[CPD Classification 5.8.1]
[SL Vol Subodh] [\z Subodh /] [\w I /]
[SL Page 001] [\x 1/]

Subodhālaṅkāro

Namo tassa bhagavato arahato sammāsambuddhassa
1
Munindavadana'mbhoja - gabbhasambhavasundarī
Saraṇaṃ pāṇinaṃ vāṇī - mayhaṃ pīṇayataṃ manaṃ
2 Rāmasammā'dyalaṅkārā - santi santo purātanā
Tathā'pi tu valañjenti - suddhamāgadhikā na te
3 Tenā'pi nāma toseyya - mete'laṅkāravajjite
Anurūpenā'laṅkāre - nesa meso parissamo.
4 Yesaṃ na sañcitā paññā - nekasatthantaro'citā
Sammohabbhāhatā'vete - nā'vabujjhanti kiñcipi.
5 Kiṃ tehi pādasussusā - yesaṃ natthi 1 gurūniha
Ye tappadarajokiṇṇā -te'va sādhu vivekino.
6 Kabbanāṭakanikkhitta - nettacittā kavījanā
Yaṃ kiñci 2 racayante'taṃ - na vimbhayakaraṃ paraṃ
7 Teyeva paṭibhāvanto - sova bandho savimhayo
Yena tosenti viññu ye - tatthā'pyavihitā'darā.
8 Bandho ca nāma saddatthā - sahitā dosavajjitā
3Gajjapajjavimīssānaṃ - bhedenā'yaṃ tidhā bhave.
9 4Nibaddho vā'nibaddho ca - puna dvedhā nirūpyate
Taṃ tu pāpentyalaṅkārā - vindanīyatarattanaṃ
10
Anavajjaṃ mukhambhoja - manavajjā ca bhārati
Alaṅkatā'va sobhante - kinnu te niralaṅkatā?
11
Vinā gurūpadesantaṃ - bālo'laṅkattumicchati.
Sampāpuṇe na viññūhi - hassabhāvaṃ kathannuso?
12
5Gandho pi kavivācāna - malaṅkārappakāsako
Yāti tabbacanīyattaṃ - tabbohārū'pacārato,
13
Dvippakārā alaṅkārā - tattha saddatthabhedato
Saddatthā bandhanāmā'va - taṃsajjitatadāvalī.
14
Guṇālaṅkārasaṃyuttā - api 6 dosalava'ṅkitā
7Pāsaṃsiyā na viññuhi - sākaññā viya tā disī.
1 Garūniha 2 ravayantyetaṃ 3 pajjagajjavimissānaṃ 4 nibandho cā
Nibandho ca. 5 Gatthopi 6 dosaṃ lavaṅkatā 7 pasaṃsiya.

[SL Page 002] [\x 2/]
15
Tena dosanirāso'va - mahussāhena sādhiyo
Niddosā sabbathā sā'yaṃ - saguṇā na bhaveyya kiṃ?
16
Sā'laṅkāraviyuttā'pi - guṇayuttā manoharā
Niddosā dosarahitā - guṇayuttā vadhū viya.
17
Pade vākye tadatthe ca - dosā ye vividhā matā
So'dāharaṇametesaṃ - lakkhaṇaṃ kathāyāmyahaṃ.
18
Viruddhatthantarā,dhyattha - kiliṭṭhāni virodhi ca
Neyyaṃ visesanāpekkhaṃ - hīnatthakamanatthakaṃ.
19
Dosā padānaṃ 1 vākyānaṃ - ekatthaṃ bhaggarītikaṃ
Tathā byākiṇṇagammāni - yatihīnaṃ kamaccutaṃ
Ativuttamapetatthaṃ-sabandhapharusaṃ tathā 20
Apakkamo cityahīnaṃ bhaggarīti sasaṃsayaṃ
Gammaṃ duṭṭhālaṅkatī'ti - dosāvākyatthanissitā.
21
Viruddhatthantaraṃtañhi - yassa'ññattho virujjhati
2Adhippete yathā' megho - visado sukhaye janaṃ."
22
Visessamadhikaṃ yenā - dhyatthametaṃ bhave yathā,
"Ohāsitā'sesadiso - khajjoto yaṃ virājate."
23
Yassa'tthā'vagamo 3 dukkho - pakatyādivibhāgato
Kiliṭṭhaṃ taṃ yathā "tāya - 4so'yamāliṅgyate piyā."
24
Yaṃ kiliṭṭhapadaṃ mandā - bhidheyyayamakādikaṃ
Kiliṭṭhapadadose'va - tampi anto karīyati.
25
Patītasaddaracitaṃ - siliṭṭhapadasandhikaṃ
Pasādaguṇa 5 saṃyuttaṃ - yamakaṃ 6 matamedisaṃ.
26
7 Abyapetaṃ byapetāñña - māvuttā'nekavaṇṇujaṃ
Yamaka taṃ ca pādāna - mādimajjhantagocaraṃ.
27
Sujanā'sujanā sabbe - guṇenā'pi vivekino
Vivekaṃ na samāyanti - avivekījanantike.
Abyapetapaṭhamapādādiyamakaṃ.
28
Kusalā'kusalā sabbe - pabalā'pabalā'thavā
No yātā tāva'hosittaṃ - sukhadukkhappadā siyuṃ
Abyapetapaṭhama - dutiyapādādiyamakaṃ.
29
Sādaraṃ sā daraṃ hantu - vihitā vihitā mayā
Vandanā vandanāmāna - bhājane ratanattaye.
Abyapetapaṭhama - dutiya - tatiyapādādiyamakaṃ.
1 Vākyānamekatthaṃ 2 adhippato 3 dukkhā 4 soyamāliṅgate
5 Saññutta 6 matamadasaṃ 7 abyapetabyapetāñña

[SL Page 003] [\x 3/]
30
Kamalaṃkamalaṅkattuṃ - vanado vanado'mbaraṃ
Sugato sugato lokaṃ - sahitaṃ sa hitaṃkaraṃ
Abyapeta 1 catuppādādīyamakaṃ.
31
Abyapetā'diyamaka - sse'so leso nidassito
Ñeyyānī'māye'va disā - ya'ññāni yamakāni'pi.
32
Accantabahavo tesaṃ - bhedā 2 sambhedayoniyo
Tatthā'pi keci sukarā - keci accantadukkarā
33
Yamakaṃ taṃ paheli ca - nekantamadhurāni'ti
Upekkhīyantisabbāni - sissakhedabhayā mayā.
34
Desakālakalāloka - ñāyā'gamavirodhi yaṃ
Taṃ virodhi padaṃ ce'ta - mudāharaṇato phuṭaṃ.
35
Yadappatītamānīya - vattabbaṃ neyyamāhutaṃ
Yathā "sabbā'pi dhavalā - disā rocanti rattiyaṃ."
36
Ne'disaṃ bahumaññanti - sabbe sabbattha viññuno
Dullabhā'vagatī sadda - sāmatthiyavilaṅghinī
37
Siyāvisesanāpekkhaṃ - yaṃ taṃ patvā visesanaṃ
Sātthakaṃ taṃ yathā "taṃ so - bhiyyo passati cakkhunā"
38
Hīnaṃ kare visessaṃ yaṃ - taṃ hīnatthaṃ bhave yathā:
"Tippabhīkatakhajjoto - samudeti divākaro."
39
3Pādapūraṇamattaṃ yaṃ - anatthamiti taṃ mataṃ
Yathā "hi vande buddhassa - pādapaṅkeruhampi ca"
40
Saddato atthato vuttaṃ - yattha bhīyyo'pi vuccati
Tamekatthaṃ yathā "bhāti - vārido vārido ayaṃ."
Yathā ca-
41
Titthiyaṅkurabījāni - jahaṃ diṭṭhigatāni'ha
Pasādeti pasanneso - mahāmuni mahājane.
42
4Āraddhakkamavicchedā - bhaggarīti bhave yathā
"Kā'pi paññā ko'pi guṇo - pakatī'pi aho tava."
43
Padānaṃ dubbinikkhepā -5byāmoho yattha jāyatī
Taṃ byākiṇṇanti viññeyyaṃ - tadudāharaṇaṃ yathā.
44
Bahū guṇe paṇamati - 6 dujjanānampyayaṃ jano
Hitaṃ pamudito niccaṃ - sugataṃ samanussaraṃ.
1 Catukkapādādi 2 samhedayonayo 3 padapūraṇamattaṃ 4 āraddhakka
Mavicchedo 5 vyāmoho 6 dujjanānampayaṃ.
[SL Page 004] [\x 4/]
45
Visiṭṭhavacanā'petaṃ - gammantyabhimataṃ yathā
"Kaññe! Kāmayamānaṃ maṃ - na kāmayasi 1 kinanvidaṃ?"
46
Padasandhānato kiñci - duppatītikaraṃ bhave
Tampi gammantya'bhimataṃ - yathā "yā bhavato piyā."
47
Vuttesu suvite ṭhāne - padacchedo bhave yati
Yaṃ tāya hīnaṃ taṃ vuttaṃ - yatihīnanti sā pana-
48
Yati sabbattha pādante -vuttaddhe ca visesato
Pubbā'parā' nekavaṇṇa - padamajjhepi katthaci.
Tatthodāharaṇapaccudāharaṇāni yathā.
49
Taṃ name sirasā cāmi - karavaṇṇaṃ tathāgataṃ
Sakalā'pi disā 2 siñca - tīva soṇṇarasehi yo.
50
Sarosandhimhi pubbanto - viya lope vibhattiyā
Aññathā tva ññathā tattha - yādesā'di parā'di'va.
51
Cā'di pubbapadantā'va - niccaṃ pubbapadassitā
Pāda'yo niccasambandhā - parā'di'va parena tu.
Sabbattho'dāharaṇāni yathā.
52
Name taṃ sirasā sabbo - pamā'tītaṃ tathāgataṃ
Yassa lokaggataṃ patta - ssopamā na hi yujjati.
53
Munindaṃ taṃ sadā vandā - myanantamatimuttamaṃ
Yassa paññā ca mettā ca - nissīmā'tivijambhati.
Cādipādisu paccudāharaṇāni yathā,
54
Mahāmettā mahāpaññā - ca yattha paramodayā paṇamāmi jinaṃ taṃ pa - varaṃ varaguṇā'layaṃ.
55
Padatthakkamato muttaṃ - kamaccutamidaṃ yathā
"Khettaṃ vā dehi gāmaṃ vā - desaṃ vā mama sobhanaṃ."
56
Lokiyatthamatikkanta - mativuttaṃ mataṃ yathā
"Atisambādhamākāsa - metissā thanajumhane."
57
Samudāya'tthato'petaṃ - tamapetatthakaṃ yathā
"Gāviputto balivaddo - tiṇaṃ khādi pivi jalaṃ."
58
Bandhe pharusatā yattha - taṃ bandhapharusaṃ yathā,
"Kharā 3 khilā parikkhīṇā - khette khittaṃ phalatyalaṃ"
59
Ñeyyaṃ lakkhaṇamanvattha - vasenāpakkamādinaṃ
Udāharaṇametesaṃ - dāni 4 sandassa yāmyahaṃ.
1 Kiṃ idaṃ 2 siñcateva 3 khīlā 4. Sandassayāmahaṃ

[SL Page 005] [\x 5/]
Tatthā pakkamaṃ yathā,
60
Bhāvanādānasīlāni - sammā sampāditāni'ha
Bhogasaggādinibbāna - sādhanāni na saṃsayo.
Ocityahīnaṃ yathā,
61
Pūjanīyataro loke - ahameko nirantaraṃ
1Maye'kasmiṃ guṇā sabbe - yato samuditā ahu.
Yathā ca,
62
Yācito'haṃ kathaṃ nāma - na dajjāmyapi jīvitaṃ?
Tathā'pi puttadānena - vedhate hadayaṃ mama.
Bhaggarīti yathā,
63
Itthinaṃ dujjanānaṃ ca- vissāso no'papajjate
Vise siṅgimhi nadiyaṃ - roge rājakulamhica.
Saṃsayaṃ yathā,
64
Munindacandimā'loka - 3 rasalolavilocano
Jano'vakkantapantho'va - gopadassanapīṇito.
65
Vākyatthato duppatīti - karaṃ gammaṃ mataṃ yathā,
"Poso viriyavā so'yaṃ - paraṃhantvāna vissami"
66
Duṭṭhālaṅkaraṇantetaṃ - yatthā'laṅkāradūsanaṃ
Tassā'laṅkāraniddese - rūpamāvibhavissati.
67
Kato'trasaṅkhepanayā mayā'yaṃ
Dosānamesaṃ pavaro vibhāgo
Eso'va'lambo dhayituṃ kavīnaṃ
Tamatthi ce khedakaraṃ parampi.

Itī saṅgharakkhita mahāsāmipāda viracite subodhālaṅkāre
Dosā'vabodho nāma paṭhamo paricechedo.

68
Kadāci kavikosallā - virodho sakalo'pyayaṃ
4Dosasaṅkhyamatikkamma - guṇavīthiṃ vigāhate.
69
Tena vuttavirodhāna - mavirodho yathā siyā
Tathā dosaparihārā - vabodho'dāni nīyate.
Tattha viruddhatthantarassa parihāro yathā,
70
Vindantaṃ pākasālīnaṃ - sālīnaṃ dassanā sukhaṃ
Taṃ kathaṃ nāma megho'yaṃ - visado sukhaye janaṃ?
1 Mayyekasmiṃ 2 sasaṃsayaṃ 3 rasā 4 dosasaṅkhā dosasaṅkhyā.

[SL Page 006] [\x 6/]
Yathā vā
71
Vināyako pi nāgo'si -gotamo'pi mahāmati
Paṇīto'pi rasā'peto - citta me sāmi! Te gati.
Adhikattassa yathā,
72
Kathaṃ tādiguṇā'bhāve - lokaṃ toseti dujjano?
Obhāsitā'sesadiso - khajjoto nāma kiṃ bhave?
73
Pahelikāyamāruḷhā - na hi duṭṭhā kiliṭṭhatā
Piyā sukhā'liṅgitaṃ ka - māliṅgati nu no iti.
74
Yamake no payojeyya - kiliṭṭhapadamicchite
Tato yamakamaññantu - sabbametammayaṃ viya.
Desavirodhino yathā,
75
Bodhisattappabhāvena - thale'pi jalajānyahuṃ
1 Nudantānī'va suciraṃ - vāsaklesaṃ tahiṃ jale.
Kālavirodhīno yathā
76
Mahānubhāvapisuno - munino mandamāruto
Sabbotukamayaṃ vāyī - dhunanto kusumaṃ samaṃ.
Kalāvirodhino yathā,
77 Nimuggamanaso buddha - guṇe pañcasikhassa'pi
Tantissaravirodho so - na sampīṇeti kaṃ janaṃ?
Lokavirodhino yathā,
78
Gaṇaye cakkavāḷaṃso - vandanā dapi sītalaṃ
Sambodhisattahadayo - padittaṅgārapūritaṃ.
Ñāyavirodhino yathā,
79
Pariccattabhavo'pi tva - mupanītabhavo asi
Acintyaguṇasārāya - namo te munipuṅgava!
Āgamavirodhino yathā,
80
Nevā'lapati kenā'pi - vacīviññattito yati
Sampajānamusāvādā - phuseyyā'patti dukkaṭaṃ.
Neyyassa yathā,
81
Marīcicandanā'lepa - lābhā sītamarīcino
Imā sabbā'pi dhavalā -disā rovanti nibbharaṃ.
Yathā vā,
82
2 Manonurañjano māra - ṅganā siṅgāravibbhamo
Jinenāsamanuññāto - mārassa hadayānalo.
1 Nudattāneva 2 manonurañjanā.

[SL Page 007] [\x 7/]
Visesanāpekkhassa yathā,
83
Apayātā'parādhampi - ayaṃ 1 verijano janaṃ
Kodhapāṭalabhutena - bhīyyo passati cakkhunā.
Hīnatthassa yathā,
84
Appakānampi pāpānaṃ - pabhāvaṃ nāsaye budho
Api nippabhatā'nīta - khajjoto hoti bhānumā?
Anatthassa yathā,
85
Na pādapūraṇatthāya - padaṃ yojeyya katthaci
Yathā "vande munindassa - pādapaṅkeruhaṃ varaṃ."
86
Bhayakodha pasaṃsādi - viseso tādiso yadi
2Vattukāmiyate doso - na tatthe'katthatā kato.
Yathā,
87
Sappo sappo ayaṃ handa! - Nivattatu bhavaṃ tato
Yadi jīvitukāmo'si - kathaṃ tamupasappasi?
Bhaggarītino yathā,
88
Yo koci rūpātisayo - kanti kā'pi manoharā
Vilāsātisayo ko'pi - aho buddhamahodayo.
89
3 Avyāmohakaraṃ bandha - mavyākiṇṇaṃ manoharaṃ
Adūrapada vinyāsaṃ - pasaṃsanti kavissarā.
Yathā,
90
Nīluppalābhaṃ nayanaṃ - bandhukaruciro'dharo
Nāsā hemaṅkuso tena - jino'yaṃ piyadassano.

91
Samatikkantagammattaṃ - kantavācā'bhīsaṅkhaṭaṃ
Bandhanaṃ rasahetuttā - gammattamati vattati.
Yathā,
92
Dhunoti kāmacaṇḍālo - so maṃ sadaya niddayo
4 Īdisavyasanāpannaṃ - sukhi'pi kimupekkhase?
93
Yatīhīnaparihāro - na pune'dāni nīyate
Yato na savaṇubbegaṃ - heṭṭhā retaṃ vicāritaṃ.
Kamaccutassa yathā,
94
Udāracarito'si tvaṃ - tene'vā'rādhanā tvayi
Desaṃ vā dehi gāmaṃ vā - khettaṃ vā mama sobhanaṃ.
1 Verijanaṃ 2 vantuṃ 3 akhyāmoha. 4 Īdisabyasanāpantaṃ īdisa vyasanāpannaṃ.

[SL Page 008] [\x 8/]
Ativuttassa yathā,
95
Munindacandasambhuta - yasorāsimarīcinaṃ
Sakalo'pyayamākāso - nā'vakāso vijamhane.
96
Vākyaṃbyāpanna cittāna - mapetatthamaninditaṃ
Tenummattādikānaṃ taṃ - vacana'ññatra dussati.
Yathā,
97
Samuddo pīyate so'ya - mahamajja jarāturo
Ime gajjanti jimūtā - sakkasse'rāvaṇo piyo
98
Sukhumālā'virodhitta - dittabhāvappabhāvitaṃ
Bandhanaṃ 1 bandhapharusa - dosaṃ saṃdūsayeyya taṃ
Yathā,
99
Passantā rūpavibhavaṃ - suṇantāmadhuraṃ giraṃ
Caranti sādhu sambuddha - kāle 2 keliparammukhā.
Apakkamassa yathā,
100
Bhāvanādānasīlāni - sammāsampāditāni'ha
Nibbānabhogasaggādi -sādhanāni na saṃsayo.
101
Uddiṭṭhavisayo 3 koci - viseso tādiso yadi
Anuddiṭṭhesu ne'vatthi - doso kamavilaṅghane.
Yathā,
102
Kusalā'kusalaṃ abyā - katamiccesu pacchimaṃ
Abyākataṃ pākadaṃ na - pākadaṃ paṭhamadvayaṃ.
103
Saguṇā nā vikaraṇe - kāraṇe sati tādise
Ocityahīnatāpatti - natthi bhutatthasaṃ sino.
104
Ocityaṃ nāmaviññeyyaṃ - loke vikkhyātamādarā
Tattho'padesappabhavā - sujanā kavipuṅgavā.
105
Viññāto'cityavibhavo - cityahīnaṃ parīhare
Tato'cityassa sampose - rasaposo siyā kate.
Yathā,
106
Yo mārasenamāsanna - māsannavijayussavo
Tiṇāya'pī na maññittha - so vo detu jayaṃ jino.
107
Āraddhakattukammādi - kamātikkamalaṅghane
Bhaggarītivirodho'yaṃ - gatiṃ na kvā'pi vindati.
Yathā,
108
Sujana'ññānamitthīnaṃ - vissāso no'papajjate
Visassa siṅgino roga - nadīrājakulassa ca.
1 Bandhapharusadosaṃ 2 keḷiparamamukhā 3 kopi.

[SL Page 009] [\x 9/]
109
Bhesajje vihite suddha - buddhādiratanattaye
Pasādamācare niccaṃ - sajjane sagguṇe'pi ca.
Saṃsayassa yathā-
110
Munindacandimā'loka - rasalolavilocano
Jano'vakkantapantho'va - raṃsidassanapīṇito.
111
Saṃsayāyeva yaṅkiñci - yadikīḷādihetunā
Payujjate na doso'va - sasaṃsayasamappito.
Yathā-
112
Yāte dutiyaṃ nilayaṃ - 1 gurumhi sakagehato
Pāpuṇeyyāma niyataṃ - 2 sukhamajjhayanādinā.
113
Subhagā bhaginī sā'ya - metassiccevamādikaṃ
Na gamma miti niddiṭṭhaṃ - kavihi sakalehi'pi.
114
Duṭṭhā'laṅkāravigame - sobhanā'laṅkatikkamo
Alaṅkāraparicchede - āvibhāvaṃ gamissati.
115
Dose parīharitumesa varopadeso
Satthantarā'nusaraṇena kato mayevaṃ
Vīññāyimaṃ 3 guruvarāna'dhikappasādā
Dose paraṃ parihareyya yaso'bhilāsī.

Iti saṅgharakkhita mahāsāmipāda viracite subodhalaṅkāre
Dosapariharāvabodho nāma dutiyo paricchedo.
116
Sambhavanti guṇā yasmā - dosāne'vamatikkame
4 Dassayissaṃ tato'dāni - saddesambhusayanti ye.
117
Pasādo'jo madhuratā - samatā sukhumālatā
Sileso'dāratā - kanti 5 atthabyattī - samādhayo.
118
Guṇe he'tehi sampanno -bandho kavimanoharo
Sampādayati kattunaṃ - kittimaccantanimmalaṃ
119
Adurā'hitasambandha - subhagā yā padāvali
Suppasiddhā'bhidheyyā'yaṃ - pasādaṃ janaye yathā -
120
Alaṅkarontā vadanaṃ - munino'dhararaṃsiyo
Sobhante'ruṇaraṃsīva - 6 sampatanta'mbujodare.
121
Ojo 7 samāsabāhulla - meso gajjassajīvitaṃ
Pajje'pyanākulo so'yaṃ - kanto kāmīyate yathā -
1 Garumhi 2 sukhamajjhesanādinā 3 garuvarā 4 dassessaṃ te
5 Atthavyatti 6 sampatantāmbujodare 7 samāsabāhulya.

[SL Page 010] [\x 10/]
122
Munindamandasañjāta - hāsacandanalimpitā
Pallavā dhavalā tasse - veko nā'dharapallavo.
123
Padāhidheyyavisayaṃ - 1 samāsavyāsasambhavaṃ
Yaṃ pāriṇatyaṃ hotīhi - so'pi ojo'va taṃ yathā-
124
Jotayitvāna saddhammaṃ - santāretvā sadevake
Jalitvā aggikkhandho'va- nibbuto so sasāvako.
125
Matthakaṭṭhimatassā'pi - rajobhāvaṃ vantu me
Yato puññena te senti -2 jinapādambujadvaye.
126
Iccatra niccappaṇati - gedho sādhu padissati
Jāyate'yaṃ guṇo tikkha - paññānamabhiyogato.
127
Madhurattaṃ padāsatti - 3 ranuppāsavasā dvidhā
Siyā samasutī pubbā - 4 vaṇṇā vutti paro yathā-
128
Yadā eso'bhisambodhiṃ - sampatto munipuṅgavo.
Tadāppabhuti dhammassa - loke jāto mahussavo.
129
Munindamandahāsā te - kundasandohavibbhamā
Disantamanudhāvanti - hasantā candakantiyo.
130
Sabbakomalavaṇṇehi - nā'nuppaso pasaṃsiyo
Yathāyaṃ mālatīmālā - līnalolālimālinī.
131
Mudūhi vā kevalehi - kevalehi phuṭehi vā
Missehi vā tidhā hoti - vaṇṇehi samatā yathā -
132
Kokilā'lāpasaṃvādī munindā'lāpavibbhamo
Hadayaṅgamataṃ yāti - sataṃ deti va nibbutiṃ.
133
Sambhāvanīyasabbhāvaṃ 5 - bhagavantaṃ bhavantuguṃ
Bhavanta - sādhanā'kaṅkhī - ko na 6 sambhāvaye vibhuṃ
134
Laddhacandanasaṃsagga - sugandhimalayā'nilo
Mandamāyāti bhīto'va - munindamukhamārutā.
135
Aniṭṭhurakkharappāyā - sabbakomalanissaṭā
Kicchamuccāraṇāpeta - byañjanā sukhumālatā.
136
Passantā rūpavibhavaṃ - suṇantā madhuraṃ giraṃ
Caranti sādhu sambuddha - kāle 7 keliparammukhā.
137
Alaṃkāravihīnā'pi - sataṃ sammūkhate'disī
Ārohati visesena -8 ramaṇīyā tadujjalā.
1 Samāsabyāsa 2 jenapādambujadvaye 3 anuppāsavasā 4 vaṇṇavuttī.
5 Sambhāvaṃ 6 sambhavayeṃ 7 keḷi 8 rammaṇiyā.

[SL Page 011] [\x 11/]
138
1 Lomañcapiñjaracanā - sādhuvādāhitaddhani
2 Laḷanti'me munīmeghu - mmadā sādhusikhāvalā.
139
Sukhumālattamattheva - padatthavisayampi ca
Yathā matādi'saddesu - kittisesā'dikittanaṃ
140
Siliṭṭhapadasaṃsagga 3 - ramaṇīyaguṇālayo
Sabandhagāravoso'yaṃ - sileso nāma taṃ yathā -
141
Bālinduvibbhamacchedi - nakharāvalikantihi
Sā munindapadamhoja - kanti vo valītā'vataṃ
142
Ukkaṃsavanto yo koci - guṇo yadi patīyane
Udāro'yaṃ bhave tena - sanāthā bandhapaddhati
143
Pādambhojarajolitta - gattā ye tava gotama!
Aho te jantavo yanti - sabbathā nirajattanaṃ.
144
Evaṃ jinānu'bhāvassa - samukkaṃso'tra dissati
Paññavā vidhinā'nena - cintaye paramīdisaṃ.
145
Udāro sopi viññeyyo - yaṃ pasatthavisesanaṃ
Yathā kīlāsaro līlā - hāsahemaṅgadādayo.
146
Lokiyatthā'natikkantā - kantāsabbajanāna'pi
Kanti nāmātivuttassa - vuttā sā parihārato.
Yathā - "muninda" iccādi.
147
Atthabyatthā'bhidheyyassā - neyyatā saddato'tthato
Sāyaṃ taduhayāneyya - parihāre padassitā.
Yathā-marīciccādi, manonurañjaneccādi.
Puna atthena yathā-
148
Sabhāvā'malatādhīra! - Mudhā 4 pādanakhesu te
Yato te'vanatānanta - molicchāyā jahanti no.
149
Bandhasāroti maññanti - yaṃ samaggā'pi viññuno
Dassanāvasarappatto - samādhi nāma'yaṃ guṇo.
150
Aññadhammo tato'ññattha - lokasīmānurādhato
Sammā ādhīyate'cce so - samādhīti niruccati.
151
Appāṇe pāṇinaṃ dhammo - sammā ādhīyate kvacī
Nirūpe rūpayuttassa - nirase sarasassa ca-
152
Adrave dravayuttassa - akattari'pi 5 kattuno
Kaṭhinassā'sarīre'pi - rūpaṃ tesaṃ kamā siyā.
1 Romañca 2 lalanti munīmeghenummadā 3 ramaṇīyā 4 padanakhesu
5 Katatutā.

[SL Page 012] [\x 12/]
153
Uṇṇapuṇṇindunā nātha! - Divāpi saha saṅgamā
Viniddāsampamodanti - maññe kumudinī tava.
154
Dayārasesu 1 mujjantā - janā'matarasesvi ca
Sukhītā hatadosā te - nātha!Pādambujā'natā.
155
Madhure'pi guṇe dhīra! - Nappasīdanti ye tava
Kīdisi manaso vutti - tesaṃ 2 khāraguṇāna he!
156
Sabbatthasiddha cūlaka! - Puṭapeyyā mahā guṇā
Disā samantā dhāvanti - kundasobhāsalakkhaṇā.
157
Mārāribalavissaṭṭhā - kuṇṭhā nānāvidhāyudhā
Lajjamāna'ññavesena - jina! Pādā'natā tava.
158
Munindabhānumā kālo - dito bodho'dayācale
Saddhammaraṃsinābhāti - bhindamandhantamaṃ paraṃ.
159
Vamanuggilanā'dyetaṃ - guṇavutya pariccutaṃ
Atisundaramaññantu - kāmaṃ vindati gammataṃ
160
Kantīnaṃ 3 vamanavyājā - munipādanakhāvalī
Vandakantī pivantīva - nippahantaṃ karontiyo.
161
Acittakattukaṃ 4 rucya - miccevaṃ guṇakammakaṃ
Sacittakattukampe taṃ - guṇakammaṃ yaduttamaṃ.
162
Uggiranto'va sasneha - rasaṃ jīnavaro jane
Bhāsanto madhuraṃ dhammaṃ - kaṃ na sampīṇaye janaṃ.
163
Yo saddasatthakusalo kusalo nighaṇḍu-
Chandoalaṅkatīsu niccakatā'bhiyogo
So yaṃ kavittavikalo'pi kavīsu saṅkhya-
Mogayha vindati hi kittimamandarūpaṃ.

Iti saṅgharakkhita mahāsāmipāda viracite subodhālaṅkāre
Guṇāvabodho nāma tatiyo paricchedo.
164
Atthā'laṅkārasahitā - saguṇā bandhapaddhati
5 Accantakantā kantā'va - vuccante te tato'dhunā
165
Sabhāvavaṅkavuttinaṃ - bhedā dvedhā alaṃkriyā
Paṭhamā tattha vatthūnaṃ - nānāvatthā vibhāvinī.
Yathā
166
Līlāvikkantisubhago - 6 disāthiravilocano
Bodhisatta'ṅkuro bhāsaṃ - viroci vācamāsahiṃ.
1 Majjantā 2 khāraguṇāna'bho 3 vamanavyañjā 4 rucava
5 Yato accantakantāca 6 disādhīravilokano

[SL Page 013] [\x 13/]
167
Vuttivatthusabhāvassa - 1 yā'ññatā sā parābhave
Tassā'nantavikappattā - hoti bījopadassanaṃ.
168
Tatthā'tisayaupamā - rūpakā'vuttidīpakā
2 Ākkhepo'tthantaranyāso - vyatireko vibhāvanā-
169
Hetukkamo piyataraṃ - sāmāsaparikappanā
3 Samāhitaṃ pariyāya - vuttivyājopavaṇṇanā-
170
Visesarūḷhā'haṅkārā - sileso tulyayogitā
Nidassanaṃ mahantattaṃ - vañcanā'ppakatatthuti-
171
Ekāvalī aññamaññaṃ - sahavutti virodhitā
Parivutti bbhamo bhāvo - missamāsi rasī iti.
172
Ete bhedā samuddidṭhā - bhāvo jīvitamuccate
Vaṅkavuttisu poseti - 4 sīlesotusiriṃ paraṃ
173
Pakāsikā visesassa - siyā'tisayavuttī 5yā
Lokātikkantavisayā - lokiyā'ti ca sā dvidhā
174
Lokiyātisayasse'te - bhedā ye jāti ādayo
Pāṭipādīyate tvajja - lokā'tikkantagocarā.
175
6Pibanti dehakantī ye - netta'ñjalipuṭena te
Nā'laṃ hantuṃ jine'saṃ tvaṃ - taṇhaṃ taṇhāharo'pi kiṃ?
176
Upamānopameyyānaṃ - sadhammattaṃ siyo'pamā
Saddatthagammā vākyattha - visayā'ti casā tidhā
177
Samāsapaccaye'vādī - saddā tesaṃ vasā tidhā
Saddagammā samāsena - munindo vandimānano.
178
Āyādi paccayā tehi - "vadanaṃ paṅkajāyate"
Munindanayanadvandaṃ - nīluppaladalīyatī.
179
Ivādī iva-vā-tulya- samāna -nibha-sannibhā
Yathā-saṅkāsa-tulita- 5pakāsa -patirūpakā-
180
8Sadī-sadikkha-saṃvādī- 9 virodhi-sadisā-viya
Paṭipakkha-paccanikā-sapakkho'pamitopamā-
181
Paṭibimba-paṭicchanta-sarūpa-sama-sammitā
Savaṇṇā'bhāpaṭinidhi - sadhammādi - salakkhaṇā-
182
Jayatyakkosati -hasati - paṭigajjati -dūbhati
10 Usūyatyavajānāti - nindatissati - rundhati
1 Yaññathā 2 akkhepo 3 sāmahitappariyāyavuttaṃ vyājopavaṇṇanā
4 Sīleso ti. 5 Sā 6 pīvanti 7 pakāsappaṭirūpakā 8 sadisā dikkha
9 Virodha 10 usuyyatāvajānāti.

[SL Paage 014] [\x 14/]
183
Tassa coreti sobhaggaṃ - tassakantiṃ vilumpati
Tena saddhiṃ vivadati - 1 tulaṃ tenā'dhirohati-
184
Kacchaṃ vigāhate tassa - tamanvetyanubandhati
Taṃsīlaṃ tannisedheti - tassa cā'nukaroti'me.
185
Upamāno'pameyyānaṃ - sadhammattaṃ vibhāvihī
Imehi upamābhedā - keci nīyanti sampati.
186
"Vikāsi padumaṃvā'ti - sundaraṃ sugatā'nanaṃ"
Iti dhammopamā nāma -tulyadhammanidassanā.
187
Dhammahīnā "mukhamembhāja - sadisaṃ munino"iti
Viparītopamā "tulya - mānanena - mbujaṃ tava"
188
"Tavā'nanamiva'mhoja - mamhojamiva te mukhaṃ"
Aññamaññopamā sā'yaṃ - aññamaññopamānato.
189
"Yadi kiñci bhave mhojaṃ - locanabbhamuvibbhamaṃ
Dhāretuṃmukhasobhaṃ taṃ - tave" tesababhūtopamā.
190
Sugandhi sobhāsambandhi - sisiraṃsuvirodhi ca
Mukhaṃ tava'mbujaṃ'veti - sā silesopamā matā.
191
Sarūpasaddavāccattā - sā santānopamā yathā-
"Bālā vuyyānamālā'yaṃ - sālakānanasobhinī"
192
"Khayī cando bahurajaṃ - padumaṃ tehi te mukhaṃ
Samānampi samukkaṃsī" - tyayaṃ nindopamā matā
193
"Asamattho mukheni'ndu - jina! Te paṭigajjituṃ
Jaḷo kalaṅki"ti ayaṃ - paṭisedhopamā siyā.
194
"Kacchaṃ candā'ravindāna - matikkamma mukhaṃ tava
Attanā'vasamaṃ jāta " - mityasādhāranopamā.
195
2"Sabbāmhojappabhāsāro - rāsibhūto'va katthaci
Tavā'nanaṃ vibhātī"ti - 3 hotā 'bhūtopamā ayaṃ.
196
Patīyate'ttha gammā tu - saddasāmatthiyākvaci samāsappaccaye'vādi - saddayogaṃ vinā api.
197
"Bhiṅgāne'māni cakkhūni - 4 nā'mbujaṃ mukhamevidaṃ
5 Suvyattasadisattena - sā sarūpopamā matā.
198
6"Mayeva mukhasobhā"sse - tyalamindu! Vikatthanā
Yato'mbuje'pi sātthi"tī - parikappopamā ayaṃ.
1 Tulyaṃ ; sabbāmbhoja 3 hotyabhutopamā 4 nambujaṃ 5 sukhyatta
6 Mayyeva.

[SL Page 015] [\x 15/]

199
"Kiṃ vā'mbujanto bhantāli - kiṃ lolanayanaṃ mukhaṃ?
Mama dolāyate citta" - mityayaṃ saṃsayopamā
200
Kiñci vatthuṃ padassetvā - sadhammassā'bhidhānato
Sāmyappatīti 1 sabbhāvā - paṭivatthūpamā yathā-
201
Janesu jāyamānesu - ne'ko'pi jinasādiso
Dutiyo nanu nattheva - pārijātassa pādapo.
202
Vākyatthene'va vākyattho - yadikocūpamīyate
Ivayuttaviyuttattā - sā vākyatthopamā dvidhā.
203
Jino saṃklesatattāna - māvabhuto janāna'yaṃ
Ghammasantāpatattānaṃ - 2 ghammakāle mbudo viya.
204
Munitdānanamāgāti - vilāsekamanoharaṃ
Uddhaṃ samuggatassā'pi - kiṃ te caṇda! Vijambhanā?
205
Samubbejeti dhīmantaṃ - bhinnaliṅgādikaṃ tu yaṃ
Upamādusanāyā'la - metaṃ katthaci taṃ yathā-
206
"Haṃsīvā'yaṃ sasī" bhinna - liṅgākāsaṃ sarāni'ca
Vijātīvacanābhīnā - 'sā'va bhatto bhavo'dhipe"
207
"Khajjoto bhānumālīva - vihātī" tyadhikopamā
Apuḍhatthā "balambodhi - sāgaro viya saṅkhuhi."
208
3"Caṇdo kalaṅko bhiṅgova" - upamāpekkhiṇī ayaṃ
Khaṇḍitā "keravā'kāro - sakalaṅko nisākaro."
209
Iccevamādirūpesu bhavanti vigatā darā
Karonta vā'daraṃ dhīrā - payoge kvavideva tu.
210
"Itthavā'yaṃ jano yāti" - 4 "vadatyesāpumā viya"
"Piyopāṇā ivā'yaṃ me" - "vijjā dhanamiva'vajjitā"
211
"Bhavaṃ viya mahīpāla! - 5 Devarājā virājate"
"Alamaṃsumato kacchaṃ - tejasā rohituṃ ayaṃ"
212
Upamānopameyyāna - mahedassa nirūpanā
6Upameva tirobhūta - bhedā rupakamuccate
213
Asesavatthuvisaya - mekadesavivatti ca
Taṃvidhā puna paccekaṃ - samāsādivasā tidhā.
214
Aṅgulīdalasaṃsobhī - nakhadīdhitikesaraṃ
Sirasā na 7pilaṇdhenti - ke muniṇda padambujaṃ.
1 Sambhāvā 2 ghammakālambudo 3 vaṇdekalaṅko 4 vadatesā
5 Devarājo 6 upamakāva 7 pilaṇdhanti.

[SL Page 016] [\x 16/]
215
Ratanāni guṇā bhuri - karuṇā sītalaṃ jalaṃ
Gambhīrattamagādhattaṃ - paccakkho'yaṃ jino'mbudhi.
216
Caṇdikā maṇdahāsā te - muniṇda! Vadaniṇduno
1Pabodhayatyayaṃ sādhu - manokumudakānanaṃ
217
Asesavatthuvisaye - pahedo rūpake ayaṃ
Ekadesavivattimhi - bhedo'dāti pavuccati.
218
Vilāsahāsakusumaṃ - rucirā'dharapallavaṃ
Sukhaṃ kevāna viṇdanti - passantā muninomukhaṃ?
219
Pādadvaṇdaṃ muniṇdassa - dadātu vijayaṃ tava
Nakharaṃsi paraṃ kantā - yassa pāpajayaddhajā.
220
Sunimmalakapolassa - muniṇdavadaniṇduno
Sādhuppabuddhahadayaṃ - jātaṃ keravakānanaṃ.
221
Rūpakāni bahunyeva - yuttā'yuttādibhedato
Visuna naṃ tāni vuttāni - ettheva'ntogadhāni'ti.
222
"Vaṇdimā'kāsapaduma" - miccetaṃ khaṇḍarūpakaṃ
Duṭṭhama "mhoruhavanaṃ - nettāni"ccādi suṇdaraṃ.
223
Pariyananto vikappānaṃ - rūpakasso'pamāya ca
Natthi yaṃ tena viññeyyā - mavuttamanumānato
224 Punappunuccāraṇaṃ yaṃ - atthassa ca padassa ca
Ubhayesaṃ ca viññeyyā - sā'yamāvutti nāmato
225
Mano harati sabbesa - mādadāti disā dasa
Gaṇhāti nimmalattaṃ ca - yasorāsi jinassa'yaṃ.
226
Vibhāsenti disā sabbā - munino dehakantiyo
Vibhā sentī va sabbā'pi - vaṇdādīnaṃ hatā viya.
227
Jitvā viharati klesa - ripū loke jino ayaṃ
Viharatyarivaggo'yaṃ - rāsibhuto'va dujjane.
228
Ekattha vattamānampi - sabbavākyopakārakaṃ
Dīpakaṃ nāma taṃ vādi - majjhantavīsayaṃ tidhā.
229
Akāsi buddho veneyya - baṇdhūnamamitodayaṃ
Sabbapāpehahi ca samaṃ - nekatitthiyamaddanaṃ.
230
Dassanaṃ munino sādhu - janānaṃ jātate'mataṃ
Tadaññesaṃ tu jantūnaṃ - visaṃ niccopatāpanaṃ.
231
Accantakantalāvaṇya - vaṇdā tapamanoharo
Jinānaniṇduriṇdu ca - kassa nā'naṇdako bhave?
1 Pabodhayatiyaṃ.

[SL Page 017] [\x 17/]
232
1 Hotyavippaṭīsārāya - sīlaṃ pāmojjanehatu so
Taṃ pītihetu sā vā'yaṃ - passaddhādipasiddhiyā.
233
Iccādidīpakatte'pi - pubbaṃ pubbamapekkhinī
Vākyamālā pavattā'ti- taṃ mālādīpakaṃ mataṃ
234
Aneneca pakārena - sesānamapi dīpake
Vikappānaṃ vidhātabbā - taṃ mālādīpakaṃ mataṃ
235
Visesavacanicchāya - nisedhavacanantu yaṃ
Ākkhepo nāma so'yaṃ ca - tidhā kālappabhedato
236
Ekākī'nekasenā taṃ - māraṃ sa vijayī jino
Kathaṃ tamathavā tassa - pāramībalamīdisaṃ.
2 Atītā'kkhepo.
237
Kiṃ citte'jāsamugghāta - mapakpatto'smiti khijjase?
Paṇāmo nanu soyeva - sakimpi sugate kato.
Vattamānā'kkhepo.
238
Saccaṃ 3 na te gamissanti - sivaṃ sujanagocaraṃ
Micchādiṭṭhiparikkanta - mānasā ye sudujjanā.
Anāgatā'kkhepo.
239
4Ñeyyoso'tthantaranyāso - yo'ññavākyatthasādhano
Sabbavyapīvisesaṭṭhā - himisiṭṭhā'ssa bhedato
240
Tepi'lokahitā'sattā - suriyo caṇdimārapi
Atthaṃ passagamissanti - niyamo kena laṅghyate.
241
Satthā devamanussānaṃ - vasī so'pi munissaro
Gato'ca nibbutiṃ sabbe - saṅkharā na hisassatā.
242
Jino saṃsārakantārā - janaṃ pāpeti nibbutiṃ
Nanu yuttā gatī sā'yaṃ - vesārajjasamaṅginaṃ.
243
Surattaṃ te'dharapuvaṃ - jina! Rañjeti mānasaṃ
Sayaṃ rāgapatītā hi - pare rañjenti saṅgate
244
Vācce 5 gamme'tha vatthūnaṃ - sadisatte pabhedanaṃ
Vyatireko'yamappyeko - bhayabhedā catubbīdho.
245
Gambhīrattamahattādi - guṇā jaladhinā jina!
Tulyo tvamasi hedo tu - sarīrenedisena te.
246
Mahasattā'tigambhīrā - sāgaro sugato pi ca
Sāgaro'ñjanasaṅkāso - jino cāmīkarajjuti
1 Hotāvippaṭisārāya 2 aatītakkhepo 3 te na 4 ñeyyo satthi
Ntaranyāso 5 vacce.

[SL Page 018] [\x 18/]
247
Na 1 santāpāpahaṃ nevi - cchitadaṃ vigalocanaṃ
Muniṇda! Nayanadvaṇdaṃ - tava tagguṇabhūsitaṃ
248
Munitdānanamamhoja - mesaṃ nānattamīdisaṃ
Suvuttā'matasaṇdāyī - vadanaṃ ne'disambujaṃ.
249
Pasiddhaṃ kāraṇaṃ yattha - nivattetvā'ññakāraṇaṃ
Sābhāvikattamathavā - vibhāvyaṃ sā vibhāvanā.
250
Anañjitāsitaṃnetta - madharo'rañjitā'ruṇo
Samānatā bhamū vā'yaṃ - jinā'nāvajjitā tava
251
Na hoti khalu dujjanya - mapi dujjanasaṅgame
Sabhāvanimmalatare - sādhu jantunavetasi.
252
Janakogñāpako ceti - duvidhā hetavo siyuṃ
Paṭisaṅkharaṇaṃ tesa - malaṅkāratayo'ditaṃ
253
Bhāvā'bhāvakiccavasā - cittahetuvasā'pi ca
Bhedā'nantā idaṃ tesaṃ - mukhamattanidassanaṃ.
254
Paramatthappakāseka - rasā sabbamanoharā
Munino desanā'yaṃ me - kāmaṃ toseti mānasaṃ
Bhāvakicco kārakahetu
255
Dhirehi saha saṃvāsā - saddhammassā'bhiyogato
Niggaheniṇdriyānañca - dukkhassūpasamo siyā.
Abhāvakicco kārakahetu.
256
Munīṇda!Vaṇdasaṃvādi - kantabhāvopasobhanā
Mukheneva subodhaṃ te - manaṃ pāpā'bhinissavaṃ.
Bhāvakicco ñāpakahetu.
257
Sādhuhatthā'raviṇdāni - saṅkocayati te kathaṃ
Muniṇda! Caraṇadvaṇda - rāgabālātapo phusaṃ?
Ayuttakārī cittahetu.
258
Saṅkocayanti jantunaṃ - pāṇipaṅkeruhāni'ha
Muniṇdacaraṇadvaṇda - nakhavaṇdānamaṃsavo
Yuttakārī cittahetu.
259
Uddiṭṭhānaṃ padatthānaṃ - anuddeso yathākkamaṃ
Saṅkhyānamiti niddiṭṭhaṃ - yathāsaṅkhyā kamo'pi ca.
260
Aālāpahāsalīlāhi - munīṇda! Vijayā tava
Kokilā kumudānī'vo - pasevante vanaṃ jalaṃ
1 Sattāpahataṃ.

[SL Page 019] [\x 19/]
261
Siyā piyataraṃ nāma - atthararūpassa kassaci
Piyassā'tīsayenetaṃ - yaṃ hoti paṭipādanaṃ.
262
Pīti yā me samuppantā - santa! Saṇdassanā tava
Kālenā'yaṃ bhave pīti - 1 taveva punadassanā.
263
Vaṇṇiteno'pamānena - vuttyadhippetavatthuno
Samāsavutti nāmā'yaṃ - atthasaṅkheparūpato.
264
Sā'yaṃ visessamattena - bhinnā'bhinna visesanā
Attheva aparā'pyatthī - bhinnābhinnavisesanā
265
Visuddhā'matasaṇdāyī - pasattharatanālayo
Gambhīro vā'yamambodhi - puññenā'sādito mayā.
266
Icchitatthappado sāro - phalapupphepasobhito
Sacchāyo'yamapubbova - kapparukkho samuṭṭhīto.
267
Sāgarattena saddhammo - rukkhattainodito jino
Sabbe sādhāraṇā dhammā - pubbatra'ññatra tu ttayaṃ.
268
Vatthuno'ññappakārena - ṭhitā vutti tadaññathā
Parikappīyate yattha - sā hoti parikappanā.
269
Upamābbhantarattena - kiriyādivasena ca
Kamenodāharissāmi - vividhā parikappanā.
270
Icchābhaṅgā'turā'sīnā - 2 atiniccalamaccharā
Vasaṃ nentīva dhīraṃ taṃ - tadā yogābhiyogato.
271
Gajaṃ māro samāruḷho - yuddhāya'ccacantamuttataṃ
Maggamaṇvesatī nūna - jinabhīto palāyituṃ.
272
Muniṇda! Pādadvaṇde te - cārurājivasuṇdare
Maññepāpābhisammadda - jātasoṇena soṇimā.
273
Maññe saṅke dhuvaṃ nūna - mīva iccevamādihi
Sā'yaṃ 3 vyañjī yanate kvāpi - kvāpi vākyena gamyate.
274
Dayāsañcārasarasā - dehā nikkhanta kantiyo
Pīṇentā jina! Te sādhu - janaṃ sarasataṃ nayuṃ.
275
4 Ārabhantassa yaṃ kiñci - 5 kattuṃ puññavasā puna
Sādhanantaralāho yo - taṃ vadanti samāhitaṃ.
276
Mārāribhaṅgābhimukha - manaso tassa satthuno
Mahāmahī 6 mahāravaṃ - ravi,yamupakārikā.
1 Tameva 2 tātinivacala 3 byañjīyate 4 ārabbhantassa 5 kātuṃ
6 Mahārāvaṃ

[SL Page 020] [\x 20/]
277
Avatvā'bhimataṃ tassa - siddhiyā dassanaññathā
Vadanti taṃ 1 pariyāya - vuttīti sucībuddhaneyā.
278
Vivaṭaṅakgananikkhittaṃ - dhanamārakkhavajjitaṃ
Dhanakāma! Yathākamaṃ - tuvaṃ gaccha yadi'cchasi.
279
Thutiṃ karoti niṇdanto - viya taṃ vyājavaṇṇanaṃ
Dosābhāsā guṇā eva - yanti santidhimatra hi
280
Sañcāletumalaṃ tvaṃ'si - bhusaṃ kuvalayā'khilaṃ
Visesaṃ tāvatā nātha! - Guṇānaṃ te vadāma kiṃ?
281
Visesicchāya dabbassa - kriyā-jāti-guṇassa ca
Vekalladassanaṃ yatra - viseso nāma'yaṃ bhave.
282
Na rathā na ca mātaṅgā - na bhayā na padātayo
Jito mārārimuninā - sambhārā'vajjanena hi.
Dabbavisesavutti.
283
Na baddhā bhukuṭī neva - 2 pharito dasanacchado
Mārāribhaṅgañcā'kāsi - munivīro varo sayaṃ.
Kriyāvisesavutti.
284
Na disāsu tatā raṃsi - nā'loko lokapatthaṭo
Tathā'pyaṇdhantamaharaṃ - paraṃ sādhusubhāsitaṃ.
Jātīvisesavuttī
285
Na kharaṃ na hi vā thanddhaṃ - munīṇda! Vacanaṃ tava
Tathā'pi gāḷhaṃ khanati - nimmulaṃ janatāmadaṃ.
Guṇavisesavutti
286
Dassīyate'tidittantu - suravīrattanaṃ yahiṃ.
Vadanti viññu vacanaṃ - rūḷhāhaṅkāramīdisaṃ
287
Dame naṇdopanaṇdassa - kiṃ me 3 vyāpāradassanā?
Puttā me pādasambhattā - sajjā santeva tādise
288
Siloso vacanā nekā - bhidheyyekapadāyutaṃ
Abhinnapadavākyādi - vasā tedhā'yamīrito
289
Aṇdhantamaharo hāri - samārūḷho mahodayaṃ
Rājate raṃsimālī'yaṃ - bhagavā bodhayaṃ jane.
Abhinnapadavākyasileso.
290
Sāradāmalakābhāso - samānitaparikkhayo
Kumudākarasambodho - pīṇeti janataṃ sudhī. Bhinnapadavākyasileso.
1 Pariyāyavutattanti 2 purito 3 byāpāra.

[SL Page 021] [\x 21/]
291
Samānahitattavinayo- ahīnamadamaddano
Sugato visadaṃ pātu - pāṇinaṃ so vināyako.
Hinnābhinnapadavākyasileso.
292
Viruddhā'viruddhā'bhinna - mammā niyamavā paro
Niyamā'kkhepavacano - avirodhī 1 virodhyapi-
293
Ocityasamposakādī - sileso 2 padajādi'ti
Esaṃ nidassanesveva - rūpamāvibhavissati.
294
Savase vattayaṃ loka - makhilaṃ kalaviggaho
Parābhavati mārāri - dhammarājā vijambhate.
295
Sabhāvamadhuraṃ puñña - visesodayasambhavaṃ
Suṇanti vācaṃ munino - janā passanti vā'mataṃ
296
Aṇdhakārā'pahārāya - sabhāvamadhurāya ca
Mano 3 dhinoti jantunaṃ - jino vācāya bhāya ca
297
Kesakkī naṃ ca kaṇhattaṃ - bhamūnaṃ yeva vaṅkatā
Pāṇīpadādharānaṃva - muniṇdassā'hirattatā
298
Pāṇipādādharesveva - sārāgo tava dissati
Dissate so'yamathavā - nātha! 4 Sādhuguṇesvapi.
299
Salakkhaṇo'tisubhago - tejassī niyatodayo
Lokeso jitasaṃkleso - vibhātisamaṇissaro.
300
Asamo'pi samo loke - lokeso'pi naruttamo
Sadayo'pyadayo pāpe - cittā'yaṃ munino gati.
301
Saṃsāradukkhopahatā - vanatā jajanatā tvayi
Sukhamicchitamaccanta - mamataṇdada! Viṇdati.
302
Guṇayuttehi vatthūhi - samaṃ katvāna katthavi
Saṅkittanaṃ bhavati yaṃ - sā matā tulyayogitā
303
Sampatta 5 sammado loko - sampattā'lo sampado
Ubhohi raṃsimālī va -bhagavā catamonudo.
304
Atthantaraṃ sādhayatā - kiñcitaṃ sadisaṃ phalaṃ
Dassīyate asantaṃ vā - santaṃ vā taṃ niddassanaṃ
305
Udayā samaṇiṇdassa - yanti pāpā parābhavaṃ
Dhammarājaviruddhānaṃ - 6 dīpayantā durantataṃ
306
Sironikkhittacaraṇo - cchariyāna mbujāna'yaṃ
Paramabbhutataṃ loke - viññāpetattano jino.
1 Virodhipi, virodhica 2 padajātipi 3 pīṇeti 4 sādhuguṇesupi
5 Sampado 6 sūcayantā.

[SL Page 022] [\x 22/]
307
Vibhutiyā mahantattaṃ - adhippāyassa vāsiyaṃ
Paramukkaṃsataṃ yātaṃ - taṃ mahantattamiritaṃ.
308
Kirīṭaratanacchāyā - nuviddhā'tapacāraṇo
Purā paraṃ siriṃ viṇdi - bodhisatto'bhinikkhamā.
309
Satto sambodhiyaṃ bodhi - satto sattahitāya so
Hitvā sneharasā'baddha - mapi rāhulamātaraṃ
310
Gopetvā vaṇṇanīyaṃ yaṃ - kiñci dassīyate paraṃ
Asamaṃ vā samaṃ tassa - sadisā vañcanā matā.
311
Purato na vasahassesu - na pañcesucatādino
Māro paresu 1 tasse'saṃ - sahassaṃ dasavaḍḍhitaṃ
312
Vivādamanuyuñjanto - muniṇdavadaniṇdunā
Sampuṇṇo vaṇdimā nā'yaṃ - chattametaṃ manobhuno.
313
Parā'nuvattanādīhi - nibbiṇdeni'ha yā katā
Thūkirappakate sā'yaṃ - siyā appakatatthuti.
314
Sukhaṃ jīvanti hariṇā 2 - vanesvaparasevino
3 Anāyāsopalāhehi - jaladabbhaṅkurādihi
315
Uttaraṃ uttaraṃ yattha - pubbapubbavisesanaṃ
Siyā ekāvalī sā'yaṃ - dvidhā vidhinisedhato.
316
4Pādā nakhālirucirā - nakhālī raṃsibhāsurā
Raṃsī tamopahāreka - rasā sobhanti satthuno.
317
Asantuṭṭho yatī neva - santoso nā'layāhato.
Nā'layo yo sa jantunaṃ - nā'nantabyasanāvaho
318
5 Yahiṃ bhusiyabhusattaṃ - aññamaññantu vatthunaṃ
Vinā'va sadisattaṃ tu - aññamaññavibhusanaṃ.
319
Vyāmaṃsumaṇḍalaṃ tena - muninā lokabaṇdhunā
Mahantiṃ viṇdatī kantiṃ - so'pi teneca 6 tādisiṃ
320
Kathanaṃ sahabhāvassa - kriyāya ca guṇassa ca
7 Sahavuttīti viññeyyaṃ - tadudāharaṇaṃ yathā-
321
Jalanti caṇdaraṃsīhi - samiṃ satthunakhaṃsavo
Vijambhati ca caṇdena - samaṃ tammukhacaṇdimā.
322
Jinodayena malinaṃ - saha dujjanavetasā
Pāpaṃ disā suvimalā - saha sajjanacetasā
323
Virodhinaṃ padatthānaṃ - yattha saṃsaggadassanaṃ
Samukkaṃsābhidhānatthaṃ - matā sā'yaṃ virodhitā.
1 Tassekaṃ 2 gariṇo 3 anāyāsenopalababha 4 padā 5 yamahi.
6 Tādisi 7 sahavuttanti.

[SL Page 023] [\x 23/]
324
Guṇā sabhāvamadhurā - apilokekabaṇdhuno
Sevitā pāpasevinaṃ - 1 sampadussanti mānasā.
325
Yassakassaci dānena - yassa kassaci vaṇthuno
Visiṭṭhassa yamādānaṃ - parivuttīti sā matā.
326
Purā paresaṃ datvāna - manuññaṃ nayanādikaṃ
Munināsamanuppattā - dāni sabbaññutāsiri.
327
Kiñci disvāna viññātā - paṭipajjati taṃ samaṃ
Saṃsayāpagataṃ vatthuṃ - yattha so'yaṃ bhamo mato.
328
Samaṃ disāsujjalāsu -jinapādanakhaṃsunā
Passantā abhinaṇdanti - caṇdātapamanā janā.
329
Pavuccate yaṃ nāmādi - kavīnaṃ bhāvabodhanaṃ
Yena kenaci vaṇṇena - bhāvo namā'yamirito.
330
Nanu te yeva santā no - sāgarā na kulāvalā
Manaṃpi mariyādaṃ ye - saṃvaṭṭe'pi jahanti no.
331
Aṅgāṅagibhāvā sadisa - balabhāvā ca baṇdhane
Saṃsaggo laṅkatīnaṃ yo - taṃ missanti pavuccati
332
Pasatvā munino pāda - nakharaṃsimahānadī.
Aho! Gāḷhaṃ nimugge'pi - 2 sukhayatyeva te jane.
333
Veso sabhāvamadhuro - rūpaṃ nettarasāyanaṃ
Madhūva munino vāvā - na sampīṇeti kaṃ janaṃ.
334
Āsi nāma siyā'tthassa - iṭṭhassā siṃsanaṃ yathā-
Tilokekagatī nātho - pātu lokamapāyato
335
Rasappatītijanakaṃ - jāyate yaṃ vibhusanaṃ
Rasavantanti taṃ ñeyyaṃ - rasavantavidhānato.
336
Rāgā'natabbhutasarojamukhaṃ dharāya
Pādā 3 tilokagurāno'dhikabaddharāgā.
Ādāya niccasarasena karena gāḷhaṃ
Saṃcumbayanti satatā'hitasambhamena.
337
Iccā'nugamma purimā'cariyānubhāvaṃ
Saṅkhepato nigadito'yamalaṅkatīnaṃ
Bhedo parūpari kavīhi vikappiyānaṃ
Ko nama passitumalaṃ khalu tāsamantaṃ

Iti saṅgharakkhita mahāsāmīpāda viracite subodhālaṅkāre
Atthālaṅkārāvabodho nāma catuttho paricchedo.
1 Sampadūsenti 2 sukhayanteva 3 tilokagaruno.

[SL Page 024] [\x 24/]
338
Paṭihānavatā loka - vohāramanusārinā
1Tato'vityasamullāsa - vedinā kavinā paraṃ-
339
Ṭhāyīsambaṇdhino 2 bhāvā - vibhāvā sānubhāvakā
Sampajjanti nibaddhā te - rasassādāya sādhunaṃ.
340
Cittavuttivisesā tu - bhāvayanti rase yato
Ratyādayo tato bhāva - saddena parakittito.
341
Virodhinā'ññabhāvena - yo bhāvo na tirokato
Sīlena 3 tiṭṭhatīcceso - ṭhāyibhāvo'ti saddito.
342
Rati-hāsā ca soko ca - 4 kodhussāhā bhayampica
Jigucchā-vimbhayā ceva-samo ca naca ṭhāyino.
343
Tirohāvā'vibhāvādi - visesenā'bhimukhyato
Ye te caranti sīlena - te honti vyabhicārino.
344
Nibbedotakka-saṅkā sama-dhitu-jaḷatā dīnatuggālasattaṃ
Suttaṃ tāso gilānu'ssuka-harisa-sati'ssā-5visādā'vahitthā
Cintā-gabbā'pamarā'mariya-mada-matu'mmāda mohā vibodho
Niddā-vegā savīḷā 6maraṇa-capalatā vyādhi tettiṃsa mete.
345
Samāhitattappabhavaṃ - sattaṃ teno'papādhitā
7Sattikā'pyanubhāvatte - visuṃ bhāvā bhavanti te.
346
Thamhopalaya-romañcā - tathā seda'ssu-vepathu
Vevaṇṇiyaṃ vissaratā - bhāvā'ṭṭhete tu 7sattikā.
347
Yadā ratyādayo bhāvā - ṭhitisilā na honti ce
Tadā sabbe'pi te bhāvā - bhavanti vyabhicārino.
348
Vibhāvo kāraṇaṃ tesu - ppattiyu'ddīpane tathā
Yo siyā bodhako tesa - manubhāvo'yamirito.
349
Nekahetuṃ manovutti - visesañca vibhāvituṃ
8Bhāvaṃ vibhāvānubhāvā - vaṇṇiyā baṇdhane phuṭaṃ.
350
Savibhāvā'nubhāvehi - bhāvā te te yathārahaṃ
Vaṇṇanīyā yathovityaṃ - lokarūpānugāminā.
351
Cittavuttivisesattā - mānasā 7 sattikā'ṅgato
Bahi nissaṭasedādi - 9 ranubhāvehi vaṇṇiyā.
352
Sāmājikānamānaṇdo - yo baṇdhatthā'nusārinaṃ
Rasīyatīti taññūhi - raso nāmā'yamirito.
1 Tathā 2 bhāvavibhāvā 3 tiṭṭhatecceso 4 kodhussāha bhayampica.
5 Visadāvahiddhā 6 maraṇasaḍapalā 7 sāntikā 8 bhāvā 9 anubhāvehi,

[SL Page 025] [\x 25/]
353
Savibhāvā'nubhāvehi - sattikavyabhicārihi
Assādiyattamānīya - māno ṭhāyeva so raso,
354
Siṅgāra-hakassa-karuṇa-rudda-vīra-bhayānakā
Khībhaccha'bbhuta-santā ca - rasā ṭhāyīna nukkamā.
355
Dukkharupe'yamānaṇdo - kathaṃ nu karuṇādike?
Siyā sotunamānatdo - soko vessantarassa hi.
356
Rammadesakalākāla - vesādipaṭisevanā
Yuvānā'ññoññarattānaṃ - pamodo ratiruccate-
357
Yanutyā 'bhāvā'nubhāvāte - nibaddhā posayanti 1 taṃ
So'pyāyogavippayoga - samhogānaṃ vasā tidhā.
358
Vikārākatiādīhi - attano'thaparassa vā
Bhāso nīddā-samā'lassa - mucchādivyabhicārihi.
Paripose siyā hasso - 2 bhiyyo'tthippabhutīna so.
359
Sitamiha vikāsinayanaṃ - kiñcālakkhyavijantunaṃ hasitaṃ
3Madhurassaraṃ vibhasitaṃ - saṃ'sasirokampamupahasitaṃ.
360
Aapahasitaṃ 4sajalakkhaṃ - vikkhittaṅgaṃ bhavatyatihasitaṃ
Dve dve kathitā tesaṃ - 5jeṭṭhe majjhe'dhame pi ca kamaso.
361
Sokarūpo tu karuṇo - niṭṭhappatti ṭṭhānāsano
Tatthā'nubhāvā rudita - palayatthamhakādayo
Visādā'lassa-maraṇa-cintādivyabhicārino.
362
Kodho macchariyādīhi - pose tāsa-madādihī
Nayanāruṇatādīhi - ruddo nāma raso bhave.
363
Patāpavikkamādīhu - ssāhoviro'ti saññito
Raṇa-dāna-dayāyogā-vīro'yaṃ tividho bhave
Tevā'nubhāvā dhitīma- tyādayo vyabhicārino.
364
Vikārā'sani-sattādi - bhayukkaṃ so bhayānako
Sedādayonubhāvettha - tāsā'divyabhicārino.
365
Jigucchā rudhirādīhi - pūtyādīhi virāgato
Bībhaccho khobhanu'bbegī -kamena karuṇāyuto
Nāsā 6 vikuṇanādīhi - saṅkādīhi'ssa posanaṃ.
1 Naṃ 2 bhīyo 3 madhurassanaṃ 4 sajalakkhiṃ 5 jeṭṭhamajjhedhamepi
Cakkamaso 6 vikuñcanā.

[SL Page 026] [\x 26/]
366
Atilokapadatthehi - vimbhayo'yaṃ raso'babhuto
Tassā'nubhāvā sedassu - sādhuvādādayo siyuṃ
Tāsā'vega-dhiti-ppaññā-hontettha vyabhicārino.
367
Ṭhāyībhāvo samo mettā - dayā - modādisambhavo
Bhāvādihi tadukkaṃso - santo santanisevito.

Iti saṅgharakkhita mahāsāmipāda viracite
Subodhālaṅkāre rasabhāvāvabodho nāma
Pañcamo paricchedo.

Ye'nantatantaratanākaramaṇthanena
Maṇthācale llasitañāṇavarena laddhā
Sārā'matā'tisukhitā sukhayanti ca'ññe
Te me jayanti guravo guravo guṇehi.

Subodhālaṅkāro niṭṭhito.