.

Sakkapañhaṃ sattamaṃ-7.
---------------

[SL Page 110] [\x 110/]

Dhammappasādaṃ sampattā nānāṭhānā idhāgatā sabbe,
Sādhu imaṃ jinadhammaṃ sotuṃ muditā suṇātha ekaggamanā'ti.

Ayaṃ hi tathāgatasaddhammo tato tato vacanakāle yesaṃ devamanussānaṃ uppannadomanassaatthaṅgamāya saṃvattatī'ti,

Tāvatiṃse kira sabrahmāpi devaputto accharāsahassaparivuto saggasampattiṃ anubhoti, so mahatānubhāvena uyyānakīḷanatthaṃ nikkhamitvā uyyānaṃ gantvā dibbehi pañcahi kāmaguṇehi samappito samaṅgibhūto parivārento nisīdi, tattha pañcasatā accharā rukkhaṃ abhiruhitvā pupphāni ocinitvā pātenti, itarā pañcasatā tāni gahetvā nānāppakārā mālāvikatiyo karontā nisīdiṃsu, tato pañcasatā accharā vuṭṭhitā gāyantiyo rukkhato pupphāni ocinantiyo cavitvā niraye uppannā.

So"kiṃ? Imā cirāyanti' na ceva tāsaṃ gītasaddo sūyati, na ca pupphāni pātenti"'ti upadhārento tāsaṃ niraye nibbattabhāvaṃ disvā "kittakaṃ nu kho mama āyū"'ti? Upaparikkhanto attano āyuparikkhayaṃ cavitvā tatthe'va niraye nibbattanabhāvañca disvā bhīto ativiya domanassajāto hutvā "imaṃ me demanassaṃ ko vinessatī"'ti? Cintento evamāha:-

"Ko vinessati me dukkhaṃ domanassaṃ bhayaṅkaraṃ,
Aññatra buddhā lokasmiṃ kañci tāṇaṃ na vijjati".

"Satthā vinessati nāñño"'ti, so avasesā pañcasatā accharāyo gahetvā bhagavantaṃ jetavane nisinnaṃ upasaṅkamitvā vanditvā añjaliko evamāha:-

"Subrahmā devaputto'haṃ taṃ vandāmi tathāgataṃ,
Kaṅkhacchidānahaṃ aggaṃ taṃ pucchissāmi vināyakanti".

Satthā āha:-

Sādhu maṃ puccha subrahme yaṃ kiñci manasicchasi,
Tassa tasseva pañhassa ahaṃ antaṃ karomi te'ti.

So āha:-

"Niccaṃ utrastamidaṃ cittaṃ niccaṃ ubbigga midaṃ mano,
Anuppannesu kiccesu atho uppatitesu ca,
Sace atthi anutrastaṃ tamme akkhāhi pucchito"ti.

[SL Page 111 ] [\x 11/]

Bhagavā āha:-

Nāññatra bojjhaṅgā tapasā nāññatra indriyasaṃvarā,
Nāññatra sabbanissaggā sotthiṃ passāmi pāṇinanti.

So desanāpariyosāne pañcahi accharāsatehi saddhiṃ sotāpattiphale patiṭṭhāsi, sā cassa uppatti puna pākatikā'va ahosi, so satthu desanāvasāne paṭiladdhalābhaṃ pakāsento āha:-

"Idheva tiṭṭhamānassa devabhūtassa me sato,
Punarāyu ca me laddhaṃ evaṃ jānāhi mārisā"'ti.

Vatvā bhagavantaṃ vanditvā padakkhiṇaṃ katvā accharāhi saddhiṃ devalokameva agamāsī"'ti, evaṃ "tathāgatasaddhammo bhāvito bahulīkato subrahmādīnampi devānaṃ uppannadomanassānaṃ atthaṅgamāya saṃvattatī"'ti ñatvā sakkaccāyaṃ saddhammo sotabbo.

Subrahmā devaputto aṭṭhamo-8.
-----------------------
Dhammappasādaṃ sampattā nānāṭhānā idhāgatā sabbe,
Sādhu imaṃ jinadhammaṃ sotuṃ muditā suṇātha ekaggamanā'ti.

Esa hi tathāgato arahaṃ sammāsambuddho sabbaññā̆ sabbadassāvī anantañāṇo sabbalokissaro mahākāruṇiko sabbabhayavināsano, bhayappattāpi sattā tathāgataṃ arahantaṃ sammāsambuddhaṃ anussarantā nibbhayā sukhappattā'va honti'ti,-tiṭṭhatu tāva aññesaṃ kathā:-

Cando puṇṇamippatto gahito tena rāhunā,
Bhīto saṃviggamānarūpo parittāṇaṃ tamādisī'ti.

Ādikappe kira ayaṃ cando devaputto imasmiṃ manussaloke rattiṃ obhāsamāno pāturahosi, tena rattindivā paññāyiṃsu, tena tiṃsarattindivā māso, tena māsena dvādasamāsā saṃvaccharo, tattha ekasmiṃ saṃvacchare chamāse naṃ puṇṇamiyaṃ rāhu asurindo candaṃ gaṇhāti, yāvajjatanāpi pakkhanibandhanaṃ sampatta

[SL Page 112] [\x 112/]

Nemittikā nakkhatta yogaṃ taṃ disvā "candaggāho"ti vuccati'-idaṃ kathaṃ?

Athekasmiṃ hi samaye sambuddho aggapuggalo,
Sāvatthiṃ upanissāya vasī jetavane jino.

"Tena kho pana samayena candimā devaputto rāhunā asurindena gahito hoti, atha kho candimā devaputto bhagavantaṃ anussaramāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:-

Namo te buddha vīratthu vippamutto'si sabbadhī,
Sambādhapaṭipanno'smi tassa me saraṇaṃ bhavā'ti.

Atha kho bhagavā candimaṃ devaputtaṃ ārabbha rāhuṃ asurindaṃ gāthāya ajjhabhāsi:-

Tathāgataṃ arahantaṃ candimā saraṇaṃ gato,
Rāhu candaṃ pamuñcassu buddhā lokānukampakā'ti.

Atha kho rāhu asurindo candimaṃ devaputtaṃ muñcitvā taramānarūpo yena vepacitti asurindo tenupasaṅkami, upasaṅkamitvā saṃviggo lomahaṭṭhajāto ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhitaṃ kho rāhuṃ asurindaṃ vepaccitti asurindo gāthāya ajjhabhāsi:-

Kinnu santaramāno'va rāhu candaṃ pamuñcasī,
Saṃviggarūpo āgamma kinnu bhīto'va tiṭṭhasī'ti.

Sattadhā me phale muddhā jīvanto na sukhaṃ labhe,
Buddhagāthāhigītomhi no ce muñceyya candimanti."

Evaṃ "bhayappatto'pi cando devaputto tathāgataṃ arahantaṃ sammāsambuddhaṃ anussaritvā nibbhayo ahosi sukhappatto"'ti viditvā sakkaccā'yaṃ saddhammo sotabbo.

Candimā devaputto navamo-9.
----------------------
[SL Page 113] [\x 113/]

Dhammappasādaṃ sampattā nānāṭhānā idhāgatā sabbe,
Sādhu imaṃ jinadhammaṃ sotuṃ muditā suṇātha ekaggamanā'ti.

Tathāgataṃ hi sammāsambuddhaṃ anussaritvā bhayappattā'pi sattā nibbhayā honati:- tiṭṭhatu paresaṃ sattānaṃ kathā:-
Suriyo'pi pubbe sampatto gahito tena rāhunā,
Bhīto saṃviggarūpo'va parittāṇaṃ gavesayī'ti.

Paṭhamakappasmimhiyeva ayaṃ suriyo devaputto pāturahosi, tasmiṃ sampatte rāhu asurindo taṃ suriyaṃ gaṇhāti, yāvajjatanāpi pakkhagaṇakā tena tena sampattā nemittikā nakkhattayogaṃ taṃ disvā "suriyaggāho hotī"'ti sañjānānti, vuccantiyeva:-

"Nanu evaṃ ayaṃ suriyo samavasse upaṭṭhite,
Asurindena gahito bhīto hoti bhaye ṭhito.

Suriyo kho bhayabhīto so taṃ buddhaṃ anussari,
Anussaritvā sambuddhaṃ bhayato ca pamuñci so"'ti.

Atha- ekasmiṃ samaye satthā lokanātho mahāyaso,
Sāvatthiṃ upanissāya tadā jetavane vasī.

"Tena kho pana samayena suriyo devaputto rāhunā asurindena gahito hoti, atha kho suriyo devaputto bhagavantaṃ anussaramāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:-

Namo te buddha vīratthu vippamutto'si sabbadhi,
Sambādhapaṭipanno'smi tassa me saraṇaṃ bhavā'ti.

Atha kho bhagavā suriyaṃ devaputtaṃ ārabbha rāhuṃ asurindaṃ gāthāya ajjhabhāsi:-

Tathāgataṃ arahantaṃ suriyo saraṇaṃ gato,
Rāhu suriyaṃ pamuñcassu buddhā lokānukampakā.

[SL Page 114] [\x 114/]

Yo andhakāre tamasī pabhaṅkaro
Verocano maṇḍalī uggatejo,
Mā rāhu gilī caraṃ antalikkhe
Pajaṃ mama rāhu pamuñca sūriyanti.

Atha kho rāhu asurindo suriyaṃ devaputtaṃ muñcitvā taramānarūpo yena vepacitti asurindo, tenupasaṅkami, upasaṅkamitvā saṃviggo lomahaṭṭhajāto ekamantiṃ aṭṭhāsi, ekamantaṃ ṭhitaṃ kho rāhuṃ asurindaṃ vepacitti asurindo gāthāya ajjhabhāsi:-

Kinnu santaramāno'va rāhu suriyaṃ pamuñcasi,
Saṃviggarūpo āgamma kinnu bhīto'va tiṭṭhasī'ti.

Sattadhā me phale muddhā jīvanto na sukhaṃ labhe,
Buddhagāthābhigīto'mhi no ce muñceyya sūriyanti"

Evaṃ vepacitti asurindo rāhussa buddhānubhāvaṃ kathesi, kiṃ panesa gilatī'ti?-Rāhussa hi attabhāvo mahā, uccato aṭṭhayojanasatādhikāni cattāri yojanasahassāni, bāhantaramassa dvādasa yojanasatāni, bahalattena chayojanasatāni, sīsaṃ nava yojanasataṃ, lalāṭaṃ tiyojanasataṃ, bhamukantaraṃ paññāsayojanaṃ, ghāṇaṃ tiyojanasataṃ, mukhaṃ tiyojanasatagambhīraṃ, hatthatala-pādatalāni puthulato dviyojanasatāni, aṅgulipabbāni paññāsa yojanānā, iti rāhu asurindo iminā attabhāvamahattena aggappatto hoti, siṇeru pabbatarājā caturāsītiyojanasahassubbedho, siṇerussa vemajjhe yugandharapabbato cattāḷīsa yojanasahassāni ucco.

Ime'pi candima-suriyā yugandharamatthakena gacchantā imasmiṃ cakkavāḷagabbhe sabbandhakāratimisaṃ abhinīharitvā sabbadā rattiṃ cando divā suriyo attano attano obhāsehi pariharanti disābhanti, evaṃ mahiddhike mahānubhāve candima-suriye virocamāne disvā issāpakato so gamanavīthiṃ otaritvā mukhaṃ vivaritvā tiṭṭhati, candavimānaṃ vā suriyavimānaṃ vā tassa mukhe patitaṃ tiyojanasatike mahāniraye pakkhittaṃ viya hoti.

Vimāne adhivatthā devatā maraṇabhayatajjitā ekappahāreneva viracanti, so pana vimānaṃ kadāci hatthena jādeti, kadāci haṇukassa

[SL Page 115] [\x 115/]

Heṭṭhā pakkhipati, kadāci jivhāya parimajjati, kadāci avagaṇḍakārakaṃ bhuñjanto viya kapālantare ṭhapeti, vegaṃ pana vāretuṃ na sakkoti, sace "vāressāmī"'ti gaṇḍe katvā tiṭṭheyya, matthakaṃ vā tassa bhinditvā nikkhameyya, ākaḍḍhitvā vā taṃ onameyya, tasmā vimānena saheva gacchati.

Ime kira candima-suriyā devaputtā mahāsamayasuttakathanadivase asītiyā devatāsahassehi saddhiṃ sotāpattiphalaṃ pattā, teneva satthu jjābhāvaṃ gatā, tato paṭṭhāya yāvajjatanā imassa lokassa sabbasamayesu taṃ taṃ nimittadassanatthaṃ candaggāho va suriyaggāho va jāto, nemittikā taṃ disvā "iminā evaṃ bhavissatī"'ti vyākaronti, tappaccayā ca candima-suriyānaṃ na kiñci bhayaṃ vā pīḷitaṃ vā hoti, evaṃ bhayappatto'pi suriyo devaputto tathāgataṃ arahantaṃ sammāsambuddhaṃ anussaritvā nibbhayo hoti sukhappatto, iccevaṃ viditvā saktaccāyaṃ saddhammo sotabbo.

Suriyo devaputto dasamo-10.
-----------------------
Sattamo vaggo.

Ohāya attano kammaṃ dhammaṃ sotuṃ idhāgatā,
Tena sakkacca sotabbo dhammo sambuddhadesito'ti.

Sakkacca savaṇaṃ nāma-sīhaladīpe tissamahārājā viya sakkacca suṇantena bhavitabbaṃ, sīhaladīpe kira eko kālabuddharakkhito nāma tepiṭako mahākhīṇāsavo mahābhikkhusaṅghaparivuto cetiyapabbatavihāre vasati, tasmiñca kāle so mahārājā uposathakammaṃ karonto cetiyagirimhi rājalene vasati, so therassa upaṭṭhākabhikkhuno saññaṃ adāsi "bhante yadā ayyo(pañhaṃ vā vissajjeti.*) Dhammaṃ katheti, tadā me saññaṃ
------------------------------------------------------------
* "Maṇaṃ vā = khaṇaṃ vā = bhāṇaṃ vā" - iti yattha katthaci.

[SL Page 116] [\x 116/]

Dadeyyāsī"'ti, thero'pi bhikkhusaṅghena ajjhesito āsanā uṭṭhahitvā saṅghatthere vanditvā dhammāsanaṃ āruyha citravijaniṃ gahetvā pubbabhāgagāthā vatvā kālakārāmasuttaṃ kathetuṃ ārabhi "evamme sutaṃ, ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati kālakārāme, tatra kho bhagavā bhikkhū āmantesī"'ti ādi.

So'pi'ssa upaṭṭhākadaharo rañño saññaṃ adāsi, rājā pubbagāthāsu aniṭṭhitāsuyeva pāpuṇitvā aññātakavesena parisapariyante ṭhatvā tiyāmarattiṃ ṭhitako'va dhammaṃ sutvā therassa "idamavoca bhagavā"'ti vacanakāle sādhukāramadāsi, thero "rājā ayanti" ñatvā "kadā āgato'si mahārājā"'ti? Pucchi, "pubbabhāgagāthā osāraṇakāleyeva bhante"'ti.

Mahārāja dukkaraṃ tayā katanti",-"nayidaṃ bhante dukkaraṃ, yadi pana me ayyassa dhammakathaṃ āraddhakālato paṭṭhāya ekapade'pi aññavihitabhāvo na ahosī"ti, tasmiṃ pana sutte buddhaguṇā paridīpitā, tasmā rājā pucchi"ettakā bhante buddhaguṇā? Udāhu aññe'pi atthi"'ti?, -"Mayā kathitato mahārāja akathitameva bahutaraṃ appamāṇā buddhassa guṇā"'ti.
"Upamaṃ bhante karothā"'ti,-"yathā mahārāja karīsasahassamatte sālikkhette ekasālisīsato avasesasālisīsāyeva bahū, evaṃ ye kathitā, te appāyeva, sesā bahū"'ti:-"aparaṃ bhante upamaṃ karothā"'ti, "yathā mahārāja mahāgaṅgāya oghapuṇṇāya sūcipāsaṃ mukhaṃ kareyya, sūcipāsagataṃ udakaṃ appaṃ avasesaṃ bahū, evaṃ kathitaguṇā appā, avasesā bahū"'ti,-"aparaṃ bhante upamaṃ karothā"'ti,-"idha mahārāja vātasakuṇā nāma ākasakīḷakā viharanti, (uddhaṅgamikā vātasakuṇājāti) kinnu kho tassa sakuṇassa ākāse pakkhappasāraṇaṭṭhānaṃ bahū, udāhu avaseso ākāso"'ti?-"Kivaṃdetha bhante?-Appaṃ tassa pakkhappasāraṇākāso, avaseso bahū"'ti,-"evameva mahārāja appakā mayā buddhaguṇā kathitā, avasesā'va bahū, anantā appameyyā"'ti.

"Sahassasīso'pi ce poso sīse sīse sataṃ mukhā,
Mukhe mukhe sataṃ jivhā jīvakappo mahiddhiko,
Na sakkoti ca vaṇṇetuṃ nissesaṃ satthuno guṇaṃ.

[SL Page 117] [\x 117/]
Aṭṭhamo vaggo.
Buddho'pi buddhassa bhaṇeyya vaṇṇaṃ
Kappampi ce aññamabhāsamāno,
Khīyetha kappo ciradīghamantare
Guṇo na khīyetha tathāgatassa".

"Sukathitā bhante anantabuddhaguṇā ananteneva ākāsena, suppatītā pasannā mayaṃ, ayyassa anucchavikaṃ pana kātuṃ na sakkoma, ayaṃ me duggatapaṇṇākāro imasmiṃ tambapaṇṇidīpe imaṃ yojanasatikaṃ raṭṭhaṃ ayyassa demī"'ti, tumhe hi mahārāja attano paṇṇākāro kato, tumhehi pana amhākaṃ dinnarajjaṃ tumhākaṃyeva demi, dhammena rajjaṃ kārohi mahārājā"'ti, tato paṭṭhāya rājā puññakammāni katvā āyupariyosāne yathākammaṃ gato'ti, evaṃ tissamahārājena viya sakkaccā'yaṃ saddhammo sotabbo.

Tissamahājā paṭhamo-1.
----------------
Ohāya attano kammaṃ dhammaṃ sotuṃ idhāgatā,
Tena sakkacca sotabbaṃ dhammaṃ sambuddhadesitanti.

Yaṃ jarābyādhimaraṇaṃ gītā itthīhi gāyitaṃ,
Taṃ nisāmenti sappaññā papponti phalamuttamaṃ.

Kathaṃ?-Ito atīte buddhantare kira aññataro puriso sattahi puttehi saddhiṃ araññaṃ pavisitvā yaṃ kattabbaṃ kammaṃ taṃ karonto divasabhāgaṃ khepetvā sāyaṇhasamayaṃ aṭavito āgamma ṭhito aññatarā itthi attano gharadvārapamukhe udukkhalaṃ dhaññassa pūretvā musalena koṭṭetvā suppena pappoṭhenti imaṃ gītaṃ gāyati,-

"Dhaññamidaṃ musalena pabhinnaṃ
Nitthasakaṃ idha taṇḍulamattaṃ,
Rūpamidampi jarāya pabhinnaṃ
Passatha aṭṭhikasaṅkhaligattaṃ.
[V Page 118]

[SL Page 118] [\x 118/]

Jarāya madditaṃ etaṃ milātacchavinissitaṃ, maraṇena bhijjatī etaṃ maccurājassa āmisaṃ.

Kimīnaṃ ālayaṃ etaṃ nānākuṇapapūritaṃ,
Asucissa bhājanaṃ etaṃ kadalikkhandhasamaṃ idanti".

So imaṃ gītaṃ sutvā paccavekkhanto "aniccaṃ dukkhamanattanti" tilakkhaṇāni āropetvā tattheva saha puttehi paccekabodhiṃ patto, atha sāyaṇhakāle bhojanabhuñjanatthaṃ "bhuñjatha idanti"mānusakehi nimantitā"na mayaṃ vikāle bhuñjāma, paccekabuddhā nāma mayanti" āhaṃsu, manussāpi paccekabuddhā nāma tumhādisā na honti" ' "Atha kīdisā hontī"ti?, "Oropitakesamassū kāsāyavatthapaṭicchannā, kule vā ghare vā alaggā vātakkhittavalāhakā viya rāhumukhagatacandamaṇḍalapaṭibhāgā himavante nandamūlakapabbhāre Vasanti, evarūpā ayyā paccekabuddhā"'ti.
Tasmiṃ khaṇe sabbe'pi hatthaṃ ukkhipitvā sīsaṃ parāmasiṃsu, tāvadeva gihīliṅgaṃ antaradhāyi, samaṇaliṅgaṃ pāturahosi, sabbe aṭṭhaparikkhārā kāyapaṭibaddhā ca ahesuṃ, te ākāse ṭhatvā mahājanassa ovādaṃ datvā anilapathena uttarahimavante nandamūlakapabbhārameva agamiṃsu, evaṃ gītapariyāpannaṃ aniccaṃ dukkhamanattanti dhammaṃ sutvā paṇḍitapurisā taṃ nissāya attano mokkhasukhaṃ sādhenti,-tasmā-

"Jātiṃ gottaṃ kulaṃ rūpaṃ apassitvā'va paṇḍito,
Dhammamevaṭṭhi katvāna sotabbaṃ dhammamuttamaṃ.

Gāvivaṇṇaṃ apassitvā khīraṃ passeyya paṇḍito,
Gavajātaṃ hi yaṃ khīraṃ rasānaṃ uttamaṃ rasaṃ.

Evaṃ ayampi saddhammo yena kenaci desito,
Tena sakkacca sotabbo dhammo sambuddhadesito"'ti.

Iti viditvā sakkaccā'yaṃ saddhammo sotabbo.

Dhaññakoṭṭikā dutiyā - 2.
-------------------

[SL Page 119 ] [\x 19/]

Ohāya attano kammaṃ dhammaṃ sotuṃ idhāgatā,
Tena sakkacca sotabbo dhammo sambuddhadesito'ti.

Ettha tiracchāṇagatā'pi sattā garukattabbaṭṭhāne garukāraṃ katvā tato cavitvā sagge nibbattiṃsū'ti,-tatiradaṃ vatthu-

Atīte kira himavantappadese ekaṃ mahā nigrodharukkhaṃ upanissāya tayo sahāyā vihariṃsu tittiro makkaṭo hatthī'ti, te aññamaññaṃ agāravā apatissā asabhāgavuttino ahesuṃ, atha nesaṃ etadahosi "na yuttaṃ amhākaṃ evaṃ viharituṃ, yannūna mayaṃ yo no mahallakataro, tassa abhivādanādīni karontā vihareyyāmā"'ti, "ko panamhākaṃ mahallakataro"'ti? Cintentā ekadivasaṃ "attheso upāyo"ti tayo'pi janā nigrodhamūle nisīditvā tittiro ca makkaṭo ca hatthiṃ pucchiṃsu "samma hatthi tvaṃ idaṃ nigrodharukkhaṃ kimpamāṇato paṭṭhāya jānāsī"'ti?, So āha "samma ahaṃ taruṇakāle imaṃ nigrodhagacchaṃ antarasatthiṃ katvā gacchāmi, uttaritvā ṭhitakāle ca pana me etassa sākhā nābhiṃ ghaṭṭeti, evāhaṃ imaṃ gacchakālato paṭṭhāya jānāmī"'ti.

Puna ubho janā purimanayeneva makkaṭaṃ pucchiṃsu "ahaṃ samma makkaṭacchāpako samāno bhūmiyaṃ nisīditvā gīvaṃ anukkhipitvā'va imassa nigrodhassa aggaṅkuraṃ khādāmi, evāhaṃ imaṃ khuddakakālato paṭṭhāya jānāmī"'ti.

Atha itare ubho purimanayeneva tittiraṃ pucchiṃsu, so āha"samma ahaṃ pubbe asukasmiṃ nāma ṭhāne mahānigrodharukkho ahosi, tassa phalāni khāditvā etasmiṃ ṭhāne uccāraṃ pātesiṃ, tato esa rukkho jāto, evāhaṃ imaṃ ajātakālato paṭṭhāya jānāmi, tasmā tumhehi jātiyā mahallakataro ahanti".

Evaṃ vutte makkaṭo ca hatthi ca nirantarapaṇḍitaṃ āhaṃsu "samma tvaṃ amhehi mahallakataro, ito paṭṭhāya mayaṃ tava sakkāra-garukāra-sammāna-vandanādīni ceva abhivādana-paccuṭṭhāna-añjalikamma-sāmīcikammāni niccaṃ karissāma, ovāde va te vasāma, tvaṃ pana itā paṭṭhāya amhākaṃ ovādānusāsanānī vadeyyāsī"'ti, tato paṭṭhāya tittiro tesaṃ ovādaṃ adāsi, sīle
[SL Page 120] [\x 120/]

Patiṭṭhāpesi, te tayo'pi pañcasīlāni samādiyiṃsu, te tayo janā pañcasu sīlesu patiṭṭhāya aññamaññaṃ sagāravā sappatissā sabhāgavuttino hutvā jīvitapariyosāne devalokaparāyaṇā ahesuṃ, idameva sandhāya imaṃ gāthamāha:-
Ye ca vuddhāpacāyanti narā dhammassa kovidā,
Diṭṭhe'va dhamme pāsaṃsā samparāye ca suggatinti.

Desanāvasāne bahū sotāpattiphalādīni sampāpuṇiṃsu, satthā jātakaṃ samodhānetvā "tadā hatthināgo mahāmoggallāno ahosi, makkaṭo sāriputto, tittiro pana ahamevā"'ti.
Evaṃ garukātabbaṭṭhānesu garukāraṃ katvā tato cavitvā saggesu nibbattā'ti ñatvā sakkaccā'yaṃ saddhammo sotabbo.

Tittiradhammo tatiyo-3.
-----------------
Ohāya attano kammaṃ dhammā sotuṃ idhāgatā,
Tena sakkacca sotabbo dhammo sambuddhadesito'ti.

Idha yo koci māraṇantikampi vedanaṃ adhivāsetvā tathāgatadhammaṃ anussarati manasikaroti, so sabbadukkhassa mūlabhūtaṃ saṃsāraṃ pajahitvā sabbakilesasamathaṃ nibbāṇaṃ sacchi karoti:- tatiradaṃ vatthu-

Cittalapabbatavihāre aññataro mahāthero ahosi, so kira thero sāsane paṭiladdhasaddho pabbajitvā upasampadampi labhitvā samaṇadhammaṃ karonto'pi ciraṃ tattheva vasi, atha gacchante kāle māraṇantikaṃ dukkhavedanaṃ uppajji, balavavedanāya nitthunanto aparāparaṃ parivattati, tameko daharo āha "kataraṃ vo bhante ṭhānaṃ rujati"'ti-"āvuso pāṭiyekkaṃ rujanaṭṭhānaṃ nāma natthi, vatthuṃ ārammaṇaṃ katvā vedanā vediyatī"'ti,-"evaṃ jānana kālato paṭṭhāya adhivāsetuṃ vaṭṭati no bhante"'ti?-"Adhivāsemi āvuso"'ti,-"adhivāsanā seyyā bhante"'ti, thero adhivāsetvā darahassa āha"mayhaṃ āvuso okāsaṃ karohī"'ti, daharo tato nikkhamitvā yāva vāto hadayaṃ

[SL Page 121] [\x 121/]

Phālesi, therassa sayanamañce antāni rāsīkatāni ahesuṃ, tato thero okkāsitvā daharassa saññaṃ katvā attano santikaṃ āgatassa daharassa antarāsi dassesi "vaṭṭatāvuso ettikā adhivāsanā"'ti.

Daharo tamacchariyaṃ disvā "mahāvatāyaṃ therassa adhivāsana dhammaratanavassaṃ vassetvā vasananti" cintetvā tuṇhī ahosi, thero tameva vedanaṃ parigaṇhanto viriyasamathaṃ yojetvā vipassanaṃ vaḍḍhetvā taṅkhaṇeyeva saha paṭisambhidāhi arahattaṃ pāpuṇi, evaṃ tathāgatasaddhammassa anussaraṇaṃ nāma mokkhapaṭilābhāya bhavatī"'ti iti viditvā sakkaccā'yaṃ saddhammo sotabbo.

Vedanāpariggahaṃ catutthaṃ-4.
-------------------
Ohāya attano kammaṃ dhammaṃ sotuṃ idhāgatā,
Tena sakkacca sotabbaṃ dhammaṃ sambuddhadesitanti.

Ekasmiṃ kira samaye bhagavā sāvatthiyaṃ upanissāya jetavane vibhāsi, tena kho pana samayena āyasmā nandako upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandassesi samādapesi gāhāpetvā kusaladhammesu ussāhaṃ kāretvā samuttajesi sampahaṃsesi poriyā vācāya vissaṭṭhāya aneḷagaḷāya atthassa viññāpaniyā, te ca bhikkhū aṭṭhikatvā manasi katvā sabbacetaso samannāharitvā ohitasotā dhammaṃ suṇanti.

Tadā pana satthā mahājanassa pacchābhattaṃ dhammadesanāvasāne sarīraṃ assādetvā upaṭṭhākehi sajjitaudakena sunahāto sunivattho supāruto hutvā āyasmato nandassa dhammadesanāsavaṇatthaṃ upaṭṭhānasālādvāraṃ gantvā āciñjanarajjuṃ gahetvā tiyāmarattiṃ ṭhitako'va dhammakathaṃ sutvā desanāpariyosāne sādhukāraṃ adāsi "sutathito nanda dhammapariyāyo"'ti, satthārā sādhukāre dinnamatte ca bhummaṭṭhaka-supaṇṇa-yakkhā ca bhummaṭṭhakadevatā ca sādhukāramadaṃsu, yāva brahmalokā ekasādhukāro'va jāto.

Thero taṃ sutvā "satthu sādhukāro esa saddo"'ti sañjānitvā

[SL Page 122] [\x 122/]

Taṅkhaṇaññeva sahasā dhammāsanato otaritvā āgantvā dasabalassa pādesu sirasā nipatitvā bhagavantaṃ vanditvā "kāya velāya bhante bhagavā āgata'ttha tumhe"'ti pucchi, "tayā nanda suttante āraddhamatte tāya velāya idhāgato"'ti, thero ca taṃ sutvā "dukkaraṃ karittha bhante, buddhasukhumālā tumhe, sacāhaṃ "tathāgato āgato"'ti jāneyyaṃ, ettakampi me nappaṭibhāseyyā"'ti āha.

"Ahaṃ nanda kappasatasahassādhikānaṃ catuṇṇaṃ asaṅkheyyānaṃ upari ettakaṃ kālaṃ pāramiyo pūrento imasseva saddhammassa paṭivijjhanatthāya vidhura mahāgovinda-kuddalāka-jotipāla-bodhiparibbājaka-mahosadhapaṇḍitādikālañca paresaṃ dhammaṃ desentā paññāpāramiṃ pūresiṃ, tathā pūritattabhāvānaṃ parimāṇaṃ natthi, tadā paresaṃ dhammaṃ desentassa ca parehi desitaṃ dhammaṃ sotukāmassa ca mayhaṃ titti nāma nāhosī"'ti, taṃ pakāsento satthā āha:-

"Ahampi aparimite kāle saṃsaranto bhavā bhave.
Dhammaṃ kathetuṃ sotuñca mayhaṃ titti na vijjati.

Kiṃ pane'tarahi sambuddho sabbaññā̆ karuṇālayo,
Lokassa dhammaṃ desetuṃ mayhaṃ titti na vijjati.

Buddho'haṃ bodhayissāmi iti yā patthanā katā,
Tena jāto'mhi sambuddho handa bodhemi pāṇinaṃ.

Tiṇṇo'haṃ tārayissāmi iti yā patthanā katā,
Tena tiṇṇo'mhi vaṭṭamhā handa tāremi pāṇinaṃ.

Mutto'haṃ mocayissāmi iti yā patthanā katā,
Tena mutto'mhi dukkhamhā handa mocemi pāṇinaṃ.

Ayaṃ dhammo mahantehi sambuddhehi pakāsito,
Dhamme cittaṃ pasādetvā sotabbaṃ dhammamuttamanti."

"Iti dullabho hi ayaṃ saddhammo imasmiṃ jīvaloke, sace tvaṃnanda kappaṃ desetuṃ sakkuṇeyyāsi, kappamattaṃ vā'haṃ ṭhitako'va suṇeyyanti" bhagavā avoca, taṃ sutvā āyasmā nandako "acchariyaṃ bhante, abbhutaṃ bhante, bhagavā hi bhante

[SL Page 123] [\x 123/]

Sabbañeyyadhammassa viditā, anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanto, anakkhātassa maggassa akkhātā, maggaññā̆ maggavidū"'ti bhagavantaṃ thomesi.

Evaṃ tathāgato imaṃ saddhammaṃ attanā kathetuṃ vā parehi vā desitaṃ sotuṃ vā rattiṃ vā divā vā kilamathampi nevajjhagā, iti ñatvā sakkaccā'yaṃ saddhammo sotabbo.

Nandaka desanā pañcamī-5.
-----------------
Ohāya attano kammaṃ dhammaṃ sotuṃ idhāgatā,
Tena sakkacca sotabbaṃ dhammaṃ sambuddhadesitanti.

Dhammo hi nāmesa yena kenaci bhāsito bahulīkato, te saṃvuddhiyā saṃvattati rāgādīhi dosehi abhijjhāvisamalobhādīhi upakkilesehi kiliṭṭhaṃ cittaṃ sattavisuddhiyā visuddhattā, tathā hi te'pi nāma saddhammamagge ito satasahassakappādhikānaṃ catuṇṇaṃ asaṅkheyyānaṃ upari ekasmiṃ yeva kappe nibbattānaṃ taṇhaṅkara-medhaṅkara-saraṇaṅkara-dīpaṅkaranāmake buddhe ādiṃ katvā sakyamunipariyosānā anekasatasammāsambuddhā anekasatā paccekabuddhā gaṇanapathaṃ vītivattā ariyasāvakā ca tathevā,ti ime sabbe sattākilesamale pavāhetvā paramavisuddhappattā, rūpassa balavasevanena na pana saṅkilesavodānaṃ paññāyatiyeva, natthetaṃ:-yathāha:-
"Rūpena saṅkiliṭṭhena saṅkilissanti mānavā,
Rūpe suddhe visujjhanti anakkhātaṃ mahesinā.

Cittena saṅkiliṭṭhena saṅkilissanti mānavā,
Citte suddhe visujjhanti iti vuttaṃ mahesinā"'ti.

Yathāha,-"cittasaṅkilesā bhikkhave sattā saṅkilissanti, citta vodānā visujjhanti"'ti,-tañca cittassa vodānaṃ iminā ca saddhammamaggeneva bhava-yoni-gati-sattavāsesu khandha-dhātu-āyatanānaṃ jāti-jarā-byādhi-maraṇa-soka-parideva-dukakha-domanassūpāyāsānaṃ samatikkamāya saṃvattatī"'ti,-vuttañcetaṃ bhagavā dhammapade:-

[SL Page 124] [\x 124/]

"Manopubbaṅgamā dhammā manoseṭṭhā manomayā,
Manasā ce paduṭṭhena bhāsati vā karo tivā,
Tato naṃ dukkhamanveti cakkaṃ'va vahato padaṃ.

Manopubbaṅgamā dhammā manoseṭṭhā manomayā,
Manasā ce pasanne na bhāsati vā karoti vā,
Tato naṃ sukhamanveti chāyā'va anapāyinī"'ti.

Iti viditvā sakkaccā'yaṃ saddhammo sotabbo.

Cittasaṅkilesaṃ chaṭṭhaṃ-6.
-----------------
Ohāya attano kammaṃ dhammaṃ sotuṃ idhāgatā,
Tena sakkacca sotabbaṃ dhammaṃ sambuddhadesitanti.

Api ca-buddhānaṃ saraṇaṃ nāma bhayaparittāṇāya hoti bhayappattānaṃ janānaṃ, tiṭṭhatu tāva manussānaṃ kathā, ye'pi tiracchāṇagatā sattā khuddakadubbalabhāvaṃ pattā buddhantaresu jātā parinibbutānaṃ atītabuddhānaṃ guṇaṃ anussarantā attano sotthibhāvaṃ karontiyevāti, tassatthassa vibhāvanaṃ ekakanipāte vaṭṭakajātakena dīpetabbaṃ, * tattha hi:-

Sanni pakkhā apatanā santi pādā avañcanā,
Mātā pitā ca nikkhantā jātaveda paṭikkamā'ti.

Satthaṃ imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi, saccapariyosāne keci sotāpannā ahesuṃ, keci sakadāgāmino-keci anāgāmino-keci arahattaṃ pattāti, "tadā mātāpitaro etarahi mātāpitaro'va ahesuṃ, vaṭṭakarājā ahamevā"'ti jātakaṃ samodhānesi, evaṃ buddhānussaraṇena nāma khuddakadubbalattabhāvā
-----------------------------------------------------------------
* Tattha mahāsattassa mahantatāya attano saccakiriyā saphalā hutvā dāvagginibbāpanena sotthittamāpādi, idha buddhaguṇānussaraṇameva vaṭṭakapotakaṃ mocesī'ti dasseti.

[SL Page 125] [\x 125/]

Tiracchāṇagatāpi attano sotthiṃ karonti'ti iti viditvā sakkaccā'yaṃ saddhammo sotabbo.

Vaṭṭakajātakaṃ sattamaṃ-7
----------------
Ohāya attano kammaṃ dhammaṃ sotuṃ idhāgatā,
Tena sakkacca sotabbaṃ dhammaṃ sambuddhadesitanti.

Idha bhagavatā vuttaṃ-"nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi evaṃ mahāsāvajjaṃ, yatha idaṃ bhikkhave micchādiṭṭhi, micchādiṭṭhiparamāni bhikkhave vajjānī *"'ti.

Micchādiṭṭhigatā ye ca aññatitthigatā ca ye,
Viññähi vajjitabbāte kumaggaṃ sabhayaṃ yathā.

Tasmā:-
Diṭhi-saṅkappa-vacana-kammantājīva-vāyāmā,
Sati-samādhī'ti ime micchādiṭṭhi pavuccare.

Cattāro sassatavādā, cattāro ekaccasassatikā, cattāro antānantikā, cattāro amarāvikkhepikā, dve adhiccasamuppannā, soḷasa saññīvādā, aṭṭha asaññīvādā, aṭṭha nevasaññīnāsaññīvādā, satta ucchedavādā, pañca diṭṭhadhammanibbāṇavādā'ti, imā dvāsaṭṭhi diṭṭhiyo, etāsaṃ diṭṭhīnaṃ aññātaraṃ diṭṭhiṃ gahetvā vicarati, so micchādiṭṭhiko nāma, yena sā diṭṭhi gahitā soyeva "idameva saccaṃ, moghamaññanti" thāmasā parāmassa abhinivissa voharati, seyyathāpi cattāro jaccandhā gāmiyapurisā.

Te kira rañño maṅgalahatthissa sampadaṃ mahājanehi vaṇṇitaṃ sutvā "aho vata mayampi hatthissa dassanaṃ labheyyāmā"'ti mantesuṃ, atheko puriso jaccandhamekaṃ āha "tvaṃ bho maṅgala hatthiṃ passitukāmo hohī"'ti?-"Āma sāmi passitukāmo'mhī"'ti,"tena hi taṃ dassemī"'ti netvā hatthino pādaṃ gāhāpetvā"ayaṃ hatthi"'ti āha, so taṃ parāmasitvā evamāha "hatthi kira nāma udukkhalasadiso'va hoti"'ti, so attano gahitaniyāmena saññamakāsi, tato dutiyampi tathe'va tattha netvā
------------------------------------------------------------
* "Bhikkhave mahāsāvajjāni" iti dissate sabbesu.

[SL Page 126] [\x 126/]

Hatthino pucchaṃ gāhāpesi, so taṃ gaṇhitvā parāmasitvā evamāha"hatthi kira nāma sammuñjanisadiso'va hotī"'ti, tatheva saññamakāsi, tatiyaṃ tattha tatheva netvā hatthidantaṃ gaṇhāpesi, so'pi"hatthi kira nāma naṅgalasīso'va hotī"'ti cintesi, catutthampi tatheva tattha netvā hatthino kaṇṇaṃ gāhāpetvā "ayaṃ hatthi"'ti dassesi, so taṃ kaṇṇaṃ parāmasitvā "hatthi kira nāma suppasadiso'va hotī"'ti saññamakāsi, evametaṃ diṭṭhigatikā jaccandhahatthidassanasadisā'va honti, te ekaṃ nissāya bahū aññe diṭṭhigatikā sammūḷhā honti andhapaveṇisadisā.

Ekena cakkhumatā gahitayaṭṭhiyā koṭiṃ eko andho gaṇhāti, tamandhaṃ añño evaṃ añño'ti, tadeko kira dhutto vivaranto andhagaṇaṃ disvā "asukasmiṃ nāma gāme khajjabhojjādī sulabhā, idha kiṃ karissathā"'ti? Te ussāhetvā tehi "tattha no sāmi nehi, idaṃ nāma te demā"'ti vutte so lañjaṃ gahetvā duraṭṭhānaṃ netvā antarāmagge ekaṃ aṭaviṃ patvā maggo okkamma ekaṃ mahantaṃ gacchagumbaṃ anuparigantvā purimassa hatthena pacchimassa kacchaṃ gaṇhāpetvā "kiñci kammaṃ me atthi, gacchatha tāva tumhe"ti vatvā paḷāyi, te sakaladivasaṃ oloketvā apassantā kuhiṃ magguddesako"'ti sabbe mahāparidevaṃ paridevitvā maggaṃ avindamānā tattheva sussitvā mariṃsu.

Yathā ime jaccandhaganādhuttena vañcitā mahāvināsaṃ pāpuṇiṃsu, evameva aññe'pi aññepī'ti andhabālaputhujjanā micchādiṭṭhikānaṃ aññatitthiyānaṃ laddhiṃ gahetvā mahāvināsaṃ pattā:-vuttañcetaṃ bhagavatā-"seyyathāpi bhikkhave nadīmukhe khipaṃ oḍḍeyya bahunnaṃ macchānaṃ ahitāya dukkhāya anayāya vyasanayā"'ti,

Tasmā akalyāṇajanaṃ āsivisamivoragaṃ,
Ārakā parivajjeyya bhūrikāmo vicakkhaṇo'ti.

Atha satthā micchidiṭṭhike sandhāya imaṃ gāthamāha:-

"Avajje vajja matino vajjecāvajja dessino,
Micchādiṭṭhisamādānā sattā gacchanti duggatinti."

Desanāvasāne bahū sotāpattiphalādīni pāpāṇiṃsu, ettheva imassatthassa pakāsanatthaṃ ekakanipāte apaṇṇakajātakampi dīpetabbaṃ,
[SL Page 127] [\x 127/]
Evaṃ tathāgatassa sāsanaṃ visesato ñatvā sakkaccāyaṃ saddhammo sotabbo.
Jaccandhapaveni aṭṭhamī-8.
----------------
Ohāya attano kammaṃ dhammaṃ sotuṃ idhāgatā,
Tena sakkacca sotabbo dhammo sambuddhadesito'ti.

Api ca-ye'pi dīgharattaṃ pāṇātipātassa abhīrukā manussā maraṇabhaye āsanne samuṭṭhite tesaṃ attano kammānurūpadukkhānubhavanatthāya nimitte paccupaṭṭhite'pi tathāgate cittappasādaṃ katvā devalokameva agamaṃsū'ti,kathaṃ?-Tatiradaṃ vatthu:-

Soṇagiripāde kira celavihāre * soṇatthero nāma dhammakathiko, tassa pitā suṇakhavājiko ahosi, thero taṃ paṭibāhanto'pi saṃvare ṭhapetuṃ asakkonto mahallakakāle akāmakaṃ pabbājesi, tassa gilāṇaseyyāya nipannassa nirayo upaṭṭhāsi, soṇagiripādato mahantamahantā suṇakhā āgantvā khāditukāmā viya taṃ samparivāresuṃ, so mahābhayabhīto "vārehi tāta soṇa, vārehi tāta soṇā"'ti āha, "kiṃ mahātherā" 'ti? "Na passasi tātā"'ti? Taṃ pavattiṃ ācikkhi,

Soṇatthero "kathaṃ hi nāma mādisassa pitā niraye nibbattissati, patiṭṭhāssa bhavissāmī"'ti cintetvā sāmaṇerehi nānāpupphāni āharāpetvā cetiyaṅgaṇa-bodhiyaṅgaṇesu-thalasantharapūjaṃ āsanapūjaṃ ñca kārāpetvā pitaraṃ mañcena cetiyaṅgaṇaṃ haritvā mañce nisīdāpetvā "ayaṃ mahāthera pūjā tumhākaṃ atthāya katā"'ti tamatthaṃ pavedento āha:-

"Ayaṃ tumhākamatthāya pūjā sampāditā mayā,
Vaṇṇavantaṃ sugandhañca ruciraṃ pupphasantharaṃ.

Puthumañjalimattena cetiyassa samantato,
Chattadhajapatākehi dipamālāhi saṅkulanti".

So attano pūjāsakkārasammānaṃ pitaraṃ taṃ sabbaṃ dassetvā
----------------------------------------------------------
* "Baddhelavihāre" iti sārasaṅgahe.

[SL Page 128] [\x 128/]

Āha-"mahāthera ayaṃ buddhapūjā mayā katā tumhākaṃ dinnā, taṃ te santāya hotu, api ca tumhe pana evaṃ vadetha"ayaṃ me bhagavā duggatapaṇṇākāro"'ti vatvā bhagavantaṃ vanditvā cittaṃ pasādehī"'ti.

Mahāthero buddhapūjaṃ disvā tathā karonto cittaṃ pasādesi, tāvadevassa devaloko upaṭṭhāsi, dibbavimānāni ceva nandanavana-cittalatāvana-missakavana-phārusakavanādīni ca dibbagandhabba-turiyasammissāni parivāretvā ṭhitāni viya ahesuṃ, so tāni disvā"apetha soṇa, apethasoṇā"'ti āha, kimidaṃ therā"'ti?-"Etā te mātaro āgacchanti"'ti āha, thero"saggo upaṭṭhito mahātherassā"'ti cintesi, so tameva buddhapūjaṃ ārammaṇaṃ katvā tato cavitvā devalokaṃ gato.

Appakampi kataṃ puññaṃ puññakkhette ujumhi yaṃ,
Anubhonti sukhaṃ dibbaṃ pacchā ca sivamajjhagā'ti.
Pūjā ca nāma yena kenaci katā parinibbute'pi tathāgate cittappasāde sati mahapphalā hotī'ti,-tena vuttaṃ-

"Cetiyaṃ pūjanatthāya gatā attamanā ca ye,
Te pūjetvā ujumanā modanti tidivaṃ gatā"'ti.

Evaṃ "dīgharattaṃ katapāpāpi sattā tathāgate cittappasādaṃ katvā duggatito parimuñcanti"'ti ñatvā satthari cittappasādaṃ katvā sakkaccā'yaṃ saddhammo sotabbo.

Soṇatetharapitā navamo-9.
-------------------
Ohāya attano kammaṃ dhammaṃ sotuṃ idhāgatā,
Tena sakkacca sotabbo dhammo sambuddhadesito'ti.
Ettha ca buddhanamakkāraṃ nāma khattiyā vā hontu brāhmaṇā vessā vā suddā vā gahaṭṭhā vā pabbajitā vā tiracchāṇagatā vā ye keci sattā yasmiṃ vā tasmiṃ vā ṭhāne tathāgataṃ anussaranti-"iti'pi so bhagavā - pe - buddho bhagavā"'ti, evamādiṃ buddhaguṇaṃ anussaranti, tiṭṭhatu tāva bahukathā,-nanu ca evaṃ

[SL Page 129] [\x 129/]

Paramparāgataṃ sutaṃ byagghamukhaṃ sampattā hi sappurisā"namo buddhassā"'ti pañcakkharāni'pi vatvā tato cavitvā devalokameva agamaṃsū'ti, imassatthassa vibhāvanatthaṃ evaṃ vuttaṃ:-

"Ye janā maccukāle ca byagghavattantare ṭhitā,
Sambuddhassa namo katvā te muttā tidivaṃ gatā"'ti.

Kathaṃ?-Atīte kireko puriso paṇṇakaṭṭhavikkayena jīvikaṃ kappesi, so mahāpharasuṃ ādāya araññaṃ pavisitvā kaṭṭhaṃ chinditvā purato ca pacchato ca kājakaṇṇe pūretvā gharaṃ gantvā vikkiṇitvā puttadāraṃ posesi, athekadivasaṃ araññaṃ pavisitvā kaṭṭhaṃ chinditvā gacchantaṃ eko vyaggho gocaratthāya gacchanto pādānusārena sanikaṃ sanikaṃ tasmiṃ gantvā purisassa pacchato samajjhappatto hutvā pītisomanassajāto jīvitakkhayaṃ pāpetvākhādi, jīvitakkhaye ca pana so maraṇabhayabhīto "namo buddhassā"'ti ettakameva vatvā tattha kālaṃ katvā devaloke devaputto hutvā nibbatti.

Tattha dvādasayojanike kanakavimāne sahassadibbaccharāhiparivārito uyyāna-pokkharaṇī-vimānasampanno mahiddhiko mahānubhāvo jāto, so attano sampattiṃ disvā "kuto me ayaṃ sampatti nibbattā"'ti āvajjento purimajātiyaṃ idaṃ nāma ahosī" 'tipīti somanassajāto hutvā "ayaṃ attano katanamakkāramattena nibbattanti" parittakammakhatassa phalavibhūtiyā samiddhabhāvañcatatthasannipatitadevatānaṃ vimhayarūpataṃ tāsaṃ majjhe pakāsento imā gāthā abhāsi:-

Manussabhūto lokasmiṃ jāto'haṃ purime bhave,
Kaṭṭhaṃ araññato netvā tena jīvāmi sabbadā.

Kaṭṭhaṃ araññe bhindantaṃ byaggho maṃ khādayī tadā,
Buddhanamassanaṃ katvā mutto tasmā bhavāmahaṃ.

Passantu bhonto buddhānaṃ ānubhāvaṃ acintiyaṃ,
Ekattha yo namokāro phalaṃ mayhaṃ mahaggatanti"

[SL Page 130] [\x 130/]

Taṃ sutvā devasaṅghā acchariyabbhutajātā ahesuṃ, tatopaṭṭhāya so devaputto kanakadevaputto'ti devaloke sabbattha pākaṭo ahosī'ti, iti viditvā sakkaccā'yaṃ saddhammo sotabbo'ti.

Kanaka devaputto dasamo-10.
---------------------
Aṭṭhamo vaggo.
Iminā likhitapuññena yāva buddho bhavissahaṃ,
Saddho ca paññavā homi sīlavā homi cāgavā.

Hirimā satimā homi khantimā homi viriyavā,
Mettā upekkhavā homi uppajjeyyaṃ bhavā bhave'ti.
--------------------------------------
Sotabbamālinī samattā.
Nibbāṇa paccayohotu.
----------------

Patthāvanā. ------
Visāradaṃ sāradadantigaṃ bhava
Ṇṇave navesehi guṇehalaṅkataṃ,
Duladdhimussāvadivākarāriyaṃ
Sadhammasaṅghaṃ panamāmi taṃ muniṃ.

Yo bodhisattacaritābharaṇo'mbarukkhā
Rāmādhipo' marapurassutavaṃsakattā,
Santo'si ñāṇavimalādikatissasaṅgha
Nāthuttamaṃ tamibha rājaguruṃ sarāmi.

Saddhammasatthaviduro vidurābhimānyo
Netāmahā pana tato'tra marammavaṃse,
Sisso hi tassa parisuddhaguṇo'si dhammā
Dhārākhya therapavaraṃ tamahaṃ sarāmi.

Tasseva sisasamupago samunindadhamma
Satthantaraññu buddhasaṃhativandyapādo,
Yo ñāṇanandaninado'si sirīsadhamma
Jotyādipālayatirājamahaṃ sare taṃ.

Sisso'si tassiha marammikasaṅghanetā
Yo sāsanambarassī' mitasatthavedī,
Saṅkittimā vimalasāramarammasaṃgha
Pāmokkhacerathavīra tamahaṃ sarāmi.

Vidvālipālisitasuddhapadambujassa
Sisso hi tassa munidhammavidū dayālū,
Sīlādisagguṇadhano vimalādidhīra
Tisso'si yo mama garutthavīraṃ name taṃ.

Ahuṃgallē vimalādisiritissābhidhāninā,
Gattho'yaṃ saṅkhato nānālipidosaṃ vivajjiya.
---------------------------------

Laṅkāsiyāmavaravaṃsadhajo sadesa
Desantarassutayaso budhamaggagāmī,
Vijjodayādhipati mācariyo'si yo ve
Tāhaṃ sare sirisumaṅgalasaṅghaseṭṭhaṃ,

Vijjāniruttikusalo'ti dayāparo ve
Selantaāyatanasatthaghare'dhinātho,
Saṅkittimemamiha yo supaṭiggahesi
Thero sadā vilasataṃ saraṇaṅkarākhyo.

Sammā pavattatu munindavaco cirāya
Tasmiṃ ṭhitā vibhavanīpatayo bhavantu,
Kāle pavassatu ghaṇo'khilalokavāsī
Sattā samaggarasapītamanā'va hontu.