[CPD Classification 2.8.1]
[SL Vol Vism- ] [\z Vism /] [\w I /]
[SL Page 001] [\x 1/]
[PTS Vol Vism1] [\z Vism /] [\f I /]
[PTS Page 001] [\q 1/]
Visuddhimaggo.

Namo tassa bhagavato arahato sammāsambuddhassa.

Nidānādikathā.

"Sīle patiṭṭhāya naro sapañño cittaṃ paññca bhāvayaṃ
Ātāpī nipako bhikkhu so imaṃ vijaṭaye jaṭanti"[a]
Itihidaṃ vuttaṃ. Kasmā panetaṃ vuttaṃti1 bhagavantaṃ kira sāvatthiyaṃ viharantaṃ rattibhāge aññataro devaputto upasaṅkamitvā attano saṃsaya samugghatatthaṃ

"Anto jaṭā bahi jaṭā jaṭāya jaṭitā pajā
Taṃ taṃ gotama pucchāmi ko imaṃ vijaṭaye jaṭaṃ"ti[b]

Imaṃ pañhaṃ pucchi. Kassāyaṃ saṅkhepattho: - jaṭāti taṇhāya jāli niyā etaṃ adhivacanaṃ, sāhi rūpādisu ārammaṇesu heṭṭhūpapariya vasena punappunaṃ uppajjanato saṃsibbanaṭṭhena veṅgumbādīnaṃ sākhājālasaṅkhātā jaṭā viyāti jaṭā. Sā panesā sakaparikkhāraparaparikkhāresu sakaattabhāvaparaattabhāvesu ajhattikāyatanabāhirāyakanesu ca uppajjanato anto jaṭā bahi jaṭāti vuccati. Tāya evaṃ uppajjamānāya jaṭāya jaṭitā pajā: yathānāma veḷujaṭādīhi veḷuādayo, evaṃ tāya taṇhājaṭāya sabbāpi ayaṃ sattakāyasaṅkhātā2 pajā jaṭitā vinaddhā saṃsibbitāti attho. [PTS Page 002] [\q 2/] yasmā ca evaṃ jaṭitā-taṃ taṃ gotama pucchāmīti3 tasmā taṃ pucchāmi gotamāti bhagavantaṃ gottena ālapati ko imaṃ vijaṭaye jaṭaṃti, imaṃ evaṃ tedhātukaṃ jaṭetvā ṭhitaṃ jaṭaṃ ko vijaṭeyya vijaṭetuṃ ko samatthoti pacchati4 evaṃ puṭeṭhā panassa sabbadhammesu appaṭihatañāṇacāro devadevo sakkānaṃ atisakko brahmānaṃ ati brahmā catuvesārajjavisārado dasabaladharo anāvaraṇañāṇo samantacakkhu bhagavā tamatthaṃ vissajjento: -

1. Sī. [II.] Vuttaṃ.
2. Sī. [I, II.] Sattasaṅkhātā-ma.
3. Sī. [II.] Pucchāmi.
4. Ma. [II.] Pucchīti.
[A, b.] Saṃyuttanikāya devatā saṃ.

[SL Page 002] [\x 2/]
"Sīle patiṭṭhāya naro sapañño cittaṃ pañññca bhāvayaṃ,
Ātāpī nipako bhikkhu so imaṃ vijaṭaye jaṭaṃ"ti.

Imaṃ gāthamāha.

Imissādāni gāthāya kathitāya mahesinā
Vaṇṇayanto yathābhūtaṃ attaṃ sīlādi bhedanaṃ.

Sudullabhaṃ labhitvāna pabbajjaṃ jaṃnasāsane,
Sīlādisaṅgahaṃ khemaṃ ujuṃ maggaṃ visuddhiyā.

Yathābhūtaṃ ajānantā suddhikāmāpi ye idha,
Visuddhiṃ nādhigacchanti vāyamantāpi yogino.

Tesaṃ pāmojjakaraṇaṃ suvisuddhavinicchayaṃ,
Mahāvihāravāsīnaṃ desanānayanissitaṃ

Visuddhimaggaṃ bhāsissaṃ taṃ ve sakkacca bhāsato,
Visuddhikāmā sabbepi nisāmayatha sādhavoti.

Tattha visuddhīti sabbamalavirahitaṃ accantaparisuddhaṃ nibbāṇaṃ veditabbaṃ. Tassā visuddhiyā maggoti visuddhimaggo. Maggoti adhigamūpāyo vuccati. Taṃ visuddhimaggaṃ bhāsissāmīti attho.

So panāyaṃ visuddhimaggo katthaci vipassanāmattavaseseva desito. Yathāha: -

"Sabbe saṅkhārā aniccāti yadā paññāya passati,
Atha nibbindatī dukkhe esa maggo visuddhiyā"ti. [A]

[PTS Page 003] [\q 3/]
Katthaci jhānapaññāvasena. Yathāha: -

"Yamhi jhānañca paññāca save nibbāṇasantike"ti. [B]

Katthaci kammādivasena. Yathāha: -

"Kammaṃ vijjā ca dhammo ca sīlaṃ jīvitamuttamaṃ,
Etena maccā sujjhanti na gottena dhanena vā"ti. [C]

Katthaci sīlādivasena. Yathāha: -

"Sabbadā sīlasampanno paññavā susamāhito,
Āraddhaviriyo pahitatto oghaṃ tarati duttaraṃ"ti. [D]

Katthaci satipaṭṭhānavasena. Yathāha: -

[A.] Saṃyutta ni. De. Saṃ. Dhammapada. Haggavagga.
[B.] Dhammapada. Bhikkhuvagga.
[C.] Majjhima ni. Anāthapiṇḍikovāda. Su. Saṃ. Ni. De. Saṃ.
[D.] Saṃyutta ni. De. Saṃ.

[SL Page 003] [\x 3/]

"Ekāyano ayaṃ bhikkhave maggo sattānaṃ visuddhiyā -penibbāṇassa sacchikiriyāya yadidaṃ cattāro satipaṭṭhānā"ti. [A]
Sammappadhānādisupi eseva nayo. Imasmiṃ pana pañhavyākaraṇe sīlādivasena desito.

Tatrāyaṃ saṅkhepavaṇṇanā: - sīle patiṭṭhāyāti sīle ṭhatvā. Sīlaṃ paripūrayamāno yeva cettha sīle patiṭṭitoti1 vuccati, tasmā sīlaparipūraṇena sīle patiṭṭhahitvāti ayamettha attho. Naroti satto. Sapaññoti kammajāya tihetukapaṭisandhi paññāya2 paññavā. Cittaṃ paññca bhāvayaṃti samādhidveva vipassanañca bhāvayamāno. Cittasīsenahettha samādhi niddiṭṭho, paññānāmena ca vipassanāti, ātāpīti viriyavā. Viriyaṃhi kile sānaṃ ātāpana paritāpanaṭṭhena3 ātāpoti vuccati, tadassa atthīti ātāpī, nipakoti nepakkaṃ vuccati paññā, tāya samannā gatoti attho. Iminā pana padena pārihāriyapaññaṃ dasseti. Imasmiñhi pañhabyākaraṇe tikkhattuṃ paññā āgatā. Tattha paṭhamā jātipaññā, dutiyā vipassanāpaññā, tatiyā sabbakiccapariṇāyikā parihāriyā paññā, saṃsāre bhayaṃ ikkhatīti bhikkhu so imaṃ vijaṭaye jaṭaṃti so imināca sīlena imināca cittasīsena niddiṭṭha samādhinā imāya ca tividhāya paññāya imāni ca ātāpenāti chahi dhammehi samannāgato bhikkhu -[PTS Page 004] [\q 4/] seyyathāpi nāma puriso paṭhaviyā patiṭṭhāya sunisitaṃ satthaṃ ukkhipitvā mahantaṃ veḷugumbaṃ vijaṭeyya, evameva sīle patiṭṭhāya samādhisilāya sunisitaṃ vipassanā paññāsatthaṃ viriyabalapaggahitena pārihāeyapaññāhatthena ukkhipitvā sabbampi taṃ attano santāne patitaṃ taṇhājaṭaṃ vijaṭayayya sañchindeyya sampadāḷeyya, aggakkhaṇe panesa taṃ jaṭaṃ vijaṭeti nāma. Phalakkhaṇe vijaṭitajaṭo sadevakanna lokassa aggadakkhiṇeyyo hoti. Tenāha bhagavā: -

"Sīle patiṭṭhāya naro sapañño cittaṃ paññca bhāvayaṃ,
Ātāpī nipako bhikkhu so imaṃ vijaṭaye jaṭaṃ"ti.

Tatrāyaṃ yāya paññāya samaññoti vutto, tatrassa karaṇīyaṃ natthi. Purimakammānubhāveneva hi ssa sā siddhā. Ātāpī nipakoti ettha vuttaviriyavasena panatena sātaccakārinā paññā vasena ca sampajākārinā hutvā sīle patiṭṭhāya cittapaññāvasena vuttā samathavipassanā bhāvetabbāti. Imamatra bhagavā sīlasamādhīpaññāmukhena visuddhimagga dasseti. Ettāvatā hi tisso

[A.] Dīgha. Ni. Satipaṭṭhāna. Su.
1. Sī. [II,] ma. [II.] Ṭhitoti.
2. Sī. [II,] ma. [II.] Kammajatihetukapaṭisandhipaññāya.
3. Sī. [II.] Ātāpanaṭṭhena.

[SL Page 004] [\x 4/]
Sikkhā, tividhakalyāṇaṃ sāsanaṃ, tevijjatādīnaṃ upanissayo, antadvayavajjanamajjhimapaṭipatti sevanāni, apāyādisamatikkamanūpāyo, tīhākāehi kilesappahāṇaṃ, vītikkamādīnaṃ paṭipakkho, saṅkilesattayavasodhanaṃ, sotāpannādi bhāvassa ca kāraṇaṃ pakāsitaṃ hoti. Kathaṃ? Etthahi sīlena adhisīlasinṇā pakāsitā hoti, samādhinā adhicittasikkhā, paññāya adhipaññāsikkhā. Sīlena ca sāsanassa ādikalyāṇatā pakāsitā hoti-ko cādi kusalānaṃ dhammānaṃ silañca suvisuddhanti[a] hi vacanato, sabbapāpassa akaraṇanti[b] ādivacanato ca sīlaṃ sāsanassa ādi. Tañca kalyāṇaṃ-avippaṭisārādiguṇāvahattā, samādhinā majjhe kalyāṇatā pakāsitā hoti - [PTS Page 005] [\q 5/] kusalassa upasampadāti[c] ādivacanatohi samādhi sāsanassa majjho. So ca kalyāṇo-iddhividhādi guṇāvahattā, paññāya pariyosānakalyāṇatā pakāsitā hoti - sacittapariyodapana eta buddhānasāsanaṃti[d] hi vacanato, paññuttarato ca paññāsāsanassa pariyosānaṃ. Sāca kalyāṇā-iṭṭhāniṭṭhesu tādibhāvāva hanato.

"Selo yathā ekaghano vātena na samīrati,
Evaṃ nindā passāsu na samiñjanti paṇḍitā"ti[e-]hi vuttaṃ

Tathā sīlena tevijjatāya upanissayo pakāsito hoti-sīlasampattiṃ hi nissāya tisso vijjā pāpuṇāti, na tatopara, samādhinā chaḷabhiññatāya upanissayo pakāsito hoti-samādhisampadaṃ hi nissāya cha abhiññā pāpuṇāti, na tatoparaṃ, paññāya paṭisambhidā pabhedassa upanissayo pakāsito hoti-paññāsampattiṃ hi nissāya catasso paṭisambhidāpāpuṇāti, na aññena kāraṇena, sīlenaca kāmasukhānuyogasaṅkhātassa1 antassa vajjanaṃ pakāsitaṃ hoti, samādhinā attakilamathānuyogasaṅkhātassa, paññāya majjhimāya paṭipattiyā sevanaṃ pakāsitaṃ hoti, tathā sīlena apāyasamatikkamanupāyo pakāsito hoti, samādhinā kāmadhātusamatikkamanupāyo, paññāya sabbabhavasamatikkamanupāyo, sīlena ca tadaṅgappahāṇavasena kilenappahāṇaṃ pakāsitaṃ hoti, samādhinā vikkhambhanappahāṇavasena, paññāya samucchedappahāṇavasena, tatā sīlena kilesānaṃ vītakkamapaṭipakkho pakāsito hoti, samādhinā paeyuṭṭhānapaṭipakkho, paññāya anusayapaṭipekkho, [PTS Page 006] [\q 6/] sīlenaca duccaritasaṅkilenavisodhana pakāsitaṃ hoti, samādhinā taṇhāsaṅkilesavisodhanaṃ, paññāya

[A.] Saṃyutta. Ni. Mahāvagga.
[B. C. D.] Dīgha. Ni-mahāpadānasutta. Dhammapada. Buddhavagga.
[E.] Saṃ. Ni. Sagāthavagga. Dhammapada. Paṇḍitavagga.
[I.] Ma. Kāmasukhallikānuyogasaṅkhātassa.
[SL Page 005] [\x 5/]
Diṭṭhisaṅkilesavisodhanaṃ, tathā sīlena sotāpanna sakadāgāmibhāvassa kāraṇaṃ pakāsitaṃ hoti, samādhinā anāgāmibhāvassa, paññāya arahattassa-sotāpanno hi sīlesu paripūrakārīti vutto, tathā sakadāgāmī, anāgāmī pana samādhismija paripūrakārīti, aehā pana paññāya paripūrakārīti. Evaṃ ettāvatā tisso sikkhā, tividha kalyāṇaṃ sāsanaṃ, tevijjatādīnaṃ upanissayo, antadvayavajjanamajjhimapaṭipattisevanāni, apāyādisamatikkamanupāyo, tīhākāehi kilesappahāṇaṃ, vītikkamādīnaṃ paṭipakkho, saṅkilesattayavisodhanaṃ, sotāpannādibhāvassa ca kāraṇanti ime nava, aññe ca evarūpā guṇattikā pakāsitā hontī"ti.

Iti nidānādikathā.

Atha sīlaniddeso.

Evaṃ aneka guṇa saṅhakena sīlasamādhipaññāmukhena desitopi panesa visuddhimaggo atisaṅkhepadesito yeva hoti. Tasmā nālaṃ sabbesaṃ upakārāyāti vitthāramassa dassetuṃ sīlaṃ tāva ārabbha idaṃ pañhakammaṃ hoti.

Kiṃ sīlaṃ? Kenaṭṭhena sīlaṃ? Kānassa lakkhaṇa rasa paccupaṭṭhāna padaṭṭhānāni? Kimānisaṃsaṃ sīlaja? Katividhañcetaṃ sīlaṃ? Ko cassa saṃkileso? Kiṃ vodānanti? Tatiradaṃ vissajjanaṃ: -

Kiṃ sīlanti: pāṇātipātādīhi vā viramantassa vattapaṭivattaṃ vā pūrentassa cetanādayo dhammā. Vuttaṃ heta paṭisambhidāyaṃ. "Kiṃ sīlanti: cetanāsīlaṃ cetasikaṃ sīlaṃ saṃvaro [PTS Page 007] [\q 7/] sīlaṃ avītikkamo1 sīla"nti. [A] tatra cetanā sīlaṃ nāma: pāṇātipātādīhi vā viramantassa vattapaṭivattaṃ vā pūrentassa cetanā, cetasikaṃ sīlaṃ nāma: pāṇātipātādīhi viramantassa virati: - apica cetanā sīlaṃ nāma: pāṇātipātādīni pajahantassa sattakammapathacetanā, cetasikaṃ sīlaṃ nāma "abhijjhaṃ pahāya vigatābhijjhena cetasā viharatī"ti[b] ādinā nayena vuttā anabhijjhā avyāpāda sammā diṭṭhidhammā. Aṃvaro sīlanti ettha pañcavidhena saṃvaro veditabbo. Pātimokkhasaṃvaro satisaṃvaro ñāṇasaṃvaro khantisaṃvaro

1. Ma. [II.] Ānatikkamo.
[A.] Paṭisambhidāmagga. Ñāṇakathā.
[B.] Dīgha. Ni. Sāmaññaphala. Su.

[SL Page 006] [\x 6/]

Viriyasaṃvaroti, tattha "iminā pātimokkhasaṃvarena upeto hoti samupeto"ti[a] ayaṃ pātimokkhasaṃvaro, "rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjatī"ti[b] ayaṃ satisaṃvaro,

"Yānisotāni lokasmi (ajitātibhagavā) satitesaṃnivāraṇaṃ, sotānaṃ saṃvaraṃ brūmi paññāyete pathīyare"ti. [C]

Ayaṃ ñāṇasaṃvaro-paccayapaṭisevanampi ettheva samodhānaṃ gacchati, yo panāyaṃ "khamo hoti sītassa uṇhassā"ti[d] ādinā nayena āgato ayaṃ khanti saṃvaro nāma, yo cāyaṃ "uppannaṃ kāmavitakkaṃ nādhivāsetī"ti[e] ādinā nayena āgato ayaṃ viriya saṃvaro nāma- ājīvapārisuddhipi ettheva samodhānaṃ gacchati. Iti ayaṃ pañcavidhopi saṃvaro, yā ca pāpabhīrukānaṃ kulaputtānaṃ sampattavatthuto virati, sabbampetaṃ saṃvarasīlanti veditabbaṃ. Avītikkamosīlanti samādinnasīlassa kāyikavācasiko avītikkamo. Idaṃ tiva kiṃ sīlanti pañhassa vissajjanaṃ.

[PTS Page 008] [\q 8/]
Avasesesu kenaṭṭhena sīlanti-sīlanaṭṭhena sīlaṃ. Kimidaṃ sīlanaṃ naṃma? Samādhānaṃ vā kāyakammādīnaṃ-susīlyavasena avippakiṇṇatāti attho. Upadhāraṇaṃ vā kusalānaṃ dhammānaṃ-patiṭṭhāvasena ādhārabhāvoti attho. Etadevahi ettha atthadvayaṃ saddalakkhaṇavidū anujānanti. Aññe pana sirattho sītalatethāti evamādi nāpi nayenevettha atthaṃ vaṇṇayanti.

Idāni-"kānassa lakkhaṇarasapaccupaṭṭhānapadaṭṭhānānī"ti ettha

Sīlanaṃ lakkhaṇaṃ tassa bhinnassāpi anekadhā,
Sanidassanattaṃ rūpassa yathā bhinnassa nekadhā.

Yathāhi nīlapītidibhedena anekadhā bhinnassāpi rūpāyatanassa sanidassanattaṃ lakkhaṇaṃ-nīlādibhedena bhinnassāpi sanidassana bhāvānatikkamanato, tathā sīlassa cetakādibhedena anekadhā bhinnassāpi. Yadetaṃ kāya kammādīnaṃ samādhānavasena kusalānañcha dhammānaṃ patiṭṭhānavasena vuttaṃ sīlanaṃ tadeva lakkhaṇaṃ-cetanādi bhedena bhinnassāpi samādhānapatiṭṭhāna bhāvānatikkamanato. Evaṃ lakkhaṇassa panassa

Dussīlya viddhaṃsanatā anavajjaguṇo tathā,
Kiccasampatti atthena raso nāma vapuccati.

Tasmā idaṃ sīlaṃ nāma kiccatethana rasena dussīlyaviddhaṃsanarasaṃ, sampattiatthena rasena anavajjarasanti veditabbaṃ. Lakkhaṇādisu hi kiccameva sampatti vā rasoti vuccati.

[A.] Abhidhamma. Jhānavibhaṅga.
[B.] Dīgha ni. Sāmaññaphala. Majjhima ni. Sabbāsava. Su.
[C.] Suttanipāta.
[D. E.] Majjhima ni. Sabbāsava. Su.

[SL Page 007] [\x 7/]

Soceyya paccupaṭṭhānaṃ tayidaṃ tassa viññuhi,
Ottappañca hiriñceva padaṭṭhānanti vaṇṇitaṃ.

[PTS Page 009] [\q 9/]
Taṃ hidaṃ sīlaṃ "kāyasoceyyaṃ vacīsoceyyaṃ manosoceyyaṃ"ti[a] evaṃ vuttasoceyyapaccupaṭṭhānaṃ-sucibhāvenahi paccupaṭṭhāti gahanabhāvaṃ gacchatīti. Hirottappañca pana tassa viññūhi padaṭṭhānanti vaṇṇitaṃ. Āsannakāraṇaniti attho-hirottappe hi sati sīlaṃ uppajjati ceva tiṭṭhati ca, asati neva uppajjati na ca tiṭṭhatīti. Evaṃ sīlassa lakkhaṇa rasa paccupaṭṭhāna padaṭṭhānāni veditabbāni.

Kimānisaṃsaṃ sīlanti-avippaṭisārādi anekaguṇapaṭilābhānisaṃsaṃ. Vuttaṃ hetaṃ: avipṭisāratthāni kho ānanda kusalāni sīlāni avippaṭisārānisaṃsānī"ti. [B]
Aparampi vuttaṃ: -

"Pañcime gahapatayo anānasaṃsā sīlavato sīlasampadāya. Katame pañca? Idha gahapatayo sīlavā sīlasampanno appamādādhakiraṇaṃ mahantaṃ bhogakkhandhaṃ adhigacchati. Ayaṃ paṭhamo ānisaṃso sīlavato sīlasampadāya, punaca paraṃ gahapatayo sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchati. Ayaṃ dutiyo ānisaso sīlavatosīlasampadāya, punacaparaṃ gahapatayo sīlavā sīlasampanno yaṃ yadeva parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhūto. Ayaṃ tatiyo ānisaṃso sīlavato sīlasampadāya, punacaparaṃ gahapatayo sīlavā sīlasampanno asammūḷho kālaṅkaroti. Ayaṃ catuttho ānisaṃso sīlavato sīlasampadāya, punacaparaṃ gahapatayo sīlavā sīlasampanno kāyassa bhedā parammaraṇā sugatiṃ saggaṃlokaṃ uppajjati. Ayaṃ pañcamo ānisaṃso sīlavato sīlasampadāyā"ti. [C]

Aparepi

"Ākaṅkheyya ce bhikkhave bhikkhu sabrahmacārīnaṃ piyo cassaṃ manāpo garu bhāvanīyocāti sīlesvevassa paripūrakārī"ti. [D]

Ādinā nayena piyamanāpatādayo āsavakkhayapariyosānā ānaka sīlānisaṃsā vuttā. Evaṃ avippaṭisārādi anekaguṇānisaṃsaṃ sīlaṃ. [PTS Page 010] [\q 10/] apica: -

1. Sī. [II,] ma. [II.] Soceyyabhāvena.
[A.] Aṅguttara ni. Tika. Ni.
[B.] Saṃ. Ni. Mahāvagga.
[C.] Dīgha ni. Mahāparinibbāna su. Aṃ. Ni. Pañcaka.
[D.] Majjhima ni. Ākaṅkheyya su.

Sāsane kulaputtānaṃ patiṭṭhāpi natthi yaṃ vinā
Ānisaṃsaparicchedaṃ tassa sīlassa ko vade.

Na gaṅgā yamunā vāpi sarabhū vā sarassatī,
Ninnagā vā ciravatī mahī vāpi mahānadī.

Sakkuṇanti visodhetuṃ taṃ malaṃ idha pāṇinaṃ,
Visodhayati sattānaṃ yaṃ ve sīlajalaṃ malaṃ.

Na taṃ sajaladā vātā na cāpi haricandanaṃ,
Neva hārā na maṇayo na candakiraṇaṅkurā.

Samayantīdha sattānaṃ pariḷāhaṃ surakkhitaṃ,
Yaṃ sameti idaṃ ariyaṃ sīlaṃ accantasītalaṃ.

Sīlagandhasamo gandho kuto nāma bhavissati,
Yo samaṃ anuvāte ca paṭivāte ca vāyati,

Saggārohaṇasopānaṃ aññaṃ sīlasamaṃ kuto,
Dvāraṃ vā pana nibbāṇa nagarassa pavesane.

Sobhantevaṃ na rājāno muttāmaṇi vibhūsitā,
Yathā sobhanti yatino sīlabhūsana bhūsitā.

Attānuvādā dībhayaṃ viddhaṃsayati sabbaso,
Janeti kittiṃ bhasañca sīlaṃ sīlavataṃ sadā.

Guṇānaṃ mūlabhūtassa dosānaṃ balaghātino,
Iti sīlassa viññeyyaṃ ānisaṃsakathāmukhaṃ"ti.

Idāni yaṃ vuttaṃ katividhañcetaṃ sīlanti. Tatiradaṃ vissajja naṃ:-sabbameva tāva idaṃ sīlaṃ attano sīlanalakkhaṇena ekavidhaṃ. Cāritta vāritta vasena duvidhaṃ, tathā ābhisamācārika ādibrahmacariyakavasena, virati avirati vasena, nissitā 'nissitavasena, kālapariyanta āpāṇakoṭikavasena, sapariyantā'pariyantavasena, lokiya lokuttara vasenaca. [PTS Page 011] [\q 11/] tividhaṃ hīna majjhima paṇītavasena, tathā attādhipateyya lokādhipateyya dhammādhipateyyavasena, parāmaṭṭhā'parāmaṭṭha paṭippassaddhivasena, visuddhā'visuddhavematikavasena, sekhā'sekha nevasekhanāsekha vasenaca. Catubbidhaṃ hānabhāgiya ṭhitibhāgiya visesabhāgiya nibbedhabhāgiya vasena, tathā bhikkhu bhikkhunī anupasampanna gahaṭṭhasīla vasena, pakati ācāra dhammatā pubbahetukasīla vasena, pātimokkhasaṃvara indriyasaṃvara ājīva pārisuṭṭhi paccayasannissitasīla vasenaca. Pañcavidhaṃ pariyantapārisuddhisīlādi vasena-vuttampicetaṃ parisambhidāyaṃ. "Pañca sīlāni: pariyantapārisuṅsīlaṃ, apariyantapārisuddhisilaṃ, paripuṇṇāpārisuddhisīlaṃ, aparāmaṭṭhapārisuddhisīlaṃ, paṭippassaṭṭhipārisuddhisīlaṃ"ti;[a] tathā pahāṇaveramaṇī cetanā saṃvarā'vītikkama vasena.
----------------------------
[A.] Paṭisambhidā. Ñāṇakathā.

[SL Page: 009] [\x 9/]

Tattha ekavidhakoṭṭhāse attho vuttanayeneva veditabbo. Duvidhakoṭṭhāse:yaṃ bhagavatā "idaṃ kattabbaṃ"ti paññatta sikkhāpadapūraṇaṃ taṃ cārittaṃ, yaṃ "idaṃ na kattabbaṃ"ti paṭikkhittassa akaraṇaṃ taṃ vārittaṃ. Tatrāyaṃ vacanattho:-caranti tasmiṃ sīle paripūrakāritāya1 pavattantīti cārittaṃ, vāritaṃ tāyanti rakkhanti tenāti vārittaṃ, tattha saddhā viriyasādhanaṃ cārittaṃ, saddhā sādhanaṃ vārittaṃ. Evaṃ cārittavārittavasena duvidhaṃ. Dutiyaduke-abhisamācāroti uttamasamācāro. Abhisamācārova ābhisamācārikaṃ, abhisamācāraṃ vā ārabbha paññattaṃ ābhisamācārikaṃ. Ājīvaṭṭhamakato avasesasīlassetaṃ adhivacanaṃ. Maggabrahmacariyassa ādivyabhūtanti ādibrahmacariyakaṃ, ājīvaṭṭhamakasīlassetaṃ adhivacanaṃ. Taṃ hi maggassa ādibhāvabhūtaṃ pubbabhāge yeca parisodhetabbato. Tenāha:- "pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo suparisraddho hotī"ti[a.] Yāni vā sikkhāpadāni khuddānukhuddakānīti vuttāni [PTS Page 012] [\q 12/] idaṃ ābhisamācārikaṃ sīlaṃ, sesaṃ ādibrahmacariyakaṃ, ubhato vibhaṅgapariyāpannaṃ vā ādibrahmacariyakaṃ, khandhakavatta pariyāpannaṃ vā ābhisamācārikaṃ. Tassa sampattiyā ādibrahmacariyakaṃ sampajjati. Tenevāha:"sovata bhikkhave bhikkhu ābhisamācārikaṃ dhammaṃ aparipūretvā ādibrahmacariyakaṃ dhammaṃ paripūressatīti netaṃ ṭhānaṃ vijjatī"ti[b.] Evaṃ ābhisamācārika ādibrahmacariyaka vasena duvidhaṃ. Tatiyaduke-pāṇātipātādīhi veramaṇī mattaṃ viratisīlaṃ, sesacetanādi aviratisīlanti, evaṃ viratiavirativasena duvidhaṃ. Catutthaduke-nissayoti dve nissayaṃ taṇhā nissayo ca diṭṭhinissayo ca. Tattha yaṃ "imināhaṃ silena devo vā bhavissāmi devaññatarovā"ti[c] evaṃ bhavasampattiṃ ākaṅkhamānena pavattitaṃ idaṃ taṇhānissitaṃ, yaṃ sīlena suddhīti evaṃ suddhīdiṭṭhiyā pavattitaṃ idaṃ diṭṭhinissitaṃ, yaṃ pana lokuttaraṃ lokiyadva tasseva sambhārabhūtaṃ idaṃ anissitanti evaṃ nissitā nissitavasena duvidhaṃ. Padvamaduke-kālaparicchedaṃ katvā samādinna sīlaṃ kālapariyantaṃ, yāvajīvaṃ samādiyitvā tatheva pavattitaṃ āpāṇakoṭikanti evaṃ kālapariyantaāpāṇakoṭikavasena duvidhaṃ. Chaṭṭhaduke-lābha yasa ñāti aṅga jīvitavasena diṭṭhapariyantaṃ sapariyantaṃ nāma, viparītaṃ apariyantaṃ. Vuttampicetaṃ paṭisambhidāyaṃ "katamantaṃ sīlaṃ sapariyantaṃ? Atthi sīlaṃ lābhapariyantaṃ, atthi sīlaṃ yasapariyantaṃ, atthi sīlaṃ ñātipariyantaṃ, atthi sīlaṃ aṅgapariyantaṃ, atthi silaṃ jīvitapariyantaṃ. Katamaṃ taṃ sīlaṃ lābhapariyantaṃ? Idhekacco lābhahetu lābhapaccayā lābhakāraṇā yathāsamādinnaṃ sikkhā ------------------------------
1. Ma. [II] caranti tasmiṃ taṃsamaṅgino sīlesu paripūrakāritāya.
[A b.] Aṅguttara ni. Pañcaka ni.
[C.] Aṅguttara ni.-Sattaka ni.-(Aññatthāpibahusu)

[SL Page: 010] [\x 10/]

Padaṃ vītikkamati, idaṃ [PTS Page 013] [\q 13/] taṃ sīlaṃ lābhapariyantaṃ"ti[a] eteneva upāyena itarānipi vitthāretabbāni. Apariyantavissajjanepivuttaṃ:- "katamattaṃ sīlaṃ na lābhapariyantaṃ? Idhekacco lābhahetu lābhapaccayā lābhakāraṇā yathāsamādinnasikkhāpadavītikkamāya cittampi na uppādeti, kiṃ so vītikkamissati, idaṃ taṃ sīlaṃ na lābhapariyantaṃ"ti[b] eteneva upāyena itarānipi vitthāretabbāni. Evaṃ pariyantāpariyantavasena duvidhaṃ. Sattamaduke-sabbampi sāsavaṃ sīlaṃ lokiyaṃ, anāsavaṃ lokuttaraṃ. Tattha lokiyaṃ bhavavisesāvahaṃ hoti bhavanissaraṇassa ca sambhāro. Yathāha:-vinayo saṃvaratthāya, saṃvaro avippaṭisāratthāya, avippaṭisāro pāmojjatthāya, pāmojjaṃ pītatthāya, pīti passaddhatthāya, passaddhi sukhatthāya, sukhaṃ samādhatthāya, samādhi yathābhūtañāṇadassanatthāya, yathābhūtañāṇadassanaṃ nibbidatthāya, nibbidā virāgatthāya, virāgo vimuttatthāya, vimuttiñāṇadassanatthāya, vimuttiñāṇadassanaṃ anupādā parinibbāṇatthāya. Etadatthā kathā etadatthāmantā etadatthā upanisā etadatthaṃ sotāvadhānaṃ, yadidaṃ anupādācittassa vimokkho"ti[c.] Lokuttaraṃ bhavanissaraṇāvahaṃ hoti paccavekkhaṇa ñāṇassa ca bhūmiti. Evaṃ lokiyalokuttaravasena duvidhaṃ.

Tikesu:- paṭhamattike-hīnena chandena cittena viriyena vīmaṃsāya vā pavattitaṃ hīnaṃ, majjhimehi chandādīhi pavattitaṃ majjhimaṃ, paṇītehi paṇītaṃ. Yasakāmatāya vā samādinnaṃ hīnaṃ, puññaphalakāmatāya majjhimaṃ, kattabbamevidanti ariyabhāvaṃ nissāya samādinnaṃ paṇītaṃ. Ahamasmi sīlasampanno ime panaññe bhikkhu dussīlā pāpadhammāti evaṃ attukkaṃsanaparavambhanādīhi1 upakkiliṭṭhaṃ vā hīnaṃ, anuppakkiliṭṭhaṃ lokiyaṃ sīlaṃ majjhimaṃ, lokuttaraṃ paṇītaṃ. Taṇhāvasena vā bhavabhogatthāya pavattitaṃ hīnaṃ, attano vimokkhatthāya pavattitaṃ majjhimaṃ, sabbasattavimokkhatthāya pavattitaṃ pāramitāsīlaṃ paṇītanti, evaṃ hīnamajjhima paṇīta vasena tividhaṃ. Dutiyattike-attano ananurūpaṃ pajahitukāmena attagarunā attani [PTS Page 014] [\q 14/] gāravena pavattitaṃ attādhipateyyaṃ, lokāpavādaṃ pariharitukāmena lokagarunā loke gāravena pavattitaṃ lokādhipateyyaṃ dhammamahattaṃ pūjetukāmena dhammagarunā dhamme gāravena pavattitaṃ dhammādhipateyyanti, evaṃ attādhipateyyādivasena tividhaṃ. Tatiyattikeyaṃ dukesu nissitanti vuttaṃ taṃ taṇhādiṭṭhīhi parāmaṭṭhattā parā
-------------------
[A.B.] Paṭisambhidā-ñāṇakathā.
[C.] Vinayaparivāra-cūḷasaṅgāma.
[I.] Sī. [II.] Paravambhanāhi.

[SL Page: 011] [\x 11/]

Maṭṭhaṃ, puthujjanakalyāṇakassa maggasambhārabhūtaṃ sekhānañca maggasampayuttaṃ aparāmaṭṭhaṃ-sekhāsekhānaṃ phalasampayuttaṃ paṭippassaddhanti, evaṃ parāmaṭṭhādiva sana tividhaṃ. Catutthattike-yaṃ āpattiṃ anāpajjantena pūritaṃ āpajjitvā vā pana1 katapaṭikammaṃ taṃ visuṭṭhaṃ, āpattiṃ āpannassa akatapaṭikammaṃ avisuddhaṃ, vatthumhi vā āpattiyā vā ajjhācāre vā vematikassa sīlaṃ vematikasīlaṃ nāmatattha yoginā avisuddhaṃ sīlaṃ visodhetabbaṃ, vematike vatthajjhācāraṃ akatvā vimati paṭivinodetabbā, iccassa phāsu bhavissatīti, evaṃ visuddhādivasena tividhaṃ. Pañcamattike-catūhi ariyamaggehi tīhi ca sāmaññaphalehi sampayuttaṃ sīlaṃ sekhaṃ, arahattaphalasampayuttaṃ asekhaṃ, sesaṃ nevasekhaṃ nāsekhanti, evaṃ sekhādivasena tividhaṃ. Paṭisambhidāyaṃ pana-yasmā loke tesaṃ tesaṃ sattānaṃ pakatipi sīlanti vuccati. Yaṃ sandhāya ayaṃ sukhasīloayaṃ dukkhasīlo ayaṃ kalahasīlo ayaṃ maṇḍanasīloti bhaṇanti, tasmā tena pariyāyena "tīṇi sīlāni, kusala sīlaṃ akusala sīlaṃ abyākatasīla2nti[a] evaṃ kusalādivasenapi tividhanti vuttaṃ. Tattha akusalaṃ imasmiṃ atthe adhippetassa sīlassa lakkhaṇādisu ekenapi na sametīti idha na upanītaṃ. Tasmā vuttanayehevassa tividhatā veditabbā.

Catakkesu:- paṭhamacatukke-

Yodha sevati dussīle sīlavante na sevatī,
Vatthuvītikkame dosaṃ na passati aviddasu.
[PYS Page 015]
Micchāsaṅkappabahulo indriyāni na rakkhati,
Evarūpassa ve sīlaṃ jāyate hānabhāgiyaṃ.

Yo panattamano hoti sīlasampattiyā idha,
Kammaṭṭhānānuyogamhi na uppādeti mānasaṃ.

Tuṭṭhassa sīlamattena aghaṭantassa uttariṃ,
Tassa taṃ ṭhitibhāgīyaṃ sīlaṃ bhavati bhikkhuno.

Sampannasīlo ghaṭati samādhatthāya yo pana,
Visesabhāgiyaṃ sīlaṃ hoti etassa bhikkhuno.

Atuṭṭho sīlamattena nibbidaṃ yo nuyuñjati,
Hoti nibbedhabhāgīyaṃ sīlametassa bhikkhunoti.

Evaṃ hānabhāgiyādivasena catubbidhaṃ. Dutiya catukke-bhikkhū ārabbha paññattasikkhāpadāni, yāni ca nesaṃ bhikkhunīnaṃ paññattito rakkhatabbāni, idaṃ bhikkhūsīlaṃ. Bhikkhuniyo ārabbha
-----------------------
1. Ma. [II.] Puna.
2. Sī.Ma. Kusalaṃ sīlaṃ akusalaṃ sīlaṃ abbhakataṃ sīlaṃ-(sabbattha)
[A.] Paṭisambhidā ñāṇakathā.

[SL Page: 012] [\x 12/]

Paññattasikkhāpadāni, yāni ca tāsaṃ bhikkhūnaṃ paññattito rakkhitabbāni idaṃ bhikkhunīsīlaṃ, sāmaṇerasāmaṇerīnaṃ dasasīlāni idaṃ anupasampannasīlaṃ, upāsakaupāsikānaṃ niccasīlavasena pañcasikkhāpadāni sati vā ussāhe dasa uposathaṅgavasena aṭṭhāti idaṃ gahaṭhasīlanti, evaṃ bhikkhusīlādivasena catubbidhaṃ. Tatiya catukkeuttarakurukānaṃ manussānaṃ avītikkamo pakatisīlaṃ, kuladesapāsaṇḍānaṃ attano attano mariyādābhataṃ cārittaṃ ācārasīlaṃ, "dhammatā esā ānanda yadā bodhisatto mātukucchiṃ okkanto hoti na bodhisattamātu purisesu mānasaṃ uppajjati kāmaguṇūpasaṃhitaṃ"ti[a] evaṃ vuttaṃ bodhisattamātu sīlaṃ dhammatā sīlaṃ, mahākassapādīnaṃ pana suddhasattānaṃ bodhisattassa ca tāsu tāsu jātīsu sīlaṃ pubbahetukasīlanti, evaṃ pakatisīlādivasena catubbidhaṃ. Catutthacatukke-yaṃ bhagavatā "idha bhikkhu pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesū"ti[b] evaṃ vuttaṃ sīlamidaṃ pātimokkhasaṃvarasīlaṃ nāma. Yampana "so cakkhunā rūpaṃ disvā na nimittaggāhī [PTS Page 016] [\q 16/] hoti nānubyañjanaggāhī, yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā-pe-ghāṇena gandhaṃ ghāyitvā-jivhāya rasaṃ sāyitvākāyena phoṭṭhabbaṃ phusitvā-manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī-pe-manindriye saṃvaraṃ āpajjatī"ti[c] vuttaṃ, idaṃ indriyasaṃvarasīlaṃ. Yā pana ājīvahetu paññattānaṃ channaṃ sikkhāpadānaṃ vītikkamassa, kuhanā lapanā nemittikatā nippesikatā lābhena lābhaṃ nijigiṃsanatāti eva mādīnañca pāpadhammānaṃ vasena pavattā micchājīvā virati, idaṃ ājīvapārisuddhisīlaṃ. "Paṭisaṅkhāyoniso cīvaraṃ paṭisevati yāvadeva sītassa paṭighātāyā"ti[d] ādinā pana nayena vutto paṭisaṅkhānaparisuddho catupaccayaparibhogo paccaya sannissitasīlaṃ nāma.

Tatrāyaṃ ādito paṭṭhāya anupubba padavaṇṇanāya saddhiṃ vinicchaya kathā:- idhāti imasmiṃ sāsane; bhikkhuti saṃsāre bhayaṃ ikkhaṇatāya vā bhinnapaṭadharāditāya vā1 evaṃ laddhavohāro tena pātimokkhasaṃvarena saṃvuto saddhā pabbajito kulaputto;pātimokkhasaṃvarasaṃvutoti ettha pātimokkhanti sikkhāpadasīlaṃ, taṃ hi yo naṃ pāti rakkhati taṃ mokkheti moceti āpāyikādīhi dukkhehi
-------------------------
[A.] Dīgha.Ni-mahāpadānasutta.
[B c.] Abhi-jhānavi.(Aññattha ca bahusra)
[D.] Ma-ni-sabbāsavasu.(Aññattha ca bahusu.)
[I.] Ma. [II.] Chinnabhinnapaṭadharāditāya.

[SL Page: 013] [\x 13/]

Tasmā pātimokkhanti vuccati. Saṃvaraṇaṃ saṃvaro-kāyikavācasikassa avītikkamassetaṃ nāmaṃ. Pātimokkhamevasaṃvaro pātimokkhasaṃvaro. Tena pātimokkhasaṃvarena saṃvuto pātimokkhasaṃvarasaṃvuto-upagato samannāgatoti attho; viharatīti irīyati. [PTS Page 017] [\q 17/] ācāra gocarasampannoti ādīnaṃ attho pāliyaṃ āgatanaye neva veditabbo. Vuttaṃ hetaṃ:-"ācāragocarasampanno"ti[a] atthi ācāro atthi anācāro. Tattha katamo anācāro? Kāyiko vītikkamo vācasiko vītikkamo kāyikavācasiko vītikkamo ayaṃ vuccati anācāro. Sabbampi dussīlyaṃ anācāro. Idhekacco veḷudānena vā pattadānena vā pupphadānena vā phaladānena vā sinānadānena vā dantakaṭṭhadānena vā1 cāṭukamyatāya vā muggasupyatāya vā pāribhaṭṭatāya vā jaṅghapesanikena vā aññataraññatarena vā buddhapatikuṭṭhena micchājīvena jīvikaṃ kappeti, ayaṃ vuccati anācāro. Tattha katamo ācāro? Kāyiko avītikkamo vācasiko avītikkamo kāyikavācasiko avītikkamo ayaṃ vuccati ācāro. Sabbopi sīlasaṃva ro ācāro. Idhekacco na veḷudānena na pattadānena na pupphadānena na phaladānena na sinānadānena na dantakaṭṭhadānena2 na cāṭukamyatāya na muggasupyatāya na pāribhaṭṭatāya na jaṅghapesanikena na aññataraññatarena buddhapatikuṭṭhena micchājīvena jīvikaṃ kappeti, ayaṃ vuccati ācāro.

Gocaroti-atthi gocaro atthi agocaro. Tattha katamo agocaro? Idhekacco vesiyāgocaro vā hoti[b] vidhavāgocaro vā thullakumārigocaro vā paṇḍakagocaro vā bhikkhunīgocaro vā pānāgāragocaro vā3 hoti, saṃsaṭṭho viharati rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi ananulomikena saṃsaggena, yāni vā pana tāni kulāni assaddhāni appasannāni anopānabhūtāni akkosakaparibhāsakāni anatthakāmāni ahitakāmāni aphāsukāmāni ayogakkhemakāmāni bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ, tathārūpāni [PTS Page 018] [\q 18/] kulāni sevati bhajati payirupāsati, ayaṃ vuccati agocaro. Tattha katamo gocaro? Idhekacco na vesiya gocaro vā hoti-pe-na pānāgāragocaro, asaṃsaṭṭho viharati rājūhi-pe-titthiyasāvakehi ananulomikena saṃsaggena, yāni vā pana tāni kulāni saddhāni pasannāni opānabhūtāni kāsāvapajjotāni isivātapaṭivātāni
---------------------
1. Sī. [I. II] saha ma. [II.] Pupphaphalasināna dantakaṭṭhadānena vā.
2. Sī. [I. II] saha ma. [II.]Na patta na puppha na phala na sināna na dattakaṭṭhadānena.
3. Sī. [I. II.]Vidhavā-pe-thullakumārikapaṇḍaka bhikkhunī pānāgāragocaro.
[A.B.] Abhi-jhānavi.

[SL Page: 014] [\x 14/]

Atthakāmāni-pe-yogakkhemakāmāni bhikkhūnaṃ-pe- upāsikānaṃ, tathārūpāni kulāni sevati bhajati payirupāsati, ayaṃ vuccati gocaro. Iti imināca ācārena imināca gocarena upeto hoti samupeto upagato samupagato upapanno samupapanno samannāgato tena vuccati ācāragocarasampannoti.

Api cettha imināpi nayena ācāragocarā veditabbā:duvidhohi anācāro kāyiko vācasiko ca tattha katamo kāyiko anācāro? Idhekacco saṅghagatopi: acittīkārakato there bhikkhū ghaṭṭayantopi tiṭṭhati, ghaṭṭayantopi nisīdati, puratopi tiṭṭhati, puratopi nisīdati, uccepi āsane nisīdati, sasīsampi pārupitvā nisīdati, ṭhitakopi bhaṇati, bāhāvikkhepakopi bhaṇati, therānaṃ bhikkhūnaṃ anupāhanānaṃ caṅkamantānaṃ saupāhano caṅkamati, nīce caṅkame caṅkamantānaṃ ucce caṅkame caṅkamati, chamāya caṅkamantānaṃ caṅkame caṅkamati, there bhikkhū anupakhajjāpi tiṭṭhati, anupakhajjāpi nisīdati, nacepi bhikkhū āsanena paṭibāhati, jantāgharepi: there bhikkhū anāpucchā kaṭṭhaṃ pakkhipati, dvāraṃ pidahati, udakatitthepi: there bhikkhū ghaṭṭayantopi otarati, puratopi otarati, ghaṭṭayantopi nahāyati, puratopi nahāyati, ghaṭṭayantopi uttarati, puratopi uttarati, antagharaṃ pavisantopi: there bhikkhū ghaṭṭayantopi gacchati, puratopi gacchati, vokkammaca therānaṃ bhikkhūnaṃ purato purato gacchati, yānipi tāni honti kulānaṃ ovarakāni guḷhānica paṭicchannāni ca yattha kulitthiyo kulakumāriyo nisīdanti tatthapi sahasā pavisati, kumārakassapi siraṃ parāmasati. Ayaṃ vuccati kāsiko anācāro. Tattha katamo vācasiko anācāro? Idhevakacco saṅghagatopi: acittīkārakato there bhikkhū anāpucchā dhammaṃ bhaṇati, pañhaṃ vissajjeti, pātimokkhaṃ uddisati, ṭhitakopi [PTS Page 019] [\q 19/] bhaṇati, bāhāvikkhepakopi bhaṇati, antaragharaṃ paviṭṭhopi: itthīṃ vā kumāriṃ vā evamāha itthannāme itthaṅgotte kiṃ atthi? Yāgu atthi, bhattaṃ atthi, khādanīyaṃ atthi, kiṃ pivissāma, kiṃ khādissāma? Kiṃ bhuñjissāma, kiṃ vā medassathāti vippalapati. Ayaṃ vuccati vācasiko anācāro.[A]

Paṭipakkhavasena panassa ācāro veditabbo. Api ca bhikkhu sagāravo sappatisso hirottappasampanno sunivattho supāruto pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñjitena pasāritena okkhittacakkhu iriyāpathasampanno indriyesuguttadvāro bhojanemattaññū jāgariyānuyutto satisampajaññenasamannāgato appiccho santuṭṭho
----------------------
[A.] Mahāni - purābheda - ni.

[SL Page: 015] [\x 15/]

Āraddhaviriyo ābhisamācārikesusakkaccakārī garucittīkāra bahulo viharati, ayaṃ vuccati ācāro. Evaṃ tāva ācāro. Veditabbo.

Gocaro pana tividho:- upanissayagocaro ārakkhagocaro upanibandhagocaroti. Tattha katamo upanissayagocaro? Dasakathā vatthugūṇasamannāgato kalyāṇamitto. Yaṃ nissāya assutaṃ suṇāti sutaṃ pariyodapeti kaṅkhaṃ vitarati diṭṭhiṃ ujuṃ karoti cittaṃ pasādeti, yassa vā pana anusikkhamāno saddhāya vaḍṭhati sīlena sutena cāgena paññāya vaḍṭhati, ayaṃ upanissaya gocaro. Katamo ārakkhagocaro? Idha bhikkhū antaragharaṃ paviṭṭho vīthiṃ paṭipanno okkhitacakkhu yugamattadassāvī saṃvuto gacchati, na hatthiṃ olokento na assaṃ na rathaṃ na pattiṃ na itthiṃ na purisaṃ olokento na uddhaṃ olokento na adho olokento na disāvidisaṃ pekkhamāno gacchati, ayaṃ ārakkhagocaro. Katamo upanibandhagocaro? Cattāro satipaṭṭhānā yattha cittaṃ upanibandhati, vuttaṃ hetaṃ bhagavatā:- "ko ca bhikkhave bhikkhuno gocaro sako pettiko visayo yadidaṃ cattāro satipaṭṭhānā"ti[a] ayaṃ vuccati upanibandhagocaro. Iti imināca ācārena imināca gocarena upeto-pe-samannāgato, tena vuccati ācāragocarasampannoti. [PTS Page 020] [\q 20/]

"Aṇumattesu vajjesu bhayadassāvī"ti aṇuppamāṇesu asaṃcicca āpannasekhiyaakusalacittuppādādibhedesu vajjesu bhayadassanasīlo. "Samādāya sikkhati sikkhāpadesū"ti yaṃ kiñci sikkhāpadesu sikkhitabbaṃ taṃ sabbaṃ sammā ādāya sikkhati. Ettha ca pātimokkhasaṃvarasaṃvutoti ettāvatā ca puggalādhiṭṭhānāya desanāya pātimokkhasaṃvaraṃsīlaṃ dassitaṃ, ācāragocarasampannoti ādi pana sabbaṃ yathā paṭipannassa taṃ sīlaṃ sampajjati taṃ paṭipattiṃ dassetuṃ vuttanti veditabbaṃ.

Itipātimokkhasaṃvarasīlaṃ.
----------------
Yaṃ panetaṃ tadanantaraṃ "so cakakhunā rūpaṃ disvā"ti ādinā nayena dassitaṃ indriyasaṃvarasīlaṃ. Tattha soti so pātimokkhasaṃvarasīle ṭhito bhikkhu, cakkhunā rūpaṃ disvāti kāraṇavasena cakkhūti laddhavohārena rūpadassanasamatthena cakkhuviññāṇena rūpaṃ disvā; porāṇāpanāhu:- cakkhu rūpaṃ na passati acittakattā, cittaṃ na passati acakkhukattā dvārārammaṇasaṅghaṭṭe pana cakkhuppasādavatthukena1 cittena passati-īdisī panesā dhanunā
-----------------------------
[B.] Saṃyuttani-mahāvagga.
1. Sī. [I II] saha ma.[I.] Pasādavatthukena.

[SL Page: 016] [\x 16/]

Vijjhatīti ādisu viya sasambhārakathā nāma hoti. Tasmā cakkhuviññānena rūpaṃ disvā ti aya me cettha atthoti. Na nimittaggāhīti itthi purisa nimittaṃ vā subhanimitta dikaṃ vā kilesavatthubhūtaṃ nimittaṃ na gaṇhāti, diṭṭhamatte yeva saṇṭhāti. Nānubyañjanaggāhīti kilesānaṃ anubyañjanato pākaṭabhāvakaraṇato anubyañjananti laddhavohāraṃ hatthapādasita hasita kathitavilokitādibhedaṃ ākāraṃ na gaṇhāti, yaṃ tattha bhūtaṃ tadeva gaṇhāti. Cetiyapabbatavāsī mahātissatthero viya: theraṃ kiracetiyapabbatā anurādhapuraṃ piṇḍacāratthāya āgacchantaṃ aññatarā kulasuṇhā sāmikena saddhiṃ bhaṇḍitvā sumaṇḍitapasādhitā devakaññā viya kālasseva anurādhapurato nkkhamitvā ñātigharaṃ gacchanti antarāmagge theraṃ disvā vipallatthacittā [PTS Page 021] [\q 21/] mahāhasitaṃ hasi. Thero kimetanti olokento tassā dantaṭṭhike asubhasaññaṃ paṭilabhitvā arahattaṃ pāpuṇi. Tena vuttaṃ:-

"Tassā dantaṭṭhikaṃ disvā pubbasaññaṃ anussarī,
Tattheva so ṭhito thero arahattamapāpuṇī"ti.

Sāmikopi kho panassā anumaggaṃ gacchanto theraṃ disvā kacci bhante itthiṃ passathāti pucchi. Taṃ thero āha:-

"Nābhijānāmi itthī vā puriso vā ito gato,
Api ca aṭṭhisaṅghāṭo gacchate sa mahāpathe"ti.

"Yatvādhikaraṇameta"nti ādimhi yaṃ kāraṇā yassa cakkhundriyaṃ saṃvarassa hetu etaṃ puggalaṃ satikavāṭena cakkhundrururiyaṃ asaṃvutaṃ apihitacakkhudvāraṃ hutvā viharantaṃ ete abhijjhādayo dhammā anvāssaveyyuṃ anuppabandheyyuṃ, tassa saṃvarāya paṭipajjatīti tassa cakkhundriyassa satikavāṭena pidahanatthāya paṭipajjati. Evaṃ paṭipajjantā yevai ca rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjatītipi vuccati. Tattha kidvāpi cakkhundriye saṃvaro vā asaṃvaro vā natthi, na hi cakkhuppasādaṃ nissāya sati vā muṭṭhasaccaṃ vā uppajjati. Avi ca yadā rūpārammaṇaṃ cakkhussa āpāthaṃ āgacchati tadā bhavaṅge dvikkhattuṃ uppajjitvā niruddhe kiriyamanodhātu āvajjanakiccaṃ sādhayamānā uppajjitvā nirujjhati, tato cakkhuviññāṇaṃ dassanakiccaṃ, tato vipākamanodhātu sampaṭicchanakiccaṃ, tato vipākāhetukamano viññāṇadhātu santīraṇakiccaṃ, tato kiriyāhetuka manoviññāṇadhātu votthapanakiccaṃ sādhayamānā uppajjitvā nirujjhati. Kadanantaraṃ javanaṃ javati. Tatrāpi neva bhavaṅgasamayena āvajjanādīnaṃ aññatarasamaye saṃvaro vā asaṃvaro vā atthi javanakkhaṇe pana sace dussīlyaṃ vā muṭṭhasaccaṃ vā aññāṇaṃ vā akkhanti vā kosajjaṃ vā uppajati asaṃvaro hoti. Evaṃ

[SL Page: 017] [\x 17/]

Honto pana so cakkhundrururiye asaṃvaroti vuccati. [PTS Page 022] [\q 22/] kasmā? Yasmā tasmiṃ sati dvārampi aguttaṃ hoti bhavaṅgampi āvajjanādīnipi vīthi cittāni. Yathākiṃ? Yathā nagare catusu dvāresu asaṃvutesu kiñcāpi antogharadvārakoṭṭhakagabbhādayo susaṃvutā honti, tathāpi anto nagare sabbaṃ bhaṇḍaṃ arakkhitaṃ agopitameva hoti, nagaradvārena hi pavisitvā corā yadicchanti taṃ1 kareyyuṃ. Evameva javane dussīlyādisu uppannesu tasmiṃ asaṃvare sati dvārampi aguttaṃ hoti bhavaṅgampi āvajjanādīnipi vīthicittāni tasmiṃ pana sīlādisu uppannesu dvārampi guttaṃ hoti bhavaṅgampi āvajjanādīnipi vīthicittāni. Yathā kiṃ? Yathā naragadvāresu susaṃvutesu kiñcāpi antogharādayo asaṃvutā honti, tathāpi anto nagare sabbaṃ bhaṇḍaṃ surakkhitaṃ sugopitamevava hoti, nagaradvāresu pihitesu corānaṃ paveso natthi. Evameva javane silādisu uppannesu dvārampi guttaṃ hoti bhavaṅgampi āvajjanādīnipi vīthicittāni, tasmā javanakkhaṇe uppajjamāno cakkhurndraye saṃvaroti vutto. Sotena saddaṃ sutvāti ādisupi eseva nayo. Evamidaṃ saṅkhepato rūpādisu kilesānubandhanimittādigāhaparivajjanalakkhaṇaṃ indriyasaṃvarasīlanti veditabbaṃ.

Itiindriyasaṃvaraṃsīlaṃ.
------------Idāni indriyasaṃvarasīlānantaraṃ vutte ājīvapārisuddhisīlo:- ājīvahetu paññattānaṃ channaṃ sikkhāpadānanti-yāni tāni "ājīvahetu ājīvakāraṇā pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati āpatti parājikassa. Ājīva hetu ājīvakāraṇā sañcarittaṃ samāpajjati āpatti saṅghādisesassa. Ājīvahetu ājīvakāraṇā yo te vihāre vasati so bhikkhu arahāti' bhaṇati paṭivijānantassa āpatti thullaccayassa. Ājīvahetu ājīvakāraṇā bhikkhu paṇītabhojanāni agilāno attano atthāya viññāpetvā bhuñjati āpatti pācittiyassa. Ājīvahetu ājīvakāraṇā bhikkhunī paṇītabhojanāni agilānā attano atthāya viññāpetvā bhuñjati āpatti pāṭidesanīyassa. Ājīvahetu ājīvakāraṇā sūpaṃ vā odanaṃ vā agilāno attano [PTS Page 023] [\q 23/] atthāya viññāpetvā bhuñjati āpatti dukkaṭassā"ti.[A] evaṃ paññattāni cha sikkhāpadāni. Imesaṃ channaṃ sikkhāpadānaṃ.

Kuhanāti ādisu ayaṃ pāḷi:- "tattha katamā kuhanā? Lābhasakkāra silokasannissitassa pāpicchassa icchāpakatassa yā paccaya paṭi
-----------------------
1. Ma. [II.] Yadicchitaṃ.
[A.] Vinayaparivāra-vipattippaccayavāra.

[SL Page: 018] [\x 18/]

Sedhanasaṅkhātena vā sāmantajappitena vā iriyāpathassa vā āṭhapanā1 ṭhapanā saṇṭhapanā bhākuṭitā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ, ayaṃ vuccati kuhanā. Tattha katamā lapanā? Lābhasakkāra silokasannissitassa pāpicchassa icchāpakatassa yā paresaṃ ālapanā lapanā sallapanā ullapanā samullapanā unnahanā samunnahanā ukkācanā samukkācanā anuppiyabhāṇitā cāṭukamyatā muggasupyatā pāribhaṭṭatā, ayaṃ vuccati lapanā. Tattha katamā nemittikatā? Lābhasakkārasilokasannissitassa pāpicchassa icchāpakatassa yaṃ paresaṃ nimittaṃ nimittakammaṃ obhāso obhāsakammaṃ sāmantajappā parikathā, ayaṃ vuccati nemittikatā. Tattha katamā nippesikatā? Lābha sakkārasiloka sannissitassa pāpicchassa icchāpakatassa yā paresaṃ akkosanā vambhaṇā garahaṇā ukkhepanā samukkhepanā khipanā saṅkhipanā pāpanā sampāpanā avaṇṇahāritā paripiṭṭhimaṃsikatā, ayaṃ vuccati nippesikatā. Tattha katamā lābhena lābhaṃ nijigiṃsanatā? Lābhasakkārasiloka sannissito pāpiccho icchāpakato ito laddhaṃ āmisaṃ amutra harati, amutra vā laddhaṃ āmisaṃ idhāharati, yā evarūpā āmisena āmisassa eṭṭhī gaveṭṭhi pariyeṭṭhī esanā gavesanā pariyesanā, ayaṃ vuccati lābhena lābhaṃ nijigiṃsanatā"ti.[A]

Imissā pana pāḷiyā evamattho veditabbo:- kuhananiddesetāva "lābha sakkāra siloka sannissitassā"ti lābhañca sakkārañca kittisaddadva sannissitassa, patthayantassāti attho. [PTS Page 024] [\q 24/] pāpicchassāti asantaguṇadīpanakāmassa. Icchāpakatassāti icchāya apakatassa, upaddutassāti attho. Itoparaṃ yasmā paccayapaṭisedhana sāmantajappana iriyāpathasannissitavasena mahāniddese tividhaṃ kuhanavatthu āgataṃ, tasmā tividhampetaṃ dassetuṃ paccayapaṭisedhanasaṅkhātena vāti evamādi āraddhaṃ. Tattha cīvarādīhi nimanti tassa tadatthikasseva sato pāpicchataṃ nissāya paṭikkhipanena te ca gahapatike attani suppatiṭṭhitasaddhe ñatvā puna tesaṃ 'aho ayyo appiccho na kiñci patigaṇhituṃ icchati, suladdhaṃ vata no assa sace appamattakampi kiñci patigaṇheyyāti-nānāvidhehi upāyehi paṇītāni cīvarādīni upanentānaṃ tadanuggahakāmataṃ yeva āvikatvā paṭiggahaṇena ca tatoppabhūti api sakaṭabhārehi upanāmana hetubhūtaṃ vimhāpanaṃ paccayapaṭisedhanasaṃṅkhātaṃ kuhana vatthūti veditabbaṃ.

Vuttampi cetaṃ mahāniddese:- "katamaṃ paccayapaṭisedhana saṅkhātaṃ kuhanavatthu? Idha gahapatikā bhikkhuṃ nimantenti cīvarapiṇḍa
----------------------------
1. Aṭṭhapanā-(sabbattha.) 2. Ma. [II.] Paccapaṭisevanasaṅkhātaṃ.
[A.] Mahāni-purābheda-na.

[SL Page: 019] [\x 19/]

Pātasenāsanagilānapaccayabhesajjaparikkhārehi, so pāpiccho icchāpakato atthiko cīvara-pe-parikkhārānaṃ bhiyyo kamyataṃ upādāya cīvaraṃ paccakkhāti, piṇḍapātaṃ-pe-senāsanaṃ gilānapaccaya bhesajjaparikkhāra paccakkhāti. So evamāha:kiṃ samaṇassa mahagghena cīvarena, etaṃ sāruppaṃ yā samaṇo susānavā saṅkārakūṭā vā pāpaṇīkā vā nantakāni uccinitvā saṅghāṭiṃ katvā dhāreyya. Kiṃ samaṇassa mahagghena piṇḍapātena, etaṃ sārūppaṃ yaṃ samaṇo uñchācariyāya piṇḍiyālopena jīvikaṃ kappeyya. Kiṃ samaṇassa mahagghena senāsanena, etaṃ sāruppaṃ yaṃ samaṇo rukkhamūliko vā assa abbhokāsikovā. Kiṃ samaṇassa mahagghena gilānapaccayabhesajjaparikkhārena, etaṃ sāruppaṃ yaṃ samaṇo pūtimuttena vā harīṭakakhaṇḍena vā osadhaṃ kareyyāti. Tadupādāya lūkhaṃ cīvaraṃ dhāreti, lūkhaṃ piṇḍapātaṃ paribhujati, [PTS Page 025] [\q 25/] lūkhaṃ senāsanaṃ paṭisevati, lūkhaṃ gilānapaccayabhesajjaparikkhāraṃ paṭisevati. Tamenaṃ gahapatikā evaṃ jānanti:- ayaṃ samaṇo appiccho santuṭṭho paṭivitto asaṃsaṭṭho āraddhaviriyo dhutavādoti. Bhiyyo bhiyyo nimantenti cīvara-pe-parikkhārehi. So evamāha:"tiṇṇaṃ sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati-saddhāya sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati, deyyadhammassa-pe-dakkhiṇeyyānaṃ sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati, tumhākañcevāyaṃ saddhā atthi, deyyadhammo ca saṃvijjati, ahañca paṭiggāhako, sacāhaṃ na paṭiggahessāmi evaṃ tumhe puññena paribāhirā bhavissatha, na mayhaṃ iminā attho, apica tumhākaṃ yeva anukampāya patigaṇhāmīti. Tadupādāya bahumpi cīvaraṃ patigaṇhāti, bahumpi piṇḍapātaṃ-pe-bhesajjaparikkhāraṃ patigaṇhāti. Yā evarūpā bhākuṭitā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ idaṃ vuccati paccayapaṭisedhanasaṅkhātaṃ kuhanavatthū"ti.[A]

Pāpicchasseva pana sato uttarimanussadhammādhigamaparidīpana vācāya tathā tathā vimhāpanaṃ sāmantajappanasaṅkhātaṃ kuhanavatthūti veditabbaṃ. Yathāha:-"katamaṃ sāmantajappanasaṅkhātaṃ kuhanavatthu? Idhekacco pāpiccho icchāpakato sambhāvanādhippāyo evaṃ maṃjano sambhāvessatīti ariyadhammasannissitaṃ vācaṃ bhāsati, yo evarūpaṃ cīvaraṃ dhāreti so samaṇo mahesakkhoti bhaṇati, yo evarūpaṃ pattaṃ-pe-lohathālakaṃ-pe-dhamakarakaṃ-pe-parissāvanaṃ-pe-kuñci- kaṃ-pe-kāyabandhanaṃ -pe-upāhanaṃ dhāreti so samaṇo mahesakkhoti bhaṇati, yassa evarūpo upajjhāyo-pe-ācariyo-pe-samānupajjhāyakā samānācariyakā mittā sandiṭṭhā sambhattā sahāyā so samaṇo mahesakkhoti bhaṇati, yo eva
---------------------------
[A.] Mahāni-purābheda-ni.

[SL Page: 020] [\x 20/]

Rūpe vihāre vasati so samaṇo mahesakkhoti bhaṇati, yo evarūpe aḍḍhayoge pāsāde-pe-hammiye-pe-guhāya-pe-leṇe-pe-kuṭiyā-pe-kūṭā- gāre -pe-aṭṭe-pe-māle-pe-uddaṇḍe-pe-upaṭṭhānasālāyaṃ-pe-- [PTS Page 026] [\q 26/] maṇḍape-pe-rukkhamū le vasati so samaṇo mahesakkhoti bhaṇati; athavā korajika korajiko bhākuṭika bhākuṭiko kuhakuho lapalapo mukhasambhāvito1 ayaṃ samaṇo imāsaṃ evarūpānaṃ santānaṃ vihārasamāpattīnaṃ lābhīti tādisaṃ2 gambhīraṃ guḷhaṃ nipuṇaṃ paṭicchannaṃ lokuttaraṃ suññatā paṭisaṃyuttaṃ kathaṃ katheti. Yā evarūpā bhākuṭitā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ, idaṃ vuccati sāmantajappanasaṅkhātaṃ kuhanavatthū"ti.[A]

Pāpicchasseva pana sato sambhāvanādhippāyakatena iriyāpathena vimhāpanaṃ iriyāpathasannissitaṃ kuhanavatthūti veditabbaṃ. Yathāha:-"katamaṃ iriyāpathasaṅkhātaṃ kuhanavatthu? Idhekacco pāpiccho icchāpakato sambhāvanādhippāyo evaṃ maṃ jano sambhāvessatīti gamanaṃ saṇṭhapeti ṭhānaṃ saṇṭhapeti nisajjaṃ saṇṭhapeti3 sayanaṃ saṇṭhapeti paṇidhāya gacchati paṇidhāya tiṭṭhati paṇidhāya nisīdati paṇidhāya seyyaṃ kappeti samāhito viya gacchati samāhito viya tiṭṭhati samāhito viya nisīdati samāhito viya seyyaṃ kappeti āpāthakajjhāyī ca hoti. Yā evarūpā iriyāpathassa āṭhapanā ṭhapanā saṇṭhapanā bhākuṭitā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ, idaṃ vuccati iriyāpathasaṅkhātaṃ kuhanavatthū"ti.[B]

Tattha paccayapaṭisedhanasaṅkhātenāti: paccayapaṭisedhananti evaṃ saṅkhātena, paccayapaṭisedhanena vā saṅkhātena. Sāmantajappitenāti: samīpabhaṇitena. Iriyāpathassa vāti: catuiriyāpathassa. Āṭṭhapanāti: ādiṭṭhapanā, ādarena vā ṭhapanā. Ṭhapanāti: ṭhapanākāre saṇṭhapanāti: abhisaṅkharaṇaṃ-pāsādikabhāvakaraṇanti vuttaṃ hoti. Bhākuṭitāti: padhānaparimathitabhāvadassanena4 bhākuṭikaraṇaṃmukhasaṅkocoti vuttaṃ hoti. Bhākuṭīkaraṇaṃ sīlamassāti bhākuṭiko, bhākuṭikassa bhāvo bhākuṭiyaṃ. Kuhanāti: vimhāpanā. Kuhassa āyanā kuhāyanā. Kuhitassa bhāvo kuhitattanti.

Lapanā niddese:-ālapanāti: vihāraṃ āgate manusse disvā kimatthāya bhonto āgatā? Kiṃ bhikkhū nimantetuṃ? [PTS Page 027] [\q 27/] yadi evaṃ gacchatha ahaṃ pacchato gahetvā āgacchāmīti, evaṃ āditova lapanā.
-----------------------------
1. Sī. [II.]Saha ma.[II.] Mukhasambhāviko.
2. Ma. [II.] Etādisaṃ
3. Sī. [I. II.]Saha ma.[II.] Gamanaṃ saṇṭhapeti-sayanaṃ saṇṭhapeti. 4. Sī. [I. II.]Saha ma.[I] padhānapurimaṭhitabhāvadassanena
[A.B.] Mahāni-purā-ni.

[SL Page: 021] [\x 21/]

Athavā attānaṃ upanetvā ahaṃ tisso, mayi rājā pasanto, mayi asuko ca asuko ca rājamahāmatto pasannoti, evaṃ attūpanāyikā lapanā ālapanā. Lapanāti: puṭṭhassa sato vuttappakārameva lapanā. Sallapanāti: gahapatikānaṃ ukkaṇṭhanena bhītassa okāsaṃ datvā suṭṭhu lapanā. Ullapanāti: mahākuṭumbiko mahānāviko mahādānapatīti evaṃ uddhaṃ katvā lapanā. Samullapanāti: sabbato bhāgena uddhaṃ katvā lapanā unnahanāti: 'upāsakā pubbe īdise kāle navadānaṃ detha, idāni kiṃ na dethā'ti evaṃ yāva'dassāma bhante okāsaṃ na labhāmā'ti ādīni vadanti tāva uddhaṃ uddhaṃ nahanāveṭhanāti vuttaṃ hoti. Athavā ucchuhatthaṃ disvā kuto ābhataṃ upāsakāti pucchati. Ucchukhettato bhanteti kiṃ tattha ucchu madhuranti. Khāditvā bhante jānitabbanti. Na upāsaka bhikkhussa ucchuṃ dethāti vattuṃ vaṭṭatīti. Yā evarūpā nibbeṭhentassāpi veṭhanakathā sā unnahanā. Sabbatobhāgena punappunaṃ unnahanā1 samunnahanā. Ukkācanāti: etaṃ kulaṃ maṃ evaṃ jānāti, sace ettha deyyadhammo uppajjati mayhaṃ eva detīti evaṃ ukkhipitvā kācanā ukkācanā-uddīpanāti vuttaṃ hoti. Telakandarika vatthucettha vattabbaṃ. Sabbatobhāgena pana punappunaṃ ukkācanā samukkācanā anuppiyabhāṇitāti: saccānurūpaṃ dhammānurūpaṃ vā anavaloketvā punappunaṃ piyabhaṇanameva. Cāṭukamyatāti: nīca vuttitā, attānaṃ heṭṭhato heṭṭhato ṭhapetvā pavattanaṃ. Muggasupyatāti: muggasūpasadisatā. Yathā hi muggesu paccamānesu kocideva na paccati avasesā paccanti evaṃ yassa puggalassa vacane kiñcideva saccaṃ hoti sesaṃ alikaṃ, ayaṃ puggalo muggasuppoti vuccati, tassa bhāvo muggasupyatā. Pāribhaṭṭatāti: [PTS Page 028] [\q 28/] pāribhaṭṭabhāvoyo hi kuladārake dhātī viya aṅkena vā bandhena vā paribhaṭati dhāretīti attho. Tassa paribhaṭassa kammaṃ pāribhaṭṭaṃ, pāribhaṭṭassa bhāvo pāribhaṭṭatāti.

Nemittikatā niddese:- nimittanti: yaṃ kiñci paresaṃ paccayadānasaññājanakaṃ kāyavacīkammaṃ. Nimittakammanti: khādanīyaṃ gahetvā gacchante disvā kiṃ khādanīyaṃ labhitthāti ādinā nayena nimittakaraṇaṃ obhāsoti: paccayapaṭisaṃyuttakathā. Obhāsakammanti: vacchapālake disvā kiṃ ime vacchā khīragovacchā udāhu takkago vacchāti pucchitvā khīragovacchā bhanteti vutte na khīragovacchā yadi khīragovacchā siyuṃ bhikkhūpi khīraṃ labheyyunti evamādinā nayena tesaṃ dārakānaṃ mātāpitunna nivedetvā khīradāpanādikaṃ obhāsakaraṇaṃ. Sāmantajappāti: samīpaṃ katvā jappanaṃ kulupagabhikkhu vatthu cettha vattabbaṃ. Kulūpago kira bhikkhu bhuñjitukāmo gehaṃ pavi
-----------------
1. Sī. [I. II. III.] Punappunanahanā

[SL Page: 022] [\x 22/]

Sitvā nisīdi taṃ disvā adātukāmā gharaṇī taṇḍulā natthīti bhaṇantī taṇḍule āharitukāmā viya paṭivissakagharaṃ gatā. Bhikkhu antogabbhaṃ pavisitvā olokento kavāṭakoṇe ucchuṃ bhājane guḷaṃ piṭake loṇamacchaphāle kumbhiyaṃ taṇḍule ghaṭe ghataṃ disvā nikkhamitvā nisīdi. Gharaṇī taṇḍule nālatthanti āgatā. Bhikkhu upāsike ajjabhikkhā na sampajjissatīti paṭigacceva nimittaṃ addasanti āha. Kiṃ bhante?Ti kavāṭakoṇe nikkhittaṃ ucchuṃ viya sappaṃ addasaṃ, taṃ paharissāmīti olokento bhājane ṭhapitaguḷa piṇḍake viya pāsāṇaleḍḍuke, pahaṭena sappena kataṃ piṭake nikkhitta loṇamacchaphālasadisaṃ phaṇaṃ, tassa taṃ leḍḍu ḍaṃsitukāmassa1 kumbhiyā taṇḍulasadise dante, athassa kupitassa ghaṭe pakkhittaghatasadisaṃ mukhato nikkhamantaṃ visamissakaṃ kheḷanti. Sā na sakkā muṇḍakaṃ vañcetunti [PTS Page 029] [\q 29/] ucchuṃ datvā odanaṃ pacitvā ghataguḷamacchehi saddhiṃ adāsīti. Evaṃ samīpaṃ katvā jappanaṃ sāmantajappāti veditabbā. Parikathāti: yathā taṃ labhati tathā parivattetvā parivattetvā kathananti.

Nippesikatā niddese:- akkosanāti: dasahi akkosavatthūhi akkosanā. Vambhanāti: paribhavitvā kathanaṃ. Garahaṇāti: assaddho appasannoti ādinā nayena dosāropanā. Ukkhepanāti: mā etaṃ ettha kathethāti vācāya ukkhipanaṃ. Sabbato bhāgena savatthukaṃ sahetukaṃ katvā ukkhepanā samukkhepanā. Athavā adentaṃ aho dānapatīti evaṃ ukkhipanaṃ ukkhepanā. Mahādānapatīti evaṃ suṭṭhu ukkhepanā samukkhepanā. Khipanāti: kiṃ imassa jīvitaṃ bījabhojinoti evaṃ uppaṇḍanā. Saṅkhipanāti: kiṃ imaṃ ādāyakoti bhaṇatha, yo niccakālaṃ sabbesampi natthīti vacanaṃ detīti evaṃ suṭṭhutaraṃ uppaṇḍanā. Pāpatāti: adāyakattassa avaṇṇassa vā pāpanā. Sabbato bhāgena pāpanā sampāpanā. Avaṇṇahāritāti: evaṃ me avaṇṇabhayāpi dassatīti gehato gehaṃ gāmato gāmaṃ janapadato janapadaṃ avaṇṇaharaṇaṃ parapiṭṭhimaṃsikatāti: purato madhuraṃ bhaṇitvā parammukhe avaṇṇabhāsitā. Esāhi abhimukhaṃ oloketuṃ asakkontassa parammukhānaṃ piṭṭhimaṃsa khādanamiva hoti. Tasmā parapiṭṭhimaṃsikatāti vuttā. Ayaṃ vuccati nippesikatāti. Ayaṃ yasmā veḷupesikā viya abbhaṅgaṃ parassa guṇaṃ nippeseti nipuñchati, yasmā vā gandhajātaṃ nipiṃsitvā gandhamagganā viya paraguṇe nipiṃsitvā vicuṇṇetvā esā lābhamagganā hoti tasmā nippesikatāti vuccatīti.

Lābhena lābhaṃ nijigiṃsanatā niddese:- nijigiṃsasatāti: magganā. Ito laddhanti: imasmā gehā laddhaṃ. Amutrāti: amukamhi
--------------------------
1. Ḍasitukāmassa-(bahulaṃ)

[SL Page: 023] [\x 23/]

Gehe. Eṭṭhiti: icchanā. Gaveṭṭhīti: magganā. Pariyeṭṭhīti: punappuna magganā. Ādito paṭṭhāya laddhaṃ laddhaṃ [PTS Page 030] [\q 30/] bhikkhaṃ tatra tatra kuladārakānaṃ datvā ante khirayāguṃ labhitvā gatabhikkhu vatthucettha kathetabbaṃ. Phasanādīni eṭṭhiādinaṃ vevacanāti. Tasmā eṭṭhiti esanā gaveṭṭhīti gavesanā pariyeṭṭhīti pariyesanā iccevamettha yojanā veditabbā. Ayaṃ kuhanādīnaṃ attho. Idāni evamādīnaṃ ca pāpadhammā nanti: ettha "yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti, seyyathīdaṃ: aṅgaṃ nimittaṃ uppātaṃ supinaṃ lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihoma"nti.[A] ādinā nayena brahmajāle vuttānaṃ anekesaṃ pāpadhammānaṃ gahaṇaṃ veditabbaṃ. Iti yvāyaṃ imesaṃ ājīvahetu paññattānaṃ channaṃ sikkhāpadānaṃ vītikkamavasena imesañca kuhanā lapanā nemittikatā nippesikatā lābhenalābhaṃnijigiṃsanatāti evamādīnaṃ pāpadhammānaṃ vasena pavatto micchājīvo, tasmā sabbappakārāpi micchājīvā yā virati idaṃ ājīvapārisuddhisīlaṃ. Tatrāyaṃ vacanattho:- etaṃ āgamma jīvantīti ājīvo. Ko so? Paccayapariyesana vāyāmo. Pārisuddhīti parisuddhatā, ājīvassa pārisuddhi ājīvapārisuddhi.

Itiājīvapārisuddhisīlaṃ.
---------------
Yaṃ panetaṃ tadanantaraṃ paccayasannissitasīlaṃ vuttaṃ, tattha paṭisaṅkhāyonisoti: upāyena pathena paṭisaṅkhāya ñatvā-paccavekkhitvāti attho. Ettha ca sītassa paṭighātāyāti ādinā nayena vuttaṃ paccavekkhaṇameva yoniso paṭisaṅkhāyāti veditabbaṃ. Tattha cīvaranti: antaravāsakādisu yaṃ kiñci. Paṭisevatīti: paribhuñjati, nivāseti vā pārupati vā. Yāvadevāti. [PTS Page 031] [\q 31/] payojanā'vadhiparicchedaniyamavacanaṃ. Ettakameva hi yogino cīvarapaṭisevanepayojanaṃ, yadidaṃ sītassa paṭighātāyāti ādi, na ito bhiyyo. Sītassāti: ajjhattadhātukkhobhavasena vā bahiddhā utupariṇāmavasena vā uppannassa yassa kassaci. Paṭighātāyāti; paṭihananatthaṃ, yathā sarīre ābādhaṃ na uppādeti, evaṃ tassa vinodanatthaṃ. Sītabbhāhate hi sarīre vikkhittacitto yoniso padahituṃ na sakkoti, tasmā sītassa paṭighātāya cīvaraṃ paṭisevitabbanti bhagavā anuññāsi. Esa nayo sabbattha. Kevalaṃ hettha uṇhassāti: aggisantāpassa. Tassa pana vanadāhādisu sambhavo veditabbo. Ḍaṃsamakasa vātātapa siriṃsapa samphassānanti-ettha pana ḍaṃsāti: ḍaṃsanamakkhikā, andhamakkhikāti pi vuccanti. Makasā makasāyeva. Vātāti;
-------------------------
[A.] Di-ni-brahmajālasu.

[SL Page: 024] [\x 24/]

Sarajaarajādibhedā. Ātapota: suriyātapo. Siriṃsapāti: ye keci sarantā gacchanti dīghajātikā sappādayo. Tesaṃ daṭṭhasamphasso ca phuṭṭhasamphasso cāti duvidho samphasso. So vi cīvaraṃ pārupitvā nisinnaṃ na bādhati. Tasmā tādisesu ṭhānesu tesaṃ paṭighātatthāya paṭisevati. Yāvadevāti: puna etassa vacanaṃ niyata payojanāvadhi paricchedadassanatthaṃ. Hirikopīnapaṭicchādanaṃ hi niyatapayojanaṃ, itarāni kadāci kadāci honti. Tattha hirikopīnanti: taṃ taṃ sambādhaṭṭhānaṃ. Yasmiṃ yasmiṃ hi aṅge vivariyamāne hiri kuppati vinassati taṃ taṃ hirikopanato hirikopīnanti vuccati, tassa hirikopīnassa paṭicchādanatthanti hirikopīnapaṭicchādanatthaṃ. Hirikopīnaṃ paṭicchādanatthantipi pāṭho.

Piṇḍapātanti: yaṃ kiñci āhāraṃ-yo hi koci āhāro bhikkhuno piṇḍolyena patte patitattā piṇḍapātoti vuccati. Piṇḍānaṃ vā pāto piṇḍapāto-tattha tattha laddhānāṃ bhikkhānaṃ sannipāto samūhoti vuttaṃ hoti. Neva davāyāti: na gāmadārakādayo viya davatthaṃ-kiḷānimittanti vuttaṃ hoti. Na madāyāti: na muṭṭhikamallādayo viya madatthaṃ-balamadanimittaṃ porisamadanimittaṃ vāti [PTS Page 032] [\q 32/] vuttaṃ hoti. Na maṇḍanāyāti: na antepurikavesiyādayo viya maṇḍanatthaṃ-aṅgapaccaṅgānaṃ pīṇanabhāva nimittanti vuttaṃ hoti. Na vibhūsanāyāti: na naṭanaccakādayo viya vibhūsanatthaṃ-pasannachavivaṇṇatā nimittanti vuttaṃ hoti. Ettha ca neva davāyāti etaṃ mohūpanissayapahāṇatthaṃ vuttaṃ; na madāyāti etaṃ dosūpanissayapahāṇatthaṃ, na maṇḍanāya na vibhūsanāyāti etaṃ rāgūpanissayapahāṇatthaṃ, nevadavāya na madāyāticetaṃ attano saṃyojanupptipaṭisedhanatthaṃ, na maṇḍanāya na vibhusanāyāti etaṃ parassapi saṃyojanuppatti paṭisedhanatthaṃ, catūhipi cetehi ayoniso paṭipattiyā kāmasukhallikānuyogassa ca pahāṇaṃ vuttanti veditabbaṃ. Yāvadevāti: vuttatthameva. Imassa kāyassāti: etassa catumahābhūtikassa rūpakāyassa. Ṭhitiyāti: pabandhaṭṭhitatthaṃ. Yāpanāyāti: pavattiyā avicchedanatthaṃ cirakālaṭhitatthaṃ vā-gharūpatthambhamiva hi jiṇṇagharasāmiko, akkhabbhañjanamiva ca sākaṭiko, kāyassa ṭhitatthaṃ yāpanatthañcesa piṇḍapāta paṭisevati na davamadamaṇḍanavibhusanatthaṃ; api ca ṭhītīti jīvitindriyassetaṃ adhivacanaṃ, tasmā imassa kāyassa ṭhitiyā yāpanāyāti ettāvatā etassa kāyassa jīvitindriyapavattāpanatthantipi vuttaṃ hotīti veditabbaṃ. Vihiṃsūparatiyāti: vihiṃsā nāma jighacchā ābādhanaṭṭhena tassā uparamatthampesa piṇḍapātaṃ paṭisevati vaṇālepanamiva uṇhasītādisu tappatikāraṃ viya ca. Brahmacariyānuggahāyāti: sakala sāsanabrahmacariyassa maggabrahmacariyassa ca anuggahatthaṃayaṃ hi piṇḍapātapaṭisevanappaccayā kāyabalaṃ nissāya sikkhātta

[SL Page: 025] [\x 25/]

Yānuyogavasena bhavakantāra nittharaṇatthaṃ paṭipajjanto brahmacariyānuggahāya paṭisevati, kantāranittharaṇatthikā puttamaṃsaṃ viya nadīnittharaṇatthikā kullaṃ viya, samuddanittharaṇatthikā nāvamivaca. Iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmīti: evaṃ iminā piṇḍapātapaṭisevanena [PTS Page 033] [\q 33/] purāṇañca jighacchā vedanaṃ paṭihaṅkhāmi navañca aparimitabhojanappaccayaṃ āharahatthaka alaṃsāṭaka tatthavaṭṭaka kākamāsaka bhuttavamitaka brāhmaṇānaṃ aññataro viya na uppādessāmītipi paṭisevati, bhesajjamivagilāno. Athavā yā adhunā asappāyāparimitabhojanaṃ nissāya purāṇa kammapaccayavasena uppajjanato purāṇavedanāti vuccati, sappāya parimitabhojanena tassā paccayaṃ vināsento taṃ purāṇañca vedanaṃ paṭihaṅkhāmi. Yācāyaṃ adhunā kataṃ ayuttaparibhoga kammupacayaṃ nissāya āyatiṃ uppajjanato navavedanāti vuccati, yuttaparibhogavasena tassā mūlaṃ anibbattento taṃ navañca vedanaṃ na uppādessāmīti. Evampettha attho daṭṭhabbo. Ettāvatā ca yuttaparibhogasaṅgaho attakilamathānuyogappahāṇaṃ dhammikasukhāpariccāgoca dīpito hotīti veditabbo. Yātrā ca me bhavissatīti: hitaparimitaparibhogena1 jīvitindriyupacchedakassa iriyāpathabhañjakassa vā parissayassa abhāvato cirakālagamana saṅkhātā yātrāca me bhavissati imassa paccayāyattavuttino kāyassāti pi paṭisevati, yāpyarogī viya tappaccayaṃ. Anavajjatāca phāsuvihāro cāti: ayutta pariyesana paṭiggahaṇa paribhoga parivajjanena anavajjatā, parimita paribhogena phāsuvihāro. Asappāyā parimita bhojanappaccayā2 arati tandi vijamhikā viññūgarahādi dosābhāvena vā anavajjatā, sappāyaparimitabhojanappaccayā kāyabalasambhavena phāsuvihāro. Yāvadattha udarāvadehaka bhojana parivajjanena vā seyyasukha phassasukha middhasukhādīnaṃ3 pahāṇato anavajjatā, catu pañcālopamattaūnabhojanena catuiriyāpathayoggabhāvapaṭipādanato phāsuvihāro ca me bhavissatītipi paṭisevati vuttampi hetaṃ:-

Cattāro pañca ālope abhutvā udakaṃ pice,
Alaṃ phāsu vihārāya pahitattassa bhikkhunoti.[A]
[PTS Page 034] [\q 34/]
Ettāvatā ca payojanapariggaho majjhimā ca paṭipadā dīpitā hotīti veditabbā.
-------------------------
1. Sī.[II.] Mitaparibhogena saha sī.[III.] Hitaparimita-pe-na.
2. Sī.[I.II.] Paribhogappaccayā.
3. Sī.[II] saha ma [I.II.] Middhasukhānaṃ.
[A.] Theragāthā-sāriputtatthera.

[SL Page: 026] [\x 26/]

Senāsananti: senañca āsanañca-yattha yattha hi seti vihārevā aḍḍhayogādimhi vā taṃ senaṃ, yattha yattha āsati nisīdati taṃ āsanaṃ, taṃ ekato katvā senāsananti vuccati. Utuparissaya vinodanaṃ paṭisallānārāmatthanti: parisahanaṭṭhena utuyeva utuparissayo, utuparissayavinodanatthañca paṭisallānārāmatthañcayo sarīrābādhacittavikkhepakaro asappāyo utusenāsanapaṭisevanena vinodetabbo hoti, tassa vinodanatthaṃ-ekībhāvasukhatthañcāti vuttaṃ hoti. Kāmañca sītassapaṭighātāyādināva utuparissayavinodanaṃ vuttameva; yathāpana cīvarapaṭisevane hirikopīna paṭicchādanaṃ niyata payojanaṃ itarāni kadāci kadāci hontīti vuttaṃ, evamidhāpi niyataṃ utuparissayavinodanaṃ sandhāya idaṃ vuttanti veditabbaṃ. Athavā ayaṃ vuttappakāro utu utuyeva; parissayo pana duvidho pākaṭaparissayoca paṭicchannaparissayoca. Tattha pākaṭaparissayo sīhavyagghādayo, paṭicchannaparissayo rāgadosādayo. Te yattha apariguttiyā ca asappāyarūpadassanādinā ca ābādhaṃ na karonti, taṃ senāsanaṃ evaṃ jānitvā paccavekkhitvā paṭisevanto bhikkhu paṭisaṅkhāyoniso senāsanaṃ-pe-utuparissaya vinodanatthaṃ paṭisevatīti veditabbo.

Gilānapaccayabhesajjaparikkhāranti: ettha rogassa patiayanaṭṭhena paccayo-paccanikagamanaṭṭhenāti attho, yassa kassaci sappāyassetaṃ adhivacanaṃ. Bhisakkassa kammaṃ tena anuññātattāti bhesajjaṃ, gilānapaccayova bhesajjaṃ gilānapaccaya bhesajjaṃ-yaṃ kiñci gilānassa sappāyaṃ bhisakkakammaṃ telamadhuphāṇitādīnīti vuttaṃ hoti. Parikkhāroti pana "sattahi nagaraparikkhārehi suparikkhittaṃ hotī"ti[a] ādisu parivāro vuccati. "Ratho sīlaparikkhāro1 jhānakkho cakkavīriyo"ti[b][PTS Page 035] [\q 35/] ādisu alaṅkāro. "Yecime pabbajitena jīvitaparikkhārā samudānetabbā"ti[c] ādisu sambhāro. Idha pana sambhāropi parivāropi vaṭṭati. Taṃ hi gilānappaccayabhesajjaṃ jīvitassa parivāropi hoti jīvitanāsakābādhuppattiyā antaraṃ adatvā rakkhaṇato; sambhāropi yathāciraṃ pavattati evamassa kāraṇabhāvato; tasmā parikkhāroti vuccati. Evaṃ gilānappaccayabhesajjañca taṃ parikkhārocāti gilānappaccayabhesajjaparikkhāro. Taṃ gilānappaccayabhesajjaparikkhāraṃgilānassa yaṃ kiñci sappāyaṃ bhisakkānuñññātaṃ telamadhuphāṇitādi jīvitaparikkhāranti vuttaṃ hoti. Uppannānanti: jātānaṃ bhūtānaṃ nibbattānaṃ. Veyyābādhikānanti: ettha vyābādhoti
------------------------------
[A.] Aṃ-ni-sattakani.
[B.] Saṃ-ni-mahāvagga.
[C.] Ma.Ni-vanapatthasu.
1. Sī [I. II. III.] Saha ma. [I. II.] Setaparikkhāro

[SL Page: 027] [\x 27/]

Dhātukkhobho, taṃ samuṭṭhānā ca kuṭṭhagaṇḍapiḷakādayo, vyābādhato uppannattā veyyabādhikā. Vedanānanti: dukkhavedanā akusalavipākavedanā; tāsa veyyābādhikānaṃ vedanānaṃ. Abyāpajjhaparamatāyāti: nidduṃ sabbaṃpahīṇaṃ hoti tāvāti attho. Evamidaṃ saṅkhepato paṭisaṅkhā yoniso paccayaparibhogalakkhaṇaṃ paccayasannissitasīlaṃ veditabbaṃ. Vacanattho panettha: cīvarādayo hi yasmā te paṭicca nissāya paribhuñjamānā pāṇino ayanti gacchanti pavattanti tasmā paccayāti vuccanti; te paccaye sannissitanti paccayasannissitaṃ.
Iti paccayasannissitasīlaṃ. ---------------

Athapakiṇṇakakathā.
---------
Evametasmiṃ catubbidhe sīle:- saddhāya pātimokkhasaṃvaro sampādetabbo. Saddhā sādhano hi so, sāvakavisayātītattā sikkhāpadapaññattiyā vacanapaṭikkhepo1 cettha nidassanaṃ. Tasmā yathāpaññattaṃ sikkhāpadaṃ anavasesaṃ saddhāya samādiyitvā jīvitepi apekkhaṃ akarontena sādhukaṃ sampādetabbaṃ. Vuttampihetaṃ:[PTS Page 036] [\q 36/]

Kikīca aṇḍaṃ camarīva vāladhiṃ
Piyaṃ ca puttaṃ nayanaṃ ca ekakaṃ
Tatheva sīlaṃ anurakkhamānakā
Supesalaja hotha sadā sagāravāti.[A]

Aparampi vuttaṃ:-"evameva kho mahārāja yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetupi nātikkamantī"[b.] Imasmiñca panatthe aṭaviyaṃ corehi baddhatherānaṃ vatthūni veditabbāni. Mahāvattani aṭaviyaṃ kira theraṃ corā kāḷavallīhi bandhitvā nipajjāpesuṃ, thero yathā nipannova sattadivasāni vipassanaṃ vaḍḍhetvā anagāmiphalaṃ pāpuṇitvā tattheva kālaṃkatvā brahmaloke nibbatti. Aparampi theraṃ tambapaṇṇidīpe pūtilatāya bandhitvā nipajjāpesuṃ; so davaḍāhe2 āgacchante valliṃ acchinditvāva vipassanaṃ paṭṭhapetvā samasīsi hutvā parinibbāyi. Dīghabhāṇaka abhayatthero pañcahi bhikkhusatehi saddhiṃ gacchanto disvā therassa sarīraṃ jhāpetvā cetiyaṃ kārāpesi. Tasmā aññopi saddho kulaputto:-
----------------------
1. Sī.[I.II.III] saha ma.[I.II.]Sikkhāpadapaññattiyā vacanaparikkhepo.
2. Ma.[II.]Vanaḍāhe. [A.]Khuddakani-apadāna. [B.]Saṃ-ni-kosalasaṃ.
Pārājikapāḷiyaṃ verajakhaṇḍe sāriputtāyācitapaṭikkhepamapekkhati.

[SL Page: 028] [\x 28/]

Pātimokkhaṃ visodhento appeva jīvitaṃ jahe,
Paññattaṃ lokanāthena na bhinde sīlasaṃvaraṃ.

Yathā ca pātimokkhasaṃvaro saddhāya, evaṃ satiyā indriyasaṃvaro sampādetabbo. Satisādhano hi so, satiyā adhiṭṭhitānaṃ indriyānaṃ abhijjhādīhi ananvāssavanīyato . Tasmā " varaṃ bhikkhave tattāya ayosalākāya ādittāya sampajjalitāya sajotibhū tāya cakkhundriyaṃ sampaḷimaṭṭhaṃ, natve va cakkhuviññeyyesu rūpesu anuvyañjanaso nimittaggāho"ti[a] ādinā nayena ādittapariyāyaṃ samanussaritvā rūpādisu visayesu cakkhudvārādipavattassa viññāṇassa ajijjhādīhi anvāssavanīyaṃ nimittādigāhaṃ asammuṭṭhāya [PTS Page 037] [\q 37/] satiyā nisedhentena esa sādhukaṃ sampādetabbo. Evaṃ asampādite hi etasmiṃ pātimokkhasīlampi anaddhaniyaṃ hoti na ciraṭṭhitikaṃ, asaṃvitahitasākhāparivāramiva sassaṃ. Haññate cāyaṃ kilesacorehi vivaṭadvāro viya gāmo parissahārīhi. Cittaṃ cassa rāgosamativijjhati, ducchannamagāraṃ vuṭṭhī viya. Vuttampi hetaṃ:-

Rūpesu saddesu atho rasesu
Gandhesu phassesu ca rakkha indriyaṃ,
Etehi dvārā vivaṭā arakkhitā
Hananti gāmaṃva parassa hārino.[B]

Yathāgāraṃ cucchannaṃ vuṭṭhi samativijjhati,
Evaṃ abhāvitaṃ cittaṃ rāgo samativijjhatīti.[C]

Sampādite pana etasmiṃ pātimokkhasīlampi addhanīyaṃ hoti ciraṭṭhitikaṃ, susaṃvihita sākhāpārivāra miva sassaṃ; na haññatecāyaṃ kilesacorehi, susaṃvutadvāro viya gāmo parassahārīhi; na cassa cittaṃ rāgo samativijjhati succhannamagāraṃ vuṭṭhīviya. Vuttampi cetaṃ:-

Rūpesu saddesu atho rasesu
Gandhesu phassesu ca rakkha indriyaṃ,
Etehi dvārā pihitā susaṃvutā
Na hanti gāmaṃva parassa hārino.[D]

Yathāgāraṃ succhannaṃ vuṭṭhī na samativijjhati,
Evaṃ subhāvitaṃ cittaṃ rāgo na samativijjhatīti.[E]

Ayaṃ pana atiukkaṭṭhadesanā1
------------------------
[A.] Ya-ni-saḷāyatanavagga. [D.] Saṃ-ni-saḷāyatanavagga.
[C.] Dhammapada-yamakavagga. [E.] Dhammapada-ya-ca.
1. Sī. [II.] Ukkaṭṭhadesanā.

[SL Page: 029] [\x 29/]

Cittaṃ nāmetaṃ lahuparivattaṃ1 tasmā uppannaṃ rāgaṃ asubhamanasi kārena vinodetvā indriyasaṃvaro sampādetabbo. Adhunā pabbajitena [PTS Page 038] [\q 38/] vaṅgīsattherena viya-therassa kira adhunā pabbajitassa piṇḍāya carato ekaṃ itthiṃ disvā rāgo uppajji, tato ānandateraṃ āha:-

Kāmarāgo ḍayhāmi cittaṃ me pariḍayhati,
Sādhu nibbāpana brūhi anukampāya gotamāti.[A]

Thero āha:-

Saññāya viparīyesā cittaṃ te pariḍayhati,
Nimittaṃ parivajjehi subhaṃ rāgūpa saṃhitaṃ.

Asubhāya cittaṃ bhāvehi ekaggaṃ susamāhitaṃ,
Saṅkhāre parato passa dukkhato no ca attato,
Nibbāpehi mahārāgaṃ mā ḍayhittho punappunanti.

Thero rāgaṃ vinodetvā va piṇḍāya cari api ca indriyasaṃvarapūrakena bhikkhunā kuraṇḍaka mahāleṇavāsinā cittaguttattherena viya, corakamahāvihāravāsinā mahāmittattherena viyaca bhavitabbaṃ. Kuraṇḍakaleṇe kira sattannaṃ buddhānaṃ abhinikkhamaṇa cittakammaṃ manoramaṃ ahosi. Sambahulā bhikkhu senāsanacārikaṃ āhiṇḍantā cittakammaṃ disvā manoramaṃ bhante cittakammanti āhaṃsu. Thero āha:-atirekasaṭṭhi me āvuso vassāni leṇe vasantassa cittakammaṃ atthi tipi2 najānāmi, ajjadāni cakkhumante nissāya ñātanti. Therena kira ettakaṃ addhānaṃ vasantena cakkhuṃ ummīletvā leṇaṃ na ullokitapubbaṃ. Leṇadvāre cassa mahānāgarukkho ahosi sopi therena uddhaṃ na ullokitapubbo, anusaṃvaccharaṃ bhūmiyaṃ kesarasipātaṃ disvāvassa pupphitabhāvaṃ jānāti. Rājā therassa guṇasampattiṃ sutvā vanditukāmo tikkhattuṃ pesetvā anāgacchante there tasmiṃ gāme taruṇaputtānaṃ itthīnaṃ thane bandhāpetvā lañchāpesi:- tāva dārakā thaññaṃ mālabhiṃsu yāva thero na āgacchatīti. [PTS Page 039] [\q 39/] thero dārakānaṃ anukampāya mahāgāmaṃ agamāsi. Rājā sutvā gacchatha bhaṇe theraṃ pavesetha sīlāni gaṇhissāmīti ante puraṃ abhiharāpetvā3 vanditvā bhojetvā ajja bhante okaso natthi sve sīlāni gaṇhissāmīti therassa pattaṃ gahetvā thokaṃ anugantvā deviyā saddhiṃ vanditvā nivatti. Thero rājā vā vandatu devi vā, sukhī hoti
--------------------------------
1. Sī.[II.] Lahuparivatti-ma-lahuparivattati.
2. Sī.[I.II.] Atthi natthītipi.
3. Sī.[II.] Atiharāpetvā.
[A.] Saṃ-ni-vaṅgīsa-saṃ.

[SL Page: 030] [\x 30/]

Mahārājāti vadati. Evaṃ satta divasā gatā,1 bhikkhū āhaṃsu:-kiṃ bhante tumhe raññepi vandanamāne deviyāpi vandamānāya 'sukhī hotu mahārājā'ti evaṃ vadathāti. Thero nāhaṃ āvuso rājāti vā devīti vā vavatthānaṃ karomīti vatvā sattāhātikkame therassa idha vāso dukkhoti raññā vissajjito kuraṇḍakamahāleṇaṃ gantvā rattibhāge caṅkamaṃ āruhi.2 Nāgarukkhe adhivatthā devatā daṇḍadīpikaṃ gahetvā aṭṭhāsi, athassa kammaṭṭhānaṃ atiparisuddhaṃ pākaṭaṃ ahosi. Thero kiṃnu3 me ajja kammaṭṭhānaṃ ativiya pakāsatīti attamano majjhimayāma samanantaraṃ sakalaṃ pabbataṃ unnādayanto arahattaṃ pāpuṇi. Tasmā aññepi atthakāmo4 kulaputto.

Makkaṭova araññamhi vane bhanta migo viya,
Bālo viya ca utrasto na bhave lolalocano.

Adho khipeyya cakkhūni yugamatta daso siyā,
Vanamakkaṭa lolassa na cittassa vasaṃ vajeti.

Mahāmittattherassāpi mātu visagaṇḍarogo uppajji, dhītā pissā bhikkhunīsu pabbajitā hoti. Sā taṃ āha:-"gaccha ayye bhātu santikaṃ, gannvā mama aphāsubhāvaṃ ārocetvā bhesajjaṃ āharā"ti. Sā gantvā ārocesi. Thero āha nāhaṃ mūlabhesajjādīni saṃharitvā bhesajjaṃ pacituṃ jānāmi, apica te bhesajjaṃ ācikkhissaṃ, ahaṃ yato pabbajito na mayā lobhasahagatena cittena indriyāni bhinditvā visabhāgarūpaṃ olokitapubbaṃ, imināsaccavacanena [PTS Page 040] [\q 40/] mātuyā me phāsu hotu, gaccha imaṃ vatvā upāsikāya sarīraṃ parimajjāti. Sā gantvā imamatthaṃ ārocetvā kathā akāsi, upāsikāya taṃ khaṇaṃ yeva gaṇḍo pheṇapiṇḍo viya vilīyitvā antaradhāyi. Sā uṭṭhahitvā sace sammāsambuddho dhareyya kasmā mama puttasadisassa bhikkhuno jālavicittena hatthena sīsaṃ na parāmaseyyāti attamanavācaṃ nicchāresi. Tasmā

Kulaputtamānī6 aññepi pabbajitvāna sāsane,
Mittattherova tiṭṭheyya vare indriyasaṃvare.

Yathā pana indriyasaṃvaro satiyā, tathā viriyena ājīvapārisuddhi sampādetabbā. Viriyasādhanā hi sā, sammā āraddhaviriyassa micchā
---------------------------------
1. Sī.[I.II.III] saha ma.[I.II.]Sattadivasāgataṃ
2. Sī.[II.]Abhirūhi.
3. Sī.[II] saha [I] kinnukho.
4. Sī [I.II] saha [III.]Attatthakāmo.
5. Sī.[II.]Mātuupāsikāya.
6. Sī.[I.III.]Kulaputtodāti.

[SL Page: 031] [\x 31/]

Jīvappahāṇayambhavato. Tasmā anesanaṃ appatirūpaṃ pahāya viriyena piṇḍapātacariyādīhi sammā esanāhi esā sampādetabbā, parisuddhuppādeyeva paccaye paṭisevamānena aparisuddhuppāde āsiviseviya parivajjayatā. Tattha apariggahitadhutaṅgassa saṅghato gaṇato dhammadesanādīhi cassa guṇehi pasannānaṃ gihīnaṃ santikā uppannapaccayā parisuddhuppādā nāma piṇḍapātacariyādīhi pana atiparisuddhuppādāyeva pariggahitadhutaṅgassa piṇḍapātacariyādīhi dhutaṅgaguṇecassa pasannānaṃ santikā dhutaṅganiyamānulomena uppannā parisuddhuppādā nāma ekabyādhivūpasamatthañcassa pūtiharīṭakī catumadhuresi uppannesu catumadhuraṃ aññepi sabrahmacārino paribhuñjissantīti cintetvā hariṭakīkhaṇḍameva paribhuñjamānassa dhutaṅgasamādānaṃ patirūpaṃ hoti. Esahi uttamaariyavaṃsiko bhikkhūti vuccati. Ye panete cīvarādayo paccayā tesu yassa kassaci bhikkhuno ājīvaṃ parisodhentassa cīvarehi piṇḍapāteva nimittobhāsaparikathāviññattiyo na vaṭṭanti. Senāsane pana apariggahita dhutaṅgassa nimittobhāsa parikathā vaṭṭanti. Tattha nimittaṃ [PTS Page 041] [\q 41/] nāma:- senānasatthaṃ bhūmiparikammādīni karontassa kiṃ bhante kayirati1 ko kārāpetīti gihīhi vutte na kocīti paṭivacanaṃ, yaṃ vā panaññampi evarūpaṃ nimittakammaṃ. Obhāso nāma:-upāsakā tumhe kuhiṃ vasathā?Ti pāsāde bhanteti. Bhikkhūnaṃ pana upāsakā pāsāde na vaṭṭatī?Ti vacanaṃ, yaṃ vā panaññampi evarūpaṃ obhāsakammaṃ. Parikathā nāma: bhikkhusaṅghassa senāsanaṃ sambādhanti vacanaṃ, yā vā panaññāpi2 evarūpā pariyāyakathā. Bhesajje sabbampi vaṭṭati. Tathā uppannaṃ pana bhesajjaṃ roge vūpasante paribhuñjituṃ vaṭṭati na vaṭṭatī"?Ti3 tattha vinayadharā bhagavatā dvāraṃ dinnaṃ, tasmā vaṭṭatīti vadanti; suttantikā pana kiñcāpi āpatti na hoti ājīvaṃ pana kopeti, tasmā na vaṭṭati cceva vadanti.

Yo pana bhagavatā anuññātāpi nimittobhāsaparikathā viññattiyo akaronto appicchatādiguṇeyeva nissāya jīvitakkhayepi paccupaṭṭhite aññatreva obhāsādīhi uppanne paccaye paṭisevati. Esa paramasallekhavuttīti vuccati. Seyyathāpi thero sāriputto: so kirāyasmā ekasmiṃ samaye pavivekaṃ brūhayamāno mahāmoggallānattherena saddhiṃ aññatarasmiṃ araññe viharati. Athassa ekasmiṃ divase udaravātābādho uppajjitvā atidukkhaṃ janesi. Mahāmoggallānatthero sāyaṇhasamaye tassā yasmato upaṭṭhānaṃ gato theraṃ nipannaṃ disvā taṃ pavattiṃ
-------------------
1. Sī.[II] saha ma.[II.]Karīyati.
2. Sī.[I.II.]Yaṃvāpanaññampi.
3. Sī.[I.II] saha [III] paribhuñjituṃ navaṭṭati.

[SL Page: 032] [\x 32/]

Pucchitvā pubbe te āvuso kena phāsu hotīti pucchi. Thero āha:-gihīkāle me āvuso mātā sappimadhusakkharādīhi yojetvā asambhinnakhīrapāyāsaṃ adāsi, tena phāsukaṃ ahosīti. Sopi āyasmā: hotu āvuso sace mayhaṃ vā tuyhaṃ vā puññaṃ atthi appevanāma sve labhissāmāti āha. Imaṃ pana tesaṃ kathāsallāpaṃ caṅkamanakoṭiyaṃ rukkhe adhivatvā devatā sutvā sve ayyassa pāyāsaṃ uppādessāmīti tāvadeva therassa upaṭṭhākakulaṃ [PTS Page 042] [\q 42/] gantvā jeṭṭhaputtassa sarīraṃ āvisitvā pīḷaṃ janesi. Athassa tikicchā nimittaṃ sannipatite1 ñātake āha:sace sve therassa evarūpaṃ nāma pāyāsaṃ paṭiyādetha taṃ muñcissāmīti. Te tayā avuttepi mayaṃ therānaṃ nibaddhaṃ bhikkhaṃ demāti vatvā dutiyadivase tathārūpaṃ pāyāsaṃ paṭiyādayiṃsu. Mahāmoggallānatthero pātova āgantvā āvuso yāvāhaṃ piṇḍāya caritvā āgacchāmi, tāva idheva hohīti vatvā gāmaṃ pāvisi. Te manussā paccuggantvā therassa pattaṃ gahetvā vuttappakārassa pāyāsassa pūretvā adaṃsu. Thero gamanākāraṃ dassesi. Bhuñjatha bhante tumhe, aparampi dassāmāti theraṃ bhojetvā puna pattapūraṃ adaṃsu. Thero gantvā handāvuso sāriputta paribhuñjathāti upanāmesi theropi taṃ disvā atimanāpo pāyāso kathannukho uppannoti cintento tassa uppatti mūlaṃ disvā āha: harāvuso2 moggallāna aparibhogārahoyaṃ3 piṇḍapātoti. Sopāyasmā mādisena nāma ābhataṃ piṇḍapātaṃ na paribhuñjatīti cittampi anrappādetvā ekavacaneneva pattaṃ mukhavaṭṭiyaṃ gahetvā ekamante nikkujjesi. Pāyāsassa saha bhūmiyaṃ patiṭṭhānā therassa ābādho antaradhāyi. Tato paṭṭhāya cattāḷīsavassāni4 na puna uppajji. Tato mahāmoggallānattheraṃ āha: "āvuso vacīviññattiṃ nissāya uppanno pāyāso antesu nikkhamitvā bhūmiyaṃ carantesupi paribhuñjituṃ ayuttarūpo"ti. Idañca udānaṃ udānesi:-

Vacīviññatti vipphārā uppannaṃ madhu pāyasaṃ,
Sace bhutto bhaveyyāhaṃ sājīvo garahito mama.[A]

Yadi pi me antaguṇaṃ nikkhamitvā bahī care,
Neva bhindeyya mājīvaṃ5 cajamānopi jīvitaṃ.

Ārādhemi sakaṃ cittaṃ vivajjemi anesanaṃ,
Ahaṃ hi buddhapatikuṭṭhaṃ na kāhāmi anesananti
---------------------
1. Ma.[II.]Sandissati-so. 4. Pañcacattāḷīsavassāni(sabbattha)
2. Sī.[I.II.]Āvuso. 5. Sī.[I.]Saha [II.]Ājīvaṃ.
3. Sī.[I] saha [II.]Aparibhogāraho. [A.] Khuddakani-udāna.

[PTS Page 043] [\q 43/]
[SL Page 033] [\x 33/]
Civaragumbavāsitaambakhādaka mahātissattheravatthūpi cettha kathe tabbaṃ. Evaṃ sabbathāpi.

"Anesanāya cittampi ajanetvā vicakkhano,
Ājivaṃ parisodheyya saddhā pabbajito yatī"ti.

Yathāca viriyena ājivapārisuddhi, tathā paccayasannissitasīlaṃ paññāya sampādetabbaṃ paññāsādhanaṃ hi taṃ paññavato paccayesu ādīnavānisaṃsadassanasamatthabhāto. Tasmā pahāya paccaya gedhaṃ dhammena samena uppanne paccaye yathāvuttena vidhinā paññāya paccavekkhitvā paribhuñjantena taṃ sampādetabbaṃ. Tattha duvidhaṃ paccavekkhaṇaṃ; paccayānaṃ paṭilābhakāle paribhogakāleca. Paṭilābhakālepi hi dhātuvasena vā paṭikkūlavasena vā paccavekkhitvā ṭhapitāni cīvarādīni tato uttariṃ paribhuñjantassa anavajjova paribhogotathā paribogakālepi. Tatrāyaṃ sanniṭṭhānakaro vinicchayo: - cattāro hiparibogā; theyyaparibogo iṇaparibogo dāyajjaparibogo sāmiparibhogoti; tatra saṅghamajjhe nisīditvā paribhuñjantassa dussīlassa paribhogo theyyaparibhogo nāma. Sīlavato apaccavekkhita paribogo1 iṇaparibogo nāma; tasmā cīvaraṃ pariboge pariboge paccavekkhitabbaṃ, piṇḍapāto ālope ālope, tathā asakkontena purebhattapacchābhatta purimayāma majjhimayāma pacchimayāmesu. Sacassa apaccavekkhatova aruṇaṃ uggacchati iṇaparibhogaṭṭhāne yeva tiṭṭhati, senāsanampi paribhoge paribhoge paccavekkhi tabbaṃ; bhesajassa paṭiggahaṇepi paribhogepi satipaccayatāva vaṭṭati. Evaṃ santepi paṭiggahaṇe satiṃ katvā pariboge akarontassevaāpatti, paṭiggahaṇe pana satiṃ akatvāpi paribhege karontassa anāpatti. Catubbidhā hi suddhi; desanāsuddhi saṃvarasuddhi pariyeṭṭhisuddhi paccavekkhaṇasuddhiti. [PTS Page 044] [\q 44/] tattha desanāsuddhi nāma: pātimokkhasaṃvarasīlaṃ, taṃ hi desanāya sujjhanato desanāsuddhitivuccati. Saṃvarasuddhi nāma: indriyasaṃvarasīlaṃ, taṃ hi na puna evaṃ karissāmīti cittādhiṭṭhānasaṃvareneva sujjhanato saṃvarasuddhīti vuccati. Pariyeṭṭhisuddhi nāma: ājivapārisuddhisīlaṃ, taṃhi anesanaṃ pahāya dhammena samena paccaye uppādentassa pariyesanāya suddhattā pariyeṭṭhisuddhīti vuccati. Paccavekkhaṇasuddhi nāma: - paccaya sannissitasīlaṃ, 3 taṃhi vuttappakārena paccavekkhaṇena sujjhanato paccavekkhaṇasuddhiti vuccati; tena vuttaṃ "paṭiggahaṇepana satiṃ akatvāpi pariboge karontassa anāpattī"ti. Sattannaṃ

1. Sī1. 11. Apaccavekkhitvā 2. Sī 1. Satipaccayatā. 3. Ma. 11. Paccayaparibhogasannissitasīlaṃ

[SL Page 034] [\x 34/]

Sekhānaṃ paccayaparibogo dāyajjaparibogo nāma. Tehi bhagavato puttā, tasmā putusantakānaṃ paccayānaṃ dāyādā hutvā te paccaye paribhuñjanti. Kiṃ pana te1 bhagavato paccaye paribhuñjanti udāhu gihīnaṃ paccaye paribhuñjantīti2 gihīhi dinnāpi bhagavatāanuññātattā bhagavato santakā honti. Tasmā bhagavato paccaye paribhuñjantīti veditabbā. Dhammadāyādasuttañcettha sādhakaṃ. Khīṇāsavānaṃ paribhogo sāmiparibhogo nāma. Tehi taṇhāya dāsavyaṃ atītattā sāmino hutvā paribhuñjanti. Imesu paribhogesu sāmiparibhogoca dāyajjaparibhogoca sabbesaṃ vaṭṭati. Iṇaparibhego na vaṭṭati. Theyyaparibhoge kathayeva natthi. Yo panāyaṃ sīlavatopaccavekkhitaparibhogo, so iṇaparibhogassa paccanīkattā ānaṇyaparibogo vā hoti dāyajjapariboge vā2 saṅgahaṃ gacchati. Sīlavā hi imāya sikkhāya samannā gatattā sekhotveva vuccati. Imesu pana paribhogesu yasmā sāmipariboge aggo, tasmā taṃ patthayamānena bhikkhunā vuttappakārāya paccavekkhaṇāya paccavekkhitvā paribhuñjantena paccaya sannissitasīlaṃ sampādetabbaṃ. Evaṃ karonto hikiccakārī hoti. Vuttampi cetaṃ: -

[PTS Page 045] [\q 45/]
Piṇḍaṃ vihāraṃ sayanāsanañca
Āpañca saṅghāṭi rajūpavāhanaṃ,
Sutvāna dhammaṃ sugatena desitaṃ
Saṅkhāya seve varapaññasāvako.

Tasmāhi pinḍe sayanāsane ca
Āpe ca saṅghāmi rajūpavāhane,
Etesu dhammesu anūpalitto
Bhikkhu yathā pokkhare vāribindu.

Kālena laddhā parato anuggahā
Dhajjesu bhojjesu ca sāyanesu,
Mattaṃ sa jaññā satataṃ upaṭṭhito
Vaṇassa ālepana rūhaṇe yathā.

Kantāre puttamaṃsaṃva akkhassabbhañjanaṃ yathā.
Evaṃ āhari āhāraṃ3 yāpanatthāya 'mucchitoti. [A.]

Imassa ca paccayasannissitasīlassa paripūrakārikāya bhāgineyya saṅgharakkhitasāmaṇerassa vatthu kathetabbaṃ, so hi sammā pacca vekkhitvā paribhuñji, yathāha: -

1. Sī 1. 11. Kimpanete 2. Sī1. 11. Dāyajjaparibogeyevavā. 3. Ṭī. Āhāreyyāhāraṃ. [A.] Suttanipate- dhammikasutta.

[SL Page 035] [\x 35/]
"Upajjhāyo maṃ bhuñjamānaṃ sālikuraṃ sunibbutaṃ,
Māheva tvaṃ sāmaṇera jivhā jhāpesi asaññato.

Upajjhāyassa vaco sutvā saṃvegamalabhiṃ tadā,
Ekāsane nisīditvā arahattaṃ apāpuniṃ.

Sohaṃ paripuṇṇasaṅkappo cando paṇṇaraso yathā
Sabbāsavaparikkhīno natthi dāni punabbhavo"ti.

[PTS Page 046] [\q 46/]
Tasmā aññopi dukkhassa patthayanto parikkhayaṃ,
Yoniso paccavekkhitvā paṭisevetha paccayeti. [A]

Evaṃ pātimokkhasaṃvarasīlādivasena catubbidhaṃ.
Iti catupārisuddhisīlapakiṇṇakakathā.

Pañcavidhakoṭṭhāsassa paṭhamapañcake aṭupasampannasīlādi vasena attho veditabbo. Vuttaṃhetaṃ paṭisambhidāyaṃ: - katamaṃ pariyantapārisuddhisīlaṃ? Anupasampannānaṃ pariyantasikkhāpadānaṃ. Idaṃ pariyantapārisuddhisīlaṃ. Katamaṃ apariyantapārisuddhisīlaṃ? Upa sampannānaṃ apariyantasikkhāpadānaṃ. Idaṃ apariyantapārisuddhisīlaṃ katamaṃ paripunṇapārisuddhisīlaṃ? Puthujjanakalyāṇakānaṃ kusala dhamme yuttānaṃ sekkhapariyante paripūrakārīnaṃ kāye ca jiviteca anapekkhānaṃ pariccattajīvitānaṃ. Idaṃ paripuṇṇapārisuddhisīlaṃ. Katamaṃ aparāmaṭṭhapārisuddhisīlaṃ? Sattannaṃ sekhānaṃ. Idaṃ aparāmaṭṭhapārisuddhisīlaṃ. Katamaṃ paṭippassaddhipārisuddhisīlaṃ? Tathāgata sāvakānaṃ khīṇāsavānaṃ paccekabuddhānaṃ tathāgatānaṃ arahantānaṃ sammāsambuddhānaṃ. Idaṃ paṭippassaddhipārisuddhisīlanti. [B] tattha anupasampannānaṃ sīlaṃ gaṇanavasena sapariyantattā pariyantapārisuddhiti veditabbaṃ; upasampannānaṃ.

Navakoṭisahassāni asītiṃ satakoṭiyo,
Paññāsaṃ satasahassāni chattiṃsāca punāpare.

Ete saṃvaravinayā sambuddhena pakāsitā,
Peyyālamukhena niddiṭṭhā sikkhā vinaya saṃvareti.

Evaṃ gaṇanavasena sapariyantampi anavasesavasena [PTS Page 047] [\q 47/] samādāna bhāvaṃ lābhayasañāti aṅgajīvitavasena adiṭṭhapariyantabhāvañca savdhāya aparayantapārisuddhiti veditabbaṃ, cīvaragumbavāsī ambakhādaka mahā tissattherassa sīlamīva; tathāhi so āyasmā

[A.] Khuddakani - apadāna [b] paṭisambadā -ñāṇa. 1. Ma. 11. Apariyantapārisuddhisīlantivuttaṃ.

[SL Page 036] [\x 36/]

Dhanaṃ caje yo pana aṅgahetu
Aṅgaṃ caje jīvitaṃ rakkhamāno,
Aṅgaṃ dhanaṃ jīvitañvāpi sabbaṃ.
Caje naro dhammamanussarantoti. [A]

Imaṃ sappurisānussatiṃ avijahanto jīvitasaṃsayepi sikkhāpadaṃ avītikkamma tadeva apariyantapārisuddhisīlaṃ nissāya upāsakassa piṭṭhigatova arahattaṃ pāpuṇi. Yathāha: -

"Na pitā napi te mātā na ñātī napi bandhavo,
Karotetādisaṃ kiccaṃ sīlavantassa kāraṇā.

Saṃvegaṃ janayitvāna sammasitvāna yoniso,
Tassa piṭṭhigato santo arahattaṃ apāpuṇī"ti.

Puthujjanakalyāṇakānaṃ sīlaṃ upasampadato paṭṭhāya sudhota jātimaṇi viya suparikammakatasuvaṇṇaṃ viya ca atiparisuddhattā cittuppādamattakenapi malena virahitaṃ arahattasseva padaṭṭhānaṃ hoti. Tasmā paripuṇṇapārisuddhiti vuccati- mahāsaṅgharakkhita bhāgiṇeyyasaṅgharakkhitattherānaṃ viya. Mahāsaṅgharakkhitattheraṃ kira atikkantasaṭṭhivassaṃmaraṇamañce npannaṃ bhikkhusaṅgho lokuttarādigamaṃ pucchi. Thero natthi me lokuttaradhammoti āha. Athassa upaṭṭhāko daharabhikkhu āha: bhante tumhe parinibbutātu samantā dvādasayojanā manussā sannipatitā, tumhākaṃ putujjana kālakiriyāyamahāvippaṭisāro1 bhavissatīti. Āvuso ahaṃ metteyyaṃ bhagavantaṃ passissāmīti vipassanaṃ na paṭṭhapesiṃ, [PTS Page 048] [\q 48/] tena hi maṃ nisīdāpetva okāsaṃ karohīti. So theraṃ nisidā petvā bahī nikkhanto thero tassa saha bahi nikkhamanāva arahattaṃ patvā ackrikāya saññaṃ adāsi. Saṅgho sannipatitvā āha: bhante evarūpe maraṇakāle lokuttaradhammaṃ nibbattetvā dukkaraṃ karitthāti. Nāvuso etaṃ dukkaraṃ, apica ve dukkaraṃ ācikkhissāmi, ahaṃ āvuso pabbajitakālato paṭṭhāya asatiyā aññāṇapakataṃkammaṃ nāma na sarāmīti. Bhāgiṇeyyopissa paññāsavassa kāle evameva arahattaṃ pāpuṇīti.

Appassutopi ce hoti sīlesu asamāhito,
Ubhayena naṃ garahanti sīlatoca sutena ca.

Appassutopi ce hoti sīlesu susamāhito,
Sīlato naṃ pasaṃsanti nāssa sampajjate sutaṃ.

[A.] Aḍhakathāgatā [b.] Aṅguttara -ni-4-ni. 1. Si11. Mahājanassavippaṭisāro.

[SL Page 037] [\x 37/]

Bahussutopi ce hoti sīlesu asamāhito.
Sīlato naṃ garahanti nāssa sampajjate sutaṃ.

Bahussutopi ce hoti sīlesu susamāhito,
Ubhayena naṃ pasaṃsanti sīlato ca sutena ca.

Bahussutaṃ dhammadharaṃ sappaññaṃ buddhasāvakaṃ,
Nekkhaṃ jambonadasseva ko taṃ ninditumarahati.
Devāpi naṃ pasaṃsanti brahmunāpi pasaṃsitoti. [A.]

Sekhānaṃ pana sīlaṃ diṭṭhivasena aparāmaṭṭhattā-puthujjanānāṃ vā pana bhavavasena aparāmaṭṭhasīlaṃ aparāmaṭṭhapārisuddhīti veditabbaṃkuṭumbiyaputtatissattherassa sīlaṃ viya. So hi āyasmā tathārūpaṃ sīlaṃ nissāya arahatte patiṭṭhātukāmo verike āha:

Ubho pādāni bhinditvā saṃyamessāmi1 vo ahaṃ,
Aṭṭiyāmi harāyāmi sarāgamaraṇaṃ ahanti.

[PTS Page 049] [\q 49/]
Evāhaṃ cintayitvāna sammasitvāna yoniso,
Sampatte aruṇuggamhi arahatta mapāpuṇinti.

Aññataropi mahāthero bāḷhagilāno sahatthā āhārampi paribhuñjituṃ asakkonto sake muttakarīse paḷipanno samparivattati. Taṃ disvā aññataro daharo ho dukkā jīvitasaṅkhārāti āha. Tamenaṃ mahāthero āha: āvuso idāni mīyyamāno saggasampattiṃ labhissāmi, natthi me ettha saṃsayo, imaṃ pana sīlaṃ bhinditvā laṅdhasampatti nāma sikkhaṃ paccakkhāya paṭiladdha gihībhāvasadi sīti2 vatvā sileneva saddhiṃ marissāmīti tatheva3 nipanno tameva rogaṃ sammasanto arahattaṃ patvā bhikkhusaṅghassa imāhi gāthāhi vyākāsi: -

Phuṭṭhassa me aññatarena byādhinā
Rogena bāḷhaṃ dukhitassa ruppato.
Parisussatī khippamidaṃ kaḷebaraṃ.
Pupphaṃ yatā paṃsuni ātape kataṃ.

Ajaññaṃ jaññasaṅkhātaṃ asuciṃ suci sammataṃ,
Nānākuṇapaparipūraṃ jaññarūpaṃ apassato.

[A.] Aṅguttara catuni. 1. Sī1. 11. Saññamissāmi - saccāpessāmi. 2. Ma 11. Gihībhāvasadisanti. 3. Ma1. 11. Tattheva.

[SL Page 038] [\x 38/]

Dhīratthu maṃ āturaṃ pūtikāyaṃ.
Duggandhiyaṃ asuciṃ vayādhidhammaṃ,
Yatthappamattā adimucchitā pajā
Hāpenti maggaṃ sugatupapattiyāti.

Ahavantādīnaṃ pana sīlaṃ sabbadarathapaṭippassaddhiyā parisuddhattā paṭippassaddhipārisuddhiti vedatabbaṃ. Evaṃ pariyantapārisuddhiādivasena pañcavidhaṃ.

Dutiyapañcake: - pāṇātipātādīnaṃ pahāṇādivasena attho vedatabbo. Vuttaṃ hetaṃ paṭisambhidāyaṃ: -

"Pañca sīlāni; pāṇāti pātassa pahāniṃ sīlaṃ, veramaṇīsīlaṃ, cetanāsīlaṃ saṃvarosīlaṃ, avītikkamo sīlaṃ, adinnādānassa; kāmesu micchācārassa; musāvādassa; pisuṇāvācāya; pharusāvācāya; samphappalāpassa; [PTS Page 050] [\q 50/] abhijjhāya; vyāpādassa; miccādiṭṭhiyā. Nekkhammena kāmacchandassa; abyāpādena byāpādassa; ālokasaññāyathinamiddhassa; avikkhepena uddhaccassa; dhammavavatthānena vicikicchāya; ñāṇena avijjāya; pāmojjena aratiyā; paṭhamena jhānena nīvaranānaṃ; dutiyena jhānena vitakkavicārānaṃ; tatiyena jhānena pītiyā, catutthena jhānena sukhadukkhānaṃ;ākāsānañcāyatanasamāpattiyā rūpasaññāya, paṭighasaññāya. Nānattasaññāya; viññāṇañcāyatasasamāpattiyā ākāsānañcāyatanasaññāya; ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññāya; nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatasasaññāya; aniccānupassanāya niccasaññāya; dukkhānupassanāya sukhasaññāyra anattānupassanāya attasaññāyra nibbidānupassanāya nandiyāra virāgānupassanāya rāgassa; nirodhānupassanāya samudayassa; paṭinissaggānupassanāya ādānassa; khayānupassanāya ghanasaññāya; vayānupassanāya āyūhaṇassa; viparināmānupassanāya dhuvasaññāya; animuttānupassanāya nimittassa; appanihitānupassanāya paṇidhiyā; suññatānupassanāya abhinivesassa; adhipaññādhamma vipassanāya sārādānābhini vesassa; yathābhūtañāṇadassaṇena sammohābhinivesassa; ādīnavā nūpassanāya ālayābhinivesassa; paṭisaṅkhānupassanāya1 appaṭi saṅkhāya; vivaṭṭhānupassanāya saṃyogābhinivesassa; sotāpatti maggena diṭṭhekaṭṭhānaṃ kilesānaṃ; sakadāgimimaggena oḷārikānaṃ kilesānaṃ; anāgāmivaggena anusahagatānaṃ kilesānaṃ; arahattamaggena sabbakilesānaṃ; pahānaṃ sīlaṃ, veramaṇi cetanā saṃvaro avītikkamo sīlaṃ. Evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya saṃvattanti. Pītiyā saṃvattanti.

1. Sī11. Hsaṅkhādhammānupassanāya.

[SL Page 039] [\x 39/]

Passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, pahulīkammāya saṃvattanti alaṅkārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekantanibbaṃdāya virāgāya nirodāya upasamāya abhiññāya sambodāya nibbānāya saṃvattantīti. [A]

Ettha ca pahāṇanti koci dhammo nāma natthi aññata; vuttappakārānaṃ pānātipātādīnaṃanuppādamattato. Yasmā pana taṃ taṃ pahānaṃ tassa tassa kusalassa [PTS Page 051] [\q 51/] dhammassa patiṭṭhānaṭṭhena upadhāraṇaṃ hoti, vikampabhāvākaraṇena ca samādānaṃ tasmā pubbevutteneva upadhāraṇasamādhānasaṅkhātena sīlanaṭṭhena sīlanti vuttaṃ. Itare cattāro dhammā tato tato veramaṇivasena tassa tassa saṃvaravasena, tadubhayasampayuttacetanāvasena, taṃ taṃ avītīkkamantassa avītikkamavasena ca, cetaso pavattisabbhāvaṃ sandhāya vuttā. Sīlaṭṭho pana nesaṃ pubbe pakāsitoyevāti. Evaṃ pahāṇasīlādivasena pañca vidhaṃ.

Ettāvatāca kiṃ sīlaṃ, keṭṭhena sīlaṃ, kāna'ssa lakkhaṇa rasa paccupaṭṭhānapadaṭṭhānāni, kimānisaṃsaṃ sīlaṃ, katividhañcetaṃ sīlanti? Vuttānaṃ imesaṃ pañhānaṃ vissajjanaṃ niṭṭhitaṃ.

Yaṃ pana vuttaṃ ko cassa saṃkileso? Kiṃ vodānanti? Tatra vadāma: khaṇḍādibhāvosīlassa saṃkileso, akhaṇḍādibhāvo vedānaṃ. So pana khaṇḍādibhāvolābhayasādihetukena bhedena ca sattavidhamethunasaṃyogena ca saṅgahīto. Tathāhi yassa sattasu āpattikkhandhesu ādimhivā ante vā sikkhāpadaṃ bhinnaṃ hoti, tassa sīlaṃ pariyante chinnasāṭako viya khaṇḍaṃ nāma hoti. Yassa pana vemajjhe bhinnaṃ, tassa majjhe chiddasāmako viya chiddaṃ nāma hoti. Yassa paṭipāṭiyā dve tīṇi bhinnāni, tassa piṭṭhiyāvā kucchiyāvā uṭṭhitena visabhāgavaṇṇena kāḷarattādīnaṃ aññatara sarīravanṇāgāvī viya sabalaṃ nāma hoti. Yassa antarantarā bhinnāni, tassa antarantarā visabhāgavaṇṇabindu vicita;gāvī viya kammāsaṃ nāma hoti. Evaṃ tāva lābhādihetukena bhedena khaṇḍādibhāvo hoti.

Evaṃ sattavidhamethunasaṃyogavasena. Vuttaṃ hi bhagavatā: - idha brāhmaṇa ekacco samanovā brāhmanovā sammābrahmacārī paṭijāna māno naheva ko mātugāmena [PTS Page 052] [\q 52/] saddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati, apica kho mātugāmassa acchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ sādiyati, so tadassādeti, taṃ nikāmeti, tenaca vittiṃ āpaññati. Idampiko brāhmaṇa brahmacariyassa khaṇḍampi

[A.] Paṭisambhidā - ñāṇakathā.

[SL Page 040] [\x 40/]

Chiddampi sabalampi kammāsampi. Ayaṃ vuccati brāhmaṇa aparisuddhaṃ brāhmacariyaṃ caratī, saṃyutto methunena saṃyogena, na parimuccati jātiyā jarāya maraṇena -pe- na parimuccati dukkhasmāti vadāmi. Puna ca paraṃ brāhmaṇa idhekacco samanovā brāhmanovā-pepaṭijānamāno naheva ko mātugāmena saddhiṃ dvayaṃ dvayasamāpattiṃ samāpajjati, napi mātugāmassa ucchādanaṃ -pesādiyati, apica kho mātugāmena saddhiṃsañjagghati, saṃkīḷati saṅkeḷāyati, so tadassādeti -pedukkhasmāti vadāmi. Punacaparaṃ brāhmaṇa idhekacco samaṇovā brāhmaṇovā -pe- naheva kho mātugāmena saddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati, napi mātugāmassa uccādanaṃ -pe-sādiyati, napi mātu gāmena saddhiṃ sañjagghati saṅkīḷati saṅkeḷāyati. Api ca kho mātugāmassa cakkhunā cakkhuṃ upanijjhāyati, pekkhati, so tadassādeti -pedukkhasmāti vadimi. Punacaparaṃ brahmaṇa idhekacco samaṇovā brahmanovā -pe- naheva ko mātugāmena -pe- napi mātugāmassa -penapi mātugāmena -pe- napi mātugāmassa -pepekkhati. Apica ko mātugāmassa saddaṃ suṇāti tirokuḍḍā vā tiropākārā vā hasantiyā vā bhaṇantiyā vā gāyantiyā vā rodantiyā vā, so tadassādeti -pe- dukkhasmāti vadāmi. Punacaparaṃ brāhmaṇa idhekacco samaṇovā brāhmanovā -penaheva kho mātugāmena -pe- napi mātugāmassa -pe- napi mātugāmena -pe- napi mātugāmassa -pe- rodantiyā vā -peapica kho yānissa tāni pubbe mātugāmenasaddhiṃ hasitalapitakīḷitāni, tāni anussarati. So tadassā deti -pedukkhasmāti vadāmi. Punacaparaṃ brāhmaṇa idhekacco samaṇo vā brāhmano vā -penaheva kho mātugāmena -pe-napi mātugāmassa -pe- napi yānissa tāni pubbe mātugāmena saddhiṃ hasitalapitakīḷitāni tāni anussarati, [PTS Page 053] [\q 53/] apica kho passati gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgibhūtaṃ parivārayamānaṃ, se tadassādeti -pedukkhasmāti vadāmi. Punacaparaṃ brāhmaṇa idhekacco samano vā brāhmaṇo vā -penaheva kho mātugāmena -pe- napi passati gahapatiṃ vā gahapatiputtaṃ vā -peparicārayamānaṃ. Apica kho aññataraṃ devanikāyaṃ paṇidhāya brahmaciriyaṃ carati: imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti, so tadassā deti taṃ nikāmeti tena ca vittiṃ āpajjati. Idampi brāhmaṇa brahmacariyassa khaṇḍampi chiddampi sabalampi kammāsampīti evaṃ lābhādi hetukena bhedena sattavidhamethunasaṃyogena ca khaṇḍādi bhāvo saṅgahītobati veditabbo.

[A.] Aṅguttarani - sattakani.

[SL Page 041] [\x 41/]

Akhaṇḍādibhāvo pana sabbesaṃ sikkhāpadānaṃ abhedena, bhinnā nañca sappaṭikammānaṃ paṭikammakaraṇena, sattavidha methunasaṃyogā bhāvane ca, aparāya ca kodho apanābho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādoti ādīnaṃ pāpadhammānaṃ anuppattiyā, appicchatā santuṭṭitāsallekhatādīnañca tuṇānaṃ uppattiyā saṅgahīto. Yānīhi sīlānī lābhādīnampi attāya abhinnāni, pamādadosena vā bhinnānipi paṭikammakatāni, metunasaṃyogena ca kodhūpanāhādīhi vā pāpadhammehi anupahatāni, tāni sabbaso akhaṇḍāni acciddāni asabalāni akammāsānīti vuccanti. Tāni yeva bhujissabhāvakaraṇatova bhujissāni, viññūhi pasatthattā viññūppasatthānira taṇhādiṭṭhihi aparāmaṭṭhattā aparāmaṭṭhāni; upacārasamādhiṃ vā appaṇāsamādiṃ vā saṃvattayantīti samādhisaṃvattanikāni ca honti. Tasmā tesaṃ esa akhaṇḍādibhāvo vodānanti veditabbo. Taṃ panetaṃ vodānaṃ dvīhākārehi sampajjati sīla vipattiyā ca ādīnavadassanena sīlasampattiyāva ānisaṃsadassanena. [PTS Page 054] [\q 54/] tattha "pañcime bhikkhave ādīnavā dussīlassa sīlavipattiyā "ti: [a] evamādi suttanayena sīlavipattiyā ādīnavo daṭṭhabbo: apica dussīlo puggalo dussīlyahetu amanāpo hoti deva manussānaṃ, ananusāsaniyo sabrahmacārīnaṃ, dukkhito dussīlagarahāsu, vippaṭisārī sīlavataṃpasaṃsāsu, tāyaca pana dussīlyatāya sāṇasāmako viya dubbaṇṇo hoti, ye kho panassa diṭṭhānugatiṃ āpaññanti tesaṃ dīgharattaṃ apāyadukkhāvahanato dukkhasamphasso, yesaṃ deyyadhammaṃ patiganhāti tesaṃ na mahapphalakaraṇato appaggho, anekavassagaṇikaguthakūpo viya dubbisodhano, chavā lātamiva ubhato parībāhiro, bhikkhubhāvaṃ paṭijānantopi abhikkhuyeva gogaṇaṃ anubaddhagadrabho viya, satatubbiggo sabbaverika puriso viya, asaṃvāsāraho matakaḷebaraṃ viya, sutādiguṇayuttopi sabrahmacārīnaṃ apūjāraho susānaggi viya brāhmaṇānaṃ, ahabbo visesādigame avdhovarūpadassane, nirāso saddhamme caṇḍāla kumārako viya rajje, sukitosmiti maññamānopi dukkhitova aggikkhandhapariyāye vuttadukkhabhāgitāya, dussīlānaṃ hi pañcakāmaguṇaparibogavandanamānanādisukhassādagathitacittānaṃ tappaccayaṃ anussaraṇamattenāpi bhadayasantāpaṃ janayitvā uṇhalohituggā rappavattanasamatthaṃ atikamukaṃ dukkhaṃ dassentosabbākārena paccakkhakammavipāko bhagavā āha: "passathano tumhe bhikkhave amuṃ mahantaṃ aggikkhandhaṃ ādittaṃ sampajjalitaṃ sajotibhūtanti. Evaṃ bhante. Taṃ kiṃ maññatha bhikkhave katamaṃ nu kho varaṃ yaṃ

[A] aṃ -ni-pañcakani.

[SL Page 042] [\x 42/]

Amuṃ mahantaṃ aggikkhandhaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āliṅtvā upanisīdeyya vā upanipajjeyya vā, yaṃ khattiyakaññaṃ vā brāhmaṇakagñaññaṃ vā gahapatikaññaṃ vā mudutalunahatthapādiṃ āliṅgitvā upanisīdeyya vā upanipajjeyya vāti. Etadeva bhante varaṃ yaṃ khattiyakaññaṃ vā brāhmaṇakaññaṃ vā gahapatikaññaṃ vā mudutalunahatthapādiṃ āliṅgitvā upanisīdeyya vā [PTS Page 055] [\q 55/] upanipajjeyyavā dukkhaṃ hetaṃ bhante yaṃ amuṃ mahantaṃ aggikkhandhaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āliṅtvā upanisīdeyya vā upanipajjeyya vā, yaṃ khattiyakaññaṃ vā brāhmaṇakagñaññaṃ vā gahapatikaññaṃ vā mudutalunahatthapādiṃ āliṅgitvā upanisīdeyya vā upanipajjeyya vāti ārocayāmi vo bhikkhave paṭivedayāmi vo bhikkhave yathā etadeva tassa varaṃ dussīlassa pāpadhammassa asuci saṅkassarasamācārassa paṭicchannakammantassa assamaṇassa samaṇapaṭiññassa abrahma cārissa brahmacārīpaṭiññassa antopūtissa avassutassa kasambujā tassa yaṃ amuṃ mahantaṃ aggikkhandhaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āliṅtvā upanisīdeyya vā upanipajjeyya vā, yaṃ khattiyakaññaṃ vā brāhmaṇakagñaññaṃ vā gahapatikaññaṃ vā mudutalunahatthapādiṃ āliṅgitvā upanisīdeyya vā upanipajjeyya vā. Taṃ kissa hetu? Tato nidānaṃ hi so bhikkhave maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ, natveva tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjeyya. Yañca ko so bhikkhave dussīlo-pekasambujāto khattiyakaññaṃ vā brāhmaṇakagñaññaṃ vā gahapatikaññaṃ vā mudutalunahatthapādiṃ āliṅgitvā upanisīdeyya vā upanipajjeyya vā gitvā upanisīdeyya vā upanipajjeyya vā, 1 tañhi tassa bhikkhave hoti dīgharattaṃ ahitāya dukkhāya, kāyassa bhedā paraṃ maranā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjeyya. [A] evaṃ aggikkhandhupamāya itthipaṭibaddhapadvakāmaguṇa paribhogappaccayaṃ dukkhaṃ dassetvā eteneva upāyena: "taṃkiṃ maññatha bhikkhave katamaṃ nu kho varaṃ yaṃ balavā puriso daḷhāya vāḷarajjuyā ubojaṅghā veṭhetvā ghaṃseyya sā chaviṃ cindeyya chaviṃ chetvā cammaṃ chivdeyya cammaṃ chetvā maṃsaṃ chandeyya aṭṭhiṃ cetvā aṭṭhi miñjaṃ āhacca tiṭṭheyya, yaṃ vā khattiyamahāsāḷānaṃ vā brāhmaṇamahā sāḷānaṃ vā gahapatimahāsāḷānaṃ vā abhivādanaṃ sādiseyyāti ca. Taṃ kiṃ maññatha bhikkhave katamaṃ nu kho varaṃ yaṃ balavā puriso tiṇhāya sattiyā teladhotāya paccorasmiṃ pahareyya, yaṃ vā khattiyamahāsāḷānaṃ vā brāhmaṇamahāsāḷānaṃ vā gahapatimahāsāḷānaṃ vā añjalikammaṃ sādiyeyyāti ca. Taṃ kiṃvaññatha bhikkhave katamaṃ nu kho varaṃ yaṃ balavā puriso tattena ayopaṭṭena ādittena sampajjalitena sajotibhutena kāyaṃ sampaḷiveṭheyya, yaṃ vā khattiyamahāsāḷānaṃ vā brāhmaṇamahāsāḷānaṃ vā gahapatimahā sāḷānaṃ vā saddhādeyyaṃ cīvaraṃ paribhuñjeyyā ti ca. Taṃ kiṃ maññatha bhikkhave katamaṃ [PTS Page 056] [\q 56/] nu kho varaṃ yaṃ balavā puriso tattena ayo saṅkunā ādittena sampajjalitena sajotibhūtena mukhaṃ vivaritvā tattaṃ lohaguḷaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ mukhe pakkhi peyya taṃ tassa oṭṭhampi ḍaheyya mukhampi jivhampi kaṇṭhampi adarampi

[A] aṅguttara sattakani. 1. Sī. Ma. 1. 11. Saha 111. Upanipajjati vā. 2. Sī. Ma. 1. 11. Khattiyabrāhmaṇagahapatimahāsāḷānaṃ.

[SL Page 043] [\x 43/]

Ḍaheyya antampi antaguṇampi ādāya adhobhāgā nikkhameyya, yaṃ vā khattiyamahāsāḷānaṃ vā brāhmaṇamahāsāḷānaṃ vā gahapatimahāsāḷānaṃ vā saddhādeyyaṃ piṇḍapātaṃ paribuñjeyyāti ca. Taṃ kiṃ maññatha bhikkhave katamaṃ nu kho varaṃ yaṃ balavā riso sīse vā gahetvā khandhe vā gahetvā tattaṃ ayomañcaṃ vā ayopīṭhaṃ vā ādittaṃ sampajjalitaṃ sajotibhūtaṃ abhinisīdāpeyya vā abhinipajjā peyya vā, yaṃ vā khattiyamahāsāḷānaṃ yā brāhmaṇamahāsāḷānaṃ vā gahapatimahā sāḷānaṃ vā saddhādeyyaṃmañcapīṭhaṃ paribuñjeyyāti ca. Taṃ kiṃ maññatha bhikkhave katamaṃ nu kho varaṃ yaṃ balavā puriso uddhapādaṃ adho siraṃ gahetvā. Tattāya lohakumbhiyā pakkipeyya ādittāya sampajjalitāya sajotibhūtāya, so tattha eṇeddehakaṃ paccamāno sakimpi uddhaṃ gaccheyya sakimpi adho gaccheyya sakimpi tiriyaṃ gaccheyya, yaṃ vā khattiyamahāsāḷānaṃ vā brāhmaṇamahāsāḷānaṃ vā gahapatimahāsāḷānaṃ vā saddhādeyyaṃ vihāraṃ paribuñjeyyāti cā ti. [A] imāhi vāḷarajju tinha satti ayopaṭṭa ayoguḷa ayoguḷa ayomañca ayopīṭha ayokumbhi upamāhi abivādana añjalikamma cīvara piṇḍapāta mañcapīṭha vihāra paribhogappaccayaṃ dukkhaṃ dassesī. Tasmā: -

Aggikkhandhāliṅgana dukkhādikadukkhakamukaphalaṃ,
Avijahato kāmasukhaṃ sukaṃ kuto bhinnasīlassa.

Abhivādana sādiyane kiṃ nāma sukhaṃ vipannasīlassa,
Daḷhavāḷarajjughaṃsana dukkhādhika dukkhabhāgissa. [PTS Page 057 [\q 57/] 2]

Saddhānamañjalikamma sādiyane kiṃ sukhaṃ asīlassa,
Sattippahāra dukkhā dhimatta dukkhassa yaṃ hetu.

Cīvara pariboga sukhaṃ kiṃ nāma asaññatassa,
Yena cīraṃ anubhavitabbā niraye jalita ayopaṭṭasamphassā.

Madhuropi pinḍapāto haḷāhaḷavisūpamo asīlassa,
Ādittā giḷitabbā ayoguḷā yena cirarattaṃ.

Sukhasammatopi dukkho asīlino mañcapīṭhaparibogo,
Yaṃ bādissanti cīraja jalita ayomañca pīṭhāni. 3

Dussīlassa vihāre saddhādeyyamhi kā nivāsa rati,
Jalitesu nivasitabbaṃ yena ayokumhi majjhesu.

Saṅkassarasamācāro kasambujāto avassuto pāpo,
Anto pūtīti ca yaṃ nivdanto āha lokagaru.

[A.] Aṅguttara sattakani. 1. Sī 1. 11 Saha 111 dukkhātidukkhaṃmukaṃphalaṃ. 2. Sī. 1. 11 Dukkhātidukkhabhāgiyassa 3. Sī1. 11 Saha 111. Jalitaayomañcadukkhāti.

[SL Page 044] [\x 44/]

Dhijjīvitaṃ adhaññassa tassa samaṇānaṃ vesadhārissa,
Assamaṇassa upahataṃ khatamattānaṃ vahantassa.

Guthaṃ viyaṃ kuṇapaṃ viya maṇḍanakāmā vivajjayantīdha,
Yaṃ nāma sīlavanto santo kiṃ jīvitaṃ tassa.

Sabbahayehi amutto mutto sabbehi adhigamasukhehi,
Supihita saggadvāro apāyamaggaṃ samārūḷho.

Karuṇāya vatthūbhūto kāruṇikajanassa nāma ko añño,
Dussīlasamo dussīlatāya iti pahuvidhāpi dosāti.

Evamādinā paccavekkhaṇena sīlavipattiyaṃ ādīnavadassanaṃ, vuttappakāraviparītato silasmapattiyaṃ ānisaṃsadassanaṃ ca veditabbaṃ. Apica: [PTS Page 058 [\q 58/] -]
Tassa pāsādikaṃ hoti pattacīvaradhāranaṃ,
Pabbajjā saphalā tassa yassa sīlaṃ sunimmalaṃ.

Attānuvādādibhayaṃ suddhasīlassa bhikkhuno,
Andhakāraṃ viya ravi hadayaṃ nāvagāhati.

Sīlasampattiyā bhikkhū sobhamāno tapovano.
Pabhāsampattiyā cando gagane viya sobhati.

Kāyagavdhopi pāmojjaṃ sīlavantassa bhikkuno,
Karoti api devānaṃ sīlagandhe kathāva kā.

Sabbesaṃ gandhajātānaṃ sampattiṃ abibhusyahi,
Avighātī dasadisā sīlagavdho pavāyati.

Appakampi katā kārā sīlavante mahapphalā,
Hontīti silavā hoti pūjā sakkārabhājanaṃ.

Sīlavantaṃ na bādhenti āsavā diṭṭhadhammikā,
Samparāyikadukkhānaṃ mūlaṃ khaṇati sīlavā.

Yā manussesu sampatti yā ca devesu sampadā,
Na sā sampannasīlassa icchato hoti dullabhā.

Accantasantā pana yā ayaṃ nibbāṇasampadā,
Sampanna sīlassa mano tameva anudhāvati.

Sabbasampattimūlamhi sīlamhi iti paṇḍito,
Anekākāravokāraṃ ānisaṃsaṃ vibhāvayeti.

Evaṃ hi vibhāvayato sīlavipattito ubbijjitvā sīlasampatti ninnaṃ mānasaṃ hoti; tasmā yathā vuttaṃ imaṃ sīlipattiyā ādī navaṃ, imañca sīlasampattiyā ānisaṃsaṃ disvā sabbādarena sīlaṃ

[SL Page 045] [\x 45/]
Vodāpetabbanti. Ettāvatā ca "sīle patiṭṭhāya naro sapañño"ti imissā gāthāya sīla samādhi paññāmukhena desite visuddhimagge sīlaṃ tāva paridīpitaṃ hoti.

Iti sādhujanapāmojjatthāya kate visuddhimaggena

Sīlanīddeso nāma

Paṭhamo paricchedo. [PTS Page 059] [\q 59/]

2.
Atha dhutaṅganiddeso.

Idāni yehi appicchatā santuṭṭhitādīhi guṇehi vuttappakā rassa sīlassa vodānaṃ hoti te guṇe sampādetuṃ yasmā samādinnasīlena yoginā dhutaṅgasamādānaṃ kātabbaṃ, evaṃ bhissa appicchatā santuṭṭhitā sallekha pavivekāpacaya viriyārambha subhara tādi guṇasalila vikkhālitamalaṃ sīlañceva suparisuddhaṃ bhavissati vatāni ca sampajjissanti. Bati anavajjasīlabbataguṇaparisuddhasamācāro porāṇe ariyavaṃsattaye patiṭṭhāya catutthassa bhāvanārāmatā saṅkhātassa ariyavaṃsassa adhigamāraho bhavissati; tasmā dhutaṅgakathaṃ ārabissāma: - bhagavatā hi pariccattalokāmisānaṃ kāye ca jivite ca anapekkhānaṃ anulomapaṭipadaṃ yeva ārādhetukāmānaṃ kulaputtānaṃ terasa dhutaṅgāni aṭuññātāni seyyathīdaṃ: paṃsukulikaṅgaṃ, tecīvarikaṅgaṃ, pinḍapātikaṅgaṃ, sapadānacārikaṅgaṃ, ekāsanikaṅgaṃ, pattapinḍikaṅgaṃ, khalupacchābhattikaṅkaṃ, āraññikaṅgaṃ, rukkhamūlikaṅgaṃ, abbhokāsikaṅgaṃ, sosānikaṅgaṃ, yathā santhatikaṅgaṃ, nesajjikaṅganti tattha: -

Atthato lakkhaṇādīhi samādānavidhānato,
Pabhedato bhedato ca tassa tassānisaṃsāto.

Kusalattikato ceva dhutādīnaṃ vibhāgato,
Samāsavyāsatocāpi viññātabbo vinicchāya. [PTS Page 060] [\q 60/]

Tattha atthato tāva: - rathikā susāna saṅkārakūmādīnaṃ yattha katthaci paṃsūnaṃ upari ṭhitattā abbhuggataṭṭhena tesu paṃsusu kūla mivāti paṃsukūlaṃ; athavā paṃsu viya kucchitabhāvaṃ ulatī'tipaṃsukūlaṃkucchitabhāvaṃ gacchatīti vuttaṃ hoti; evaṃ laddhanibbacanassa paṃsukūlassa dhāraṇaṃ paṃsukūlaṃ; paṃsukūlaṃ sīlamassāti paṃsukuliko; paṃsukulikassa aṅgaṃ= paṃsukulikaṅgaṃ, aṅganti kāraṇaṃ vuccati, tasmā yena samādānena so paṃsukuliko hoti, tassetaṃ adhi vacananti veditabbaṃ. Eteneva nayena saṅghāṭi uttarāsaṅga

[SL Page 046] [\x 46/]

Antaravāsaka saṅkhātaṃ ticīvaraṃ sīlamassāti tecīvariko; tecīvarikassa aṅgaṃ tecīvarikaṅgaṃ. Bhikkhāsaṅkhātānaṃ pana āmisapinḍānaṃ pāto piṇḍapāto, parehi dinnānaṃ piṇḍānaṃ patte nipata nanti vuttaṃ hoti; taṃ pinḍapātaṃ uñchati taṃ taṃ kulaṃ upasaṅkamanto gavesatīti piṇḍapātiko. Pinḍāya vā patituṃ vatame tassāti piṇḍapātīpatitunti carituṃ; pinḍapātī eva piṇḍapātiko; piṇḍapātikassa aṅgaṃ pinḍapātikaṅgaṃ. Dānaṃ vuccata avakhaṇḍanaṃ; apetaṃ dānato apadānaṃ- anavakhaṇḍananti attho; saha apadā nena sapadānaṃavakhaṇḍanavirahitaṃ anugharanti vuttaṃ hoti; sapadānaṃ carati idamassa sīlanti sapadānacārī; sapadānacārī eva sapadānacāriko; tassa aṅgaṃ sapadānacārikaṅgaṃ. Ekāsane bojanaṃ ekāsaṃ; taṃ sīlamassāti ekāsaniko; tassa aṅgaṃ ekāsani kaṅgaṃ. Dutiyabhājanassa paṭikkhittattā kevalaṃ ekasmiṃ yeva patte piṇḍo pattapiṇḍo; idāni pattapiṇḍagahaṇe pattapiṇḍasaññaṃ katvā- pattapiṇḍo sīlamassāti pattapinḍiko; tassa aṅgaṃ pattapiṇḍikaṅgaṃ. Khalūti paṭisedhanatthe nipāto; pavāritena satā [PTS Page 061] [\q 61/] paccā laddhaṃ bhattaṃ pacchābhattaṃ nāma. Tassa pacchā bhattassa bhojanaṃ pacchābhattabhojanaṃ; tasmiṃ pacchābhattabhojane pacchābhattasaññaṃ katvā- pacchābhattaṃ sīlamassāti pacchābhattiko; na pacchābhattiko khalu pacchābhattiko; samādānavasena paṭikkhittātirittabhojanassetaṃ nāmaṃ. Aṭṭhakathāyaṃ pana vuttaṃ khalūti eko sakuṇiko, so mukhena phalaṃ gahetvā tasmiṃ patite puna aññaṃ na khādati tādiso ayanti khalupacchābhattiko tassa aṅgaṃ khalupacchābhattikaṅgaṃ. Araññe nivāso sīlamassāti āraññiko tassa aṅgaṃ āraññikaṅgaṃ. Rukkhamūle nivāso rukkhamūlaṃ, taṃ sīlamassāti rukkhamūliko. Rukkhamūlikassa aṅgaṃ rukkhamūlikaṅgaṃ. Abbhokāsika sosānikaṅgesupi eseva nayo yadeva santhataṃ yathā santhataṃ, idaṃ tuyhaṃ pāpuṇātīti evaṃ paṭhamaṃ uddiṭṭhasenāsanassetaṃ adhivacanaṃ. Tasmiṃ yathāsanthate viharituṃ sīlamassāti yathāsanthatiko, tassa aṅgaṃ yathāsanthatikaṅgaṃ. Sayanaṃ paṭikkhipitvā nisajjāya virahituṃ sīlamassāti nesajjiko, tassa aṅgaṃ nesajjikaṅgaṃ. Sabbāneva panetāni tena tena samādānena dhūtakilesattā dhutassa bhikkhuno aṅgānīti kilesa dhananato vā dhutanti laddhavohāraṃ ñāṇaṃ aṅgaṃ etesanti dhutaṅgāni. Athavā dhutāni ca tāni paṭipakkhaniddhunanato aṅgāni ca paṭipattiyā tipi dhutaṅgāni, evaṃ tāvettha atthato viññātabbo vinicchayo.

Lakkhaṇādihīti: - sabbāneva panetāni1 samādānacetanālakkhaṇāni. Vuttampicetaṃ: -2 " yo samādiyati so piggalo, yena

1. Sī1. 11. Sabbānevacetāni. 2. Sī1 saha ma. 11. Vuttampicetaṃ aṭṭhakathāyaṃ

[SL Page 047] [\x 47/]
Samādiyati cittacetasikā ete dhammā, yā samādānacetanā taṃ dhutaṅgaṃ, yaṃ paṭikkhipati taṃ vatthūti. [A"] sabbāneva ca loluppaviddhaṃ sanarasāni, nilloluppabhāvapaccupaṭṭhānāni, appicchatādi ariyadhamama padaṭṭhānāni. [PTS Page 062] [\q 62/] evamettha lankhaṇādihiveditabbo vinicchayo.

Samādānavidhānatoti ādisu pana padvasu: - sabbāneva dhutaṅgāni dharamāne bhagavati bhagavatova santike samādātabbāni; parinibbute mahāsāvakassa santike; tasmiṃ asati khauṇāsavassaanāgamissasakadāgāmissasotāpannassatipiṭakassadvipimakas- saekapimakassa - ekajaṅgītikassa - ekāgamassa - aṭṭhakathācariyassa - tasmiṃ asati dhutaṅgadharassa - tasmimpi asati cetiyaṅganaṃ sammajjitvā ukkuṭikaṃ nisīditvā sammāsambuddhassa santike vadanena viya samādātabbāni. Apica sayampi samādātuṃ vaṭṭati evaṃ. Ettha ca cetiyapabbate dvebhātika terānaṃ jeṭṭhabhātu dhutaṅgappicchatāya vatthu kathetabbaṃ. Ayaṃ tāva sādāraṇakathā.

Idāni ekekassa samādānavidhānappabhedabhedānisaṃse vaṇṇayissāma: paṃsukulikaṅgaṃ tāva: -" gahapatidānacīvaraṃ paṭikkipāmi, " "paṃsukulikaṅgaṃ samādiyāmī"ti imesu dvīsu vacanesu aññatarena samādinnaṃ hoti. Idaṃ tāvettha samādānaṃ evaṃ samādinnadhutaṅgena pana tena sosānikaṃ pāpaṇikhaṃ rathiyacolaṃ saṅkāra coḷaṃ sottiyaṃ nahānachoḷaṃ titthacoḷaṃ gatapaccāgataṃ aggidaḍḍhaṃ gokhāyitaṃ upacikākhāyitaṃ undūrakhāyitaṃ antacchinnaṃ dasacchinnaṃ dhajāhamaṃ thūpacīvaraṃ samaṇacīvaraṃ ābisekikaṃ iddhimayaṃ panthikaṃ vātāhataṃ devadattiyaṃ sāmuddiyanti etesu aññataraṃ cīvaraṃ gahetvā phāletvā dubbalaṭṭhānaṃ pahāya thiraṭṭhānāni dhovitvā cīvaraṃ katvā porānaṃ gahapaticīvaraṃ apanetvā paribhuñjitabbaṃ. Tattha sosānikanti: susāne patitakaṃ. Pāpaṇikanti: āpaṇadvāre patītakaṃ. Rathiyacoḷanti: puññattikehi vātapānadvārena1 ratikāya chaḍḍītacoḷakaṃ. Saṅkāracoḷanti: [PTS Page 063] [\q 63/] saṅkāraṭṭhāne chaḍḍita coḷakaṃ. Sotthiyanti: gabbhamalaṃ puñchitvā chaḍḍitavatthaṃ. Tissā maccamātā kira sataagghanakena vatthena gabbhamalaṃpuñchāpetvā paṃsukulikā gaṇhissantīti tāḷavelimagge chaḍḍāpesi, bhikkhū jinṇakaṭṭhānatthameva gaṇhanti. Nahānacoḷanti: yaṃ bhūta vejjehi sasīsaṃ nahāpitā kāḷakaṇṇicoḷanti chaḍḍetvā gacchanti. Titthacoḷanti: sinānatitthe chaḍḍita pilotikaṃ. Gata paccāgatanti: yaṃ manussā. Susānaṃ gantvā paccāgatā nahātvā chaḍḍenti. Aggidaḍhenti: agginā daḍḍhapadesaṃ. Taṃ hi manussā chaḍḍenti. Gokhāyitādīni pākaṭāneva. Tādisānipi hi manussā chaḍḍenti. Dhajāhaṭanti: nāvaṃ āruhantā dhajaṃ bandhitvā āruhanti

[A] mahāaṭhakathā. 1. Sī1. 11. Vātapānantarena.

[SL Page 048] [\x 48/]

Taṃ tesaṃ dassanātikkame gahetuṃ vaṭṭati. Yampi yuddhabhamiyaṃ dhajaṃ bandhitvā ṭhapitaṃ taṃ dvinnampi senānaṃ gatakāle gahetuṃ vaṭṭati. Thūpavīcaranati: vammikaṃ parikkhipitvā balikammakataṃ. Samaṇacīvaranti: bhikkhusantakaṃ. Ābhisekikanti: rañño abhisekaṭṭhāne chaḍḍita cīvaraṃ. Iddhimayanti: ehi bhikkhucīvaraṃ. Panathikanti: antarāmagge patitakaṃ yaṃ pana sāmikānaṃ satisammosena patitaṃ taṃ tokaṃ rakkhitvā gahetabbaṃ. Vātāhatanti: vātena haritvā dūre pātitaṃ. Taṃ pana sāmike apassante gahetuṃ vaṭṭati. Devadattiyanti: yaṃ anuruddhattherassa viya devatāhi dinnakaṃ. Sāmuddiyanti: samuddavicīhi thale ussāditaṃ yaṃ pana saṅghassa demāti dinnaṃ coḷaka bikkhāya vā caramānehi laddhaṃna taṃ paṃsukulaṃ, bhikkhudattiyepi yaṃ vassaggena gāhetvā vā dīyyati senāsanacīvaraṃ vā hoti na taṃ paṃsukulaṃ, no gāhāpetvā dinnameva paṃsukuḷaṃ tatrāpi yaṃ dāya kehi bhikkhussa pādamūle nikkhittaṃ tena pana bhikkhunā paṃsukulikassa hattheṭhapetvā dinnaṃ taṃ ekato suddhikaṃ nāma, yaṃ bhikkhuno hatthe ṭhapetvā dinnaṃtena pana pādamūle ṭhapitaṃ tampi ekato suddhikaṃ, yaṃ bhikkhunopi pādamūle ṭhapitaṃtenāpi tatheva dinnaṃ taṃ [PTS Page 064] [\q 64/] ubhatosuddhikaṃ, yaṃ hatthe ṭapetvāva laddhaṃ hattheyeva ṭhapitaṃ taṃ anukkaṭṭhacīvaraṃ nāma. Iti imaṃ paṃsukulabhedaṃ ñatvā paṃsukulikena cīvaraṃ paribhuñjitabbanti idamettha vidhānaṃ. Ayaṃ pana pabhedo: tayo paṃsukulikā, ukkaṭṭho majjhimo mūduti. Tattha sosānikaṃ yeva gaṇhanto ukkaṭṭho hoti, pabbajitā gaṇhissantīti ṭhapitakaṃ gaṇhanto majjhimo, pādamūle ṭhapetvā dinnakaṃ gaṇhanto mudūti. Tesu yassa kassaci attano ruciyā khantiyā gihīhi dinnakaṃ sāditakkhaṇe dutaṅgaṃbhijjati. Ayamettha bhedo. Ayaṃ pānānisaṃso: "paṃsukulachivaraṃ nissāya pabbajjā"ti[a] vacanato nissayānurūpa paṭipattisabbhāvo, paṭhame ariyavaṃse patiṭṭhānaṃ, ārakkhadukkhābhāvo, aparāyattavuttitā, corabhayena abhayatā, paribhogataṇhāya abhāvo, samaṇasāruppaparikkhāratā. " Appāni ceva sulahāni ca tānica anavajjānī"tī: [b] bhagavatā saṃvaṇṇitappaccayatā, pāsādikatā, appicchatādīnaṃ phalanipphatti, sammāpaṭipattiyā anubrūhaṇa, pacchimāya janatāya diṭṭhānugatiṃ āpādananti.

Mārasenavighatāya paṃsukūla1 dharo yati.
Sannaddha kavaco yuddhe khattiyo viya sobhati.

Pahāya kāsikādīni varavatthāni dhāritaṃ.
Yaṃ lokagarunā ko taṃ paṃsukulaṃ na dhāraye.

[A.] Vinayamahāvagga- pabbajjākhandhaka. [B.] Aṅguttarani - catukkani. 1. Sī1. 11 Saha 111paṃsukulaṃ.

[SL Page 049.] [\x 49/]

Tasmā hi attano bhikhu paṭiññaṃ samanussaraṃ,
Yogācārānukulamhi paṃsukule rato siyāti.
Ayaṃ tāva paṃsukulikaṅge

Samādāna vidhānappabhedabhedānisaṃsavaṇṇanā.

Tadanantaraṃ pana tecīvarikaṅgaṃ " catutthakacīvaraṃ paṭikkhipāmi, tecīvarikaṅgaṃ samādiyāmi"ti imesaṃ aññataravacanena [PTS Page 065] [\q 65/] samādinnaṃ hoti. Tena pana tecīvarikena cīvaradussaṃ labhitvā yāva aphāsu bhāvena kātuṃ vā na sakkoti vicārakaṃ1 vā na labhatisūciādisu vāssa kiñci2 na sampajjati tāva nikkhipitabbaṃ; nikkittapaccayā doso natthi. Rajitakālato paṭṭhāya pana nikkhipituṃ na vaṭṭati; dhutaṅgacoro nāma hoti. Idamassa vidhānaṃ. Pabhedato pana ayampi tivido hoti: tattha ukkaṭṭhena rajana kāle paṭhamaṃ antaravāsakaṃ vā uttarāsaṅgaṃ vā rajitvā taṃ nivāsetvā itaraja rajitabbaṃ, taṃ pārupitvā saṅghāṭi rajitabbā- saṅghāṭiṃ pana nivāsetuṃ na vaṭṭati. Idamassa gāmantasenāsane vattaṃ. Āraññakena pana dve ekato dhovitvā rajituṃ vaṭṭanti. Yathā pana kadvi disvā sakkoti kāsāvaṃ ākaḍḍhitvā upari kātuṃ evaṃ āsanne ṭhāne nisīditabbaṃ. Majjhimassa pana rajanasālāyaṃ rajanakāsāvaṃ nāma hoti taṃ nivāsetvā vā pārupitvā vā rajanakammaṃ kātuṃ vaṭṭati; mudukassa sabhāgabhikkhūnaṃ cīvarāni nivāsetvā vā pārupitvā vā rajana kammaṃ kātuṃ vaṭṭati. Tatraṭṭhaka paccattharaṇampi tassa vaṭṭati, pariharituṃ pana na vaṭṭati, sabhāgabhikkhūnaṃ cīvarampi antarantarā paribhuñjituṃ vaṭṭati. Dhutaṅga tecīvarikassa pana catutthaṃ vaṭṭamānaṃ aṃsakāsāvameva vaṭṭati, tañca kho vitthārato vidatthi dīghato tihatthameva vaṭṭati. Imesa pana tinṇampi catutthakacīvaraṃ sāditakkhaṇeyeva dhutaṅgaṃ bhijjati. Ayamettha bhedo. Ayaṃ panāni saṃso: tecīvariko bikkhu santuṭṭhohoti kāyaparihārikena cīvarena, tenassa pakkhino viya samādāyeva gamanaṃ, appasamārambhatā, vatthasannidhiparivajjanaṃ, sallahukavuttitā, atireka cīvaraloluppappahāṇaṃ, kappiyepi mattakāritā. Sallekhavuttitā, appicchatādīnaṃ phalanipphattīti evamādayo guṇā sampajjanti. [PTS Page 066] [\q 66/]

Atireka vatthataṇhaṃ pahāya sannidhi vivajjito dhiro,
Santosa sukha rasaññū ticīvaradharo bhavati yegī.

Tasmā sapattacaraṇo pakkhīva sacīvarova yogivaro,
Sukhamanuvicaritukāmo cīvaraniyame ratiṃ kayirāti.
Ayaṃ tecīvarikaṅge
Sāmādāna vidhānappabhedabhedānisaṃsavanṇanā.

1. Sī 1. 11. Vicāraṇakaṃ 2. Sī 1. 11 Saha 111 sūciādīsu vā yaṃ kiñci.

[SL Page 050] [\x 50/]

Piṇḍapātikaṅgampi "atirekalābhaṃ paṭikkhipāmi, piṇḍapāti kaṅgaṃ samādiyāmī"ti imesaṃ aññataravacanena samādinnaṃ hoti. Tena pana piṇḍapātikena saṅghabhattaṃ, uddesabhattaṃ, nimattanaṃ, salākabhattaṃ, pakkhikaṃ, uposathikaṃ, pāṭipadikaṃ, āgantukabhattaṃ, gamikabhattaṃ, gilānabhattaṃ, gilānūpaṭṭhākabhattaṃ, vihārabhattaṃ, dhūrabhattaṃ, vārabhattanti etāni cuddasa bhattāni na sāditabbāni, sace pana saṅghabhattaṃ gaṇhathāti ādināvata nayenavā ambhākaṃ gehe saṃgho bikkhaṃ ganhāti tumhepi bhikkhaṃ gaṇhathāti vatvā dinnāni honti tāni sādituṃ vaṭṭanti. Saṅghato nirāmisasalā kāpi vihāre pakkabhattampi vaṭṭatiyevāti - idamassa vidhānaṃ. Pahe dato pana ayampi tividho hoti: tattha ukkaṭṭho puratopi pacchatopi āhaṭabhikkhaṃ gaṇhāti, padvāre1 ṭhatvā pattaṃ gaṇhantānampi deti, paṭikkamanaṃ āharitvā dinnabikkhampi gaṇhāti, taṃ divasaṃ pana nisīditvā bhikkhaṃ na gaṇhāti; majjhimo taṃ divasaṃ nisīditvāpi gaṇhāti, svātanāya pananādhivāseti; muduko svātanāyapi puna divasāyapi bhikkhaṃ adivāseti. Te ubhopi serivihārasukhaṃ na labhanti, ukkaṭṭho pana labhati. Ekasmiṃ kira gāme ariyavaṃso hoti, ukaṭṭho itare āha. Āyāmāvuso dhammasavaṇāyāti. Tesu eko ekenamhi bhante manussena nisīdāpitoti. Evaṃ te ubhopi parihīṇā, itaro pātova piṇḍāya caritvāgantvā dhammarasaṃ [PTS Page 067] [\q 67/] paṭisaṃvedesi. Imesaṃ pana tinṇampi saṅghabhattādikaṃ atirekalābhaṃ sāditakkhaṇe eva dhutaṅgaṃ bhijjati - ayamettha bhedo. Ayaṃ panānisaṃso: " pinḍiyālopa bojanaṃ nissāya pabbajjā"ti[a] vacānato nissayānurūpapaṭipattisabbhāvo, dutiye ariyavaṃse patiṭṭhānaṃ, aparāyattavuttitā, "appagghāniceva sulabhāni ca tāni ca anavajjānī" ti[b-] bhagavatā saṃvaṇṇitappaccayatā, kosajjanimmaddanatā2 parisuddhājīvatā, sekhiyapaṭipattipūraṇaṃ, aparapositā, parānuggahakiriyā, mānappahānaṃ, rasataṇhānivāraṇaṃ, gaṇabhojana paramparabhojana cārittasikkhāpadehi anāpattitā, appicchatādīnaṃ anulomavuttitā. Sammāpaṭipattibrūhaṇaṃ, paccimajanatānukampananti.

"Piṇḍiyālopa santuṭṭho aparāyattajiviko,
Pahīṇāhāraloluppo hoti cātuddisoyati.

Vinodayati kosajjaṃ ājīvassa visujjhati,
Tasmā hi nātimaññeyya bhikkhācariyaṃ sumedhaso.

1. Sī1. 11 Saha 111 pattadvāre. 2. Nimmathanatā- katthaci. [A.] Vinayamahāvagga. [B.] Aṅguttarani - catukkani.

[SL Page 051.] [\x 51/]

Evarūpassa hi: -

Pinḍapātikassa bhikkhuno attabharassa anaññaposino,
Devāpihayanti tādino no ce lābhasilokanissitoti.

Ayaṃ pinḍapātikaṅge

Samādāna vidhānappabhedābhedānisaṃsavaṇṇanā.

Sapadānacārikaṅgampi " leluppacāraṃ paṭikkhipāmi, sapadānacāri kaṅgaṃ samādiyāmī"ti imesaṃ aññataravacanena samādinnaṃ hoti. Tena pana sapadānacārikena gāmadvāre ṭhatvā parissayābhāvo sallakkhetabbo: yassā racchāya cā gāme vā parissayo hoti, taṃ pahāya aññattha carituṃ vaṭṭati. Yasmiṃ gharadvāre vā racchāya vā gāme vā kiñci na labbhati, agāmasaññaṃ katvā gantabbaṃ. Yattha kiñci labbhati, taṃ pahāya gantuṃ na vaṭṭati. Iminā ca bhikkhunā kālataraṃ pavisitabbaṃ evaṃ hi aphāsukaṭṭhānaṃ pahāya aññattha [PTS Page 068] [\q 68/] gantuṃ sakkhissati. Sace panassa vihāre dānaṃ dentā antarāmagge vā āgacchantā manussā. Pattaṃ gaṇhitvā pinḍapātaṃ denti vaṭṭati, iminā ca maggaṃ gacchantenāpi bhikkhācāravelāyaṃ sampattagāmaṃ anatikkamitvā caritabbameva. Tattha alabhitvā vā thokaṃ labhitvā vā gāmapaṭipāṭiyā caritabbanti. Idamassa vidhānaṃ, pabhedato pana ayampi tividho hoti: tattha ukkaṭṭho purato āhaṭabhikkhaṃ pacchato āhaṭabhikkhampi paṭikkamanaṃ āharitvā dīyamānampi na ganhāti, pattadvāre pana pattaṃ vassajjeti- imasmiṃ hi dhutaṅge mahākassapattherena sadiso nāma natthi, tassāpi patta vissaṭṭhaṭṭhā nameva paññāyati. Majjhimo purato vā pajchato vā āhaṭmpi paṭikkamanaṃ ābhatampi gaṇhāti, pattadvārepi pattaṃ vissajjeti, na pana bhikkhaṃ āgamayamāno nisīdati; evaṃ so ukkaṭṭhapiṇḍa pātikassa anulometi. Muduko taṃ divasaṃ nisīditvā āgameti. Imesaṃ pana tinṇampi loluppacāre uppannamatte dhutaṅgaṃ bhijjati. Ayamettha bhedo; ayaṃ panānisaṃso: kulesu niccanava katā, candūpamatā, kulamaccherappahāṇaṃ, samānukampitā, kulūpakādi navābhāvo, avhāṇānabhinavdanā, abhihārena anatthikatā, appicchatādīnaṃ anulomavuttitāti.

Candūpamo niccanavo kulesu amaccharī sabbasamānukampo,
Kulūpakādīnavavippamutto hotīdha bhikkhū sapadānacārī.

Loluppacāradva pahāya tasmā okkhittacakkhū yugamattadassī,
Ākaṅkhamāno bhuvi seri cāraṃ careyya dhiro sapadānacāranti.

Ayaṃ sapadānacārikaṅge
Samādāna vidānappabhedabhedānisaṃsavaṇṇanā. [PTS Page 069] [\q 69/]

[SL Page 052] [\x 52/]

Ekāsanikaṅgampi " nināsanabhejanaṃ paṭikkipāmi, ekāsani kaṅgaṃ samādiyāmī"ti imesaṃ aññataravacanena samādinnaṃ hoti tena pana ekāsanikena āsanasālāya nisīdantena therāsane anisīditvā idaṃ mayhaṃ pāpunissatīti patirūpaṃ āsanaṃ sallakkhetvā nisīditabbaṃ. Sacssa vippakate bojane ācariyo vā upajjhāyo vā āgacchati, aṭṭhāya vattaṃ kātuṃ vaṭṭati. Tipiṭakacūlābhayatthero panāha: - āsaṃ vā rakkheyya bojanaṃ vā, ayañca vippakata bhojano, tasmā vattaṃ karotu, bhojanaṃ pana mā bhuñjatūti. Idamassa vidhānaṃ, pabhedato pana ayampi tivido hoti, tattha ukkaṭṭho appaṃ vā hotu bahuṃ vā, yamhi bhejane hatthaṃ otā heti tato aññaṃ gaṇhituṃ na labhati. Sacepi manussā therena na kiñci bhuttanti sappiādīni āharanti, bhesajjatthameva vaṭṭanti na āhāratthaṃ. Majjhimo yāvapatte bhattaṃ na khīyati tāva aññaṃ gaṇhituṃ labhati. Ayaṃ hi bhojanapariyantiko nāma hoti. Muduko yāva āsanā na vuṭṭhāti tāva bhuñjituṃ labhatisohi udaka pariyantiko vā hoti yāva pattadhovanaṃ na gaṇhātatāva bhuñja nato, āsanapariyantiko vā yāva na uṭṭhāti tāva bhuñjanato. Imesaṃ pana tinṇampi nānāsanabhojanaṃ bhuttakkhaṇe dhutaṅgaṃ bhijjati. Ayamettha bhedo. Ayaṃ panānisaṃso: appābādhatā, appātaṅkatā, lahuṭṭhānaṃ, balaṃ, phāsuvihāro, anatirittappaccayā anāpatti, rasataṇhāvinodanaṃ, appicchatādīnaṃ anuloma vuttititi.

Ekāsanabhejane rataṃ na yatiṃ bhejanapaccayā rujā,
Visahanti raso alolupo parihāpeti na kammamattano.

Isi phāsuvihāra kāraṇe sucisallekha ratūpasevite.
Janayetha visuddhamānaso ratimekāsanabhojane yatīti. 1

Ayaṃ ekāsanikaṅge

Samādāna vidānappabhedabhedānisaṃsavaṇṇanā. [PTS Page 070] [\q 70/]

Pattapinḍikaṅgampi "dutiyakabhājanaṃ paṭikkhipāmi, patta piṇḍikaṅgaṃ samādiyāmi"ti imesaṃ aññataravacanena samādinnaṃ hoti. Tena pana pattapinḍikena yāgupānakāle bhājane ṭhapetvā vyañjane laddhe vyañjanaṃ vā paṭhamaṃ khāditabbaṃ, yāgu vā pātabbā. Sace pana yāguyaṃ pakkhipati, pūtimacchakādimhi vyañcane pakkhitte yāgu paṭikkūlā hoti appaṭikkūlameva ca katvā bhuñjituṃ vaṭṭati. Tasmā tathārūpaṃ vyañjanaṃ sandhāya idaṃ vuttaṃ yaṃ pana madhusakkharādikaṃ appaṭikkūlaṃ hoti, taṃ pakkipitabbaṃ gaṇhantena ca pamāṇayuttameva gaṇhitabbaṃ, āmakasākaṃ hatthena gahetvā

1. Sī1. 11 Sadāti.

[SL Page 053.] [\x 53/]
Khādituṃ vaṭṭati. Yathā pana akatvā patteyeva pakkhipitabbaṃ. Dutiyakabhājanassa pana paṭikkhittattā aññaṃ rukkhapaṇṇampi na vaṭṭatītiidamassa vidhānaṃ; pabhedato pana ayampitivido hiti: tettha ukkaṭṭhassa aññata; ucchukhādanakālā kacavarampi chaḍḍetuṃ na vaṭṭati. Odanapiṇḍamacchamaṃsapūvepi bhinditvā khādituṃ na vaṭṭati. Majjhimassa ekena hatthenabhanditvā khādituṃ vaṭṭati, - hatthayogī nāmesa muduko pana pattayogī nāma hoti, tassa yaṃ sakkāhoti patte pakkhipituṃ taṃ sabbaṃ hatthena vā dantehi vā bhinditvā khādituṃ vaṭṭati. Imesaṃ pana tinṇampi dutiyakabhājanaṃ sāditakkhaṇe dhutaṅgaṃ bhijjati. Ayamettha bedo, ayaṃ panānisaṃso: nānārasataṇhāvinodanaṃ, artiiricchatāya pahānaṃ, āhāre payojanamattadassitā, thālakādipariharaṇadhedābhāvo, avikkhittabojitā, appicchatādīnaṃ anulomavuttitāti.

Nānābhājana vikkhepaṃ hitvā okkhitta locano,
Khaṇanto viya mūlāni rasataṇhāya subbato.

Sarūpaṃ viya santuṭṭhiṃ dhārayanto sumānaso,
Paribhuñjeyya āhāraṃ ko añño pattapinḍikāti.

Ayaṃ pattapinḍikaṅge

Samādāna vidhānappabhedābhedānisaṃsavaṇnanā. [PTS Page 071] [\q 71/]

Khalupacchābhattikaṅgampi " atirittabhojanaṃ paṭikkipāmi, khalupacchābhattikaṅgaṃ samādiyāmi"ti imosaṃ aññataravacanena samādinnaṃ hoti. Tena pana khalupacchābhattikena pavāretvā punabhojanaṃ kappiyaṃ kāretvā na bhuñjitabbaṃ- idamassa vidhānaṃ; pahedato pana ayampitividho hoti: tattha ukkaṭṭho yasmā paṭhama piṇḍe pavāraṇā nāma natthi, tasmiṃ pana ajjhohariyamāne aññaṃ paṭikkipato hoti, tasmā evaṃ pavārito paṭhamapinḍaṃ ajjhoharitvā dutiyapiṇḍaṃ na bhuñjati. Majjhimo yasmiṃ bojane pavārito tadeva bhuñjati. Muduko pana yāva āsanā na vuṭṭhāti tāva bhuñjati imesaṃ pana tinṇampi pavāritānaṃ kappiyaṃ kārāpetvā bhuttakkhaṇe dhutaṅgaṃ bhijjati. Ayamettha tbhado, ayaṃpanāni saṃso: anatirittabojanāpattiyā dūrībhāvo, odarikattābhāvo, nirāmisasannidhitā, puna pariyesanāya abhāvo, appicchatādīnaṃ anulomavuttitāti.

Pariyesanāya dhedaṃ na yāti na karoti sannidhiṃ dhiro,
Odarikattaṃ pajahati khalupacchābhattiko yogī.

[SL Page 054] [\x 54/]

Tasmā sugatappasatthaṃ santosa guṇādivundisaṃjananaṃ,
Dose vidhunitukāmo bhajeyya yogī dhutaṅgamidanti.

Ayaṃ khalupacchābhattikaṅge

Samādāna vidhānappabhedabhedānisaṃsavaṇṇanā.

Āraññikaṅgampi "gāmantasenāsanaṃ paṭikkhipāmi, āraññikaṅgaṃ samādiyāmī"ti imosaṃ aññataravacanena samādinnaṃ hoti. Tena pana āraññikena gāmantasenāsanaṃ pahāya araññe aruṇaṃ uṭṭhāpetabbaṃ. Tattha saddhiṃ upacārena gāmoyave gāmanasenāsanaṃ. Gāmo nāma: - yo koci ekakuṭiko vā anekakuṭiko vā parikkitto vā aparikkhitetā vā samanusso vā amanusso vā, antamaso atireka cātumāsaniviṭṭho [PTS Page 072] [\q 72/] yo koci satthopi. Gāmūpacāro nāma: - parikkhittassa gāmassa sace anurādha purasseva dve indakhīlā honti, abbhantarime indakhīle ṭhitassa thāmavajjhimassa purisassa leḍḍupāto. Tassa lakkhaṇaṃ yathā taruṇa manussā attano balaṃ dassentā bāhaṃ pasāretvā leḍḍṃ khipanti, evaṃ khittassa leḍḍussa patanaṭṭhānabbhantaranti vinayadharā; suttantikā pana kākanivāraṇaniyāmena khittassāti vadanti. Aparikkhittagāme yaṃ sabbapaccantimassa gharassa dvāre ṭhito mātu gamo bhājanena udakaṃ chaḍḍeti, tassa patanaṭṭhānaṃ gharūpacāro. Tato vuttanayena eko leḍḍpāto gāmo, dutiyo gāmūpa cāro, araññaṃ pana vinayapariyāyena tāva "ṭhapetvā gāmaca gāmūpacāraca sabbametaṃ arañña"nti[a] vuttaṃ, abhidhammapariyāyena "nikkhamitvā bahi indakhīlā sabbametaṃ arañña"nti[b] vuttaṃ, imasmiṃ pana suttantikapariyāyena "āraññikaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchima"nti idaṃ lakkhaṇaṃ ti āropitena ācariyadhanunā1 parikkhittassa gāmassa indakhīlato aparikkhittassa paṭhamaleḍḍu pātato paṭṭhāya yāva vihāraparikkhepā minitvā vacatthapetabbaṃ. Sace pana vihāro aparikkhitto hoti yaṃ sabbapaṭhamaṃ senāsanaṃ vā bhattasālā vā dhuvasannipātaṭṭhānaṃ vā bodhi vā cetiyaṃ vādurecepi senāsanato hoti, taṃ paricchedaṃ katvā minitabbanti vinayaṭṭhakathāsu vuttaṃ; majjhimaṭṭhakathāyaṃ pana vihārassāpi gāmasseva upacāraṃ nīharitvā ubhinnaṃ leḍḍupātānaṃ antarā minitabbanti vuttaṃ idamettha pamāṇaṃ, sacepi āsanne gāmo hoti, vihāre ṭhitehi mānusakānaṃ saddo sūyyati, pabbatanadī ādīhi pana antitattā nasakkā ujuṃ gantuṃ, yo tassa pakatimaggo

1. Aropitena ayadhanunā itica. Āropitajiyadhanunā itica teci vaññanti. [A] vinayapārājikapāḷi. [B.] Abhidhamma- jhānavibhaṅga.

[SL Page 055] [\x 55/]

Hoti sacepi nāvāya sañcaritabbo tena maggena pañcadhanu satikaṃ gahetabbaṃ. Yo pana āsannagāmanna aṅgsampādanattha tato tato maggaṃ pidahati, ayaṃ dhutaṅgacoro hoti. Sace pana āraññikassa bhikkhuno upajjhāyo vā ācariyo vā gilāno hoti, tena araññe sappāyaṃ alabhantena gāmanta [PTS Page 073] [\q 73/] senāsanaṃ netvā upaṭṭhātabbo. Kālasseva pana nikkhavitvā aṅgayutte ṭhāne aruṇaṃ uṭṭhāpetabbaṃ. Sace aruṇuṭṭhāna velāyaṃ tesaṃ ābādho vaḍḍhati, tesaṃ yeva kiccaṃ kātabbaṃ, na dhutaṅgasuddhikena bhavitabbanti - idamassa vidhānaṃ; pabhedato pana ayampi tividho hoti: tattha ukkaṭṭhena sabbakālaṃ araññe arunaṃ uṭṭhāpetabbaṃ; majjhimo cattāro vasasike māse gāmante vasituṃ labhati; muduko hemantikepi. Imesaṃ pana tiṇṇampi yathāparicchinne kāle araññato agāntvā gāmanta senāsane dhammaṃ suṇantānaṃ aruṇe uṭṭhitepi dhutaṅgaṃ na bhijjiti; sutvā gacchantānaṃ antarāmagge uṭṭhitepi na bhijjati; sace pana uṭṭhitepi dhammakathike muhuttaṃ nipajjitvā gamissāmāti niddāyantānaṃ aruṇaṃ uṭṭhahati, attano vā ruciyā gāmanta senāsane aruṇaṃ uṭṭhāpenti, dhutaṅgaṃ bhijjatīti ayamettha bhedo, ayaṃ panānisaṃso: āraññiko bhikkhu araññasaññaṃ manasikaronto bhabbo aladdhaṃ vā samādhiṃ paṭiladdhuṃ, laddhaṃ vā rakkhituṃ, satthāpissa attamano hoti. Yathāha: - "tenāhaṃ nāgi tassa bhikkhuno attamano homi araññavihārenā "tī[a] panta senāsanavāsinocassa asappāya rūpādayo cittaṃ na vikkhipanti, vigatasantāso hoti jīvitanikantiṃ jahāti, pavivekasukharasaṃ assādeti, paṃsukulikādibhāvopicassa patirūpo hotīti.

Pavicitto asaṃsaṭṭho pantasenāsane rato.
Ārādhayanto nāthassa vanavāsena mānasaṃ.

Eko araññe nivasaṃ yaṃ sukaṃ labhate yati,
Rasaṃ tassa na vindanti api devā sa indakā.

Paṃsukulaṃ ca esova kavacaṃ viya dhārayaṃ,
Araññasaṅgāmagato avasesadhutāyudho.

Samattho na cirasseva jetuṃ māraṃ savāhiṇiṃ,
Tasmā araññavāsamhi ratiṃ kayirātha paṇḍitoti.

Ayaṃ āraññikaṅge

Samādāna vidhānappabhedabhedānisaṃsavaṇṇanā. [PTS Page 074] [\q 74/]

[A.] Saṃyuttani- sagāthavagga.

[SL Page 056] [\x 56/]

Rukkhamūlikaṅgampi " channaṃ paṭikkhipāmi, rukkhamūlikaṅgaṃ samādiyāmī"ti imesaṃ aññataravacanena samādinnaṃ hoti. Tena pana rukkhamūlikena sīmantarikarukkhaṃ cetiyarukkhaṃ nīyyā sarukkhaṃ phalarukkhaṃ vagguli rukkhaṃ susurarukkhaṃ vihāramajjhe ṭhitarukkhanti ime rukkhe vivajjetvā vihārapaccante ṭhitarukkho gahetabboti - idamassavidhānaṃ. Pabhedato pana ayampi tivido hoti: tattha ukkaṭṭho yathārucitaṃ rukkhaṃ gahetvā paṭijaggā petuṃ na labhati, pādenapapaṇṇasamaṃ apanetvā vasitabbaṃ. Majjhimo taṃ ṭhānaṃ sampattehi yeva jaggāpetuṃ labhati. Mudu kena ārāmikasamaṇuddese pakkositvā sodāpetvā samaṃ kārāpetvā vālikaṃ okirāpetvā pākāraparikkhepaṃ kārāpetvā dvāraṃ yojāpetvā vasitabbaṃ. Mahadivase pana rukkhamūlikena tattha anisīditvā aññattha paṭicchanne ṭhāne nisīditabbaṃ, imesaṃ pana tiṇṇampi channe vāsaṃ kappitakkhaṇe dhutaṅgaṃ bhijjati, jānitvā channe aruṇaṃ uṭṭhāpitamatteti aṅguttarabhāṇakā. Ayamettha bhedo. Ayaṃ panānisaṃso: "rukkhamūlasenāsanaṃ nissāya pabbajjā"ti[a] vacanato nissayānurūpapaṭipattisabbhāvo, "appagghāniceva sulabhāni ca tānica anavajjānī"ti[b] bhagavatā saṃvaṇṇi tappaccayatā, abhiṇhaṃ tarupaṇṇavikāradassanena aniccasaññā samuṭṭhāpanatā, senāsanamaccherakammārāmatānaṃ abāvo, devatāhi sahavāsitā, appicchatādīnaṃ anulomavuttitāti.

Vannito buddhaseṭṭhena nissayoti ca bhāsito.
Nivāso pavicittassa rukkhamūlasamo kuto.

Āvāsa macchera hare devatā paripālite.
Pavivitte vasanto hī rukkhamūlamhi subbato. [PTS Page 075] [\q 75/]

Abhirattāni nīlāni paṇḍūni patitāni ca,
Passanto tarupanṇāni niccasaññaṃ vanūdati.

Tasmā hi buddhadāyajjaṃ bhāvanābhiratālayaṃ, vivittaṃ nātivaññeyya rukkhamūlaṃ vicakkhaṇoti.

Ayaṃ rukkhamūlikaṅge

Samādana vidhānappabhedabhedānisaṃsavaṇṇanā.

Abbhokāsikaṅgampi "channañca rukkhamūlañca paṭikkhipāma, abbhokāsikaṅgaṃ samādiyāmī"ti imesaṃ aññataravacanena samādinnaṃ hoti. Tassa pana abbhokāsikassa dhammasavaṇāya vā uposathattāya vā uposathāgāraṃ pavisituṃ vaṭṭati, sace paviṭṭhassa devo.

[A.] Vinayamahāvagga-pa-pa [b.] Aṅguttarani- catukkani.

Vassati, vassamāne anikkhamitvā vassūparame nikkhamitabbaṃ; bhojana sālaṃ vā aggisālaṃvā pavisitvā vattaṃ kātuṃ, bhojanasālāyaṃ there bhikkhū bhattena āpucchituṃ, uddisantena vā uddisā pentena vā knnaṃ pavisituṃ bahi dunnikkhittāni mañcapīdhādini anto pavesetuñca vaṭṭati; sace maggaṃ gacchantena buḍḍhatarānaṃ parikkhāro gahito hoti, deve cassante maggamajjhe ṭhitaṃ sālaṃ pavisituṃ vaṭṭati; sace na kiñci gahitaṃhoti, sālāyaṃ ṭhassāmīti vegena gantuṃ na vaṭṭati. Pakatigatiyā gantvā paviṭṭhena pana yāva vassūparamā ṭhatvā gantabbanti idamassa vidhānaṃ; rukkhamūlikassāpi eseva nayo. Pabhedato pana ayampi tividho hoti: tattha ukkaṭṭhassa rukkhaṃ vā pabbataṃ vā gehaṃvā upanissāya vasituṃ na vaṭṭati, abbhokāseyeva cīvarakuṭiṃ katvā vasitabbaṃ. Majjhimassa rukkhapabbatagehāni upanissāya anto apavisitvā vasituṃ vaṭṭati. Mudukassa acchinnamariyādaṃ pabbhārampi sādhāmaṇḍapopi pīṭhapaṭopi khettarakkhakādīhi chaḍḍitā tatraṭṭhaka kuṭukāpi vaṭṭatīti. Imesaṃ pana tiṇṇampi vāsatthāya channaṃ vā rukkhamūlaṃ vā paviṭṭhakkhaṇe [PTS Page 076] [\q 76/] dhutaṅgaṃ bhijjati. Jānitvā tattha aruṇaṃ uṭṭhāpita matteti aṅguttarabhāṇakā. Ayamettha bhedo. Ayaṃ panānisaṃso: āvāsapalibedhūpacchedo, thīnamiddhapanūdanaṃ, "magakā viya asaṅgacārino aniketā viharanti bhikkhavo"ti: pasaṃsāya aṭurūpatā, nissaṅgatā, cātuddisatā, appicchatādinaṃ anuloma vuttitāti.

Anagāriyabhāvassa anurūpe adullabhe,
Tārāmaṇivitānamhi candadīpappabhāsite.

Abbhokāso vasaṃ bhikkhū vigabhutena cetasā,
Thīnamiddhaṃ vinodetvā bhāvanārāmataṃ sito.

Pavivekarasassādaṃ na cirasseva vindati,
Yasmā tasmā hi sappañño abbhokāse rato siyāti.

Ayaṃ abbhokāsikaṅge

Samādāna vidhānappabhedabhedānisaṃsavaṇṇanā.

Sosānikaṅgampi " na susānaṃ paṭikkhipāmi, sosānikaṅgaṃ samādiyāmi"ti imesaṃ aññataravacanena samādinnaṃ hoti. Tena pana sosānikena yaṃ manussā gāmaṃ nivesetvā1 idaṃ susānanti vavatthapenti, na tattha vasitabbaṃ. Na hi matasarīre ajjhāpite taṃ susānaṃ nāma hoti, jhāpitakālato pana paṭṭhāya sacepi dvādasavassāni chaḍḍitaṃ taṃ susānameva, tasmiṃ pana vasantena

1. Ma. 11. Nivesantā.

[SL Page 058] [\x 58/]

Caṅkama maṇḍapādīni kāretvā mañcapīṭhaṃ paññāpetvā pānīyapari bhojanīyaṃ1 upaṭṭhāpetvā dhammaṃ vācentena na vasitabbaṃgarukaṃ hi idaṃ dhutaṅgaṃ tasmā uppannaparissayavighātatthāya saṃghattheraṃ vā rājayuttakaṃ vā jānāpetvā appamattena vasitabbaṃ; caṅkamantena addhakkikena āḷāhanaṃ olokentena [PTS Page 077] [\q 77/] caṅkamitabbaṃ. Susānaṃ gacchantenāpi mahāpathā okkamma uppathamaggena gantabbaṃ; divāyeva ārammaṇaṃ vavatthapetabbaṃ; evaṃ hissa taṃ rattiṃ bhayānakaṃ na bhavissati. Amanussā rattiṃ viravitvāviravitvā āhinḍantā pi na kenaci paharitabbā; ekadivasampi susānaṃ agantuṃ na vaṭṭati; majjhimayāmaṃ susāne khepetvā pacchimayāme paṭikkhamituṃ vaṭṭatīti aṅguttarabhāṇakā; amanussānaṃ piyaja tilapiṭṭhamāsabhattamacchamaṃsa khīratelagulādi khajjabhojjaṃ na sevitabbaṃ. Kulagehaṃ na pavisi tabbanti - idamassa vidhānaṃ. Pabhedato pana ayampi tividho hoti: tattha ukkaṭṭhena yattha dhuvaḍāhadhuvakuṇapadhuvarodanāni atthi tattheva vasitabbaṃ, majjhimassa tīsu ekasmimpi sati vaṭṭati; mudukassa vuttanayena susānalakkhaṇaṃ pattamatte vaṭṭati. Imesaṃ pana tiṇṇampi na susānamhi vāsakappanena dhutaṅgaṃ bijjati, susānaṃ agatadiva se"ti aṅguttarabhāṇakā. Ayamettha bhedo. Ayaṃ panānisaṃso: maraṇasati paṭilābho, appamādavihāritā, asubhanimittādhigamo, kāmarāgavinodanaṃ, abhiṇhaṃ kāyasabhāvadassanaṃ, saṃvegabahulatā ārogyamadādippahāṇaṃ, bhayabheravasahanatā, amanussānaṃ garubhāva nīyatā, appicchatādīnaṃ anuloma vuttitāti.

Sosānikañhi 2 maraṇānusatippabhāvā
Niddāgatampi na phusanti pamādadosā,
Sampassatoba ca kuṇapāni bahūni tassa
Kāmānurāga vasagampi na hoti cittaṃ.

Saṃvegameti vipulaṃ na madaṃ upeti
Sammā ato ghaṭati nibbutimesamāno,
Sosānikaṅgamiti nekaguṇāvahattā
Nibbāṇaninnahadayena nisevitabbanti.

Asaṃ sosānikaṅge

Samādāna vidhānappabhedabhedānisaṃsavaṇṇanā. [PTS Page 078] [\q 78/]

Yathāsanthatikaṅgampi "senāsana loluppaṃ paṭikkipāmi, yathā santhatikaṅgaṃ samādiyāmī"ti imesaṃ aññataravacanena samādinnaṃ hoti. Tena pana yathāsanthatikena yadassa senāsanaṃ idaṃ tuyhaṃ pāpuṇātīti gāhitaṃ hoti teneva tuṭṭhabbaṃ, na añño uṭṭhāpe

1. Sī1. 111. Pānīyaṃ. 2. Sī 1. 11 Sosānikaṅgi.

[SL Page 059] [\x 59/]

Tabbo-idamassa vidhānaṃ. Pabhedato na ayampi tividho hoti. Tattha ukkaṭṭho attani pattasenāsanaṃ dūreti vā accā sanneti vā amanussadīghajātikādīhi upaddutanti vā uṇhanti vā sītalanti vā pucchituṃ na labhati; majjhimo pucchituṃ labhatī, gantvā pana oloketuṃ na labhati; muduko gantvā oloketvā sacassa taṃ na ruccati aññaṃ gahetuṃ labhati. Imesaṃ pana tinṇampi senāsanaloluppe uppannāmatte dhutaṅgaṃ bhijjatītiayamettha bhedo. Ayaṃ panānisaṃso: - "yaṃ laṅṃ tena taṭṭhabbaṃ"ti vuttovādakaraṇaṃ, sabrahmacārīnaṃ hitesitā, hīnappaṇītavikappa pariccāgo, anurodhavirodheppahāṇaṃ, atricchatāya dvārapidahanaṃ, appicchatādīnaṃ anulomavuttitāti.

Yaṃ laddhaṃ tena santuṭṭho yathāsanthatiko yati,
Nibbikappo sukaṃ seti tiṇasantharakesupi.

Na so rajjati seṭṭhamhi hīnaṃ laddhā na kuppati,
Sabrahmacārī navake hitena anukampati.

Tasmā riyasatāciṇṇaṃ munipuṅgava vaṇṇitaṃ,
Anuyuñje tha medhāvī yathāsanthatarāmatanti.

Ayaṃ yathāsanthatikaṅge

Samādāna vidhānappabhedabhedānisaṃsavaṇṇanā.

Nesajjikaṅgampi "seyyaṃ paṭikkhipāmi, nesajjikaṅgaṃ samādiyāmī"ti imesaṃ aññataravacanena samādinnaṃ hoti. Tena pana nesajjikena rattiyā tīsu yāmesu ekaṃ yāmaṃ uṭṭhāya caṅkami tabbaṃ. Iriyāpathesuhi nipajjitumeva na vaṭṭati- idamassa vidhānaṃ. [PTS Page 079] [\q 79/] pabhedato pana ayampi tivido hoti: tattha ukkaṭṭhassa neva apassenaṃ, na dussapallatthikā, na āyogapaṭṭo vaṭṭati; majjhamassa imesu tīsu yaṃkiñci vaṭṭati; mudukassa apassenampi dussapallatthi kāpi ābogapaṭṭopi bimbohanampi pañcaṅgopi sattaṅgopi paṭaṃṭati; pañcaṅgo nāma, piṭṭhiapassayena saddhiṃ kato, sattaṅgo nāma piṭṭhiapassayena ca ubato passesu apassayehi ca saddhiṃ kato, taṃ kira mīḷhābhayattherassa1 akaṃsu, thero anāgāmi hutvā parinibbāyi. Imosaṃ pana tinṇampi seyyaṃ kappitamatte dhutaṅgaṃ bhijjati-ayamettha bhedo. Ayaṃ panānisaṃso: -"seyyasukhaṃ phassasukhaṃ middhasukhaṃ anuyutto viharatī"ti[a] vuttassa cetaso vinibandhassa upacchedanaṃ, sabbakammaṭṭhānānuyogasappāyatā, pāsādikairiyāpathatā, viriyārambhānukūlatā, sammāpaṭipattiyā anubrūhananti. 2
1. Sī1. 11 Sahama. Pīḷhābhayattherassa. [A.] Majjhimani - cetokhilasutta. 2. Sī1. 11Saha 111. Samupabrūbhaṇāni.

[SL Page 060] [\x 60/]

Ābhujitvāna pallaṅkaṃ paṇidāya ujuṃ tanuṃ,
Nisīdanto vikampeti mārassa hadayaṃ yatī.

Seyyasukhaṃ middhasukhaṃ hitvā āraddhaviriyo,
Nisajjābhirato bhikkhu sobhayanto tapocanaṃ.

Nirāmisaṃ pītisukhaṃ yasmā samadhigacchati,
Tasmā samanuyuññejayya dhiro nesajjikaṃ vatanti.

Ayaṃ nesajjikaṅge

Samādāna vidhānappabhedābhedānisaṃsavaṇṇanā.

Idāni: -

Kusalattikato ceva dhutādīnaṃ vibhāgato,
Samāsavyāsato cāpi viññātabbo vinicchāyoti.

Imissā gāthāya vasena vaṇṇanā hoti, tattha kusalanti katoti; sabbāneva hi dhutaṅgānisekhaputhujjanakhīṇāsavānaṃ vasena siyā kusalāni, siyā avyākatāni, [PTS Page 080] [\q 80/] natthi dhutaṅgaṃakusalanti. Yo pana vadeyya: "pāpiccho icchāpakato āraññiko hoti"ti[a] ādīvacanato akusalampi dhutaṅganti, so vattabbo na mayaṃ akusalacittena araññe na vasatīti vadāma; yassahi araññe nivāso so āraññiko; so ca pāpiccho vā bhaveyya appiccho vā, imāni1 pana tena tena samādānena dhutakilesattā dhutassa bhikkhuno aṅgāni kilesadhunanato vā dhutanti laṅvohāraṃ ñāṇaṃ aṅgametesanti dhutaṅgāni; athavā dhutāni ca tāni paṭipakkhaniṅnanato aṅgāni ca paṭipattiyātipi dutaṅgānītivuttaṃ, na ca akusalena koci dhuto nāma hoti, yassetāni aṅgāni bhaveyyu, na ca akusalaṃ kiñci dhunāti yesaṃ taṃ aṅganti katvā dhutaṅgānīti vucceyyuṃ, nāpi akusalaṃ cīvaraloluppādīni ceva dunāti paṭipattiyā ca aṅgaṃ hoti, tasmā suvuttamidaṃ natthi akusalaṃ dhutaṅganti. Yesampi kusalattikavinimmuttaṃ dhutaṅgaṃ tesaṃ atthato dhutaṅgameva natthi, asantaṃ kassa dunanato dhutaṅgaṃ nāma bhavissati, dhutaguṇe samādāya vattatīti vacanavirodhopica nesaṃ āpajjati, tasmā taṃ na gahetabbanti. Ayaṃ tāva kusalatti kato vaṇṇanā.

Dhutādīnaṃ vibhāgatoti: dhuto veditabbo, dhutavādo veditabbo, dhutadhammo veditabbā, dhutaṅgāni veditabbāni, kassa dhutaṅga sevanā sappāyāti veditabbā. Tattha dhatoti: dhutakileso vā puggalo, kilesadhunano vā dhammo. Dhutavādoti ettha pana atthi dhuto na dhutavādo, atthi na dhuto dhutavādo, atthi neva dhuto na

[A.] Aṅguttarani- pañcaka. 1. Sī. 1. Iminā.

[SL Page 061.] [\x 61/]

Dhutavādo, atthi dhuto ceva dutavādo ca, tattha yo dhutaṅgena attano kilose dhuni, paraṃ pana dhutaṅgena na ovadati nānusāsatibakkulatthero viya -ayaṃ dhuto na dhutavādo. Yathāha: "nayidaṃ āyasmā bakkulo dhuto na dhutavādo"ti yo pana [PTS Page 081] [\q 81/] na dhutaṅgena attano kilese dhuni, kevalaṃ aññe dhutaṅgena ovadati anusāsatiupanandatthero viya-ayaṃ na dhuto dhutavādo. Yathāha: "nayidaṃ ayāsmā upanando sakyaputto na dhuto dhutavādo"ti. Yo abhayavipanno-lāludiyī viya-ayaṃ neva dhutona dhutavado. Yathāha: "tayidaṃ āyasmā lāludiyī neva dhuto na dhutavādo"ti. Yo pana ubayasampanno- dhammasenāpati viya- ayaṃ dhutoceva dhutavādoca. Yathāhaṃ: "tayidaṃ āyasmā sāriputto dhutoceva dhutavādocā"ti, dhutadhammā veditabbāti appicchatā santuṭṭhitā sallekhatā pavivekatā idamaṭṭhitāti ime dhutaṅgaceta nāya parivārakā pañcadhammā appicchaṃ yeva nissāyātiādivacanato dhutadhammā nāmaṃ. Tattha appicchatā ca santuṭhitā ca alobhe anupatanti, sallekhatā ca pavivekatā ca dvīsu dhammesu anupatanti alobhe ca amohe ca, idamaṭṭhitā ñāṇameva. Tattha ca alobhena paṭikkhepavatthusu lobhaṃ, amohena tesveva ādīnava paṭicchādakaṃ mohaṃ dhunāti, alobheneva anuññātānaṃ paṭisevanamukhena pavattaṃ kāmasukhānuyogaṃ, amohena dhutaṅgesu ati sallekhamukhena pavattaṃ attakilamathānuyogaṃ dhunāti; tasmā ime dhammā dhutadhammāti veditabbā. Dhutaṅgāni veditabbātīti: terasa dhutaṅgāni veditabbānipaṃsukulikaṅgaṃ, tecīvarikaṅgaṃ, pinḍapātikaṅgaṃ, sapadānacārikaṅgaṃ, ekāsanikaṅgaṃ, pattapinḍikaṅgaṃ, khalupacchābhattikaṅkaṃ, āraññikaṅgaṃ, rukkhamūlikaṅgaṃ, abbhokāsikaṅgaṃ, sosānikaṅgaṃ, yathā santhatikaṅgaṃ, nesajjikaṅganti tāni atthato lakkhaṇādahi ca vuttāneva. Kassa dhutaṅgasevanā sappāyāti: rāgacaritassaceva mohacaritassa ca, kasmā?Dhutaṅgaseva nāhi dukkhā paṭipadāveca sallekhavihāro ca dukkhāpaṭipadaṃ ca nissāya rāgo vūpasammatī, sallekhaṃ nisāya appamattassa moho pahīyati. Āraññikaṅgarukkhamūlikaṅgapaṭisevanā vā ettha dosacaritassāpi sappāyā- tattha hissa asaṅghaṭṭiyamānassa viharato dosopi vūpa sammatīti- ayaṃ dhutādīnaṃ vibhāgato vaṇṇanā. [PTS Page 082] [\q 82/]

Samāsavyāsatoti: imāni pana dhutaṅgāni samāsato tīṇi sīsaṅgāni, pañca asambhinnaṅgānīti aṭṭheva honti. Tatthi sapadānacārikaṅgaṃ, ekāsanikaṅgaṃ, abbhokāsikaṅganti imāni tīṇi sīsaṅgāni. Sapadānacārikaṅgaṃ hi rakkhanto pinḍapātikaṅgampi rakkhissati, ekāsanikaṅgañca rakkhato pattapinḍikaṅga khalupacchā bhattikaṅgānipi surakkhanīyāni bhavissanti; abbhokāsikaṅgaṃ rakkhantassa kiṃ atthi rukkhamūlikaṅga yathāsatthatikaṅgesu rakkitabbaṃ nāma. Iti imāni tīṇi sīsaṅgānīti. Āraññikaṅgaṃ, paṃsukulikaṅgaṃ , tecīvarikaṅgaṃ nesajjikaṅgaṃ, sosānikaṅganti imāni pañca asambhinnaṅgānicāti aṭṭheva honti. Puna dve cīvarapaṭisaṃ
[SL Page 062] [\x 62/]

Yuttāni, pañca piṇḍapātapaṭisaṃyuttāni, pañca senāsanapaṭisaṃ yuttāni, ekaṃ viriyapaṭisaṃyuttanti evaṃ cattāroca honti, tattha nesajjikaṅgaṃ viriyapaṭisaṃyuttaṃ. Itarāni pākaṭāneva. Puna sabbāneva nissayavasena dve honti paccayasannissitāni dvādasa viriyasannissitaṃ ekanti; sevitabbāsevitabbavasenapi dveyeva honti-yassahi dhutaṅgaṃ sevantassa kammaṭṭhānaṃ vaḍḍhati, tena sevitabbāni;yassa sevato hāyati, tenana sevitabbāni;yassa pana sevatopi asevatopi vaḍḍhateva na hāyati, tenāpi pacchimaṃ janataṃ anukampantena sevitabbāni; yassāpi sevatopi aseva topi na vaḍḍhati, tenāpi sevitabbāniyevapaāyatiṃ vāsānatthā yāti. Evaṃ sevitabbāsevitabbavasena duvidhānipi sabbāneva cetanāvasena ekavidhāni honti. Ekamevahi dhutaṅgaṃ samādāna cetanāti. Aṭṭhakathāyampi vuttaṃ "yā cetanā taṃ dhutaṅganti vadantī"ti.

Vyāsato pana bhikkhūnaṃ terasa, bhikkhūnīnaṃ aṭṭha, sāmaṇerānaṃ dvādasa, sikkhamānā sāmaṇerīnaṃ sattaṃ upāsakaupāsikānaṃ dveti dvecattāḷisa honti. Sace pana 1 abbhokāso āraññikaṅga sampannaṃ susānaṃ hoti, ekopi bhikkhū ekappahārena sabba dhutaṅgāni paribhuñjituṃ sakkoti. Bhikkhunīnaṃ pana āraññikaṅgaṃ khalu pacchābhattikaṅgadva dvepi sikkhāpadeneva paṭikkhittāni; abbho [PTS Page 083] [\q 83/] kāsikaṅgaṃ rukkhamūlikaṅgaṃ sosānikaṅganti imānitīṇi duppari hārāni; bhikkhuniyāhi dutiyikaṃ vinā vasituṃ na vaṭṭati; evarūpeva ṭhānesamānacchandā dutiyikā dullabhā, 2 sacepi labheyya saṃsaṭṭhaviharato na mucceyya, evaṃ sati yassatthāya dhutaṅgaṃ seveyya svevassā attho na sampajjeyya, evaṃ pariharituṃ3 asakkuṇeyyakāya pañca hāpetvā bhikkhunīnaṃ aṭṭheva hontīti veditabbāni. Yathā vuttesu pana ṭhapetvā tecīvarikaṅgaṃ sesāni dvādasa sāmaṇerānaṃ, satta sikkhamānā sāmaṇerīnaṃ veditabbāni, upāsakaupāsikānaṃ pana ekāsaniṅgaṃ pattapinḍikaṅganti imāni patirūpāni ceva sakkā ca paribhuñjitunti dve dhutaṅgānīti. Evaṃ vyāsato dvecattāḷisa hontīti- ayaṃ samāsavyāsato vaṇṇanā.

Ettāvatā ca "sīle patiṭṭhāya naro sapañño"ti imissā gāthāya sīla samādhi paññāmukhena desite visuddhimagge yehi appicchatā santuṭṭhitādihi guṇehi vuttappakārassa sīlassa vodānaṃ hoti, tesaṃ sampādanatthaṃ samādātabbadhutaṅgakathā kathitā hoti.

Iti sādhujanapāmojjatthāya kate visuddhimagge

Dhutaṅganiddeso nāma

Dutiyo paricchedo. [PTS Page 084] [\q 84/]

1. Si 1. 11. Sacehi 2. Ma1. 11 Dullabhāca. 3. Sī saha ma 1. 11. 111. Paribhuññajituṃ

[SL Page 063] [\x 63/]

3.

Atha kammaṭṭhāna gahaṇa niddeso.

Idāni yasmā evaṃ dhutaṅgapariharaṇasampāditeha appicchatādīhi guṇehi pariyodāte imasmiṃsīle patiṭṭhitena "sīle patiṭṭhāya naro sapañño cittaṃ paññāñca bhāvayaṃ"ti. Vacanato citta sīsena niddiṭṭho samādhi bhāvetabbe so ca atisaṅkhepadesi tattā viññātumpi tāva na sukaro pageva bhāvetuṃ. Tasmā tassa vitthārañca bhāvanānayañca dassetuṃ idaṃ pañha kammaṃ hoti.

Ko samādhi? Kenaṭṭhena samādhi? Kānassa lakkhaṇarasapaccupaṭṭhānapadaṭṭhānāni? Kativido samādhi? Kocassa saṃkileso? Kiṃ vodānaṃ? Kathaṃ bhāvetabbo? Samādhibhāvanāya ko ānisaṃsoti?

Tatridaṃ vissajjanaṃ: - ko samādhīti? - Samādhi bahuvido nānappakārako, taṃ sabbaṃ vibhāvayituṃ ārabbhamānaṃ vissajjanaṃ adhippe tañceva atthaṃ na sādheyya uttariñca vikhepāya saṃvatteyya, tasmā idhādhippetameva sandhāya vadāma. Kusalacittekaggatā samādhi. Kenaṭṭhena samādhīti?- Samādhānaṭṭhena samādi. Kimidaṃ1 samādhānaṃ nāma? Ekārammaṇe cittacetasikānaṃ samaṃ sammā ca ādhānaṃ ṭhapananti vuttaṃ hoti, [PTS Page 085] [\q 85/] tasmā yassa dhammassānubhāvena ekārammaṇe cittacetasikā samaṃ sammā ca avikkhippamānā avippakiṇṇā ca hutvā tiṭṭhanti idaṃ samādhānanti veditabbaṃ. Kānassa lakkhaṇarasapaccupaṭṭhānapadaṭṭhānānīti? - Ettha pana avikkhepa lakkhaṇo samādhi, vikkhepaviddhaṃsanaraso, avikampanapaccupaṭṭhāno, "sukino cittaṃ samādhiyatī" ti[a] vacanato pana sukhamassa padaṭṭhānaṃ. Katividho samādhīti? Avikkhepalakkhaṇena tāva ekavidho, upacāra appanāvasena duvidho. Tathā lokiyalokuttaravasena, sappīti kanippītikavasena, sukhasahagata upekkhāsahagatavasena ca. Tividho hīna majkidhima paṇitavasena, tathā savitakkasavicārādivasena, pīti sahagatādivasena, parittamahaggataappamāṇavasena ca. Catubbido dukkhā paṭipadā dandhābhiññādivasena, tathāparittaparittārammaṇādi vasena, catujjhānaṅgavasena, hānabhāgiyādivasena, kāmāvacarādi vasona, adhipativasena ca. Pañcavidho pañcakanaye pañcajhānaṅga casenāti.

Tattha ekavidhakoṭṭhāso uttānattho yeva. Duvidhakoṭṭhāse channaṃ anussatiṭṭhānānaṃmaraṇasatiyā upasamānussatiyā āhāre paṭikkūlasaññāya catudhātuvavatthānassāti- imesaṃ vasena laddha

1. Sī1 kiñcidaṃ. [A.] Dīghani- saṅgīsutta ( aññatthāpibahusu)

[SL Page 064] [\x 64/]

Cittekaggatā, yāca appanāsamādhinaṃ pubbabhāge ekaggatā, ayaṃ upacārasamādhi "paṭhamassajhānassa parikammaṃ paṭhamassa jhānassa anantarapaccayena paccayo"ti[a] ādivacanato pana yā parikammā nantarā ekaggatā, ayaṃ appanāsamādhīti- evaṃ upacārappanāvasena duvidho. Dutiyaduke-tīsu bhūmisu kusalacittekaggatā lokiyo samādhi, ahiyamaggasampayuttā ekaggātā lokuttaro samādhiti- evaṃ lokiyalokuttaravasena duvido. Tatiyaduke- catukkanaye dvisupañcakanaye tīsu jhānesu ekaggatā sappītiko samādhi, avasesesu [PTS Page 086] [\q 86/] dvīsu jhānesu ekaggatā nippītiko samādhi, upacārasamādhi pana siyāsappītiko siyā nippītikoti evaṃ sappītikanippītikavasona duvido. Catutthaduke-catukkaye tīsu pañcakanaye catusu jhānesu ekaggatā sukhasahagato samādhi, avasesasmiṃ upekkhā sahagato, upacārasamādi pana siyā sukhasahagato siyā upekkhāsahagatoti evaṃ sukhasahagata upkhosahagatavasena duvidho.

Tikesu paṭhamattike - paṭiladdhamatto hano, nātisubhāvito majjhimo, subhāvito vasippatto paṇītoti evaṃ hīnamajjhima paṇītavasena tividho. Dutiyattikepaṭhamajjhānasamādhi saddhiṃ upacārasamādhinā savitakkasavicāro, pañcakanaye dutiyajjhānasamādhi avitakkavicāramatto, yo hi vitakkamatte yeva ādīnavaṃ disvā vicāre adisvā kevalaṃ vitakkappahāṇamattaṃ ākaṅkhamāno paṭhamajjhānaṃ atikkamati, so avitakkavicāramattaṃ samādhiṃ paṭilabhati. Taṃ sandhāyetaṃ vuttaṃ- catukkanaye pana dutiyādisu pañcakanaye ca tatiyādisu tīsu jhānesu ekaggatā avitakkā vicāro samādhiti evaṃ savitakkasavicārādivasena tividho. Tatiyattike- catukkanaye ādito dvīsu pañcakanaye ca tīsu jhānesu ekaggatā pīti sahagato samādhi, tesveva tatiye ca catutthe ca jhāneekaggatā sukhasahagato samādhi, avasāne upekkhāsahagato. Upacārasamādhi pana pītisukhasahagatovā hoti upekkhāsahagato vāti- evaṃ pīti sahagatādivasena tividho. Catutthattike- upacārabhumuyaṃ ekaggatā paritto samādhi, rūpāvacarārūpāvacarakusale ekaggatā mahaggato samādhi, ariyamaggasampayuttā ekaggatā appamāno samādhīti- evaṃ parittamahaggatāppamāṇavasena tividho.

Catukkesu-paṭhamacatukke- atthi samādhi dukkhāpaṭipado dandhā bhiñño, atthi samādhi dukkhāpaṭipado khippābhiñño, atthi samādhi sukhā paṭipado dandhābiñño, atthi samādhi sukhāpaṭipado khippābhiññoti, tattha paṭhamasamannāhārato paṭṭhāya yāva tassa tassa jhānassa upacāraṃ uppajjati, tāva pavattā samādhibhāvanā paṭipadāti vuccati, upacārato pana paṭṭhāya yāva appanā tāva pavattā paññā abhiññāti

1. Abhi - paṭṭhāna, - paṭisambhidā- pemaka.

[SL Page 065] [\x 65/]

Vuccati. Sā panesā paṭipadā ekaccassa dukkhā hoti, nīvaraṇādi paccanīka dhammasamudācāragahaṇatāya kicchā, asukhāsevanāti [PTS Page 087] [\q 87/] attho, ekaccassa tadabhāvena sukhā. Abiññāpi ekaccassa dandhā hoti mandā asīghappavattī, ekaccassa khippā amandā sīghappavattī, tattha yāni parato sappāyāsappāyāni ca paḷibodhūpacchedādīni pubba kiccāni ca appanākosallāni ca vaṇṇayissāma. Tesu yo asappāya sevī hoti, tassa dukkhāpaṭipadā dandhā ca abhiññā hoti. Sappāya sevino sukhāpaṭipadā khuppāca abhiññā. Yo pana pubba bhāge asappāyaṃ sevitvā aparabhāge sappāyasevī hoti, pubba bhāgevā sappāyaṃ sevitvā aparabhāge asappāyasevī, tassa vomissatā veditabbā. Tathā paḷibodhupacchedādikaṃ pubbakiccaṃ asampādetvā bhāvanamanuyuttassa dukkhāpaṭipadā hoti. Vipariyāyena sukhā. Appaṇākosallāni pana asampādentassa dandhā bhiññā hoti, sampādentassa khippā, apica taṇhā avijjāvasena samatha mipassanādikāravasena cāpi etāsaṃ pabhedo veditabbo: - taṇhādhi bhūtassahi dukkhāpaṭipadā hoti, anadhibhūtassa sukhā. Avijjādhi bhūtassaca dandhābiññā hoti, anadibhūtassa khippā. Yo ca samathe akatādhikāro, tassa dukkhāpaṭipadā hotī, katādhikārassa sukhā, yo pana vipassanāya akatādhikāro hoti, tassa dandhābhiññā hoti, katādhikārassa khippā, kilesindriyavasena cāpi etāsaṃ pabhedo vaditebbo: tibbakilesassa hi mudindriyassa dukkhāpaṭipadā hotidandhā ca abhiññā, tikkhindriyassa pana khippābhiññā, mandakile sassa ca mudindriyassa sukhā paṭipadā hoti dandhā ca abhiññā, tikkhindriyassa pana khippā abhiññāti - iti imāsu paṭipadābhiññāsu yo puggalo dukkhāya paṭipadāya dandhāya ca abhiññāya samādiṃ pāpuṇāti, tassa so samādhi dukkhāpaṭipadā dandhābhiññoti vuccati. Esa nayo sesattayepiti evaṃ dukkhā paṭipadā dandhābhiññādi vasena catubbidho. Dutiya catukke- atthi samādhi paritto parittārammaṇo, atthi samādhi paritto appamāṇārammaṇo, atthi samādhi appamāṇo parittārammaṇo, atthi samādhi appamaṇo appamāṇārammaṇoti, tattha yo samādhi appaguṇo upari jhānassa paccayo bhavituṃ na sakkoti, ayaṃ [PTS Page 088] [\q 88/] paritto, yo pana avaḍḍhite ārammaṇe pavatto, ayaṃ parittārammaṇo, yo paguṇo subhāvito uparijhānassa paccayo bhavituṃ sakkoti, ayaṃ appamāno, yo ca vaḍḍhite ārammaṇe pavatto, ayaṃ appamānārammaṇo, vuttalakkhaṇavo missatāya pana vomissakanayo veditabbotievaṃ parittaparittārammaṇādivasena catubbidho. Tatiyacatuke-vikkhambhitanīvaraṇānaṃ vitakkavicārapītisukhasamādhīnaṃ vasena pañcaṅgikaṃ paṭhamaṃ jhānaṃ, tato vūpasantavitakkavicāraṃ tivaṅgikaṃ dutiyaṃ, tato virattapītikaṃ duvaṅgikaṃ tatiyaṃ, tato pahīṇa sukha upekkhā vedanā

[SL Page 066] [\x 66/]

Sahitassa samādhino vasena duvaṅgikaṃ catutthaṃ. Iti imesaṃ catunnaṃ jhānānaṃ aṅgabhūtā cattāro samādhi honti. Evaṃ catujhānaṅgavasena catubbido. Catutthacatukke- atthi samādhi hānabhāgiyo, attha samādhi ṭhitibhāgiyo, atthi samādhi visesabhāgiyo, atthi samādhi nibbedha bhāgiyoti. Tattha paccanīkasamudācāravasena hānabhāgiyatā tadanu dhammātāya1 satiyā saṇṭhānavasena ṭhitibhāgiyatā, uparivisesādhigama vasena visesabhāgiyatā, nibbidāsahagata saññāmanasikāra samūdācāra vasena nibbedhabhāgiyatāca veditabbā yathāha: - "paṭhamassa jhānassa lābhiṃ kāmasahagatasaññāmanasikārā samudācaranti hānabhāginipaññā, tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā, avitakkasahagatā saññāmanasikārā samudācaranti visesabhāginī paññā, nibbidāsahagatā saññāmanasikārā samudācaranti virāgupasaṃhitā nibbedhabhāgini paññāti tāyapana paññāya sampayuttā samādhipi cattāro hontī"tī[a] evaṃ hānabhāgiyādivasena catubbidho. Pañcama catukke- kāmāvacaro samādhi- rūpāvacaro samādhi-arūpāvacarosamādhi- apariyāpanno samādhīti evaṃ cattāro samādhī. Tattha sabbāpi upacārekaggatā kāmāvacaro samādhi, pāvacarādikusalacitte kaggatā itare tayoti- evaṃ kāmāvacarādivasena catubbidho. Chaṭṭhacatukke "chandañce bhikkhū adhipatiṃ karitvā labhati samādhiṃ labhati cittassa ekaggataṃ, [PTS Page 089] [\q 89/] ayaṃ vuccati chandasamādhi, viriyañce bhikkhuadhipatiṃ karitvā labhati samādhiṃ labhati cittassa ekaggataṃ, ayaṃ vuccati viriyañcodhī"ti. Cittañce bhikkhū adhipatiṃ karitvā labhati samādhiṃ labhati cittassa ekaggataṃ, ayaṃ vuccati cittasamādhi, vīmaṃsañce bhikkhu adhipatiṃ karitvā labhati samādhiṃ labhati cittassa ekaggataṃ, ayaṃ vuccati vīmaṃsāsamādhi"ti[d] evaṃ adipativasena catubbidho.

Pañcake yaṃ catukkabhede vuttaṃ dutiyaṃ jhānaṃ, taṃ vitakka mattātikkamena dutiyaṃ. Vitakkavicārātikkamena tatiyanti evaṃ dvidhā bhinditvā pañca jhānāni veditabbāni. Tesaṃ aṅgabhūtā ca pañca samādhīti evaṃ pañcajhānaṅgavasena pañcavidhatā veditabbā.

Kocassa saṃkileso kiṃ vodānanti ettha pana vissajjanaṃ vibhaṅge vuttameva. Vuttaṃ hi tattha: - " saṅkilesanti hānabhāgiyo dhammo, vodānanti visesabhāgiyo dhammo"ti. Tattha paṭhamassa jhānassa lābhiṃ kāmasahagatasaññāmanasikārā samudācaranti hāna bhāginī paññāti iminā nayena hānabhāgiyo dhammo veditabbo. Avitakkasahagatā saññāmanasikārā samudācaranti visesabhāginī paññāti iminānayena visesabhāgiyo dhammo veditabbo.

Kathaṃ bhāvetabboti- ettha pana yo tāva ayaṃ lokiya lokuttaravasena duvidhoti ādisu ariyamaggasampayutto samādhi vutto, tassa bhāvanānayo paññābhāvanānayenevasaṅgahīto.

1. Sī1. 11. Tadanudhammāya. [A]paṭisambhidā-pevakopadesa [b.] Abhi-iddhipādavibhaṅga - saṃ - ni - mahāvagga.

[SL Page 067] [\x 67/]

Paññāyahi bhāvitāya so bhāvitova hoti, tasmā taṃ sandhāya evaṃ bhāvatebboti nakiñci visuṃ vadāma. Yo panāyaṃ lokiyo so vuttanayona sīlāni visodhetvā suparisuddhe sile patiṭṭhitena, yvāssa dasasu paḷibodhesu paḷibodho atthi taṃ upacṛnditvā kammaṭṭānadāyakaṃ kalyāṇamittaṃ upasaṅkamitvā attano cariyānu kūlaṃ cattāḷīsāya kammaṭṭhānesu aññātaraṃ kammaṭṭhānaṃ gahetvā samādhībhāvanāya ananūrūpaṃ vihāraṃ pahāya anurūpe vihāre viharantena khuddakapaḷibodhupacchedaṃ katvā sabbaṃ bhāvanāvidhānaṃ apariyāpentena bhāvetabboti. Ayamettha saṅkhepo. Ayaṃ pana vitthāro: - yaṃ tāva vuttaṃ yvāssa dasasu paḷibodhesu paḷibodho atthi taṃ upacchivdhitvāti ettha. [PTS Page 090] [\q 90/]

Āvāso ca kulaṃ lābho gano kammañca pañcamaṃ,
Addhānaṃ ñāti ābādho gantho iddhiti te dasāti.

Ime dasa paḷibodhā nāma.

Tattha āvāsoyeva āvāsapaḷibodho, esa nayo kulādisu, tattha āvāsoti: ekopi ovarako vuccati ekampi pariveṇaṃ sakalopi saṅghārāmo. Svāyaṃ na sabbasesava paḷibodho hoti, yo panettha navakammādisu ussukkaṃ vā āpajjati, bahubhaṇḍasanni cayo vā hoti, yena kenaci vā kāraṇena apekkhāvā paṭibaddha citto, tasseva paḷibodhe hoti na itarassa, tatridaṃ vatthu. Dve kira kulaputtā anurādhapurā nikkhamitvāthūpārāme pabbajiṃsu. Tesu eko dvemātikā paguṇaṃ katvā pañcavassiko hutvā pavāretvā pāvīnakhaṇḍarājiṃ nāma gato. Eko tattheva vasati, pācīna khaṇḍarājiṃ gato tattha ciraṃ vasivo thero hutvā cintesi: paṭisallānasāruppamidaṃṭhānaṃ, handa naṃ sahāyakassāpi ārocemīti. Tato nikkhavitvāanupubbena thūpārāmaṃ pāvisi. Pavisantaṃ yeva ca naṃ disvā samānavassikatthero paccuggantvā pattacīvaraṃ paṭiggahetvā cattaṃ akāsi. Āgantukatthero senāsanaṃ pavisitvā cintesi: - idāni me sahāyo sappiṃ vā phāṇitaṃ vā pānakaṃ vā pesessati, ayaṃhi imasmiṃ nagare ciranivāsīti. So rattiṃ aladdhā pāto cintesi: - idāni upaṭṭhākehi pahitaṃ yāgukhajjakaṃ pesessasīti. Tampi adisvā pahiṇantā natthi paviṭṭhassa maññe dassantīti pātova tena saddhiṃ gāmaṃ pāvisi. Te dve ekaṃ vīthiṃ caritvā uluṅkamattaṃ yāguṃ labhitvā āsanasālāyaṃ nisīditvā piviṃsu. Tato āgantuko cintesi: - nibaddhayāgu vaññe natthi, bhatta kāle dāni manussā paṇitaṃ bhattaṃ dassantīti. Tato bhatta kālepi piṇḍāya caritva laddhameva bhuñjitvā itaro āha: - kiṃ bhante sabbakālaṃ evaṃ yāpethāti. Āmāvusotī, bhante pācīna
[SL Page 068] [\x 68/]

Khaṇḍarāji phāsukā, tattha gacchāmāti, thero nagaro nagarato [PTS Page 091] [\q 91/] dakkhiṇa dvārena nikkhamanto kumbhakāragāmamaggaṃ paṭipajji. Bataro āha: -kiṃ bhante imaṃ maggaṃ paṭipannatthāti. Nanu tvaṃ āvuso pācīnakhaṇḍarājiyā vaṇṇaṃ abhāsīti. Kiṃ pana bhante tumhākaṃ battakaṃ kālaṃ vasitaṭṭhāne na koci atirekaparikkhāro atthiti. Āmāvusomañcapīṭhaṃ saṅghikaṃ, taṃ paṭisāmitameva, aññaṃ kiñci natthīti. Mayhaṃ pana bhante kattaradaṇḍo telanāḷī upāhanattha vikāca tatthevāti tayā āvuso ekadivasaṃ vasitvā ettakaṃ ṭhapitanti, āma bhanteti, so pasannacitto theraṃ vanditvā tumhā disānaṃ bhantesabbattha araññavāsoyeva. Thūpārāmo catunnaṃ buddhānaṃ dhātunidhānaṭṭānaṃ, lohapāsāde sappāyaṃ dhammasavaṇaṃ mahācetiyadassanaṃ theradassanañca labbhati, buddhakālo viya vattati. Idheva tumhe vasathāti dutiyadivase pattacīvaraṃ gahetvā sayameva agamāsīti. Odisassa āvāso na paḷibodho hoti.

Kulanti: ñātikulaṃ vā upaṭṭhākakulaṃ vā, ekaccassa hi upaṭṭhākakulampi sukhite sukhitoti ādinā nayena saṅsaṭṭhassa viharato paḷibodho hoti, so kulamānusakehi vinā dhammasavaṇāya sāmantavihārampi na gacchati. Ekaccassa mātāpitaropi paḷibodhāna honti. Koraṇḍakavihāravāsittherassa bhāgiṇeyya dahara bhikkhuno viya. So kira uddesatthaṃ rohaṇaṃ agamāsi, therabhaginīpi upāsikā sadā theraṃ tassa pavattiṃ pucchati, thero ekadivasaṃ daharaṃ ānessāmīti rohaṇābimuko pāyāsi. Daharopi ciraṃ me idha vutthaṃ, upajjhāyaṃ dāni passitvā upāsikāya ca pavattiṃ ñtvā āgamissāmīti rohaṇato nikkhami. Te ubhopi gaṅgātīre samā gacchiṃsu. So aññatarasmiṃ rukkhamule therassa vattaṃ katvā kuhiṃ yāsīti pucchito tamatthaṃ ārocesi. Thero suṭṭhu te kataṃ, upāsikāpi sadā pucchati, ahampi etadatthameva āgato, gaccha tvaṃ ahaṃ pana idheva imaṃ vassaṃ vasissāmīti taṃ uyyojesi. [PTS Page 092] [\q 92/] so vassu panāyikadivaseyeva taṃ vihāraṃ patto, senāsanampissa pitarā kāritameva pattaṃ, athassa pitā dutiyadivase āgantvā kassa bhante amhākaṃ senāsanaṃ pattanti pucchanto āgantukadaharassāti sutvā. Taṃ upasaṅkamitvā vanditvā āha: - bhante amhākaṃ senāsane vassaṃ upagatassa vattaṃ atthiti. Kiṃ upāsakāti? Temāsaṃ amhākaṃ yeva ghare bhikkhaṃ gahetvā pavāretvā gamanakāle āpucchitabbanti. So tuṇhī bhāvena adhivāsesi, upāsakopi gharaṃ gantvā amhākaṃ āvāse eko āgantako ayyo upa gato, sakkaccaṃ upaṭṭhātabboti āha. Upāsikā sādhuti sampaṭicchitvā paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādesi. Daharopibhatta kāle ñātigharaṃ agamāsi. Na naṃ koci sañjāni, so temāsampi

[SL Page 069] [\x 69/]

Tattha piṇḍapātaṃ paribhuñjitvā vutthavasso ahaṃ gacchāmīti āpucchi. Athassa ñātakā svebhante gacchissathāti dutiyadivase ghareyeva bhojetvā telanāḷiṃ pūretvā ekaṃ guḷapiṇḍaṃ navahatthañca sāṭakaṃ datvā gacchatha bhanteti āhaṃsu. So anumodanaṃ katvārohaṇābimukho pāyāsi, upajjhāyo. Pissa pavāretvā paṭipathaṃ āgacchanto pubbe diṭṭhaṭṭhāne yeva taṃ addassa. So añña tarasmiṃ rukkhamūle therassa vattaṃ akāsi. Atha naṃ thero pucchi: - kiṃ bhadumukha diṭṭhā te upāsikāti, so āma bhanteti sabbaṃ pavattiṃ ārocetvā tena telena therassa pāde makkhetvā guḷena pānakaṃ katvā pāyetvā tampi sāṭakaṃ therasseva datvā theraṃ vanditvā mayhaṃ bhante rohaṇaṃ yeva sappāyanti agamāsi. Theropi vihāraṃ āgantvā dutiyadivase koraṇḍakagāmaṃ pāvisi. Upāsikāpi mayhaṃ bhāti mama puttaṃ gahetvā idāni āgacchati idāni āgacchatīti sadā maggaṃ olokayamānāva tiṭṭhati. Sā taṃ ekaka meva āgacchantaṃdisvā mato me maññe putto yaṃ thero eka kova āgacchatīti, therasasa pādamūle patitvā va paridevamānā parodi. Thero nu daharo appicchatāya attānaṃ. Ajānā petvāva gatoti taṃ samassāsetvā [PTS Page 093] [\q 93/] sabbaṃ pavattiṃ ārocetvā pattatthavikato taṃ sāṭakaṃ nīharitvā dassesi. Upāsikā pasīditvā puttena gatadisābhimukhā urena nipajjitvā namassamānā āha: - mayhaṃ puttasadisaṃ vata maññe bhikkhuṃ kāyasakkhiṃ katvā bhagavā ratha vinītapaṭipadaṃ nālakapaṭipadaṃ tuvaṭakapaṭipadaṃ catupaccayasantosa bhāvanārāmatādīpakaṃ mahāariyavaṃsapaṭipadañca desesi, vijāta mātuyā nāma gehe temāsaṃ bhuñjamānopi ahaṃ putto tvaṃ mātāti na cakkhiti, aho acchariyamanussoti. Evarūpassa mātā pitaropi paḷibodhā na honti, pageva aññaṃ upaṭṭhākakulanti. Lābhoti; cattāro paccayā, te kathaṃ paḷibodhā honti? Puñña vantassa hi bhikkhuno gatagataṭṭhāne manussā mahāparivāre paccaye denti. So tesaṃ anumodento dhammaṃ desento samaṇadhammaṃ kātuṃ okāsaṃ na labhati. Arunuggamanato yāva paṭhamayāmo tāva manussasaṃsaggo na upacchijjati. Puna balava paccūse yeva bāhulikapiṇḍapātikā āgantvā bhante asuko upāsako upāsikā amacco amaccadhītā tumhākaṃ dassanakāmāti vadanti. So gaṇhāvuso pattacīvaranti gamanasajjova hoti niccabyāvaṭo, tassevaṃ te jaccayā paḷibodhā honti. Tena gaṇaṃ pahāya yattha naṃ najānanti tattha ekakena caritabbaṃ. Evaṃ so paḷibodho upacchijjatīti. Gaṇoti; suttantikagaṇo vā ābhidhammikagaṇo vā, yo tassa uddesaṃ vā paripucchaṃ vā dento samaṇadhammassa okāsaṃ na labhati, tasseva gaṇo paḷibodho hoti, tena so evaṃ upacchinditabbo. Sace tesaṃ bhikkhūnaṃ bahūṃ

[SL Page 070] [\x 70/]

Gahitaṃ1 hoti, appaṃ avasiṭṭhaṃ, taṃ niṭṭhapetvā araññaṃ pavisi tabbaṃ. Sace appaṃ gahitaṃ bahuṃ avasiṭṭhaṃ, [PTS Page 094] [\q 94/] yojanato paraṃ agantvā antoyojanaparicchede aññaṃ gaṇavācakaṃ upasaṅkamutvā ime āyasmā uddesādihi saṅgaṇhatuti vattabbaṃ. Evampi alabhamānena mayhaṃ āvuso ekaṃ kiccaṃ atthi, tumhe yathāphāsu kaṭṭhānāni gacchathāti gaṇaṃ pahāya attano kammaṃ kātabbanti. Kammanti; navakammaṃ, taṃ karontena vaḍḍhakī ādīhi laddhāladdhaṃ jānitabbaṃ, katākate ussukkaṃ āpajjitabbanti sabbathāpi2 paḷibodho hoti, sopi evaṃ upacchinditabbo, sace appaṃ avasiṭṭhaṃ hoti niṭṭhāpetabbaṃ sace bahuṃ saṅghikañce navakammaṃ saṅghassa vā saṅghabhārahārakabhikkhūnaṃ vā niyyādetabbaṃ, attano santakaṃ ce attano bhārahārakānaṃ niyyādetabbaṃ, tādisealabhantena saṅghassa pariccajitvā gantabbanti. Addhānanti; maggagamanaṃ, yassa hi katthaci pabbajjāpekkho vā hoti, paccaya jātaṃ vā kiñci laddhabbaṃ hoti, sace taṃ alabhanto na sakkoti adivāsetuṃ, araññaṃ pavisitvā samaṇadhammaṃ karontassāpi gamikacittaṃ nāma duppaṭivinodāyaṃ hoti, tasmā gantvā taṃ kiccaṃ tīretvāva samaṇa dhamme ussukkaṃ kātabbanti. Ñātīti; vihāre ācariyupajjhāya saddhivihārika antevāsika samānupajjhāyaka samānācariyakā, ghare mātāpitābhātāti evamādikā, te gilānā imassa paḷibodhā honti, tasmā so paḷibodho upaṭṭhahitvā tesaṃ pākatikakaraṇena upacchinditabbo. Tattha upajjhāyo tāva gilānosace lahuṃ na viṭṭhāti yāvajivampi paṭijaggitabbo, tathā pabbajjācariyo upa sampadācariyo saddhivihāriko upasmapāditabbajjāpita antevāsika samānupajjhāyakā ca, nissayācariya uddesācariya nissayante vāsika uddesantevāsika samānācariyakā pana yāva nissaya uddesā anupacchinnā tāva paṭijggitabbā, pahontena tato uddhampi paṭijaggitabbā eva. Mātāpitusu upajjhāye viya paṭipajjitabbaṃ, sacepihi te rajje ṭhitāhonti puttatoca upaṭṭhānaṃ paccāsiṃ santi, [PTS Page 095] [\q 95/] kātabbameva, atha tesaṃ bhesajjaṃ natthi, attano santakaṃ dātabbaṃ. Asati bhikkhācariyāya pariyesitvāpi dātabbameva. Bhātu bhaginīnaṃ pana tesaṃ santakameva yojetvā dātabbaṃ, sace natthi attano santakaṃ tāvakālikaṃ datvā paccā labhantena gaṇhi tabbaṃ alabhantena na vodetabbā. Aññātakassa bhaginiyā sāmi kassa bhesajjaṃ neva kātuṃ na dātuṃ vaṭṭati tuyhaṃ sāmikassadehīti vatvā pana bhaginiyā dātabbaṃ. Bhātujāyāyapi eseva nayo. Tesaṃ pana puttā imassa ñātakāyevāti tesaṃ kātuṃ vaṭṭatīti. Ābādhoti; yo koci rogo, so bādhamāno baḷibodo

1. Sī1. 11. 111 Gataṃ 2. Ma 11 sabbadā.
[SL Page 071] [\x 71/]

Hoti. Tasmā bhesajjakaraṇena upacchinditabbo, sace pana kati pāhaṃ bhesajjaṃ karontassāpi na vūpasammati. Nāhaṃ tuyhaṃ dāso na bhatako taṃ yevamhi posento anamatagge saṃsāravaṭṭe dukkhappattoti attabhāvaṃ garahitvā samaṇadhammo kātabboti. Ganthoti; pariyattipariharaṇaṃ. Taṃ sajjhāyādihi niccavyāvaṭasseva paḷibodho hoti, na itarassa tatrimāni vatthūni. Majjhimabhāṇaka devatthero kira malayavāsīdevatttharassa santikaṃ gantvā kammaṭṭhānaṃ yāci. Thero kīdisosi āvuso majjhimo nāmesa dupparihāro, mūlapaṇṇāsaṃ sajjhāyantassa majjhimapaṇṇāsako āgacchati, taṃ sajjhāyantassa upari paṇṇāsako, kuto tuyhaṃ kammaṭṭhānanti. Bhante tumhākaṃ santike kammaṭṭhānaṃ labhitvā puna na olokessāmīti kammaṭṭhānaṃ gahetvāekūnavīsativassāni sajjhāyaṃ akatvā vīsatime vasse arahattaṃ patvā sajjhāyatthāya āgatānaṃ bhikkhūnaṃ vīsatiṃ me āvuso vassāni pariyattiṃ [PTS Page 096] [\q 96/] ano lokentassa, api ca kho kataparicayo ahaṃ ettha ārabhathāti vatvā ādito paṭṭhāyayāva pariyosānā ekabyañjanepissa kaṅkhā nāhosi. Kāraliyagirivāsī nāgattheropi aṭṭhārasavassāni pariyattiṃ chaḍḍetvā bikkhūnaṃ dhātūkathaṃ uddisi. Tesaṃ gāmavāsikatthe rehi saddhiṃ saṃsandentānaṃ etapañhopi uppaṭipāṭiyā āgato nāhosi. Mahāvihārepi tipiṭikacūḷābhayatthero nāma aṭṭhakathaṃ anuggahetvāva pañcanikāyamaṇḍale tīṇi piṭakāni parivattessā mīti suvaṇṇaberiṃ pahārāpesi, bhikkhūsaṅgho katamācariyānaṃ uggaho, attano ācariyuggahaṃ yeva vadatu, itarathā vattuṃ na demāti āha. Upajjhāyopi naṃ attano apaṭṭhānaṃ āgataṃ pucchi: tvaṃ āvuso bheriṃ paharāpesīti. Āma bhante, kiṃ kāraṇāti, pariyattiṃ bhante parivattessāmīti. Āvusoabhaya ācariyā imaṃ padaṃ kathaṃ vadantīti? Evaṃ vadanti bhanteti, thero huṃ'ti paṭibāhi. Puna so aññena aññena pariyāyena evaṃ vadanti bhanteti tikkhattuṃ āha. Thero sabbaṃ huṃtiṃ paṭibāhitvā āvuso tayā paṭhamaṃ kathito yeva ācariyamaggo ācariyamukhato pana anuggahitattā evaṃ ācariyā vadantīti saṇdhātuṃ nāsakkhi. Gaccha attano ācariyānaṃ santiko sunihīti. Kuhiṃ bhante gacchāmīti. Gaṅghāyaparato rohaṇajāpade tulādhārapabbata vihāre sabbapariyattiko dhammarakkhitatthero nāma vasati, tassa santikaṃ gacchāti. Sādhu bhanteti theraṃ vanditvā pañcahi bhikkhū satehi saddhiṃ therassa santikaṃ gantvā vanditvā nisidi tero kasmā āgatositi pucchi. Dhammaṃ sotuṃ bhanteti. Āvuso abhaya

1. Pī 1. 11 Karuliyagirivāsī.

[SL Page 072] [\x 72/]

Dīghamajjhimesu maṃ kālona kālaṃ pucchanti, avasesaṃ pana me tiṃ samattāni vassāni naolokitapubbaṃ, api ca tvāṃ rattiṃ mama santike parivattehi, ahaṃ te divā kathayissāmīti. So dādhu bhanteti tathā akāsi. Pariveṇadvāre mahāmaṇḍapaṃ kāretvā gāmavāsino divase divase dhammasavaṇāya āgacchanti. Thero rattiṃ parivattitaṃ divā kathayanto [PTS Page 097] [\q 97/] anupubbena desanaṃ niṭṭhapetvā abhayattherassa santike taṭṭikāya nisīditvā āvuso mayhaṃ kammaṭṭhānaṃ kathehīti āha. Bhante kiṃ bhaṇatha, nanu mayā tumhāka meva santike sutaṃ, kimahaṃ tumhehi aññātaṃ kathessāmīti. Tato naṃ thero añño esaāvuso adigatamaggo1 nāmāti āha, abhayatthero kira tadā sotāpanno hoti. Athassa so kammaṭṭhānaṃ datvā āgantvā lohapāsāde dhammaṃ parivattento thero parinibbutoti assosi, sutvā āharathāvuso pattacīvaranti. Cīvaraṃ pārupitvā anucchiviko āvuso amhākaṃ āvariyassa ara hattamaggo, ācariyo no āvuso uju ājānīyyo, so attano dhammantevāsikassa santike tamṭikāya nisīditvā mayhaṃ. Kammaṭṭhānaṃ kathehīti āha, anucchaviko āvuso therassa arahatta maggoti. Evarūpānaṃ gavtho paḷibodho na hotīti. Iddhiti; pothujjanikā iddhi, yā hi uttānaseyyakadārako viya taruṇasassaṃ viya ca dupparihārā hoti, appamattakeneva bhijjati, sā pana vipassanāya paḷibodho hoti, na samādhissa, samādhiṃpatvā pattabbato. Tasmā vipassanatthikena iddhipaḷibodho upacchindi tabbo, itarena avasesāti. Ayaṃ tāva paḷibodhakathāya vitthāro.

Kammaṭṭhānadāyakaṃ kalyāṇamittaṃ upasaṅkamitvāti: ettha pana duvidhaṃ kammaṭṭhānaṃ, sabbatthakakammaṭṭhānaṃ pārihāriyakammaṭṭhānañca tattha sabbatthakakammaṭṭhānaṃ nāma: bhikkhusaṅghādisu mettā maraṇasatica, asubhasaññātipi eke, kammaṭṭhānikena hi bhikkhunā paṭhamaṃtāva paricchinditvā sīmaṭṭhakabhikkhusaṅghe sukhitā hontu abyāpajjhāti mettā bhāvetabbā, tato sīmaṭṭhakadevatāsu, tato gocara gāmamhi issarajane, tato tattha manusse upādāya sabbasattesu, po hi bhikkhūsaṅghe mettāya sahavāsīnaṃ muducittaṃ2 janeti, athassa te sukhasaṃvāsā honti. Sīmaṭṭhakadevatāsu ttoya mudu katacittāhi devatāhi dhammikāya rakkhāya susaṃvihitārakkho [PTS Page 098] [\q 98/] hoti. Gocaragāmamhi issarajane mettāya mudukatacittasantānehi3 issarehi dhammikāya rakkhāya surakkhita parikkhāro hoti. Tattha manussesu mettāya pasāditacittehi tehi aparibhuto hutvā vicarati. Sabbasattesu mettāya sabbattha appaṭihatacāro hoti.

1. Sī1. 11 Gatakassa. 2. Si 11 mudukatacittataṃ saha ma 1. Mudukacittataṃ 3. Ma. . Mudukatasantānehi.

[SL Page 073] [\x 73/]
Maraṇasatiyā pana avassaṃ mayā maritabbanti cintento1 anesanaṃ pahāya uparūpari vaḍhemānasaṃvego anolīnavuttiko hoti. Asubhasaññā paricitacittassa panassa dibbānipiārammaṇāni lobha vasena cittaṃ na pariyādiyanti. Evaṃ pahūpakārattā sabbatta atthayitabbaṃ icchitabbanti ca adippetassa yogānuyogakammassa ṭhānañcāti sabbatthaka kammaṭṭhānanti vuccati. Cattāḷīsāya pana kammaṭṭhānesu yaṃ yassa caritānukūlaṃ taṃ tassa niccaṃ parihari tabbattā, uparimassa ca uparimassa ca bhāvanā kammassa padaṭṭhānattā, pārihāriyakammaṭṭhānanti vuccati. Iti emaṃ duvidhampi kammaṭṭhānaṃ yo deti ayaṃ ammaṭṭhānadāyako nāma. Taṃ kammaṭṭhānadāyakaṃ kalyāṇamittanti.

Piyo garūbhāvanīyo vattāca vacanakkhamo, gambhīrañca kathaṃ kattā nocaṭṭhāne niyojayeti.

Evamādiguṇasamannāgataṃ ekantahitesiṃ2 vuddhipakkhe ṭhitaṃ kalyāṇamittaṃ. "Mamaṃ hi ānanda kalyāṇamittaṃ āgamma jāti dhammā sattā jātiyā parimuccanti"ti[a] ādivacanato pana sammā sambuddhoyeva sabbākārasampanno kalyāṇamitto, tasmā tasmiṃ sati tasseva bhagavato santike gahitaṃ kammaṭṭhānaṃ sugahitaṃ hoti. Parinibbute pana tasmiṃ asītiyā mahāsāvakesu yo dharati, tassa santike gahetuṃ vaṭṭati. Tasmimpi asati yaṃ kammaṭṭhānaṃgahetukāmo hoti, tasseva vasena catukkapañca kajjhānāni nibbattetva jhānapadaṭṭhānaṃ vipassanaṃ vaḍḍhetvā āsavakkhayaṃ pattassa khīṇāsavassa santike gahetabaṃ. Kiṃ pana khīṇāsavo ahaṃ khīṇāsavoti attānaṃ pakāsetīti? Kiṃ vattabbaṃ, kārakābhāvaṃ hi jānitvā pakāseti. Nanu assaguttatthero āraddhaṃ imassa bhikkhuno [PTS Page 099] [\q 99/] kammaṭṭhānaṃ kārako3 ayanti jānitvā ākāse cammakhaṇḍaṃ paññāpetvā tattha pallaṅkena nisinno kammaṭṭhānaṃ kathesīti. Tasmā sace khīṇāsavaṃ labhati, iccetaṃ kusaṃla. No ce labhati, anāgāmi sadāgāmi sotāpanna jhāna lābhi puthujjana tipiṭakadhara dvipiṭakadhara ekapimakadharesu purimassa purimassa santike. Ekapiṭakadharepi asati yassa ekasaṅgītipi aṭṭha kathāya saddhiṃ paguṇā, sayañca lajji hoti, tassa santike gahe tabbaṃ. Evarūpo hi tantidharo maṃsānurakkhako paveṇi pālako ācariyo ācariyamatikova hoti, na attanomatiko teneva porāṇakattherā lajji rakkhissati, lajji rakkhissatīti āhaṃsu. 4 Pubbe vuttakhīṇāsavādayo cettha attanā adhigata

1. Ma. Avassaṃcaritabbanti 2. Ma 1 ekantena hitesiṃ 3. Sī1. 11. Āraddha kammaṭhānassa bhikkhuno kammaṭhānakārako. 4. Ma. 11. Nikkhantuṃ āhaṃsu [a.] Saṃ. Ni. Sagāthavagga.

[SL Page 074] [\x 74/]
Maggameva ācikkhanti, bahussuto pana taṃ taṃ ācariyaṃ upasaṅkamitvā uggahaparipucchānaṃvisodhitattā ito citoca suttañca kāraṇañca sallakkhetvā sappāyāsappāyaṃ yojtvo gahānaṭṭhāne gacchanto mahāhatthi viya mahāmaggaṃ dassento kammaṭṭhānaṃ kathessati. Tasmā evarūpaṃ kammaṭṭhānadāyakaṃ kalyāṇamittaṃ upasgamitvā tassa vattapaṭivattaṃ katvā kammaṭṭhānaṃ gahetabbaṃ. Sace pana taṃ ekavihāreyeva labhati. Iccetaṃ kusalaṃ. No ce labhati, yattha so vasati tattha gantabbaṃ. Gacchantena ca na dhotamakkhitehi pādehi upāhanā āruhitvā chattaṃ gahetva telanāḷimadhuphāṇitādīni gāhāpetvā antevāsikaparivutena gantabbaṃ, gamikavattaṃ pana pūretvā attano pattacīvaraṃ sayameva gahetvā antarāmagge yaṃ yaṃ vihāraṃ pavisati sabbattha vatta paṭivattaṃ kurumānena sallahukaparikkhārena paramasallekhavuttinā hutvā gantabbaṃ, taṃ mihāraṃ pavisantena antarā magge yeva dantakaṭṭhaṃ kappiyaṃ kārāpetvā gahetvā pavisitabbaṃ, na ca muhuttaṃ vissamitvā padādhovanamakkhanādīni katvā ācariyassasantikaṃ gamissāmīti aññaṃ parivenaṃ pavisitabbaṃ, kasmā? Sace hissa tatra ācariyassa visabhāgā bhikkhū bhaveyyuṃ, te āgamanakāraṇaṃ pucchitvā ācariyassa avaṇṇaṃ pakāsetvā naṭṭhosi sace tassa santikaṃ [PTS Page 100] [\q 100/] āgatoti vippaṭisāraṃ uppādeyyuṃ yena tatova ṭinivatteyya, tasmā ācariyassa vasanaṭṭhānaṃ pucchitvā ujukaṃ tattheva gantabbaṃ. Sace ācariyo daharataro hoti. Pattacīvarapaṭiggahaṇādini na sāditabbāni, sace buḍḍhataro hoti gantvā ācariyaṃ vanditvā ṭhātabbaṃ, nikkhipāvuso pattacīvaranti muttena nikkhipitabbaṃ, pānīyaṃ pivāti vuttena saco icchati pātabbaṃ, pāde dhovātivuttena na tāva dhovitabbā, sacehi ācariye ābhatamudakaṃ bhaveyya na sāruppaṃ siyā. Dhovāvuso na mayā ābhataṃ aññehi ābhatanti vuttena pana yattha ācariyo na passati evarūpe paṭicchanne vā okāse abbhokāsavihārassāpi vā ekamante nisīditvā pādā dhovitabbā. Sace ācariyo tela nāḷiṃ āharati uṭhahitvāubhogi hatthehi sakkaccaṃ gahetabbā, sacehi na gaṇheyya ayaṃ bhikkhu ito eva paṭṭhāya sambhogaṃ kopetīti ācariyassa aññathattaṃ bhaveyya. 1 Gahetvā pana na āditova pādā makkhetabbā, sacehi taṃ ācariyassa gattabbhañjana telaṃ bhaveyya na sāruppaṃ siyā. Tasmā paṭhamaṃ sīsaṃ makkhetvā dhandhādini makkhetabbāni. Sabbapārihāriyatelamidaṃ āvuso pādepi makkhehīti vuttena pana pāde makkhetvā imaṃteḷanāḷiṃ ṭhapemi bhanteti vatvā ācariye gaṇhante dātabbā āgatadiva

1. Sī11. 111. Ācariyassa bhaveyya.

[SL Page 075] [\x 75/]

Sato paṭṭhāya kammaṭṭhānaṃ me bhante katheta iccevaṃ na vattabbaṃ. Dutiyadivasato panapaṭṭhāya sace ācariyassa pakati upaṭṭhāko atthi. Taṃ yācitvā vattaṃ kātabbaṃ. Sace yācitopi na deti, okāse laddheyeva kātabbaṃ, karontena ca khuddhaka majjhimamahantāni tīṇi dantakaṭṭhāni upanāmetabbāni, sītaṃ uṇhanti duvidhaṃ mukhadhovanaudakañca nahānodakañca paṭiyāde tabbaṃ. Tato yaṃ ācariye tīṇi divasāni paribhuñjati, tādisameva niccaṃ upanāmetabbaṃ1, niyamaṃ akatvā yaṃ vā taṃ vā pari bhuñjantassa yathāladdhaṃ upanāmetabbaṃ, kiṃ bahunā vuttena. Yaṃ taṃ bhagavatā. "Antevāsikena bhikkhave ācariyamhi [PTS Page 101] [\q 101/] sammā vattitabbaṃ, tatrāyaṃ sammā vattanākālasseva vuṭṭhāya upāhanā omuñcitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā dantakaṭṭhaṃ dātabbaṃ, mukhodakaṃ dātabbaṃ, āsanaṃ paññāpetabbaṃ, sace yāgu hoti bhājanaṃ dhodhitvā yāgu upanāmetabbā"ti[a] ādikaṃ khandhake sammā vattaṃ paññattaṃ taṃ sabbampi kātabbaṃ. Evaṃ vattasampattiyā garuṃ ārādhayamānena sāyaṃ vanditvā yāhīti vissajjitena gantabbaṃ, yadā so kissa āgatosīti pucchati, tadā āgamana kāraṇaṃ kathetabbaṃ. Sace so neva pucchati vattaṃ pana sādiyati dasa he vā pakkhe vā vītivatte ekadivasaṃ vissajjitenāpi agantvā okāsaṃ kāretvā āgamanakāraṇaṃ ārocetabbaṃ, akāle vā gantvā kimatthaṃ āgatositi puṭṭhena ārocetabbaṃ. Sace so pātopa āgacchāti vadati, pātova gantabbaṃ. Sace panassa tāyaṃ velāyaṃ pittābādhena vā kucchi pariḍayhati aggi mandatāya vā bhattaṃ na jirati añño vā koci rogo bādhati. Taṃ yathābhūtaṃ āvikatvā attano sappāyavelaṃ ārocetvā tāya valoya upasaṅkamitabbaṃ, asappāyavelāyaṃ hi vuccamānampi kammaṭṭhānaṃ na sakkā hoti manasa kātunti. Ayaṃ "kamhaṭṭhāna dāyakaṃ kalyāṇamittaṃ upasaṅkamitvā"ti - etthavitthāro.

Idāni attano cariyānukūlanti ettha - cariyāti -cha cariyā, rāgacariyā desacariyā mohacariyā saddhācariyā buddhicariyā vitakka cariyāti, keci pana rāgādīnaṃ saṃsaggasannipātavasena aparāpicatasso, tathā saddhādīnanti imāhi aṭṭhahi saddhiṃ cuddasa icchanti. Evampana bhede vuccamāne rāgādīnaṃ saddhādīhipi saṃsaggaṃ katvā anekacariyāhonti, tasmā saṅghepena chaḷeva cariyā veditabbā cariyā pakati ussannatāti atthato ekaṃ, tāsaṃ vasena chaḷeva [PTS Page 102] [\q 102/] puggalā honti rāgacarito dosacarito mehacarito saddhācarito buddhicarito vitakkacaritoti. Tattha yasmā rāgacaritassa kusalappavattisamaye saddhā balavatī hoti, rāgassa āsannaguṇattā.

1. Sī11. Upaṭṭhapetabbā. [A.] Mahāvagga-pārivāsikabandhaka.

[SL Page 076] [\x 76/]

Yathā hi akusalapakkhe rāgo sinuddho nāti luko, evaṃ kusala pakkhe saddhā. Yatha rāgo vatthukāme pariyesati, evaṃ saddhā sīlādi guṇe, yathā rāgo ahitaṃ na pariccajati evaṃ saddhā hitaṃ na pariccajati, tasmā rāgacaritassa saddhācarito sabhāgo. Yasmā pana dosacaritassa kusalappavattisamaye paññā balavatī hoti, dosassa āsannaguṇatatā. Yathā hi akusalapakkhe doso nussineho na ārammaṇa allīyati, evaṃ kusalapakkhe paññā. Yathā ca doso abhūtampi2 dosameva pariyesati, evaṃ paññā bhūtaṃ dosameva pariyesati. Yathā doso sattaparivajjanākārena pavattati, evaṃpaññā saṅkhāraparivajjanā kārena. Tasmā dosacaritassa buddhi carito sabhāgo. Ymā pana mohacaritassa anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya vāyamamānassa yebhūyyena antarāya karā vitakkā uppajjanti, mohassa āsannalakkhaṇattā. Yathāhi moho parivyākulakāya anavaṭṭhito, evaṃ vitakko nānappakāravitakkanatāya. Yathāca moho apariyogāhanatāya cañcalo, tathā vitakko lahuparikappanatāya. Tasmā mohacaritassa vitakkacarito sabhāgoti. Apare taṇhā māna duṭṭhivasena aparāpi tussocariyā vadanti, tattha taṇhā rāgo yeva mano ca taṃ sampayuttoti tadubhayaṃ rāgacariyaṃ nātivattati. Mohanidānattā ca diṭṭhiyā diṭṭhicariyā mohacariyameva aṭupatati.

Tā panetā cariyā kiṃ nidānā? Kathañca jānitabbaṃ? Ayaṃ puggalo rāgacarito ayaṃ dosādisu aññataracarito kiṃ caritassa puggalassa kiṃ sappāyanti? Tatra purimā tāva tisso cariyā pubbā ciṇṇanidānā dhātudosanidānācāti ekacce vadanti, pubbe kira iṭṭhappayogasubhakammabahulo rāgacarito hoti saggā vā cavitvā idhūpapanno, pubbechedana vadhabandhana verakammabahulo dosa carito hoti nirayanāgayonīhi vā cavitvā idhūpapanno, [PTS Page 103] [\q 103/] pubbe majjapānabahulo sutaparipuccā vihīno ca mohacarito hoti, tiracchānayoniyā vā cavitvā idhūpapannoti. Evaṃ pubbāviṇṇanidānāti vadanti. Dvinnaṃ pana dhātūnaṃ ussannattā puggalo mohacarito hoti paṭhavīdhātuyā ca āpodhātuyāca, itarāsaṃ dvinnaṃ ussannattā dosacarito, sabbāsaṃ samattā pana rāgacaritoti. Dosesu ca semhādhiko rāgacarito hoti, vātādhiko mohacarito. Semhādhiko vā mohacarito, vātādhiko vā rāgacaritoti, evaṃ dhātudosa nidānāti vadanti. Tattha yasmā pubbe iṭṭhappayoga subhakammabahulāpi saggā cavitvā idhūpapannāpi ca na sabbe rāgacaritāyeva honti. Itare vā dosa mohacaritā, evaṃ dhātunañca yathāvutteneva nayena ussadaniyamo nāma natthi, dosa

2. Ma. 11. Abhūtaṃ.

[SL Page 077] [\x 77/]

Niyame ca rāgamohadvayameva vuttaṃ, tampi ca pubbāparaviruddhaveva saddhācariyādisu ca ekissāpi nidānaṃ na vuttameva, tasmā sabbametaṃ aparicchinnavacanaṃ. Ayaṃ panettha aṭṭhakathācariyānaṃ matānusārena vinicchayo: - vuttaṃ hetaṃ ussadakittane-" ime sattā pubbahetuniyāmena lobhussadā dosussadā mohussadā alobhussadā adosussadā amohussadā ca honti. Yassa hi kammāyūhanakkhaṇe lobho balavā hoti alobho mando, adosāmohā balavanto dosamohā vandā, tassa mando alobo lobhaṃ pariyādutuṃ na sakkoti, adosāmohā pana balavanto dosamohe pariyādātuṃ sakkonti. Tasmā so tena kammena dinnapaṭisandhivasena nibbatto luddho hoti sukhasīlo akkodhano paññavāpa vajirūpamañāṇo. Yassa pana kammāyūhanakkhaṇe lobhadosā balavanto honti alobhādosā mandā, amoho ca balavā mohomandā, so purimanayeneva luddho ceva hoti duṭṭho ca paññavā panahoti rajirūpamañaṇo, dattābhayatthero viya. Yassa kammā yūhanakkhaṇe lobhaadosamohā balavanto honti itare mandā, so purimanayeneva luddho ceva dandho ca sīlako pana hoti akkodhano, tathā yassa kammāyūhanakkhaṇe tayopi lobha dosamohā balavanto honti alobhādayo mandā, so purima nayeneva luddho ceva hoti duṭṭho ca mūḷho ca, [PTS Page 104] [\q 104/] yassa pana kammāyūhanakkhaṇe alobhadosamohā balavanto honti itare mandā, so purimanayeneva aluddho ceva hoti aduṭṭho sīlakoca, davdho pana hoti. Tathā yassa kammāyūhanakkhaṇe alobhadosāmohi balavanto honti itare mandā, so purima nayeneva aluddho ceva hoti paññavāca, duṭṭho pana hoti kodhano. Tathā yassa kammāyūhanakkhaṇe tayopi alobhādayo balavanto honti lobhādayo mandā, so purimanayeneva mahā saṅgharakkhitatthero viya aluddho aduṭṭho paññavā ca hotī"ti. Ettha ca yo luddhoti vutto ayaṃ rāgacarito, duṭṭhadandhā dosa mohacaritā, paññavā buddhicarito, aluddhāduṭṭhā pasannapakatitāya saddhācaritā. Yathāvā amohaparivārona kammunā nibbatto buddhi carito, evaṃ balavasdhāparivārena kammunā nibbatto saddhā carito, kāmavitakkādiparivārena kammunā nibbatto vitakkacarito, lobhādinā vomissaparivārena kammunā nibbatto vomissaciritoti. Evaṃ lobhādisu aññataraññataraparivāraṃ paṭisandhijanakaṃ kammaṃ cariyānaṃ nidānanti veditabbaṃ. [SL Page 078] [\x 78/]

Yaṃ pana vuttaṃ kathañca jānitabbaṃ ayaṃ puggalo rācari toti ādi, tatrāyaṃ nayo.
Iriyāpathato kiccā bhojanā dassanādito,
Dhammappavattito ceva cariyāyo vibhāvayeti.

Tattha iriyāpathatoti- rāgacarito hi pakatigamanena gacchanto cāturiyena gacchati, sanikaṃ pādaṃ nikkhipati, samaṃ nikkhipati, samaṃ uddharati, ukkuṭikañcassa padaṃ hoti. Dosacarito padāggehi khaṇanto viya gacchathi, sahasā pādaṃ nikkhipati, sahasā uddharati, anukkaḍḍhitañcassa padaṃ hoti. Mohacarito parivyākulāya gatiyā gacchati, chamhito viya pādaṃ nikkhipati, chamhato viya uddharati, [PTS Page 105] [\q 105/] sahasānupīḷitañcassa daṃ hoti, vuttampi cetaṃ māgandiya suttuppattiyaṃ.

Rattassa hi ukkuṭikaṃ padaṃ bhave
Duṭṭhassa hoti anukaḍḍhitaṃ padaṃ,
Mūḷhassa hoti sahasānupīḷitaṃ
Vivattacchaddassi damīdisaṃ padanti. [A]

Ṭhānampi rāgacaritassa pāsādikaṃ hoti madhurākāraṃ, dosacari tassa thaddhākāraṃ, mohacaritassa ākulākāraṃ. Nissajjāyapi esevanayo, rāgacarito ca ataramāno samaṃ seyyaṃ paññā petvā sanikaṃ nipajjitvā aṅgapaccaṅgāni samodhāya pāsādikena ākārena sayati, vuṭṭhāpiyamāno ca sīghaṃ vuṭṭhāya saṅkito viya sanikaṃ paṭivacanaṃ deti. Dosacarito taramāno yathā tathā vā seyyaṃ paññāpetvā pakkhittakāyo bhākuṭikaṃkatvā sayati, vuṭṭhā piyamāno ca sīghaṃ vuṭṭhāya kupito viya paṭivacanaṃ deti. Moha carito dussaṇṭhānaṃ seyyaṃ paññāpetvā vikkhittakāyo bahulaṃ adhomuko sayati, vuṭṭhāpiyamāno ca huṃkāraṃ karonto dandhaṃ vuṭṭhāti. Saddhācaritādayo pana yasmā rāgacaritādīnaṃ sabhāgā, tasmā tesampi tādisova iriyāpatho hotīti, evaṃ tāva iriyā pathato cariyāyo vibhāvaye. Kiccāti sammajjanādīsu ca kiccesurāgacarito sādhukaṃ sammajjaniṃ gahetvā ataramāno mālikaṃ avippakiranto sinduvārakusumasavtharamiva santharanto suddhaṃ samaṃ sammajjati. Dosacarito gāḷhaṃ sammajjaniṃ gahetvā taramāna rūpo ubhatovālikaṃ ussādento kharena saddena asuddhaṃ visamaṃ sammajjati. Mocarito sithilaṃ sammajjaniṃ gahetvā sampari vattakaṃ āloḷayamāno asuddhaṃ visamaṃ sammajjati. Yathā sammajjane evaṃ cīvaradhovana rajanādisupi sabbakiccesu. Nipuṇamadhurasama sakkaccakārī rāgacarito, gāḷhatthaddhavisamakāri dosacarito.

[A.] Saṃ. Ni. Sagāthavagga.

[SL Page 079] [\x 79/]

Anipuṇa parivyākulavisamāparicchinnakārī [PTS Page 106] [\q 106/] mohacarito. Cīvara dhāraṇampi ca rāgacaritassa nāti gāḷhaṃ nitisithilaṃ hoti pāsādikaṃ parimaṇḍalaṃ, dosacaritassa atīgāḷhaṃ aparimaṇḍalaṃ, mohacaritassa sithila parivyākulaṃ. Saddhācaritādayo tesaṃ yevānusārena vedi tabbā, taṃ sabhāgattāti. Evaṃ kiccato cariyāyo vibhāvaye. Bojanāti rāgacarito siniddhamadhurabojanappiyo hoti. Bhuñjamāno ca nātimahantaṃ parimaṇḍalaṃ ālopaṃ katvā rasapaṭisaṃvedi1 ataramāno bhuñjati, kiñcidevaca sāduṃ labhitvā somanassaṃ āpajjati, dosacarito lūkhaambilabhojanappiyo hoti. Bhuñjamāno ca mukhapūrakaṃ ālopaṃ katvā arasapaṭisaṃvedi taramāno bhuñjati, kiñcideva ca asāduṃ labhitvā domanassaṃ āpajjati. Mohacarito aniyataruciko hoti. Bhuñjamāno ca aparimaṇḍalaṃ parittamālopaṃ katvā bhājane chaḍḍento mukhaṃ makkhento vikkhittacitto taṃ taṃ vitakkento bhuñjati. Saddhācāritādayopi tesaṃ yevānusārena veditabbā taṃ sabhā gattāti. Evaṃ bhojanato cariyāyo vibhāvaye. Dassanādi totirāgacarito īsakampi manorama rūpaṃ disvā vimhayajāto viya ciraṃ oloketi, parittepi guṇe sajjati, bhūtampi dosaṃ na gaṇhāti, pakkamantopi amuccitukāmova hutvā sāpekkho pakkamati. Dosacarito īsakampi amanoramaṃ disvā kilanta rūpo viya na ciraṃ oloketi, parittepi dose paṭibhaññati, bhūtampi guṇaṃ na gaṇhāti, pakkamantopi muñcitukāmova hutvā anapekkho pakkamati, mohacarito yaṃ kiñci rūpaṃ disvā para paccayiko hoti paraṃ nindantaṃ sutvā nindati pasaṃsantaṃ sutvā pasaṃsati sayaṃ pana aññāṇupekkhāya pekkhakova hoti, esa nayo saddasavaṇādīsupi. Saddhācaritādayo pana tesaṃ yevānu sārena veditabbā taṃ sabhāgattāti. Evaṃ dassanāditopi cariyāyo vibhāvaye. Dhammappavattito chevāti- rāgacaritassa ca māyā sāṭheyyaṃ māno pāpicchatā mahicchatā asantuṭṭhitā siṅgaṃ cāpalyanti evamādayo dhammā bahulaṃ pattanti. [PTS Page 107] [\q 107/] dosacaritassa kodho upanāho makkho palāso issā macchariyanti evaṃ mādayo. Mohacaritassa thinaṃ middhaṃ uddhaccaṃ kukkuccaṃ vicikicchā ādhānagāhitā duppaṭinissaggitāti evādayo. Saddhācaritassa muttacāgatā ariyānaṃ dassanakāmatā sakhammaṃ sotukāmatā pāmojjabahulatā asaṃsaṭṭhatā2 amāyāvitā pasādanīyesu ṭhānesu pasā doti evamādayo. Buddhicaritassa sovacassatā kalyāṇamittatā bhojane matataññutā satisampajaññaṃ jāgariyānuyogo saṃvejanīyesu ṭhānesu saṃvego saṃviggassa ca yoniso padhānanti eva

1. Sī1 saha 11. Nānārasapaṭisaṃvedi. 2. Sī11. Asaṭhatā.

[SL Page 080] [\x 80/]

Mādayo, vitakkacaritassa bhassabahulatā gaṇārāmatā kusalānuyoge arati anavaṭṭhitacittatārattiṃ dūpāyanā divāpajjalanā hurāhuraṃ dhāvanāti evamādayo dhammā bahulaṃ pavattantīti, evaṃ dhammappavattito cariyāyo vibhāvaye. Yasmā pana idaṃ cariyāvibāvanāvidānaṃ sabbākārena neva pāḷiyaṃ, na aṭṭhakathāyaṃ āgataṃ, kevalaṃ ācariyamatānusārena vuttaṃ, tasmā na sārato paccetabbaṃ. Rāgacaritassa hi vuttāni iriyāpathādīni dosacaritāda yopi appamādavihārino kātuṃ sakkonti. Saṃsaṭṭhacaritassa ca puggalassa ekasseva bhinnalakkhaṇā iriyāpathādayo na sampajjanti1 yaṃ panetaṃ aṭṭhakathāsu cariyāvibhāvanāvidhānaṃ vuttaṃ, tadeva sārato paccetabbaṃ. Vuttaṃ hetaṃ: - cetopariyañāṇassa lābhī ācariyo cariyaṃ ñatvā kammaṭṭhānaṃ kathessati, itarena ante vāsiko pucchitabboti. Tasmā cetopariyañāṇena vā taṃ vā puggalaṃ pucchitvā jānitabbaṃ ayaṃ puggalo rāgacarito ayaṃ dosā dīsu aññataracaritoti.

Kiṃ caritassa puggalassa kiṃ sappāyanti- ettha pana senāsanaṃ tāva rāgacaritassa adotavedikaṃ bhummaṭṭhakaṃ akaṭapabbhāratiṇa kuṭipaṇṇasālādīnaṃ aññataraṃ rajokiṇṇaṃ jatukābharitaṃ olugga muluggaṃ atiuccaṃ vā atinīcaṃ vā ujjaṅgalaṃ sāsaṅkaṃ asuvicisama maggaṃ [PTS Page 108] [\q 108/] yattha vañcapīṭhampi maṅkuṇabharitaṃ2 durūpaṃ dubbaṇṇaṃ yaṃ olo kentasseva jigucchāuppajjati, tādisaṃ sappāyaṃ. Nivāsanā pāpuraṇaṃ antacchinnaṃ olambavilamba suttakākiṇṇaṃ jālapūvasadisaṃ sāṇi viya kharasamphassaṃ kiliṭṭhaṃ bhārikaṃ kicchapariharaṇaṃ sappāyaṃ, pattopi dubbanno mattikāpatto vā āṇigaṇṭhikāhato ayopatto vāgaruko dussanṭhāno sīsakapālamiva jeguccho vaṭṭati. Bhikkhācāramaggopi amanāpo anāsannāgāmo visamo vaṭṭati. Bhikkhācāragāmopi yattha manussā apassantā viya vicaranti, yattha ekakulepi bikkhaṃ alabitvā nikkhamantaṃ ehi bhanteti āsana sālaṃ pavesetvā yāgubhattaṃ datvā gacchantā gāviṃ viya vaje pave setvā anavalokentā3 gacchanti, tādiso vaṭṭati. Parivisana manussāpi dāsā vā kammakarā vā dubbaṇṇā duddasikā kiliṭṭhavasanā duggavdhā jegucchā ye acittikārena yāgubhattaṃ chaḍḍentā viya parivisanti, tādisā sappāyā. Yāgubhattakhajjakampi lūkhaṃ dubbaṇṇaṃ sāmāka kudrūsaka kaṇājakādimayaṃ pūtitakkaṃ bilaṅgaṃ jinṇasāka sūpeyyaṃ yaṃ kiñcideva kevalaṃ udarapūramattaṃ vaṭṭati. Iriyā pathopissa ṭhānaṃ vā caṅkamo vā vaṭṭati, ārammaṇaṃ nīlādīsu vaṇṇa kasiṇesu yaṃ kiñci aparisuddhavaṇṇanti idaṃ rāgacaritassa sappāyaṃ. Dosacaritassa sonāsanaṃ nātiuccaṃ nātinīcaṃ chāyūdaka

1. Ma. 1. Upapajjanti. 2. Ma. 11. Maṅgulābharitaṃ 3. Sī. 11. Anavaloketvā.

[SL Page 081] [\x 81/]

Sampannaṃ suvibhattabhittitthambhasopānaṃ supariniṭṭhitamālākammalatā kammaṃ nānāvidhacittakammasamujjalaṃ samasiniddhamudubhumitalaṃ buhma vimānaviva kusumadāmavicitravanṇavelavitānasamalaṅkataṃ supaññatta sucimanoramattharaṇamañcapīṭhaṃ tattha tattha vāsatthāya nikkhittakusuma vāsagandhasugandhaṃ yaṃ dassanamatteneva pītipāmojjaṃ janayati, evarūpaṃ sappāyaṃ, tassa pana senāsanassa maggo pi sabbaparissaya vimutto suci samatalo alaṅkatapaṭiyattova [PTS Page 109] [\q 109/] vaṭṭati, senāsana parikkhāro pettha kiṭamaṅguṇadīghajātimūsikādīnaṃ nissayaparicchivda natthaṃ nitibahuko, ekaṃ vañcapīṭhamattameva vaṭṭati, nivāsanapāru panampissa1 cīnapaṭṭasomārapaṭṭakoseyya kappāsikasukhuma koma sukhumādīnaṃ yaṃ yaṃ paṇītaṃ, tena tena ekapaṭṭaṃ vā dupaṭṭaṃ vā sallahukaṃ samaṇasāruppena surattaṃ suparisuddhavanṇaṃ vaṭṭati, patto udakabubbulamiva susaṇṭhāno maṇi viya sumaṭṭho nimmalo samaṇasāruppena suparisuddhavaṇṇo ayomayo vaṭṭati, bhikkhācāra maggo parissayavimutto samo manāpo nātidūranāccāsanna gāmo vaṭṭatibikkhācāragāmo pi yattha manussā idāni ayyo āgamissatīti sittasammaṭṭhe padese āsanaṃ paññāpetvā paccuggantvā pattaṃ ādāya gharaṃ pavesetvā paññattāsane nisīdā petvā sakkaccaṃ sahatthā parivisanti, tādiso vaṭṭati. Parivesakā panassa ye honti abhirūpā pāsādikā sunahātā suvilittā dhūpavāsa kusumagandhasurabhino nānā virāgasucima nuññavatthābharaṇapatimaṇḍitā sakkaccakārino, tādisā sappāyā. Yāgubhattakhajjakampi vaṇṇa gandharasasampannaṃ ojavantaṃ manoramaṃ sabbākārapaṇitaṃ yāvadatthaṃ vaṭṭati, iriyāpathopissa seyyā vā nisajjā vā vaṭṭati, ārammaṇaṃ nīlādisu vanṇakasiṇesu yaṃ kiñci suparisuddhavaṇṇanti, idaṃ dosa caritassa sappāyaṃ. Mohacaritassa senāsanaṃ disāmukhaṃ asambādhaṃ vaṭṭati yattha nisinnassa vivaṭā disā paññāyanti, 2 iriyāpathesu caṅkamo vaṭṭati. Ārammaṇaṃ panassa parittaṃ suppamattaṃsarāva mattaṃ vā khuddakaṃ na vaṭṭati. 3 Sambādhasmiṃ hi okāse cittaṃ bhiyyo sammoha māpajjati, tasmā vipulaṃ mahā kasiṇaṃ vaṭṭati. Sesaṃ dosacaritassa vuttasadisamevāti, idaṃ mohacaritassa sappāyaṃ. Saddhācaritassa sabbampi dosacaritamhi vuttavidhānaṃ sappāyaṃ. Ārammaṇesu cassa anussatiṭṭhānampi vaṭṭati. Buddhicaritassa senāsanādisu idaṃ nāma asappāyanti natthi. Vitakkacaritassa senāsanaṃ vivaṭaṃ disāmukhaṃ. Yattha [PTS Page 110] [\q 110/] nisinnassa ārāmavanapokkharaṇīrāmaṇeyyakāni gāmanigamajanapadapaṭipāṭiyo4nilobhāsā ca pabbatā paññāyanti, taṃ na vaṭṭati. Taṃhi vitakkavidhāvanasseva paccayo hoti. Tasmā

1. Si 1. 11 Nivāsanapāpuraṇampissa 2. Ma11 khāyanti 3. Ma. 11. Sarāvamattaṃ vā na vaṭṭati. 4. Si. 11. Gāmanigamajanapadapaṭipāṭiyā.

[SL Page 082] [\x 82/]

Gambhīre darīmukhe vanapaṭicchanne hatthikucchipabbhāramahindaguhā sadise sonāsano vasitabbaṃ. Ārammaṇaṃ pissa vipulaṃ na vaṭṭati, tādisaṃ hi vitakkavasena savdhāvanāya paccayo hoti. Parittaṃ pana vaṭṭati, sesaṃ rāgacaritassa vuttasadidamevāti idaṃ vitakka caritassa sappāyaṃ. Ayaṃ attano cariyānukūlanti ettha āgatacariyānaṃ pabhedavidhānavibhāvanasappāyaparicchedatevitthāro.

Na ca tāva cariyānukūlaṃ kammaṭṭhānaṃ sabbākārena āvikataṃ, taṃhi anantarassa mātikāpadassa vitthāre sayameva āvibhavissati. Tasmā yaṃ vuttaṃ "cattāḷīsāya kammaṭṭhānesu aññataraṃ kammaṭṭhānaṃ gahetvā"ti ettha saṅkhātaniddesato, upacārappaṇāvahato, jhānappabhedato, samatikkamato, vaḍḍhanāvaḍḍhanato, ārammaṇato, bhumito, gahaṇato, paccayato, cariyānukūlatoti, imehi tāva dasahi ākārehi kammaṭṭhānavinicchayo veditabbo. Tattha saṅkhātaniddesatoti: cattāḷīsāyakammaṭṭhānesū itihi vuttaṃ, tatrimāni cattāḷīsa kammaṭṭhānāni: - dasa kasiṇā dasa asubhā dasa anussatiyo cattāro brahmavihārā cattāro āruppā ekā saññā ekaṃvavatthānanti. Tattha paṭhavikasiṇaṃ āpokasiṇaṃ tejokasiṇaṃ vāyokasiṇaṃ nīlakasiṇaṃpītakasiṇaṃ lohitakasiṇaṃ odātakasiṇaṃ ālokakasiṇaṃ paricchinnākāsakasiṇanti, ime dasakasiṇā. Uddhumātakaṃ vinīlakaṃ vipubbakaṃ vicciddakaṃ vikkhāyitakaṃ vikkhittakaṃ hatavikkhittakaṃ lohitakaṃ puḷavakaṃ aṭṭhikanti, ime dasa asubhā. Buddhānussati dhammānussati saṅghānussati sīlānussati cāgānussati devatānussati1 maraṇasati kāyagatāsati ānāpāna sati upasamānussatīti, imā dasa anussatiyo. [PTS Page 111] [\q 111/] mettā karuṇā muditā upekkhāti ime cattāro āruppā. Āhāre paṭikkūla saññā ekā saññā, catudhātuvavatthānaṃ ekaṃ vavatthānanti, evaṃ saṅkhātaniddesato vinicchayo veditabbo. Upacārappaṇāva hatoti: - ṭhapetvā kāyagatāsatiñca ānāpānasatiñca avasesā aṭṭha anussatiyo, āhāre paṭikkūlasaññā, catudhātuvavatthānanti, imāneva hettha dasa kammaṭṭhānāni upacārāvahāni; sesāni appaṇāvahesu cettha ānāpānasatiyā saddhiṃ dasa kasiṇā catukkajjhā nikā honti, kāyagatāya satiyā saddhiṃ dasa asubhā paṭhamajjhānikā, purimā tayo brahmavihārā tikajjhānikā, catutthabramhavihāro cattāro ca āruppā catukkajjhānikāti2 evaṃ jhānappabhedato. Samatikkamatoti: - dve samatikkamā, aṅgasamatikkamoca ārammaṇa

1. Sī11. Dhammasaṃghasīlacāga devatānussati. 2. Sī1*11. Catutthajhānikā.

[SL Page 083] [\x 83/]

Samatikkamo ca. Tattha sabbesupi tikacatukkajjhānikesu kammaṭṭhā nesu aṅgasamatikkamo hoti vitakkavicārādīni jhānaṅgāni samatikkamitvā tesvevārammaṇesu dutiyajjhānādīnaṃpattabbato, tathā catutthabrahmavihāre, sopihi mettādīnaṃ yeva ārammaṇe somanassaṃ samatikkamitvā pattabboti. Catusu pana āruppesu ārammaṇasamatikkamo hoti. Purimesu hi navasu kasiṇesu añña taraṃ matīkkamitvā ākāsānañcāyatanaṃ pattabbaṃ, ākāsādīni ca samatikkamitvā viññāṇañcāyatanādīni, sesesu samatikkamo natthīti evaṃ samatikkamato. Vaṅḍhanāvaḍḍhanatoti: - imesu vattāḷīsāya kammaṭṭhānesu dasakasiṇāneva vaḍḍhetabbāni. Yatta kañhi okāsaṃ kasiṇena erati tadabbhantare dibbāya sotadhātuyā saddaṃ sotuṃ dibbena cakkunā rūpāni passituṃ parasattānañca cetasā cittamaññātuṃ samattho hoti. Kāyagatāsati pana asubhāni ca na vaḍḍhetabbāni. Kasmā? Okāsena paricchinnattā ānisaṃsābhāvā ca. Sā ca nesaṃ okāsena paricchinnatā bhāvanā nayo āvibhavissati. Tesu pana vaḍḍhitesu [PTS Page 112] [\q 112/] kuṇaparāsiyeva vaḍḍhati, na koci ānisaṃso atthi, vuttampicetaṃ sopākapañha vyākaraṇesu: "vibhūtā bhagavā rūpasaññā avibhūtā aṭṭhikasaññā"ti, [a] tatra hi nimittavaḍhenavasena rūpasaññā vibhūtāni vuttā, aṭṭhika saññā avaḍḍhanavasena avibhūtāti, yaṃ panetaṃ kevalaṃ aṭṭhika saññāya aphariṃ paṭhaviṃ imanti vuttaṃ, taṃ lābhissa sato upaṭṭhānā kāravasena vuttaṃ. Yatheva hi dhammāsokakāle karavīkasakuṇo samantā ādāsabhittisu attano chāyaṃ disvā sabbadisāsu karavīka saññi hutvā madhuraṃ giraṃ nicchāresi, evaṃ theropi aṭṭhikasaññāya lābittā sabbadisāsu upaṭṭhitaṃ nimittaṃ passanto kevalāpi paṭhavī aṭṭhikabharitāti cintesīti. Yadi evaṃ yā asubhajjhānānaṃ appamāṇārammaṇatā vuttā, sā virujjhatīti? Sā ca na virujjhati, ekaccohi uddhumātake vā aṭṭhike vā mahante nimittaṃ gaṇhāti, ekacco appako, iminā pariyāyena ekaccassa parittārammaṇaṃ jhānaṃ hoti, ekaccassa appamāṇārammaṇanti. Yo vā etaṃ vaḍḍhane ādīnavaṃ apassanto vaḍheti, taṃ savdhāyaappamāṇā rammaṇanti vuttaṃ. Ānisaṃsābhāvā pana na vaḍḍhetabbānīti. Yathā ca etāni, evaṃ sosanipi na vaḍḍhetabbāni. Kasmā? Tesu hi ānāpānanimitta tāva vaḍḍhayato vātarāsiyeva vaḍḍhati, okāsena ca paricchinnaṃ. Bati sādinavattā okāsena ca paricchinnattā na vaḍḍhetabbaṃ. Brahmavihārā sattārammaṇā, tesaṃ nimittaṃ vaḍḍhayatosattarāsiyeva vaḍḍheyya, na ca tena attho atthi, tasmā tampi na vaḍḍhetabbaṃ. Yaṃ pana vuttaṃ "mettāsahagatena cetasā

[A.] Saṃ ni mahāvagga.

[SL Page 084] [\x 84/]

Ekaṃ disaṃ paritvā"ti[a] ādi, taṃ paraggahavaseneva vuttaṃ, ekaāvāsa dviāvāsādinā hi anukkamena essā disāya satte pariggahetvā bhāvento ekaṃ disaṃ pharitvāti vutto. Na [PTS Page 113] [\q 113/] nimittaṃ vaḍḍhento. Paṭibhāganimittameva cettha natthi, yadayaṃ vaḍḍheyya. Paritta appamāṇārammaṇatā pettha pariggahavaseneva veditabbā. Āruppārammaṇesupi ākāsaṃ kasiṇugghāṭimattā, 1 taṃ hi kasiṇāpagamavaseneva manasi kātabbaṃ. Tato paraṃ vaḍḍhayatopi2 na kiñci hoti. Viññāṇaṃ sabhāvadhammattā, na hi sakkā sabhāvadhammaṃ vaḍḍhetuṃ. Viññāṇāpagamo viññāṇassa abhāvamattattā, nevasaññā nāsaññāyatanārammaṇaṃ sabhāvadhammattāyeva na vaḍḍhetabbaṃ, sosāni animittattā, paṭibhāganimittaṃ hi vaḍḍhetabbaṃ nāma bhaveyya. Budhānussati ādīnañca neva paṭibhāga nimittaṃ ārammaṇaṃ hoti, tasmā taṃ na vaḍḍhetabbanti evaṃ vaḍḍhanāvaḍḍhanato. Ārammaṇatoti: - imesu ca cattiḷīsāya kammaṭṭhānesu dasakasiṇā dasaasubhā ānāpānasati kāyagatāsatīti imāni dvāvīsati paṭibhāga nimittārammaṇāni, sesāni na paṭibhāganimittārammaṇāni, tathā dasasu. Anussatīsu ṭhapetvā ānāpāna satiñca kāyagatāsatiñca avasesā aṭṭha anussatiyo āhāre paṭikkūlasaññā catudhātuva vatthānaṃ viññāṇañcāyatanaṃ nevasaññānāsaññāyatananti imāni dvādasa sabhāvadhammārammaṇāni, dasakasiṇā dasaasubhā ānāpānasati kāyagatāsatīti imāni dvāvīsati nimittārammaṇāni, sesāni cha na vattabbārammaṇāni, tathā vipubbakaṃ lohitakaṃ puḷavakaṃ ānāpāna sati āpokasiṇaṃ tejokasiṇaṃ vāyokasiṇaṃ yañca āloka kasiṇesu suriyādinaṃ obhāsamaṇḍalārammaṇaṃ imāni aṭṭha calitā rammaṇāni, tāni ca kho pubbabhāge. Paṭibhāgaṃ pana sannisinna meva hoti. Sesāni na calitārammaṇānīti evaṃ ārammaṇato. Bhumitoti: - ettha ca dasa asubhā kāyagatāsati āhāre paṭikkūla saññāti imāni dvādasa devase nappavattanti. Tāni dvādasa ānāpānasaticāti imāni terasa brahmaloke nappavattanti. Arūpa bhave pana ṭhapetvā cattāro ārāppe aññaṃ nappavattati. Manussesu sabbānipi pavattantīti - evaṃ bhūmito. [PTS Page 114] [\q 114/] gahaṇatoti: duṭṭhaphuṭṭhasutaggahaṇatopettha vinicchayo veditabbo, tatra ṭhapetvā vāyokasiṇaṃ sesānavakasiṇā dasaasubhāni imāni ekūna vīsati diṭṭhena gahetabbāni. Pubbabhāge cakkhunā eloketvā3 nimittaṃ nesaṃ gahetabbanti attho. Kāyagatāsatiyaṃ tacapañcakaṃ diṭṭhena, sesaṃ sutenāti evaṃ tassā ārammaṇaṃ diṭṭhasutena gahetabbaṃ. Ānāpānasati phuṭṭhena, vāyokasiṇaṃ diṭṭhapūṭṭhena, sesāni aṭṭhārasa sutena gahetabbāni, apekkhābrahmavihāro

[A.] Dīghani. Sāmaññaphalasu. 1. Sa11. Kasiṇugghāṭitamattatta 2. Sī1. 11. Vaḍḍhayato. 3. Sī11. Oloketvā oloketvā.

[SL Page 085] [\x 85/]

Cattāro āruppāti imāni cettha na ādikammikena gahetabbāni, sesāni pañcatiṃsa gahetabbānīti evaṃ gahaṇato. Paccayatoti: imesu pana kammaṭṭānesu ṭhapetvā ākāsakasiṇaṃ sesā nava kasiṇā āruppānaṃ paccayā honti, dasapi kasiṇā abhiññānaṃ, tayo brahvavihārā catutthabrahvavihārassa, heṭṭhimaṃ heṭṭhimaṃ ārāppaṃ uparimassa uparimassa, nevasaññānāsaññāyatanaṃ nirodha samāpattiyā, sabbānipi sukhavihārā vipassanābhavasampattīnanti evaṃ paccayato. Cariyānukūlatoti: - cariyānaṃ anukūlatopetthavinicchayo veditabbo. Seyyathīdaṃ? Rāgacaritassa tāva- ettha dasaasubhākāyagatāsatīti ekādasa kammaṭṭhānāni anukūlāni, dosa caritassa cattāro brahmavihārā cattāri vaṇṇakasinānīti aṭṭha, mohacaritassa vitakkaciritassa ca ekaṃ ānāpānasatikammaṭṭhāna meva, saddhācaritassa purimā cha anussatiyo, buddhicaritassa maraṇasati upasamānussati catudhātuvavatthānaṃ āhāre paṭikkūlasaññāti cattāri, sesakasiṇāni cattāro ca āruppā sabbacaritānaṃ anukūlāni, kasiṇesu ca yaṃ kiñci parittaṃ vitakkacaritassa, appamāṇaṃ mohacaritassāti evamettha cariyānukulato vinicchayo vadi tabboti. Sabbañcetaṃ ujuvipaccanīkavasena ca atisappāya vasena ca vuttaṃ. Rāgādīnaṃ pana avikkhamhikā saddhādinaṃ cā anupakārā kusalabhāvanā nāma natthi. Vuttampi cetaṃ meghiyasutte"cattāro dhammā uttarīṃ bhāvetabbā. Asubhā bhāvetabbā rāgassa pahānāya, mettā bhāvetabbā vyāpādassa pahāṇāya, anāpānāsatī bhāvetabbā vitakkupaccedāya, [PTS Page 115] [\q 115/] aniccasaññā bhāvetabbā asamimānasamugghātāyā"ti[a.] Rāhulasuttepi"mettaṃ rāhula bhāvanaṃ bhāvehī"tī[b.] Ādīnā nayena ekasseva sattakammaṭṭhānāni vuttāni. Tasmā vacanamatte abhinivesaṃ akatvā sabbattha adhippāyo pariyesitabboti. Ayaṃ kammaṭṭānaṃ gahetvāti ettha kammaṭṭhānakathā vinicchayo.

Gahetvāti: - imassa pana padassa ayaṃ atthaparidīpanā. Tena yoginā kammaṭṭhānadāyakaṃ kalyāṇamittaṃ upasaṅkamitvāti ottha vuttanayeneva vuttappakāraṃ kalyāṇamittaṃ upasaṅkamitvā buddhassa vā bhagavato ācariyassa vā attānaṃ niyyātetvā sampannajjhāsayena sampannādhimuttinā ca hutvā kammaṭṭhānaṃ yāci tabbaṃ. Tattha"imāhaṃ bhagavā attabhāvaṃ tumhākaṃ pariccajāmī"ti evaṃ buddhassa bhagavato attā nīyyātetabbo, evaṃ hi aniyyā tetvā pantesu senāsanesu viharanto bheravārammaṇe āpātha māgato santhambhituṃ āsakkonto gāmantaṃ osaritvā gihīhi saṃsaṭṭho hutvā anesanaṃ āpajjitvā anayavyasanaṃ pāpuṇeyya,

[A]ma. Ni. Saha saṃ. Ni. Lagāthavagga. [B.] Saṃ. Ni. Sagāthavagga.

[SL Page 086] [\x 86/]

Niyyātitattabhāvassa panassa bheravārammaṇe āpāthamāgatepi bhayaṃ na uppajjati. Nanu tayāpaṇḍita purimadivasameva attā buddhānaṃ niyyātitoti paccavekkhato ca panassa somanassameva uppajjati, yathāhi purisassa uttamaṃ kāsikavatthaṃ bhaveyya, tassa tasmiṃ mūsikāya vā kīṭehi vā khādite uppajjeyya domanassa. Sace pana taṃ acīvarikassa bhikkhuno dadeyya, athassa taṃ tena bhikkhunā khaṇḍākhaṇḍaṃ kayiramānaṃ disvāpi somanassameva appajjeyya, evaṃ sampadamidaṃ veditabbaṃ. Ācariyassa niyyā tentenāpi "imāhaṃ bhante attabhāvaṃ tumhākaṃ pariccajāmī"ti vattabbaṃ. Evaṃ aniyyātitattabhāvo hi attajjanīyo vā hoti dubbavo vā anovādakaro yona kāmaṅgamo vā ācariyaṃ anāpucchāva yatticchati. Tattha gantā, tamenaṃ ācariyo āmisena vā dhammena vā na saṃgaṇhāti guḷhaṃ ganthaṃ na sikkhāpoti. So imaṃ duvidhaṃ saṅgahaṃ alabhanto sāsane [PTS Page 116] [\q 116/] patiṭṭhaṃ na labhati na cirasseva dussīlyaṃ vā gihībhāvaṃ vā pāpuṇāti. Niyyātitattabhāvo pana neva atajjanīyo boti na yonakāmaṅgamo suvaco ācariyaṃyattavuttireva hoti. So ācariyato duvidhaṃ saṅgahaṃ labhanto sāsane vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti, cūlapiṇḍapātika. Tissattherassa antevāsikā viya-therassa kira santikaṃ tayo bhikkhū āgamaṃsu. Tesu eko ahaṃ bhante tumhākaṃ atthāyāti vutte sataporise papāte patituṃ ussaheyyanti āha. Dutiyo ahaṃ bhante tumhākaṃ atthāyāti vutte imaṃ attabhāvaṃ paṇhito paṭṭhāya pāsāṇapiṭṭhe ghaṃsento niravasesaṃ khepetuṃ ussa heyyanti āha. Tatiyo ahaṃ bhante tumhākaṃ atthāyāti vutte assāsapassāse uparundhitvā kālakiriyaṃ kātuṃ ussa heyyanti āha. Thero bhabbā vatime bhikkhūti kammaṭṭhānaṃ kathesi. Te tassa ovāde ṭhatvā tayopi arahattaṃ pāpūṇiṃsūti, ayamāni saṃso attanīyyātane, tena vuttaṃ "buddhassa vā bhagavato ācariyassa vā attānaṃ niyyātetvā"ti sampannajjhāsayena sampannādhimuttīnā ca hutvāti: - ettha pana tena yoginā alo bhādīnaṃ vasena chahākārehi sampanna jjhāsayena bhavitabbaṃ, evaṃ sampannajjhāsayo hi tissannaṃ bodhinaṃ aññataraṃ pāpuṇāti. Yathāha: - "cha ajjhāsayā bodhisattānaṃ bodhiparipākāya svattanti. Alobhajjhāsayā ca bodhisatti lobhe dosadassāvino, adho jajjhāsayā ca bodhisattā dose dosadassāvino, amohajjhāsayā ca bodhisattā mohe dosadassāvino, nekkhammajjhāsayā ca bodhisattā gharāvāse dosadassāvino, nissaraṇajjhāsayā ca bodhi sattā sabbabhavagatīsu dosadassāvino"ti. Yehi keci atītā nāgatapaccuppannā sotāpanna sakadāgāmi anāgāmi khīṇāsava
[SL Page 087] [\x 87/]

Paccekabuddha sammāsambuddhā, sabbe te imeheva chahākārehi attanā attanā pattabbaṃ visesaṃ pattā. Tasmā imehi chahi ākārehi sampannajjhāsayena bhavitabbaṃ. Tadadhimuttatāya pana adhimutti sampannena bhavitabbaṃ samādhādhimuttena samādhigarukena samādhi [PTS Page 117] [\q 117/] pabbhārena, nibbānādhimuttena nibbāṇagarukena nibbāṇa pabbhārena ca bhavitabbanti attho. Evaṃ sampannajjhāsayādhi muttino panassa kammaṭṭhānaṃ yācato cetopariyāyañāṇalābhinā ācariyena cittācāraṃ oloketvā cariyā jānitabbā, itarena kiṃ caritosi, ke vā te dhammā bahulaṃ samudācaranti, kiṃ vā te manasikaroto phāsu hoti, katarasmiṃ vā te kammaṭṭhāne cittaṃ namatīti evamādīhi nayehi pucchitvā jānitabbā. Evaṃ ñatvā cariyānukūlaṃ kammaṭṭhānaṃ kathetabbaṃ. Kathentena ca tividhena kathetabbaṃ. Pakatiyā uggahita kammaṭṭhānassa eka dve nisajjāni sajjhāyaṃ kāretvā dātabbaṃ, santike masantassa āgatā gatakkhaṇe kathetabbaṃ, uggahetvā aññattha gantukāmassa nāti saṅkhittaṃ nātivitvārikaṃ katvā kathetabbaṃ. Tattha paṭhavikasiṇaṃ tāva kathentena1 cattāro kasiṇa dosā kasiṇakaraṇaṃ katassa bhāvanānayo duvidhaṃ nimittaṃ duvidho samādhi sattavidhaṃ sappāyā sappāyaṃ dasavidhaṃ appaṇākosallaṃ viriyasamatā appaṇāvidhānanti ime nava ākārā kathetabbā, sesakammaṭṭhānesupi tassa tassa anurūpaṃ kathetabbaṃ, taṃ sabbaṃ tesaṃ bhāvanāvidhāne āvi bhavissati. Evaṃ kathiyamāne pana kammaṭṭhāne tena yoginā nimittaṃ gahetvā sotabbaṃ. Nimittaṃ gahetvāti- idaṃ heṭṭhima padaṃ, bada uparimapadaṃ, ayamassa atto, ayamadhippāyo, idaṃ opammanti evaṃ taṃ taṃ ākāraṃ upanibandhitvāti attho, evaṃ nimittaṃ gahetvā sakkaccaṃ suṇantenahi kammaṭṭhānaṃ sugahitaṃ hoti. Athassa taṃ nissāya visesādhigamo sampajjati, na ita rassāti, ayaṃ gahetvāti imassapadassa atthaparidīpanā.

Ettāvatā " kalyāṇamittaṃ upasaṅkamitvā attano cariyānu kulaṃ cattāḷīsāya kammaṭṭhānesu aññataraṃ kammaṭṭhānaṃ gahetvā"ti imāni padāni sabbākārena vitthāritāni hontīti.

Iti sādhujanapāmojjatthāya kate visuddhimagge

Samādhibhāvanādikāre kammaṭṭhāna gahaṇa niddeso nāma

Tatiyo paricchedo
[PTS Page 118] [\q 118/]
1. Sī 11. Paṭhavikasiṇaṃ tathentena

[SL Page 088] [\x 88/]

4.
Atha paṭhavikasiṇa niddeso.

Idāni yaṃ vuttaṃ "samādhibhāvanāya ananurūpaṃ vihāraṃ pahāya anurūpe vihāre viharantenā"ti ettha pana yassa tāva ācariyena saddhiṃ ekavihāre vasato phāsu hoti, tena tatattheva kammaṭṭhānaṃ parisodhentena vasitabbaṃ. Sace tattha phāsu na hoti, yo añño gāmute vā aḍḍhayojane vā yojanamatte pi vā sappāyo vihāro hoti, tattha vasitabbaṃ. Evaṃ hi sati kammaṭṭhānassa kismicideva ṭhāne sandehe vā sati satisammose vā jāte kālasseva vihāre vattaṃ katvā antarāmagge piṇḍāya caritvā bhattakicca pariyosāne yeva ācariyassa vasanaṭṭhānaṃ ganatvā taṃ divasaṃ ācariyassa santike kammaṭṭhānaṃ sodhetvā dutiyadivase ācariyaṃ vanditvā nikkhamitvā antarāmagge piṇḍāya caritvā akilanto yeva attano vasanṭṭhānaṃ āgantuṃ sakkhissati. Yo pana yojanappamāṇepi phāsukaṭṭhānaṃ na labhati, tena kammaṭṭhāne sabbaṃgaṇṭhiṭṭhānaṃ chinditvā suvisuddhaṃ āvajjana paṭibaddhaṃ kammaṭṭhānaṃ katvā dūrampi gantvā samādhibhāvanāya ananurūpaṃ vihāraṃ pahāya anurūpe vihāre vihātabbaṃ. Tattha ananurūpo nāma aṭṭhārasannaṃ dosānaṃ aññatarena samannāgato, tatrime aṭṭhārasa dosā: "mahattaṃ navattaṃ jaṃṇṇattaṃ patthanissitattaṃ soṇḍiṃ paṇṇaṃ pupphaṃ phalaṃ patthanīyatā nagarasannissitatā dārusannissitatā khettasannissitatā visabhāgānaṃ puggalānaṃ atthitā paṭṭana sannissitatā paccantannissitatā rajjasīmasannissitatā asappāyatā kalyāṇamittānaṃ ālābho"ti, [PTS Page 119] [\q 119/] imesaṃ aṭṭhārasannaṃ dosānaṃ aññatarena dosena samannāgato ananurūpo nāma, na tattha vihātabbaṃ. Kasmā? Mahāvihāre tāva pahū nanācchavdhā sannipatanti te aññamaññaṃ paṭiviruddhatāya vattaṃ na karonti, bodhiaṅgaṇādīni asammaṭṭhāneva honti, anupaṭṭhā pitaṃ pānīyaṃ paribhojanīyaṃ, tatrāyaṃgocaragāme piṇḍāya carissāmīti pattacīvaramādāya nikkhanto sacepassati vattaṃ vā akataṃ pānīyaghaṭaṃ vā rittaṃ, athānena vattaṃ kātabbaṃ hoti pānīyaṃ upaṭṭhāpetabbaṃ. Akaronto vattabhede dukkamaṃ āpajjati, karontassa kālo atikkamati, atidivā paṭiṭṭho niṭṭhitāya bhikkhāya kiñci na labhati, paṭisallānagatopi sāmaṇeradaharabhikkhūnaṃ uccāsaddena saṅghakammehi ca vikkhipati, yattha pana sabbaṃ vattaṃ katameva hoti, avasesāpi ca ghaṭṭanā natthi, evarūpe mahāvihārepi vihātabbaṃ; navavihāre bahuṃ navakammaṃ hoti, akarontaṃ ujjhāyanti. Yattha pana bhikkhū

[SL Page 089] [\x 89/]

Evaṃ vadanti: - āyasmā yathāsukhaṃ samaṇadhammaṃ karotu, mayā navakammaṃ karissāmāti. Evarupe vihātabbaṃ. Jiṇṇavihāre pana pahuṃ paṭijaggitabbaṃ hoti, antamaso attanosenāsanamattampi apaṭijaggantaṃ ujjhāyanti, paṭijaggantassa kammaṭṭhānaṃ parihāyatī, panthanissite mahāpathavihāre rattindivaṃ āgantukā sannipatanti. Vikāle āgatānaṃ attano senāsanaṃ datvā rukkhamūle vā pāsāṇapiṭṭhe vā vasitabbaṃ hoti. Punadivase pi evamevāti kammaṭṭhānassa okāso na hoti, yattha pana evarūpoāgantuka sambādho na hoti tattha vihātabbaṃ. Soṇḍināma pāsāṇa pokkharaṇī hoti, tattha pānīyatthaṃ mahājano samosarati. Nagaravāsīnaṃ rājakulupagatherānaṃ antevāsikā rajanakammatthāya āgacchanti, tesaṃ bhājanadārudoṇikādīni pucchantānaṃ asukasmiñca asukasmiñca [PTS Page 120] [\q 120/] ṭhāneti dassetabbāni honti, evaṃ sabbakālampi niccavyāvamo hoti, yattha nānāvidhaṃ sākapaṇṇaṃ hoti. Tatthassa kammaṭṭhānaṃ gahetvā divāvihāraṃ nisinnassāpi santike sākahārikā gāyamānā paṇṇaṃ uccinantiyo visabhāgasaddasaṅghaṭṭanena kammaṭṭhānantarāyaṃ karonti, yattha pana nānāvidhā mālā gacchā supipphitā honti, tatrāpi tādiso yeva upaddavo, yattha nānāvidhaṃ ambajabbupaṇasādiphalaṃ hoti, tattha phalatthikā āgantvā yācanti, adentassa kujjhanti, balakkārena vā gaṇhanti, sāyaṇhasamaye vihāramajjhe caṅkamantena te disvā kiṃ upāsakā evaṃ karothāti vuttā yathāruci akkosanti, avāsāya pissa parakkamanti patthaniye pana leṇasammate dakkhiṇāgiri hatthi gucchi cetiyagiri cittalapabbata sadise vihāre viharantaṃ ayaṃ ara hāti sambhāvetvā vanditukāmā manussā samantā osaranti, tenassa na phāsu hiti, yassa pana taṃ sappāyaṃ hoti tena divā aññattha gantvā rattiṃ vasitabbaṃ. Nagarasannissite visabhāgārammaṇāni āpāthaṃ āgacchanti, kumbhadāsiyopi ghaṭehi nighaṃsantiyo gacchanti, okkamitvā maggaṃ na denti, issaramanussāpi vihāramajjhe sāṇiṃ parikkhipitvā nisīdanti. Dārusannissaye pana yattha kaṭṭhāni ca dabbūpakaraṇarukkhā ca santi, tattha taṭṭhahārikā pubbe vutta sāka pupphahārikā viya aphāsuṃ karonti. Vihāre rukkhā santi te chinditvā gharāni karissāmāti manussā āganatvā chindanti, sace sāyaṇhasamayaṃ padhānagharā nikkhimitvā vihāramajjhe caṅkamanto te disvā kiṃ upāsakāevaṃ karothāti vadati yathāruci akko santi, avāsāya pissa parakkamanti. Yo pana khettasannissito hoti santā khettehi parivārito, tattha manussā vihāramajjhe yeva khalaṃ katvā dhaññaṃ maddanti pamukhe sosayanti aññampi bahuṃ aphāsu karonti, yatrāpi mahāsaṅghabhogo hoti ārāmikakulānaṃ gāvo rundhanti udakavāraṃ paṭisedhenti, manussā [PTS Page 121] [\q 121/] dvīhi sīsaṃ

[SL Page 090] [\x 90/]

Gahetva passatha tumhākaṃ ārāmikakulānaṃ kammanti saṅghassa dassenti. Tena tena kāraṇena rāja rājamahāmattānaṃ ghavadvāraṃ ganthabbaṃ hoti. Ayampi khettasannissinaiva saṅgahito. Visa bhāgānaṃ puggalānaṃ atthitāti- yatthi aññamaññaṃ visabhāgā cerī bhikkhū viharanti, ye kalahaṃ karontā mā bhante evaṃ karothāti vāriyamānā etassa paṃsukulikassa āgatakālato paṭṭhāya naṭṭhāmhāti cattāro bhavanti; yopi udakapaṭṭanaṃvā thalapaṭṭanaṃ vā nissito hoti, tattha abhiṇhaṃ nāvāhi ca satthehi ca āgatamanussā. Okāsaṃ detha pānīyaṃ detha loṇaṃ dethāti ghaṭṭayantā aphāsuṃ karonti. Paccanta sannissite pana manussā buddhādisu appasannā honti. Rajjasīmasannissite rājabhayaṃ hoti. Taṃ hi padesaṃ eko rājā na mayhaṃ vase vattatīti paharati, itaro pi na mayhaṃ vase vattatīti. Tatrāyaṃ bhikkhū kadāci imassa rañño vijitevicarati, kadāci etassa, atha naṃ carapuriso ayanti maññamānā anayavyasanaṃ pāpenti. Asappāyatātivisabhāgarūpādiārammaṇasamosaraṇena vā amanussapariggahitatāyavā asappāyatā, tatridaṃ vatthu: - eko kira thero araññe vasati. Athassa ekā yakkhinī paṇṇasāladvāre ṭhatvā gāyi so nikkhamitvā dvāre ṭṭhāsi. Sā gantvā caṅkamana sīse gāyi thero caṅkamanasīsaṃ agamāsi, sā sataporise papāte ṭhatvā gāyi. Thero paṭinivatti atha naṃ sā vegenāgantvā gahetvā mayā bhante na eko na dve kumhādisā khāditāti āha. Kalyāṇamittānaṃ alābhoti- yattha na sakkā hoti ācariyaṃ vā ācariyasamaṃ vā upajjhāyaṃ vā upajjhāyasamaṃ vā kalyāṇamittaṃ laddhuṃ, tattha so kalyāṇamittānaṃ alābo mahādoso yevā ti imesaṃ aṭṭhārasannaṃ dosānaṃ aññatarena samannāgato ananurūpoti veditabbo.

Vuttampi cetaṃ aṭṭhakathāsu: -

Mahāvāsaṃ navāvāsaṃ jarāvāsañca panthaniṃ,
Soṇḍiṃ paṇṇañca pupphañca phalaṃ patthitamevaca. [PTS Page 122] [\q 122/]

Nagaraṃ dārunā khettaṃ visabhāgena paṭṭanaṃ,
Paccantasīmāsappāyaṃ yattha mitto na labbhati.

Aṭṭhārasetāni ṭhānāni iti viññāya paṇḍito,
Ārakā parivajjeyya maggaṃ paṭibhayaṃ yathāti.

Yo pana gocaragāmato nātidūranāccāsannatādihi pañchi aṅgehi samannāgato ayamanurūpo nāma. Vuttaṃ hetaṃ bhagavatā: "kathañca bhikkhave sonāsanaṃ pañcaṅgasamannāgataṃ hoti? Idha bhikkhave senāsanaṃ nātidūraṃ hoti nāccāsannaṃ gamanā

[SL Page 091] [\x 91/]

Gamanasampannaṃ, divā appakinṇaṃ1 rattiṃ appasaddaṃ appa nigghosaṃ, appaḍaṃsamakasavātātapasiriṃsapasamphassaṃ hoti, tasmiṃ kho pana senāsane viharantassa appakasireneva uppajjanti cīvarapiṇḍapāta senāsana gilānapaccaya bhesajja parikkhārā, tasmiṃ kho pana senāsane therā bhikkhū viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā te kālena kālaṃ upasaṅkamitvā paripucchati paripañhati idaṃ bhantekathaṃ imassa ko atthoti, tassa te āyasmanto avivaṭañceva vivaranti anuttānīkatañca uttānī karonti anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ paṭivinodenti. Evaṃ kho bhikkhave senāsanaṃ pañcaṅga samannāgataṃ hotī"ti[a] ayaṃ samādhibhāvanāya ananurūpaṃ vihāraṃ pahāya anurūpe viharantenāti ettha vitthāro.

Khuddakapaḷibodhupacchedaṃ katvāti - evaṃ patirūpe vihāre viharannena- yepissa te honti khuddakā paḷibodhā tepi upacchivdi tabbā, seyyathīdaṃ? Dīghāni kesanakhalomānichinditabbāni, chiṇṇa cīvaresu daḷhikammaṃ vā tunnakammaṃ vā kātabbaṃ, kiliṭṭhāni vā rajitabbāni, sace patte malaṃ hoti patto pacitabbo, mañca pīṭhādīni sodhetabbānīti. Ayaṃ khuddakapaḷibodhupacchedaṃ katvāti ettha vitthāro.

Idāni- sabbaṃ bhāvanāvidhānaṃ aparihāpettena bhāve tabbo"tiottha ayaṃ paṭhavikasiṇaṃ ādiṃ katvā sabbakammaṭṭhāna [PTS Page 123] [\q 123/] vasena vitvārakathā hoti. Evaṃ upacchinnakhuddakapaḷibodhenahi bhikkhunā pacchābhattaṃ piṇapotapaṭikkantena bhattasammadaṃ paṭivinodetvā pavivitte okāse sukhanisinnena katāya vā akatāya vā paṭhaviyā nimittaṃ gaṇhitabbaṃ. Vuttaṃ hetaṃ : "paṭhavikasiṇaṃ uggaṇhanto paṭhaviyaṃ nimittaṃ gaṇhāti kate vā akate vā sāntake no anantake, sakoṭiye no akoṭiye, sacaṭume ne avaṭme, sapariyante no apariyante, suppamattevā sarāvamattevā. Sotaṃ nimittaṃ suggahītaṃ karoti sūpadhāritaṃ upadhāreti suvavatthitaṃ vavatthapeti, so taṃ. Nimittaṃ suggahītaṃ katvā sūpadhāritaṃ upadhāretvā suvavatthitaṃ vavatthapetvā ānisaṃsa dassāvī ratanasaññi hutvā cittīkāraṃ upaṭṭhapetvā sampiyāyamāno tasmaṃ ārammaṇe cittaṃ upanibandhati addhā imāya paṭipadāya jarāmaraṇamhā muccissāmīti. Sovivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekaja pītisukhaṃ paṭhamajjhānaṃ upasampajja viharatī"ti, [d] tattha yena atītabhavepi sāsane vā isi pabbajjāyavā pabbajitvā paṭhavikasiṇe catukkapañcakajjhānāni nibbattitapubbāni, evarūpassapuññavato upanissayasampannassa

1. Sī1. 11. Appokiṇṇaṃ [a.] Saṃ - ni- sagāthavagga. [B.] Paṭisambidā- jhānakathā.

[SL Page 092] [\x 92/]

Akatāya paṭhaviyā kasitaṭṭhāne vā khalamaṇḍale vā nimittaṃ uppajjati, mallakattherassa viya-tassa kirāyasmato kasitaṭṭhānaṃ olokentassa taṇṭhānappamāṇameva nimittaṃ udapādi. So taṃ vaḍḍhetvā pañcakajjhānāni nibbattetvā jhānapadaṭṭhānaṃ vipassanaṃ paṭṭhapetvā arahattaṃ pāpuṇi. Yo pana evaṃ akatādhikāro hoti tena ācariyassa santike1 uggahitaṃ kammaṭṭhāna vidhānaṃ avirādhetvā cattāro kasiṇadose pahiharantena kasiṇaṃ kātabbaṃ. Nīlapītalohitodātasambhedavasena hi cattāro paṭhavikasiṇadosā, tasmā nīlādivaṇṇaṃ mattikaṃ agahetvā gaṅgāvahe mattikāsadisāya aruṇavaṇṇāya mattikāya kasiṇaṃ kātabbaṃ, tañca [PTS Page 124] [\q 124/] kho vihārapaccante pana paṭicchannaṭṭhāne pabbhāre va paṇṇasālāya vā saṃhārimaṃ vā tata;ṭṭhakaṃ vā kātabbaṃ, tatra saṃhārimaṃ catusu daṇḍakesu piḷotikaṃ vā chammaṃ vā kaṭasārakaṃ vā bandhitvā tattha apanītatiṇamūlasakkharavālikāya sumadditāya mattikāya vuttappamāṇaṃ vaṭṭaṃ limpitvā kātabbaṃ, taṃ parikammakālepi bhumiyaṃ attharitvā oloketabbaṃ, tata;ṭṭhakaṃ bhumiyaṃ padumakaṇṇikā kārena khāṇuke ākoṭetvā mallīhi vinandhitvā kātabbaṃ, yadisā mattikā nappahoti adho aññaṃ pakkhipitvā uparibhāge supari sodhitāya aruṇavaṇṇāya mattikāya vidatthicaturaṅgulavitvāraṃ vaṭṭaṃ kātabbaṃ, etadeva hi pamāṇaṃ sandhāya suppamattaṃ vā sarāva mattaṃ vāti vuttaṃ"sāntake no anattake"ti ādi panassa pariccheda dassanatthāya2 vuttaṃ, tasmā evaṃ vuttappamāṇaparicchedaṃ katvā rukkhapāṇikā3 vusabhāgavaṇṇaṃ samuṭṭhāpeti tasmā taṃ aga hetvā pāsāṇapāṇikāya ghaṃsitvā samaṃ bheritalasadisaṃ katvā taṃ ṭhānaṃ sammajjitvā nahātvā āgantvā kasiṇamaṇḍalato aḍḍhateyya hatthantare padese paññatte vidatthicaturaṅgulapādake suatthate pīṭhe nisiditabbaṃ, 4 tato dūratare nisinnassahi kasiṇaṃ naupaṭṭhāti, āsannatare kasiṇadoso paññāyati, uccatare nisinnenaca gīvaṃ onamitvā oloketabbaṃ hoti, nīcatare jaṇṇukāni rujanti, tasmā vuttanayeneva nisīditvā appassādākāmāti ādinā nayena kāmesu ādīnavaṃ paccavekkhitvā kāmanissaraṇe sabbadukkhasamatikkamassa upāyabhūte nekkhamme jātābhilā sena buddha dhamma saṅgha guṇānussaraṇena pītipāmojjaṃ janayitvā ayaṃ dāni sā sabbabuddha paccekabuddha ariyasāvakehi paṭipannā nekkhammapaṭipadāti paṭipattiyā sañjātagāravena addhā imāya paṭipattiyā pavivekasukharasassa bhāgī bhavissāmīti ussāhaṃ janayitvā samena ākārena [PTS Page 125] [\q 125/] cakkhūni ummīletvā nimittaṃ gaṇhantena

1. Sī. 11. Ācariyasantike. 2. Sī. 1. Paricchedatthāya. 3. Ma. 11. Rukkhapāṇikāya. 4. Sī 1. 11. Nisīditvā.

[SL Page 093] [\x 93/]

Bhavetabbaṃ. Atiummīlayato hi cakku kilamati maṇḍalañca ati vibhūtaṃ hoti, tenassa nimittaṃ nūppajjati, atimandaṃ ummīlayato maṇḍalaṃ avibhūtaṃ hoti cittañca līnaṃ hoti, evampi nimittaṃ nuppajjati, tasmā ādāsatale mukhanimittadassinā viya samena ākārena cakkhūni ummīletvā nimittaṃ gaṇhantena bhāvetabbaṃ. Na vaṇṇo paccavekkitabbo, na lakkhaṇaṃ manasikātabbaṃ, apica maṇṇaṃ amuñcitvā nissaya savaṇṇaṃ katvā ussadavasena paṇṇatti dhamme cittaṃ ṭhapetvā manasi kātabbaṃ, paṭhavi mahī vedinī bhūmi vasudhā vasundharāti ādisu paṭhavi nāmesu yaṃ icchati yadassa saññānu kūlaṃ hoti taṃ vattabbaṃ. Apica paṭhavīti etadeva nāmaṃ pākaṭaṃ, tasmā pākaṭavaseneva paṭhavī paṭhavīti bhāvetabbaṃ, kālena ummī letvā kālena nimmīletvā āvajjitabbaṃ, yāva uggahanimittaṃ nūppajjatitāva kālasatampi kālasahassampi tato bhīyyopi ete neva nayena bhāvetabbaṃ. Tassevaṃ bhāvayato yadā nimmīletvā āvajjantassa ummīlitakāle viya āpāthaṃ āgacchati, tadā uggaha nimittaṃ jātaṃ nāma hoti, tassa jātakālato paṭṭhāya na tasmiṃ ṭhāne nisīditabbaṃ, attano vasanaṭṭhānaṃ pavisitvā tattha nisinnena bhāvetabbaṃ, pādadhovanapapañcaparihāratthaṃ panassa ekapaṭalikupāhanā1 ca kattaradaṇḍo caicchitabbo. Atānena sace taruno samādhi kenaci deva asappāyakāraṇena nassati upāhanā āruyha kattaradaṇḍaṃ gahetvā taṃ ṭhānaṃ gantvā nimuttaṃ ādāya āgantvā sukhanisinnena bhāvetabbaṃ, punappunaṃ samannāharitabbaṃ, takkāhataṃ vitakkāhataṃ kātabbaṃ. Tassa evaṃ karontassa anukkamena nīvaraṇāni vikkhambhanti, kilesā sannisīdanti upacārasamādhinā cittaṃ samādhiyati, paṭibhāganimittaṃ uppajjati. Tatrāyaṃ purimassaca uggahanimittassa imassa ca viseso: uggahanimitte kasiṇadoso paññāyati, paṭibhāganimittaṃ thavikato nīhamādāsamaṇḍalaṃ [PTS Page 126] [\q 126/] viya sudhotasaṅkhathālaṃ viya valāhakantarā nikkhantacandamaṇḍalaṃ viya meghamukhe balākā viya ca uggahanimittaṃ padāḷayitvā nikkhantamiva tato sataguṇaṃ sahassaguṇaṃ suparisuddhaṃ hitvā upaṭṭhāti, tañca kho neva vanṇavantaṃ na saṇṭhānavantaṃ, yadihi taṃ edisaṃ bhaveyya cakkhuviññeyyaṃ siyā oḷārikaṃ sammasanūpagaṃ tilakkhaṇabbhāhataṃ, na panetaṃ tādisaṃ, kevalaṃ hi samādhi lābhino upaṭṭhānākāramattaṃsaññajametanti uppannakālato ca panassa paṭṭhāya nīvaraṇāni vikkhambhitāneva honti, kilesā sannisinnāva u cārasamādhinā cittaṃ samāhitamevāti. Duvidohi samādhi: upacārasamādhi ca appaṇāsamādhica. Dvīhākārehi cittaṃ samādiyati upacārabhumiyaṃ vā paṭilābhabhumiyaṃ vā, tattha upacāra bhūmiyaṃ nīvaraṇappahāṇena cittaṃ samāhitaṃ hoti. Paṭilābha

1. Sī. 11. Ekatalikūpāhanā.

[SL Page 094] [\x 94/]

Bhūmiyaṃ aṅgapātubhāvena, dvinnaṃ pana samādhīnaṃ idaṃ nānā kāraṇaṃ: -1 upacāre aṅgāni na thāmajātāni honti, aṅgānaṃ athāmajātattā yathā nāma daharo kumārako ukkhipitvā ṭhapīyamāno punappunaṃ bhūmiyaṃ patati, evameva upacāre uppanne cittaṃ kālena nimittaṃ ārammaṇaṃ karoti, kālena bhavaṅgaṃ otarati, appanāya pana aṅgāni thāmajātāni honti, tesaṃ thāmajātattā yathā nāma balavā puriso āsanā vuṭṭhāya divasampi tiṭṭheyya evameva appaṇā samādhimhi uppanne cittaṃ sakiṃ bhavaṅgavāraṃ vicchinditvā2 kevalampi rattiṃ kevalampi divasaṃ tiṭṭhati, kusalajavanapaṭipāṭivase neva pavattīti. Tata; yadetaṃ upacārasamādhinā saddhiṃ paṭibhāga nimittaṃ uppannaṃ, tassa uppādanaṃ nāma atadukkaraṃ, tasmā sace teneva pallaṅkena taṃ nimittaṃ vaḍḍhetvā appaṇaṃ adhigantuṃ sakkoti sundaraṃ, noce sakkoti, athānena taṃ nimittaṃ appamattena cakkavattigabbho viya rakkhitabbaṃ.
Evaṃ hi.

Nimittaṃ rakkhato laddhaṃ parihāni na vijjati,
Ārakkhamhi asantamhi laddhaṃ laddhaṃ vinassati. [PTS Page 127] [\q 127/]

Tatrāyaṃ rakkhaṇavidhi.

Āvāso gocaro bhassaṃ puggalo bhojanaṃ utu,
Iriyāpathoti sattete asappāye vivajjaye.

Sappāye satta sevetha evaṃ hi paṭipajjato,
Nacireneva kālena hoti kassaci appaṇāti.

Tatrassa yasmiṃ āvāse vasantassa anuppannaṃ vā nimittaṃ nūppajjati, uppannaṃ vā vinassati, anupaṭṭhitāca sati na upaṭṭhāti, asamāhitañca cittaṃ na samādhiyati, ayaṃ asappāyo. Yattha nimittaṃ uppajjaticeva thāvarañca hoti sati apaṭṭhāti cittaṃ samādhiyati nāgapabbatavāsī padhāniyatissattherassa viya, ayaṃ sappāyo. Tasmā yasmiṃ vihāre bahū āvāsā honti, tattha ekamekasmiṃ tīṇi tīṇi divasāni vasitvā yatthassa cittaṃ ekaggaṃ hoti, tattha vasitabbaṃ, āvāsasappāyatāya hi tambapaṇṇidīpamhi cūḷanāgaleṇe tattheva kammaṭṭhānaṃ gahetvā pañcasatā bhikkhū arahattaṃ pāpuṇiṃsu, sotā pannādīnaṃ pana aññattha ariyabhūmiṃ patvā tattha arahattaṃ pattā nañca gaṇanā natthi, evaṃ aññesupi cittalapabbatavihārādisu. Gocaragāmo pana yo sonāsanato uttarena vā dakkhiṇena vā nātidūre diyaḍḍhakosabbhantare hoti sulabhasampannabhikkho, so sappāyo viparīto asappāyo. Bhassampi dvattiṃsa tiracchāna kathāpariyāpannaṃ asappāyaṃ. Taṃ hissa nimittantaradhānāya

1. Sī 1. Nānākaraṇaṃ 2. Sī11. Chinditvā

[SL Page 095] [\x 95/]

Saṃvattati, dasakathāvatthu nissitaṃ sappāyaṃ, tampi mattāya bhāsitabbaṃ puggalopi atiracchānakathiko silādiguṇasampanne: yaṃ nissāya asamāhitaṃ vā cittaṃ samādhiyati samāhitaṃ vā cittaṃ thirataraṃ hoti, evarūpo sappāyo. Kāyadaḍḍhi pahulo pana tiracchāna kathiko asappāyo, sohi taṃ kaddamodakamiva acchaṃ udakaṃ malina meva karoti, tādisañca āgamma komapabbatavāsi daharasseva samāpattipi nassati, pageva nimittaṃ. [PTS Page 128] [\q 128/] bhojanaṃ pana kassaci madhuraṃ kassaci ambilaṃ sappāyaṃ hoti. Utupi kassaci sīto kassaci uṇho sappāyo hoti, tasmā yaṃ bhojanaṃ vā utuṃ vā sevantassaphāsu hoti, asamāhitaṃ vā cittaṃ samādhiyati samāhitaṃ vā cittaṃ thirataraṃ hoti, taṃ bhojanaṃ so ca utu sappāyo. Itaraṃ bhojanaṃ itaro ca utu asappāyo. Iriyāpathesupi kassaci caṅkamo sappāyo hoti, kassaci sayanaṭṭhānanisajjānaṃ aññataro, tasmā taṃ āvāsaṃ viya tīṇi divasāni upaparikkhitvā yasmaṃ iriyāpathe asamāhitaṃ vā cittaṃ samādhiyati samāhitaṃ vā cittaṃ thirataraṃ hoti, so sappāyo, bataro asappāyoti veditabbo. Iti imaṃ sattavidhaṃ asappāyaṃ vajjetvā sappāyaṃ sevitabbaṃ, evaṃ paṭipannassahi nimittāsevanabahulassa nacireneva kālena hoti kassaci appaṇā.

Yassa pana evampi paṭipajjato na hoti, tena dasavidhaṃ appaṇākosallaṃ sampādetabbaṃ. Tatrāyaṃ nayo: dasahākārehi appaṇākosallaṃ icchitabbaṃ: vatthuvisadakiriyatoindriyasamatta paṭipādanato - nimittakusalatoyasmiṃ samaye cittaṃ paggahe tabbaṃ tasmiṃ samayo cittaṃ paggaṇhāti- yasmiṃ samaye cittaṃ niggahetabbaṃ tasmiṃ samaye cittaṃ niggaṇhāti - yasmiṃ samaye cittaṃ sampahaṃsitabbaṃ tasmiṃ samaye cittaṃ sampahaṃseti- yasmiṃ samaye cittaṃ ajjhupekkhitabbaṃ tasmiṃ samaye cittaṃ ajjhupekkhati-asamāhitapuggalaparivajjanatosamāhitapuggalasevanato - tadadhimutta toti. Tattha vatthuvisadakiriyā nāma: ajjhattikabāhirānaṃ vatthunaṃ visadabhāvakaraṇaṃ, yadā hissa kesanakhalomāni dīghāni honti sarīraṃ vā sedamalaggahitaṃ, tadā ajjhattikaṃ vatthū avisadaṃ hoti aparisuddhaṃ, yadā pana cīvaraṃ jiṇṇaṃ kiliṭṭhaṃ duggandhaṃ hoti, senāsanaṃ vā uklāpaṃ, tadā bāhiraṃ vatthu avisadaṃ hoti [PTS Page 129] [\q 129/] aparisuddhaṃ, ajjhattike bāhire ca vatthumhi avisade uppannesu cittaceta sikesu ñāṇampi aparisuddhaṃ hoti, aparisuddhāni dīpakapallakavaṭṭi telāni nissāya uppannadīpasikhāya obhāso viya, aparisuddhena ca ñāṇena saṅkhāre sammasato saṅkhārāpi avibhūtā honti, kammaṭṭhāna manuyuñjato kammaṭṭhānampi vuddhiṃ virūḷhiṃ vepullaṃ

1. Sī. 11. Nimuttasevanabahulassa.

[SL Page 096] [\x 96/]

Na gacchati, visade pana ajjhattikabāhire vatthumhi uppannesu cittacetasikesu ñāṇampi visadaṃ hoti, parisuddhāni dīpakapallaka vaṭṭitelāni nissāya uppannadīpasikhāya obhāso viya, parisuddhenaca ñaṇena saṅkhāre sammasato saṅkhārāpi vubhūtā honti, kammaṭṭhāna manuyuñjato kammaṭṭhānampi vuddhiṃ virūḷhiṃ vepullaṃ gacchati. Indriyasamattapaṭipādanaṃ nāma: - saddhādīnaṃ indriyānaṃ samabhāvakaraṇaṃ, sace hissa saddhindriyaṃ balavaṃ hoti itarāni mandāni, tato viriyindriyaṃ paggahakiccaṃ, satindriyaṃ upaṭṭhānakiccaṃ, samādhindriyaṃ avikkhepakiccaṃ, paññindriyaṃ dassanakiccaṃ kātuṃ na sakkoti, tasmā taṃ dhammasabhāvapaccavekkhaṇena vā yathāvā manasikaroto balavaṃ jātaṃ, tathā amanasikārenahāpetabbaṃ. Vakkalittheravatthu cettha nidassanaṃ. Sace pana viriyindriyaṃ balavaṃ hoti atha neva saddhindriyaṃ adhimokkhakiccaṃ kātuṃ sakkoti, na itarāni itarakicca bhedaṃ, tasmā taṃ passaddhādi bhāvanāya hāpetabbaṃ, tatrāpi soṇattherassa vatthu dassetabbaṃ. Evaṃ sesesu pi ekassa balava bhāve sati itaresaṃ attano kiccesu asamatthatā veditabbā, visesato panettha saddhā paññānaṃ samādhiviriyānañca samataṃ pasaṃ santi, balavasaddhohi mandapañño muddhappasanno hoti avatthusmiṃ pasīdati, balava pañño mandasaddho kerāṭikapakkhaṃ bhajati bhesajja samuṭṭhito viya rogo atekiccho hoti, ubhinnaṃ samatāya vatthusmaṃ yeva pasīdati, balavasamādhiṃ pana mandaviriyaṃ samādhissa kosajja pakkhattā kosajjaṃ adibhavati, [PTS Page 130] [\q 130/] balavaviriyaṃ mandasamādhiṃ viriyassa uddhaccapakkhattā uddhaccaṃ adibhavati, samādhi pana viriyena saṃyojito kosajje patituṃ na labhati, viriyaṃ samādhinā saṃyojitaṃ uddhacce patītuṃ na labhati, tasmā tadubhayaṃ samaṃ kātabbaṃ, ubhayasamatāya hi appaṇā hoti, apica samādhikammikassa balavatīpi saddhā vaṭṭati, evaṃ saddahanto okappento appaṇaṃ pāpuṇissati. Samādhipaññāsu pana samādhikammikassa ekaggatā balavatī vaṭṭati, evaṃ hi so appaṇaṃ pāpuṇāti, vipassanākammikassa paññā balavatī vaṭṭati, evaṃ hi so lakkhaṇapaṭivedhaṃ pāpuṇāti, ubhinnaṃ pana samattāpi appaṇā hotiyeva, sati pana sabbattha balavatī vaṭṭati, sati hi citta uddhaccapakkhikānaṃ saddhāviriyaṃ paññānaṃ vasena uddhaccapātato kosajjapakkhena ca samādhinā kosajja pātato rakkhati, tasmā sā loṇadhūpanaṃ viya sabbavyāñjanesu, sabbakammikaamacco viyaca sabbarājakiccesu, sabbattha icchitabbā, tenāha: - "sati ca pana1 sabbatthikā vuttā bhagavatā, kiṃ kāraṇā? Cittaṃ hi satipaṭisaraṇaṃ, ārakkhapaccupaṭṭhānācasati, na vināsatiyā cittassa paggahaniggaho hotī"ti[a.] Nimittakosallaṃ

1. Sī1. Satipana. [A] mahāaṭhakathā.

[SL Page 097] [\x 97/]

Nāma: paṭhavikasiṇādikassa cittekaggatā nimittassa akatassa karaṇakosallaṃ, katassa bhāvanākosallaṃ, bhāvanāya laddhassa rakkhaṇakosallañca. Taṃ idha adhippetaṃ kathañca yasmaṃ samaye cittaṃ paggahetabbaṃ tasmiṃ samaye cittaṃ paggaṇhāti? Yadāssa atisithilaviriyatādīhi līnaṃ cittaṃ hotī, tadā passaddhi sambojjhaṅgā dayo tayo abhāvetvā dhammavicaya sambojjhaṅgādayo tayo bhā veti. Vuttaṃ hotaṃ bhagavatā. "Seyathāpi bhikkhave puriso parittaṃ aggiṃ ujjāletukāmo assa, so tattha allāniceva tiṇāni pakkhipeyya allāni ca gomayāni pakkhiyye allāni ca kaṭṭhāni pakkhipeyya udakavātañca dadeyya paṃsukena ca okireyya, bhabbo nu kho so bhikkhave puriso taṃ parittaṃ [PTS Page 131] [\q 131/] aggiṃ ujjāletunti, no hetaṃ bhante, evameva kho bhikkhave yasmiṃ samaye līnaṃ cittaṃ hoti, akālo tasmiṃ samayo passaddhisambojjhaṅgassa bhāvanāya, akālo samādhi sambojjhaṅgassa bhāvanāya. Akālo upekkhāsambojjhaṅgassa bhāvanāya. Taṃ kissa hetu? Līnaṃ bhikkhave cittaṃ, taṃ etehi dhammehi dussamuṭṭhāpiyaṃ hoti, yasmiñca ko bhikkhave samaye līnaṃ cittaṃ hoti, kālo tasmiṃ samaye dhammavicaya sambojjhaṅgassa bhāvanāya, kālo sambojjhaṅgassabhāvanāya kālo viriya sambojjhaṅgassa bhāvanāya, kālo pītisambojjhaṅgassa bhāvanāya, taṃ kissa hetu? Līnaṃ bhikkhave cittaṃ, taṃ etahi dhammehi susamuṭṭhā piyaṃ hoti. Seyyathāpi bhikkhave puriso parittaṃ aggiṃ ujjā letukāmo assa, so tattha sukkhāni ceva tiṇāni pakkhipeyya sukkhāni ca gomayāni pakkhipeyya sukkhāni ca kaṭṭhāni pakkhipeyya mukhavātañca dadeyya, na ca paṃsukena okireyya, ga bhabbo nu kho so bhikkhave puriso taṃ parittaṃ aggiṃ ujjāletunti? Evaṃ bhante[a]"ti ettha ca yathāsakaṃ āhāravasena dhammavicayasambojjhaṅgā dīnaṃ bhāvanāveditabbā; vuttaṃ hetaṃ. "Atthi bhikkhave kusalā kusalā dhammā sāvajjānavajjādhammā hīnappaṇitā dhammā kaṇhasukka sappaṭibhāgā dhammā, tattha yonisomanasikārabahulīkāro, ayamā hāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya, uppannassa vā dhammavicayasambojjhaṅgassa bhīyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī[a]"ti. Tathā "atthi bhikkhave ārambadātu nikkamadhātu parakkamadhātu. Tattha yoniso manasikārabahulī kāro, ayamāhāro anuppannassa vā viriyasambojjhaṅgassa uppādāya, uppannassa vā viriyasambojjhaṅgassa bhīyyo bhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī"ti. Tathā atthi bhikkhave pītisambojjhaṅgaṭṭhāniyā dhammā. Tattha yoniso manasikārabahulī kāro, ayamāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya uppannassa vāpītisambojjhaṅgassa bhīyyo bhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī"ti[a. PTS Page 132] [\q 132/] tattha sabhāvasāmaññalakkhaṇa

[A.] Saṃ -ni- mahāvagga-bo-saṃ.

[SL Page 098] [\x 98/]

Paṭivedhavasena pavattamanasikāro kusalādisu yonisomanasi kāro nāma, ārambhadhātuādīnaṃ uppādanavasena pavattamanasi kāro ārambhadhātuādisra yoniso manasikāro nāma. Tattha ārambhadhātuti- paṭhamaviriyaṃ vuccati, nikkamadhātūtikosajjatonikkhantattā tato balavataraṃ, parakkamadhātūtiparaṃ paraṃ ṭhānaṃ akkamanato tatopi balavataraṃ; pītisambojjhaṅghaṭṭhāniyā dhammāti pana - pītiyā evetaṃ nāmaṃ , tassāpi uppādakamanasikāro yoniso manasikāro nāma. Apica sattadhammā dhammavicaya sambojjhaṅgassa uppādāya saṃvattanti: paripucchakatā, vatthuvisada kiriyatā, indriyasamattapaṭipadānā, duppaññapuggalaparivajjanā, paññāvantapuggalasevanā, gambhīrañāṇacariyapaccavekkhaṇā, tadadhi muttatāti. Ekādasadhammā viriyasambojjhaṅgassa uppādāya saṃvattanti: apāyādibhayapaccavekkhaṇatā, viriyāyattalokiya lokuttara visesādhigamānisaṃsa dassitā, buddha paccekabuddha mahāsāvakehi gatamaggo mayā gantabbo sopi na sakkā kusitena gantunti evaṃ gamanavīthi paccavekkhaṇatā, dāyakānaṃ mahapphalakāra karaṇena piṇḍāpacāyanatā, viriyārambhassa vanṇavādi me satthā so ca anatikkamanīyasāsano amhākañca pahūpakāro paṭipattiyā ca pūjiyamānā pūjito hoti na itarathāti evaṃ satthu mahattapaccavekkhaṇatā, saddhammasaṅkhātaṃ me mahādāyajjaṃ gahetabbaṃ tañca na sakkā kusitena gahetunti evaṃ dāyajjamahatta paccavekkhaṇatā, ālokasaññā manasikāra iriyāpathaparivattana abbhokāsasevanādīhi thinamiddha vinodanatā, kusitapuggalaparivajjanatā, āraddhaviriyapuggalasevanatā, sammappadhāna paccavekkhaṇatā, tadadhimuttatāti. Ekādasadhammā pītisambojjhaṅgassa uppādāya saṃvattanti: buddhānussati, damma - saṅgha - sīla - cāga - devatānussati, upasamānussati, lūkhapuggalaparivajjanatā, [PTS Page 133] [\q 133/] siniddhapuggalasevanatā, pāsādanīyasuttantapaccavekkhaṇatā, tadadhimuttatāti. Iti imehi ākārehi ete dhamme uppādento dhammavicayasambojjhaṅgā dayo bhāveti nāma, evaṃ yasmiṃ samaye cittaṃ paggahetabbaṃtasmiṃ samaye cittaṃ paggaṇhāti. Kathaṃ yasmiṃ samaye cittaṃ niggahe tabbaṃtasmiṃ samaye cittaṃ niggaṇhāti? Yadāssa accāraddha viriya tādihi uddhataṃ cittaṃ hoti, tadā dhammavicayasambojjhaṅgādayo tayo abhāvetvā passaddhisambejjhaṅgādayo bhāveti. Vuttaṃ hetaṃ bhagavatā. "Seyyathāpi bhikkhave puriso mahantaṃ aggikkhandhaṃ nibbāpetukāmo assa. So tattha sukkhāni ceva tiṇāni pakkhapeyya sukkhāni gomayāni pakkhipeyya, sukkhāni kaṭṭhāni pakkhipeyya mukhavātañca dadeyya, na ca paṃsukena okireyya, bhabbo nuko so bhikkhave puriso mahantaṃ aggikkhandhaṃ nibbāpetunti? Nohetaṃ bhante. Evameva kho bhikkhave yasmiṃ samaye uddhataṃ cittaṃ hoti, akālo tasmiṃ samaye dhammavicayasambojjhaṅgassa bhāvanāya, akālo viriya

[SL Page 099] [\x 99/]

Sambojjhaṅgassa bhāvanāya. Akālo pītisambojjhaṅgassa bhāvanāya. Taṃ kissa hotu? Uddhataṃ bhikkhave cittaṃ, taṃ etehi dhammehi duvūpasamayaṃ hoti. Yasmi ca kho bhikkhave samaye uddhataṃ cittaṃ hoti, kālo tasmiṃ samaye passaddhisambojjhaṅgassa bhāvanāya. Kālo samādhi sambejjhaṅgassa bhāvanāya. Kāloupekkhāsambejkaṅgassa bhāvanāya. Taṃ kissa hetu? Uddhataṃ bhikkhave cittaṃ, taṃ etehi dhammehi suvūpasamayaṃ hoti. Seyyathāpi bhikkhave puraso mahantaṃ aggikkhavdhaṃ nibbāpetu kāmo assa, so tattha allāni ceva tiṇāni pakkhipeyya sukkhāni gomayāni pakkhīpeyya, sukkhāni kaṭṭhāni pakkhipeyya mukhavātañca dadeyya, paṃsukena ca okiheyya, bhabbo nu kho so bhikkhave puriso mahantaṃ aggikkhandha nibbāpetunti? Evaṃ bhante"ti[a] etthāpi yathāsakaṃ āhāravasena passaddhi sambojjhaṅgādīnaṃ bhāvanā veditabbā. Vuttaṃ hetaṃbhagavatā: - "atthi bhikkhave kāyapassaddhi, cittapassaddhi, [PTS Page 134] [\q 134/] tattha yoniso manasikārabahulīkāro, ayamāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya uppannassa vā passaddhi savbojjhaṅgassa bhīyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati" tathā "atthi bhikkhave samathanimittaṃ avyagganimittaṃ. Tattha yoniso manasikārabahulīkāro, ayamāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya uppannassa vā samādhi sambojjhaṅgassa bhīyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati. " Tathā "atthi bhikkhave upekkhā sambojjhaṅgaṭṭhāniyādhammā, tattha yeniso manasikārabahulīkāro, ayamāhāro anuppannassa vā upekkhāsambojjhaṅgassa uppādāya uppannassa vā upekkhāsambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī"ti[a.] Tattha yathāssa passaddhiādayo uppanna pubbā taṃ taṃ ākāraṃ sallakkhetvā tesaṃ uppādanavasena pavattita manasikārova tīsupi padesu yoniso manasikāro nāma. Samatha nimittanti ca samathassevetaṃ adivacānaṃ, avikkhepaṭṭhena ca tasseva avyagganimittanti. Apica: - satta dhammā passaddhisambojjhaṅgassa uppādāya saṃvattanti: paṇītabhejanasevanatā, utusukhasevanatā, iriyā pathasukhasevanatā, majjhattapayogatā, sāraddhapuggalaparivajnatā, passaddhakāyapuggalasevanatā, tadadhimuttatāti. Ekādasa dhammā
Samādisambojjhaṅgassa uppādāya saṃvattanti: catthuvisadatā, nimittakusalatā, indriyasamattapaṭipādanatā, samaye cittassa niggahaṇatā, 1 samayo cittassa paggahaṇatā, nirassādassa cittassa saddhāsaṃvegavasena sampahaṃsanatā, smā pavattassa ajjhupekkhaṇatā, asamāhitapuggalaparivajjanatā, samāhitapuggalasevanatā, jhānavimokkhapaccavekkhaṇatā, tadadhimuttatāti. Pañca dhammā upekkāsambojjhaṅgassa uppādāya saṃvattanti: sattamajjhattatā.

[A.] Saṃ - ni- mahāvagga0 bo- sa. 1. Si11. Niggaṇhanatā.

[SL Page 100] [\x 100/]

Saṅkhāramajjhattatā, sattasaṅkhāra kelāyanapuggalaparivajjanatā, sattasaṅkhāramajjhattapuggalasevanatā, tadadhimuttatāti. Iti imehi ākārehi ete dhamme uppādento passaddhisambojjhaṅgādayo [PTS Page 135] [\q 135/] bhāvati nāma. Evi yasmiṃ samayo cittaṃ niggahetabbaṃ tasmiṃ samayo cittaṃ niggaṇhāti. Kathaṃ yasmiṃ samaye cittaṃ sampahaṃsi tabbaṃ tasmiṃ samayo cittaṃ sampahaṃseti? Yadāssa paññāpayoga mandatāya vā upasamasukhānadhigamena vā nirassādaṃ cittaṃ hoti tadā naṃ aṭṭhasaṃvegavatthupaccavekkhaṇena saṃvejeti. Aṭṭhasaṃ vegavatthūnī nāma: jāti jarā vyādhi maraṇāni cattāri, apāyadukkhaṃpañcamaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ, paccuppanne āhārapariyeṭṭhimūlakaṃ dukkhanti. Buddhadhammasaṃgha guṇānussaraṇena cassa pasādaṃjaneti. Evaṃ yasmiṃ samaye cittaṃ sampahaṃsitabbaṃ tasmiṃ samaye cittaṃ saṃpahaṃseti. Kathaṃ yasmiṃ samaye cittaṃ ajjhupekkhitabbaṃ tasmiṃ samaye cittaṃ ajjhupekkhatī2 yadāssa evaṃ paṭipajjato alīnaṃ anuddhataṃ anirasasādaṃ ārammaṇasamappavattaṃ samathavīthipaṭipannaṃ cittaṃ hoti. Tadāssa paggahaniggahasampahaṃsanesu na vyāpāraṃ āpajjati sārathi viya samappavattesu assesu, evaṃ yasmiṃ samaye cittaṃ ajjhapekkhi tabaṃbaṃ tasmiṃ samaye cittaṃ ajjhupekkhati. Asamāhita puggala parivajjanatā nāma: nekkhammapaṭipadaṃ anārūḷhapubbānaṃ nekakicca pasutānaṃ vikkhittahadayānaṃ puggalānaṃ ārakā pariccāgo. Samāhitapuggalasevanatā nāma: nekkhammapaṭipadaṃ paṭipannānaṃ samādhi lābhīnaṃ puggalānaṃ kālena kālaṃ upasaṅkamanaṃ. Tadadhimuttatā nāma: samādhiadimuttatā samādigaru samādininna samādipoṇa samādhi pabbhāratāti attho, evametaṃ dasavidhaṃ appaṇākosallaṃ sampā detabbaṃ.

"Evaṃ hi sampādayato appaṇākosallaṃ imi,
Paṭiladdhe nimittasmiṃ appaṇā sampavattati.

Evampi paṭipannassa sace sā nappavattati,
Tathāpi na jahe yogaṃ cāyametheva paṇḍito. [PTS Page 136] [\q 136/]

Hitvā hi sammā vāyāmaṃ visesaṃ nāma mānavo,
Adhigacche parittampi ṭhānametaṃ na vijjati.

Cittappavatti ākāraṃ tasmā sallakkhayaṃ budho,
Samataṃ viriyasseva yojayetha punappunaṃ.

Īsakampi layaṃ yantaṃ paggaṇhetheva mānasaṃ,
Accāraddhaṃ nisedhetvā samameva pavattaye.

Reṇumhi uppaladale sutte nāvāya nāḷiyā,
Yathā madhukarādīnaṃ pavatti sampavaṇṇitā.

[SL Page 101] [\x 101/]

Līna uddhata hāvahi mocayitvāna sabbaso,
Evaṃ nimittābimukhaṃ mānasaṃ paṭipādaye"ti.

Tatrāyaṃ atthadīpanā yathāhi atigñeko madhukaro asukasmiṃ rukkhe pupphaṃ pupphitanti ñatvā tikkhena vegena pakkhanto taṃ atikkamitvā paṭinivattento khīṇe reṇumhi sampāpuṇāti, aparo acheko mandena javena pakkhanto khīṇe yeva sampā puṇāti, cheko pana samena javena pakkhanto sukhena puppharāsiṃ sampatvā yāvaticchakaṃ reṇuṃ ādāya madhuṃ sampādetvā madhurasaṃ anu bhavati. Yathāca sallakatta antevāsikesu udakathālagate uppala patte satthakammaṃ sikkhantesu eko aticheko vegena satthaṃ pātento uppalapattaṃdvidhā vā chindati udake vā paveseti, aparo acheko chijjana pavesanabhayā satthakena phūsitumpi na visahati, cheko pana samena payogena tattha satthapadaṃ1 dassetvāpariyodāta sippo hutvā tathārūpesu ṭhānesu kammaṃ katvā lābhaṃ labhati. Yathā ca yo catuvyāmappamāṇaṃ makkamasuttaṃ āharati so cattāri sahassāni labhatīti raññā vutte eko aticheko puriso vegena makkamasuttaṃ ākaḍḍhanto tahiṃ tahiṃ chindati yeva, aparo acheko chedanabhayā bhatthena phūsitumpi na visahati, cheko pana koṭito paṭṭhaya samena payogena daṇḍake veṭhetvā āharitvā lābhaṃ labhati. Yathāca aticheko [PTS Page 137] [\q 137/] nīyyāmako balavavāte lakāraṃ pūrento nāvaṃ videsaṃ pakkhandāpeti, aparā aaicheko mandavāte lakāraṃ oropento nāvaṃ tattheva ṭhapeti, cheko pana mandavāte laka raṃ pūretvā balavavāte addhalakāraṃ katvā2 sotthinā icchitaṭṭhānaṃ pāpuṇāti. Yathāca yo telaṃ achaḍḍento nāḷiṃ pūreti so lābhaṃ labhatīti ācariyena antevāsikānaṃ vutte eko aticheko lābhaluddho vegena pūrento telaṃ chaḍḍeti, aparo acheko telachaḍḍanabhayā āsiñcitumpi na visahati, cheko pana samena payogena pūretvā lābhaṃ labhati. Evameva eko bhikkhū3 uppanne nimitte sīghaveva appaṇaṃ pāpuṇissāmīti gāḷhaṃ viriyaṃ karoti, tassa cittaṃ accā raddhaviriyattā uddhacce patati, na sakkoti4 appaṇaṃ pāpuṇituṃ, eko accāraddha viriyatāya dosaṃ disvā kiṃ dāni me appaṇāyāti viriyaṃ hāpeti, tassa cittaṃ atilīnaviriyattā kosajje patati, sopi na sakkoti appaṇaṃ pāpuṇituṃ, yo pana īsakampi līnaṃ līnabhāvatouddhataṃ uddhaccate mocetvā samena payogena nimittābhimukaṃ pavatteti, so appaṇaṃ pāpuṇāti, tādisena bhavitabbaṃ, imamatthaṃ sandhāyetaṃ vuttaṃ.

1. Ma1. 11. Satthappahāraṃ. 2. Ma. 1. 11. Aṅlaṅkāraṃpūretvā. 3. Sī. 11. Evamevakhobhikkhu. 4. Ma. 11. Sonasakkoti.

[SL Page 102] [\x 102/]
Heṇumhi uppaladale sutte nāvāya nāḷiyā,
Yathā madhukarādīnaṃ pavatti sampavaṇṇitā.

Līna uddhata bhāvehi mocayitvāna sabbaso,
Evaṃ nimittābhimukhaṃ mānasaṃ paṭipādayeti.

Iti evaṃ nimuttābimukaṃ mānasaṃ paṭipādayato panassa badāni appaṇā ijjhissatīti bhavaṅgaṃ upacchinditvā paṭhaviti anuyoga vasena upaṭṭhitaṃ tadeva paṭhavikasiṇaṃ ārammaṇaṃ katvā manodvārā vaccanaṃ uppajjati, tato tasmiṃ yevārammaṇe cattāri pañca vā javanānijavantī, tesu avasāne ekaṃ rūpāvacaraṃ sesāni kāmāvacarāni pakaticattehi balavataravitakkavicāra pītisukhacittekaggatāni yāni appaṇāya parikammattā1 parikammānītīpi, yathā gāmā dīnaṃ [PTS Page 138] [\q 138/] āsannattā samīpacārittā vā upacārānītipi, bato pubbe parikammānaṃ upari appaṇāya ca anulomanato anulomā nītipi vuccanti, yañcettha sabbantimaṃ taṃ parittagottābhibhava nato mahaggatagottabhāvanato ca gota;bhūtipi vuccati. Agahitaggahaṇenapi panettha paṭhamaṃ parikammaṃ, dutiyaṃ upacāraṃ, tatiyaṃ anulomaṃ, catutthaṃ gota;bhū. Paṭhamaṃ vā upacāraṃ, dutiyaṃ anulemaṃ, tatiyaṃ gota;bhū, catutthaṃ pañcamaṃ vā appaṇācittaṃ catuttha mevahi pañcamaṃ vā appeti. Tadva kho khippābhiñña dandhābiñña vasena, tato paraṃ javanaṃ patati, bhavaṅgassa vāro hoti. Ābhi dhammikagodattattheropana "puramā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃdhammānaṃ āsevanapaccayena paccayo"ti[a] imaṃ suttaṃ vatvā āsevanapaccayenapaccimo pacchimo dhammo balavā hoti, tasmā chaṭṭhepi sattamepi appaṇā hotīti āha, taṃ aṭṭhakathāsu attano matimattaṃ therassetanti vatvā paṭikkhittaṃ, catutthapañcamesu yeva pana appaṇā hoti, parato javanaṃ patitaṃ nāma hoti, bhavaṅgassa āsannattāti vuttaṃ, taṃ evaṃ vicāretvā vuttattā na sakkā paṭikkhipituṃ, yathāhi puriso chinnataṭābhi mukho dhāvanto ṭhātukāmopi pariyante pādaṃkatvā ṭhātuṃ na sakkoti papāte eva patati, evaṃ chaṭṭhe vā satsame vā appetuṃ na sakkoti bavaṅgassa āsannattā, tasmā catutthapañcamesu yeva appaṇā hotīti veditabbā. Sāca pana ekacttakkhaṇikāyeva. Sattasu hi ṭhānesu addhāna paricchedo nāma natthi: paṭhamappaṇāya, lokiyābhiññāsu, catusu maggesu, maggānantaraphale, rupārūpa bhavesu bhavaṅgajjhāne, nirodhassa paccaye nevasaññānāsaññāyatane, nirodhā vuṭṭhahantassa phalasamāpattiyanti; ettha maggānantaraṃ phalaṃ tiṇṇaṃ upari na hoti, [PTS Page 139] [\q 139/] nirodhassa paccayo neva

1. Sī111. Kataparikammattā(katthaci) abhi- paṭṭhānaṃ.

[SL Page 103] [\x 103/]

Saññānāsaññāyatanaṃ dvinnaṃ upari na hoti, rūpārūpabhavesu bhavaṅgassa parimāṇaṃ natthi, sesaṭṭhānesu ekaveva cintanti. Iti ekacittakkhaṇikāyeva appaṇā, tato bhavaṅgapāto, acha bhavaṅgaṃ vicchinditvā jhāna paccavekkhaṇatthāya āvajjanaṃ, tato jhānapacca vekkhaṇāti; ettāvatāca panesa "vivicceva kāmehi vivicca akusalehi dhammehi savikattaṃ savitakkaṃ savicāraṃ vivekaja pītisukaṃ paṭhamajjhānaṃ upasampajja viharatī"ti[a] evamanena pañcaṅgavippahīṇaṃ pañcaṅga samannāgataṃ tividhakalyāṇaṃ dasalakkhaṇasampannaṃ paṭhamajjhānaṃ adigataṃ hoti paṭhavikasiṇaṃ.

Tattha vivicceva kāmaihīti- kāmehi vivicchitvā vinā hutvā apakkamitvā, yo panāyamettha eva kāro so niyamatthoti veditabbo. Yasmāca niyattho tasmā tasmiṃ paṭhamajjhānaṃ upasampajja viharaṇasamaye avijjamānānampi kāmānaṃ tassa paṭhamassa jhānassapaṭipakkhabhāvaṃ kāmapariccāgeneva cassa adhigamaṃ dīpeti. Kathaṃ? Vivicecava kāmehīti evañhi niyame karīyamāne1 idaṃ paññāyati, nūni massa2 jhānassa kāmā paṭipakkhabhūtā, yesu sati idaṃ nappavattati andhakāre sati dīpobhāso viya, tesaṃ pariccāgeneva cassa adhigamo hoti īrimatīrapariccāgena pārimatīrasseva, tasmā niyamaṃkarotīti. Tattha siyā: - kasmā panesa pubbapadeyeva vutto, na uttarapade? Kiṃakusalehi dhammehi aviviccāpi jhānaṃ upasampajja vihareyyāti? Nakho panetaṃ evaṃ daṭṭhabbaṃ, taṃ nissaraṇato hi pubbapade esa vutto, kāmadhātusamatikkamanato hā kāmarāgapaṭipakkhato ca idaṃ jhānaṃ kāmānameva nissaraṇaṃ, yathāha: -" kāmānametaṃ nissaraṇaṃ yadidaṃ nekkhamma?Nti[b] uttara padepi [PTS Page 140] [\q 140/] pana yathā " idheva bhikkhave samaṇo idha dutiyo samaṇo"ti[c] ettha evakāro ānetvā vuccati, evaṃ vattabbo, na hi sakkā ito aññehipi nīvaraṇasaṅkhātehi akusalehi dhammehi aviviccajhānaṃ upasampajja viharituṃ, tasmā - vivicceva kāmehi vivicceva akusalehi dhammehī"ti evaṃ padadvayepi esa daṭṭhabbe, padadvayepi ca kiñcāpi viviccāti iminā sādhāraṇavacanena tadaṅgavivekādayo cittavivekādayo3 ca sabbepi vivekā saṅgahaṃ gacchanti, yathāpi kāyaviveko cittaviveko vikkhamhanavivekoti tayo eva idha daṭṭhabbā. Kāmehīti iminā pana padena ye ca niddese " katame vatthukāmā manāpiyā rūpā?Ti ādinā nayena vatthukāmā vuttā. Yeca tattheva vibhaṅge ca -" chando kāmo - rāgo kāmo - chandarāgo kāmo - saṅkappo kāmo - rāgo kāmo - saṅkapparāgo kāme- ime vuccanti kāmā"ti - evaṃ kilesakāmā vuttā, te sabbepi

1. Si1. 11 Kayiramāne 2. Sī11. Tancimassa 3. Si11 kāyavivekādayo. Tenava, (katthaci) [a] abhi - dhammasaṅganī[b] saṃ - ni - mahāvagga [c] ma 0 ni - sīhanāda.
[SL Page 104] [\x 104/]

Saṅgahītā icceva daṭṭhabbā. Evaṃ hi sati vivicceva kāmehiti vatthu kāmehipi viviccevāti attho yujjati, tena kāyaviveko vutto hoti, vivicca akusalehi dhammehītikilesakāmehi sabbaṃ kusalehi vā viviccāti attho yujjati, tena cittaviveko vutto hoti, purimena cettha vatthikāmehi vivekavacanato eva kāmasukhapariccāgo, dutiyena kilesakāmehi vivekaccanato nekkhammasukhapariggaho vibhāvito hoti, evaṃ vatthukāma kilesa kāma vivekavacanatoyeva ca etesaṃ paṭhamena saṅkilesa vandrippa hāṇaṃ dutiyena saṅkilesappahāṇaṃ, paṭhamena lolabhāvassa hetu pariccāgo, dutiyena bālabhāvassa, paṭhamena ca payogasuddhi, dutiyena āsayaposanaṃ vibāvitaṃ hotīti ñātabbaṃ. Esa tāvanayo kāmehīti ettha vuttakāmesu vatthukāmapakkhe, kilesakāmapakkhe pana kandoti ca rāgoti ca evamādihi anekabhedo kāmacchandoyeva kāmoti adhippeto, [PTS Page 141] [\q 141/] so ca akusalapariyāpannepi samāno "tattha katamo kāmacchando kāmo"ti ādinā nayena vibhaṅge jhānapaṭipakkhato visuṃ vutto, kilesakāmattā vā purima pade vutto, akusalapariyāpannattā dutiyapade, anekabhedato cassa kāmatoti avatvā kāmehīti vuttaṃ, aññesampi ca dhammānaṃ akusalabhāve vijjamāne "tattha katame akusalā dhammā kāmacchando"ti ādīnā nayena vibhaṅge upari jhānaṅgapaccanīka paṭipakkhabhāvadassanato nīvaraṇāneva vuttāni. Nīvaranāni hi jhānaṅgapaccanīkāni, tesaṃ jhānaṅgāneva paṭipakkhāni viddhaṃsa kāni vighātakānīti vuttaṃ hoti, tathāhi - 'samādhi kāmacgñandassa paṭipakkho, pīti vyāpādassa, vitakko thīnamiddhassa, sukhaṃ uddhacca kukkuccassa, vicāro vicikicchāyā"ti - peṭake vuttaṃ. Evamettha vivicceva kāmehīti iminā kāmacchandassa vikkhambhanaviveko vutto hoti, vivicca akusalehi dhammehīti iminā pañcannampi nīvaraṇānaṃ, agahitaggahaṇena pana paṭhamena kāmacchandassa, dutiyena sesanīvaraṇānaṃ, tathā paṭhamena tīsu akusalamūlesu pañca kāmabhedavisayassa1 lobhassa, dutiyena āghātavatthubhedādivisayānaṃ dosamohānaṃ, oghādisu vā dhammesu paṭhamena kāmoghakāma yogakāmāsavakāmūpādāna abhijjhākāyaganthakāmarāgasaṃyojanānaṃ, dutiyena avasesaoghayogāsavaupādānaganthasaṃyojanānaṃ, paṭhamena ca taṇhāya taṃ sampayuttakānañca, dutiyena avijjāya taṃ sampayuttakānañca. Apica: - paṭhamena lobhasampayuttānaṃ aṭṭhannaṃ cuttuppādānaṃ, dutiyena sesānaṃ catunnaṃ akusalacittuppādānaṃ vikkhambhanaviveko vutto hotīti veditabbo. Ayaṃ tāva vivicceva. Kāmeha vivicca akusalehi dhammehīti ettha atthappa kāsanā.

1. Sī11. Pañcakāmaguṇikavisayassa.

[SL Page 105] [\x 105/]

Ettāvatā paṭhamassa jhānassa pahāṇaṅgaṃ dassetvā idāni sampayogaṅgaṃ dassetuṃ savitakkaṃ savicāranti ādi vuttaṃ [PTS Page 142] [\q 142/] tattha vitakkanaṃ vitakko, ūhananti vuttaṃ hoti, jvāyaṃ ārammaṇe cittasaṃsa abhiniropanalakkhaṇo, āhananapariyahananaraso. Tathā hi tena yogāvacaro ārammaṇaṃ vitakkāhataṃ vitakkapariyāhataṃ karotīti vuccati. Ārammaṇe cittassa ānayanapaccupaṭṭhāno. Vicaraṇaṃ vicāro, anusadvaraṇanti vuttaṃ hoti, svāyaṃ ārammaṇānu maccanalakkhaṇo, tattha sahajātānu yojanaraso, cittassa anuppa bandhanapaccupaṭṭhāno, santepi ca nesaṃ katthaci avippayoge oḷāri kaṭṭhena pubbaṅgamaṭṭhena ca ghaṇṭābhighāto viya abhiniropanaṭṭhenaca cetaso paṭhamābhinipāto vitakko, sukhumaṭṭhena anumajjana sabhāvaṭṭhena ca ghaṇṭānuravo viya anuppabandho vicāro. Vipphāravā cettha vitakko paṭhamuppattikāle paripaphandanabhuto cittassa, ākāse uppattikukāmassa pakkhino pakkhavikkhepo viya padumābhimukhapāto viya ca gandhānubaddhacetaso bhamarassa santa vutti vicāro nātiparipphandanabhāvo cittassa, ākāse uppati tassa pakkhino pakkhappasāraṇaṃ viya, paribbhamaṇaṃ viyaca padumābhi mukhapatitassa
Bhamarassa padumassa uparibhāge, dukanipātaṭṭhakathāyaṃ pana ākāse gacchato mahāsakuṇassa ubhohi pakkhehi vātaṃ gāhāpetvā pakkhe sannisīdāpetvā gamanaṃ viya ārammaṇe cetaso abhiniropanabhāvena pavatto citakko, sohi ekaggo hutvā appeti, vātagahaṇatthaṃ pakkhe phandāpayamānassa gamanaṃ viya anumajjanabhāvena pavatto vicāro, sohi ārammaṇaṃ anumajjatīti vuttaṃ. Taṃ anuppabandhanena pavattiyaṃ yujjati. So pana nesaṃ viseso paṭhamadutiyajjhānesu pākaṭo hoti. Apica: - malaggahitaṃ kaṃsabhājanaṃ ekena hatthena daḷhaṃ gahetvā itarena hatthena cuṇṇatelavāḷaṇḍupakena paramajjantassa daḷhagahaṇahattho viya vitakko, parimajjanahattho viya vicāro, tathā kumbhakārassa daṇḍappahārena cakkaṃ bhamayitvā bhājanaṃ karontassa uppīḷana [PTS Page 143] [\q 143/] hattho viya vitakko, ito cito ca saṃsaraṇahattho viya vicāro, tathā maṇḍalaṃ karontassa majjhe sannirumhitvā ṭhitakaṇṭako viya abhiniropano vitakko, bahiparibbhamaṇa kaṇṭako viya anumajjamāno vicāro, iti iminā ca vitakkona iminā ca vicārena saha vattati rukkho viya pupphena phalena cāti idaṃ jhānaṃ savitakkaṃ savicāranti vuccati. Vibhaṅge pana "iminā ca vitakkena iminā ca vicārena upeto hoti samūpeto"ti ādinā nayena puggalādhiṭṭhānā desanā katā, attho pana tatrāpi evame daṭṭhabbo.

[SL Page 106] [\x 106/]

Vivekajnti ettha- vivitti viveko, nīvaraṇavigamoti attho, vivittoti vā viveko, nīvaraṇavivitto jhānasampayuttadhamma rāsīti attho, tasmā vivekā- tasmiṃ vā viveke jātanti vivekajaṃ. Pītisukhanti-pīṇayatīti pītu sā sampiyāyanalakkhaṇā, kāyacitta pīṇanarasā, pharaṇarasā vā. Odagya paccupaṭṭhānā, sā panesā khuddikā pīti khaṇikā pīti okkantikā pīti ubbegā pīti pharaṇā pītiti pañcavidhā hoti, tattha khuddikā pīti sarīre lomahaṃsamattameva kātuṃ sakkoti, khaṇikā pīti khaṇe khaṇe vippuppātasadisā hoti, okkantikā pīti samuddatīraṃ vīci viya kāyaṃ okkamitvā okkamitvā bhijjati, ubbegā pīti balavatī hoti, kāyaṃ uddhaggaṃ katvā ākāse laṅghāpanappamāṇappattā, tathāhi: puṇṇavallikavāsī mahā tissatthero punṇamadivase sāyaṃ cetiyaṅgaṇaṃ gantvā cavdā lokaṃ. Disvā mahācetiyābhimukho hutvā imāya vata velāya catasso parisā mahācetiyaṃ vandantīti pakatiyā diṭṭhārammaṇa vasena buddhārammaṇaṃ ubbega pītiṃ uppādetvā sudhātale pahama citragenḍuko viya ākāso uppatitvā mahācetiyaṅgaṇeyeva patiṭṭhāsi. Tathā girikanḍakamahāvihārassa upanissaye vattakālaka gāme ekā kuladhītāpi balavabuddhārammaṇāya ubbegapītiyā ākāse laṅghesi. Tassā kira mātāpitaro sāyaṃ dhammasavaṇatthāya [PTS Page 144] [\q 144/] vihāraṃ gacchantā amma tvaṃ garuhārā akāle carituṃ na sakkosi, mayaṃ tuyhaṃ pattiṃ katvā dhammaṃ sossāmāti agamaṃsu, sā gantukāmāpi tesaṃ vacanaṃ paṭibāhituṃ asakkontī ghare ohiyitvā gharājire1 ṭhatvā candālokena girikanḍake ākāsacetiyaṅgaṇaṃ olokenti cetīyassa dīpapūjaṃ addasā, catasso ca parisā mālāgandhādihi cetiyapūjaṃ katvā padakkhiṇaṃ karontiya, bhikkhusaṅghassa ca gaṇa sajjhāyasddaṃ assosi, athassā dhaññā vatime ye vihāraṃ gantvā evarūpe cetiyaṅgaṇe anusañcarituṃ evarūpañca madhuraṃ dhammakathaṃ sotuṃ labhantīti muttārāsi sadisacetiyaṃ passantiyā eva ubbegā pīti udapādi, sā ākāse laṅghitvā mātāpitunnaṃ purimataraṃyeva ākāsacetiyaṅgaṇe oruyha cetiyaṃ vavditvā dhammaṃ suṇamānā aṭṭāsi, atha naṃ mātāpitaro āgantvā amma tvaṃ katarena maggena āgatāti pucchiṃsu. Sā ākāsena āgatāmhi na maggenāti vatvā amma ākāsena nāma khīṇāsavā sadvaranti, tvaṃ kathaṃ āgatāti vuttā āha mayhaṃ candālokena cetiyaṃ olokentiyā ṭhitāya buddhā rammaṇā balavatī pīti uppajji, athāhaṃ neva attano ṭhitabhāvaṃ na nisinnabhāvaṃ aññāsiṃ, gahitanimitteneva pana ākāse laṅghitvā cetiyaṅgaṇe patiṭṭhitāmhīti. Evaṃ ubbegā pīti ākāse laṅghāpanappamāṇā hoti. Pharaṇapītiyā pana uppannāya sakalasarīraṃ

1. 6. 11. Gharadvāre.

[SL Page 107] [\x 107/]

Dhamitvā pūritavatthi viya mahatā udakoghena pakkhantapabbatakucchiviya ca anuparipphuṭaṃ hoti. Sā panesā pañcavidhā pīti gabbhaṃ gaṇhantī paripākaṃ gacchantī duvidhaṃ passaddhiṃ paripūreti kāyapassaddhiñca citta passaddhiñca, passaddhi gabbhaṃ gaṇhantī paripākaṃ gacchantī duvidhampi sukhaṃ paripūreti kāyikaṃ ca cetasikañca, sukhaṃ gabbhaṃ gaṇhantaṃ paripākaṃ gacchantaṃ tividhaṃ samādhiṃ paripūreti khaṇikasamādhiṃ upacārasamādhiṃ appaṇāsumādhinti. Tāsu yā appaṇāsamādissa mūlaṃ hutvā vaḍḍhamānā samādhi sampayegaṃ gatā pharaṇā pīti ayaṃ imasmiṃ atthe adhippetā pītīti. [PTS Page 145] [\q 145/] itaraṃ pana sukhanaṃ sukhaṃ, suṭṭhu vā khādati khaṇti ca kāyacittābādhanti sukhaṃ, taṃ sātalakkhaṇaṃ, sampayuttānaṃ upa brūhaṇarasaṃ, anuggahapaccupaṭṭhānaṃ, satipi ca nesaṃ pītisukhānaṃ katthaci avippayoge iṭṭhārammaṇapaṭilābhatuṭṭhi piti, paṭiladdharasānu bhavanaṃ sukhaṃ, yattha pīti tattha sukhaṃ, yattha sukhaṃ tattha na niyamato pīti. Saṅkhārakkhandhasaṅgahitā pīti, vedanākkhandhasaṅgahitaṃ sukhaṃ, kantārakhinnassa vanantodakadassana savaṇesu viya pīti, vanacchāyappavesanaudakaparibhogesu viya sukhaṃ, tasmiṃ tasmiṃ samaye pakāma bhāvato cetaṃ vuttanti veditabbaṃ, iti ayañca pīta idañca sukhaṃ assa jhānassa asmiṃ vā jhāne atthiti idaṃ jhānaṃ pītisukhanti vuccati. Athavā pītica sukhañca pīti sukhaṃ, dhammavinayādayo viya. Vivekajaṃ pītisukhamassa jhānassa asmiṃ vā jhāne atthiti evampi vivekajaṃ pītusukhaṃ, yathevahi jhānaṃ evaṃ pītusukhampettha vivekaja meva hoti, tañcassa atthi tasmā ekapadeneva vivekaja pītu sukhantipi vattuṃ yujjati, vibhaṅge na " idaṃ sukhaṃ imāya pītiyā sahagata"nti ādīnā nayena vuttaṃ, attho na tatthāpi evameva daṭṭhabbo. Paṭhamaṃ jhānanti idaṃ pareto āvibhavissati, upasampajjāti upagannvā, pāpuṇitvāti vuttaṃ hoti, upasampādayitvā vā, nipphādetvāti vuttaṃ hoti, vibhaṅge pana " upasampajjāti paṭhamassa jhānassa lābho paṭilābho patti sampatti passanā sacchikiriyā upasampadā"tī vuttaṃ, tassāpi evameva attho daṭṭhabbo. Viharatītitadanurūpena iriyāpathavihārena iti vuttappakārajhāna samaṅgī hutvā attabhāvassa iriyāpathavihārena iti vuttappakārajhāna samaṅgī hutvā attabhāvassa iriyāpathavihārena iti vattappakārajhāna samaṅgī hutvā attabhāvassa iriyanaṃ vuttiṃ pālanaṃ yapanaṃ pāvanaṃ cāraṃ vihāraṃ abhinipphādeti. Vuttaṃ hetaṃ vibhaṅge: - "viharatīti irīyati [PTS Page 146] [\q 146/] vattati pāleti yapeti yāpeti carati viharati tena viccati viharati"ti.

Yaṃ pana vuttaṃ - pañcaṅgavippahīṇaṃ pañcaṅgasamannāgatantitattha kāmacchando, vyāpādo, thinamiddhaṃ, uddhaccakukkuccaṃ, vicikicchāti imesaṃ pañcannaṃ nīvaraṇānaṃ pahāṇavasena padvaṅgavippahīṇatā veditabbā. Na hi etesu ppahīṇesu jhānaṃ uppajjati, tenassetāni pahāṇaṅgānīti vuccanti. Kiñcāpihi jhānakkhaṇe

[SL Page 108] [\x 108/]

Aññepi akusalā dhammā pahīyanti. Tathāpi etaneva visesena jhānantarāyakarāni. Kāmacchandena hi nānāvisayappalohitaṃ cittaṃ na ekattārammaṇe samādhiyati, kāmacchandābhibhūtaṃ vā taṃ na kāmadhātuppahāṇāya paṭipadaṃ paṭipajjati, vyāpādena cārammaṇe paṭihaññamānaṃ na nirantaraṃ pavattati. Thinamiddhābhibhūtaṃ akammaññaṃ hoti. Uddhaccakukkuccaparetaṃ avupasantameva hutvā paribbhamatī, vicikicchāya upahataṃ jhānādhigamasādikaṃ paṭipadaṃ nārohati, iti visesena jhānantarāyakarattā etāneva pahāṇaṅgānīti vuttānīti. Yasmā pana vitakko ārammaṇe cittaṃ abhiniropeti, vicāro anubavdhati, tehi avikkhepāya sampādi tappayogassa cetaso payogasampattisambhavā pītipīṇanaṃ sukhañca upabrūhaṇaṃ karoti, atha naṃ sasesasampayuttadhammaṃ etehi abhiniropaṇānuppabndhanapīṇanaupabrūhaṇehi anuggahitā ekaggatā ekattārammaṇe samaṃ sammāādhiyati, tasmā vitakko vicāraro pīti sukhaṃ cittekaggatāti imesaṃ pañcannaṃ uppatti masena pañcaṅgasamannāgatatā veditabbā, uppannesu hi etesu pañcasu jhānaṃ uppannaṃ nāma hoti, tenassa etāni pañca samannāgataṅgānīti vuccanti. Tasmā na etehi samannāgataṃ aññadeva jhānaṃ nāma atthiti gahetabbaṃ. Yathā pana aṅgamatta vaseneva caturaṅginī senā pañcaṅgikaṃ ca turiyaṃ aṭṭhaṅgikoca maggoti vuccati evamidampi aṅgamattavaseneva [PTS Page 147] [\q 147/] pañcaṅgikanti vā pañcaṅgasamannāgatanti vā vuccatīti veditabbaṃ. Etāni ca pañca aṅgāni kiñcāpi upacārakkhaṇepi atthi, athakho upacāre pakati cittato balavatarāni, idha pana upacāratopi balavatarāni rūpā vacaralakkhaṇappattāni, ettha hi vitakko suvisuddhena ākārena ārammaṇe cittaṃ abhiniropayamāno uppajjati. Vicāro ati viya ārammaṇaṃ anumajjamāno, pīti sukhaṃ sabbāvantampi kāyaṃ pharamānaṃ;tenevāha: -" nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphutaṃhoti "ti[a] cittekaggatāpi heṭṭhimamhi samugga paṭale uparimaṃ samuggapaṭalaṃ viya ārammaṇesu phassitā hutvā uppajjati ayametesaṃ itarehi viseso. Tattha cittekaggatā kiñcāpi savitakkaṃ savicāranti imasmiṃ pāṭhe na niddiṭṭhā, tathāpi vibhaṅge " jhānanti - vitakko vicāro pīti sukhaṃ cittekaggatā"ti evaṃ vuttattā aṅgameva, yena hi adhippāyena bhagavatā uddeso kato soyeva tena vibhaṅge pakāsito hotīti.

Tividhakalyāṇaṃ dasalakkhaṇasampannanti - ettha pana ādimajjha pariyesānavasena tividhakalyāṇatā, tesaṃ yevaca ādimajka pariyosānalakkhaṇavasena dasalakkhaṇasampannatā veditabbā.
[A.] Ma- ni - kāyagatāsatisutta

[SL Page 109] [\x 109/]

Tata;yaṃ pāḷi: - paṭhamassa jhānassa paṭipadā visuddhi ādi, upekkhānu brūhaṇā majjhe, sampahaṃsanā pariyesānaṃ; paṭhamassa jhānassa paṭipadāvisuddhi ādī, ādissa katilakkhaṇāni? Ādissa tīṇi lakkhaṇāni, yo tassa paripattho tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭapajjati, paṭipannattā tattha cittaṃ pakkhandati. Yañca paripatthato cittaṃ vusujjhati, yañca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañca paṭipannattā tattha cittaṃ pakkhandati, paṭhamassa jhānassa paṭipadāvisuddhi ādi. Ādissa imāni tūṇi lakkhaṇāni, tena vuccati paṭhamaṃ jhānaṃ ādikalyāṇañceva hitīti lakkhaṇasampannaṃ ca. [PTS Page 148] [\q 148/] paṭhamassa jhānassa upekkhānubrūhaṇā majjhe, majjhassa kati lakkhaṇāni, majjhassa tīṇi lakkhaṇāni visuddhaṃ cittaṃ ajjhupekkhatisamathapaṭipannaṃ ajjhu pekkhati ekattupaṭṭhānaṃ ajjhupekkhati. Yañca vusuddhaṃ cittaṃ ajjhupekkhati yañca samathapaṭipannaṃ ajjhupekkhati yadva ekattu paṭṭhānaṃ ajjhupkekhati paṭhamassa jhānassa apekkhānubrūhaṇā majjhe. Majjhassa imāni tīṇi lakkhaṇāni, tena vuccati paṭhamaṃ jhānaṃ majjhe kalyāṇañceva hoti lakkhaṇasampannañca. Paṭhamassa jhānassa sampahaṃsanā pariyosānaṃ, pariyosānassa kati lakkhaṇāni? Pariyosānassa cattāri lakkhaṇāni, tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indu;yānaṃ ekarasaṭṭhena sampahaṃsanā tadupagaviriyavāhaṭṭhenasampahaṃsanā, āsevanaṭṭhena sampahaṃsanā, paṭhamassa jhānassa sampahaṃsanā pariyosānaṃ, pariyosānassa imāni cattāri lakkhaṇāni, tena vuccati paṭhamajjhānaṃ pariyosānakalyāṇañceva hoti catulakkhaṇa sampannañcāti. Tatra paṭipadāvisuddhi nāma: sasambāriko upacāro, upekkhānubrūhaṇā nāma: - appaṇā, sampahaṃsanā nāma: paccavekkhaṇāti evameke vaṇṇayanti; yasmā pana ekattagataṃ cittaṃ paṭipadāvisuddhi pakkhantañceva hoti upekkhānubrūhitañca, ñāṇena ca sampahaṃsitanti pāḷiyaṃ vuttaṃ. Tasmā nto appaṇāyameva āgamanavasena paṭipadāvisuddha. Tatramajjhattupekkhāya kiccavasena upekkhānubrūhaṇā dhammānaṃ anativattanādibhāvasādhanena pariyo dapakassa ñāṇassa kiccanipphattivasena sampahaṃsanā ca veditabbā. Kathaṃ yasmiṃ hi vāre appaṇā uppajjati tasmiṃ yo nīvaraṇa saṅkhāto kilesagaṇo tassa jhānassa paripantho tato cittaṃ visujjhati. Vusuddhattā āvaraṇaviharitaṃ hutvā majjhimaṃ samatha nimittaṃ paṭipajjati, majjhimaṃ samathanimittaṃ nāma samappavatto appanāsamādhiye. Tadanantaraṃ pana purimacittaṃ ekasantati pariṇāmanayena [PTS Page 149] [\q 149/] tathattaṃ upagacchamānaṃ majjhimaṃ samathanimittaṃ paṭipajjati nāma. Evaṃ paṭipannattā tathattupagamanena tattha pakkhandati nāma, eṃva tāva purimacitte vijjamānākārānipphādikā

[SL Page 110] [\x 110/]

Paṭhamassa jhānassa uppādakkhaṇeyeva āgamanavasena paṭipadāvisuddhi veditabbā. Evaṃ vusuddhassa pana tassa puna visodhetabbābhāvato visodhane vyāpāraṃ akaronto visaddhaṃ cittaṃ ajjhupekkhati nāma. Samathabhāvūpagamanena samathapaṭipannassa puna samādhāne vyāpāraṃ akaronto samathapaṭipannaṃ cittaṃ ajjhupekkhati nāma samathapaṭipannabhāvato evaṃ cassa kilesasaṃsaggaṃ pahāya ekattena upaṭṭhitassa puna ekattupaṭṭhāne vyāpāraṃ akaronto ekattu paṭṭhānaṃ ajjhupekkhati nāma. Evaṃ tatra majjhattupekkhāya kicca vasena upekkhānubrūhaṇā veditabbā. Ye panete evaṃ upekkhānubrūhite tattha jātā samādhipaññā saṅkhātā yuganaddhadhammā aññamaññaṃ anativattamānā hutvā pavattā, yānica saddhādini ivdiyāni nānākilesehi vimuttirasena ekarasāni hutvā pavattāni, yañce sa tadupagaṃ tesaṃ anativattanaekarasa bhāvānaṃ anucchavikaṃ viriyaṃ vāhayati, yā cassa tasmiṃ khaṇe pavattā āsevanā, sabbepi te ākārā yasmā ñāṇena saṅkilesavodā nesuṃ taṃ taṃ ādīnavañca ānisaṃsañca disvā tathā tathā sampahaṃsi tattā visodhitattāpariyodāpitattā nipphannāva, tasmā dhammānaṃ anativattanādibhāvasādhanena pariyodapakassa ñāṇassa kicca nipphattivasena sampahaṃsanā veditabbāti vuttaṃ, tattha yasmā upekkhāvasena ñāṇaṃ pākamaṃ hoti. Yathāha: - tathā paggahitaṃ cittaṃ sādhukaṃ ajjhupekkhati upekkhāvasena, paññāvasena paññindriyaṃ adhimattaṃ hoti, upekkhāvasena nānattakilesehi cittaṃ vimuccati vimokkhavasena, paññāvasena paññindriyaṃ adhimattaṃ hoti vumuttattā te dhammā ekarasā honti. Eka rasaṭṭhena bhāvanāti. Tasmā ñāṇakiccabhūtā sampahaṃsanā pariyo sānanti vuttā.

Idāni paṭhamajjhānaṃ adigataṃ hoti paṭhavikasiṇanti ottha gaṇanānupubbatā paṭhamaṃ, paṭhamaṃ uppannantipi [PTS Page 150] [\q 150/] paṭhamaṃ, ārammaṇopa nijjhānato paccanīkajjhāpanato vā jhānaṃ, paṭhavimaṇḍalaṃ pana sakalaṭṭhena paṭhavikasiṇanni vuccati. Taṃ nissāya paṭiladdhanimittampi paṭhavikasiṇaṃ, nimitte paṭiladdhajhānampi. Tatra imasmiṃ atthe jhānaṃ paṭhavikasiṇanti veditabbaṃ, taṃ sandhāya vuttaṃ paṭhamajjhānaṃ adhigataṃ hoti paṭhavikasiṇanti. Evaṃ adhigate pana etasmiṃ tena yoginā vāḷavedhinā viya. Sūdena viyaca ākārā pariggahe tabbā. Yathāhi sukusalo dhanuggaho vāḷavedhāya kammaṃ kuru māno yasmiṃ vāre vāḷaṃ vijjhati, tasmiṃ vāre akkantapadānañca dhanudaṇḍassa ca jiyāya ca sarassa ca ākāraṃ parigganheyya evaṃ me ṭhitena evaṃ dhanudaṇḍaṃ evaṃ jiyaṃ evaṃ saraṃ gahetvā vāḷo viddhoti. So tato paṭṭhāya tatheva te ākāre sampādento

[SL Page 111] [\x 111/]

Avirādhetvā vāḷaṃ vijjheyya. Evameva yogināpi imaṃ nāma me bhojanaṃ bhuñjitvā evarūpaṃ puggalaṃ sevamānena evarūpe senāsane iminā nāma iriyapathena imasmiṃ kāle idaṃ adhigatanti ete bhojanasappāyādayo ākārā pariggahetabbaṃ. Evaṃ hi so naṭṭhe vā tasmiṃ te ākāre sampādetvā puna uppādetuṃ appa guṇaṃ vā paguṇikaronto punappunaṃ appetuṃ sakkhissati, yathāca kusalo sūdo bhattāraṃ parivisanto yaṃ yaṃ ruciyā bhuñjati taṃ taṃ sallakkhetvā tatā paṭṭhāya tādisaja yeva upanāmento lābhassa bhāgi hoti, evamayampi adhigatakkhaṇe bhojanādayo ākāro gahetvā te sampādento punappunaṃ appaṇāya lābhī hoti. Tasmā nena vāḷavedhinā viya sūdena viya ca ākārā pariggahetabbā. Vuttampi cetaṃ bhagavatā. " Seyyathāpi bhikkhave paṇḍito vuyatto kusalo sūdo rājānaṃ vā rājamahāmattānaṃ vā nānaccayehi nānaggarasehi sūpehi paccupaṭṭhito assa ambilaggehipi tittakaggehipi [PTS Paage 151 [\q 151/] ] kaṭukaggehipi madhuraggehipi khārike hipi akārikehipi loṇikehipi aloṇikehipi, sa ko so bhikkhave paṇḍito viyatto kusalo sūdo sakassa bhattu nimittaṃ uggaṇhāti: - idaṃ vā me ajja bhattu sūveyyaṃ ruccati, imassa vā abhiharati, imassa vā bahuṃ gaṇhāti, imassa vā vaṇṇaṃ bhāsati, ambilaggaṃ vā me ajja bhattu sūpeyyaṃ rāccati, ambilaggassa vā abhiharati, ambilaggassa vā bahuṃ gaṇhāti, ambilaggassa vā vaṇṇaṃ bhāsati -pe- aloṇikassa vā vanṇaṃ bhāsatīti. Sa kho so bhikkhave paṇḍito viyatto kusalo sūdo lābhīceva hoti accā danassa, lābhī vetanassa, lābhī abhihārānaṃ, taṃ kissa hetu? Tathāhi so bhikkhave paṇḍito viyatto kusalo sūdo sakassa bhattu nimittaṃ uggaṇhāti, evameva kho bhikkhave idhekacco paṇḍito viyatto kusalo bhikkhu kāye kāyānupassī vihirati -pevedanāsu cittedhammesu dhammānupassī viharati ātāpi sampajāno satimā vineyya loke abhijjhādemanassaṃ, tassa dhammesu dhammānu passino viharato cittaṃ samādhiyati, upakkilesā pahīyanti, so taṃ nimittaṃ uggaṇhāti. Sakho so bhikkhavo paṇḍito viyatto kusalo bhikkhū lābhī ceva hoti diṭṭhadhammasukhavihārassa, lābhī sati sampajaññassa. Taṃ kissa hotu? Tathāhi so bhikkhave paṇḍito viyatto kusalo bhikkhu sakassa cittassa nimittaṃ uggaṇhātī"ti[a] nimittagahaṇena cassa puna te āre sampādayato appaṇā mattameva ijjhati na ciraṭṭhānaṃ, ciraṭṭhānaṃ pana samādiparipaṇthānaṃ dhammānaṃ suvisodhitattā hoti yo hi bhikkhu kāmādinavapacca vekkhaṇādīhi kāmacchandaṃ na suṭṭhu vikkhambhetvā kāyapassaddhivasena

[A.] Saṃ -ni- mahāvagga- sati- saṃ.

[SL Page 112] [\x 112/]

Kāyaduṭṭhullaṃ na suppaṭippassaddhaṃ katvā ārambhadhātumanasikārādiva sena thinamiddhaṃ na suṭṭhu paṭivinodetvā samathanimittamanasikārādiva sena uddhaccakukkuccaṃ [PTS Page 152] [\q 152/] na susamūhataṃ katvā aññepi samādipari patthe dhamme na suṭṭhu visodhetvā tdhānaṃ samāpajjati, so aviso dhitaṃ āsayaṃ paviṭṭhabhamaro viya asuddhaṃ uyyānaṃ paviṭṭherājā viya ca khippameva nikkhamati yo pana samādiparipanthe dhamme suṭṭhu viso dhetvā jhānaṃ samāpajjati, so suvisodhitaṃ āsayaṃ paviṭṭhabhamaro viya suparisuddhaṃ uyyānaṃ paṭiṭṭharājā viyaca sakalampi divasabhāgaṃ antosamāpattiyaṃ yeva hoti.

Tenāhu porāṇā.

Kāmesu chanda paṭighaṃ vinodaye
Uddhacca viddhaṃ vicikiccha pañcamaṃ,
Viveka pāmojja karena cetasā
Rājāva suddhanta gato tahiṃ rameti.

Tasmā ciraṭṭhitikāmena pāripavthikadhamme visokhetvā jhānaṃ samāpajjitabbaṃ. Cittabhāvanāvepullatthañca yathāladdhaṃ paṭibhāga nimittaṃ vaḍḍhetabbaṃ, tassa dve vaḍḍhanā bhumuyo: - u cāraṃ vā appaṇāvā, upacāraṃ patvāpi hi. Taṃ vaḍḍhetuṃ vaṭṭati, appaṇaṃ patvāpi ekasmiṃ pana ṭhāne avassaja vaḍḍetabbaṃ. Tena vuttaṃ: yathāladdhaṃ paṭibhāganimittaṃ vaḍḍhetabbanti. Tatrāyaṃ vaḍḍhanānayo: tena yoginā taṃ nimittaṃ pattavaḍḍhana pūvavaḍḍhana bhattavaḍḍhana latā vaḍḍhana dussavaḍḍhana yogena avaḍḍhetvā yathanāma kassako kasi tabbaṭṭhānaṃ naṅgalena paricchivditvā paricchedabbhantare kasati, yathā vā pana bhikkhū sīmaṃ bandhantā paṭhamaṃ nimittāti sallakkhetvā pacchā bandhanti, evameva tassa yathāladdhassa nimittassa anukka mena ekaṅgula dvaṅgula tivaṅgula caturaṅgula mattaṃ manasā pariccivditvā pariccinditvā yathā paricchedaṃ vaḍḍhetabbaṃ, apariccinditvā pana na vaḍḍhetabbaṃ. Tato vidatthi ratana pamukhapariveṇavihārasīmānaṃ gāma nigamajanapadarajjasamuddasīmanāñca paricchedavasena vaḍḍhentena [PTS Page 153] [\q 153/] cakkavāḷaparicchedena vā tato vāpi uttaraṃ paricchinditvā vaḍḍhe tabbaṃ. Yathāhi haṃsapotakā pakkhānaṃ uṭṭhitakālato paṭṭhāya parittaṃ parittaṃ padesaṃ uppatannā paricayaṃ katvā anukkamena candimasuriyasantikaṃ gacchanti, evameva bhikkhu vuttanayena nimittaṃ paricchinditvā vaḍḍhento yāva cakkavāḷaparicchedā tato vā uttariṃ vaḍḍheti, athassa taṃ nimittaṃ vaḍḍhitavaḍḍhitaṭṭhānepaṭhaviyā ukkūla vikūla nadīviduggapabbatavisamesu saṅgusatamabbhāhataṃ vasabhavammaṃ viya hoti. Tasmiṃ pana nimatte pattapaṭhamajjhānena ādikamma kena samāpajjanapahulena bhavitabbaṃ, na paccavekkhaṇabahulena, paccavekkhaṇabahulassa hi jhānaṅgāni thūlāni dubbalāni hutvā.

[SL Page 113] [\x 113/]

Upaṭṭhaśanti. Athassa tāni evaṃ upaṭṭhitatta upari ussukkanāya paccayataṃ āpajjanti, soappaguṇe jhāne ussukkamāno paṭhamajjhānā ca parihāyati, na ca sakkoti dutiyaṃ pāpuṇituṃ. Tenāha bhagavā. "Seyyathāpi bhikkhave gāvī pabbateyyā bālā avyattā akhettaññā̆ akusalā visame pabbate carituṃ, tassā evamassa: - yannūnāhaṃ agatapubbañceva disaṃ gaccheyyaṃ, akhādita pubbāni ceva tiṇāni khādeyyaṃ, apitapubbāni ca pānīyāni piveyyanti. Sā purimaṃ pādaṃ na suppatiṭṭhitaṃ patiṭṭhāpetvā pacchimaṃ pādaṃ uddhareyya, sā naceva agatapubbaṃ disaṃ gaccheyya, na ca akhāditapubbāni tiṇāni khādeyya, na ca apītapubbāni pānī yāni piveyya, yasmiñcassā padese ṭhitāya evamassa yannūnāhaṃ agatapubbañceva -pe- piveyyanti tañca padesaṃ na sotthinā paccāgaccheyya, taṃ kissa hetu? Tathāhi sā bhikkhave gāvī pabba teyyā bālā avyattā akhettaññā̆ akusalā visame pabbate carituṃ, evameva ko bhikkhave idhekacco bhikkhu bālo avyatto akhettaññā̆ akusalo vivicceva kāmehi vivicca akusaleha dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharaatuṃ, so taṃ nimuttaṃ nāsevati na bhāveni na bahulī karoti na svādhiṭṭhitaṃ adhiṭṭhāti. Tassa evaṃ hoti: - yannūnāhaṃ citakkavicārānaṃ vūpasamā ajjhatta sampasādana cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja vihareyyanti. [PTS Page 154] [\q 154/] so na sakkoti vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avacāra samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharituṃ, tassa evaṃ hoti: yannūnāhaṃ vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukaṃ paṭhamajjhānaṃ upasampajja vihaheyyanti. So na sakkoti vivicceva kāmehi vivicca akusalehaṃ dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukaṃ paṭhamajjhānaṃ upasampajja viharituṃ, ayaṃ vuccati bhikkhave bhikkhu ubhato bhaṭṭho, ubhato parihīno, seyyathāpi bhikkhave sā gā pabbateyyā bālā avyattā akhettaññū akusalā visame pabbate caritra"nti. Tasmānena tasmiṃ yeva tāva paṭhamajjhāne pañcahākārehi ciṇṇavasinā bhavitabbaṃ. Tatrimā pañca vasiyo: āvajjanavasī samāpajjanavasiadhiṭṭhānaṃ vasi vuṭṭhānavasi paccavekkhaṇavasiti. Paṭhamajjhānaṃ yatthicchakaṃ yadicchakaṃ yāvadicchakaṃ āvajjati āvajjanāya dandhāyitattaṃ natthīti āvajjanavasi. Paīmajjhānaṃ yatthicchakaṃ -pe- samāpajjati samāpajjanāya dandhāyitattaṃ natthīti samāpajjanavasi, evaṃ sesāpi vitthāre tabbā. Ayaṃ panettha atthappakāsani: paṭhamajjhānato vuṭṭhāya paṭhamaṃ vitakkaṃ āvajjayato bhavaṅgaṃ upacchinditvā uppannā vajjanānantaraṃ vitakkārammaṇāneva cattāri pañcavā javanāni javanti, tato dve bhavaṅgāni, tato puna vicārārammaṇaṃ āvajjanaṃ vuttanayeneva javanānati. Evaṃ pañcasu jhānaṅgesu yadā nirantaraṃ cittaṃ pesetuṃ sakkoti, athassa āvajjanavasī siddhā hoti. Ayaṃ pana matthakappattā vasī bhakavato yamakapāṭihāriye labbhati, aññesaṃ vā evarūpe kāle, ito paraṃ sīghatarā āvajja

[SL Page 114] [\x 114/]

Navasī nāma natthi, āyasmato pana mahāmoggallānassa nando panandanāgarājadamane viya sīghaṃ samāpajjanasamatthatā samāpajjana vasī nāma, accharāmatta vā dasacchārāmattaṃ vā khaṇaṃ ṭhapetuṃ samatthatā adhiṭṭhānavasī nāma, tatthava lahuṃ vuṭṭhātuṃ samatthatā viṭṭhānavasī nāma. Tadubhayadassanatthaṃ buddharakkhitattherassa vatthuṃ kattuṃ vaṭṭati, [PTS Page 155] [\q 155/] sohāyasmā upasampadāya aṭṭhavassiko hutvā therambatthale mahārohaṇaguttattherassa gilānupaṭṭhānaṃāgatānaṃ tiṃsamattānaṃ iddhimantasahassānaṃ majjhe nisinno therassa yāguṃ paṭiggāhayamānaṃ upaṭṭhakanāgarājānaṃ gahessāmīti ākāsato pakkhavdantaṃ supaṇṇarājānaṃ disvā tāvadeva pabbataṃ nimmiṇitvā nāgarājānaṃ pāhāya gahetvā tattha pāvisi. Supaṇṇarājā pabbate pahāraṃ datvā palāyi. Mahāthero āha: sace āvuso rakkhita nobhavissa sabbeva gārayhā assāmāti. Paccavekkhaṇa vasī pana āvajjanavasiyāyeva vuttā. Paccavekkhaṇajavanāneva hi tattha āvajjanānantarānīti. Imāsu pana pañcasu vasīsu ciṇṇa vasinā paguṇapaṭhamajjhānato vuṭṭhāya ayaṃ samāpatti āsannanīva raṇapaccattikā vitakkavicārānaṃ olārikattā aṅgadubbalāti ca tattha dosaṃ disvā dutiyajjhānaṃ santato manasi karitvā paṭhamajjhāne nikantiṃ pariyādāya dutiyādhigamāya yogo kātabbo. Athassa yadā paṭhamajjhānā vuṭṭhāya satassa sampajānassa jhānaṅgāni paccavekkhato vitakkavicarā oḷārikato upaṭṭhahanti, pīti sukhañceva cittekaggatā ca santa to upaṭṭhāti, tadāssa oḷāri kaṅgappahānāya santaṅgapaṭilābhāya ca tave nimittaṃ paṭhavīpaṭhavīti punappunaṃ manasi karoto idāni dutiyajjhānaṃ sampajjissatīti bhavaṅgaṃ upacchivditvā tadeva paṭhavikasinaṃ ārammaṇaṃ katvā mano dvārāvajjanaṃ uppajjati. Tato tasmiṃ yeva ārammaṇe cattāri pañca vā javanāni javanti, yesaṃ avasāne ekaṃ rūpāvacaraṃ dutiyajjhānikaṃ, sesāni vuttappakārāneva kāmāvacarānīti. Ettā vatā cesa "vitakka vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharatī"ti evamanena dvaṅgavippahīnaṃ tivaṅga samannāgataṃ tividhakalyāṇaṃ dasalakkhaṇasampannaṃ dutiyajjhānaṃ adhigataṃ hoti paṭhavikasiṇaṃ. [PTS Page 156] [\q 156/]

Tattha vitakkavicārānaṃ vūpasamāti - vitakkassa ca vicārassacāti imesaṃ dvinnaṃ vūpasamā samatikkamā, dutiyajjhānakkhaṇe apātu bhāvāti vuttaṃ hoti, tattha kīñcāpi dutiyajjhāne sabbepi paṭhamajjhānadhammā na santi, aññeyeva hi paṭhamajjhāne phassādayo, aññe idha, oḷārikassa pana oḷārikassa aṅgassa samatikkamā paṭhamajjhānato paresaṃ dutiyajjhānādīnaṃ adhigamo hotīti dīpanatthaṃ vitakkavicārānaṃ vūpasamāti evaṃ vuttanti veditabbaṃ. Ajjhantanti - idha niyakajjhattaṃ adippetaṃ, vibhaṅge pana ajjhattaṃ paccattanti ettadameva vuttaṃ, yasmā ca niyakajjhattaṃ adhippetaṃ, tasmā attano santāne jātaṃ attano santāne nibbattanti ayamettha attho. Sampasādananti - sampasādanaṃ vuccati saddhā, sampasādanayogato jhānampi sampasādanaṃ, nīla vaṇṇayogato nīlaṃ vatthaṃ viya, yasmā vā taṃ jhānaṃ sampasādana samannāgatattā vitakkavicārakkhobhavūpasamanena ca ceto sampasādayati, tasmāpi sampasādananti vuttaṃ, imasmiñca atthavikappe sampasādanaṃ cetasoti evaṃ padasambavdho veditabbo, purimasmiṃ pana attha vikappe cetasoti etaṃ ekodibhāvena saddhiṃ yoje tabbaṃ. Tatrāyaṃ atthayojanā: - eko udetīti ekodi. Vitakka vicārehi anajjhārūḷhattā aggo, seṭṭho hutvā udetīti attho, seṭṭhopi hi loke ekoti vuccati. Vitakkavicāravira hito vā eko asahāyo hutvā tīpi vattuṃ vaṭṭati. 1 Athavā: sampayuttadhamme udāyatīti udī, uṭṭapetīti attho, seṭṭhaṭṭhena eko ca so udīcātiekodi, samādhissetaṃ adhivacanaṃ, iti imaṃ ekodiṃ bhāveti vaḍḍhetīti isaṃ dutiyajjhānaṃ ekodibhāvaṃ, so panāyaṃ ekodi yasmā cetaso na sattassa na jivassa, tasmā etaṃ cetaso ekodibhāvanti vuttaṃ, nanu cāyaṃ saddhā paṭhamajjhānepiatthi, ayañca ekodi nāmako samādhi, atha kasmā idameva sampasādanaṃ cetaso ekodibhāvañcāti vuttanti? Vuccate: - aduṃhi paṭhamajjhānaṃ [PTS Page 157] [\q 157/] vitakkavicārakkhobhena vīcitaraṅgasamākulamiva jalaṃ na suppasannaṃ heti. Tasmā satiyāpi saddhāya. Sampasādananti na vuttaṃ, na suppasannattā yeva cettha samādipi na suṭṭhu pākaṭo, tasmā ekodibhāvantipi na vuttaṃ, imasmiṃ pana jhāne vitakka vicārapaḷibodhābhāvena laṅdhokāsā balavatī saddhā balavasaddhā sahāya paṭilābheneva samādhipi pākaṭo, tasmā dameva evaṃ vuttanti veditabbaṃ, vibhaṅge pana " sampasādananti yā saṅ saddahanā okappanā abhippasādo, cetaso ekodibhāvanti yā cittassa ṭhiti - pe- sammā samādhi"ti ettakameva vuttaṃ. Evaṃ vuttena panetena saddhiṃ ayaṃ atthavanṇāna yathā na virujkti aññadatthu saṃsandati ceva sameti ca evaṃ veditabbā.
Avitakkaṃ avicāranti - bhavanāya pahīṇatti etasmiṃ etassa vā vitakko natthīti avitakkaṃ, imināva nayena avicāraṃ, vibhaṅgepi vuttaṃ. "Iti ayañca vitakko ayañca vicāro santā honti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā vyappitā sositā visositā vyantīkatā, tena vuccati: - avitakkaṃ avi

1. Si11. Itipivaṭṭati.

[SL Page 116] [\x 116/]

Cāraṃ"ti etthāha: - nanu ca vitakkavicārānaṃ vūpasamāti imināpi ayamattho siddho, athakasmā pūna vuttaṃ avitakkaṃ avicāranti? Vuccate: - evametaṃ siddhovāyamattho, na panetaṃ tadatthadīpakaṃ, nanu avocumha oḷajarikassa pana oḷārikassa aṅgassa samatikkamā paṭhamajjhānato paresaṃ dutiyajjhānādīnaṃ samadhigamo hotiti dīpanatthaṃ vitakkavicārānaṃ vūpasamāti evaṃ vuttanti, apica: -citakkavicārānaṃ vūpasamā idaṃ sampasādanaṃ na kilesakālussiyassa, vitakkavicārānañca vūpasamā ekodibhāvaṃ, na upacārajjhānamiva nivaraṇappahāṇā, na paṭhamajjhānamiva ca aṅgapātubhāvāti, evaṃ sampa sādanaekodibhāvānaṃ hetuparidīpakamidaṃ vacanaṃ, tathā vitakkavicārānaṃ vū samā idaṃ avitakkaṃ avicāraṃ na tatiya catutthajjhānāni viya cakkhuviñgñāṇādīni viyaca abhāvāti evaṃ avitakkaavicārabhāvassa hetuparidīpakañca, na vitakkavicārābhāvamattaparidīpakaṃ, vitakkavicārābhāvamattaparidīpakameva [PTS Page 158] [\q 158/] pana avitakkaṃ avicāranti idaṃ vacanaṃ, tasmā purimaṃ vatvāpi puna vattabbamevāti. Samādhijantipaṭhamajjhānasamādhito sampayuttasamādito vā jātanti attho, tattha kiñcāpipaṭhamampi sampayuttasamādhito jātaṃ, atha kho aya meva samādhi samādhiti vattabbataṃ aharati, vitakkavicārakkhobha virahena ataviya acalattā suppasannattā ca, tasmā imassa vaṇṇa bhaṇanatthaṃ idameva samādhijanti vuttaṃ. Pītisukhanti idaṃ vutta nayameva.

Dutiyanti- gaṇanānupubbatā dutiyaṃ, dutiyaṃ uppannantipi dutiyaṃti. Idaṃ dutiyaṃ samāpajjatītipi dutiyaṃ, yaṃ pana vuttaṃ "dvaṅgavippahīṇaṅ tivaṅgasamannāgata"nti, tattha vitakkavicārānaṃ pahāṇavasena dvaṅgavippahīṇatā veditabbā. Yathāca paṭhamajjhanassa upacārakkhaṇe nīvaraṇāni pahīyanti, na tathā imassa vitakkavicārā. Appaṇākkhaṇeyeva panetaṃ vinā tehi uppajjati, tenassa te pahāṇaṅganti vuccanti. Pīti sukhaṃ cittekagga tāti imesaṃ pana tiṇṇaṃ uppattiva sana tivaṅgasamannā tatatā veditabbā, tasmā yaṃ hi vibhaṅge: - jhānanti sampasāde pīti sukhaṃ cittassekaggatāti vuttaṃ, taṃ saparikkhāraṃ jhāṃ dassetuṃ pariyāyena vuttaṃ. Ṭhapetvā pana sampasādanaṃ nippariyāyena upanijjhānalakkhaṇappattānaṃaṅgānaṃ casena tivaṅgika vevetaṃ hoti. Yathāha: -" katamaṃ tasmiṃ samaye tivaṅgikaṃ jhānaṃ hoti. Yathāha: -" katamaṃ tasmiṃ samaye tivaṅgikaṃ jhānaṃ hoti, pītisukhaṃ cittassekaggatā"ti[a] sesaṃ paṭhamajjhāne vuttanayameva.

Evaṃ adigate pana tasmimpi vuttanayeneva pañcahākārehi ciṇṇavasinā hutvā paguṇadutiyajjhānato vuṭṭhāya ayaṃ samāpatti āsannacitakkavicārapaccatthikā, yadeva tatthapītiti cetaso

[A.] Abhi - dhammasaṅganī.

[SL Page 117] [\x 117/]

Ubbillāvitaṃ, etenetaṃ oḷārikaṃ akkhāyatīti vuttāya pītiyā oḷārikattā aṅgadubbalātiva tattha dosaṃ disvā tatiyajjhānaṃ santato manasi karitvā dutiyajjhānenikantiṃ pariyādāya tatiyādhigamāya yogo kātabbo. Athassa yadā atuyato vuṭṭhāya satassa sampajānassa [PTS Page 159] [\q 159/] jhānaṅgānī paccavekkhato pīti oḷārikato upaṭṭhāti, sukhañceva ekaggatā ca santato upaṭṭhāti, tadāssa oḷārikaṅgappahāṇāya santaṅgapaṭilābhāyaca tadeva nimittaṃ paṭhavi paṭhaviti punappunaṃ manasikaroto idāni tatiyajjhānaṃ uppajjissatīti bhavaṅgaṃ upacchivditvā tadeva paṭhavikasiṇaṃ ārammaṇaṃ katvā manodvārāvajjanaṃ uppajjati. Tato tasmiññevārammaṇe cattāri pañca vā javanāni javanti, yesaṃ avasāne ekaṃ rūpā vacaraṃ tatiyajjhānikaṃ, sesāni vuttanayeneva kāmāvacarānīti. Ettāvatā va panesa "pītiyā ca virāgā upekhakoca viharati sato ca sampajāno sukhadva kāyena paṭisaṃvedeti yantaṃ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṃ upa sampajja viharatī"ti [a] evamanena ekaṅgavippahīṇaṃ dvaṅgasamannāgataṃ tividhakalyāṇaṃ dasalakkhaṇasampannaṃ tatiyajjhānaṃ adhigataṃ hoti paṭhavikasiṇaṃ.

Tattha - pītiyāca virāgāti- virāgo nāma vuttappakārāya pītiyā jigucchanaṃ vā samatikkamo vā, ubhinnaṃ pana antarā casaddo sampiṇḍanattho, so vūpasamaṃ vā sampiṇḍeti vitakkavicārānaṃ vūpasamaṃ vā, tattha yadā vūpasamameva sampiṭheti, tadā pītiyā virāgā ca kiñca bhiyyo vūpasamācāti evaṃ yojanā veditabbā. Imissā ca yojanāyavirāgo jigucchanattho hoti, tasmā pītiyā jigucchanāva vūpasamācāti1 ayamattho daṭṭhabbo, yadā pana vitakkavicārānaṃ vūpasamavaṃ sampiṇḍeti. Tadā pītiyāca virāgā kiñca bhīyyo vitakka vicārānagñca vūpasamāti evaṃ yojanā veditabbā, imissāca yojanāya virāgo samatikkamanattho hoti, tasmā pītiyāca samatikkamā vitakkavicārānañca vūpasamāti ayamattho daṭṭhabbo. Kāmañcete vitakkavicārā dutiyajjhāneyeva vūpasantā, imassa pana jhānassa maggaparidīpanatthaṃ vaṇṇabhaṇanatthañcetaṃ vuttaṃ. Vitakkavicārā nañca vūpasamāti hi vutte idaṃ paññāyati: - nūna vitakkavicāravūpasamo2 maggo imassa jhānassāti, yathāca tatiye ariyamagge appahīṇānampi sakkāyadiṭṭhādīnaṃ pañcannaṃ orambhāgiyānaṃ saṃyojanā naṃ pahāṇāti evaṃ pahāṇaṃ vuccamānaṃ [PTS Page 160] [\q 160/] vaṇṇabhaṇanaṃ hota tadadhi gamāya ussukkānaṃ ussāhajanakaṃ, evameva idha avūpasantānampi

1. Sī11. Samatikkamācāti. 2. Sī11. 111. Nūnavitakkavicārānaṃ vūpasamo [a.] Abhi-jhānavibhaṅge

[SL Page 118] [\x 118/]

Vitakkavicārānaṃ vūpasamo vuccamāno vaṇṇabhaṇanaṃ hoti, tenāyamattho vuttopītiyāca samatikkamā vitakkavicārānañca vūpasamāti.

Upekkhako ca viharatīti - ettha upapattito ikkatīti upekkhā, samaṃ passati apakkhapatītā hutvā passatiti attho, tāya visadāya vipulāya thāmagātāya samannāgatattā tatiyajjhānasamaṅgī upekkhakoti vuccati, upekkhā pana dasavidhā hoti: - chaḷaṅgu pekkhā prahmavihārupekkhā bojjhaṅgupekkhā viriyupekkhā saṅkhā rupekkhā vedanūpekkhā vipassanupekkhā tata;majjhattupekkhā jhānupekkhā pārisuddhupekkhāti. Tattha yā " idha kīṇāsavo bhikkhū cakkunā rūpaṃ disvā neva sumano hoti na dummano upekkhako ca viharati sato sampajāno" ti[a] evamāgatā khīṇāsavassa chasu dvāresu iṭṭhāniṭṭhachaḷārammaṇāpāthe parisuddhapakatibhāvā ' vijahanākā rabhūtā upekkhā ayaṃ chaḷaṅgupekkhā nāma. Yā pana "upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī"ti[b]evamāgatā sattesu majjhattākārabhūtā upekkhā ayaṃ brahmavihārupekkhā nāma. Yā "upekkhāsambojjhaṅgaṃ bhāveti vivekanissita"nti[c] evamāgatā sahajātadhammānaṃ majjhattākārabhūtā upekkhā ayaṃ bojjhaṅgu pekkhā nāma. Yā pana "kālena kālaṃ upekkhā nimittaṃ manasi karotī"ti[d] evamāgatā anaccāraddha nātisithila viriyasaṅkhātā upekkā, ayaṃ viriyupekkā nāma. Yā "kati saṅkhārupekkhā samādhivasena uppajjanti. Kati saṅkhārāpekkhā vipassanāvasena uppajjanti, aṭṭhasaṅghārupekkhā samādhivasena uppajjanti, dasa saṅkhārupekkhā [PTS Page 161] [\q 161/] nāma. Yā pana "yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekhāsahagata"nti[f] evamāgatā adukkhamasukhasaññitā upekkhā ayaṃ vedanūpekkhā nāma. Yā "yadatthi yaṃ bhūtaṃ taṃ pajahati upekkhaṃ paṭilabhatī"ti[g] evamāgatā vicinane majjhattabhūtā upekkhā ayaṃ vupassanūpekkhā nāma. Yā pana chandādusu yevāpanakesu āgatā sahajātānaṃ samavāhitabhūtā upekkhā, ayaṃ tatramajjhattupekkhā nāma. Yā upekkhakoca viharatīti evamāgatā aggasukhepi tasmiṃ apakkhapātajanana upekkhā, ayaṃ jhānupekkhā nāma. Yā pana upekkhāsati pārisuddhiṃ catutthajjhānanti evamāgatā sabbapaccanīkaparisuddhā paccanīkavūpa samanepi avyāpārabhūtā apekkhā, ayaṃ pārusuddhupekkhā nāma.

[A] dīghani- saṅgītisutta. [B.] Dighani- sabbāsava. [C.] Ai - ni- ekaka. [D.] Saṃ-nimahāvagga. [C.] Paṭisambhidā [f.] Abhi- dhammasaṅganī. [G.] Saṃ-nimahāvagga 1. Si11. Santiṭṭhanā.

[SL Page 119] [\x 119/]

Tattha chaḷaṅghupekkhā ca brahmavihārupekkhāca bojjhaṅgupekkhāca tata;majjhattupekkhāca jhānupekkhāca pārisuddhupekkhāca atthato ekā ta;majjhattupekkhāva hoti, tena tena avatthābhodena panassā ayaṃ bhedho: - ekassāpi sato sattassa kumārayuvatthera senāpatirājādivasena bhedo viya, tasmā tāsu yattha chaḷaṅgupekkhā, na tattha bojjhaṅgupekkhādayo, yatthavā pana bojjhaṅgupekkā, na tattha chaḷaṅgupekkhādayo hontīti veditabbā; yathācetāsaṃ atthato ekībhāvo, evaṃ skhārupekkhā vipassanupekkhānampi, paññā eva hi sā kiccavesana dvidhā bhinnā, yathāhi parisassa sāyaṃ gehaṃ paviṭṭhaṃ sappaṃ ajapadadaṇḍaṃ gahetvā pariyesamānassa taṃ thusakoṭṭhake nipannaṃ disvā sappo nu kho noti avalo kentassa sovatthikattayaṃ disvā nibbematikassa sappo na sappoti vicinane [PTS Page 162] [\q 162/] majjhattatā hoti, evamevaṃ yā āraddhavipassa kassa vipassanāñāṇena lakkhaṇattaye diṭṭhe saṅkhārānaṃ anicca bhāvādivicinane majjhattatā uppajjati, ayaṃ vipasnupekkhā, yathā pana tassa purisassa ajapadena danḍena gāḷhaṃ sappaṃ gahetvā kinnāhāṃ imaṃ sappaṃ aviheṭhento attānañca iminā adaṃsā pento muñceyyanti muñcanākārameva pariyesato gahaṇe majjhattatā hoti. Evameva yā lakkhaṇattayassa diṭṭhattā āditte viya tayo bhave passato saṅkhāragahaṇe majjhattatā, ayaṃ saṅkhārupekkhā, iti vipassanupekkhāya siddhāya saṅkārupekkhāpi siddhāva hoti. Iminā panesā vicinanaggahaṇesu majjhattatā saṅkhātena kiccena dvidhā bhinnāti. Viriyupekkā pana vedanu pekkhāca aññamaññca avasesāhi ca atthato bhinnā evāti. Iti imāsu upekkhāsu jhānupekkā idha adhippetā, sā majjhattatā lakkhaṇā, anābhogarasā avyāpārapaccupaṭṭhānā pitivirāgapadaṭṭā nāti. Etthāha: - nanu cāyaṃ atthato tata; majjhattupekkhāva hoti sāva paṭhamadutiyajjhānesupi atthi, tasmā tatrāpi upekkhakoca viharatīti evamayaṃ vattabbāsiyā sā kasmā na vuttāti? Aparivyatta kiccato. Aparivyattaṃ hi tassā tatthakiccaṃ, vitakkādihi abhi bhūtattā, idha panāyaṃ vitakkāvacārapatihi anabhibhūtattā ukkitta sirā viya hutvā parivyattakiccā jātā, tasmā vuttāti. Niṭṭhitā "upekkhako ca viharatī"ta etassa sabbaso atthavaṇṇanā.

Dāni sato ca sampajānoti- ettha saratīti sato, sampajānā tīti sampajāno, puggalena sati ca sampajaññca vuttaṃ. Tattha saraṇalakkhaṇā sati, apammussanarasā, ārakkhapaccupaṭṭhānā; asammo halakkhaṇaṃ sampajaññaṃ, tīraṇarasaṃ, pavicayapaccapaṭṭhānaṃ. Tattha kiñcāpi idaṃ satisampajaññaṃ purimajjhānesupi atthi. Muṭṭhassa tissa hi asampajānassaupacāramattampi na sampajjati, pageva

[SL Page 120] [\x 120/]

Appaṇā, oḷārikattā pana tesaṃ jhānānaṃ bhūmiyaṃ viya purisassa cittassa gati sukhā hoti. Abyatta tattha satisampajaññakiccaṃ. Oḷārikaṅgappahāṇena [PTS Page 163] [\q 163/] pana sukhumattā imassa jhānassa, purisassa khuradhārāyaṃ viya satisappajañññakiccapariggahitā evaṃ cittassa gati bacaññitabbāti idheva vuttaṃ. Kiñca bhīyyo? Yathā dhenupako vaccho dhenuto apanītoarakkhiyamāno punadeva dhenuṃ upa gacchati, evamidaṃ tatiyajjhānasukhaṃ pītito apanītaṃ taṃ satisampajaññārakkhena arakkhiyamānaṃ puna deva pītiṃ upagaccheyya, pīti sampayuttameva siyā. Sukhe cāpi sattā sārajjanti, idañca ati madhuraṃ sukhaṃ, tatoparaṃ sukhābhāvā, satisampajañññānubhāvena panettha sukhe asārajjanā hoti no aññathāti. Immpi atthavisesaṃ dassetuṃ idaṃ idheva vuttanti veditabbaṃ.

Idāni "sukhañca kāyena paṭisaṃvedetī"ti ottha kiñcāpi tatiyajjhānasamaṅgino sukhapaṭisaṃvedanābhogo natthi, evaṃ santepi yasmā tassa nāmakāyena sampayuttaṃ sukhaṃ, yaṃ vā taṃ nāmakāya sampayuttaṃ sukhaṃ, taṃ samuṭṭhānenassa yasmā atipaṇitena rūpena rūpakāyo phuṭṭho. Yassa phuṭṭhattā jhānā vuṭṭhitopi sukhaṃ paṭisaṃvedeyya, tasmā etamatthaṃ dassento sukhañca kāyena paṭisaṃ vedetīti āha.

Idāni "yantaṃ ariyā ācikkhanti upekkhako satimā sukha vihārī"ti ettha yaṃ jhānahetu yaṃ jhānakāraṇā taṃ tatiyajjhāna samaṅgi puggalaṃ buddhādayo ariyā ācikkhanti desti peññāpenti paṭṭhapenti vivaranti vibhajanti uttāni karonti pakāsenti pasaṃ santīti adhipapāyo. Kinti? Upekkhako satimā sukhavihārīti. Taṃ tatiyajjhānaṃ upasampajja viharatīti evamettha yojanā veditabbā. Tasmā pana naṃ te evaṃ pasaṃsantīti? Pasaṃsārabhato. Ayaṃ hi yasmā atimadhurasukhe sukhapāramuppattepi tatiyajjhāne upekkhako, na tattha sukhābhisaṅgena ākaḍḍhiyati. Yathāca pīti na uppajjati evaṃ upaṭṭhitasatitāya satimā. Yasmā ca ariyakantaṃ ariyajanasevitamevaca asaṅkiliṭṭhaṃ sukhaṃ nāmakāyena paṭisaṃvedeti. Tasmā pasaṃsāraho, iti pasaṃsārahato naṃ ariyā te [PTS Page 164] [\q 164/] evaṃ passāhetubhute guṇe jakāsentā upekkhako satimā sukha vihārīti evaṃ pasaṃsantītiveditabbaṃ. Tatiyantigaṇanānupubbatā tatayaṃ, idaṃ tatiyaṃ samāpajjatītipi tatiyaṃ. Yaṃ pana vuttaṃ "ekaṅgavippahīṇaṃ duvaṅgasamannāgataṃ"ti ettha pītiyā pahāṇa vasenaekaṅgavippahīṇatā veditabbā. Yā panesā dutiyajjhānassa vitakkavicārā viya appaṇākkhaṇeyeva pahīyati, tenassa sā pahāṇaṅganti vuccati. Sukhaṃ cittekaggatāti imesaṃ pana cinnaṃ uppattivasena duvaṅgasamannāgatatā veditabbā. Tasmā yaṃ vibhaṅge "jhānanti upekkhāsatisampajaññaṃ sukhaṃ cittassekaggatā"ti vuttaṃ, taṃ saparikkāraṃ jhānaṃ dassetuṃ pariyāyena vuttaṃ, ṭhapetvā pana upekkhāsatisampajaññāni nippariyāyena upanijjhānalakkhaṇappattānaṃ aṅgānaṃ vasena duvaṅgikamevetaṃ hoti. Yathāha: -" katamaṃtasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti sukhaṃ cittassekaggatā"ti. Sesaṃ paṭhamajjhāne vuttanayameva.

Evaṃ adhigate pana tasmimpi vuttanayeneva pañcahākārehi ciṇṇavasinā hutvā paguṇatatiyajjhānato vuṭṭhāya ayaṃ samāpatti āsannapītipaccatthikā yadeva tattha sukhamiti cetaso ābhogo eteneta oḷārikamakkhāyatīti evaṃ vuttassa sukhassa oḷārikattā aṅgadubbalāti ca tattha dosaṃ disvā catutthajjhānaṃ santato manasi karitvā tatiyajjhāne nikantiṃ1 pariyādāya catutthādhigamāya yogo kāyabbo. Athassa yadā tatiyato vuṭṭhāya satassa sampajānassa jhānaṅgāni paccavekkhato cetasikasomanassasaṅkhātaṃ sukaṃ oḷārikato u ṭṭhāti, upekkhāvedanā ceva cittekaggatā ca santato upaṭṭhāti, tadāssa oḷārikaṅgappahāṇāya santaaṅgapaṭilābhāyaca tadeva nimittaṃ paṭhavī paṭhavīti punappunaṃ manasikaroto idāni catuttajkādhānaṃ uppajjissatīti bhavaṅgaṃ upacchinditvā tadeva paṭhavikasiṇaṃ ārammaṇi katvāmanodvārāvajjanaṃ uppajjati, tato tasmiññevārammaṇe cattāri pañca vā javanāni uppajjanti. [PTS Page 165] [\q 165/] yesaṃ avasāne ekaṃ rūpāvacaraṃ catutthajjhānikaṃ, sesāni vuttippakārāneva kāmāvacarāni. Ayaṃ pana viseso: yasmā sukhā vedanā adukkhamasukhāya vedanāya āsevanappavacāyenapaccayo na hoti, catutthajjhāne ca adukkhamasukhāya vedanāya uppajjitabbaṃ. Tasmā tāni upekkhāvedanāsampayuttāni honti. Upekhāsampa yuttattā yeva cettha pīti parihāyatīti. Ettāvatā cesa sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. [A] evamanena ekaṅgavippahīṇaṃ duvaṅgasamannāgataṃ tividhakalyāṇaṃ dasalakkhaṇasampaṇṇaṃ catutthajjhānaṃ adigata hoti paṭhavikasiṇaṃ.

Tattha " sukhassa ca pahāṇā dukkhassa ca pahāṇā"ti- kāyika sukhassa ca kāyikadukkhassa ca pahāṇā " pubbevā"ti - tañca ko pubbeva, na catutthajjhānakkhaṇe. "Somanassadomanassānaṃ atṇaṅgamā"ta - cetasikasukhassa cetasikadukkhassa cāti imesampi dvinnaṃ pubbeva atthaṅgamā pahāṇā icceva vuttaṃ hoti, kadā pana neṃ pahāṇaṃ hoti? Catunnaṃ jhānānaṃ upacārakkhaṇe. Somanassaṃ hi

1. Si11. Niyanti. [A]
Abhi- jhānavibhaṅge.

[SL Page 122] [\x 122/]

Catutthajjhānassa upacārakkhaṇeyeva pahīyati. Dukkhadomanassa sukāni paṭhamadutiyatatiyajjhānānaṃ upacārakkhaṇesu, evametesaṃ pahāṇakkamena avuttānaṃ induriyavibhaṅge pana indriyānaṃ udde sakkameneva idhāpi vuttānaṃ sukhadukkhasomanassadomanassānaṃ pahāṇaṃ veditabbaṃ. Yadi panetāni tassa tassa jhānassaupavārakkhaṇeyeva pahīyanti, atha kasmā " kattha cūppannaṃ dukkhindriyaṃ aparisesaṃnirujjhati? Idha bhikkhave bhikkhū vivicceva kāmehi vivicca adusaleha dhammehi samitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Ettha cuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati, tattha cuppannaṃ domanassinduyaṃ aparisesaṃ nirujjhati, ettha cuppannaṃ sukhindriyaṃ apari sesaṃ nirujjhati, ettha cūppannaṃ somanassindriyaṃ aparisesaṃ nirujjhati. Idha bhikkhave bhikkhu sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ2 upekkhāsatipāsuddhiṃ catutthajjhānaṃ upasampajja viharati ettha cuppannaṃ somanassindurirayaṃrisesaṃ [PTS Page 166] [\q 166/] nirujjhatī"ti[a] evaṃ jhānesveva nirodho vuttoti? Atisayanirodhattā. Atisaya nirodho hi nesaṃ paṭhamajjhānādisu, na nirodhoyeva. Nirodho yeva pana upacārakkhaṇe nātisayanirodo, tathāhi nānāvajjane paṭhamajjhānūpacāre niruddhassāpi dukkhindriyassa ḍaṅsamakasādi samphassena vā visamāsanūpatāpena vā siyā uppatti, natveva anto appaṇāyaṃ. Upacāre vā niruddhampetaṃ na suṭṭhu niruddhaṃ hoti paṭipakkhena pana avihatattā, anto appanāyaṃpana pīti pharaṇena sabbo kāyo sukokkanto hoti, sukhokkanta kāyassaca yuṭṭhu niruddhaṃ hoti dukkinduyaṃ paṭipakkhena vihatattā, nānāvajjaneyeva ca dutiyajjhānupacāre pahīṇassa domanassindriyassa yasmā etaṃ vitakkāvicārappaccayepi kāyakilamathe cittupaghāte ca sati uppajjati, vitakkavicārābhāve neva uppajjati, yattha pana uppajjati tattha vitakkavicārābhāve appahīṇā eva ca dutiyajjhānupacāre vitakkavicārāti, tatthassa siyā uppatti natveva dutiyajjhāne pahīṇapaecayattā. Tathā tatiyajjhānupacāre pahīṇassāpi sukhindriyassa pītisamuṭṭhānapaṭhīta rūpaphūmakāyassa siyā uppatti, natveva tatiyajjhāne. Tatayajjhāne hi sukhassa paccaya bhūtā pīti sabbaso nirujjhati. 1Tathā catutthajjhānupacāre pahīṇassāpi somanassinduyassa ānnattā appaṇāppattāya upekkhāya abhāvena sammā anatikkantattā ca siyā uppatti, natveva catutthajjhāne. Tasmā yeva ca etthuppannaṃ dukkhindurirayaṃ aparisesaṃ nirujjhatīti tattha tattha aparisesaggahaṇaṃ katanti etthāhaṃ: - athevaṃ tassa tassa jhānassupacāre pahīṇāpi etā vedanā idha kasmā samāhaṭāti? Sukhaggahaṇatthaṃ. Yā hi ayaṃ "adukkhamasukhaṃ"ti etthaadukkhamasukhā vedanā vuttā sā sukhumā duviññeyyā, na sakkā sukhena gahetuṃ, tasmā yathā nāma duṭṭhassa yathā tathā vā upasaṅka

1. Si1 niruṇḍāti. 2. Abhi - indurirayavibhaṅga

[SL Page 123] [\x 123/]

Mitvā gahetuṃ asakkuneyyassa goṇassa gahaṇattaṃ gopo ekasmiṃ vaje sabbā gāvo samāharati, [PTS Page 167] [\q 167/] athekekaṃ niharanto paṭi pāṭiyā āgataṃ ayaṃ so gaṇhatha nanti tampi gāhayati, evameva bhagavā sukhagahaṇatthaṃ sabbā etā samāhari. Evaṃ hi samāhaṭā etā dassetvā yaṃ neva sukhaṃ na dukkhaṃ na somanassaṃ na domanassaṃ, ayaṃ adukkhamasukhā vedanāti sakkā hoti esā gāhayituṃ. Apica: adukkhamasukhāya cetovimuttiyā paccayadassanatthañcāpi etā vuttāti veditabbā. Sukhadukkhappahāṇādayo hi tassā paccayā, yathāha: - " cattāro kho āvuso paccāya adukkhamasukhāya ceto vimuttiyā samāpattiyā, idha āvuso bhikkhu sukhasasa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ2 upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ime kho āvuso cattāro paccayā adukkhamasukhāya cetevumuttiyā samāpattiyāti. Yathā vā aññattha pahīṇāpi sakkāyadiṭṭhiādayo tatiyamaggassa vaṇṇabhaṇa natthaṃ tattha pahīṇāti vuttā, evaṃ vaṇṇabhaṇanatthampetassa jhānassa tā idha vuttāti veditabbā. Paccayaghātena vā ettha rāgadosānaṃ atidūrabhāvi dassetumpetā vuttāti veditabbā. Etāsu hi sukha somanassassa paccayo, somanassaṃ rāgassa, dukkhaṃ domanassassa domanassaṃ dosassa, sukhādighātena ca sappaccayā rāgadosā hatāti atidūre hontīti. Adukkhamasukhanti - dukkhā bhāvena adukkhamasukhā, apekhātipi vuccati. Sā iṭṭhāniṭṭha viparītānubhavanalakkhaṇā, majjhattarasā, avibhūtapaccupaṭṭhānā sukha dukkhanirodhapadaṭṭhānāti1 veditabbā. Upekkāsatipārisuddhinti upekkhāya janitasatiyā pārisuddhiṃ, imasmiṃ hi jhāne suparisuddhā sati, yā ca tassā satiyā pārisuddhi sā upekkhāya katā na aññena, tasmā etaṃ upekkhāsatipārisuddhinti muccati. Vibhaṅgepi vuttaṃ: - ayaṃ sati emāya upekkhāya visadā hoti parisuddhi pariyodātā, tena vuccati upekkhāsatipārisundinti. Yāya [PTS Page 168] [\q 168/] ca apekkhāya ettha sati pārisuddhi hoti, sā atthato tatramajjhattatātī veditabbā, na kevalañcettha tāya satiyeva parisuddhā, api ca ko sabbepi sampayuttadhammā satisīsena pana desanā vuttā. Tattha kiñcāpi ayaṃ apekkhā heṭṭhāpi tīsu jhānesu vijjati, yathā pana divā suriyappa bhābhibhavā sommabāvena ca attano apakārakattena vā sabhāgāya rattiyā alābhā divā vijjamānāpi candalekhā aparasuddhā hoti apariyedātā. Evamayampi tatramajjhattupekkhā candalekhā vitakkādi paccanīkadhammatejābibhavā2 sabhāgāya ca upekkhā vedanā rattiyā

1. Sī11. Sukhanirodhapadaṭṭhānāti. 2. Ma. 11. Vitakkādipaccanikadhammatejābibhavābhāvā [a.] Ma- ni- culavedalla.

[SL Page 124] [\x 124/]

Appaṭilābāvijjamānāpi paṭhamādijhānabhede aparisuddhā hoti. Tassā ca aparisuddhāya divā aparisuddhacandalekhāya pabhā viya jahajātāpi sati ādayo aparisuddhāva honti, tasmā tesu ekampi upekkhā satipārisuddhiti na vuttaṃ. Idha pana vitakkādipaccanīkatejāhi bhavābhāvā sabhāgāya ca upekkhā vedanā rattiyā paṭilābhā, ayaṃ tata;majjhattupekkhā candalekhā ativiya parisuddhā. Tassā parisuddhattā parisuddhacandalekhāya pabhā viya sahajātāpi sati ādayo parisuddhā honti veditabbaṃ. Catutthanti gaṇanānupubbatā catutthaṃ, idaṃ catutthaṃ samāpajjatītipi catutthaṃ. Yaṃ pana vuttaṃ "ekaṅgavippahīṇaṃ duvaṅgasamannāgataṃ"ti tattha somanassassa pahāṇavasena ekaṅgavippahīṇatā veditabbā. Tañca pana somanassaṃ ekavīthiyaṃ purimajavanesu yeva pahīyati, tenassa taṃ pahāṇaṅganti vuccati. Upekkhā vedanā cittekaggatāti imesaṃ pana dvinnaṃ uppattivasena dvaṅgasamannāgatatā veditabbā. Sesaṃ paṭhamajjhāne vuttanayameva esa tāva catukkajjhāne nayo.

Pañcakajjhānaṃ pana nibbattentena paguṇapaṭamajjhānato vuṭṭhāya ayaṃ samāpatti āsannanīvaraṇapaccatthikā vitakkassa oḷārikattā aṅgadubbalāti ca tattha dosaṃ [PTS Page 169] [\q 169/] disvā dutiyaṃ jhānaṃ santato manasi karitvā paṭhamajjhāne nikantiṃ pariyādāya dutiyādhigamāya yogo kātabbo. Athassa yadā paṭhamajjhānā vuṭṭhāya satassa sampajānassa jhānaṅgāni paccavekkhato vitakkamattaṃ oḷārikato upaṭṭhāti, vicārādayo santato, tadāssa. Oḷārikaṅgappa hāṇāya santaṅgapaṭilābhāya ca tadeva nimittaṃ paṭhavī paṭhavīti punappunaṃ manasikarote vuttanayeneva dutiyaṃ jhānaṃ uppajjati. Tassa vitakkamattaveva pahāṇaṅgaṃ. Vicārādini cattāri samannāgataṅgāni. Sesaṃ vuttappakārameva evaṃ adhigate pana tasmimpivuttanayeneva pañcahākārehi cinṇavasinā hutvā paguṇadutiyajjhānato vuṭṭhāya ayaṃ samāpatti āsannavitakka paccatthikā vicārassa oḷārikattā aṅgadubbalāti ca tattha dosaṃ disvā tatiyaṃ jhānaṃ santato manasi karitvā dutiyajjhāne nikantiṃ pariyādāyatatiyādhigamāya yogo kātabbo. Athassa yadā dutiyajjhānato vuṭṭhāya satassa sampajānassa jhānaṅgāni paccavekkhato vicāramattaṃ oḷārikato upaṭṭhāti, pītiādīti santato. Tadāssa oḷārikaṅgappahāṇāya santaaṅgapaṭilābhāya ca tadeva nimuttaṃpaṭhavī paṭhavīti punappuna manasikaroto vuttana yeneva tatiyaṃ jhānaṃ uppajjati. Tassa vicāramattameva pahāṇaṅgaṃ, catukkanayassa dutiyajjhāne viya pīti ādīni tīṇi samannā gataṅgāni. Sesaṃ vuttappakārameva. Iti yaṃ catukkanaye dutiyaṃ

[SL Page] [\x /] taṃ dvidhā bhindutvā pañcakanaye dutiyañceva tatiyañca hoti. Yāni ca tattha tatiyacatutthāni tānidha catutthapañcamāni honti. Paṭhamaṃ paṭhamamevāti.

Iti sādhujanapāmojjatthāya kate vusuddhimagge

Samādibāvanādikāre

Paṭhavikasiṇa niddeso nāma
Catuttho paricchedo. [PTS Page 170] [\q 170/]

5.

Sesakasiṇa niddeso.

Idāni paṭhavikasiṇānantare āpokasiṇe vivorakathā hoti: yatheva hi paṭhavikasiṇaṃ, evaṃ āpokasiṇampi bāvetu kāmena sukhanisinnena āpasmiṃ nimittaṃ ganhitabbaṃ, kate vā akate vāti sabbaṃ vitthāretabbaṃ. Yathā ca idha evaṃ sabbattha, ito paraṃ hiettakampiavatvā visesamattameva vakkhāma. Idhāpi pubbekatādikārassa puññavato akate āpasmiṃ pokkharaṇiyā vā taḷāke vā loniyaṃ vā samudde vā nimittaṃ uppajjati, cūḷa sivattherassa viya: - tassa kirāyasmato lābhasakkāraṃ pahāya vivittavāsaṃvasissāmīti mahātitthe nāvaṃ abhiruhitvā jambudīpaṃ gacchato antarā mahāsamuddaṃ olekeyato tappaṭibhāgaṃ kasiṇanimittaṃ udapādi. Akatādikārena cattārokasiṇadose pariharantena nīlapītalohitodātavaṇṇānaṃ aññataravanṇaṃ āpaṃ agahetvā yampana bhūmiṃ asampattameva ākāse suṅvatthena gahitaṃ udakaṃ aññaṃ vā tathārūpaṃ vippasannamanāvilaṃ, tena pattaṃ vā kuṇḍikaṃ vā samatittikā pūretvā vuhārapaccante vuttappakāre paṭicchanne okāse ṭhapetvā sukhanisinnena na vaṇṇo paccavejhitabbo, na lakkhaṇaṃ manasikātabbaṃ. Nissayasavaṇṇameva katvā ussadavasena paṇṇattidhamme cittaṃ ṭhapetvā ambu udakaṃ vāri salilanti ādisu āpo nāmesu pākamanāmavasena āpo āpoti bhāvetabbaṃ. Tassevaṃ bhāvayato anukkamena vuttanayeneva nimittadvayaṃ uppajjati. Idha pana uggahanimittaṃ calamānaṃ viya upaṭṭhāti. [PTS Page 171] [\q 171/] sace pheṇabubbulakasammissaṃ udakaṃ hotī, tādisameva upaṭṭhāti. Kasiṇadoso paññāyati, paṭibhāganimittaṃ pana paripphandanaṃ1 ākāse ṭhapitamaṇitālavaṭhmaṃ viya maṇimayādāsa

1. Sī. 11. Nipparipphandaṃ.

[SL Page 126] [\x 126/]

Maṇḍalaṃ viya ca hutvā upaṭṭhāti. So tassa saha upaṭṭhāneneva upacārajjhānaṃ vuttanayeneva catukkapañcakajjhānāni ca pāpuṇitīti.

Āpokasiṇaṃ.

Tejokasinaṃ bhāvetukāmenāpi tejasmiṃ nimittaṃ gaṇhi tabbaṃ. Tattha katādikārassa puññvato akate nimittaṃ ganhantassa dīpasikhāya vā uddhano vā pattapacanaṭṭhāne vā dava ḍāhe vā yattha katthaci1 aggijālaṃ olekaintassa nimittaṃ uppajjati cittaguttattherassa viya. Tassahāyasmāto dhammasavaṇaṃ divase uposathāgāraṃ paviṭṭhassadīpasikhaṃ olokentasseva nimittaṃ uppajji. Itarena pana kātabbaṃ, tatridaṃ karaṇavidhānaṃ: siniddhāni sāradārūni phāletvā sukkhāpetvā ghaṭikaṃ ghaṭīkaṃ katvā patirūpaṃ rukkhamūlaṃ vā maṇḍapaṃ vā gantvā pattapacanākārena rāsiṃ katvā ālimpetvā kaṭasārako vā camme vā paṭe vā vidatthi caturaṅgulappamāṇaṃ chiddaṃ kātabbaṃ, taṃ purato ṭhapetvā vuttanayeneva nisīditvā heṭṭhā tiṇakaṭṭhaṃ vā upari dhūmasikhaṃ vā amanasi karitvā vemajjhe ghanajālāya nimittaṃ gaṇhitabbaṃ, nīlantivā pitantivāti ādivasena vaṇṇo na paccavekkhitabbo, uṇhattavasena lakkhaṇaṃ na manasi kātabbaṃ, nissayasavaṇṇameva katvā ussadavasena paṇṇattidhamme cittaṃ ṭhapetvā pāvakokaṇhavattani jātavedo hutāsanoti ādisu aggināmesu pākama nāmavaseneva tejo tejoti bhāvetabbaṃ. Tassevaṃ bhāva yato anukkamena vuttanayameva2 nimittadvayaṃ uppajjati. Tattha uggahanimittaṃ jālaṃ chijjitvā chijjitvā patanasadisaṃ hutvāupaṭṭhāti. [PTS Page 172] [\q 172/] akate gaṇhantassa pana kasiṇadoso paññāyati. Alātakhaṇḍaṃ vā aṅgārapiṇḍo vā chārikā vā dhūmo vā upaṭṭhāti, paṭibhāganimittaṃ nicacalaṃ ākāseṭhapitarattakambalakhaṇḍaṃ viya suvaṇṇatālavaṇṭaṃ viya kañcanatthambho viya ca upaṭṭhāti. So tassa saha upaṭṭhāne neva upacārajjhānaṃ vuttanayeneva catukkapañcakajjhānāni ca pāpunātīti.

Tejokasiṇaṃ

Vāyokasinaṃ bhāvotukāmenāpi vāyusmiṃ nimittaṃ gahetabbaṃ, tañca ko diṭṭavasena vā phuṭṭhavasena vā, vuttaṃ hetaṃ aṭaṭhakathāsu: vāyokasiṇaṃ uggaṇhanto vāyusmiṃ nimittaṃ gaṇhāti, ucchaggaṃ vā eritaṃ sameritaṃ upalakkheti, veḷaggaṃ vā -perukkhaggaṃ vā kesaggaṃ vā eritaṃ sameritaṃ upalakkheti. Kāyasmiṃ vā phuṭṭhaṃ upalakkhetī"ti, [a]

1. Sī11. Yatthakatthacideva. 2. Ma. 1 Puna vuttanayeneva. [A] mahāaṭṭhakathā.

[SL Page 127] [\x 127/]

Tasmā samasīsaṭṭhitaṃ ghanapattaṃ ucchuṃ vā veḷuṃ vā rukkhaṃ vā caturaṅgulappamāṇaghanakesassa purisassa sīsaṃ vā vātena pahariya mānaṃ disvā ayaṃ vātoetasmiṃ ṭhāne paharatīti satiṃ thapetvā yaṃ vā panassa vātapānantarikāya vā bhitticchiddena vā pavisitvā vato kāyappadesaṃ paharati, tattha satiṃ ṭhapetvā vāta māḷuta anilādisu vātanāmesu pākaṭanāmevaseneva vāyo vāyoti bhāvetabbaṃ. Idhauggahanimittaṃ uddhanato otāritamattassa pāyāsassa usumavaṭṭisadisaṃ calaṃ hutvā upaṭṭhāti, paṭibhāganimittaṃ sannisinnaṃ hoti niccalaṃ. Sesaṃ vuttanayeneva veditabbanti.

Vāyokasiṇaṃ

Tadanantaraṃ pana "nīlakasiṇaṃ uggaṇhanto nīlakasmiṃ nimittaṃ gaṇhāti pupphasmiṃ vā vatthasmiṃ vā vaṇṇadhātuyā vā"ti vacanato katādhikārassa puññavato tāva tathārūpaṃ mālāvacchaṃ vā pūjaṭṭhānesu pupphasavtharaṃ vā nilavatthamaṇīnaṃ [PTS Page 173] [\q 173/] vā aññataraṃ disvāva nimittaṃ uppajjati, itarena nīluppalagirikanṇikādīnā pupphāni gahetvā yathā kesaraṃ vā vaṇṭaṃ vā na paññāyati, evaṃ caṅgoṭakaṃ vā karaṇḍapaṭalaṃ vā pattehi yeva samatittikaṃ pūretvā sattharitabbaṃ, nīlavaṇṇena vā vatthena bhaṇḍikaṃ banditvā pūretabbaṃ, mukhavaṭṭiyaṃ vāssa bheritalamiva bandhatabbaṃ. Kaṃsanīla palāsanīla aññananīlānaṃ vā aññatarena dhātunā paṭhavikasiṇe vuttanayena sajahārimaṃ vā bhattiyaṃ yeva vā kasiṇamaṇḍalaṃkatvā visabhāgavaṇṇena paricchinditabbaṃ, tato paṭhavikasiṇe vutta nayena nīlaṃ nīlanti manasikāro pavattetabeṃbā. Idhāpi uggahanimitte kasiṇadoso paññāyati, kesaravaṇṭaka pattantarikādīni upaṭṭhahanti. Paṭibhāganimittaṃ kasiṇamaṇḍalato muñcitvā ākāse maṇitālavaṇṭasadisaṃ upaṭṭhāti. Sesaṃ vuttanayeneva veditabbanti.

Nīlakasiṇaṃ

Pītakasiṇepi eseva nayo. Vuttaṃ hetaṃ: - pītakasiṇaṃ uggaṇhanto pītakasmiṃ nimittaṃ gaṇhāti pupphasmiṃ vā vatthasmiṃ vā vanṇadhātuyā vā"ti[a.] Tasmā idhāpi katādhikārassa puññavato tathārūpaṃ mālāvacchaṃ vā pupphasantharaṃ vā pītavatthadhātūnaṃ vā aññataraṃ disvāva nittaṃ uppajjati, cittaguttattherassa viya. Tassa kirāyasmako cittalapabbate pattaṅgapupphehi kataṃ āsanapūji passato saha dassaneneva āsanappamāṇaṃ nimittaṃ

[A.] Mahāaṭṭhakathā.

[SL Page 128] [\x 128/]

Udapādi. Itarena kaṇikārapupphādīhi vā pītavatthena vā dhātunā vā nīlakasiṇe vuttanayeneva kasiṇaṃ katvā pītakaṃ pītakanti manasikāro pavattetabbo. Sesaṃ tādisamevāti.

Pīta kasiṇaṃ

Lohitakasiṇepi eseva nayo vuttaṃ hetaṃ: -" lohita kasiṇaṃ uggaṇhanto lohitakasmiṃ nimittaṃ gaṇhāti pupphasmiṃ [PTS Page 174] [\q 174/] vā vatthasmiṃ vā vaṇṇadhātuyā vā"ti, [a] tasmā idhāpi katādhikārassa puññavato tathārūpaṃ pandhujivakādimālāvacchaṃ vā pupphasantharaṃ vā lohitakavatthamaṇidhātūnaṃ vā aññataraṃ disvāva nimittaṃ uppajjati. Itarena jayasumana bandhujivaka rattakaraṇḍakādi pupphehi1 vā rattavatthena vā dhātunā vā nīlakasiṇe vuttanaye neva kasiṇaṃ katvā lohitakaṃ lohitakanti manasikāro pavattetabbo. Sesaṃ tādisamevāti.

Lohita kasiṇaṃ

Odātakasiṇepi "odātakasiṇaṃ uggaṇhanto odātasmiṃ nimittaṃ gaṇhāti pupphasmi vā vatthasmiṃ vā vaṇṇadhātuyā vā"tī[a] vacanato katādikārassa tāva puññavato tathārūpaṃ mālāvacchaṃ vā vassika sumanādi pupphasantharaṃ vā kumuda padumarusiṃ vā odāta vatthadhātūnaṃ vā aññataraṃ disvāva nimittaṃ uppajjati, tipumaṇḍala rajatamaṇḍala candamaṇḍalesupi uppajjati yeva. Itarena vuttappa kārehi odātapupphehi vā odātavatthena vā dhātunā vā nīlakasiṇe vuttanayeneva kasiṇaṃ katvā odātaṃ odātanti manasikāro pavattetabbo. Sesaṃ tādisamevāti.

Odāta kasiṇaṃ.

Ālokakasiṇe pana "ālokakasiṇaṃ uggaṇhanto ālokasmiṃ nimittaṃ gaṇhātī bhitticchidde vā tāḷacchidde vā vāta panāntarikāya vā"ti[a] vacanato katādhikārassa tāva puññavato yaṃ bhitticchiddādīnaṃ aññatarena suriyāloko vā candāloko vāparisitvā bittiyaṃ vā bhūmiyaṃ vā maṇaleṃ samuṭṭhāpeti, ghanapaṇṇarukkhasākhantarena vāghanasādhāmaṇḍapantarena vā nikkhamitvā bhumiyameva maṇḍalaṃ samuṭṭhāpeti, taṃ disvāva nimittaṃ uppajjati.

1. Ma. 1 Rattakoraṇḍakādipupphehi. [A.] Mahāaṭṭhakathā

[SL Page 129] [\x 129/]

Itarenāpi tadeva vuttappakāraṃ obhāsamaṇḍalaṃ obhāso obhā soti vā āloko ālokota vā bhāvetabbaṃ. Tathā asakkontena ghame dīpaṃ jāletvā ghaṭamukhaṃ dahitvā ghaṭe chiddaṃ katvā bhittimukhaṃ ṭhapetabbaṃ, tena chiddena dīpāloko nikkhamitvā bhittiyaṃ maṇḍalaṃ karoti. Taṃ [PTS Page 175] [\q 175/] āloko ālokoti bhāvetabbaṃ, idaṃ itarehi ciraṭṭhitikaṃ hoti. Idha uggahanimittaṃ bhittiyaṃ vā bhūmiyaṃ vā uṭṭhitamaṇḍalasadisameva hoti. Paṭibhāga nimittaṃ ghanavippasannaālokapuñjasadisaṃ. Sesaṃ tādisa mevāti.

Āloka kasiṇaṃ

Pariccinnākāsakasiṇepi "ākāsakasiṇaṃ uggaṇhanto ākāsasmiṃ nimittaṃ ganhāti bhatticchidde vā tāḷacchidde vā vāta pānantarikāya vā"ti1 vacanato katādhikārassa tāva puññavato bhitticchiddādisu aññataraṃ disvāva nimittaṃ uppajjati. Itarena succhannamaṇḍape vā cammakaṭasārakādīni vā aññatarasmiṃ vidatthi caturaṅgulappamāṇaṃ chiddaṃ katvā tadeva vā bitticchiddādibhedaṃ chiddaṃ ākāso ākāsoti bāvetabbaṃ. Idha uggahanimittaṃ saddhiṃ bhittipariyantādihi chiddasadisameva hoti, vaḍḍhiyamānampi na vaḍḍhati. Paṭibhāganimittaṃ ākāsamaṇḍalavema hutvā upaṭṭhāti, vaḍḍhiyamānañca vaḍḍhati. Sesaṃ paṭhavikasiṇe vuttanayeneva veditabbanti.

Paricchinnākāsa kasiṇaṃ.

Itikasiṇāni dasabalo dasa yāni avoca sabbadhammadaso,
Rūpāvacaramhi catukka pañcakajjhāna hetūni.

Evaṃ tānica tesañca bhāvanānayamimaṃ viditvāna,
Tesveva ayaṃ bhīyyo pakiṇṇaka kathāpi viññeyyā.

Imesu hi paṭhavikasiṇavasena ekopi hutvā pahudhā hotīti ādībhāvo ākāse vā udake vā paṭhaviṃ nimminitvā padasā gamanaṃ ṭhānanisajjadikappanaṃ vā parittaappamāṇanayena abhibhāyatana paṭilābhoti evamādini ijjhanti. Āpokasiṇavasena paṭhaviyaṃ ummujjanaṃ nimujjanaṃ udakavuṭṭhisamuppādanaṃ nadīsamuddādi nimmānaṃ paṭhavipabbatapāsādādīnaṃ kampananti evamādini ijjhanti. Tejo kasiṇavasena dhūmāyanā pajjalanā aṅgāravuṭṭhisamuppādanaṃ tejasā tejopariyādānaṃ yadeva so icchati [PTS Page 176] [\q 176/] tassa dahanasamatthatā dibbena cakkhunā rūpadassanatthāya ālokakaraṇaṃ parinibbāṇasamaye tejodhātuyā sarīrajjhāpananti evamādini ijjhanti. Vāyo kasiṇavasena vāyugatigamanaṃ vātavuṭṭhi samuppādananti evamādini

1. Mahāaṭṭhakathā.

[SL Page 130] [\x 130/]

Ijjhanti. Nīlakasiṇavasena nīlarūpanimmānaṃ avdhakārakaraṇaṃ suvaṇṇadubbaṇṇanayena abibhāyatanapaṭilābo subhavimokkhādhi gamoti evamādini ijjhanti. Pītakasaṇavasena pītakarūpanimmānaṃ suvanṇanti adhimuccanā vuttanayeneva abhibhāyatanapaṭilābho subhavimokkhādhigamocāti evamādini ijjhanti. Lohitakasiṇa vasena lohitakarūpanimmānaṃvuttanayeneva abhibhāyatana paṭilābho subhavimokkhādhigamoti evamādini ijjhanti. Odātakasiṇa vasena odātarūpanimmānaṃ thinamiddhassa dūrabhāvakaraṇaṃ avdhakāravidha manaṃ dibbena cakkhunā rūpadassanatthāya ālokakaraṇanti evamā dini ijjhanti. Ālokakasiṇavasena sappabhārūpanimmānaṃ thīnamuddhassa dūrabhāvakāraṇaṃ andhakāravidhamanaṃ dibbena cakkhunā rūpa dassanatthaṃ ālokakaraṇanti evamādini ijjhanti. Ākāsakasiṇa vasena paṭicchannānaṃ vivaṭakaraṇaṃ anto paṭhavipabbatādisupi ākāsaṃ nimminitvā iriyāpathakappanaṃ tirokuḍḍādisu asajjamāna gamananti evamādini ijjhanti. Sabbāneva uddhaṃ adho tiriyaṃ advayaṃ appamāṇanti imaṃ pabhedaṃ labhanti, vuttaṃ hetaṃ: paṭhavikasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇa"nti ādi. [A] tattha uddhanti uparigaganatalābhimukhaṃ, adhoti heṭṭhā bhūmu talābhimukhaṃ, tiriyanti khettamaṇḍalamiva samantā paricchinditaṃ1 ekacco hi uddhameva kasiṇaṃ vaḍḍheti, ekacco adho, ekacco samantato. Tena tena vā kāraṇena evaṃ pasāreti, āloka miva dibbacakkhūnā [PTS Page 177] [\q 177/] rūpadassanakāmo, tena vuttaṃ "uddhaṃ adho tiriyaṃ"ti. Advayanti idaṃ pana ekassa aññabhāvānūpagamanatthaṃ vuttaṃ, yathāhi adakaṃ paviṭṭhassa sabbadisāsu udakameva hoti na aññaṃ, evameva paṭhavikasiṇaṃ paṭhavikasiṇameva hoti, natthi tassa añño kasiṇasambhedoti. Eseva nayo sabbattha; appamāṇanti idaṃ tassa pharaṇaappamāṇavasena vuttaṃ, taṃhi cetasā pharanto sakalameva pharati na ayamassa ādi idaṃ majjhanti pamāṇaṃ gaṇhātīti. "Ye ca te sattā kammāvaraṇena vā samannāgatā kilesācaraṇena vā samannāgatā vipākāvaraṇena vā samannāgatā assaddhā acchandikā duppaññā abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ"ti[b] vuttā, tesaṃ ekassāpi ekakasiṇepi bhāvanā na ikjhati. Tattha kammāvaraṇena samannāgatātiānantariyakamma samaṅgino, kilovaraṇena samannāgatātiniyatamicchādiṭṭhi kāceva ubhatobyañjanakapaṇḍakāca. Vipākāvaraṇena samannāgatātiahetukadvihetukapaṭisavdikā, assaddhāti- buddhādisu saddhāvirahitā, acchandikātiapaccanīkapaṭipadāyaṃ chandavirahitā, duppaññāti lokiyalokuttarasammādiṭṭhiyā virahitā, abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattanti - kusalesu dhammesu niyāmi.

1. Si1 paricchinditvā. [A.] Saṃ -ni - [b.] Aṅguttarani-

[SL Page 131] [\x 131/]

Saṅkhātaṃ1 sammattasaṅkhātañca2 ariyamaggaṃ okkamituṃ abhabbāti attho. Na kevalañca kasiṇeyevapaaññesupi kammaṭṭhānesu etesaṃ ekassāpi bāvanā na ijjhati. Tasmā vigatavipākācaraṇe nāpi kulaputtena kammāvaraṇañca kilesācaraṇañca ārakā parivajjetvā saddhammasavaṇasappurisūpanissayādīhi saddhañca chandañca paññca vaḍḍhetvā kammaṭṭhānānuyogeyogo karaṇīyoti.

Iti sādhujanapāmojjatthāya kate visundimagge

Samādibāvanādikāre
Sesa kasiṇa niddeso nāma

Pañcamo paricchedo. [PTS Page 178] [\q 178/]

6.

Asubhakammaṭṭhāna naddeso.

Kasiṇānantaraṃ uddiṭṭhesu pana " uddhumātakaṃ vinīlakaṃ vipubbakaṃ vicchiddakaṃ vikkhāyitakaṃ vikkhittakaṃ hatavikkhittakaṃ lohitakaṃ puḷavakaṃ aṭṭhikaṃ"ti[a] dasasu aviññāṇaka asubhesu bhastā viya vāyunā uddhaṃ jīvitapariyādānā yathānukkamaṃ samuggatena sūna bhāvena uddhumātattā uddhumātaṃ, uddhumātameva uddhumātakaṃ, paṭikkūlattā vā kucchitaṃ uddhumātanti uddhumātakaṃ; tathā rūpassa chavasarī rassetaṃ adhivacanaṃ. Vinīlaṃ vuccati viparibhinnavaṇṇaṃ, vinīlameva vinīlakaṃ, paṭikkūlattā vā kucchitaṃ vinīlanti vinīlakaṃ; maṃsussa daṭṭānesu rattavaṇṇassa pubbasannivayaṭṭhānesu setavaṇṇassa yebuyyena ca nīlavaṇṇassa nīlaṭṭhāne nīlasāṭakapārutasseva chavasarīrassetaṃ adhivacanaṃ. Paribhinnaṭṭhānesu vissandamānapubbaṃ vipubbaṃ, vipubbameva vipubbakaṃ, paṭikkūlattā vā kucchitaṃ vipubbanti vipubbakaṃ. Tathārūpassa chavasarīrassetaṃ adivacānaṃ. Vicciddaṃ vuccati dvidhā chindanena apacāritaṃ, vicciddameva vicciddakaṃ, paṭikkūlattā vā kucchitaṃ vicchiddanti vivachiddakaṃ. Vemajjhe chinnassa chavasarirassetaṃ adhivacanaṃ. [PTS Page 179] [\q 179/] itoca ettoca vividā kārena soṇasigālādihi khāyitanti vikkhāyitaṃ, vikkhāyitameva vikkhāyitakaṃ. Paṭikkūlattā vā kuccitaṃ vikkhāyitanti vikkhā yitakaṃ. Tathārūpassa chavasarīrassetaṃ adhivacanaṃ. Vividhaṃ khittaṃ vikkhittaṃ, vikkhittameva vikkhittakaṃ. Paṭikkūlattā vā kucchitaṃ vikkhittanti vikkittakaṃ. Aññena tthaṃ aññena pādaṃ

1. Sī11. Niyāmasammataṃ. 2. Sī11. Sammattasammatañca [a.] Abhi -dhammasaṅganī.
[SL Page 132.] [\x 32/]

Aññena sīsanti evaṃ tato tato khittassa chavasarīrassetaṃ adhivacānaṃ. Hatañca taṃ purimanayeneva vikkhittakañcāti hata vikkhittakaṃ, kākapādākārena aṅgapaccaṅgesu satthena nitvā vuttanayena1 vikkhittassa chavasarīrassetaṃ adhivacānaṃ. Lohitaṃ kirati vikkhipati ito citoca paggharatīti lohitakaṃ, paggharita lohitamakkhitassa chavajarīrassetaṃ adivacānaṃ. Puḷavā vuccanti kimayo, pūḷave kiratīti pūḷavakaṃ. Kimiparipuṇṇassa chavasarī rassetaṃ adhivacanaṃ. Aṭṭiyeva aṭṭhikaṃ, paṭikkūlattā vā kucchitaṃ aṭṭhiti aṭṭhikaṃ. Aṭṭhisaṅghalikāyapi ekaṭṭhikassapi etaṃ adhivacanaṃ. Imāni ca pana uddhumātakādini nissāya uppannanimittānampi namittesu paṭiladdhajhānānampi etaneva nāmāni.

Tattha uddhumātakasarīre uddhumātakanimittaṃ uppādetvā uddhumātakasaṅkhātaṃ jhānaṃ bāvetukāmena yoginā paṭhavikasiṇe vuttanayeneva vuttappakāraṃ ācariyaṃ apasaṅkamitvākammāṭṭhānaṃ uggahetabbaṃ. Tenassa kammaṭṭhānaṃ kathentena asubha nimittatthāya gamanavidhānaṃ samantā nimittūpalakkhaṇā ekādasa vidhena nimittaggāho gatāgatamaggapaccavekkhaṇanti evaṃ appa ṇāvidhānapariyosānaṃ sabbaṃ katthatabbaṃ, tenāpisabbaṃ sādhukaṃ uggahetvā pubbe vuttappakāraṃ senāsanaṃ upagantvā uddhumātaka nimittaṃ pariyesantena vihātabbaṃ. Evaṃ viharantena ca asu kasmiṃ nāma gāmadvāre vi aṭvimukhe vā patthe vā pabbatapāde vā rukkhamūle [PTS Page 180] [\q 180/] vā susāne vā uddhumātakasarīraṃ nikthittanti kathentānaṃ vacanaṃ sutvāpi na tāvadeva atatthena pakkhandantena viya gantabbaṃ, kasmā? Asubhaṃ hi nāmetaṃ vāḷamigādhiṭṭhikampi amanussādhiṭṭhitampi hota. Tatrassa jīvitantarāyopi siyā. Gamana maggo vā panettha gāmvārena vā nahānatitthenavā kedāra koṭiyā vāhoti. Tattha visabhāga rūpaṃ āpāthaṃ āgacchati, tadeva vā sarīraṃ visabhāgaṃ hoti. Purisassahi itthisarīraṃ itthiyāca purisa sarīraṃ visabhāgaṃ. Tadetaṃ adhunā mataṃ subhato pi upaṭṭhāti, tenassa brahmacariyantarāyopi siyā. Sace pana nayidaṃ mādisassa bhāriyanti attānaṃ takkayati, evaṃ takkayamānena gantabbaṃ. Gacchantena ca saṅghattherassa vā aññassa vā abhiññātassa bhikkhuno kattvo gantabbaṃ. Kasmā? Sace hissa susāne amanussa sīhavyagghādīnaṃ rūpasaddādianiṭṭhārammaṇābibhūtassa aṅga paccaṅgāni vā pavedhenti, bhuttaṃ vā na parisaṇṭhāti, añño vā ābādho hoti, athassa so vihāre pattacīvaraṃ surakkhitaṃ karissati dahare vā sāmaṇere vā pahinitvā taṃ bikkhuṃ paṭijaggissati. Apica susānaṃ nāma nirāsaṅkaṭṭhānanti vaññāmānā katakammāpi

1. Sī11. Suttevuttanayena.

[SL Page 133] [\x 133/]
Akatakammāpi corā samosaranti, te manussehi anubandā bhikkhusasa samīpe bhaṇḍakaṃ chaḍḍetvāpi palāyanti. Manussā sahoḍhaṃ coraṃ addasāmāti bikkhuṃ gahetvā viheṭhenti. Athassa so mā imaṃ viheṭhayittha māmāyaṃ kathetvā iminā nāma kammena gatoti te manusse saññāpetvā sotthibhāvaṃ karissati. Ayamānisaṃso kathetvā gamane, tasmā vuttappakārassa bhikkhuno kathetvā asubha nimittadassane sañjātābilāsenayathā nāma khattiyo abhise kaṭṭhānaṃ yajamāno yaññasālaṃ adhano vā pana nidhiṭṭhānaṃ pīti somanassajāto gacchati evaṃ pītisomanassaṃ uppādetvā aṭṭha kathāsu vuttena vidhinā gantabbaṃ. Vuttaṃ hetaṃ: - uddhumātakaṃ asubhanimittaṃ uggaṇhanto eko adutayo gacchati upaṭṭhitāya satiyā apammuṭṭhāya antogatehi indriyehi abahigatena mānasena gatāgatamaggaṃ paccavekkhamāno. Yasmiṃ padese uddhumātakaṃ [PTS Page 181] [\q 181/] asubhanimittaṃ nikkhittaṃ hoti, tasmiṃ padese pāsāṇaṃ vā vammikaṃ vā rukkhaṃ vā gacchaṃ vā lataṃ vā sanimittaṃ karoti, sārammaṇi karoti, sanamittaṃ katvā sārammaṇaṃ katvā uddhumātakaṃ asubhanimittaṃ sabhāvabhāvato upalakkheti. Vaṇṇatopi liṅga topi saṇṭhānatopi disatopi okāsatopi paricchedatopi sandhito vicarato ninnato thala santato, so taṃ nimittaṃ suggahitaṃ karoti sūpadhāritaṃ upadhāreti suvavatthitaṃ vavatthapetī, so taṃ nimittaṃ suggahitaṃ katvā sūpadhāritaṃ upadhāretvā suva vatthitaṃ vavatthapetvā eko adutiyo gacchati upaṭṭhitāya satiyā apammuṭṭāya antogatehi indriyehi abahigatena mānasena gatā gatamaggaṃ paccavekkhamāno. So caṅkamantopi tabbhāgiyaññeva caṅkamaṃ adhiṭṭhāti, nisīdantopi tabbhāgiyaññeva āsanaṃ paññā peti. Samantā nimittupalakkhaṇā kimatthiyā kimānisaṃsāti? Samantā nimittūpalakkhaṇā asammohatthā asammohānisaṃsā. Ekādasavidhena nimittaggāho nimatthiya kimānisaṃsoti? Ekā dasavidhena nimittaggāho kimatthiyo kimānisaṃsoti? Ekā dasavidhena nimittaggāho upanibandhanattho upanibandhanāni saṅso, gatāgatamaggapaccavekkhanā kimatthiyā kimānisaṃsāti? Gatāgatamaggapaccavekkhaṇā vīthisampaṭipādanatthā vīthisampaṭipādanāni saṅsā. So ānisaṃsadassāvī ratanasaññi hutvā cittikāraṃ upaṭṭhāpetvā sampiyāyamāno tasmiṃ ārammaṇe cittaṃ upanibandhati addhā imāya paṭipadāya jarāmaraṇamhā parimuccissāmiti. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Tassādhigataṃ hoti rūpāvacaraṃ paṭhamajjhānaṃ dibbe ca vihāro bhāvanāmayañca puññakiriyavatthū"ti[a.] Tasmā yo cittasaññattatthāya sivathika dasasanaṃ gacchati. So gaṇḍiṃ paharitvā gaṇaṃ sannipātetvāpi gacchatu. Kammaṭṭhānasīsena pana gacchantena ekakena aduti

[A.] Mahāaṭṭhakathā.

[SL Page 134] [\x 134/]

Yena mūlakammaṭṭhānaṃ avissajjetvā taṃ manasikaronteneva susāne soṇādi parissayavinodanatthaṃ kattaradaṇḍakaṃ vā [PTS Page 182] [\q 182/] yaṭṭhiṃ vā gahetvā sūpaṭṭhitabhāvasampādanena apammuṭṭhasatiṃ katvā manacchaṭṭhānañca indurirayānaṃ antogatabhāvasampādanato abahigata manena hutvā gantabbaṃ. Vihārato nikkhamanteneva asuka disāya asukadvārena nikkhantomhīti dvāraṃ sallakkhetabbaṃ. Tato yena maggena gacchati. So maggo vavatthapetabbo: - ayaṃ maggo pācīnadisābhimukho vā gacchati pacchima disābhimukho vā uttara disābhimukho vā dakkhiṇa disābhimuko vā vidisābhimukho vāti. Imasmiṃ pana ṭhānevāmato gacchati, imasmiṃ ṭhāne dakkhiṇato, imasmiñcassa ṭhāne pāsāṇo, imasmiṃ vammiko, imasmiṃ rukkho, imasmiṃ gaccho, imasmiṃ latāti evaṃ gamanamaggaṃ vavatthapentena nimittaṭṭhānaṃ gantabbaṃ. Noca kho paṭivātaṃ, paṭivātaṃ gacchantassa hi kuṇapagavdho ghāṇaṃ paharitvā matthaluṅgaṃ vā saṅkhobheyya āhāraṃ vā chaḍḍāpeyya vippaṭisāraṃ vā janeyya odisaṃ nāma kuṇapaṭṭhānaṃ āgatomhīti. Tasmā paṭivātaṃ vajjetvā anuvātaṃ gantabbaṃ. Sace anuvātamaggena na sakkā hoti gantuṃ, antarāmagge pabbato vā papāto vā pāsāṇo vā vati vā kaṇṭakādhānaṃ1 vā udakaṃ vā cikkhallaṃ vā hoti, cīvarakaṇṇena nāsaṃ pidahitvā gantabbaṃ. Idamassa gamanavattaṃ. Evaṃ gatena pana na tāva asubhanimittaṃ oloketabbaṃ, disā vavatthapetabbā, ekasmiṃ hi disābhāge ṭhitassa ārammaṇañca na vibhūtaṃ hutvā khāyiti, cittañca na kammaniyaṃhoti, tasmā taṃ vajjetvā yattha ṭhitassa ārammaṇañca vibhūtaṃ hutvā khāyati, cittañca kammaniyaṃ hoti, tattha ṭhātabbaṃ. Paṭivātānuvātañca pahātabbaṃ, paṭivāte ṭhitassa hi kuṇapagandhena ubbāḷhassa cittaṃ vidhāvati. Anuvāte ṭhitassa sace tattha adhivatthā amanussā honti. Te kujjhivo anatthaṃ karonni, tasmā īsakaṃ ukkamma nātianuvāte ṭhātabbaṃ. Evaṃ tiṭṭhamānenāpi nātidūre nāccāsanne nānupādaṃ nānusīsaṃ ṭhātabbaṃ. Atiidūre ṭhitassa hi ārammaṇaṃ avibhūtaṃ hoti, accāsanne bhayaṃ uppajjati, anupādaṃ vā anusīsaṃ vā ṭhitassa sabbaṃ asubhaṃ samaṃ na paññāyati, tasmā nātidūre nāccā sanne olokentassa phāsukaṭṭhāne sarīravemajjhabhāge ṭhātabbaṃ. [PTS Page 183] [\q 183/] evaṃ ṭhitena "tasmiṃ padese pāsāṇaṃ vā dhammikaṃ vā rukkhaṃ vā gacchaṃ vā lataṃ vā sanimittaṃ karoti"ti evaṃ vuttāni samannā nimittāni upalakkhe tabbāni. Tatridaṃ upalakkhaṇavidhānaṃ: - sace tassa nimittassa samantā cakkupathe pāsāṇo hoti. So ayaṃ pāsāno ucco vā nīco vā khuddako vā mahanto vā tambo vā kāḷo vāseto vā digho vā parimaṇḍalo vāti vavatthapetabbo. Tato.

1. Ma. 11 Kaṇṭakaṭṭhānaṃ.

[SL Page 135] [\x 135/]

Imasmiṃ nāma okāse ayaṃ pāsāṇo idaṃ asubhanimittaṃ, idaṃ asubha nimittaṃ ayaṃ pāsānoti sallakkhetabbaṃ. Sace vammiko hota. Sopi uccovā nīcovā khuddakovā mahantovā tambovā kāḷo vā seto vā digho vā parimaṇḍalovāti vavatthapetabbo. Tato imasmiṃ nāma okāse ayaṃ vammiko idaṃ asubhanimittanti sallakkhetabbaṃ. Sace rukkho hotī, sopi assattho vā nigrodo vā kacchakovā kapitthakovā ucco vā nīco vā khuddako vā mahanto vā tambo vā kāḷo vā seto vāti vavatthapetabbo. Tato imasmiṃ nāma okāse yaṃ rukkho idaṃ asubhanimittanti sallakkhetabbaṃ. Sace gaccho hoti sopi sivdi vā karamando vā kaṇavīro vā kuraṇḍako vā ucco vā nīco vā khuddako vā mahanto vāti vavatthapetabbo. Tato imasmiṃ nāma okāse ayaṃ gaccho idaṃ asubhanimittanti sallakkhe tabaṃbaṃ. Sace latā hoti, sāpi lākhu vā kumbhaṇḍi vā sāmā vā kālavallī vā pūtilatā vāti vavatthapetabbā. Tato imasmiṃ nāma okāse ayaṃ lataidaṃ asubhanimittaṃ, idaṃ asubhanimittaṃ ayaṃ latāti sallakkhe tabbaṃ. Yaṃ pana vuttaṃ sanimittaṃ karoti sārammaṇi karotīti, taṃ idheva antogadhaṃ. Punappunaṃ vavatthapento hi sanimittaṃ karoti nāma. Ayaṃ pāsāṇo idaṃ asubhanimittaṃ, idaṃ asubhanimittaṃ ayaṃpāsānoti evaṃ dve dve samāsetvā samāsetvā vavatthapento sārammaṇaṃ karoti nāma. Evaṃ sanimittaṃ sārammaṇañca katvā pana sabhāvabhāvato vavatthapetīti vuttattā yvāssa sabhāvabhāvo anaññasādhāraṇo attaniyo uddhumātakabhāvo, tena manasikā tabbaṃ. Vaṇitaṃ uddhumātakanti evaṃ sabhāvena sarasena vavatthape tabbanti attho. Evaṃ vavatthapevo vaṇṇatopi liṅgatopi saṇṭhānatopi [PTS Page 184] [\q 184/] disatopi okāsatopi paricchedatopīti kbbidhena nimittaṃ gahetabbaṃ. Kathaṃ? Kena hi yoginā idaṃ sarīraṃ kāḷassa vā odātassa vā maṅguracchavino vāti vaṇṇato vavatthapetabbaṃ. Liṅgato panaitthiliṅgaṃ vā purisaliṅgaṃ vāti avavatthapetvā paṭhama vayo vā makjhimavaye vā pachchimavaye vā ṭhitassāti1 vavatthapetabbaṃ. Saṇṭhānato uddhumātakasaṭhṭhānavaseneva idamassa sīsasaṇṭhānaṃ, idaṃ gīvāsaṇṭhānaṃ, idaṃ hatthasaṇṭhānaṃ, idaṃ udarasaṇṭhānaṃ, idaṃ nābisaṇṭhānaṃ, idaṃ kaṭisaṇṭhānaṃ, idaṃ ūrusaṇṭhānaṃ, idaṃ jaṅghā saṇṭhānaṃ, idaṃ pādasaṇṭhānanti vavatthapetabbaṃ. Disato pana imasmiṃ sarīre dve disā nābhiyā adho heṭṭhimā disā uddhaṃ uparimā disāti vavatthapetabbaṃ, athavā: - ahaṃ imissā disāya ṭhito asubha nimittaṃ imissāti vavatthapetabbaṃ. Okāsato pana imasmiṃ nāma okāse hatthā, imasmiṃ pādā, imasmiṃ sīsaṃ imasmiṃ majjhimo kāyo ṭhitoti vavatthapetabbaṃ. Athavā: - ahaṃ imasmiṃ okāse ṭito

1. Ma 1. Ṭhitassaidaṃsarīranti.

[SL Page 136] [\x 136/]

Asubhanimittaṃ imasminti vavatthapetabbaṃ. Paricchedato idaṃ sarīraṃ adho pādatalena upari kesamatthakena tiriyaṃ tacena pariccinnaṃ, yathāparicchinne ca ṭhāne dvattiṃsakuṇapa bharitamevāti vavatthapetabbaṃ. Athavā: - ayamassa hatthaparicchedo, ayaṃ pāda paricchedo, ayaṃ sīsaparicchedo, ayaṃ majjhimakāyaparicchedoti vavatthapetabbaṃ. Yattakaṃ vā pana ṭhānaṃ gaṇhāti, tattakameva idaṃ īdisaṃ uddhumātakanti paricchinditabbaṃ. Purisassa pana itthi sarīraṃ, itthiyā vā purisasarīraṃ na vaṭṭati. Visabhāge ārammaṇaṃ na upaṭṭhāti, vipphandanasseva paccayo hoti. "Ugghāṇitāpi bhi itthi purisassa cittaṃ pariyādāya tiṭṭhatī"ti. Majjhimaṭṭhakathāyaṃ vuttaṃ, tasmā sabhāgasarīreyeva evaṃ chabbidhena nimittaṃ gaṇhitabbaṃ. Yo pana purimabuddhānaṃ santike āsevitakammaṭṭhāno paribhaṭa dhutaṅgo parimadditamahābhuto pariggahitasaṅkhāro vavatthāpitanāma rūpe ugghāṭitasattasañño katasamaṇadhammo [PTS Page 185] [\q 185/] vāsitavāsano bhāvitabhāvano sabījo gñāṇuttaroappakileso kulaputto, tassa olokitaolokitaṭṭhāneyeva paṭibhāganimittaṃ upaṭṭhāti. No ce evaṃ upaṭṭhāti, athevaṃ chabbidhena nimittaṃ gaṇhato upaṭṭhāti. Yassa pana evampi na upaṭṭhāti, tena sandhito vivarato ninnato thalato samantatoti punapi pañcavidhena nimittaṃ gahetabbaṃ. Tattha sandhitotiasitisatasandhito, uddhu mātake pana kathaṃ asītisatasandhiyo vavatthapessati, tasmānena tayo dakkhiṇahatthasandhi, tayo vāmahatthasandhi, tayo dakkhiṇapāda sandhi, tayo vāmapādasandhi, eko gīvāsavdhi, eko kaṭisanditi evaṃ cuddasa mahāsandhivasena sandhito vavatthapetabbaṃ. Vivaratotivivaraṃ nāma hatthantaraṃ pādantaraṃ udarantaraṃ kaṇṇantaranti evaṃ vivarato vavatthapetabbaṃ, akkhinampi nimmilitabhāvo vā ummi litabhāvo vā mukhassaca pihitabhāvo vā vivaṭabhāvo vā vavatthape tabbo. Ninnatoti - yaṃ sarīre ninnaṭṭhānaṃ akkhikūpo vā antomukhaṃ vā galavāṭako vā, taṃ vavatthapetabbaṃ, athavā: - ahaṃ ninne ṭhito sarīraṃ unnateti vavatthapetabbaṃ. Thalatoti -yaṃ sarīre unnataṭṭhānaṃ jaṇnukaṃ vā uro vā nalāmaṃ vā, taṃ vavatthapetabbaṃ. Athavā: - ahaṃ thale ṭhito sarīraṃ ninneti vavatthape tabbaṃ. Samantatotisabbaṃ sarīraṃ samantato vavatthapetabbaṃ. Sakalasarīre ñāṇaṃ cāretvā yaṃ ṭhānaṃ vibūtaṃ hutvā upaṭṭhāti, tatattha uddhumātakaṃ uddhumātakanti cittaṃ ṭhapetabbaṃ. Sace evampi na upaṭṭhāti, udarapariyosānaṃ atirekauddhumātakaṃ hoti, tattha uddhumātakaṃ uddhumātakanti cittaṃ ṭhapetabbaṃ.

Idāni "so taṃ nimittaṃ suggahitaṃ karotī"ti ādisu ayaṃ vinicchayakathā: - tena yoginā tasmiṃ sarīre yathā vuttanimittaggāha vasena suṭṭhunimittaṃ gahetabaṃbaṃ. Satiṃ sūpaṭṭhitaṃ katvā āvajjitabbaṃ.

[SL Page 137] [\x 137/]

Evaṃ punappunaṃ karontena sādhukaṃ upadhāretabbañceva vavattha petabbañca. Sarīrato nātidūre nāccāsanne padese ṭhitena vā nisinnena vā cakkhuṃ ammīletvā oloketvā nimittaṃ gaṇhā [PTS Page 186] [\q 186/] tabbaṃga uddhumātakapaṭikkūlaṃ uddhumātakapaṭikkūlanti satakkhattuṃ sahassakkhattumpi ummiletvā oloketabbaṃ. Nimmiletvā āvajji tabbaṃ. Evaṃ punappunaṃ karontassa uggahanimittaṃ suggahitaṃ hoti. Kadā suggahitaṃ hoti? Yadā ummīletvā olokentassa nimmīletvā āvajjentassa ca ekasadisaṃ hutvā āpatheṃ āgacchati, tadā suggahitaṃ nāma hoti. So taṃ nimittaṃ evaṃ suggahitaṃ katvā sūpadhārītaṃ upadhāretvā suvavatthitaṃ vavatthapetvā sace tattheva bhāvanāpariyosānaṃ pattuṃ na sakkoti, athā nena āgamana kāle vuttanayeneva ekakena adutiyena tadeva kammaṭṭhānaṃ manasikarontena sūpaṭṭhitaṃ satiṃ katvā antogatehi indriyehi abahigatena mānasena attano senāsanamevāgantabbaṃ, susānā nikkhamanteneva ca āgamanamaggo vavatthapetabbo: yena maggena nikkhantosmi ayaṃ maggo pācīnadisābhimukho vā gacchati, pacchima - uttara - dakkhiṇadisābhimukho vā gacchati, vidisābhi mukho vā gacchati, imasmiṃ pana ṭhāne vāmato gacchati, imasmiṃ dakkhiṇato, imasmiñcassa ṭhāne pāsāṇo, imasmiṃ vammiko, imasmiṃ rukkho, imasmiṃ gaccho, imasmiṃ latāti. Evaṃ āgamana maggaṃ vavatthapetvā āgatena caṅkamantenā pi tabbhāgiyova caṅkamo adhiṭṭātabbo, asubhanimitta disābimukhe bhūmuppadese caṅkamitabbanti attho, nisīdantena āsanampi tabbhāgiyameva paññapetabbaṃ. Sace pana tassa disāyaṃ sobbho vā papāto. Vā rukkho vā vatī vā kalalaṃ vā hoti, na sakkā taṃ disābhimukhe bhumippadese caṅkamituṃ, āsanampi anokāsattā na sakkā pañña petuṃ, taṃ disaṃ anavalokentenāpi okāsānurūpe ṭhāne caṅkamitabbañceva nisīditabbañca. Cittaṃ pana taṃ disābhimukhaṃ yeva kātabbaṃ.

Idāni "samantā nimittupalakkhaṇā kimatthiyā"ti ādipañhānaṃ asammohatthāti ādimhi vissajjane ayamadhippāyo: - yassa hi ave lāyaṃ addhumātakanimittaṭṭhānaṃ gantvā samantā nimittūpalakkhaṇaṃ katvā nimittaggahaṇatthaṃ cakkhuṃ ummiletvā olokentasseva taṃ sarīraṃ uṭṭhahitvā [PTS Page 187] [\q 187/] ṭhaataṃ viya ajjhottharamānaṃ viya anubandhamānaṃ viyaca hutvā upaṭṭhāti, so taṃ bībhacchaṃ bhehavārammaṇaṃ disvā vikkhittacitto ummattako viya hoti, bhayaṃ chamhitattaṃ loma haṃsaṃ pāpuṇāti. Pāḷiyaṃ hi vubhattaaṭṭhatiṃsārammaṇesu aññaṃ evarūpaṃ bheravārammaṇaṃ nāma natthi, imasmiṃ hi kammaṭṭhāne jhānavibbhantako nāma hoti kasmā? Atibheravattā kammaṭṭhā

[SL Page 138] [\x 138/]

Nassa, tasmā tena yoginā satthamhitvā satiṃ sūpaṭṭhitaṃ katva " matasarīraṃ uṭṭhahitvā anubandhanakaṃ nāma natthi, sacehi so etassa samīpe ṭhito pāsāṇo vā latā vā āgaccheyya, sarīrampi āgaccheyya. Yathā pana so pāsāno vā latā vā nāgacchati, evaṃ sarīrampi nāgacchati. Ayaṃ pana tuyhaṃ upaṭṭhānākāro saññājo saññāsambhavo, kammaṭṭhānaṃ te ajjaupaṭṭhitaṃ, mā bhāyi bhikkhū"ti tāsaṃ vinodetvāhāsaṃ uppādetvā tasmiṃ nimitte cittaṃ sañcāretabbaṃ. Evaṃ visesamadhigacchati. Idametaṃ sandhāya vuttaṃ: "samantā nimittūpalakkhaṇā asammohatthā"ti. Ekādasa videṇa pana nimittaggāhaṃ sampādento kammaṭṭhānaṃ upani bandhati, tassa hi cakkūni ummīletvā olokanapaccayā uggaha nimittaṃ uppajjati, tasmiṃ mānasaṃ cārentassa paṭibhāganimittaṃ uppajjati, tattha mānasaṃ cārento appaṇaṃ pāpuṇāti, appaṇāya ṭhatvā vipassanaṃ vaḍḍhento arahattaṃ sacchikaroti. Tena vuttaṃ "ekādasavidhena nimittaggāho upanibandhanattho"ti. " Gatāgata maggapaccavekkhaṇā vīthisampaṭipādanatthā"ti ettha pana: - yā gata maggassa ca āgatamaggassa ca paccavekkhaṇā vuttā, sā kammaṭṭhāna vīthiyā sampaṭipādanatthāti attho. Sace hi imaṃ bhikkhuṃ kammaṭṭānaṃ gahetvā āgacchantaṃ antarāmagge deci ajja bhante katamiti divasaṃ vā pucchanti, pañhaṃ vā pucchanti, paṭisanthāraṃ vā karonti, ahaṃ kammaṭṭhānikoti tuṇhībhūtena gantuṃ na vaṭṭati. Divaso kathetabbo, pañho vissajjetabbo. Sace na jānāti na jānāmīti vattabbaṃ. Dhammiko paṭisanthāro kātabbo. [PTS Page 188] [\q 188/] tassevaṃ karontassa uggahitaṃ karuṇanimittaṃ nassati, tasmiṃ nassantepi divasaṃ puṭṭena kattebbameva. Pañhaṃ ajānantena na jānāmīti vattabbaṃ, jānantena ekadesena kathetumpi vaṭṭati. Paṭisanthāro pi kātabeṃbā, āgantukaṃ pana bhikkhuṃ disvā āgantukapaṭisanthāro kātabbova. Avasesānipi cetiyaṅgaṇavattabodhi yaṅgaṇavatta aposathāgāravatta bhojanasālā jantāghara ācariyupajjhāyaāgantukagamikavattādīni sabbāni khandhakavattāni pūretabbāneva. Tassa tāni pūrentassāpi taṃ taruṇanimittaṃ nassati, puna gantvā nimittaṃ gaṇhāssāmīti gantukāmassā pi amanussehi vā vāḷamigehi vā adhiṭṭhitattā susānampi gantuṃ vā na sakkā sakkā hoti, nimittaṃ vā antaradhāyati uddhumātakaṃ hi ekameva vā dve vā divase ṭhatvā vinīlakādibhāvaṃ gacchati. Sabbakammaṭṭhānesu etena samaṃ dullabhaṃ kammaṭṭhānaṃ nāma natthi. Tasmā evaṃ naṭṭhe nimitte tena bhikkhunā rattiṭṭhāne vā divāṭṭhāne vā nisīditvā ahaṃ iminā nāma dvārena vihārā nikkhamitvā asukadisābhimukhaṃ maggaṃ paṭipajjitvā asukasmiṃ nāma ṭhāne vāmaṃ gaṇhiṃ, asukasmiṃ dakkhiṇaṃ, tassa asukasmiṃ ṭhāne pāsāṇo, asukasmiṃ vammikarukkhagaccha

[SL Page 139] [\x 139/]

Latānaṃ aññataraṃ sohaṃ tena maggena gantvā asukasmiṃ nāma ṭhāne asubhaṃ addasaṃ, tattha asukadisābhimukhā ṭhatvā evañcevañca samantā nimittāni sallakkhetvā evaṃ asubhanimittaṃ uggahetvā asukadisāya susānato nikkhamitvā evarūpena nāma maggena idañcidañca karonto āgantvā idha nisinnoti evaṃ yāva pallaṅkaṃ ābhujitvā nisinnaṭṭhānaṃ, tāva gatāgatamaggo pacca vekkhitabbo. Tassevaṃ paccavekkhato taṃ nimittaṃ pākamaṃ hoti, purato nikkhittaṃ viya upaṭṭhāti. Kammaṭṭhānaṃ purimā kāreneva vīthiṃ paṭipajjati. Tena vuttaṃ "gatāgatamaggapacca vekkhaṇā vīthi sampaṭipādanatthā"ti.

Idāni "ānisaṃsadassāvi ratanasaññi hutvā cittīkāraṃ upaṭṭhā petvā sampiyāyamāno tasmiṃ ārammaṇe cittaṃ upanibandhatī"ti etthauddhumātakapaṭikkūle mānasaṃ cāretvā jhānaṃ nibbattetvā jhānapadaṭṭhānaṃ vipassanaṃ vaḍḍhento [PTS Page 189] [\q 189/] addhā imāya paṭipadāya jarā maraṇamhā parimuccissāmīti evaṃ ānisaṃsadassāvinā bhavitabbaṃ yathā pana duggato puriso mahagghaṃ maṇiratanaṃ labhitvā dullabhaṃ vata me laddhanti tasmiṃ ratanasaññi hutvā gāravaṃ janetvā vipulena pemena sampiyāyamāno taṃ rakkheyya evameva dullabhaṃ me idaṃ kammaṭṭhānaṃ laddhaṃ duggatassa mahaggha maṇiratanasadisaṃ, catudhātu kammaṭṭhāniko hi attano cattāro mahābhūte parigaṇhāti, ānāpānakammaṭṭhāniko attano nāsikāvātaṃ parigaṇhāti, kasiṇakammaṭṭhāniko kasiṇaṃ katvā yathāsukhaṃ bhāveti, evaṃ itarāni kammaṭṭhānāni sulabhāni, idaṃ pana ekameva vā dve vā divase tiṭṭhati, tatoparaṃ vinīlakādibhāvaṃ pāpuṇātīti natthi ito dullabha taranti tasmiṃ ratanasaññinā hutvā cittīkāraṃ upaṭṭhapetvā sampiyāyamānena taṃ nimittaṃ rakkhitabbaṃ. Rattiṭṭhāne ca divāṭṭhāneca uddhumātaka paṭikkūlaṃ uddhumātakapaṭikkūlanti tattha punappunaṃ cittaṃ upanibndhitabbaṃ. Punappunaṃ taṃ nimittaṃ āvajji tabbaṃ. Manasi kātabbaṃ, takkāhataṃ vitakkāhataṃ kātabbaṃ, tassevaṃ karoto paṭibhāganimittaṃ uppajjati. Tatridaṃ nimitta dvayassa nānākaraṇaṃ uggahanimittaṃ pana yāvadatthaṃ bhuñkitvā nipanno thūlaṅgapaccaṅgapuriso viya. Tassa paṭibhāganimittapaṭilābhasamakāla meva bahiddhā kāmānaṃ amanasikārā vikkhambhanavasena kāmacchando pahīyati, anunayappahāṇeneva cassa lohitappahāṇena pubbo viya vyāpādopi pahīyati, tathā āraddhaviriyatāya thīnamiddhaṃ, avippaṭi sārakarasantadhammānuyogavasena uddhacca kukkuccaṃ, adhigatavise sassa paccakkhatāya paṭipattidesake satthari paṭipattiṃ paṭipatti phale ca vicikicchāti pañcaṇīvaraṇāni pahīyanti. Tasmiṃ yeva ca

[SL Page 140] [\x 140/]

Nimitte cetaso abhiniropanalakkhaṇo vitakko, nimittānu majjanakiccaṃ sādhayamāno vicāro, paṭiladdhavisesādhigamappaccayā pīti, pītimanassa passaddhisambhavato passaddhinimittaṃ sukhaṃ, sukhitassa [PTS Page 190] [\q 190/] cittasamādhisambhavato sukhanimittā ekaggatā cāti jhānaṅghāni pātu bhavanti. Evamassa paṭhamajjhānapaṭibimbabhūtaṃ upacārajjhānampi taṃ khaṇaṃ yeva nibbattati. Ito paraṃ yāva paṭhamajjhānassa appaṇā ceva vasippattica, tāva sabbaṃ paṭhavikasiṇe vuttanayeneva veditabbaṃ.

Ito paresu pana vinīlakādīsu pi yaṃ taṃ "uddhumātakaasubha nimittaṃ uggaṇhanto eko adutiyo gacchati upaṭṭhitāya satiyā"ti ādinā nayena gamanaṃ ādikaṃ katvā lakkhaṇaṃ vuttaṃ, taṃ sabbaṃ vinīlakaṃ asubhanimittaṃ uggaṇhanto vipubbakaṃ asubha nimittaṃ uggaṇhantoti evaṃ tassa tassa vasena tattha uddhumātaka padamattaṃ parivattetvā vuttanayeneva savinicchayādhippāyaṃ vedi tabbaṃ. Ayaṃ pana viseso: vīnīlake vinīlakapaṭikkūlaṃ vinīlaka paṭikkūlanti manasikāro pavattetabbo. Uggahanimittañcettha kabaraṃ kabaravanṇaṃ hutvā upaṭṭhāti. Paṭibhāganimittaṃ pana ussada vasena upaṭṭhāti. Vipubbake vipubbakapaṭikkūlaṃ vipubbakapaṭikkūlanti manasikāro pavattetabbo, uggahanimittaṃ panettha paggha rantamiva upaṭṭhāti. Paṭibhāganimittaṃ niccalaṃ sannisinnaṃ hutvā upaṭṭhāti. Vicchiddakaṃ yuddhamaṇḍale vā corāṭaviyaṃ vā susāne vā yattha rājāno core kindāpenti, araññe vā pana sīha vyagghehi kinnapurisaṭṭhāne labbhati, tasmā tathārūpaṃ ṭhānaṃ gantvā sace nānādisāyaṃ patitampi ekāvajjanena āpāthaṃ āgacchati, iccetaṃ kusalaṃ no ce āgacchati, sayaṃ hatthena na parāmasitabbaṃ, parāmasanto hi vissāsaṃ āpajjati, tasmā ārāmikena vā samaṇuddesena vā aññena vā kenaci ekaṭṭhāne kāretabbaṃ. Alabhantena kattarayaṭṭhiyā vā daṇḍakena vā ekaṅgulantaraṃ katvā upanāmetabbaṃ. Evaṃ upanāmetvā vicchiddakapaṭikkūlaṃ vicchiddakapaṭikkūlanti manasikāro pavattetabbo. Tattha uggaha nimittaṃ majjhe chinnaṃ1 viya upaṭṭhāti, paṭibhāganimittaṃ pana paripuṇṇaṃ hutvā upaṭṭhāti. [PTS Page 191] [\q 191/] vikkhāyitake vikkhāyitakapaṭikkūlaṃ vikkhāyitakapaṭikkūlanti manasikāro pavattetabbo. Uggaha nimittaṃ panettha tahi tahiṃ khāyitasadisameva upaṭṭhāti, paṭibhāga nimittaṃ pana paripuṇṇaṃ hutvā upaṭṭhāti. Vikkhittakampi vicchiddake vuttanayeneva aṅgulaṅgulantaraṃ kāretva vā katvā vā vikkittakapaṭikkūlaṃ vikkittakapaṭikkūlanti manasikāro pavattetabbo. Ettha uggahanimittaṃ pākaṭantaraja hutvā

1. Ma. 11. Chidda.

[SL Page 141] [\x 141/]

Upaṭṭhāti, paṭibhāganimittaṃ pana paripuṇṇaṃ hutvā upaṭṭhāti. Hata vikkittakampi vicchiddake vuttappakāresu yeva ṭhānesu labbhati. Tasmā tattha gantvā vuttanayeneva aṅgulaṅgulantaraṃ kāretvā vā katvā vā hatavikkhittakapaṭikkūlaṃ hatavikkhittakapaṭikkūlanti manasikāro pavattetabbo. Uggahanimittaṃ panettha paññāya māna pahāramukhaṃ viya hoti. Paṭibhāganimittaṃ paripuṇṇameva hutvā upaṭṭhāti. Lohitakaṃ yuddhamaṇḍalādisu laddhappahārānaṃ hatthapādā disu vā chinnesu bhinnagaṇḍapiḷakādīnaṃ vā mukhato paggharamānakāle labbhati. Tasmā taṃ disvā lohitakapaṭikkūlaṃ lohitaka paṭikkūlanti manasikāro pavattetabbo. Ettha uggahanimittaṃ vātappahaṭā viya rattapaṭākā calamānākāraṃ upaṭṭhāti. Paṭibhāga nimittaṃ pana sannisinnaṃ hutvā upaṭṭhāti. Puḷavakaṃ dvīhatīhacca yena kuṇapassa navahi vaṇamukhehi kimirāsipaggharaṇakāle hoti. Apica taṃ soṇasigālamanussagomahisahatthiassaajagarādīnaṃ sarīrappamāṇameva hutvā sālibhattarāsi viyatiṭṭhati. Tesu yattha katthaci puḷavakapaṭikkūlaṃ puḷavakapaṭikkūlanti manasi kāro pavatte tabbo. Cullapiṇḍapātikatissattherassa hi kāḷadīghavāpiyā anto hatthikuṇape nimittaṃ upaṭṭhāsi. Uggahanimittaṃ panettha cālamānaṃ viya upaṭṭhāti. Paṭibhāganimittaṃ sālibhattapiṇḍo viya sannisinnaṃ hutvā upaṭṭhāti. Aṭṭhikaṃ "so passeyya sarīraṃ sīvathikāya kḍḍitaṃ aṭṭhisaṅkhalikaṃ samaṃsalohitaṃ nahārusambandhaṃ"ti[a] ādīnā nayona nānappakārato [PTS Page 192] [\q 192/] vuttaṃ tasmā yattha taṃ nikkhittaṃ hoti, tattha purimanayeneva gantvā samantā pāsāṇādīnaṃ vasena sanimittaṃ sārammaṇaṃ katvā idaṃ aṭṭhikanti sabhāvabhāvatoupalakkhetvā vaṇṇādivasena ekādasahākārehi nimittaṃ uggahe tabbaṃ. Tapana vaṇṇato setanti olokentassa na upaṭṭhāti, odātakasiṇasambhedo hoti, tasmā aṭṭhikanti paṭikkūla vaseneva oloketabbaṃ. Liṅganti idha śatthādīnaṃ nāmaṃ, tasmā hatthapādasīsaudarabāhudaṭi ūrujaṅghānaṃ vasena liṅgato vacattha petabbaṃ. Dīgha rassa vaṭṭacaturassa khuddaka mahantavasena pana saṇṭhānato vavatthapetabbaṃ. Disokāsā vuttanayāeva, tassa tassa aṭṭhino pariyantavasena paricchedato vavatthapetvā yade cettha pākamaṃ hutvā upaṭṭhāti, taṃ gahetvā appaṇā pāpuṇitabbā. Tassa tassa aṭṭhino ninnaṭṭhānathalaṭṭhānavasena pana ninnato thalako ca vavatthapetabbaṃ. Padesavasenāpi ahaṃninne aṭṭhi thale ahaṃ vā thale aṭṭhi nunnetipi vavatthapetabbaṃ. Dvinnaṃ pana aṭṭhikānaṃ ghaṭitaghaṭitaṭṭhānavasena sandhito vavatthapetabbaṃ. Aṭṭhikānaṃ yeva antaravasena vivarā 'vivara vavatthapetabbaṃ. Sabbattheva pana ñāṇaṃ cāretvā imasmiṃ ṭhāne idamaṭṭhiti

[A.] Dīghanikāya.

[SL Page 142] [\x 142/]

Samannato vavatthapetabbaṃ. Evampi nimitte anupaṭṭhahante nalāṭaṭṭhimhi cittaṃ saṇṭhapetabbaṃ. Yathācettha evaṃ idaṃ ekādasa vidhena nimittaggahaṇaṃ ito purimesupi puḷavakādisu yujjamāna vasena sallakkhetabbaṃ. Idañca pana kammaṭṭhānaṃ sakalāyapi aṭṭhi saṅghalikāya ekasmimpi aṭṭike sampajjati. Tasmā tesu yattha katthaci ekādasavidhena nimittaṃuggahetvā aṭṭhikapaṭikkūlaṃ aṭṭhikapaṭikkūlanti manasikāro pavattetabbo. Idha uggaha nimittampi paṭibhāganimittampi ekasadisameva hotīti vuttaṃ, taṃ ekasmiṃ aṭṭhike yuttaṃ. Aṭṭhisaṅkhalikāya pana uggahanimitte paññāyamāna1 vivaratā, paṭibhāganimitte paripuṇṇabhāvo yujjati, ekaṭṭhikepi [PTS Page 193] [\q 193/] ca uggahanimittena bībhacchena bhayānakena bhavitabbaṃ. Paṭibhāganimittena pītisomanassajanakena, upacārā vahattā. Imasmiṃ hi okāse yaṃ aṭṭhakathāsu vuttaṃ, taṃ dvāraja datvāva vuttaṃ, tathāhi. Tattha catusu brahmavihāresu dasasuca asubhesu paṭibhāganimittaṃ natthi, brahmavihāresu hi sīmasambhedo yeva nimittaṃ dasasu ca asubhesu nibbikappaṃ katvā paṭikkūlabhāveyeva diṭṭhe nimittaṃ nāma hotīti vatvāpi puna anantarameva duvidhaṃ idha nimittaṃ uggahanimttaṃ paṭibhāganimittaṃ, uggahanimittaṃ virūpaṃ bībhacchaṃ bhayānakaṃ hutvā upaṭṭhātīti vuttaṃ. Tasmā yaṃ vicāretvā avocumbha, idamevettha yuttaṃ. Apica: - mahātissattherassa dantaṭṭhi kamattāvalokanena sakalitthisarīrassa aṭṭhisaṅghāṭabhāvena upaṭṭhānādīni cettha nidassanānīti.

Iti asubhāni subhaguṇo dasasatalocanena thutakitti,
Yāni avoca dasabalo ekekajjhānahetūni.

Evaṃ tāni ca tesañca bhāvanānayamimaṃ viditvāna,
Tesveva ayaṃ bhiyyo pakiṇṇaka kathāpi viññeyyā.

Etesu hi yattha katthaci adhigatajjhāno suvikkhambhitarāgattā vītarāgo viya nilloluppacāro hoti. Evaṃ santepi yvāyaṃ asubhappabhedo vutto, so sarīrasabhāvappattivasena ca rāgacarita bhedavasenacāti veditabbo. Chavasarīraṃ hi paṭikkūlabhāvaṃ āpajja mānaṃ uddhumātakasabhāvappattaṃ vā siyā, vinīlakādīnaṃ vā aññatara sabhāvappattaṃ. Iti yādisaṃ yādisaṃ sakkā hoti laddhuṃ, tādise tādise uddhumātakapaṭikkūlaṃ vinīlakapaṭikkūlanti evaṃ nimittaṃ ganhitabbamevāti sarīrasabhāvappattivasena dasadhā asubhappabhedo vuttoti veditabbo.

Visesato cettha uddhumātakaṃ sarīrasaṇṭhānavipattippakāsa nato saṇṭhānarāgino sappāyaṃ, vinīlakaṃ chavirāgavipattippakā

1. Sī11. Paññāyamāno.

[SL Page 143] [\x 143/]

Sanato sarīravaṇṇarāgino sappāyaṃ, vipubbakaṃ kāyavanṇapaṭi baddhassa duggandhabhāvassa pakāsanato [PTS Page 194] [\q 194/] mālāgandhādivasena samuṭṭhā pita sarīragandharāgino sappāyaṃ. Vicchiddakaṃ anto susurabhāvappa kāsanato sarīre ghanabhāvarāgino sappāyaṃ, vikkhāyitakaṃ maṃsūpa cayasampattivināsappakāsanato thanādisu sarīrappadesesu saṃsūpa cayarāgino sappāyaṃ. Vikkhittakaṃ aṅgapaccaṅgānaṃ vikkhepappa kāsanato aṅgapaccaṅgalīlārāgino sappāyaṃ, hatavikkhittakaṃ sarīrasaṅghātabhedavikāppakāsanato sarīrasaṅghātasampattirāgino sappāyaṃ, lohitakaṃ lohitamakkhitapaṭikkūlabhāvappakāsanato alaṅkārajanitasobhārāgino sappāyaṃ, puḷavakaṃ kāyassa aneka kimikulasādhāraṇabhāvappakāsanato kāye mamattāragino sappāyaṃ, aṭṭhikaṃ sarīraṭṭhīnaṃ paṭikkūlabhāvappakāsanato dantasampatti rāgino sappāyanti. Evaṃ rāgacaritabhedavasenā pi dasadhā asubhappabhedo vuttoti veditabbo. Yasmā pana dasavidhe pi etasmiṃ asubhe seyyathāpi nāma aparisaṇṭhitajalāya sīghasotāya nadiyā arittabaleneva nāvā kiṭṭhati, vinā arittena na sakkā ṭhapetuṃ, evameva dubbalattā ārammaṇassa vitakkabaleneva cittaṃ ekaggaṃ hutvā tiṭṭhati, vinā vitakkena na sakkā ṭhapetuṃ, tasmāpaṭhamajjhāna mevettha hoti na dutiyādīni. Paṭikkūle pi hi etasmiṃ ārammaṇe addhā imāya paṭipadāya jarāmaraṇamhā parimuccissāmīti evaṃ ānisaṃsadassāvitāya ceva nīvaraṇasantāpappahāṇena ca pīti somanassaṃ uppajjati bahuṃ dānime vetanaṃ labhissāmīti ānisaṃsa dassāvino pupphachaḍḍakassa gutharāsimhi viya, ussannavyādhi dukkhassa rokino vamanavirecanappavattiyaṃ viyaca. Dasavidhampi cetaṃ asubhalakkhaṇato ekameva hoti, dasavidhassāpi hi etassa asuciduggandhajegucchapaṭikkūlabhāvo eva lakkhaṇaṃ, tadetaṃ iminā lakkhaṇena na kevalaṃ matasarīre, dantaṭṭhikadassāvino pana cetiyapabbatavāsimahātissattherassa viya, hatthikkhandhagataṃ rājānaṃ olokentassa saṅgharakkhitattherupaṭṭhākasāmaṇerassa viyaca jiva mānakasarīre pi upaṭṭhāti. Yathevahi matasarīraṃ evaṃ jivamānakampi asubhameva, [PTS Page 195] [\q 195/] asubhalakkhaṇaṃ panettha āgantukena alaṅkārena paṭicchannattā na paññāyati. Pakatiyā pana idaṃ sarīraṃ nāma atirekatisataaṭṭhikasamussayaṃ, asītisatasandhisaṅghaṭitaṃ, navanahāru satanibaddhaṃ, navamaṃsapesisatānulittaṃ, allamanussacammapariyo naddhaṃ, chaviyā paṭicchannaṃ, chiddāvachiddaṃ, medakathālikā viya niccuggha ritapaggharitaṃ, kimisaṅghanisevitaṃ, rogānaṃ āyatanaṃ, dukkha dhammānaṃ vatthu, pahibhinnapurāṇagaṇeṃḍā viya navahi vaṇamukhehi satata vissandanaṃ, yassa ubhohi akkhihi akkhigūthako paggharati, kaṇṇa bilehi kanṇaguthako, nāsāpuṭehi siṅghāṇikā, mukhato āhāra pittasemharuhirāni, adhodvārehi uccārapassāvā, navanavutiyā

[SL Page 144] [\x 144/]

Lemakūpasahassehi asūcisedayūso paggharati, nīlamakkhikādayo samparicārenti. Yaṃ dantakaṭṭhamukhadhovana sīsamakkhana nahāna nivāsana pāpuraṇādihi apaṭijaggitvā yathājātova parusavippakiṇṇa keso hutvā gāmena gāmaṃ vicaranto rājāpi pupphachaḍḍakacaṇḍā lādasu aññataropi samasarīra paṭikkūlatāya nibbiseso hoti, evaṃ asuciduggandhaje gucchapaṭikkūlatāya rañño vā caṇḍālassa vā sarīre vemattaṃ nāma natthi. Dantakaṭṭhamukhadhovanādīhi panettha dantamalādīni pamajjitvā nānāvatthehi hirikopīnaṃ paṭicchādetvā nānāvaṇṇena sarabhivilepanena vilimpitvā pupphābharaṇādihi alaṅkaritvā ahanti mamāti gahetabbākārappattaṃ karonti. Tato iminā āgantukena alaṅkārena paṭicchannattā tadassa yathāvasarasaṃ asubhalakkhaṇaṃ asañjānantā purisā itthisu, itthiyo capurisesu ratiṃ karonti. Paramatthato panettha raññitabbaka yuttaṭṭhānaṃ nāma aṇumattampinatthi, tathāhi: - kesalomanakhadanta khelasiṅghāṇaka uccārapassāvādisu ekakoṭṭhāsampi sarīrato pahi patitaṃ sattā hatthena phūsitumpi na icchanti aṭṭīyanti harāyanti jigucchanti. Yaṃ yaṃ panettha avasesaṃ hoti, taṃ ti evaṃ paṭikkūlampi samānaṃ avijjavdhakārapariyonaddhā attasineharāgarattā iṭṭhaṃ kantaṃ niccaṃ sukhaṃ [PTS Page 196] [\q 196/] attāti ghanti. Te evaṃ gaṇhantā aṭaviyaṃ kiṃsukarukkhaṃ disvā rukkhato apatitaṃ apatitaṃ pupphaṃ ayaṃ maṃsapesi ayaṃ maṃsapesīti vihaññamānena jarasigālena samānataṃ āpajjanti tasmā.

Yathā hi pupphitaṃ disvā sigālo kiṃsukaṃ vano,
Maṃsarukkho mayā laddho iti gantvāna vegasā.

Patitaṃ patitaṃ pupphaṃ ḍasitvā atilolupo,
Nayidaṃ maṃsaṃ aduṃ maṃsaṃ yaṃ rukkhasminti gaṇhati.

Koṭṭhāsaṃ patitaṃ yeva asubhanti tathā budho,
Agahetvāna gaṇheyya sarīraṭṭhampi naṃ tathā.

Imaṃ hi subhato kāyaṃ gahetvā tattha mucchitā,
Bālā karontā pāpāni dukkhā na parimuccare.

Tasmā passeyya medhāvī jivino vā matassa vā,
Sabhāvaṃ pūtikāyassa subhabhāvena vajjitaṃ.

Vuttaṃ hetaṃ.

Dūggavdo asucī kāyo kuṇapo ukkarūpamo,
Nivdito cakkhubhūtehi kāyo bālābhinandito.

Alla camma paṭicchanno navadvāro mahāvaṇo,
Samantato paggharati asuci pūti gandhiyo.

[SL Page 145] [\x 145/]

Sace imassa kāyassa antopāhirato siyā,
Daṇḍaṃ nūna gahetvāna kāke soṇe ca vārayeti. [A]

Tasmā dabbajātikena bhikkhunā jivamānasarīraṃ vā hotu mata sarīraṃ vā yattha yattha asubhākāro paññāyati, tattha tattheva nimittaṃ gahetvā kammaṭṭhānaṃ appaṇaṃ pāpotabbanti.

Iti sādhujanapāmojjatthāya kate visuddhimagge

Samādhibhāvanādhikāre

Asubhakammaṭṭhāna niddeso nāma

Chaṭṭhi paricchedo. [PTS Page 197] [\q 197/]

7.

Chaanussati niddeso.

Asubhānantaraṃ uddiṭṭhāsu pana dasasu anussatīsu punappunaṃ uppajjanato satiyeca anussati. Pavattitabbaṭṭhānamhi yeva vā pavattattā saddhāpabbajitassa kulaputtassa anurūpā satītipi anussati. Buddhaṃ ārabbha uppannā anussati buddhānussati. Buddhaguṇā rammaṇāya satiyā etaṃ adhivacanaṃ. Dhammaṃ ārabbha uppannā anussati dhammānussati. Svākkhātatādi dhammaguṇārammaṇāya satiyā etaṃ adhivacanaṃ, saṅghaṃ ārabbha uppannā anussati saṅghānussati. Suppaṭipannatādisaṅghaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Sīlaṃ ārabbha uppannā anussati sīlānussati, akhaṇḍatādi sīlaguṇāramma ṇāya satiyā etaṃ adhivacanaṃ. Cāgaṃ ārabbha uppannā anussati cāgānussati, muttacāgatādi cāgatuṇārammaṇāya satiyā etaṃ adhi vacānaṃ. Devatā ārabbha uppannā anussati devatānussati. Devatā sakkhiṭṭāne ṭhapetvā attano saddhādi guṇārammaṇāya satiyā etaṃ adhivacanaṃ. Maraṇaṃ ārabbha uppannā sati maraṇasati, jīvitindriyūpacchedārammaṇāya satiyā etaṃ adhivacanaṃ. Kesādibhedaṃrūpakāyaṃ gatā kāye vā gatāti kāyagatā, kāyagatā ca sā sati cāti kāyagatasatīti vattabbe rassaṃ akatvā kāyagatāsatīti vuttā. Kesādikāyakoṭṭhāsa nimittārammaṇāya satiyā etaṃ adhivacanaṃ. Ānāpāne ārabbha uppannā sati ānāpānasati. Assāsapassāsa nimittārammaṇāya satiyā etaṃ adhivacanaṃ. Upasamaṃ ārabbhauppannā anussati upasamānussati. Sabbadukkhūpasamārammaṇāya satiyā etaṃ adhivacanaṃ. [PTS Page 198] [\q 198/] iti imāsu dasasu anussatīsu buddhānussatiṃ tāva bhāvetukāmena aveccappasādasamannāgatena yoginā patī

2. Khu- suttanipāta.

[SL Page 146] [\x 146/]

Rūpe senāsane rahogatena tisallīnena "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi sattha devamanussānaṃ buddho bhagavā"ti[a] evaṃ buddhassa bhagavato guṇā anussaritabbā. Tatrāyaṃ anussaraṇa nayo: - so bhagavā ti pi arahaṃ, iti pi sammā sambuddho iti pi vijjācaraṇasampanno iti pi sugato lokavidu iti pi anuttaro iti pi purisadammasārathi iti pi sattha iti pi devamanussānaṃ iti pi buddho bhagavāti anussarati. Iminā ca iminā ca kāraṇenāti vuttaṃ hoti. Tattha - ārakattā, arīnaṃ arānaṃ ca hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvāti, imehi tāva kāraṇehi so bhagavā arahanti anussarati. Ahakā hi so sabbakilesehi, vidūra suvidūre ṭhito, maggena savāsanānaṃ kilesānaṃ viddhaṃsitattāti ārakattā arahaṃ.

So tato ārakā nāma yassa yenāsamaṅgitā,
Asamaṅgi ca dosehi nāto tenārabhaṃ matoti.

Te cānena kilesārayo maggena hatāti arīnaṃ hatattāpi arahaṃ.

Yasmā rāgādisaṅkhātā sabbepi arayo hatā.
Paññāsatthena nāthena tasmāpi arahaṃ matoti.

Yañcetaṃ avijjābhavataṇhāmayanābhi puññādiabisaṅkhārāraṃ jarāmaraṇanemi āsavasamudayamayenaakkhena vijkditvā tibhavarathe samāyojitaṃ anidikālappavattaṃ saṃsāracakkaṃ, tassānena bodhi manḍe viriyapādohi sīlapaṭhaviyaṃ patiṭṭhāya saddhāhatthena kammakkhaya karañāṇapharasuṃ gahetvā sabbe arā hatāti arānaṃ hatattāpi arahaṃ. Athavā: saṃsāracakkanti anamataggaṃ saṃsāravaṭṭaṃ vuccati, tassa ca avijjā nābhi mūlattā, jarāmaraṇaṃ nemi pariyosānattā, sosa dasa dhammā arā avijjāmūlakattā jarā maraṇa pariyantattā ca. Tattha dukkhādisu aññāṇaṃ avijjā, kāmabhave ca avijā [PTS Page 199] [\q 199/] kāmabhave saṅkhārānaṃ paccayo hoti, rūpabhave saṅkhārānaṃ paccayo hoti, arūpabhave avijjā arupabhave saṅkhārānaṃ paccayo hoti. Kāmabhave saṅkhārā kāma bhave paṭisandhiviññāṇaṃ kāmabhave nāmarūpassa paccayo hoti, tathā rūpabhave, arūpabhave nāmasseva paccayo hoti. Kāmabhave nāmarūpaṃ kāmabhave saḷāyatanassa paccayo hoti. Rūpabhave nāmarūpa rūpabhave tiṇṇaṃ āyatanānaṃ paccayo hoti. Arūpabhave nāmaṃ arūpabhave ekassāyatanassa paccayo hoti. Kāmabhave saḷāyatanaṃ kāmabhave chabbidhassa phassassa paccayo hoti. Rūpabhave tīṇi āyatanāni rūpabhave tiṇṇaṃ phassānaṃ, arūpabhave ekaṃ manāyatanaṃ arūpabhave ekassa phassassa

[A.] Vinayapārājikapāḷi verañjakaṇḍa. (Aññatthāpi. )

[SL Page 147] [\x 147/]
Paccayo hoti. Kāmabhave cha phassā kāmabhave channaṃ vedanānaṃ paccayā honti. Rūpabhave tayo tattheva tissannaṃ, arūpabhave eko tatthavi ekissā vedanāya paccayo hotī. Kāmabhave cha vedanā kāmabhave channaṃ taṇhākāyānaṃ paccayā honti. Rūpa bhave tisso tattheva tiṇṇaṃ, arūpabhave ekā vedanā arūpabhave ekassa taṇhākāyassapaccayo hota. Tattha tattha sā sā taṇhā upādānassa, upādānādayobhavādīnaṃ. Kathaṃ? Idhekacco kāme paribhuñjissāmīti kāmūpādānapaccayā kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati, duccaritapāripūriyā apāye uppajjati, tatthassa uppattihetubhūtaṃ kammaṃ kammabhavo, kammanibbattā khandhā uppattibhavo, khandhānaṃ nibbatti jāti, paripāko jarā, bhedomaraṇaṃ. Aparo saggasampattiṃ anubhavissāmīti tatheva sucaritaṃ carati, sucaritapāripūriyā sagge uppajjati, tatthassa uppattihetubhūtaṃ kammaṃ kammabhavoti so eva nayo. Aparo pana brahmalokasampattiṃ anubhavissāmīti kāmūpādānapaccayā eva mettaṃ bhāveti, karuṇaṃ - muditaṃ - upekkhaṃ- bhāvetibhāvanā pāripūriyā brahmaloke [PTS Page 200] [\q 200/] nibbattati. Tatthassa nibbattihetubhūtaṃ kammaṃ kammabhavoti, so eva nayo. Aparo arūpabhave samttiṃ anubhavissāmīti tatheva āsānañcāyatanādi samāpattiyo bhāveti, bhāvanāpāripūriyā tattha tattha nibbattati tatthassa nibbatti hetubhūtaṃ kammaṃ kammabhavo, kammanibbattā khandhā uppattibhavo, khandhānaṃ nibbatti jāti, paripāko jarā, bhedomaraṇanti, eseva nayo sesūpādānamūlikāsupi yojanāsu. Evamayaṃ avijjā hetu, saṅkhārā hetusamuppannā, ubhopete hetusamuppannāti paccaya pariggahe paññā dhammaṭṭhitiñāṇaṃ, atītampi addhānaṃ anāgatampi addhānaṃ avijjā hetu, saṅkhārā hetusamuppannā, ubhopete hetusamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇanti, etena nayena sabbapadāni vitthāretabbāni. Tattha avijjā saṅkhārā eko saṅkhepo, viññāṇanāmarūpasaḷāyatanaphassavedānā eko, taṇhūpādānabhavā eko, jātijarāmaraṇaṃ eko, purima saṅkhepo cettha atīto addhā, dve majjhimā paccuppanno, jāti jarāmaraṇaṃ anāgato, avijjā saṅkhāra gahaṇena cettha taṇhū pādānabhavā gahitāva hontīti ime pañca dammā atīte kammavaṭṭaṃ, viññāṇādayo pca etarahi vipākavaṭṭaṃ, tanhūpādānabhavagahaṇena avijā saṅkhārā gahitāva hontīti ime pañca dhammā etarahi kammavaṭṭaṃ, jātijarāmaraṇāpadesena viññāṇādīnaṃ niddiṭṭhattā ime pañcadhammā āyati vipākavaṭṭaṃ, te ākārato vīsati vidhā honti, saṅkhāraviññāṇānañcettha antarā eko sandhi, vedanā taṇhānamantarā eko, bhavajātīnamantarā ekoti, iti bhagavā etaṃ catusaṅkhepaṃ tiyaddhaṃ visatākāraṃ tisandhiṃ paṭicca

[SL Page 148] [\x 148/]

Samuppādaṃ sabbākārato jānāti passataa aññāti paṭivijjhati. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā, tena vuccati "paccaya pariggahe paññā dhammaṭṭhitiñānaṃ"ti[a] iminā dhammaṭṭhitiñāṇena bhagavā te dhamme yathābhūtaṃ ñātvā tesu nibbindanto virajjanto vimuccanto vuttappakārassa imassa saṃsāracakkassa are hani vihani viddhaṃsesi. Evampi arānaṃ hatattā arahaṃ. [PTS Page 201] [\q 201/]

Arā saṃsāracakkassa hatā ñāṇāsinā yato.
Lokanāthena tenesa arahanti pavuccati.

Aggadakkhiṇeyyattā ca civarādipaccaye arahati pūjāvisesañca, teneva ca uppanne tathāgate ye keci mahesakkhā devamanussā na te aññattha pūjaṃ karonti. Tathāhi: brahmā sahampati sineru mattena ratanadāmena tathāgataṃ pūjesi, yathābalañca aññe devāmanussā ca bimbisāra kosala rājādayo, parinibbutampi ca bhagavantaṃ uddissa knnavutikoṭidhanaṃ vissajjetvā asoka mahārājā sakala jambudīpe caturāsītivihārasahassāni patiṭṭhāpesi. Ko pana cādo aññesaṃ pūjāvisesānanti! Paccayādīnaṃ arahattāpi arahaṃ.

Pūjāvisesaṃ saha paccayehi
Yasmā ayaṃ arahati lokanātho,
Atthanurūpaṃ arahanti loke
Tasmā jino arahati nāmametaṃ.

Yathāca loke keci paṇḍitamānino bālā asilokabhayena raho pāpaṃ karonti, evamesa na kadāci karotīti pāpakaraṇe rahābhāvatopi arahaṃ.

Yasmā natthi raho nāma pāpakammesu tādino,
Rahābhāvena tenesa arahaṃ iti vissuto.

Evaṃ sabbathā pi.

Ārakattā hatattā ca kilesārīna so muni,
Hatasaṃsāra cakkāro paccayādīna cāraho,
Na raho karoti pāpāni arahaṃ tena vuccatīti.

Sammā sāmañca sabbadhammānaṃ buddhattā pana sammā sambuddho. Tathāhi: - esa sabbadhammesammā sambuddho, abhiññeyye dhamme abhiññeyyato buddho, pariññeyye. Dhamme pariññeyyato, pahātabbe pahātabbato, sacchikātabbe sacchikātabbato, bhāvetabbe bhāvetabbato. Teneva cāha: -

Abhiññeyyaṃ abhiññātaṃ bhāvetabbañca bhāvitaṃ,
Pahātabbaṃ pahīnamme tasmā buddhosmi brahmaṇāti. [PTS Page 202 [\q 202/] b.]

[A.] Paṭisambhidāmagga. [B.] Saṃ - nikāya.

[SL Page 149] [\x 149/]

Apica: - cakkhuṃ dukkhasaccaṃ, tassa mūlakāraṇabhāvena samuṭṭhāpikā purimataṇhā samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, nirodha pajānanā paṭipadā maggasaccanti, evaṃ ekeka paduddhārenā pi sabba dhamme sammā sāmañca buddho, esa nayo sotaghāna-jivhā- kāya manesu. Eteneva nayena rūpādīni cha āyatanāni, cakkhuviññāṇādayo cha viññāṇakāyā, cakkhusamphassādayo cha phassā, cakkhu samphassajādayo cha vedanā, rūpasaññādayo cha saññā, rūpasañceta nādayo cha cetanā, rūpataṇhādayo cha taṇhākāyā, rūpavitakkādayo cha vitakkā, rupavicārādayo cha vicārā, rūpakkhandhādayo pañca kkhandhā, dasa kasiṇāni, dasa anussatiyo, uddhumātakasaññādīva sena dasa saññā, kesādayo dvattiṃsākārā, dvādasāyatanāni, aṭṭhā rasa dhātuyo, kāmabhavādayo nava bhavā, paṭhamādini cattāri jhānāni, mettābhāvanādayo catasso appamaññā, catasso arūpasamā pattiyo, paṭilomato jarāmaraṇādīni anulomato avijjādīni paṭiccasamuppādaṅgāni ca yojetabbāni. Tatrāyaṃ ekapadayojanā: "jarāmaraṇaṃ dukkhasaccaṃ, jāti samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā paṭipadā maggasaccaṃ"ti evaṃ ekeka paduddhārena sabbadhamme sammā sāmañca buddho anubuddho paṭi buddho. Tena vuttaṃ: - " sammā sāmañca sabbadhammāni buddhattā pana sammāsambuddho"ti.

Vijjāhi pana caraṇena ca sampannattā vijjācaraṇa sampanno. Tattha vijjāti - tisso vijjā aṭṭha pi vijjā. Tisso bhayabherava sutte vuttanayeneva veditabbā, aṭṭha ambaṭṭha sutte. Tatra hi vipassanāñaṇena manomayiddhiyā ca saha cha abhiññā pariggahetvā aṭṭha vijjā vuttā. Caraṇanti - sīlasaṃvaro, indriyesu guttadvāratā, bhojane mattaññutā, jāgariyānuyogo, satta dhammā, cattāri rūpāvacarajjhāninīti, ime panṇarasa dhammā veditabbā; ime yeva hi paṇṇarasa dhammā - yasmā etehi carati ariyasāvako gacchati amataṃ disaṃ, tasmā carannti vuttā. Yathāha: -"idha mahānāma ariya sāvako sīlavā hotī"ti sabbaṃ majjhimapaṇṇāsake [PTS Page 203] [\q 203/] vuttanaye neva veditabbaṃ. Bhagavā imāhi vijjāhi iminā ca caraṇena samannāgato. Tena vuccati " vijācaraṇasampanno"ti. Tattha vijjāsampadā bhagavato sabbaññutaṃ pūretvā ṭhitā, caraṇasampadā mahākāruṇikataṃ. So sabbaññutaṃ pūretvā ṭhitā, caraṇasampadā mahākāruṇikataṃ. So sabbaññutāya sabbasattānaṃ atthānatthaṃ ñatvā mahākāruṇikatāyaanatthaṃ parivajjetvā atthe nayojeti. Yathātaṃ vijajācaraṇasampanno. Tenassa sāvakā suppaṭipannā honti, no duppaṭipannā vijjācaraṇavipannānaṃ hi sāvakā attantapādayo viya.

[SL Page 150] [\x 150/]

Sobhanagamanattā sundaraṃ ṭhānaṃ gatattā sammā gatattā sammā ca gadattā sugato, gamanampi hi gatanti vuccati, tañca bhagavato sobhanaṃ parisuddhamanavajjaṃ. Kiṃ pana tanti? Ariyamaggo. Tena hesa gamanena khemaṃ disaṃ asajjamāno gatoti sobhanagamanattā sugato. Sundarañcesa ṭhānaṃ gato amataṃ nibbānanti sundaraṃ ṭānaṃ gatattā pi sugato. Sammā ca gato tena tena maggena pahīne kilese puna apaccāgacchanto. Vuttaṃ hetaṃ: - " sotāpattimaggena ye kilesā pahīnā te kilesena puneti na pacceti na paccāgacchatīti sugato -pe- arahattamaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchatīti sugato"ti[a.] Sammā vā gato dīpaṅkarapādamūlatoppabhūti yāva bodhimaṇḍā tāva samatiṃsapāramī pūrikāya sammāpaṭipattiyāsabbalokassa bhitasukhameva karonto sassataṃ ucchedaṃ kāma sukhaṃ attakilamathanti ime ca ante anupagacchanto gatoti sammāgatattā pi sugato. Sammā cesa gadati yuttaṭṭhāne yutta meva vācaṃ bhāsatīti sammāgadattāpi sugato. Tatū;daṃ sādhakaṃ suttaṃ: - "yaṃ tathāgato vācaṃ jānāti abūtaṃ atacchaṃ anatthasaṃhitaṃ, sā ca paresaṃ appiyā amanāpā, taṃ tathāgato vācaṃ na bhāsati; yañca tathāgato vācaṃjānāti bhūtaṃ tacchaṃ anatthasaṃhitaṃ, sā ca paresaṃ appiyā amanāpā, tampi tathāgato vācaṃ na [PTS Page 204] [\q 204/] bhāsati; yañca ko tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ atthasaṃhitaṃ, sā ca paresaṃ appiyā amanāpā, tatra kālaññū tathāgato hoti tassā vācāya veyyākaraṇāya, yampi tathāgato vācaṃ jānāti abhūtaṃ atacchaṃ anatthasaṃhitaṃ, sāca paresaṃ piyā manāpā, na taṃ tathāgato vācaṃ bhāsati. Yañca tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ anattha saṃhitaṃ, sāca paresaṃ piyā manāpā, tampi tathāgato vācaṃ na bhāsati. Yañca kho tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ atthasaṃ hitaṃ, sāca paresaṃ piyā manāpā, tatra kālaññū tathāgato hoti tassā vācāya veyyākaraṇāyā"ti evaṃ sammā gadattāpi sugatoti veditabbo.

Sabbathāpi viditalokattā pana lokavidū so hi bhagavā sabhāvato samudayato nirodhato nirodhūpāyatoti sabbathā lokaṃ avedi aññāsi paṭivijjhi. Yathāha: - " yaṭhtha kho āvuso na jāyati na jīyati na mīyati na cavati na uppajjati, nāhantaṃ gamanena lokassantaṃ ñāteyyaṃ diṭṭheyyaṃ patteyyanti vadāmi, na cāhaṃ āvuso appatvāvalokassantaṃ dukkhassantakiriyaṃ vadāmi. Api cāhaṃ āvuso imasmiṃyeva vyāmamatte kaḷebare sasaññimhi samanake lokañca paññāpemi lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipadaṃ.

[A.] Mahāaṭṭhakathā. [B.] Saṃ - kināya.

[SL Page 151] [\x 151/]

Gamanena na pattabbo lokassanto kadācanaṃ,
Na ca appatvā lokantaṃ dukkhā atthi pamocanaṃ.

Tasmā have lokavidū sumedho
Lokantagu vusita brahma cariyo,
Lokassa antaṃ samitāvi ñatvā
Nāsiṃsatī lokamivaṃ parañcā"ti, [a]

Apica: - tayo lokā saṅkhāraloko sattaloko okāsa lokoti, tattha ekoloko "sabbe sattā āhāraṭṭhikikā"ti āgataṭṭhāne [PTS Page 205] [\q 205/] saṅkhāraloko veditabbo. " Sassato lokoti vā asassato lokotivā"ti āgataṭṭhāne sattaloko.

" Yāvatā chandumasuriyā pariharanti disā hanti virocanā,
Tāva sahassadhā loko ettha te vattatī vaso"ti, [b]

Āgataṭṭhāne okāsaleko, tampi bhagavā sabbathā avedi, tathāhissa" eko loko sabbe sattā āhāraṭṭhitikā, dve lokā nāmañca rūpañca, tayo lokā tissodanā, cattāro lokā cattāro āhārā, pañca lokā pañcūpādānakkhandhā, cha lokā cha ajjhattikāni āyatanāni, satta lokā sattaviññāṇaṭṭhitiyo, aṭṭhaleko aṭṭhalokadhammā, navalokā navasattāvāsā, dasalokā dasāyatanāni, dvādasalokā dvādasāyatanāni, aṭṭhārasalokā aṭṭhā rasadhātuyo"ti[c] ayaṃ saṅkhāralokopi sabbathā vidito. Yasmā panesa sabbesampi sattānaṃ āsayaṃ jānāti anusayaṃ jānāti caritaṃ jānāti adhimuttiṃ jānāti apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye bhabbābbe satte pajānāti, tasmāssa sattaloko pi sabbathā vidito. Yathāca sattaloko evaṃ okāsalokopi. Tathāhesa ekaṃ cakkāvāḷaṃ āyāmato ca vitthārato ca yojanānaṃ dvādasa satasahassāni catuttiṃsa satāni ca paññāsañca yojanāni.

Parikkhepato.

Sabbasatasahassāni kttiṃsa parimaṇḍalaṃ.
Dasa ceva sahassāni aḍḍhuḍḍhāni satāni ca.

Tattha.

Dvesatasahassāni cattāri nahutāni ca,
Ettakā pahalattena saṅkhātāyaṃ vasundharā.

Tassāyeva sandhārakaṃ.

[A.] Aṅguttaracatukka. [B.] Saṃ - nikāya. [C.] Paṭisambhidi.

[SL Page 152] [\x 152/]

Cattāri satasahassāni aṭṭheva nahutāni ca,
Ettakaṃ pahalattena jalaṃ vāte patiṭṭhitaṃ.

Tassā pi sandhārako. [PTS Page 206] [\q 206/]

Navasata sahassāni māḷuto nahamuggato.
Saṭṭhiñceva sahassāni esā lokassa saṇṭhitīti.

Evaṃ sanṭhite cettha yojanānaṃ.

Caturāsīti sahassāni ajjhogāḷho mahaṇṇave,
Accuggato tāvadeva sineru pabbatuttamo.

Tato upaḍḍhupaḍḍhena pamāṇena yathākkamaṃ,
Ajjhogāḷhuggatā dibbā nānāratana cittitā.

Yugandharo īsadharo karaviko sudassano,
Nemindharo vinatako assakaṇṇo giribrahā.

Ete satta mahāselā sinerussa samantato,
Mahārājānamāvāsā devayakkha nisevitā.

Yojanānaṃ satānucco himavā pañca pabbato,
Yojanānaṃ sahassāni tīṇi āyatavitthato, 1
Caturāsīti sahassehi kūṭehi patimaṇḍito.

Tipañca yojanakkhandha parikkhepā nagavhayā,
Paññāsa yojanakkhandha sādhāyāmā samantato.

Satayojana vitthinṇā tāvadeva ca uggatā.
Jambu yassānubhāvena sambudīpo pakāsito.

Yañcetaṃ ṃmbuyā pamāṇaṃ, etadeva asurānaṃ citrapāmaliyā, garuḷānaṃ simbalirukkhassa, aparagoyāne kadambassa, uttara kurūsu kapparukkhassa, pubbavidehe sirīsassa, tāvatiṃsesu pāricchattakassāti.

Tenāhu porāṇā: -

Pāṭalī simbalī jambu devānaṃ pāricchattako,
Kadambo kapparukkho ca sirīsena bhavati sattamaṃ.

Dveasītisahassāni ajjhogāḷho mahaṇṇave,
Accuggato tāvadeva cakkāvāḷa siluccayo,
Parikkhipitvā taṃ sabbaṃ lokadhātumayaṃ ṭhitoti. [PTS Page 207] [\q 207/]

Tattha - candamaṇḍalaṃ ekūnapaññāsayojanaṃ, suriyamaṇḍalaṃ paññāsayojanaṃ, tāvatiṃsabhavanaṃ dasasahassayojanaṃ, tathā asurabhavanaṃ, avīcimahānirayo, jambudīpo ca. Aparagoyānaṃ

1. Ma. 11. Āyāmavitthato.

[SL Page 153] [\x 153/]

Sattasahassayojanaṃ, tathā pubbavidehaṃ, uttarakuru aṭṭhasahassa yojanaṃ, ekameko cettha mahādīpo pañcasata pañcasataparitta dīpaparivāro, taṃ sabbampi ekaṃ cakkavāḷaṃ ekā lokadhātu, tadantaresu lokantarikanirayā, evaṃ anantāni cakkavāḷāni anantā lokadhātuyo bhagavā anantena buddhañāṇena avedi aññāsi paṭivijjhi evamassa okāsalokopi sabbathā vidito evampi sabbathā viditalokattā lokavidū.

Attanā pana guṇehi visiṭṭhatarassa kassaci abhāvato natthi etassa uttaroti anuttaro. Tathā hesa sīlaguṇenāpi sabbaṃ lokamabhibhavati, samādhi - paññā- vumutti - vumuttiñāṇadassanaguṇe nā pi, sīlaguṇenāpi asamo asamasamo appaṭimo appaṭibhāgo appaṭipuggalo -pevumuttigñāṇadassanaguṇenā pi, yathāha: nakho panāhaṃ bhikkhave samanupassāmi sadevako loke samārake -pesadevamanussāya attanā sīlasampannataraṃ" ti[a] vitthāro, evaṃ aggappasādasuttādīni "na me ācariyo atthi"ti ādigāthāye ca vitthāretabbā.

Purasadamme sārethīti purisadammasārathi. Dameti vinetīti vuttaṃ hoti, tattha purisadammotiadantā dametuṃ yuttā tiracchāna purisā pi manussa amanussapurisā pi, tathāhi: - bhagavatā tiracchānapurisā pi apalālo nāgarājā, cūḷodaro, mahodaro, aggisiko, dhūmasiko, āravāḷo nāgarājā, dhanapālako hatti evamādayo damitā nibbisā katā saraṇesu ca sīlesu ca patiṭṭhāpitā. Manussapurisā pi saccaka nigaṇṭhaputta ambaṭṭhamāṇava [PTS Page 208] [\q 208/] pokkharāsāti soṇadaṇḍa kūmadantādayo, amanussapurisā pi āḷavaka suciloma kharalomayakkha sakkadevarājādayo damitā vinītā vicitrehi vinayanūpāyehi. " Ahaṃ kho kesi purisadamme saṇhena pi vinemi, pharusena pi vinemi, saṇhapharusena pi vinemī"ti[b] idañcettha suttaṃ vitthāre tabbaṃ. Apica: - anuttaro purisadammasārathīti ekamevidaṃ atthapadaṃ, bhagavā hi tathā purisadamme sāretī yathā ekapallaṅkeneva nisinnā aṭṭhadisā asajjamānā dhāvanti, tasmā "anuttaro purisadammasārathi"ti vuccati. " Hattidamakena bhikkhave hatthidammo sārito ekaṃ yeva disaṃ dhāvatī"ti[c] idaṃ cettha suttaṃ vitthāretabbaṃ.

Diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ anusāsatīti satthā. Apica satthāti satthā bhagavāsatthavāho, yathā satthavāho satthe kantāraṃ tāreti, corakantāraṃ tāreti, vāḷakantāraṃ

[A.] Saṃ- nikāya. [B.] Aṅguttaranikā. [C.] Saṃ- nikāya.

[SL Page 154] [\x 154/]

Tāreti, dubhikkhakantāraṃ tāreti, nirūdakakantāraṃ tāreti, uttāreti, nittāreti, patāreti khemantabhūmiṃ sampāpeti, evaṃ mevaṃ bhagavā satthā satthavāho satte kantāraṃ tāreti jāti kantāraṃ tāretīti ādinā niddesanayena pettha atto vedi tabbo. Devamanussānanti devānañca manussānañca, ukkaṭṭha paricchedavasena bhabbapuggalaparicchedavasena cetaṃ vuttaṃ. Bhagavā pana tiracchānagatānampi anusāsanippādānena satthāyeva, tepihi bhagavato dhammasavaṇena upanissayasampattiṃ patvātāya eva upanissayasampattiyā dutiye tatiya vā attabhāve maggaphalabhāgino honti. Maṇḍukadevaputtādayo cettha nidassanaṃ: - bhagavati kira gaggarāya pokkharaṇiyā tīre campānagaravāsīnaṃ dhammaṃ desaya māne eko maṇḍūko bhagavato sare nimittaṃ [PTS Page 209] [\q 209/] aggahesi. Taṃ eko vacchapālako daṇḍamolubbha tiṭṭhanto sīse sanni rumbhitvā aṭṭhāsi. So tāvadeva kālaṃ katvā tāvatiṃsabhavane dvādasayojanike kaṇakavimāne nibbatti suttappabuddho viya, tattha accharāsaṃghaparivutaṃ attānaṃ disvā are ahampi nāma idha nibbatto kinnukho kammaṃ akāsinti āvajjento na aññaṃ kiñci addasā aññatra bhagavato sara nimittaggāhā, so tāvadeva saha vimānena āgantvā bhagavato pāde sirasā vandi. Bhagavā jānantova pucchi.

Ko me vandati pādāni iddhiyā yasasā jalaṃ,
Abhikkantena vaṇṇena sabbā obhāsayaṃ disāti.

Manḍūkohaṃ pure āsaṃ udake vārigocaro,
Tava dhammaṃ suṇantassa avadhī vacchapālakoti. [A]

Bhagavā tassa dhammaṃ desesi caturāsītiyā pāṇasahassānaṃ dhammābhi samayo ahosi. Devaputto pi sotāpattiphale patiṭṭhāya sitaṃ katvā pakkāmīti.

Yampana kiñci atthi ñeyyaṃ nāma sabbassa buddhattā vimokkhanti kañāṇavasena buddho. Yasmā vā cattāri saccāni attanā pi bujkdi, aññe pi satte bodhesi, tasmā evamādihi pi kāraṇehi buddho. Imassa ca pana atthassa viññāpanatthaṃ: - " bujkditā saccānīti buddho, bodhetā pajāyāti buddho"ti evaṃ pavatto sabbo pi niddesanayo paṭisambhidānayo vā vitthāretabbo.

Bhagavāti idaṃ panassa guṇavisiṭṭha sattuttama garugāravādhivacanaṃ tenāhu porāṇā: -

Bhagavāti vacanaṃ seṭṭhaṃ bhagavāti vacanuttamaṃ,
Garugāravayutto so bhagavā tena vuccatī ti.
[A.] Saṃ- nikāya.

[SL Page 155] [\x 155/]

Catubbidhaṃ vā nāmaṃ: - āvatthikaṃ liṅgikaṃ nemittikaṃ adhicca samuppannanti. Adhivaccasamuppannaṃ nāma: - lokiyavohārena yadicchakanti vuttaṃ hoti. Tattha vaccho [PTS Page 210] [\q 210/] dammo balivaddoti evamādi āvatthikaṃ, daṇḍi chattī sikhī karīti evamādi liṅgikaṃ, tevijjo chaḷa bhiññoti evamādi nemittikaṃ, sirivaḍḍhako dhanavaḍḍhakoti evamādi vacanatthaṃ anapekkhitvā pavattaṃ adhiccasamuppannaṃ, badaṃ pana bhagavāti nāmaṃ nemittikaṃ. Na mahāmāyāya, na suddhodasamahā jena na asītiyā ñātisahassehi kataṃ, na sakkasantusitādīhi devatāvisesehi. Vuttañcetaṃ dhammasenāpatinā: - " bhagavāti netaṃ nāmaṃ mātarā kataṃ na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhikataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodiyā mule saha sabbañññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavā"ti[a.] Yaṃ guṇanemittikañcetaṃnāmaṃ, tesaṃ guṇānaṃ pakāsanatthaṃ imaṃ gāthaṃ vadanti.

Bhagi bhaji bhāgi vibhattavā iti
Akāsi bhagganti karūti bhāgyavā,
Pahūhi ñāyehi subhāvitattano
Bhavantago so bhagavāti vuccatīti.

Niddese vuttanayeneva cettha tesaṃ tesaṃ padānaṃ attho daṭṭhabbo. Ayaṃ pana aparo nayo.

Bhagyavā bhaggavā yutto bhagehi ca vibhattavā,
Bhattavā vantagamano bhavesu bhagavā tatoti.

Tattha: - " vanṇāgamo vaṇṇavipariyāyoti ādikaṃ nirutti lakkhaṇaṃ gahetvā saddanayenavā pisodarādipakkhepalakkhaṇaṃ gahetvā yasmā lokiyalokuttarasukhābhinibbattakaṃ dānasīlādi pārappettaṃ bhāgyamassa atthi tasmā bhāgyavāti vattabbe bhagavāti vuccatīti ñātabbaṃ. Yasmā pana lobha dosa moha viparīta manasi kāra ahirikānottappa kodhūpanāha makkha palāsa bassā macchariya māyā sātyye thambha sārambha mānātimāna madappamāda taṇhā vijjā tividhākusalamūla duccarita saṃkilesamala visamasaññā [PTS Page 211] [\q 211/] vitakkappapañca catubbidha vipariyāsa āsava gattha ogha yoga agati taṇhūppādupādāna pañca cetokhila vinibandha nīvaraṇābinandana cha vivādamūla taṇhā kāya sattānusaya aṭṭhamicchatta navataṇhā mūlaka dasākusalakammapatha dvāsaṭṭhidiṭṭhigata aṭṭhasatataṇhāvicaritappabheda sabbadaratha pariḷāha kilesasatasahassāni saṃkhepato vā pañca kilesakkhandha abhisaṅkhāra devaputta maccu māre abhañji. Tasmā bhaggattā etesaṃ parissa yānaṃ bhaggavāti vattabbe bhagavāti vuccati. Āhacettha.

[A.] Niddesa.

[SL Page 156] [\x 156/]

Bhaggarāgo bhaggadoso bhaggamoho anāsavo,
Bhaggāssa pāpakā dhammā bhagavā tena vuccatīti.

Bhāgyavatāya1 cassa satapuññalakkhaṇadharassa rūpakāyasampatti dīpitā hoti, bhaggadosatāya dhammakāyasampatti, tathā lokiya parikkhakānaṃ2 bahumatabhāvo, gahaṭṭhapabbajitehi abigamanīyatā, abigatānañca tesaṃ kāyacittadukkhāpanayane paṭibalabhāvo, āmisadānadhammadānehi upakāritā, lokiyalokuttarasukhehi ca saṃyojanasamatthatā dīpitāhoti. Yasmā ca loke issariya dhamma yasa siri kāmappayattesu chasu dhammesu bhagasaddo vattati. Paramaṃ cassa sakacitte issariyaṃ, aṇimā laghimādikaṃ vā lokiya sammataṃ sabbākāraparipūraṃ atthi, tathā lokuttaro dhammo, lokattaya vyāpito yathābhūta guṇādhigato ativiya parisuddho yaso, rūpa kāyadassanavyāvaṭajananayanamanappasādajananasamatthā sabbākāra paripūrā sabbaṅgapaccaṅgasiri, yaṃ yaṃ etena icchitaṃ patthitaṃ atta hitaṃ parahitaṃ vā tassa tassa tatheva abhinipphannattā icchita nipphatti saññito kāmo, sabbalokagarubhāvappattihetubhūto sammāvāyāmasaṅkhāto payatto ca atthi, tasmā imehi bhagehi yuttattāpi bhagā assa santīti iminā atthena bhagavāti vuccati. Yasmā pana kusalādīhi bhedehi sabbadhamme, khandhāyatana dhātu sacca indriya paṭiccasamuppādādīhi [PTS Page 212] [\q 212/] vā kusalādidhamme, pīḷana saṅghata santāpa viparināmaṭṭhena vā dukkhamariyasaccaṃ, āyūhana nidāna saṃyoga paḷibodhaṭṭhena samudayaṃ, nissaraṇa vivekā 'saṅkhata amataṭṭhena nirodaṃ, niyyānikahetudassanādhipateyyaṭṭhena maggaṃ' vibhattavā vibhajitvā vivaritvā desitavāti vuttaṃ hoti. Tasmā vibhattavāti vattabbe bhagavāti vuccati. Tasmā ca esa dibbabrahmaariyavihāre kāyacittaupadhiviveke suññatāppanihitānimittavimokkhe aññe ca lokiyalokuttare uttarimanussadhamme bhaji sevi bahulamakāsi, tasmā bhattavāti vattabbe bhagavāti vuccati. Yasmā pana tūsu bhavesu taṇhāsaṅkhātaṃ gamanamanena vantaṃ, tasmā bhavesu vantagamanoti vattabbe bhavasaddato bhakāraṃ gamanasaddato gakāraṃ vantasaddato vakārañca dīghaṃ katvā ādāya bhagavāti vuccati. Yathā loke mehanassa khassa mālāti vattabbe mekhalāti.

Tassevaṃ iminā ca iminā ca kāraṇena so bhagavā arahaṃ -peiminā ca iminā ca kāraṇena bhagavāti buddhaguṇe anussarato neva tasmiṃ samayo rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosa pariyuṭṭhitaṃ, na mohapariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye cittaṃ hoti tathāgataṃ āhabbha. Iccassa evaṃ rāgā

1. Bhāgyavantatāya 2. Ma11. Lokiyasarikkhakānaṃ.

[SL Page 157] [\x 157/]

Disu pariyuṭṭhānābhāvena vikkhamhitanīvaraṇassa kammaṭṭhānābimukha tāya ajugatacittassa buddhaguṇapoṇā vitakkavicārā pavattanti, buddhaguṇe anuvitakkayato anuvicārayato pīti uppajjati, pīti manassa pītipadaṭṭhānāya passaddhiyā kāyacittadarathā paṭippassambanti, passaddhadarathassa kāyikampi cetasikampi sukhaṃ uppajjati, sukhino buddhaguṇārammaṇaṃhutvā cittaṃ samādhiyatīti anukkamena ekakkhaṇe jhānaṅgāni uppajjanti, buddhaguṇānampana gambhīratāya nāppakāraguṇānussaraṇādhimuttatāya vā appanaṃ appatvā upa cārappattameva jhānaṃ hoti. Tadetaṃ buddhaguṇānussaraṇavasena uppannattā buddhānussaticceva saṅkhaṃ gacchati. Imañca pana buddhānussatimanuyutto bhakkhū satthari sagāravo hoti sappatisso, saddhāvepullaṃ sativepullaṃ paññāvepullaṃ puññavepullaṃ ca adhi gacchati, pītu pāmojjabahulo hoti, bhayabherava [PTS Page 213] [\q 213/] saho dukkhādhi vāsanasamattho, satthārā saṃvāsasaññaṃ paṭilabhati, buddhaguṇānussatiyā ajjhāvutthañcassa sarīrampi cetiyagharamiva pūjārahaṃ hoti, buddhabhumiyaṃ cittaṃ namati, vītikkavitabbavatthusamāyoge cassa sammukhā satthāraṃ passato viya hirottappaṃ paccupaṭṭhāti, uttariṃ appaṭivijjhanto pana sugatiparāyano hoti.

Tasmā bhave appamādaṃ kayirātha sumedhaso,
Evaṃ mahānubhāvāya buddhānussatiyā sadāti.
Idaṃ tāva buddhānussatiyaṃ vitthārakathā mukhaṃ.

Dhammānussatiṃ bhāvetukāmenāpi rahogatena patisallīnena "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehi passiko opanayiko paccattaṃ veditabbo. Viññūhī"ti[a] evaṃ pariyattidhammassa ceva navavidhassa ca lokuttaradhammassa guṇā anussari tabbā. Svakkhātotiimasmiṃ hi pade pariyattidhammopisaṅgahaṃ gacchati, itaresu lokuttaradhammova. Tattha pariyattidhammo tāva: - svākkhāto ādimajjhapariyosānakalyāṇattā, sātthasavyañjana kevalaparipuṇṇaparisuddhabrahmacariyappakāsanattā ca. Yaṃ hi bhagavā ekagāthampi deseti, sā samantabhadrakattā dhammassa paṭhamapādena ādikalyāṇā, dutiyatatiyapādehi majjhe kalyāṇā, pacchimapādena pariyosānakalyāṇā, ekānusandhikaṃ suttaṃ nidānena ādi kalyāṇaṃ, nigamanena pariyosānakalyāṇaṃ, sesena majjhe kalyāṇaṃ. Nānānusandhikaṃ suttaṃ paṭhamānusandhinā ādikalyāṇaṃ, pacchimena pariyosānakalyāṇaṃ, sesehi majjhe kalyāṇaṃ apica: sanidānasauppattikattā ādikalyāṇaṃ, veneyyānaṃ anu

[A.] Saṃ- nikāya.

Rūpato atthassa avitaparitatāya ca hetudāharaṇayuttato ca majjhe kalyāṇaṃ, sotunaṃsa ddhāpaṭilābhajananena nigamanena ca pariyo sānakalyāṇaṃ. Sakalo pi sāsanadhammo attano atthabhūtena sīlena ādikalyāṇo, samathavipassanāmaggaphalehi majjhe kalyāṇo, nibbāṇena pariyosānakalyāṇo, sīlasamādhihi vā ādi kalyāno, vipassanāmaggehi [PTS Page 214] [\q 214/] majjhe kalyāṇo, phalanibbāṇehi pariyosānakalyāno. Buddhasuboditāya vā ādikalyāṇo, dhammasudhammatāya majjhe kalyāno, saṅghasuppaṭipattiyā pariyosāna kalyāṇo, taṃ sutvā tathattāya paṭipannena adhigantabbāya. Abhisambodiyā vā ādikalyāno, paccekabodhiyā majjhe kalyāṇo, sāvakabodhiyā pariyosānakalyāṇo. Suyyamānocesa nīvaraṇa vikkhambhanato savaṇena pi kalyāṇamevāvahatīti ādikalyāno, paṭipajjiyamāno samathavipassanā sukhāvahanato paṭipattiyā pi kalyāṇaṃ āvahatīti majjhe kalyāṇo, tathā paṭipanno ca paṭipattiphale niṭṭhite tādibhāvāvahanato paṭipattiphalena pi kalyaṇaṃ āvahatīti pariyosānakalyāṇoti evaṃ ādimajjhapariyosānakalyāṇattā svākkhāto. Yaṃ panesa bhagavā dhammaṃ desento sāsanabrahmacariyaṃ maggabrahmacariyañca pakāseti nānā nayehi dīpeti, taṃ yathānūrūpaṃ atthasampattiyā sātthaṃ, vyañjana sampattiyā savyañjanaṃ, saṅkāsana pakāsanavivaraṇa vibhajana uttānī karaṇa paññatti atthapadasamāyogato sātthaṃ, akkharapadavyañjanā kāraniruttiniddesasampattiyā savyañjanaṃ, atthagambhīratā paṭi vedhagambhīratāhi sātthaṃ, dhammagambhīratā desanāgambhīratāhi savyañjanaṃ, atthapaṭibhāna paṭisambhidā visayato sātthaṃ, dhammanirātti paṭisambhidāvisayato savyañjanaṃ, paṇḍita vedanīyato parikkhaka janappasādakanti sātthaṃ, saddheyyato lokiyajanappasādakanti savyañjanaṃ, gambhīrādhippāyato sātthaṃ, uttānapadato savyañjanaṃ, upanetabbassa abhāvato sakalaparipuṇṇabhāvena kevalaparipunṇaṃ, apanetabbassa abāvato niddosabhāvena parisuddhaṃ. Apica: paṭipattiyā adigama vyattito sātthaṃ, pariyattiyā āgama byattito savyañjanaṃ, sīlādipañcadhammakkhandha yuttato kevalaparipuṇṇaṃ, nirupakkilesato nittharaṇatthāya pavattito lokā misanirapekkhato ca parisuddhanti evaṃsāttha savyañjana kevalaparipuṇṇa parisuddha brahmacariyappakāsanato svākkhāto, atthavipallā sābhāvato vā suṭṭhu akkhātoti svākkhāto. Yathāhi aññatitthi yānaṃ dhammassa attho vipallāsaṃ āpajjati, antarāyikāti vutta dhammānaṃ antarāyikattābhāvato [PTS Page 215] [\q 215/] niyyānikāti ca vuttadhammānaṃ niyyānikattābhāvato tena te durakkhātadhammāyeva honti, na tathā bhagavato dhammassa attho vipallāsaṃ āpajjati ime dhammā antarāyikā ime nīyyānikāti evaṃ vuttadhammānaṃ tathābhāvāna

[SL Page 159] [\x 159/]

Tikkamanatoti evaṃ tāva pariyattimmo svakkhāto. Lokuttaradhammo pana nibbāṇānurūpāya paṭipattiyā paṭipadānurūpassa ca nibbāṇassa akkhātattā svākkhāto, yathāha: -

Supaññattā kho pana tena bhagavatā sāvakānaṃ nibbāṇa gāminī paṭipadā saṃsandatī nibbāṇañca paṭipadā ca, seyyathāpi nāma gaṅgodakaṃ yamunodakena saṃsandati sameti, evameva supaññattā ko pana tena bhagavatā sāvakānaṃ nibbāṇagāminī paṭipadā ssandati nibbāṇañca paṭipadācāti, [a]

Ariyamaggo cettha antadvayaṃ anupagamma pajjhimā paṭipadā bhūtova majjhimā paṭipadāti akkātattā svākkhāto. Sāmañña phalāni paṭippassaddhakilesāneva paṭippassaddhakilesānīti akkhātattā svākkātāni. Nibbāṇaṃ sassatāmatatāṇaleṇādisabhāva meva sassatādisabhāvavasena akkhātattā svākkhātanti evaṃ lokuttaradhammopi svākkhāto.

Sanduṭṭhikoti ettha pana ariyamaggo tāva attano santāne rāgādīnaṃ abhāvakaraṇena1sāmaṃ daṭṭhabboti sandiṭṭhiko. Yathāhaṃ: "ratto ko brāhmaṇa rāgena abhibhūto pariyādinnacitto attavyābādhāya pi ceteti paravyābādhādhipiceteti ubhayavyābādhāya pi ceteti, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti, rāge pahīṇe nevattavyābādhāya ceteti, na paravyābādhādhipiteteti ubhayavyābādhāya ceteti, na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti, evampi kho brāhmaṇa sandiṭṭhiko dhammo hotī"ti. [PTS Page 216 [\q 216/] b.]

Apica: - navavidho pi lokuttaradhammo yena yena adhigato hoti, tena tena parasaddhāya gantabbataṃ hitvā paccavekkhaṇa ñāṇena sayaṃ daṭṭhabboti sandiṭṭhiko. Athavā: - pasatthā diṭṭhi sandiṭṭhi, sandiṭṭhiyā jayatīti sandiṭṭhiko, tathāhettha ariyamaggo sampayuttāya ariyaphalaṃ kāraṇabhūtāya nibbāṇaṃ visayībhūtāya sandiṭṭhiyā kilese jayati, tasmā yathā rathena jayatīti rathiko, evaṃ navavidhopi lokuttaradhammo savdiṭṭhiyā jayatīti savdiṭṭhiko, athavā: - diṭṭhanti dassanaṃ vuccati, diṭṭhameva sandiṭṭhaṃ sandassananti attho. Sandiṭṭhaṃ arahatīti sandiṭṭhiko. Lokuttaradhammo hi bāvanābhi samayavasena sacchikiriyābhisamayavasena ca dissamānoyeva vaṭṭabhayaṃ nivatteti. Tasmā yathā vatthamarahatītivatthiko, evaṃ sandiṭṭhaṃ arahatīti sandiṭṭhiko.

Attano phaladānaṃ sandhāya nāssa kāloti akālo, akālo yeva akāliko. Na pañcāhasattāhādibhedaṃ kālaṃ khepetvā phalaṃ deti, attano pana pavattisamanantarameva phaladoti vuttaṃ

[A.] Saṃ - nikāya. [B.] Aṅguttaranika. 1. Ma. 11. Abhāvaṃkarottenaariyapuggalena

[SL Page 160] [\x 160/]
Hoti. Athavā: - attano phalappadāno pakaṭṭho kālo patto assāti kāliko. Ko so? Lokiyo kusaladhammo, ayaṃ pana samanantaraphalattā na kālikotiakāliko, idaṃ maggameva sandhāya vuttaṃ.

Ehi passa imaṃ dhammanti evaṃ pavattaṃ ehi passa vidhiṃ arahatīti ehipassiko. Kasmā panesa taṃ vidiṃ arahatīti? Vijjamānattā parisuddhattāca, rittamuṭṭhiyaṃ hi hiraññaṃ vā suvaṇṇaṃ vā atthiti vatvāpi ehi passa imanti na sakkā vattuṃ, kasmā? Avijjamānattā. Vijjamānampica guthaṃ vā muttaṃ vā manuññabhāvappakāsanena citta sampahaṃsanatthaṃ ehi passaimanti na sakkā vattuṃ. Apica kho taṃ tiṇehi vā paṇnehi vā paṭiccādetabbamevahoti. Kasmā? Aparisuddhattā. Ayaṃ pana navavidhopi lokuttaradhammo sabhāva tova vijjamāno vigatavalāhake ākāse sampunṇa candamaṇḍalaṃ viya, paṇḍukambale nikkhittajātimaṇi viya ca parisuddho. [PTS Page 217] [\q 217/] tasmā vijjamānattā parisuddhattā ca ehi passa vidiṃ arahatīti1 ehi passiko.

Upanetabboti opanayiko. Ayaṃ panettha vinicchayo: - upanayanaṃ upanayo. Ādittaṃ ceḷaṃ vā sīsaṃ vā ajjhupekkhitvāpi bhāvanāvasena attano citte upanayanaṃ arahatītiopanayiko. Idaṃ saṅkhate lokuttaradhamme yujjati. Asaṅkhato pana attano cittena upanayanaṃ arahatīti opanayiko. Sacchikiriyāvasena allīyanaṃ aharatīti attho. Athavā: - nibbāṇaṃ upanetīti ariya maggo upaneyyo, saccikātabbataṃ upanetabbotiphalaṃ nibbāṇadhammo upaneyyo. Upaneyyova opanayiko.

Paccattaṃ veditabbo viññūhīti sabbehipi ugghaṭitaññu ādihi viññuhi attani attani veditabbo: - bhāvito me maggo, adhigataṃ phalaṃ, sacchikato nirodhoti. Na hi upajjhāyena bhāvite magge saddhivihārikassa kilesā pahīyanti, na so tassa phalasamāpattiyā phāsuṃ viharati. Na tena sacchikataṃ nibbāṇaṃ sacchikaroti, tasmā na esa parassa sīse ābharanaṃ viya daṭṭhabbo, attano pana citteyeva daṭṭhabbo. Anubhavitabbo viññūhīti vuttaṃ hoti. Bālānaṃ pana avisayo cesa. Apica: svākkhāto ayaṃ dhammo. Kasmā? Sandiṭṭhikattā, savdiṭṭhiko akālikattā, akāliko ehipassikattā, yoca ehi passiko, so nāma opanayiko hotīti tassevaṃ svākkhātatādibhede dhammaguṇe anussarato neva tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti. Na dosa- na mohapariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye cittaṃ

1. Sī. 11. Ehipassaṃ arahatīti.

[SL Page 161] [\x 161/]

Hoti dhammaṃ ārabbhāti purimanayeneva vikkhamhitanīvaraṇassa ekakkhaṇe jhānaṅgāni uppajjanti dhammaguṇānaṃ pana gambhīratāya nānāppakāraguṇānussaraṇādhimuttatāya vā appanaṃappatvā upacārappattameva jhānaṃ hoti. Tadetaṃ dhammaguṇānussaraṇavasena uppannattā dhammānussaticceva saṅghaṃ gacchati. [PTS Page 218] [\q 218/] imañca pana dhammānussatimanuyutto bhikkhū evaṃ opanayikassa dhammassa desetāraṃ iminā 'paṅgena samannāgataṃ satthāraṃ neva atītaṃse samanu passāmi na panetarahi aññattha tena bhagavatāti evaṃ dhammaguṇa dassaneneva satthari sagāravo hoti sappatisso, dhamme garu vittīkāro saddhādivepullaṃ adhigacchati, pītipāmojjabahulo hoti. Bhayabherava saho, dukkhādivāsanasamattho, dammena saṃvāsa saññaṃ paṭilabhati dhammaguṇānussatiyā ajjhāvutthañcassa sarīrampi cetiyagharamiva pūjārahaṃ hoti, anuttaradhammādhigamāya cittaṃ namati, vītikkamitabbavatthusamāyoge cassa dhammasudhammataṃ samanussarato hirottappaṃ paccupaṭṭhāti, uttariṃ appaṭivijjhanto pana sugatiparāyano hoti.

Tasmā bave appamādaṃ kayirātha suvedhaso,
Evaṃ mahānubhāvāya dhammānussatiyā sadāti.

Idaṃ dhammānussatiyaṃ vitthārakathāmukhaṃ.

Saṅghānussatiṃ bhāvetukāmenāpi rahogatena patisallīnena "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggālā, esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhineyyo añjalikaraṇiyo anuttaraṃ puññakkhettaṃ lokassā"ti. [A] evaṃ ariyasaṅghaguṇā anussari tabbā. Tattha supaṭipannoti - suṭṭhu paṭipanno, sammā paṭipadaṃ anivattipaṭipadaṃ anulomapaṭipadaṃ apaccanīkapaṭipadaṃ dhammānudhammapaṭi padaṃ paṭipannoti vuttaṃ hoti. Bhagavato ovādānusāsaniṃ sakkaccaṃ suṇantīti sāvakā, sāvakānaṃ saṅgho sāvakasaṅgho. Sīladiṭṭhisāmaññatāya saṅghātabhāvaṃ āpanno sāvakasamuhoti attho. Yasmā [PTS Page 219] [\q 219/] pana sā sammā paṭipadā ujū avaṅkā akuṭulā ajimhā ariyo ca ñāyotipi vuccati, anucchavikattā ca sāmīcitipi saṅkhaṃ gatā, tasmā taṃ paṭipanno ariyasaṅgho ujupaṭipanno ñāyapaṭipanno sāmīcipaṭipannotipi vutto. Ettha ca ye maggaṭṭhā te sammāpaṭipattisamaṅgitāya supaṭipannā, ye phalaṭṭhā te sammā paṭi

1. Saṃ- nikāya.

[SL Page 162] [\x 162/]

Padāya adigantabbassa adhigatattā atītaṃ paṭipadaṃ upādāya supaṭipannāti veditabbā. Apica: - svākkhāte dhammavinaye yathānusiṭṭhaṃ paṭipannattāpi apanṇakapaṭipadaṃ paṭipannattāpisupaṭipanno. Majjhimāya paṭipadāya antadvayaṃ anupagamma paṭipannattā kāyavacī manovaṅka kuṭula jimha dosappahānāya paṭipannattā ca ujupaṭipanno. Ñāyo vuccati nibbāṇaṃ, tadatthāya paṭipannattā ñāya paṭipanno. Yathā paṭipannā sāmīcikammā1 rahā honti, tathā paṭipannattā sāmīcipaṭipanno. Yadidanti yāni imāni. Cattāri purisa yugānīti yugalavasena paṭhamamaggaṭṭho phalaṭṭhoti idamekaṃ yugalanti evaṃ cattāri purisayugalāni honti. Aṭṭhapurisapuggalāni purisa puggalavasena eko paṭhamamaggaṭṭho eko phalaṭṭhoti iminā nayena aṭṭheva purisapuggalā honti. Etthaca purisoti vā puggaloti vā ekaṭṭhānetāni padāni. Veneyyavasena panetaṃ vuttaṃ, esa bhagavato sāvakasaṅghoti yānimāni yugavasena cattāri purisayugāni pāṭiyekkato aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho āhuneyyoti ādīsu ānetvā hunitabbanti āhunaṃ, duratopi ānetvā sīlavantesu dātabbanti attho. Catunnaṃ paccayānametaṃ adhivacanaṃ, taṃ āhunaṃ paṭiggahetuṃ yutto tassa mahapphalakaraṇatoti āhuneyyo. Athavā: dūra topi āgantvā sabbasāpateyyampi ettha hūnitabbanti āhavaniyo sakkādinampi vā āhavanaṃ arahatīti āhavanīyo. Yo cāyaṃ brāhmaṇānaṃ āhavanīyo nāma aggi yattha hutaṃ mahapphalanti tesaṃ laddhi. [PTS Page 220] [\q 220/] sace hutassa mahapphalatāya āhavanīyo, saṅghova āhava niyo, saṅghe hutaṃ hi mahapphalaṃ hoti. Yathāha: -

"Yo ca vassasataṃ jantu aggiṃ paricare vane,
Ekañca bhāvitattānaṃ muhuttampi pūjaye,
Sāyeva pūjanā seyyā yañce vassasataṃ hutaṃ"nti. [A]

Tadetaṃ nikāyantare āhavanīyoti padaṃ idha āhuneyyoti iminā padena atthato ekaṃ, vyañjanato panettha kiñcimatta meva nānāṃ, iti āhuneyyo. Pāhuneyyotiettha pana pāhunaṃ vuccati disāvīdisato āgatānaṃ piyamanāpānaṃ ñāti mittānaṃ attāyasakkārena paṭiyattaṃ āgantukadānaṃ, tampi ṭhapetvā te tathārūpe pāhunake saṅghasseva dātuṃ yuttaṃ, saṅghova taṃ paṭiggahetuṃ yutto. Saṅghasadiso hi pāhunako natti, tathāhesa ekakhuddhantare ca dissati, abbokinṇañca. Piya manāpattakarehi dhammehi samannāgatoti evaṃ pāhunamassa dātuṃ yuttaṃ, pāhunañca paṭiggahetuṃ yuttoti pāhuneyyo. Yesaṃ

1. Ma. 1. Sāmicipaṭipannārahā. [A.] Dhammapada.

[SL Page 163] [\x 163/]

Pana pāhavanīyoti pāḷi, tesaṃ yasmā saṅgho pubbakāraṃ arahati tasmā sabbapaṭhamaṃ ānetvā ettha hunitabbanti pāhavanīyo. Sabbappakārena vā āhavanaṃ arahatīti pāhavaniyo, svāyamidha teneva atthena pāhuneyyoti vuccati. Dakkhiṇāti pana para lokaṃ saddahitvā dātabbadānaṃ vuccati. Taṃ dakkinaṃ arahati dakkhiṇāya vā hito, yasmā naṃ mahapphalakaraṇatāya visodhetīti dakkhiṇeyyo. Ubo hatthe sirasi patiṭṭhāpetvā sabbalokena kayiramānaṃ añjalikammaṃ arahatīti añjalikaraṇiyo. Anuttaraṃ puññakkhettaṃ lokassāti sabbalokassa asadisaṃ puññavirūha naṭṭhānaṃ, yathāhi - rañño vā amaccassa vā sālīnaṃ vā yacānaṃ vā virūhanaṭṭhānaṃ rañño sālikkhettaṃ yavakkhettanti vuccati. Evaṃ saṅgho sabba lokassa puññānaṃ virūhanaṭṭhānaṃ saṅghaṃ nissāya hi lokassa nānappakārahitasukhasaṃvattanikāni puññāni virūhanti. Tasmā saṅgho anuttaraṃ puññakkhettaṃ lokassāti. Evaṃ supaṭipannatādibhede saṅghaguṇe anussarato neva [PTS Page 221] [\q 221/] tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti. Na dosapariyuṭṭhitaṃ cittaṃ hoti. Na moha pariyuṭṭhitaṃ cittaṃ hoti. Ujugatamevassa tasmiṃ samayo cittaṃ hoti, saṅghaṃ ārabbhāti purimanayeneva vikkhamhitanīvaraṇassa ekakkaṇeyeva jhānaṅgāni uppajjanti, saṅghaguṇānaṃ panagambhīra tāya nānappakāraguṇānussaraṇādimuttatāya vā appanaṃ appatvā upacārappattameva jhānaṃ hoti. Tadetaṃ saṅghaguṇānussaraṇa vasena uppannattā saṅghānussaticceva saṅkhaṃ gacchati. Imaṃ ca pana saṅghānussatiṃ anuyutto bikkhū saṅghe sagāravo hoti sappatisso, saddhādivepullaṃ adigacchata, pītipāmojjabahulo hoti, bhayabherava sabho, dukkhādivāsanasamattho saṅghena saṃvāsasaññaṃ paṭilabhati, saṅghaguṇānussatiyā ajjhāvutthañcassa sarīraṃ sannipatita saṅghamiva uposathāgāraṃ pūjārahaṃhotī, saṅghaguṇādhigamāya cittaṃ namati, vītikkamitabbavatthusamāyoge cassa sammukhā saṅghaṃ passato viya hirottappaṃ paccupaṭṭhāti, uttariṃ appaṭivijjhanto pana sugatiparāyano hoti.

Tasmā have appamādaṃ kayirātha sumedhaso,
Evaṃ mahānubhāvāya saṅghānussatiyā sadāti.

Edaṃ saṅghānussatiyaṃ vitthārakathāmukhaṃ.

Sīlānussatiṃ bhāvetukāmena pana rahogatena patisallīnena: "aho vata me sīlāni akhaṇḍāni acciddāni asabalāni akammāsāni bhujissāni vuññuppasatthāni aparāmaṭṭhāni samādisaṃvattanikānī"ti[a] evaṃ akhaṇḍatādi guṇavasena attano sīlāni

[A.] Saṃ- nikāya.

[SL Page 164] [\x 164/]

Anussaritabbāni. Tāni ca gahāṭṭhena gahaṭṭhasīlāni, pabbajitena pabbajitasīlāni. Gahaṭṭhasīlāni vā hontu pabbajitasīlāni vā, yesaṃ ādimhi vā ante vā ekampi na bhinnaṃ, tāni pariyantejinna sāmako viya na khaṇḍānīti akhaṇḍāni. [PTS Page 222] [\q 222/] yesaṃ vemajjhe ekampi na bhinnaṃ, tāni majjhe vinividdhasāmako viya na kddānīti acchiddāni. Yesaṃ paṭipāṭiyā dve vā tīṇi vā na bhinnāni, tāni piṭṭhiyā vā kucchiyā vā uṭṭhitena dighavaṭṭhādisaṇṭhānena visabhāgavaṇṇena kālarattādīnaṃ aññatarasarīravaṇṇā gāvī viya na sabalānīti asa balāni. Yāni antarantarā na bhinnāni, tāni visabhāgabinduvicitrāgāvī viya na kammāsānīti akammāsāni. Avisesena vā sabbānipi sattavidhena methunasaṃyogena kodhūpanāhādīhi ca pāpadhammehi anupahatattā akhaṇḍāni acchiddāni asabalāni akammāsāni. Tāni yeva taṇhādāsavyato mocetvā bhujissabhāvakaraṇena bhujissāni. Buddhādīhi viññuhipasatthattā viññuppasatthāni, taṇhādiṭṭhihi aparā maṭṭhattā kenaci vā ayaṃ te sīlesu dosoti evaṃ parāmaṭṭhuṃ asakkuṇeyyatāya aparāmaṭṭhāni, upacārasamādhiṃ appanāsamādhiṃ vā. Athavā pana maggasamādiṃ phalasamādhiṃvāpi saṃvattentīti samādhisaṃ vattanīkāni, evaṃ akhaṇḍatādiguṇavasena attano sīlāni anussarato neva tasmiṃ samayorāgapariyuṭṭhitaṃ cittaṃ hoti na dosapariyuṭṭhitaṃ cittaṃ hoti na moha pariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye cittaṃ hoti. Sīlaṃ ārabbhāti purimanayeneva vikkhamhita nīvaraṇassa ekakkhaṇe jhānaṅgāni uppajjanti. Sīlaguṇānaṃ pana gamhīratāya nānāppakāragunānussaranādhimuttatāya vā appanaṃ appatvā upacārappattameva jhānaṃ hoti. Tadetaṃ sīla guṇānussaraṇavasena uppannattā sīlānussaticceva saṅkhaṃ gacchati. Emaṃ ca pana sīlānussatimanuyutto bhikkhu sikkhāya sagāravo hoti, sabhāgavutti paṭisanthāre appamatto attānuvādādi bhayavirahito, aṇumattesu vajjesu bhayadassāvī saddhādivepullaṃ adhigacchati, pītipāmojjabahulo hoti, uttariṃ appaṭivijjhanto pana sugatiparāyano hoti.

Tasmā have appamādaṃ kayirātha sumedhaso,
Evaṃ mahānubāvāya sīlānussatiyā sadāti.

Idaṃ silānussatiyaṃ vitthārakathāmukhaṃ. [PTS Page 223] [\q 223/]

Cāgānussatiṃ bāvetukāmena pana pakatiyā cāgādhimuttena niccappavattadānasaṃvibhāgena bhavitabbaṃ. Athavā pana bhāvanaṃ ārabhantena itodānippabhūti sati paṭiggāhake antamaso ekā lopamattampi dānaṃ adatvā na bhuñjissāmīti samādānaṃ katvā taṃ divasaṃ guṇavisiṭṭhesu paṭiggāhakesu yathāsatti yathābalaṃ dānaṃ datvā

Tattha nimittaṃ gaṇhitvā rahogatena patisallīnena: - "lābhā vata me, suladdhaṃ vata me, yohaṃ mackremalapariyuṭṭhitāya pajāya vigata malamaccherena cetasā viharāmi muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato"ti. Evaṃ vigatamalamacchera tādiguṇavasena attano cāgo anussaritabbo. Tattha lābha vata veti mayhaṃ vata lābhā, ye ime "āyuṃ ko pana datvā āyussa bhāgī hoti dibbassa vā mānusassa vā" itica "dadaṃ piyo hoti bhajanti naṃ bahū" itica "dadamāno piyo hoti sataṃ dhamma manukkamaṃ" itica evamādīhi nayehi bhagavatā dāyakassa lābhā saṃvanṇitā, te mayhaṃ avassaṃ bhāvinoti adippāyo. Suladdhaṃ vata meti yaṃ mayā idaṃ sāsanaṃ manussattaṃ vā laddhaṃ, taṃ suladdhaṃ vata me. Kasmā? Yohaṃ maccheramala pariyuṭṭhitāya pajāya -pe-
Dānasaṃ vibhāgaratoti. Tattha maccheramala pariyuṭṭhitāyāti maccheramalena adhibhūtāya. Pajāyati pajāyanavasena sattā vuccanti. Tasmā attano sampattīnaṃ parasādhāraṇabhāva asahana lakkhaṇena cittassa pabhassarabhāvadūsakānaṃ kaṇhadhammānaṃ aññatarena maccheramalena adhibhūtesusattesūti ayamettha attho. Vigatamalamaccherenāti aññesampi rāgadosādimalānañceva maccherassa ca vigatattā vigatamalamaccherena, cetasā viharāmīti yathāvuttappakāracitto hutvā vāsāmīti [PTS Page 224] [\q 224/] attho, sutte pana mahānāmassa sakkassa sotāpannassa sato nissayavihāraṃ pucchato nissaya vihāravasena desitattā agāraṃ ajjhāvasāmīti vuttaṃ, tattha adhi bhavitvā vasāmīti attho, muttacāgoti vissaṭṭhacāgo, payapatāṇīti parisuddhahattho, sakkaccaṃ sahatthā deyyadhammaṃ dātuṃ sadādhota hattho yevāti vuttaṃ hoti, vossaggaratoti vossajanaṃ vossaggo, pariccāgoti attho. Tasmiṃ vossagge satatābhi yogavasena ratoti vossaggarato, yācayogoti yaṃ yaṃ pare yācanti tassa tassa dānato yācanayoggoti atto, yājayo gotipi pāṭho, yajanasaṅkhātena yājena yuttoti attho, dāna saṃvibhāgaratoti dāne ca saṃvibhāge ca rato, ahaṃ hi dāñca demi attanā paribhuñjitabbatopi ca saṃvibhāgaṃ karomi ettheva ca asmiṃ ubhaye ratopi evaṃanussaratīti attho. Tassevaṃ vigatamala maccheratādiguṇavasena attano cāgaṃ anussarato neva tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosa pariyuṭṭhitaṃ cittaṃ hoti, na moha pariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye cittaṃ hoti. Cāgaṃ ārabbhāti purimanayeneva vikkhambhitanīvaraṇassa ekakkhaṇe kādānaṅgāni uppajjanti, cāgagunānaṃ pana gambhīratāya nānāppa kāracāgaguṇānussaraṇādimuttatāya vā appanaṃ appatvā upacārappattameva jhānaṃ hoti. Tadetaṃ cāgaguṇānussaraṇavasena uppannattā cāgānussaticceva saṅkhaṃ gacchati. Imañca pana cāgā

[SL Page 166] [\x 166/]

Nussatimanuyutto bhikkhu bhiyyosomattāya cāgādhimutto hoti alobhajjhāsayo mettāya anulomakārī visārado pīti pāmojjabahulo, uttariṃ appaṭivijjhanto pana sugatiparāyano hoti.

Tasmā have appamādaṃ kayirātha sumedhaso,
Evaṃ mahānubhāvāya cāgānussatiyā sadāti.

Idaṃ cāgānussatiyaṃ vitthārakathāmukhaṃ. [PTS Page 225] [\q 225/]
Devatānussatiṃ bhāvetukāmena pana ariyamaggavasena samudā gatehi saddhādīhi guṇehi samannāgatena bhavitabbaṃ. Tato rahogatena patisallinena: - "santi devā cātummahārājikā, santi devā tāvatiṅsā, yāmā- tusitā- nimmāṇaratinoparanimmitavasavattino, santi devā brahmakāyikā, santi devā tatuttaraṃ, yathā rūpāya saddhāya samannāgatā tā devatā ito cutā tattha uppannā. Mahhampi tathārūpā saddhā saṃvijjati, yathārūpena sīlena yathā rūpena sutena yathārūpena cāgena yathārūpāya paññāya samannāgatā tā devatā ito cutā tattha uppannā, mayhampi tathārūpā paññā saṃvijjatīti"ti eva devati sakkhiṭṭhāne ṭhapetvā attano saddhādiguṇā anussaritabbā. Sutte pana "yasmiṃ mahā nāma samaye ariyasāvako attanoca tāsañca devatānaṃ saddhañca sīlañca sutañca cāgagñca paññca anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃcittaṃ hotī"ti vuttaṃ. Kiñcāpi vuttaṃ: - acha kho taṃ sakkhiṭṭhāne ṭhapetabbaṃ devatānaṃ attano saddhādīhi samānaguṇadīpanatthaṃ vuttanti veditabbaṃ. Aṭṭhakathāyaṅ hi "devatā sakkhiṭṭhāne ṭhapetvā attano guṇe anussaratī"ti daḷhaṃ katvā vuttaṃ. Tasmā pubbabhāge devatānaṃ guṇe anussaritvā apara bhāge attano saṃvijjamāno saddhādiguṇe anussarato cassa neva tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃhoti, na dosa pariyuṭṭhitaṃ cittaṃ hoti na moha pariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye cittaṃ hoti, devatā ārabbhāti purimanayeneva vikkhamhitanīvaraṇassa ekakkhaṇe jhānaṅgāni uppajjanti, saddhādiguṇānaṃ pana gambhīratāya nānappakāraguṇānussaraṇādimuttatāya vā appanaṃ appatvā upacārappattameva jhānaṃ hoti, tadetaṃ devatānaṃ guṇasadisasaddhādiguṇānussaraṇavasena devatānussaticceva saṅkhaṃ gacchati. [PTS Page 226] [\q 226/] imañca pana devatānussatimanuyutto bhikkhū devatānaṃ pāyo hoti manāpo, bhiyyo so mattāya saddhādivepullaṃ adi gacchati, pītipāmojjabahulo viharati, uttariṃ appaṭivijjhanto pana sugatiparāyano hoti.

[SL Page 167] [\x 167/]

Tasmā bave appamādaṃ kayirātha sumedhaso,
Evaṃ mahānubhāvāya devānussatiyā sadāti.

Idaṃ devatānussatiyaṃ vitthārakathāmukhaṃ.

Yaṃ pana- etāsaṃ vitthāradesanāyaṃ ujugatavevassa tasmiṃ samaye cittaṃ hoti tathāgataṃāhabbhāti ādīnī vatvā "ujugatacitto khoba pana mahānāma ariyasāvako labhati atthavedaṃ labhati dhamma vedaṃ labhati dhammūpasaṃhitaṃ pāmujjaṃ pamuditassa pītijāyatī"ti vuttaṃ. Tattha itipi so bhagavāti ādīnaṃ attha nissāya uppannaṃ tuṭṭhiṃ sandhāya labhatī atthavedanti vuttaṃ, pāḷiṃ nissāya uppannaṃ tuṭṭhiṃ sandhāya labhati dhammavedanti, ubha. Vasena labhati dhammūpasaṃ hitaṃ pāmujjanti vuttanti veditabbaṃ. Yaṃ devatānussatiyaṃ devatā ārabbhāti vuttaṃ, taṃ pubbabhāge vā devatā ārabbha pavatta cittavasena devatāguṇasadise vā devatābhāvanipphādake guṇe ārabbha pavattacittavasena vuttanti veditabbaṃ. Imā pana cha anussatiyo ariyasāvakānaṃ yeva ijjhanti. Tesaṃ hi buddhadhamma saṃghaguṇā pākaṭā honti, teca akhaṇḍatādiguṇehi sīlehi vigata malamaccherena cāgena mahānubhāvānaṃ devatānaṃ guṇasadisehi saddhādiguṇehi samannāgatā. Mahānāmasutte ca sotāpannassa nissayavihāraṃ puṭṭhena bhagavatā sotāpannassa nissayavihāradassa natthavevacetā vitthārato kathitā. Gedhasuttepi "idha bhikkhave ariyasāvako tathāgataṃ anussarati, itipi so bhagavā -pe-ujugata mevassa tasmiṃ samayo cittaṃ hoti, nikkhantaṃ [PTS Page 227] [\q 227/] muttaṃ vuṭṭhitaṃ gedhamhā. Gedhoti kho bhikkhave pañcannametaṃ kāmaguṇānaṃ adhivacanaṃ, badampi ko bhikkhave pañcannametaṃ kāmaguṇānaṃ adhivacanaṃ, idampi kho bhikkhave pañcannametaṃ kāmaguṇānaṃ adhivacanaṃ, idampi ko bhikkhave ārammaṇaṃ karitvā evamidhekacce sattā visujjhantī"ti evaṃ ariyasāvakassa anussativasena cittaṃ visodhetvā uttariṃ paramatthavisuddhi adigamatthāya kathitā. Āyasmatā mahākaccānena desite sambādhokāsa suttepi "acchariyaṃ āvuso abbhutaṃ āvuso yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena sambādhe okāsādhigamo anubuddho sattānaṃ visuddhiyā -penibbāṇassa saccikiriyāya yadidaṃ cha anussa tiṭṭhānāni, katamāni cha? Idhāvuso ariyasāvako tathāgataṃ anussarati -pe- evamidhekacce sattā visuddhidhammā bhavantī"ti. Evaṃ ariya sāvakasseva paramatthavisuddhidhammatāya okāsādhigamavasena kathitā. Uposathasuttepi " kathañca visākhe ariyuposatho hoti? Upakkiliṭṭhassa visākhe cittassa upakkamena pariyedapanā hoti, tathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyo dapanā hoti? Idha visākhe ariyasāvako tathāgataṃ anussaratī"ti evaṃ ariyasāvakasseva uposathaṃ upavasato cittavisodhana

[SL Page 168] [\x 168/]

Kammaṭṭhānavasena uposathassa mahapphalabhāvadassanatthaṃ kathitā. Ekādasanipātepiha "saddhonāma ārādhako hoti, no assaddho. Āraddha viriyo - upaṭṭhitasati -samāhito- paññavā mahā nāma ārādhako hoti, ne duppañño. Imesu kho tvaṃ mahānāma pañcasu dhammesu patiṭṭhāya chadhamme uttariṃ bhāveyyāsi, idha tvaṃ mahānāma tathāgataṃ anussareyyāsi, itipi so bhagavā"ti evaṃ ariyasāvakasseva "tesaṃ no bhante nānāvihārena viharataṃ kenassa vihārena viharitabba"nti pucchato vihāradassanatthaṃ kathitā. Evaṃ santepi parisuddhasilādīguṇasamannāgatena puthujjanāpi manasi kātabbā. Anussavavasenāpi1 hi buddhādīnaṃ [PTS Page 228] [\q 228/] guṇe anussarato cittaṃ pasīdatiyeva, yassānubhāvena nīvaraṇāni vikkhambhetvā uḷārapāmojjo vipassanaṃ ārabhitvā arahattaṃ yeva sacchikareyya, kaṭakandaravāsi2 phussadevatthero viya. So kirāyasmā mārena nimmitaṃ buddharūpaṃ disvā ayaṃ tāva sarāgasadosa samoho evaṃ sobhati, kathaṃ nu kho bhagavā sobhati so hi sabbaso vītarāgadosamohoti buddhārammaṇaṃ pītiṃ paṭilabhitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇīti.

Iti sādhujanapāmojjatthāya kate visuddhimagge

Samādibhāvanādikāre

Cha anussati niddeso nāma

Sattamo paricchedo. [PTS Page 228] [\q 228/]

8.

Anussati kammaṭṭhāna niddeso.

Idāni ito anantarāya maraṇasatiyā bhāvanāniddeso anuppatto. Tattha maraṇanti ekabhavapariyāpannassa jīvitindriyassa upacchedo. Yaṃ panetaṃ arahantānaṃ vaṭṭadukkhasamuccheda saṃkhātaṃ samucchedamaraṇaṃ, saṅkhārānaṃ khaṇabhaṅgasaṅkhātaṃ khaṇika maraṇaṃ, rukkho mato lośaṃ matanti ādisu sammutimaraṇañca, na taṃ idha adhippetaṃ. Yampicetaṃ adippetaṃ, taṃ kālamaraṇaṃ akālamaraṇanti duvidhaṃ hoti. Tattha kālamaraṇaṃ puññakkhayena vā āyukkhayena vā ubhayakkhayena vā hoti, akālamaraṇaṃ kammu pacchedakakammavasena, tattha yaṃ vijjamānāyapi āyusantānaka paccayasampattiyā kevalaṃ paṭisandhijanakassa kammassa vipakkavipākattā maraṇaṃ hoti, idaṃ puññakkhayena maraṇaṃ nāma, yaṃ hi gati

1. Ma. Anussaraṇavasenāpi 2. Sī. Maandhakāra. Ma.

[SL Page 169] [\x 169/]
Kālāhārādisampattiyā abhāvena ajjatanakālapurisānaṃ viya vassa satamattaparimāṇassa āyuno khayavasena maraṇaṃ hoti, idaṃ āyukkhayena maraṇaṃ nāma, yaṃ pana dūsimāra kalāburājādīnaṃ viya taṃ khaṇaṃ yeva ṭhānā cāvanasamatthena kammunā upacchinnasantānānaṃ purimakammavasena vā satthāharaṇādīhi upakkamehi upacchijjamāna santānānaṃ maranaṃ hoti, [PTS Page 230] [\q 230/] idaṃ akālamaranaṃ nāma, taṃ sabbampi vuttappakārena jīvitindriyupacchedena saṅgahitaṃ, iti jīvitindriyu pacchedasaṃkhātassa maraṇassa saraṇaṃ maraṇasati. Taṃ bhāvetu kāmena rahogatena patisallīnena: - "maraṇaṃ bhavissati, jīvitinduyaṃ upaccijjissatiti vā maraṇaṃ maraṇanti vā yoniso manasikāro pavattetabbo, ayoniso pavattayato hi iṭṭhajana maraṇānussaraṇe soko uppajjati, vijātamātuyā piyaputta maraṇānussaraṇe viya. Aniṭṭhajanamaraṇānussaraṇe pāmojjaṃ uppajjati. Verīnaṃ verimaraṇānussaraṇe viya. Majjhatthajana maraṇānussaraṇe saṃvego na uppajjati, matakaḷebaradassane chavaḍāhakassa viya. Attano maraṇānussaraṇe santāso uppajjati, ukkhittāsikaṃ vadhakaṃ disvā bhīrukajātikassa viya, tadetaṃ sabbampi satisaṃvegañāṇavirahato hoti. Tasmā tattha tatthahatamatasatte oloketvā diṭṭhapubbasampattīnaṃ sattānaṃ matānaṃ maraṇaṃ āvajjetvā satiñca saṃvegañca ñāṇañca yojetvā maraṇaṃ bhavissatīti ādinā nayena manasikāro pavattetabbo. Evaṃ pavattento hi yoniso pavatteti. Upāyena pavattetīti attho. Evaṃ pavattayato yeva hi ekaccassa nīvaraṇāni vikkhambhanti, maranārammanā sati saṇṭhāti, upacārappattameva kammaṭṭhānaṃ hoti. Yassa pana ettāvatā na hoti, tenavadhakapaccupaṭṭhānato sampattivipattito upasaṃharaṇato kāyabahusādhāraṇato āyudubbalato animittato addhānaparicchedato khaṇaparittatoti imehi aṭṭhahākārehi maraṇaṃ anussaritabbaṃ. Tattha vadhakapaccupaṭṭhānatoti vadhakassa viya paccu paṭṭhānato, yathāhi imassa sīsaṃ chindussāmīti asiṃ gahetvā gīvāya cārayamāno vadhako paccupaṭṭhitova hoti, evaṃ maraṇampi paccu paṭṭhitamevāti anussaritabbaṃ. Kasmā? Saha jātiyā āgatato. Jīvitaharaṇato ca. Yatāhi ahicchattakamakuḷaṃ matthakena paṃsuṃ gahetvāva uggacchati, evaṃ sattā jarāmaraṇaṃ gahetvāva nibbattanti. Tathā hi nesaṃ paṭisandhicittaṃ uppādasamanantarameva jaraṃ patvā pabbatasikharato patitasilā viya [PTS Page 231] [\q 231/] bhijjati saddhiṃ sampayutta khavdhehi, evaṃ khaṇikamaraṇaṃ tāva saha jātiyā āgataṃ. Jātassa pana avassaṃ maraṇato idhādhippetamaraṇampi saha jātiyā āgataṃ tasmā esa satto jātakālato paṭṭhāya yathā nāma uṭṭhito sūriyo atthābimukho gacchateva, gatagataṭṭhānato īsakampi na nivattati,

[SL Page 170] [\x 170/]

Yathā vā nadī pabbateyyā sīghasotā hārahārinī sandateva vatta teva īsakampi na nivattati, evaṃ īsakampi anivattamāno maraṇābhimukhova yāti. Tena vuttaṃ: -

Yamekarattiṃ paṭhamaṃ gabbhe vasati māṇavo,
Abbhuṭṭhitova1 sayati sa gacchaṃ na nivattatīti.

Evaṃ gacchato cassa gimhābitattānaṃ kunnadīnaṃ khayo viya pāto āporasānugatabavdhanānaṃ dumaphalānaṃ patanaṃ viya, muggarābhi tāḷitānaṃ mattikabhājanānaṃbhedo viya, suriyarasmi samphūṭṭhānaṃ ussāvabindunaṃ viddhaṃsanaṃ viya ca maraṇameva āsannaṃ hoti. Tena vuttaṃ: -

Accayanti ahorattā jīvitaṃ uparujjhati,
Āyu khīyati maccānaṃ kunnadīnaṃva odakaṃ.

Phalānamiva pakkānaṃ pāto patanato bhayaṃ,
Evaṃ jātāna maccānaṃ niccaṃ maraṇato bhayaṃ.

Yathāpi kumbhakārassa kataṃ mattikabājanaṃ,
Khuddakañca mahantañca yaṃ pakkaṃ yañca āmakaṃ,
Sabbaṃ bhedanapariyantaṃ evaṃ maccāna jīvitaṃ.

Ussāvova tiṇaggamhi suriyassuggamanampati,
Evamāyu manussānaṃ mā maṃ amma nivārayāti.

Evaṃ ukkhittāsiko vadhako viya sahajātiyā āgataṃ panetaṃ maranaṃ gīvāya asiṃ cārayamāno so vadhako [PTS Page 232] [\q 232/] jīvitaṃ harati yeva, anāharitvā na nivattati. Tasmā saha jātiyā āgatato jīvitaharaṇato ca ukkhittāsiko vadhako viya maraṇampi paccu paṭṭhitameva hotīti evaṃ vadhakapaṭṭupaṭṭhānato maraṇaṃ anussari tabbaṃ.

Sampattivipattitoti-idha sampatti nāma tāvadeva sobhati, yāva naṃ vipatti nābibhavati. Na ca sā sampatti nāma atthi, yā vipattiṃ atikkamma tiṭṭheyya. Tathāhi: -

Sakalaṃ vediniṃ bhutvā datvā koṭisataṃ sukhī,
Addhāmalakamattassa ante issarataṃ gato.

Teneva dehabandhena puññamhi khayamāgate.
Maraṇābhimuko sopi asoko sokamāgatoti.

Apica: - sabbaṃ ārogyaṃ vyādhipariyosānaṃ, sabbaṃ yobbanaṃ jarāpariyosānaṃ, sabbaṃ jīvitaṃ maraṇapariyosānaṃ, sabbo yeva

1. Ma. Soyāti. 2. Ma. Suriyuggamanaṃ.

[SL Page 171] [\x 171/]

Lokasannivāso jātiyā anugato, jarāya anusaṭo, vyādhinā abhibhūto, maraṇena abbhāhato. Tenāha: -

Yathāpi selā vipulā nabhaṃ āhacca pabbatā,
Samannā anupariyeyyuṃ nippoṭhentā catuddisā.

Evaṃ jarā ca maccu ca adhivattanti pānino,
Khattiye brāhmaṇe vesse sudde caṇḍālapukkuse;
Na kiñci parivajjeti sabbavevābhimaddati.

Natattha tthinaṃ bhumu na ratānaṃ na pattiyā.
Nacāpi mantayuddhena sakkā jetuṃ dhanena vāti.

Evaṃ jīvitasampattiyā maraṇavipattipariyosānataṃ vavatthapentena sampatti vipattito maraṇaṃ aṭussaritabbaṃ.

Upasaṃharaṇatoti-parehi saddhiṃ attano upasaṃharaṇato. Tattha sattahākārehi upasaṃharaṇato maraṇaṃ anussaritabbaṃ: - yasa mahattato puññamahattato thāmamahattato iṭṭhimahattato paññāmahattato paccekabuddhato sammāsambuddhatoti. Kathaṃ? Idaṃ maraṇaṃ nāma mahāyasānaṃ mahāparivārānaṃ sampannadhanavāha [PTS Page 233] [\q 233/] nānaṃ mahāsammata mandhātu mahāsudassana daḷhanemi nimippabhūtīnampi upari nirāsaṃkameva patitaṃ, kimaṅga pana mayhaṃ upari na patissati.

Mahāyasā rājavarā mahāsammata ādayo,
Tepi maccuvasaṃ pattā mādisesu kathāva kāti.

Evaṃ tāva yasamahattato anussaritabaṃbaṃ. Kathaṃ puñña mahattato?

Jotiyo jaṭilo uggo meṇḍako atha puṇṇako,
Etevaññe ca ye loke mahāpuññāti vissutā;
Sabbe maraṇamāpannā mādisesu kathāva kāti.

Evaṃ puññamahattato anussaritabbaṃ. Kathaṃ thāmamahattato?

Vāsudevo baladevo bhīmaseno yudhiṭṭhilo,
Cānuro piyadāmallo1 antakassa vasaṃ gatā.

Evaṃ thāmabalupetā iti lokamhi vissutā,
Etepi maraṇaṃ yātā mādisesu kathāva kāti.

Evaṃ thāmamahattato anussaritabbaṃ. Kathaṃ? Iddhimahattato?

Pādaṅguṭṭhakamattena vejayantaṃ akampayī,
Yo nāmiddhimataṃ seṭṭho dutiyo aggasāvako.

1. Ma. Cānuroyomahāmallo.

[SL Page 172] [\x 172/]

Sopi maccumukhaṃ ghoraṃ migo sīhamukhaṃ viya,
Paviṭṭho saha iddhihi mādisesu kathāva kāti.

Evaṃ iddhimahattato anussaritabbaṃ. Kathaṃ paññāmahattato?
[PTS Page 234] [\q 234/]
Lokanāthaṃ ṭhapetvāna ye caññe atthi pāṇino,
Paññāya sāriputtassa kalaṃ nāgghanti soḷasi.

Evaṃ nāma mahāpañño paṭhamo aggasāvako,
Maraṇassa vasaṃ patto mādisesu kathāva kātī.

Evaṃ paññāmahattato anussaritabbaṃ. Kathaṃ pacceka buddhato? Yepi te attano ñāṇaviriyabalena sabbakilesa sattu nimmathanaṃ katvā paccekasaṃbodhiṃ patvā khaggavisāṇakappā sayambhuno, tepi maraṇato na muttā. Kuto panāhaṃ. Muccissāmīti.

Taṃ taṃ nimittamāgamma vīmaṃsantā mahesayo,
Sayambhuñāṇatejena ye pattā āsavakkhayaṃ.

Ekacariyanivāsena khaggasiṅga samūpamā,
Tepi nātigatā maccuṃ mādisesu kathāva kāti.

Evaṃ paccekabuddhato anussaritabbaṃ. Kathaṃ sammāsambuddhato? Yopi so bhagavā asītianuvyañjanapatimaṇḍitadvattiṃsamahāpurisalakkhaṇavicitrarūpakāyo sabbākāraparisuddha sīlakkhandhādi guṇaratana samiddhadhammakāyo yasamahatta puññamahatta thāmamahatta iddhimahatta paññāmahattānaṃ pāraṃgato asamo asamasamo appaṭipuggalo arahaṃ sammāsambuddho, sopi salilavuṭṭhinipātena mahā aggikkhavdho viya maraṇavuṭṭhi nipātena ṭhānaso vūpasanto.

Evaṃ mahānubhāvassa yaṃ nāmetaṃ mahesino,
Na bhayena na lajjāya maraṇaṃ vasamāgataṃ.

Nillajjaṃ vītasārajjaṃ sabbasattābhimaddanaṃ,
Tayidaṃ mādisaṃ sattaṃ kathaṃ nābibhavissatīti.

Evaṃ sammāsambuddhato anussaritabbaṃ. Tassevaṃ yasamahantatādi sampannehi parehi saddhiṃmaraṇasāmaññatāya attānaṃ upasaṃ haritvā tesaṃ viya sattavisesānaṃ mahhampi maraṇaṃ bhavissatīti anussarato upacārappattaṃ kammaṭṭhānaṃ hotīti evaṃ upasaṃharaṇato maranaṃ anussaritabbaṃ. [PTS Page 235] [\q 235/]

Kāyabahusādhāraṇatoti- ayaṃ kāyo bahusādhāraṇo, asītiyā tāva kimikulānaṃ sādārano. Tattha chavinissitā pānāchaviṃ khādanti, cammanissitā chammaṃ khādanti, maṃsanissitā maṃsaṃ khādanti, nahārunissitā nahāruṃ khādanti, aṭṭhinissitā aṭṭhiṃ khādanti, miñjanissitā miñjaṃ khādanti, tattheva jāyanti, jiyanti.

[SL Page 173] [\x 173/]

Mīyanti, uccārapassācaṃ karonti, kāyova nesaṃ sūtigharañceva gilānasālā ca, susānañca vaccakuṭī ca passācadoṇikā ca, svāyaṃ tesampi kimikulānaṃ pakopena maraṇaṃnigacchati yeva. Yathāca asītiyā kimikulānaṃ, evaṃ ajjhattikānaṃ yevapaanekasatānaṃ rogānaṃ pāhirānañca ahivicchikādīnaṃ maraṇassa paccayānaṃ sādhāraṇo. Yathāhi catumahāpathe ṭhapite lakkhamhi sabbadisāhi āgatā sarasattitomara pāsāṇādayo nipatanti, evaṃ kāyepi sabbupaddavā nipatanti. Svāyaṃ tesampi upaddavānaṃ nipātena maraṇaṃ nigacchati yeva. Tenāha bhagavā: - " idha bhikkhave bikkhu divase nikkhante rattiyā panihitāya iti paṭisaṃcikkhati: - bahukā kho me paccayā maraṇassa; ahi vā maṃ ḍaseyya vicchiko vā maṃ ḍaseyya, satapadīvā maṃ ḍaseyya, tena me assa kālakiriyā, so mamassa antarāyo, upakkhalitvā vā papateyyaṃ, bhatti vā me bhuttaṃ vyāpajjeyya, pittaṃ vā me kuppeyya, semhaṃ vā me kuppeyya, satthakā vā me vātā kuppeyyuṃ, tena me assa kālakiriyā. So mamassa antarāyo"ti evaṃ kāyabahusādhāraṇato maraṇaṃ anussaritabbaṃ.

Āyudubbalatoti- āyu nāmetaṃ abalaṃ dubbalaṃ, tathāhi. Sattā naṃ jīvitaṃ assāsapassāsūpanibaddhañceva iriyāpathūpanibaddhañca. Situṇhūpanibaddhañca. Mahābhūtupanibaddhañca, āhārūpanibaddhañca. Tadetaṃ assāsapassāsānaṃ samavuttitaṃ labhamānameva pavattati. Bahinikkhantanāsikāvāto pana anto apavisante paviṭṭhe vā anikkhamante mato nāma hoti. Catunnaṃ iriyapathānampi sama vuttitaṃ labhamānameva pavattati, aññataraññatarassa [PTS Page 236] [\q 236/] pana adimattatāya āyusaṅkārā upaccijjanti. Sītunhānampi samavuttitaṃ labhamānameva pavattati, atisūtena pana atiuṇhena vā abhibhūtassa vipajjati. Mahābhūtānampi samavuttitaṃ labhamānameva pavattati, paṭhavidhātuyā pana āpodhātuādīnaṃ vā aññatarañña tarassa pakopena balasampannopi puggalo patthaddhakāyo vā atisārādivasena kilinnapūtikāyo vā mahāḍāhapareto vā sañchijjamānasandhibandhano vā hutvā jīvitakkhayaṃ pāpuṇāti. Kabaliṅkārāhārampi yuttakāle labhantasseva jīvitaṃ pavattati, āhāraṃ alabhamānassa pana parikkhayaṃ gacchatīti evaṃ āyudubbalato maraṇaṃ anussaritabbaṃ.

Anumittatoti- avavatthānato, paricchedābhāvatoti attho. Sattānaṃ hi.

Jīvitaṃ vayādhi kālo ca dehanikkhepanaṃ gati,
Pañcete jivalokasmiṃ animittā na ñāyare.

Tattha jīvitaṃ tāva: - ettakameva jīvitabbaṃ na ito paranti evaṃ vavatthānābhāvato animittaṃ, kalalakālepi hi sattā maranti,

[SL Page 174] [\x 174/]

Abbuda- pesi - ghana - māsika - dvemāsa - temāsa - catumāsapañcamāsa - dasa māsakālepi - kucchito nikkhantasamayepi - tato paraṃ vassasatassa anto pi bahi pi marantiyeva. Vayādhipi imināva vyādhinā sattā maranti na aññenāti evaṃ vavatthānābhāvato animitto, cakkhu rogenāpi hi sattā maranti, sotarogādīnaṃ aññatarenāpi. Kālopi imasmiṃ yeva kāle maritabbaṃ, na aññasminti evaṃ vavatthānābāvato anamitto, pubbaṇhepi hi sattā maranti, majjhantikādīnaṃ aññatarasmimpi. Dehanikkhepanampi idheva mīyyamānānaṃ dehena patitabbaṃ, na aññatthāti evaṃ vavatthānā bhāvato animittaṃ, anto game jātānaṃ hi pahi gāmepi atta bhāvo patati, pahi gāmepi jātānaṃ antogāme, tathā thalajānaṃ jale, jalajānaṃ thaleti anekappakārato vitthāretabbaṃ. [PTS Page 237] [\q 237/] gatipi ito cutena idha nibbattitabbanti evaṃ vavatthānābhāvato animittā, devalokato hi cutā manussesupi nibbattanti. Manussa lokato cutā devalokādīnampi yattha katthaci nibbattantīti evaṃ yantayuttagoṇo viya gatipañcake loke samparivatta tīti evaṃ animittato maraṇaṃ anussaritabbaṃ.

Addhānaparicchedatoti - manussānaṃ jīvitassa nāma etarahi na paricchedo na tathā addhā. Yo ciraṃ jivati, so vassasataṃ appaṃ vā bhiyyo, tenāha bhagavā: -"appamidaṃ bhikkhave manusasānaṃ āyu, gamanīyo samparāyo, kattabbaṃ kusalaṃ caritabbaṃ brahmacariyaṃ, natthi jātassa amaranaṃ, yo bhikkhave ciraṃ jivati, so vassasataṃ - appaṃ vā bhiyyo"ti.

Appamāyu manussānaṃ hīḷeyya naṃ suporiso,
Careyyādittasīsova natthi vaccussanāgamoti.

Aparampi āha: - " bhūtapubbaṃ bhikkhave arako nāma satthā aho sī"ti sabbampi sattahi upamāhi alaṅkataṃ suttaṃ vitthāretabbaṃ. Aparampi āha: - yopāyaṃ bhikkhave bhikkhū evaṃ maraṇasatiṃ bhāveti aho vatāhaṃ rattindivaṃ jiveyyaṃ, bhagavato sāsanaṃ manasi kareyyaṃ, bahuṃ vata me kataṃ assātī, yopāyaṃ bhikkhave bhikkhu evaṃ maraṇasatiṃ bhāveti, ahovatāhaṃ divasaṃ jiveyyaṃ, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāta. Yopāyaṃ bhikkhave bhikkhu evaṃ maraṇasatiṃ bhāveti, ahovatāhaṃ tadantaraṃ jiveyyaṃ yadantaraṃ ekaṃ piṇḍapātaṃ bhuñjāmi. Bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Yopāyaṃ bhikhave bhikkhu evaṃ maraṇasatiṃ bhāveti, aho vatāhaṃ tadantaraṃ jiveyyaṃ, yadantaraṃ cattāro pañca ālope saṅkhāditvā ajjhoharāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Ime vuccanti bhikkhave bhikkhū pamattā viharanti, dandhaṃ maraṇasatiṃ

[SL Page 175] [\x 175/]

Bhāventi āsavānaṃ khayāya. [PTS Page 238] [\q 238/] ye ca khvāyaṃ bhikkhave bhikkhu evaṃ maraṇasatiṃ bhāveti, aho vatāhaṃ tadantaraṃ jiveyyaṃ yadantaraṃ ekaṃ ālopaṃ saṅkhāditvā ajjhoharāmi bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Yopāyaṃ bhikkhave bhikkhu evaṃ maraṇasatiṃ bhāveti aho vatāhaṃ tadantaraṃ jiveyyaṃ yadantaraṃ assasitvā vā passasāmi passasitvā vā assasāmi, bhagavato sāsanaṃ manasi kareyyaṃ pahuṃ vata me kataṃ assāti. Ime vuccanti bhikkave bhikkhū appamattā viharanti, tikkhaṃ maraṇasatiṃ bhāventi, āsavānaṃ khayāyā"ti. Evaṃ catupañcālopasaṃkhādana mattaṃ avissāsiyo paritto jīvitassa addhāti evaṃ addhānaparicchedato maraṇaṃ anussaritabbaṃ.

Khaṇaparittatoti- paramatthato hi atiparitto sattānaṃ jīvitakkhaṇo ekacittappavatti matto yeca. Yathā nāma rathacakkaṃ pavattamānampi ekeneva nemippadesena pavattati tiṭṭhamānampi ekeneva tiṭṭhati, evameva ekacittakkhaṇikaṃ sattānaṃ jīvitaṃ, tasmiṃ citte niruddhamatte satto mato nirāddhoti vuccati. Yathāha: - "atite cittakkhaṇe jīvittha, na jivati, na jivissati, anāgate cittakkhaṇe na jīvittha, na jivati, jivissati. Paccuppanne cittakkhaṇe na jīvittha, jivati, na jivīssatīti.

Jīvitaṃ attabhāvo ca sukhadukkhā ca kevalā,
Ekacitta samāyuttā lahuso vattate khaṇo.

Ye niruddhā marantassa tiṭṭhamānassa vā idha,
Sabbepi sadisā khandhā gatā appaṭisandhiyā.

Anibbattena na jāto paccuppannena jivati,
Cittabhaṅgā mato loko paññatti paramaṭṭhiyāti.

Evaṃ khaṇaparittato maraṇaṃ anussaritabbaṃ. Iti imesaṃ aṭṭhannaṃ ākārānaṃ aññataraññatarena anussaratopi punappunaṃ manasikāravasena cittaṃ āsevanaṃ labhati, maraṇārammanā sati santiṭṭhati, nīvaraṇāni vikkhambhanti, jhānaṅgāni pātu bhavanti, sabhāvadhammattā pana saṃvejanīyavattā ca ārammaṇassa appanaṃ appatvā upacārappattamevajhānaṃ hoti, lokutta rajjhānaṃ pana [PTS Page 239] [\q 239/] dutiyacatutthāni ca āruppajjhānāni sabhāvadhammepi bhāvanā visesena appanaṃ pāpuṇanti. Visuddhibhāvanānukkama vasena hi lokuttaraṃ appanaṃ pāpuṇanti. Ārammaṇātikkamabhāva nāvasena āruppaṃ, appanāpattasseva hi jhānassa ārammaṇa samatikkamanamattaṃ tattha hoti, idha pana tadubhayampi natthi. Tasmā upacārappattameva jhānaṃ hoti. Tadetaṃ sati balena uppannattā maraṇasaticceva saṃkhaṃ gacchati. Imaṃ ca pana maraṇa

[SL Page 176] [\x 176/]

Satimanuyutto bhikkhu satataṃ appamatto hoti, sabbabhavesu anabiratisaññaṃ paṭilabhati, jīvitanikantiṃ jahāti, pāpagarahī hoti, asannidhibahulo parikkhāresu vigatamalaṃ macchero, anicca saññā cassa paricayaṃ gacchati, tadanusāreneva ca dukkhasaññā anattasaññā ca upaṭṭhāti, yathā abhāvitamaraṇā sattā sahasā vāḷamiga yakkha sappa coravadhakābhibhūtā viya maraṇasamaye bhayaṃ santāsaṃ sammohamāpajjanti, evaṃ anāpajjitvā abhayo asammūḷhokālaṃ karoti, sace diṭṭheva dhamme amataṃ nārādheti, 1 kāyassa bhedā sugatiparāyano hoti.

Tasmā have appamādaṃ kayirātha sumedhaso,
Evaṃ mahānubhāvāya maraṇānussatiyā sadāti.

Idaṃ maraṇasatiyaṃ vitthārakatāmukhaṃ.

Idāni yantaṃ aññatra buddhuppādā appavattapubbaṃ sabbatitthiyānaṃ avisayabhūtaṃ tesu tesu suttantesu "ekadhammo bhikkhave bhāvito bahulīkato mahato saṃvegāya saṃvattati, mahato atthāya saṃvattati, mahato yogakkhemāya saṃvattati, mahato sati sampajaññāya saṃvattati, ñāṇadassanapaṭilābhāya saṃvattati, diṭṭha dhammasukhavihārāya saṃvattati, vijjā vivutti phalasacchikiriyāya saṃvattati. Katamo ekadhammo? Kāyagatāsati, amataṃ te bhikkhave paribhuñjanti ye kāyagatāsatiṃ paribhuñjanti. Amataṃ te bhikkhave na paribhuñjanti ye kāyagatāsatiṃ na paribhuñjanti. [PTS Page 240] [\q 240/] amataṃ tesaṃ bhikkhave paribhuttaṃ - apaributtaṃ, parihīnaṃaparihīnaṃ, viraddhaṃaviraddhaṃ, yesaṃ kāyagatāsati āraddhā"ti evaṃ bhagavatā anekehi ākārehi pasaṃsitvā "kathaṃ bhāvitā ca bhikkhave kāyagatā sati kathaṃ pahūlīkatā mahapphalā hoti mahānisaṃsā, idha bhikkhave bhikkhu araññagatovā"ti ādīnā nayena ānāpānapabbaṃiriyāpathapabbaṃ- catusampa jaññapabbaṃpaṭikkūlamanasikārapabbaṃdhātumanasikārapabbaṃ- navasī vathikapabbānī"ti imesaṃ cuddasannaṃ pabbānaṃ vasena kāyagatāsati kammaṭṭhānaṃ niddiṭṭhaṃ, tassa bhācanā niddeso anuppatto: tattha yasmā iriyāpathapabbaṃ catusampajaññapabbaṃ dhātumanasikārapabbanti imāni tīṇi vipassanāvasena vuttāni, navasīvathikapabbāni vipassanāñāṇesu yeva ādīnavānupassanāva sana vuttāni, yāpi cettha uddhumātakādīsu samādhibhāvanā ijjheyya, sā asubhaniddese pakāsitā yeva. Ānāpānapabbaṃ pana paṭikkūlamanasikārapabbañca inevettha dvesamādhivasena vuttāni, tesu ānāpānapabbaṃ ānāpānasativasena visuṃ kammaṭṭhānaṃ yeva. Yaṃ panetaṃ "punacaparaṃ

1. Ma. Nādhigameti.

[SL Page 177] [\x 177/]
Bhikkhave bhikkhu imamevakāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhatī, atthi imasmiṃ kāye kesā lomā nakhā dantātaco maṃsaṃ nahāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kālomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ matthaluṅgaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā khelo siṅghānikā lasikā mutta"nti. Evaṃ matthaluṅgaṃ aṭṭhi miñjena saṅgahetvā paṭikkūlamanasikāravasena desitaṃ dvattiṃ sākārakammaṭṭhānaṃ idamidha kāyagatāsatīti adhippetaṃ. Tatrāyaṃ pāḷivaṇṇanāpubbaṅgamo bhāvanāniddeso. Imameva kāyanti imaṃ cātummahābhūtikaṃ pūtikāyaṃ, uddhaṃ pādatalato upari, adho kesamatthakāti kesaggato heṭṭhā, tacapariyantanti tiriyaṃ tacaparicchinṇaṃ, pūraṃ nānappakārassa asucino [PTS Page 241] [\q 241/] paccavekkha tīti nānappakārakesādi asucibharito ayaṃ kāyoti passati. Kathaṃ? Atthi imasmiṃ kāye kesā lomā nakhā dantātaco maṃsaṃ nahāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kālomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ matthaluṅgaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā khelo siṅghānikā lasikā muttanti. Tattha atthiti saṃvijjanti, imasminti yvāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyano pūro nānāppakārassa asucinoti vuccati, tasmiṃ kāyeti sarīre, sarīraṃ hi asucisañcayato kucchitānaṃ kesādi nañceva cakkhurogādīnañca rogasatānaṃ āyabhūtato kāyoti vuccati. Kesā lomātiete kesādayo dvattiṃsākārā, tattha atthi imasmiṃ kāye kesā, atthi imasmiṃ kāye lomāti evaṃ sambandho veditabbo. Imasmiṃ hi pādatalato paṭṭhāyaapari, kesamatthakā paṭṭhāya ṭṭho, tacato paṭṭhāya paritoti1 ettake vyāmamatte kaḷebare sabbākārenapi picinanto na koci kiñci muttaṃ vā maṇiṃ vā veḷuriyaṃ vā agaruṃ vā kuṅkumaṃ vā kappūraṃ vā vāsacunṇādiṃ vā aṇumattampi sucibhāvaṃ passati, atha ko parama duggandhajegucchaṃ assirikadassanaṃ nānappakāraṃ kesalomādi bhedaṃ asuciṃ yeva passati. Tena vuttaṃ: - atthi imasmiṃ kāye kesā lomā nakhā dantātaco maṃsaṃ nahāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kālomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ matthaluṅgaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā khelo siṅghānikā lasikā muttanti. Ayamettha padasambandhato vaṇṇanā.

Imā pana kammaṭṭhānaṃ bhāvetvā arahattaṃ pāpunitu kāmena ādikammikena kulaputtena vucattappakāraṃ kalyāṇamittaṃ upa saṅkamitvā idaṃ kammaṭṭhānaṃ gahetabaṃbaṃ. Tenāpissakammaṭṭhānaṃ kathentena sattadhā uggahakosallaṃ dasadhā ca manasikāra kosallaṃ ācikkhitabbaṃ. Tattha - vacasā, manasā, vanṇato, saṇṭhā nato, disato, okāsato, paricchedatoti evaṃ sattadhā uggaha kosallaṃ ācikkhitabbaṃ. Imasmiṃ hi paṭikkūlamanasikārakammaṭṭhāne yopi tipimako hoti, tenāpi manasikārakāle paṭhamaṃ vācāya sajjhāyo. Kātabbe. Ekaccassa hi sajjhāyaṃ karontasseva kammaṭṭhānaṃ pākamaṃ hoti. Malayavāsi mahādevattherassa santike uggahitakammaṭṭhānānaṃ dvinnaṃ therānaṃ viya, thero kira tehi kammaṭṭhānaṃ yācito cattāro [PTS Page 242] [\q 242/] māse imaṃ yeva sajjhāyaṃ karo thāti dvattiṃsākārapāḷiṃ adāsi. Te kiñcāpi nesaṃ ṭe tayo

1. Tiriyantatoti. (Sammoha)

[SL Page 178] [\x 178/]

Nikāyā paguṇā padakkiṇaggāhitāya pana cattāro māse dvattiṃ sākāraṃ sajjhāyantāva sotāpannā ahesuṃ. Tasmā kammaṭṭhānaṃ kathentena ācariyena antevāsiko vattabbo: paṭhamaṃ tāva vācāya sajjhāyaṃ karohīti. Karontena ca tacapañcakādīni pariccinditvā anulomapaṭilemavasena sajjhāyo kātabbo. "Kesā lomā nakhā dantā taco"ti hi vatvā puna paṭilomato " taco dantā nakhā lomā so"ti vattabbaṃ. Tadanantara vakka pañcake "maṃsaṃ nahāru aṭṭhi aṭṭhaamiñjaṃ vakkaṃ"ti vatvā puna paṭi lomato " vakkaṃ aṭṭhimiñjaṃ aṭṭhi nahāru maṃsaṃ taco dantā nakhā lomā kesāti vattabbaṃ. Tato papphāsapañcake "hadayaṃ yakanaṃ kilemakaṃ pihakaṃ papphāsaṃ"ti vatvā puna paṭilomato "papphāsaṃ pihakaṃ kilomakaṃ yakanaṃ hadayaṃ vakkaṃ aṭṭhimiñjaṃ aṭṭhi nahāru maṃsaṃ taco dantā nakhā lomā kesā"ti vattabbaṃ. Tato matthaluṅgapañcake "antaṃ antaguṇaṃ udariyaṃ karīsaṃ matthaluṅga"nti vatvā puna paṭilomato "matthaluṅgaṃ karīsaṃ udariyaṃ antaguṇaṃ antaṃ papphāsaṃ pihakaṃ kilemakaṃ yakanaṃ hadayaṃ vakkaṃ aṭṭhimiñjaṃ aṭṭhi nahāru maṃsaṃ taco dantā nakhā lomā kesā"ti vattabbaṃ. Tato medachakke "pittaṃ semhaṃ pubbo lohitaṃ sedo medo"ti vatvā puna paṭilemato "medo sedo lohitaṃ pubbo semhaṃ pittaṃ matthaluṅgaṃ karīsaṃ udariyaṃ antaguṇaṃ antaṃ papphāsaṃ pihakaṃ kilomakaṃ yakanaṃ hadayaṃ vakkaṃ aṭṭhimiñjaṃ aṭṭhi nahāru maṃsaṃ taco dantā nakhā lemā kesā"ti vattabbaṃ. Tato muttachakke " assu vasā khelo siṅghānikā lasikā mutta"nti vatvā puna paṭilomato "muttaṃ lasikāsiṅghānikā khelo vasā assu medo sedo lohitaṃ pubbo semhaṃ pittaṃ matthaluṅgaṃ karīsaṃ udariyaṃ antaguṇaṃ antaṃ papphāsaṃ pihakaṃ kilomakaṃ yakanaṃ hadayaṃ vakkaṃ aṭṭhimiñjaṃ aṭṭhi nahāru maṃsaṃ taco dantā nakhā lomā kesā"ti vattabbaṃ. [PTS Page 243] [\q 243/] evaṃ kālasataṃ kāla sahassaṃ kālasatasahassampi vācāya sajjhāyo kātabbo. Vacasā sajjhāyena hi kammaṭṭhānatanti pagunā hoti, na ito cito ca cittaṃ vidhāvati, koṭṭhāsā pākaṭā honti, hatthasaṅghalikā viya vatipādapanti viya ca khāyanti, yathā pana vacasā tatheva manasāpi sajjhāyo kātabbo. Vacasā sajjhāyo hi manasā sajjhāyassa paccayo hoti, manasā sajjhāyo lakkhaṇapaṭivedhassa paccayo hoti. Vanṇatotikesādīnaṃ vaṇṇo vavatthapetabbo, saṇṭhānatoti- tesaṃ yeva saṇṭhānaṃ vavatthapetabbaṃ, disatotiimasmiṃ hi sarīre nābhito uddhaṃ uparimā disā, adho heṭṭhimā disā, tasmā ayaṃ koṭṭhāso imissā nāma disāyāti disā vavatthapetabbā. Okāsatoti- ayaṃ koṭṭhāso imasmiṃ nāma okāse patiṭṭhitoti evaṃ tassa tassa okāso vavatthapetabbo, pariccheda

[SL Page 179] [\x 179/]

Toti- sabhāgaparicchedo visabhāgaparicchedoti dve paricchedā, tattha ayaṃ koṭṭhāso heṭṭhā ca upari ca tiriyañca iminā nāma paricchinnoti evaṃ sabhāgaparicchedo veditabbo, kesā na lomā lomāpi na kesāti evaṃ amissakatāvasena visabhāgaparicchedo veditabbo. Evaṃ sattadhā uggahakosallaṃ ācikkhantena pana idaṃ kammaṭṭhānaṃ asukasmiṃ sutte paṭikkūlavasena kathitaṃ asukasmiṃ dhātuvasenāti ñatvā ācikkhitabbaṃ. Idaṃ hi mahāsati paṭṭhāne paṭikkūlavaseneva kathitaṃ, mahāhatthipadopama mahārāhulovāda dhātuvibhaṅgesu dhātuvasena kathitaṃ. Kāyagatāsati sutte pana yassa vaṇṇato upaṭṭhāti taṃ savdhāya cattāri jhānāni vibhattāni. Tattha dhātuvasena kathitaṃ. Kāyagatāsati sutte pana yassa vanṇato upaṭṭhāti taṃ savdhāya cattāri jhānāni vibhattāni. Tattha dhātuvasena kathitaṃ vipassanākammaṭṭhānaṃ hoti, paṭikkūlavasenakathitaṃ samathakammaṭṭhānaṃ, tadetaṃ idha samatha kammaṭṭhānamevāti evaṃ sattadhāuggahakosallaṃ ācikkhitvā anu pubbato nātisīghato nātisanikato vikkhepapaṭibāhanato paṇṇattisamatikkamanato anupubbamuñcanato appanāto tayo ca suttantāti evaṃ dasadhā manasikārakosallaṃ ācikkhi tabbaṃ. Tattha anupubbatoti- idaṃ hi sajjhāyakaraṇato paṭṭhāya [PTS Page 244] [\q 244/] anupaṭipāṭiyā manasikātabbaṃ, na ekantarikāya. Ekantarikāya himanasikaronto yathā nāma akusalo puriso dvattiṃsapadaṃ nisseṇiṃ ekantarikāya ārohanto kilantakāyo patati na ārohaṇaṃ sampādeti, evameva bhāvanāsampattivasena adhiganantabbassa assādassa anadhigamā kilantacitto patati na bhāvanaṃsampādeti, anupubbato manasikarāntenāpi ca nātisīghato manasikātabbaṃ. Atisīghato manasikaroto hi yathānāma tiyo janaṃ maggaṃ paṭipajjitvā okkamanavissajjanaṃ asallakkhetvā sīghena javena satakkhattumpi gamanāgamanaṃ karoto purisassa kiñcāpi addhānaṃ parikkhayaṃ gacchati atha kho pucchitvāva gantabbaṃ hoti, evameva kevalaṃ kammaṭṭhānaṃ pariyosānaṃ pāpuṇāti avi bhūtaṃ pana hoti, na visesaṃ āvahati. Tasmā nātisīghato manasi kātabbaṃ. Yathā ca nātisīghato evaṃ nātisanikatopi. Atisani kato manasikaroto hi yathānāma tadaheva tiyejanaṃ maggaṃ gantukāmassa purisassa antarāmaggerukkhapabbatataḷākādisu1 vilambamānassa maggo parikkhayaṃ na gacchati, dvīhatīhena pariyo sāpetabbo hoti, evameva kammaṭṭhānaṃ pariyosānaṃ na gacchati, visesādhigamassa paccayo na hoti. Vikkhepapaṭibāhanatoti- kammaṭṭhānaṃ vissejjetvā bahiddhā puthuttārammaṇe cetaso vikkhepo paṭibāhitabbo. Appaṭibāhato hi yathā nāma ekapadikaṃ papātamaggaṃ paṭipannassa purisassa akkamanapadaṃ asallakkhetvā

1. Rukkhapabbatagahaṇādisu. (Sammoha. )

[SL Page 180] [\x 180/]

Ito cito ca vilokayato padavāro virajjhati, tato sata porise papāte patitabbaṃ hoti, evameva pahiddhā vikkhepe sati kammaṭṭhānaṃ parihāyati paridhaṃsati tasmāvikkhepapaṭibāhanato manasikātabbaṃ. Paṇṇattisamatikkamanatoti - yā ayaṃ kesā lomāti ādikā paṇṇatti, taṃ atikkamitvā paṭikkūlanti cittaṃ ṭhapetabbaṃ. Yathā hi udakadullabhakāle manussā araññe udapānaṃ disvā tattha tālapanṇādikaṃ kiñcideva saññānaṃ bandhitvā tena saññāṇena āgantvā nahāyanti ceva pibantica, [PTS Page 245] [\q 245/] yadā pana nesaṃ abinhasañcārena āgatāgatapadaṃ pākamaṃ hoti tadā saññā ṇena kiccaṃ na hoti, icciticcitakkhaṇe gantvā nahāyanti ceva pibantica. Evameva pubbabhāge kesā lomāti panṇatti masena manasikaroto paṭikkūlabāvo pākaṭo hoti, atha kesā lomāti paṇṇattiṃ samatikkamitvā paṭikkūlabhāve yeva cittaṃ ṭhapetabbaṃ. Anupubbamuñcanatoti - yo yo koṭṭhāso na upaṭṭhāti, taṃ taṃ muñcantena anupubbamuñcanato manasikā tabbaṃ. Ādikammikassa hi kesāti manasikaroto manasikāro ganatvā muttanti imaṃ pariyesānakoṭṭhāsameva āhacca tiṭṭhati, muttanti ca manasikaroto manasikāro gantvā kesāti imaṃ ādi koṭṭhāsameva āhacca tiṭṭhati, athassa manasikaroto manasikaroto keci koṭṭhāsā upaṭṭhahanti, keci na upaṭṭhahanti. Tena ye yo upaṭṭhahanti, tesu tesu tāva kammaṃ katabbaṃ, yāva dvīsu upaṭṭhi tesu tesampi eko suṭṭhutaraṃ upaṭṭhāti, evaṃ upaṭṭhitaṃ pana tadeva punappuna manasikarontena appanā uppādetabbā. Tatrāyaṃ upamā: - "yathā hi dvattiṃsatālako tālavane vasantaṃ makkaṭaṃ gahetukāmo luddo ādimhi ṭhitatālassa paṇṇaṃ sarena vijjhitvā ukkuṭṭhiṃ kareyya, atha kho so makkaṭo paṭipāṭiyā tasmiṃ tasmiṃ tāle patitvā pariyantatālameva gaccheyya, tatthapi gantvā luddena tatheva kate puna teneva nayena āditālaṃ āgaccheyya, se evaṃ punappunaṃ paripātiyamāno ukkuṭṭhukkuṭṭhaṭṭhāne yeva uṭṭhahitvā anukkamena ekasmiṃ tāle nipatitvā tassa vemajjhe makulatālapaṇṇasūciṃ daḷhaṃ gahetvā vijjhiyamānopi nauṭṭhaheyya, evaṃ sampadamidaṃ daṭṭhabbaṃ. Tatridaṃ opammasaṃsavdanaṃ: - yathā hi tāla vane dvattiṃsatālā, evaṃ imasmiṃ kāye dvattiṃsakoṭṭhāsā. Makkamo viya cittaṃ, luddo viya yogāvacaro, makkaṭassa dvattiṃsa tālake tālavane nivāso viyayogino cittassa dvattiṃsa koṭṭhāsako kāye ārammaṇavasena anusañcaraṇaṃ, luddena ādimhi ṭhitatālassa paṇṇaṃ sarena vijjhitvā ukkuṭṭhiyā katāya makkaṭassa tasmiṃtasmiṃ tāle patitvā pariyantatālagamanaṃ viya yoginā kesāti manasikāre āraddhe paṭipāṭiyā gantvā pariyo sānakoṭṭhāse yeva cittassa [PTS Page 246] [\q 246/] sanṭhānaṃ, puna paccāgamanepieseva

[SL Page 181] [\x 181/]

Nayo. Punappunaṃ paripātiyamānassa makkaṭassa ukkuṭṭhukkuṭṭhaṭṭhāne uṭṭhānaṃ viya punappuna manasikaroto kesuci kesuci upaṭṭhi tesu anupaṭṭhahante vissajjetvā upaṭṭhitesu parikammakaraṇaṃ, anukkamena ekasmiṃ tāle nipatitvā tassa majjhe makuḷatāla panṇasūciṃ daḷhaṃ gahetvā vijjhiyamānassāpi anuṭṭhānaṃ viya avasāne dvīsu upaṭṭhitesu yo suṭṭhutaraṃ upaṭṭhāti tameva punappuna manasi karitvā appanāya uppādanaṃ. Aparāpi upamā: -" yathā nāma piṇḍapātiko bhikkhu dvattiṃsakulaṃ gāmaṃ upanissāya vasanto paṭhamagehe yeva dve bikkhā labhitvā parato ekaṃ vissajjeyya, puna divase tisso labatvā parato dve vissajjeyya, tatiya divase ādimhi yeva pattapūraṃ labhitvā āsanasālaṃ gantvā paribhuñjeyya, evaṃ sampadamidaṃ daṭṭhabbaṃ. Dvattiṃsakulagāmo viya hi dvattiṃsākāro, piṇḍapātiko viya yogāvacaro, tassa taṃ gāmaṃ upanissāya vāso viya yogino dvattiṃsākāre parikamma karaṇaṃ, paṭhamagehe dve bikkhā labhitvā parato ekissā vissajjanaṃ viya dutiyadivase tisso labitvā parato ṭinnaṃ vissajjanaṃviya ca manasikaroto manasikaroto anupaṭṭhahante vissajjetvā upaṭṭhitasu upaṭṭhitasu yāva koṭṭhāsadvaye parikammakaraṇaṃ, tatiyadivase ādimhi yeva pattapūraṃ labitvā āsanalālāya nisīditvā paribhogo viya dvīsu yo suṭṭhutaraṃ upaṭṭhāti tameva punappuna manasi karitvā appanāya uppādanaṃ. Appanātoti- appanā koṭṭhāsato, kesādīsu ekekasmiṃ koṭṭhāse appanā hotīti veditabbāti ayamettha adippāyo. Tayo ca suttantāti -adhi cittaṃ sītibāvo bojjhaṅgakosallanti ime tayo suttantā viriyasamādhiyojanatthaṃ veditabbāti ayamettha adhippāyo. Tattha "adhicittamanuyuttena bhikkhave bhikkhunā tīṇi nimittāni kālena kālaṃ manasikātabbāni: kālena kālaṃ samādhinimittaṃ manasi kātabbaṃ, kālena kālaṃ paggahanimittaṃ manasikātabbaṃ. Kālena kālaṃ upekkhānimittaṃ [PTS Page 247] [\q 247/] manasikātabbaṃ. Sace bhikkhave adhicitta manuyutto bhikkhu ekantaṃ samādhinimittaññeva manasikareyya ṭhānaṃ taṃ cittaṃ kosajjaya saṃvatteyya, sace bhikkhave adhicitta manuyutto bhikkhu ekantaṃ paggahanimittaññeva manasikareyya, ṭhānaṃ taṃ cittaṃ uddhaccāya saṃvatteyya, sace bhikkhave adhicitta manuyutto bhikkhu ekantaṃ upekkhānimittaññeva manasikareyya, ṭhānaṃ taṃ cittaṃ na sammāsamādhiyeyya āsavāsanaṃ khayāya. Yato ca kho bhikkhave adhicittamanuyutto bhikkhu kālena kālaṃ samādhi nimittaṃ paggahanimittaṃ upekkhānimittaṃ manasikaroti, taṃ hoti cittaṃ mududva kammaññca pabhassarañca, na ca pabhaṅgu sammā samādhiyati āsavānaṃ khayāya. Seyyathāpi bhikkhave suvanṇāro vā suvanṇakārantevāsī vā ukkaṃ bandhati ukkaṃ bandhitvā ukkā

[SL Page 182] [\x 182/]

Mukhaṃ ālimpeti ukkāmukhaṃ ālimpetvā saṇḍāsena jātarūpaṃ gahetvā ukkāmukhe pakkhipitvā kālena kālaṃ abhidhamati kālena kālaṃ udakena paripphoseti kālena kālaṃajjhupekkhati, sace bhikkhave suvaṇaṇakāro vā suvaṇṇakārentavāsī vā taṃ jāta rūpaṃ ekantaṃ abhidhameyya, ṭhānaṃ taṃ jātarūpaṃ ḍaheyya, sace bhikkhave suvaṇṇakāro vā suvanṇakārantevāsī vā taṃ jātarūpaṃ ekantaṃ udakena paripphoseyya, ṭhānaṃ taṃjātarūpaṃ nibbāyeyya, saco bhikkhave suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṃ jātarūpaṃ ekantaṃ ajjhupekkheyya, ṭhānaṃ taṃ jātarūpaṃ na sammāparipākaṃ gaccheyya, yato ca kho bhikkhave suvanṇakāro vā suvaṇṇakārantevāsī vā taṃ jātarūpaṃ kālena kālaṃ abhidhamati, kālena kālaṃ udakena paripphoseti, kālena kālaṃ ajjhupekkhati, taṃ hoti jātarūpaṃ muduñca kammaññca pabhassarañca, na ca pabhaṅgu sammā upeti kammāya. Yassā yassā ca pilavdhanavikatiyā ākaṅghati yadi paṭṭhikāya yadi kunḍalāya yadi gīveyyakāya yadi suvaṇṇamālāya taṃ cassa atthaṃ anubhoti, evameva kho bhikkhave "adhicittamanuyuttena bhikkhave bhikkhunā tīṇi nimittāni kālena kālaṃ manasikātabbāni: kālena kālaṃ samādhinimittaṃ manasi kātabbaṃ, kālena kālaṃ paggahanimittaṃ manasikātabbaṃ. Kālena kālaṃ upekkhānimittaṃ manasikātabbaṃ. Sace bhikkhave adhicitta manuyutto bhikkhu ekantaṃ samādhinimittaññeva manasikareyya ṭhānaṃ taṃ cittaṃ kosajjaya saṃvatteyya, sace bhikkhave adhicitta manuyutto bhikkhu ekantaṃ paggahanimittaññeva manasikareyya, ṭhānaṃ taṃ cittaṃ uddhaccāya saṃvatteyya, sace bhikkhave adhicitta manuyutto bhikkhu ekantaṃ upekkhānimittaññeva manasikareyya, ṭhānaṃ taṃ cittaṃ na sammāsamādhiyeyya āsavāsanaṃ khayāya. Yato ca kho bhikkhave adhicittamanuyutto bhikkhu kālena kālaṃ samādhi nimittaṃ paggahanimittaṃ upekkhānimittaṃ manasikaroti, taṃ hoti cittaṃ mududva kammaññca pabhassarañca, na ca pabhaṅgu sammā samādhiyati āsavānaṃ khayāya. Yassa yassa ca abhiññā sacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti [PTS Page 248] [\q 248/] abhiññā sacchikiriyāya tate;va sakkhi bhabbataṃ pāpuṇāti sati sati āyatane"ti idaṃ suttaṃ adhicittanti veditabbaṃ. "Chahi bhikkhave dhammehi samannāgato bhikkhu bhabbo anuttaraṃ sītibāvaṃ saccikātuṃ, katamehi chahi? Idha bhikkhave bhikkhu yasmiṃ samaye cittaṃ niggahetabbaṃ tasmiṃ samaye cittaṃniggaṇhāti, yasmiṃ samaye cittaṃ paggahetabbaṃ tasmiṃ samaye cittaṃ paggaṇhāti, yasmiṃ samayo cittaṃ sampahaṃsitabbaṃ tasmiṃ samaye cittaṃ sampahaṃseti, yasmiṃ samaye cittaṃ ajjhupekkitabbaṃ tasmiṃ samaye cittaṃ ajjhupekkhati, panītādimuttiko ca hoti nibbāṇā bhirato. Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu bhabboanuttaraṃ sītibhāvaṃ sacchikātu"nti. Idaṃ suttaṃ sītibhā voti veditabbaṃ. Bojjhaṅgakosallaṃ pana "evameva khe bhikkhave yasmiṃ samaye līnaṃ cittaṃ hoti akālo tasmiṃ samaye passaddhisambojjhaṅgassa bhāvanāyā"ti 1 appanākosallakathāyaṃ dassi tameva. Iti idaṃ sattavidhaṃ uggahakosallaṃ suggahītaṃ katvā idañca dasavidhaṃ manasikārakosallaṃ suṭṭhu vavatthapetvā tena yoginā ubhayakosallavasena kammaṭṭhānaṃ sādhukaṃ uggahe tabbaṃ. Sace panassa ācariyena saṭṭhiṃ ekavihāreyeva phāsu hoti, evaṃ vitthārena akathāpetvā kammaṭṭhānamanuyuñjantena visesaṃ labhitvā uparūpari kathāpetabbaṃ. Aññattha vasitukāmena yathā vuttena vidinā vitthārato kathāpetvā punappuna parivattetvā

1. Saṃyuttamahāmagge bojjhaṅgasaṃyutte.

[SL Page 183] [\x 183/]

Sabbaṃ gaṇṭhiṭṭhānaṃ chinditvā paṭhavikasinaniddese vuttanayeneva ananurūpaṃ senāsanaṃ pahāya anurūpe viharantena khuddakapaḷi bodhupacchedaṃ katvā paṭikkūlamanasikāre parikammaṃkātabbaṃ. Karontena pana kesesu tāva nimittaṃ gahetabbaṃ. Kathaṃ? Ekaṃ vā dve vā kese luñcitvā hatthatale ṭhapetvā [PTS Page 249] [\q 249/] vaṇṇo tāva vavatthapetabbo. Chinnaṭṭhānepi kese oloketuṃ vaṭṭati, udakapatte vā yāgupatte va oloketu vaṭṭati yeva. Kāḷakakāle disvā kaḷakāti manasi kātabbā. Setakāle setāti missakakāle pana ussadamasena manasi kātabbā honti. Yathā ca kesesu evaṃ sakalepi tacapañcake disvāvanimittaṃ gahe tabbaṃ.

Evaṃ nimittaṃ gahetvā sabbakoṭṭhāsesu vanṇasanṭhāna disokāsaparicchedavasena vavatthapetvā vanṇasaṇṭhānagandhā sayokāsavasena pañcavadhā paṭikkūlatā1 vavatthapetabbā. Tatrāyaṃ sabbakoṭṭhāsesu anupubbakathā: - kesā tāva pakativaṇṇena kāḷakā addāriṭṭhakavanṇā, saṇṭhānato dīghavaṭṭa2 tulādaṇḍa saṇṭhānā, disato uparimadisāya jātā, okāsato ubhesu passesu kaṇṇacūḷikāhi - purato nalāṭantena - pacchato galavāṭakena paricchinnaṃ sisakaṭāhaveṭhanaṃ allacammaṃ kesānamokāso. Paricchedato kesā sisaveṭhanacamme vīhaggamattaṃ pavisitvā patiṭṭhitena heṭṭhā attanomūlatalena upari ākāsena tiriyaṃ aññamaññena paricchinnā, dve kesā ekato natthīti ayaṃ sabhāgaparicchedo. Kesā na lomā lomā na kesāti evaṃ. Avasesehi ekatiṃsakoṭṭhāsehi amissakatā, kesā nāma pāṭi ekko eko koṭṭhāsoti ayaṃ visabhāgaparicchedo. Idaṃ kesānaṃ vanṇādito vavatthāpanaṃ: kesā ca nāmete vaṇṇatopi paṭikkūlā saṇṭhānatopi gandhatopi āsayatopi okāsatopi paṭikkūlā, manuññepi hi yāgupatte vā bhattapatte vā kesavaṇṇaṃ kiñci disvā kesamissakamidaṃ haratha nanti jigucchanti, evaṃ kesā vaṇṇato paṭikkūlā, rattiṃ bhuñajantāpi kesasanṭhānaṃ akkavākaṃ vā makacivākaṃ vā chupitvā tatheva jigucchanti. Evaṃsaṇṭhānato paṭikkūlā, telamakkhanapuppha dhūpādisaṅkhāravirahitānañca kesānaṃ gandho paramajgeccho hoti. Tato jegucchataro aggimhi pakkhittānaṃ, [PTS Page 250] [\q 250/] kesā hi vaṇṇasaṇṭhānato apaṭikkūlāpi gandhena pana paṭikkūlāyeva. Yathā hi daharassa kumārassa vaccaṃ vaṇṇato haliddivaṇṇaṃ, saṇṭhāna topi haliddipinḍasanṭhānaṃ, saṅkāraṭṭhāne chaḍḍītañca aṇḍumātaka kāḷasunakhasarīraṃ vaṇṇato tālapakkavaṇṇaṃ, saṇṭhānato

1. Ma. Paṭikkūlato. 2. Ma. Dīghavaṭṭalikā tulādaṇḍasanṭhānā.

[SL Page 184] [\x 184/]

Vaṭṭetvā vissaṭṭhamudiṅgasanṭhānaṃ, dāṭhāpissa sumanamakuḷasadisāti ubhayampi vaṇṇasaṇṭhānato siyā apaṭikkūlaṃ, gandhena pana paṭikkūlameva. Evaṃ kesāpi siyuṃ vanṇasaṇṭhānato apaṭikkūlā, gandhena pana paṭikkūlā yovāti. Yathā pana asuciṭṭhāne gāma nissandena jātāni sūpeyyapaṇṇāni nāgarikamanussānaṃ jegucchāni honti aparibhogāni, evaṃ kesāpi pubbalohita muttakarīsapittasemhādi nissandena jātattā jegucchāti idaṃ nesaṃ āsayato pāṭikkūlyaṃ. Ime ca kesā nāma gutharāsimhi uṭṭhitakaṇṇikaṃ viya ekatiṃsakoṭṭhāsarāsimhi jātā. Te susāna saṅkāraṭṭhānādisu jātasākaṃ viya parikhādisu jātakamalakuvalayādi pupphaṃ viya ca asuciṭṭhāne jātattā paramajegucchāti idaṃ nesaṃ okāsato pāṭikkūlyaṃ. Yathā ca kesānaṃ evaṃ sabbakoṭṭhāsānaṃ vaṇṇasanṭhānagandhāsayokāsavasena pañcadhā paṭikkūlatā vavatthapetabbā. Vaṇṇasaṇṭhāna daasokāsa paricchedamasena pana sabbepi visuṃ visuṃ vavatthapetabbā.

Tathe lomā tāva pakativanṇato na kesā viya asambhinna kāḷakā, kāḷapiṅgalā pana honti, saṇṭhānato onataggā tāla mūlasanṭhānā, disato dvisu disāsu jātā, okāsato ṭhapetvā kesānaṃ patiṭṭhitokāsañca hatthapādatalāni ca yebhuyyena avasesa sarīraveṭhanacamme jātā. Paricchedato sarīraveṭhanacamme likkhā mattaṃ pavisitvā patiṭṭhitena heṭṭhā attano mūlatalena upari ākāsena tiriyaṃ aññamaññena paricchinnā, dve lomā ekato natthi. Ayaṃ nesaṃ sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadiso yeca.

Nakhāti vīsatiya nakhapattānaṃ nāmaṃ, te sabbepi vaṇṇato setā, saṇṭhānato macchasakalikasaṇṭhānā, disato pādanakhā heṭṭhimadisāyaṃ, hatthanakhā uparimadisāyāti [PTS Page 251] [\q 251/] dvīsu disāsu jātā. Okā sato aṅgulīnaṃ aggapiṭṭhesu patiṭṭhitā. Paricchedato tīsu disāsu aṅgulikoṭimaṃsehi anto aṅgulipiṭṭhimaṃsena pahi ceva agge ca ākāsena tiriyaṃ aññamaññena paricchinnā, dve nakhā ekato natthi. Ayaṃ nesaṃ sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadiso yeva.

Dantāti paripuṇṇadantassa dvattiṃsa dantaṭṭhikāni. Tepi vanṇato setā, saṇṭhānato anekasaṇṭhānā, tesaṃ hi heṭṭhi māya tāva dantapāḷiyā majjhe cattāro dantā mattikāpiṇḍe paṭipāṭiyā ṭhapitaalābubījasaṇṭhānā, tesaṃ ubhosu passesu ekeko ekamūlako ekakoṭiko mallikāmakuḷasanṭhāno, tato ekeko dvimūlako dvikoṭiko yānaka upatthambhanika saṇṭhāno, tato dve dve timūlā tikoṭikā, tato dve dve

[SL Page 185] [\x 185/]

Catumūlā catukoṭikāti. Uparimapāḷiyapi esevanayo. Disato uparimadisāya jātā, okāsato dvīsū hanukaṭṭhikesu patiṭṭhitā. Paricchedato heṭṭhā hanukaṭṭhike patiṭṭhitena attano mūla talena upari ākāsena tiriyaṃ aññamaññena paricchinnā, dve dantā ekato natthi. Ayaṃ nesaṃ sabhāgaparicchedo, visabhāga paricchedo pana kesasadiso yeva.

Tacoti sakalasarīraṃ veṭhetvā ṭhitacammaṃ. Tassa upari kāḷa sāmapītādivannā chavi nāma, sā sakalasarīratopi saṃkaḍḍhiyamānā badaraṭṭhimattā hota. Taco pana vaṇṇato setoyeva, so cassa setabhāvo aggijālābhighāta paharaṇappahārādīhi viddhaṃsitāya chaviyā pākaṭo hoti, sanṭhānato sarīrasaṇṭhānova hoti, aya mettha saṃkhepo. Vitthārato pana pādaṅgulittaco kosakāraka kosasaṇṭhāno, piṭṭhipādattavo puṭabaddhaupāhanasaṇṭhāno, jaṅghattaco bhattapuṭakatālapaṇṇasaṇṭhāno, ūrukkado taṇḍulabharitadīghatthavikasaṇṭhāno, ānisadattaco udatapūritapaṭa parissāvanasaṇṭhāno, piṭṭhittaco phalakonaddhacammasaṇṭhāno, kucchittaco vīṇādoṇikonaddhacammasaṇṭhāno, urattaco yebhuyyena caturassasanṭhāno, ubhayabāhuttaco tuṇīronaddha cammasanṭhāno, piṭṭhihatthattaco khurakosasanṭhāno, phaṇakatthavika saṇṭhāno vā, hatthaṅgulittaco kuñcikākosasaṇṭhāno, gīvattaco gaḷakañcukasaṇṭhāno, mukhattaco [PTS Page 252] [\q 252/] chiddāvachiddakīṭa kulāvakasaṇṭhāno, sisattaco pattatthavikasaṇṭhānoti. Taca pariggaṇhakena ca yogāvacarena uttaroṭṭhato paṭṭhāya upari mukhaṃ ñāṇaṃ pesetvā paṭhamaṃ tāva mukhaṃ pariyonandhitvā ṭhitacammaṃ vavatthapetabbaṃ. Tato nalāṭaṭṭhicammaṃ, tato thavikāya pakkhitta pattassa ca thavikāya ca antarena tthamiva sīsaṭṭhikassa ca sīsacammassa ca antarena ñāṇaṃ pesetvā aṭṭhikena saṭṭhiṃ cammassa ekābaddha bhāvaṃ viyojentena sīsacammaṃ vavatthapetabbaṃ. Tato khandhacammaṃ, tato anulomena paṭilomena ca dakkhiṇahatthacammaṃ, atha teneva nayena vāmahatthacammaṃ. Tato piṭṭhicammaṃ vavatthapetvā1 anulo mena paṭilomena ca dakkhiṇapādacammaṃ, atha teneva nayena vāma pādacammaṃ tato anukkameneva vatthi udara hadaya gīvā chammānī vavatthapetabbāni. Atha gīvācammānantaraṃ heṭṭhimahanucammaṃ vavattha petvā adharoṭṭhapariyosānaṃ pāpetvā niṭṭhapetabbaṃ. Evaṃ oḷārikoḷārikaṃ pariggaṇhantassa sukhumampi pākamaṃ hoti. Disato dvīsu disāsu jāto, okāsato sakalasarīraṃ pariyonavdhitvā ṭhito, paricchedato heṭṭhā patiṭṭhitatalena upari ākāsena pariccinno, ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisā yeva.

1. Ma. Vaṭṭhetvā.

[SL Page 186] [\x 186/]

Maṃsanti nava maṃsapesisatāni. Taṃ sabbampi vaṇṇato rattaṃ kiṃsukapupphasadisaṃ, saṇṭhānato jaṅghapinḍikamsaṃ tālapattapuṭa bhattasaṇṭhānaṃ, ūrumaṃsaṃ nisadapotasaṇṭhānaṃ, ānisadamaṃsaṃ uddhanakoṭisanṭhānaṃ, piṭṭhimaṃsaṃ tālaguḷapaṭalasanṭhānaṃ, phāsuka dvayamaṃsaṃpotthalikāya kucchiyaṃ tanumattikālepasaṇṭhānaṃ, thana maṃsaṃ ṭhatvā avakkhittamattikāpinḍasanṭhānaṃ, bāhudvayamaṃsaṃ dviguṇaṃ katvā ṭhapitaniccamma mahāmūsikasaṇṭhānaṃ, evaṃ oḷārikoḷārikaṃ pariggaṇhantassa sukhumampi pākaṭaṃ hoti disato dvīsu disāsu jātaṃ, okāsato sādhikāni tīṇi1 aṭṭhisatāni [PTS Page 253] [\q 253/] anulimpitvā ṭhitaṃ, paricchedato heṭṭhā aṭṭhisaṃghāṭe patiṭṭhitatalena upari tacena tiriyaṃ aññamaññenapariccinnaṃ, ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadiso yeva.

Nahārūti nava nahārusatāni. Vaṇṇato sabbepi nahārū setā, saṇṭhānato nānāsaṇṭhānā etesu hi gīvāya uparibhāgato paṭṭhāya pañca vahānahārū sarīraṃ vinavdhamānā purimapassena otiṇṇā, pañca pacchimapassena, pañca dakkiṇapassena, pañca vāmapassena, pañca dakkhiṇahatthaṃ vinandhamānāpi hatthassa purimapassena, pañca pacchimapassena, tathā vāmahatthaṃ vinandhamānā, dakkhīṇapādaṃ vinavdha mānāpi pādassa purimapassena pañca, pacchimapassena pañca, tathā vāmapādaṃ vinavdhamānāpīti evaṃ sarīradhārakā nāma saṭṭhimahānahārū kāyaṃ vinavdhamānā otinṇā, ye kaṇḍarātipi vuccanti. Te sabbepi kavdalamakuḷasaṇṭhānā, aññe pana taṃ taṃ padesaṃ ajjhottharitvā ṭhitā, tato sukhumatarā suttarajjukasaṇṭhānā, aññe tato sukhumatarā pūtilatā saṇṭhānā, aññe tatosukhuma tarā mahāvīṇātantisanṭhānā, aññe thūlasuttakasanṭhānā, hatthapādapiṭṭhisu nahārū sakuṇapādasanṭhānā, sise nahārū dārakānaṃ sīsajālakasanṭhānā, piṭṭhiyaṃ nahārū ātape pasārita allajāla sanṭhānā, avasesā taṃ taṃ aṅgapaccaṅgānugatā nahārū sarīre paṭimukkajālakadvukasaṇṭhānā, disato dvīsu dusāsu jātā. Okā sato sakalasarīre aṭṭhini ābandhitvā ṭhitā. Paricchedato heṭṭhā tiṇṇaṃ aṭṭhisatānaṃ upari patiṭṭhitatalehi upari maṃsacammāni āhacca ṭhitapadesehi tiriyaṃ aññamaññena paricchinnā, ayaṃ nesaṃ sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso yeva.

Aṭṭhiti ṭhapetvā dvattiṃsadantaṭṭhini avasesāni catusaṭṭhihatthaṭṭhini, catusaṭṭhi pādaṭṭhini, catusaṭṭhi maṃsanissitāni mudu aṭṭhini, dve paṇhikaṭṭhini, ekekasmiṃ pāde dve gopphakaṭṭhini, dve jaṅghaṭṭhini, ekaṃ jaṇnu kaṭṭhi, ekaṃ ūraṭṭhi, dve kaṭiaṭṭhini, aṭṭhārasa piṭṭhikaṇṭakaṭṭhini, [PTS Page 254] [\q 254/] catuvīsati phāsukaṭṭhini, cuddasa uraṭṭhini, ekaṃ hadayaṭṭhi, dve akkhakaṭṭhini, dve koḍhaḍhini

1. Saṃ dasādhikāni-ma. Visādhikāni. 2. Hadayassapurimapassena

[SL Page 187] [\x 187/]

Dve bāhu aṭṭhini, dve aggabāhaṭṭhīni, satta gīvaṭṭhīni, dve hanukaṭṭhīni, ekaṃ nāsikaṭṭhi, dve akkhiṭṭhīni, dve kanṇaṭṭhini, ekaṃ nalāmaṭṭhi, ekaṃ muddhaṭṭhi, nava sīsakapālaṭṭhinīti, evaṃ timattāni aṭṭhisatāni. Tāni sabbā nipi vaṇṇato setāni, saṇṭhānato nānāsanṭhānāti. Tattha hi aggapādaṅgulī aṭṭhini katakabījasanṭhānāni. Tadanantarāni majjha pabbaṭṭhīni paṇasaṭṭhi saṇṭhānāni, mūlapabbaṭṭhīni paṇavasaṇṭhānāni. Piṭṭhīpādaṭṭhīni koṭṭitakandalakavdarāsisaṇṭhānāni, paṇhikaṭṭhi ekaṭṭhi tālaphalabījasaṇṭhānaṃ, gopphakaṭṭhini baddhakīḷāgoḷakasaṇṭhānāni, jaṅghaṭṭhinaṃ gopphakaṭṭhisu patiṭṭhitaṭṭhānaṃ anapanīta taca1 sindikalīra saṇṭhānaṃ, khuddakajaṅghaṭṭhikaṃ dhanukadaṇḍasanṭhānaṃ, mahantaṃ milāta sappapiṭṭhisaṇṭhānaṃ, jaṇnukaṭṭhi ekato parikkhīṇapheṇakasaṇṭhānaṃ. Tattha jaṅghaṭṭhikassa patiṭṭhitaṭṭhānaṃ atitikhiṇagga2 gosiṅga saṇṭhānaṃ. Ūraṭṭhi duttacchitavāsipharasudaṇḍasaṇṭhānaṃ. Tassa aṭiṭṭhimhi patiṭṭhi taṭṭhānaṃ kīḷāgoḷasaṇṭhānaṃ. Tena kaṭaṭṭhino patiṭṭhitaṭṭhānaṃ aggacchinnamahāpunnāgaphalasaṇṭhānaṃ. Kaṭiaṭṭhīni dvepi ekā baddhāni hutvā kumbhakārakauddhana saṇṭhānāni, pāṭiyekkaṃ kammāra kūṭayottakasaṇṭhānāni, koṭiyaṃ ṭhitaṃ ānisadaṭṭhi adhomukhaṃ katvā gahitasappaphaṇasaṇṭhānaṃ, sattasu ṭhānesu3 chiddāvacchiddaṃ. Piṭṭhikaṇṭakaṭṭhini abbhantarato uparūpari ṭhapitasīsapaṭṭaveṭhaka sanṭhānāni, bāhirato vaṭṭanāvalisaṇṭhānāni. Tesaṃ anta rantarā kakavadantasadisā ṅve tayo kaṇṭakā honti. Catu vīsatiyā phāsukaṭṭhisu aparipuṇṇāni aparipuṇṇaasitasanṭhānāni4 paripunṇāni [PTS Page 255] [\q 255/] paripunṇaasitasanṭhānāni, sabbānipi odātakukkuṭassa pasārita pakkhasaṇṭhānāni, cuddasa uraṭṭhini kiṇṇasandamānika pañjarasanṭhānāni. Hadayaṭṭhi dabbiphaṇasaṇṭhānaṃ. Akkhakaṭṭhini khuddaka lohavāsi danḍasaṇṭhānāni. Koṭṭhaṭṭhīni ekato parikkiṇasīhaḷa kuddāla saṇṭhānāni. Bāhaṭṭhīni ādāsadaṇḍasanṭhānāni. Aggabā haṭṭhīni yamakatālakavdasaṇṭhānāni, maṇibandhaṭṭhini ekato allīyā petvā ṭhapitasīsaka paṭṭaveṭhaka sanṭhānāni. Piṭṭhihatthaṭṭhīni koṭṭhita kandalakandarāsi saṇṭhānāni, hatthaṅgulīsu mūlapabbaṭṭhīni paṇavasaṇṭhānāni, majjhapabbaṭṭhīni aparipunṇapaṇasaṭṭhīsaṇṭhānāni, aggapabbaṭṭhīni katakabījasaṇṭhānāni. Sattagīvaṭṭhīni daṇḍe5 vijjhitvā paṭipāṭiyā ṭhapita vaṃsakaḷīra vakkalakasanṭhānāni. Heṅṭhīma hanukaṭṭhī kammārānaṃ ayokuṭayottakasanṭhānaṃ, uparimaṃ avalekhana satthakasaṇṭhānaṃ. Akkhikūpanāsākupaṭṭhīni apanītamiñjataruṇatālaṭṭhisaṇṭhānāni, nalāṭaṭṭhī adhomukhaṭhapita saṅghathālakakapālasaṇṭhānaṃ. Kaṇṇacūḷikaṭṭhīni nahāpitakhurakosasaṇṭhānāni. Nalāṭakanṇacūḷikānaṃ upari paṭṭa bandhanokāse aṭṭhi saṅkuṭitaghata6 punṇapaṭalakhaṇḍasanṭhānaṃ.

1. Sī. Apanīta taca. 2. Ma. Atikhīṇagga. 3. Ma. Sattaṭṭhaṭṭhānesu 4. Ma. Aparipunṇaasisaṇṭhānāni. 5. Maga daṇḍena 6. Ma. Saṅkuṭitaghaṭa.
[SL Page 188] [\x 188/]

Muddhaṭṭhi mukhacchinnavaṅkanāḷikerasaṇṭhānaṃga sīsaṭṭhinī sibbetvā ṭhapita jajjaralābukaṭāhasaṇṭhānāniga disato dvīsu disāsu jātāniga okāsato avisesena sakalasarīre ṭhitāni, visesena panettha sīsaṭṭhīni gīvaṭṭhīsu patiṭṭhitāni, gīvaṭṭhini piṭṭhikaṇṭakaṭṭhisuga piṭṭhikaṇṭakaṭṭhini kaṭiaṭṭhisu, kaṭiṭṭhini ūraṭṭhīsu, ūraṭṭhini jaṇṇukaṭṭhīsu, jaṇṇukaṭṭhīni jaṅghaṭṭhīsuga jaṅghaṭṭhīni gopphakaṭṭhīsuga gopphakaṭṭhīni piṭṭhipādaṭṭhīsu patiṭṭhi tāni. Paricchedato anto aṭṭhimiñjena uparito saṃsena agge mule ca aññamaññenaparicchinnāni. Ayaṃ nesaṃ sabhāga paricchedo. Visabhāgaparicchedo pana kesasadiso yeva.

Aṭṭhimiñjanti tesaṃ tesaṃ aṭṭhīnaṃ abbhantaragataṃ miñjaṃ, taṃ vaṇṇato setaṃ, saṇṭhānato mahantamahantānaṃ [PTS Page 256] [\q 256/] aṭṭhīnaṃ abbhantaragataṃ veḷunāḷiyaṃ pakkhittaseditamahāvettagga saṇṭhā naṃ, khuddānudhuddakānaṃ abbhantaragataṃ veḷuyaṭṭhitabbesu pakkhitta seditatanuvettaggasaṇṭhānaṃga disato dvīsu disāsu jātaṃga okā sato aṭṭhīnaṃ abbhantare patiṭṭhitaṃ, paricchedato aṭṭhīnaṃ abbhantara talehi paricchinnaṃ, ayamassa sabhāgaparicchedo. Visabhāga paricchedo pana kesasadiso yeva.

Vakkanti ekabandhanādve maṃsapiṇḍakā. Taṃ vanṇato manda rattaṃ pāḷibhaddakaaṭṭhivaṇṇaṃ, saṇṭhānato dārakānaṃ yamaka kīḷā goḷakasaṇṭhānaṃ, ekavaṇṭūpanibaddha1 ambaphaladvayasaṇṭhānaṃ vā. Disato uparimadisāya2 jātaṃ, okāsato gaḷavāṭakā nikkhantena ekamūlena thokaṃ gantvā dvidhā bhinnena thūlanahārunā vinibaddhaṃ hutvā hadayamaṃsaṃ parikkhipitvā ṭhitaṃ, paricchedato vakkaṃ vakka bhāgena paricchinnaṃ, ayamassa sabhāgaparicchedo. Visabhāga paricchedo pana kesasadiso yeva.

Hadayanti hadayamaṃsaṃ. Taṃ vaṇṇato rattapadumapattapiṭṭhi vaṇṇaṃ, saṇṭhānato bāhirapattāniapanetvā adhomukhaṭhapita padumamakuḷasaṇṭhānaṃ, bahimaṭṭaṃ anto kosātakīphalassa abbhantara sadisaṃ, paññāvantānaṃ thokaṃ vikasitaṃ, mandapaññānaṃ mukuḷita meva. Anto cassa punnāgaṭṭhipatiṭṭhānamatto āvāṭako hoti yattha addhapasatamattaṃlohitaṃ saṇṭhāti, yaṃ nissāya mano dhātu ca manoviññāṇadhātu ca vattanti. Taṃ panetaṃ rāgacaritassa rattaṃ hoti, docaritassa kāḷakaṃ, mohacaritassa maṃsadhovana udakasadisaṃ, vitakkacaritassa kulatthayūsavaṇṇaṃ, saddhācaritassa kaṇikārapupphavaṇṇaṃ, paññācaritassa acchaṃ vippasannamanāvilaṃ paṇḍaraṃ parisuddhaṃ niddhotajātimaṇi viya jutimantaṃkhāyati. Disato uparimāya disāya jātaṃ, okāsato jahīrabbhantare dvinnaṃ thanānaṃ

1. Ma. Ekavaṇṭapaṭibaddhaga 2. Ma. Uparimāyadisāya.

[SL Page 189] [\x 189/]

Majjhe patiṭṭhitaṃ, paricchedato hadayaṃ hadayabhāgena paricchinnaṃ, ayamassa [PTS Page 257] [\q 257/] jabhāgaparicchedo. Visabhāgaparicchedo pana kesasadiso yeva.

Yakananti yamakamaṃsapaṭalaṃ. Taṃ vanṇato rattaṃ paṇḍuka dhātukaṃ nātirattakumudassa pattapiṭṭhivanṇaṃ, saṇṭhānato mūle ekaṃ agge yamakaṃ koviḷārapattasanṭhānaṃ, taṃ ca dandhānaṃ eka meva hoti mahantaṃ, paññāvantānaṃ dve vā tīṇi vā khuddakāni. Dusato uparimāya disāya jātaṃ, okāsato dvinnaṃ thanānaṃ abbhantare dakkhiṇapassaṃ nissāya ṭhitaṃ, paricchedato yakanaṃ yakanabhāgena pariccinnaṃ, ayamassa sabhāgaparicchedo. Visabhāga paricchedo pana kesasadiso yeva.

Kālomakanti paṭicchannāpaṭicchannabhedato duvidhaṃ pariyona hanamaṃsaṃ. Taṃ duvidhampi vaṇṇato setaṃ dukulapilotikavaṇṇaṃ, saṇṭhānato attano okāsasaṇṭhānaṃ, disato paṭicchanna kilomakaṃ uparimāya disāya, itaraṃ dvīsu dusāsu jātaṃ, okāsato paṭicchannakilomakaṃ hadayañca vakkañca paṭicchādetvā ṭhitaṃ, apaṭicchannakilomakaṃ sakalasarīre cammassa heṭṭhato maṃsaṃ pariyonandhitva ṭhitaṃ, paricchedato heṭṭhā maṃsena uparicammena tiriyaṃ kilomakabhāgena pariccinnaṃ, ayamassa jabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisā yeva.

Pihakanti udarajivhāmaṃsaṃ. Taṃ vaṇṇato nīlaṃ nigguṇḍī pupphavaṇṇaṃ, saṭhṭhānato sattaṅgulappamāṇamabavdhanaṃ kālavacchaka jivhāsanṭhānaṃ, disato uparimāya disāya jātaṃ, okāsato hadayassa vāmapasse udarapaṭalassa matthakapassaṃ nissāya ṭhitaṃ yasmiṃ paharaṇappahārena bahi nikkhante sattānaṃ jīvitakkhayo hoti, paricchedato pihakabhāgenaparicchinnaṃ, ayamassa sabhāga paricchedo. Visabhāgaparicchedo pana kesasadiso yeva.

Papphāsanti dvattimaṃsakhaṇḍappabhedaṃ papphāsamaṃsaṃ. Taṃ vaṇṇato rattaṃ nātipakkaudumbaraphalavanṇaṃ, saṇṭhānato visa macchinnapahalapūvakhaṇḍasanṭhānaṃ, abbhantare asitapītānaṃ abhāve uggatena kammajatejusmanā abbhāhatattā saṅkhādita palālapinḍamiva nirasaṃ nirojaṃ, disato uparimāya disāya jātaṃ, okāsato sarīrabbhantare dvinnaṃ thanānamantare hadayaṃ ca [PTS Page Page [\q /] 258] yakanaṃ ca upari chādetvā olambantaṃ ṭhitaṃ, paricchedato papphāsabhāgena pariccinnaṃ, ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadiso yeva.
Antanti purisassa dvattiṃsahatthā itthiyā aṭṭhavīsati hatthā eka vīsatiya ṭhānesu obhaggā antavaṭṭi. Tadetaṃ vanṇato setaṃ

[SL Page 190] [\x 190/]

Sakkharasudhāvanṇaṃ, sanṭhānato lohitadoṇiyaṃ ābhujitvā ṭhapita sīsacchinnasappasaṇṭhānaṃ, disato dvīsu disāsu jātaṃ, okāsato upari gaḷavāṭake heṭṭhi ca karīsamagge vinibavdhattā gaḷavāṭaka karīsamaggapariyante sarīhabbhantare ṭhitaṃ, paricchedato anta bhāgena paricchinnaṃ, ayamassa sabhāgaparicchedo. Visabhāga paricchedo pana kesasadiso yeva.

Antaguṇanti antābhogaṭṭhānesu bandhanaṃ. Taṃ vanṇato setaṃ dakasītalikamūlavaṇṇaṃ, saṇṭhānato dakasītalikamūlasaṇṭhāna meva, disato dvīsu disāsu jātaṃ, okāsato kuddālapharasu kammādīni karontānaṃ yantākaḍḍhanakāle yantasuttakamiva yantaphalakāni antābhoge ekato agalente ābandhitvā pādapuñchanarajju maṇḍalakassa antarā saṃsibbitvā ṭhitarajjukā viya ekavīsatiyā antābhogānaṃ antarā ṭhitaṃ, paricchedato antaguṇabhāgena paricchinnaṃ, ayamassa saṅbagaparicchedo. Visabhāgaparicchedopana kesasadiso yeva.
Udaryanti udare bhavaṃ asitapītakhāyitasāyitaṃ, taṃ vaṇṇato ajjhohaṭāhāravaṇṇaṃ, saṇṭhānato parissāvane sithilabaddha taṇḍulasaṇṭhānaṃ, disato uparimāya diyāya jātaṃ, okāsato udare ṭhitaṃ. Udaraṃ nāma: - ubhato nippīḷiyamānassa allasāṭa kassa majjhe jañjātaphoṭakasadisaṃ antapaṭalaṃ. Bahī maṭṭaṃ, anto maṃsakasambupaḷiveṭhanakiliṭṭhapāvārakapupphasadisaṃ, kuthita paṇasatacassa abbhantarasadisantipi vattuṃ vaṭṭatiga yattha takko ṭakā gaṇḍppādakā tālahīrakā sūcimukhakā paṭatantukā suttakā iccevamādi dvattiṃsakulappabhedā kimayo ākulavyākulā saṇḍa saṇḍacārino hutvā nivasanti, ye pana pānabhojanādimhi [PTS Page 259] [\q 259/] avijja māne ullaṅghitvā vravantā hadayamaṃsaṃ abhihananti. Pānabhojanādi ajjhoharaṇavelāya ca uddhamukhā hutvā paṭhamajjhohaṭe dve tayo ālope turitaturitā milumpanti, yaṃ tesaṃ nimīnaṃ sūtigharaṃ vaccakuṭī gilānasālāsusānaṃ ca hoti, yattha seyyathāpi nāma caṇḍālagāmadvāre candanikāya nidāghasamaye thullathūsitake deve vassante udakena vuyhamānaṃ muttakarīsacammaaṭṭhinahārukhaṇḍaṃ kheḷasiṅghānikä lohitappabhūti nānākuṇapajātaṃ nipatitvā kadda modakāluḷitaṃ dvīhatīhaccayena jañjātakimikulaṃ suriyātapasantā pavegakuthitaṃ uparūpari eṇebubbulake muñcantaṃ abhinīlavaṇṇaṃ paramaduggatdhajegucchaṃ neva upagaṭtuṃ na daṭṭhuṃ araharūpataṃ āpajjitvā tiṭṭhati, pageva ghāyituṃ sāyituṃ vā. Evameva nānappakārapānabhojanādi dantamusalasañcuṇṇitaṃ jivhāhatthaparivattitaṃ kheḷa lālā paḷibuddhataṅkhaṇaṃ yeva vigatavaṇṇagandharasādisampadaṃ tantavāyakhalisuvānavamathusadisaṃ nipatitvā pittasembhavātapaḷiveṭhi

[SL Page 191] [\x 191/]

Taṃ hutvā udaraggisantāpavegakuthitaṃ kimikulākulaṃ uparūpari eṇebubbhulakāni muñcantaṃparamakasambuduggatdhajegucchabhāvamā pajjitvā tiṭṭhatiga yaṃ sutvāpi pānabhojanādisu amanuññatā saṇṭhātiga pageva paññāvakkhunā avaloketvaga yattha ca tatitaṃ pānabhojanādi pañcadhā vivekaṃ1 gacchatiga ekaṃ bhāgaṃ pāṇakā khādanti, ekaṃ bhāgaṃ udaraggijhāpeti, eko bhāgo muttaṃ hoti, eko karīsaṃ, eko rasabhāvamāpajjitvā sonitamaṃsādīni upabrūha yatiga paricchedato udarapaṭalena ceva udariyabhāgena ca paricchinnaṃga ayamassa sabhāgaparicchedoga visabhāgaparicchedo pana kesasadiso yeva.

Karīsanti vaccaṃ. Taṃ vaṇṇato yebhuyyena ajjhohaṭāhāra vaṇṇameva hoti, saṇṭhānato okāsasaṇṭhānaṃga disato heṭṭhi māya disāya jātaṃ, okāsato pakkāsaye ṭhitaṃ, pakkāsayo nāma: heṭṭhānābhipiṭṭhikaṇṭakamūlānaṃ antare [PTS Page 260] [\q 260/] antāvasā na ubbe dhena aṭṭhaṅgulamatto veḷunāḷikasadiso, yattha seyyathāpi nāma uri bhumibhāge patitaṃ vassodakaṃ ogaḷitvā heṭṭhābhumibhāgaṃ pūretvā tiṭṭhati, evameva yaṃ kiñci āmāsaye patitaṃ pānabhoja nādikaṃ udaragginā eṇeddehakaṃ pakkaṃ nisadāya piṃsitamivajanhabhāvamāpajjitvā antabilena ogiḷitvā omadditvā veḷu pabbe pakkhippamānapaṇḍumattikā viya sannicitaṃ hutvā tiṭṭhati, paricchedato pakkāsayapaṭalena ceva karīsabhāgena ca paricchinnaṃ, ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadiso yeva.

Matthaluṅganti sīsakaṭāhabbhantare ṭhitamiñjarāsiga taṃ vaṇṇato setaṃ a hicchattakapiṇḍikavaṇṇaṃ, dadhibhāvaṃ asampattaduṭṭhakhīra vaṇṇantipi vattuṃ vaṭṭati. Saṇṭhānato okāsasaṇṭhānaṃ, disato uparimāya disāya jātaṃ, okāsato sīsakaṭāhabbhantare cattāro sibbanimagge nissāya samodhānetvā ṭhapitā cattāro piṭṭhapiṇḍā viya samohitaṃ tiṭṭhati, paricchedato sīsakaṭāhassa abbhantara talehi ceva matthaluṅgabhāgena ca paricchinnaṃ, ayamassa sabhāparicchedo. Visabhāgaparicchedo pana kesasadiso yeva.

Pittanti dve pittāni baddhapittaṃ ca abaddhapittañca, tattha baddhapittaṃ vaṇṇato bahalamadhukatelavaṇṇaṃ, abaddhapittaṃ milātaākulī pupphavaṇṇaṃ, taṃ saṇṭhānato ubhayampi okāsasaṇṭhā naṃ, disato baddhapittaṃ uparimāya disāya jātaṃ, itaraṃ dvīsu disāsu jātaṃ, okāsato abaddhapittaṃ opetvā kesalomadantanakhānaṃ maṃsavinimmuttaṭṭhānañceva thaddhasukkhacammañca udakamiva tela bindu

1. Saṃ. Vibhāgaṃ.

[SL Page 192] [\x 192/]

Vasesasarīraṃ byāpetva ṭhitaṃ, yamhi kupite akkhini pītakāni honti bhamanti gattaṃ kampati kaṇḍūyati, baddhapittaṃ hadayapapphā sānaṃ antare yakanamaṃsaṃ nissāya patiṭṭhite mahākosātakī kosakasadise pittakosake ṭhitaṃ, yamhi kupite sattā ummattakā honti vipallatthacittā hirottappaṃ chaḍḍetvā akā tabbaṃ karonti, abhāsitabbaṃ bhāsanti, acintetabbaṃ cintenti; paricchedato pittabhāgena paricchinnaṃ, ayamassa sabhā
Paricchedo. Visabhāgaparicchedo pana kesasadiso yeva. [PTS Page 261] [\q 261/]

Sembhanti sarīrabbhantare ekapattapūrappamāṇaṃ semhaṃ, taṃ vaṇṇato setaṃ, nāgabalāpaṇṇarasavaṇṇaṃ, saṇṭhānato okāsa saṇṭhānaṃ, disato uparimāya disāya jātaṃ, okāsato udarapaṭale ṭhitaṃ, yaṃ pānabhojanādi ajjhoharaṇakāle seyyathāpi nāma udake sevālapaṇakaṃ kaṭṭhe vā kaṭhale vā patante chijjitvā dvidhā hutvā puna ajjhottharitvā tiṭṭhati, evameva pāna bhojanā dimhi nipatante chijjitvā dvidhā hutvā puna ajjhottharitvā tiṭṭhati, yamhi ca mandībhute pakkagaṇḍo viya pūtikukkuṭaṇḍaviva ca udaraṃ paramajegucchakuṇapagandhaṃ hoti, tato uggatena ca gandhena udekopi mukhampi duggandhaṃ pūtikuṇapasadisaṃ hoti, so ca puriso apehi duggavdhaṃ vāyatiti vattabbataṃ āpajjati, yaṃ ca vaḍḍhitvā bahalattamāpannaṃ pidhānathalakamiva vaccakuṭiyā adarapaṭalassa abbhantare yeva kuṇapagandhaṃ sannirumbhitvā tiṭṭhati, paricchedato semhabhāgena paricchinnaṃ, ayamassa sabhāparicchedo. Visabhāgaparicchedo pana kesasadiso yeva.

Pubboti (pūtilohitavasena pavattapubbaṃ, taṃ) vaṇṇato paṇḍupalāsavaṇno, matasarīre pana pūtibahalācāmavaṇṇo hoti. Saṇṭhānato okāsasaṇṭhāno, disato dvīsu disāsu hoti, okāsato pana pubbassa okāso nāma nibaddho natthi, yattha so sannicito tiṭṭheyya, yatra yatra pana khāṇukaṇṭakapaharaṇaggi jālādīhi abhihate sarīrappadese lohitaṃ saṇīhitvā paccati, gaṇḍapilakādayo vā uppajjanti, tatra tatreva tiṭṭhati. Paricchedato pubbabhāgena paricchinno, ayamassa sabhāparicchedo. Visabhāgaparicchedo pana kesasadiso yeva.

Lohitanti dve lohitāni sannicitalohatañca saṃsaraṇa lohitañca. Tattha sannicitalohitaṃ vaṇṇato nippakkabahala lākhārasavaṇṇaṃ, saṃsaraṇalohitaṃ acchalākhārasavaṇṇaṃ, saṇṭhānato ubhayampi okāsasaṇṭhānaṃ, disato sannicitalohitaṃ uparimāya disāya jātaṃ, itaraṃ dvīsu disāsu jātaṃ, okāsato saṃsaraṇa lohitaṃ ṭhapetvā kesalomadantanakhānaṃ maṃsavinimmuttaṭṭhānañceva thaddhasukkhacammañca dhamanijālānusārena sabbaṃ upādinnaka jarīraṃ eritvā ṭhitaṃ, sannicitalohitaṃ yakanaṭṭhānassa heṭṭhā bhāgaṃ [PTS Page 262] [\q 262/] pūretvā ekapattapūramattaṃhadayavakkapapphāsānamupari

[SL Page 193] [\x 193/]

Thokatokaṃ paggharantaṃ vakkahadayayakanapapphāse temayamānaṃ ṭhitaṃ, tasmiṃ hi vakkahadayādīni atemente sattā pipāsitā honti, paricchedato lohitabhāgena pariccinnaṃ, ayamassa sabhāparicchedo. Visabhāgaparicchedo pana kesasadiso yeva.

Sedoti lomakūpādīhi paggharaṇaka āpodhātu. So vaṇṇato vippasanna tilatelavaṇṇo, saṇṭhānato okāsasaṇṭhāno, disato dvisu disāsu jāto, okāsato sedassa okāso nāma nibaddho natthi, yattha so lohitaṃ viya sadā tiṭṭheyya. Yadā pana aggisantāpa suriyasantāpa utuvikārādīhi sarīraṃ santappati, tadā udakato abbūḷhamatta visamacchinna bhisamuḷālakumuda nāḷa kalāpo viya sabbakesalomakūpavivarehi paggharati, tasmā tassa saṇṭhānampi kesalomakūpavivarānaṃ vaseneva veditabbaṃ. Sedapariggaṇha kena ca yoginā kesalomakūpavivare pūretva ṭhitavaseneva sedo manasikātabbo. Paricchedato sedabhāgena paricchinno, ayamassa sabhāparicchedo. Visabhāgaparicchedo pana kesasadiso yeva.

Medoti thinasineho. So vaṇṇato phālitahaḷiddivaṇno, saṇṭhānato thūlasarīrassa tāva cammamaṃsantare ṭhapita haḷiddivaṇṇa dukulapilotikasaṇṭhāno hoti, kisasarīrassa jaṅghamaṃsaṃ ūru maṃsaṃ piṭṭhikaṇṭakanissitaṃ piṭṭhimaṃsaṃ udaravaṭṭimaṃsanti etāni nissāya dviguṇaṃ tiguṇaṃ katvā ṭhapitahaḷiddivaṇṇa dukulapilotika saṇṭhāno, disato dvīsu dusāsu jāto, okāsato thūlassa sakala sarīraṃ pharitvā kisassa jaṅghamaṃsādīni nissāya ṭhito, yaṃ sinehasaṅkhaṃ gatampi paramajegucchattā neva muddhani telatthāya, na nāsa telādīnaṃ atthāya gaṇhanti, paricchedato heṭṭhā maṃsena uparicammena tiriyaṃ medabhāgena paricchinno, ayamassa sabhāparicchedo. Visabhāgaparicchedo pana kesasadiso yeva.

Assūti akkhihi paggharaṇakaāpodhātu. Taṃ vaṇṇato vippa sannatilatelavaṇṇaṃ, saṇṭhānatookāsasaṇṭhānaṃ, [PTS Page 263] [\q 263/] disato uparimāya disāya jātaṃ, okāsato akkhikūpakesu ṭhitaṃ, nacetaṃ pittakosake pittamiva akkhikūpakesu sadā sannicitaṃ tiṭṭhati. Yadā pana sattā somanassajātā mahāhasitaṃ hasanti, domanassa jātā rodanti, paridevanti, tathārūpaṃ vā visamāhāramāharanti, yadā ca nesaṃ akkhini dhūmarajapaṃkukādīhi adhahaññanti, tadā etehi somanassadomanassavisabhāgāhārautuhi samuṭṭhahitvā akkhikūpake pūretva tiṭṭhati vā, paggharati vā. Assupariggaṇhakena pana yoginā akkhikūpake pūretva ṭhitavaseneva pariggaṇhitabbaṃ. Paricchedato assubhāgena paricchinnaṃ, ayamassa sabhāparicchedo. Visabhāgaparicchedo pana kesasadiso yeva.

[SL Page 194] [\x 194/]

Vasāti vilīnasineho. Sā vaṇṇato nāḷikeratela vaṇṇā. Ācāme āsittatelavaṇṇātipi vattuṃ vaṭṭati, saṇṭhānato nahānakāle pasannaudakassupari paribbhamanta sineha bindu visaṭasaṇṭhānā. Disato dvīsu dusāsu jātā. Okāsato yebhuyyena hatthatala hatthapiṭṭhi pādatala pādapiṭṭhi nāsāpuṭa nalāṭa aṃsakuṭesu ṭhitā, na vesā etesu okāsesu sadāvilīnāva hutvā tiṭṭhati. Yadā pana aggisantāpasuriyasantāpautuvisabhāgadhātuvisabhāgehi te padesā usma jātā honti, tadā tattha nahānakāle pasannaudakūpari sinehabindu visaṭo viya itocito ca saṃsarati. Paricchedato vasābhāgena paricchinnā. Ayamassa sabhāparicchedo. Visabhāgaparicchedo pana kesasadiso yeva.

Kheḷoti anto mukhe pheṇamissā āpodhātu. So vaṇṇato seto pheṇavaṇṇo. Saṇṭhānato okāsasaṇṭhāno, pheṇasaṇṭhānotipi vattuṃ vaṭṭati. Disato uparimāya disāya jāto. Okāsato ubhohi kapolapassehi oruyha jivhāya ṭhito. Nacesa ettha sadā sannicito hutvā tiṭṭhati, yadā pana sattā tathārūpaṃ āhāraṃ passanti vā saranti vāuṇhatitta kaṭukalo ṇambilānaṃ vā kiñci mukhe ṭhapenti, yadā vā nesaṃ hadayaṃ ākilāyati, kismicideva vā jigucchā uppajjati, tadā khelo uppajjitvā ubhohi kapolapassehi oruyha jivhāya saṇṭhāti. Aggajivhāya cesa tanuko hoti mūḷajivhāya bahaḷo. Mukhe pakkhittaṃ ca puthukaṃ vā taṇḍulaṃ vā aññaṃ vā kiñci khādanīyaṃ nadīpulinekhata kupakasalilaṃ viya parikkhayaṃ [PTS Page 264] [\q 264/] agacchantova temetuṃ samattho hoti. Pariccheto kheḷabhāgena paricchinno. Ayamassa sabhāga paricchedo. Visabhāgaparicchedopana kesasadisova.

Siṅghāṇikāti matthaluṅgato paggharaṇakaasuci. Sā vaṇṇato taruṇatālaṭṭhi miñjavaṇṇā. Saṇṭhānato okāsasaṇṭhānā. Disato uparimāya disāya jātā. Okāsato nāsāpuṭe pūretvā ṭhitā. Navesā ettha sadā sannicitā hutva tiṭṭhati, atha kho yathā nāma puriso paduminipatte dadhiṃ bandhitvā heṭṭhā kaṇṭakena vijjheyya atha tena chiddena dadhimattu gaḷitvā bahi pateyya, eva mevaṃ yadā sattā rodanti vā visabhāga āhārautuvasena vā sañjātadhā tukkhobhā honti, tadā anto sīsato pūtisemhabhāvaṃ āpannaṃ matthaluṅgaṃ gaḷitvā tāḷumatthakavivarena otaritva nāsāpuṭe pūretvā tiṭṭhati vā paggharati vā. Siṅghāṇikāpariggaṇhakena pana yoginā nāsāpuṭe pūretvā ṭhitavaseneva pariggaṇhitabbā. Paricchedato siṃghāṇikābhāgena pariccinnā. Ayamassā sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

[SL Page 195] [\x 195/]

Lasikāti sarīrasavdhinaṃ abbhantare picchilakuṇapaṃ. Sā vaṇṇato kaṇikāranīyyāsavaṇṇā. Saṇṭhānato okāsasaṇṭhānā. Dīsato dvisu disāsu jātā. Okāsato aṭṭhisandhinaṃ abbhañjanakiccaṃ sādhaya mānā asītisatasandhinaṃ abbhantare ṭhitā. Yassa cesā mandā hoti, tassa uṭṭhahantassa nisīdantassa abhikkamantassa paṭikkamantassa sammiñjantassa pasārentassa aṭṭhikāni kaṭakaṭāyanti, accharāsaddaṃ karonto viya vicarati, ekayojanadviyojana mattampi addhānaṃ gatassa vāyodhātu kuppati, gattāni dukkhanti. Yassa pana bahukā honti tassa uṭṭhānanisajjādisu na aṭṭhini kaṭakaṭāyanti, na dīghampi addhānaṃ gatassa vāyodhātu kuppatī, na gattānī dukkhanti. Paricchedato lasikābhāgena paricchinnā. Ayametissā sabhāga paricchedo. Visabhāgaparicchedo pana kesasadisova.

Muttanti vaṇṇato māsakhārodakavaṇṇaṃ. Saṇṭhānato adomukha ṭhapita udakakumbhaabbhantaragata udakasaṇṭhānaṃ. Disato heṭṭhimāya disāya jātaṃ. Okāsato vatthissabbhantare ṭhitaṃ. Vattināma vattipuṭo vuccatī. Yattha seyyathāpi candanikāyaṃ pakkhitte amukhe [PTS Page 265] [\q 265/] yavanaghaṭe1chavdanikāraso pavisati, na cassa pavisana maggo paññā yati, evameva sarīratomuttaṃ pavisati, na cassa pavisanamaggo paññāyati, nikkhamanamaggo pana pākaṭo hoti. Yamhi ca muttassa bharite passāvaṃ karomāti sattānaṃ āyūhanaṃ hoti, paricchedato vatthi abbhantarena ceva muttabhāgena ca paricchinnaṃ. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesa sadisova.

Evaṃ hi kesādike koṭṭhāse vanṇasaṇṭhānadisokāsa paricchedavasena vavatthapetvā anupubbato nātisīghatoti ādinānayena vaṇṇasaṇṭhānagandhāsayokāsavasena pañcadhā paṭikkūlā paṭikkūlāti manasikaroto paṇṇattisamatikkamāvasāne2 seyyathāpi cakkhumato purisassa dvattiṃsa vaṇṇānaṃ kusumānaṃ ekasuttake ganthitaṃ mālaṃ olokentassa sabbapupphāni apubbāpariyamiva pākaṭāni honti, evamevaṃ atthi imasmiṃ kāye kesāti imaṃ kāyaṃ olokentassa sabbe te dhammā apubbāpariyamiva pākaṭā honti. Tena vuttaṃ manasikārakosallakathāyaṃ ādikammikassa hi kesāti manasikaroto manasikāro gaṇtvā muttanti imaṃ pariyosānakoṭṭhāsameva āhacca tiṭṭhatīti. Sace pana bahiddhāpi manasikāraṃ upasaṃharati, athassa evaṃ sabbakoṭṭhāsesu pākaṭī bhūtesu āhiṇḍantā manussatiracchānādayo sattākāraṃ vijahitvā koṭṭhāsarāsivaseneva upaṭṭhahanti, tehi ca ajjhohariyamānaṃ

1. Ma. Ravanaghaṭe. 2. Saṃ. Paṇṇattisamanikkamavasena.
[SL Page 196] [\x 196/]

Pānabhojanādikoṭṭhāsarāsimhi pakkhippamānamiva upaṭṭhāti. Athassa anupubbamuñcanādi vasena paṭikkūlā paṭikkulāti punappuna manasi karoto anukkamena appanā uppajjati. Tattha kesādīnaṃ vaṇṇasaṇṭhānadisokāsaparicchedavasena upaṭṭhānaṃ uggaha nimittaṃ. Sabbākārato paṭikkūlavasena upaṭṭhānaṃ paṭibhāga nimittaṃ. Taṃ āsevayato bhāvayato vuttanayena asubhakammaṭṭhānesu viya paṭhamajjhānavaseneva appanā uppajjati, sā yassa ekova koṭṭhāso pākaṭo hoti, ekasmiṃvā koṭṭhāse appanaṃ patvā puna aññasmiṃ yogaṃ na karoti, tassa ekāva upa jjati. Yassa pana aneke koṭṭhāsā pākaṭā honti, ekasmiṃ vā jhānaṃ patvā puna aññasmimpi yogaṃ karoti, tassa mallakattherassa viya koṭṭhāsagaṇanāya paṭhamajjhānāni nibbattanti. [PTS Page 266] [\q 266/] so kirāyasmā dighabhāṇakaabhayattheraṃ hatthe gahetvā āvuso abhaya imaṃ tāva pañhaṃ uggaṇhāhīti vatvā āha. Mallakatthero dvattiṃsakoṭṭhāsesu dvattiṃsāya paṭhamajjhānānaṃ lābhī. Sace rattiṃ ekaṃ divā ekaṃ samāpajjati, atirekaddhamāsenapuna sampajjati. Sace pana devasikaṃ ekaṃ samāpajjati, atireka māsena puna sampajjatīti. Evaṃ paṭhamajjhānavasena ijjhamānampi cetaṃ kammaṭṭhānaṃ vaṇṇasaṇṭhānādisu satibalena ijjhanato kāyagatāsatīti vuccati. Imañca pana kāyagatāsatimanuyutto bhikkhū aratirati saho hoti, naca naṃ aratiratisahati, uppannaṃ arati ratiṃ abibhuyya abhibhuyya viharati, bhayabherava saho hoti, na ca naṃ bhayabheravaṃ sahati, uppannaṃ bhayabheravaṃ abhibhuyya abhibhuyya viharati, khamo hoti sītassa, uṇhassa jighacchāya pipāsāya ṃsemakasavātātapasiriṃsapasamphassānaṃ, duruttānaṃ durāgatānaṃ vacanapathānaṃ, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pānaharānaṃ adhivāsakajātiko hoti, kesādīnaṃ vaṇṇabhedaṃ nissāya catunnaṃ jhānānaṃ lābhī hoti, cha abhiññā paṭivijjhatīti.

Tasmā bhave appamatto anuyuñjetha paṇḍito,
Evaṃ anekānisaṃsaṃ imaṃ kāyagatāsatinti.

Idaṃ kāyagatāsatiyaṃ vitthārakathāmukhaṃ.

Idāni yantaṃ bhagavatā "ayampi kho bhikkhave ānāpānasati samādhi bhāvito bahulīkato santo ceva paṇīto ca aseca nako ca sukho ca vihāro uppannuppanne ca pāpakeakusale dhamme ṭhānaso antaradhāpeti vūpasametī"ti? Evaṃ pasaṃsitva "kathaṃ bhāvito ca bhikkhave ānāpānasatisamādhi kathaṃ bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannūppanne ca pāpake akusale dhamme ṭhānaso antara

[SL Page 197] [\x 197/]

Dhāpeti vūpasameti? Idha bhikkhave bhikkhu araññagato vā rukkha mulagato va suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇīdhāya parimukhaṃ satiṃ [PTS Page 267] [\q 267/] upaṭṭhapetvā so satova assasati sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti, dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti, rassaṃ vā assa santo dīghaṃ assasāmīti pajānāti, dīghaṃ vā passasanto rassaṃ passasāmīti pajānāti, sabbakāya paṭisaṃvedī assasissāmīti sikkhati, sabbakāyapaṭisaṃvedī passasissā mītisikkhati, passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati, passamabhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati, pītipaṭisaṃvedī - sukha paṭisaṃvedīcittasaṅkhārapaṭisaṃvedapassamhayaṃ cittasaṅkhāraṃ - citta paṭisaṃvedī - abhippamodayaṃ cittaṃ - samādahaṃ cittaṃ - vimocayaṃ cittaṃ aniccānupassī - virāgānupassī - nirodhānupassī - paṭinissaggānupassī assasissāmīti sikkhati, paṭinissaggānupassī passasissāmīti sikkhatī"ti evaṃ soḷasavatthukaṃ ānāpānasati kammaṭṭhānaṃ niddiṭṭhaṃ. Tassa bhāvanā niddeso anuppatto. So pana yasmā pāḷivaṇṇanānureneva vuccamāno sabbākāraparipūro hoti, tasmā ayamettha pāḷivaṇṇanāpubbaṅgamo niddeso: - kathaṃ bhāvito ca bhikkhave ānāpānasati samādhīti ettha tāva kathanti ānāpānasati samādhibhāvanaṃ nānappakārato vitthāretu kamyatā pucchā. Bhāvito ca bhikkhave ānāpānasati samādhīti nānappakāratovitthāretu kamyatāya puṭṭhadhammanidassanaṃ. Kathaṃ bahulīkato -pevūpasavetīti etthāpi eseva nayo. Tattha bhāvitoti uppādito va vaḍḍhito vā. Ānā pānasatisamādhīti ānāpānapariggāhikāya satiyā saddhiṃ sampayutto samādhi, ānāpānasatiyaṃ vā samādhi ānāpānasatisamādhi. Bahulī katoti punappuna kato. Santoceva paṇīto cāti santo ceva paṇīto ceva, ubhayattha evasaddena niyamo veditabbo. Kiṃ vuttaṃ hoti? Ayaṃ hi yathā asubhakammaṭṭhānaṃ kevalaṃ paṭivedha
Vasenasantañca paṇītañca, oḷārikārammaṇattā pana paṭikkūlārammaṇattā ca ārammaṇavasena neva santaṃ na paṇītaṃ. Na evaṃ kaneci pariyāyena asunto vā appaṇito vā, atha kho ārammaṇa santatāyapi santo vūpasanto nibbuto paṭivedhasaṅkhātaaṅga santatāyapi ārammaṇapaṇītatāyapi paṇīto [PTS Page 268] [\q 268/] atittikaro aṅga paṇītatāya pīti, tena vuttaṃ santo cevapaṇītocāti. Asecako ca sukho ca vihāroti ettha pana nāssa secananti asevanako. Anāsittako abbokiṇṇo pāṭiyekko āveniko, natthi ettha parikammena vā upacārena vā santatā, ādi samannā hāratoppabhūti attano sabhāveneva santo ca paṇītocāti attho. Keci pana asecanakoti anāsittako ojavanto sabhāveneva madhuroti vadanti. Evamayaṃ asevanako ca appitappi takkhaṇe kāyikacetasikasukhapaṭilābhāya saṃvattanato sukho

[SL Page 198] [\x 198/]

Ca vihāroti veditabbo. Uppannuppanneti avikkhambhite avikkhambhite, pāpaketi lāmake, akusale dhammeti akosalla sambhute dhamme, ṭhānaso antaradhāpetīti khaṇeneva antaradhāpeti vikkhamheti, vūpasametīti suṭṭhu upasametī, nibbedhabhāhiyattā vā anupubbenaariyamaggavuddhippatto samucchindati, paṭippassambhetītipi vuttaṃ hoti. Ayampanettha saṅkhepatthe: - bhikkhave kena pakārena kenākārena kena vidhinā bhāvito ānāpānasati samādhi kena pakārena bahulīkato santo ceva paṇīto ca aseva nako ca sukho ca vihāro uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasametī"ti. Idāni tamatthaṃ vitthārento idha bhikkhaveti ādimāha: - tattha idha bhikkhave bhikkhūti bhikkhave imasmiṃ sāsane. Bhikkhu, ayaṃ hettha idhasaddo sabbappakāraānāpānasatisamādhi nibbattakassa puggalassa sannissayabhūtasāsanaparidīpano, aññasāsanassa tathābhāva paṭisedhano ca. Vuttaṃ hetaṃ: -"idheva bhikkhave samaṇo -pe-suññā parappavādā samaṇehi aññe"[a]ti. Tena vuttaṃ imasmiṃ sāsane bhikkhūti. Araññagato vā rukkhamūlagato vā suññāgāragato vāti ida massa ānāpānasatisamādhi bhāvanānurūpasenāsanapariggahaparidīpanaṃ imassa hi bhikkhuno dīgharattaṃ rūpādisu ārammaṇesu anuvisaṭaṃ cittaṃ ānāpānasatisamādhi ārammaṇaṃ abhiruhituṃ na icchati, kūṭagoṇayuttarato viya uppathameva dhāvati. Tasmā seyyathāpi nāma gopo [PTS Page 269] [\q 269/] kūṭadhenuyā sabbaṃ khīraṃ pivitvā vaḍḍhitaṃ kūṭavacchaṃ dametukāmo dhenuto apanetvā ekamante mahantaṃ thambhaṃ nikhaṇitvā tattha yottena bandheyya athassa so vaccho ito cito ca vipphanditvā palāyituṃ asakkonto tameva thambhaṃ upanisīdeyya vā upanipajjeyya vā, evameva imināpi bhikkhunā dīgharattaṃ rūpārammaṇādirasapānavaḍḍhitaṃ duṭṭhacittaṃ dametukāmena rūpādiārammaṇato apanetvāaraññaṃ vā rukkhamūlaṃ vā suññāgāraṃ vā pavisitvā1 tattha assāsapassāsathamhe satiyottena bandhitabbaṃ. Evamassa taṃ cittaṃ itocito ca vipphanditvāpi pubbe āciṇṇārammaṇaṃ alabhamānaṃ satiyettaṃ chinditvā palāyituṃ asakkontaṃ tamevārammaṇaṃ upacārappanāvasena upanisīdati ceva upanipajjati ca.

Tenāhu porāṇā: -

Yathā thambhe nibavdheyya vacchaṃ dammaṃ naro idha,
Bandhayyevaṃ sakaṃ cittaṃ satiyārammaṇe daḷhanti.

Evamassetaṃ senāsanaṃ bhāvanārūpaṃ hoti, tena vuttaṃ idamassa ānāpānasati samādhibhāvanānurūpasenāsana paggahapara dīpananti. Athavāyasmā idaṃ kammaṭṭhānappabhede pubbabhūtaṃ2 sabbaññūbuddha paccekabuddha buddhasāvakānaṃ visesādhigama diṭṭhadhamma

[A.] Majjhimani. Cūlasīhanādasu. 1. Maga pavesetvā. 2. Ma. Buddhabhūtaṃ.

[SL Page 199] [\x 199/]
Sukhavihārapadaṭṭhānaṃ ānāpānasatikammaṭṭhānaṃ itthipurisahatthiassādi saddasamākulaṃ gāmantaṃ apariccajitvā na sukaraṃ bhāvetuṃ, saddakaṇṭa kattā jhānassa- agāmake pana araññe sūkaraṃ yogāvacarena idaṃ kammaṭṭhānaṃ pariggahetvā ānāpānacatutthajjhānaṃ nibbattetvā tadeva pādakaṃ katvā saṅkhāre sammasitvā aggaphalaṃ arahattaṃ sampāpuṇituṃ, tasmāssa anurūpasenāsanaṃ dassento bhagavā araññagatovāti ādimāha. Vatthu vijjācariye viya hi bhagavā. So yathā vatthuvijjācariyo [PTS Page 270] [\q 270/] nagarabhūmiṃ passitvā suṭṭhu upaparikkhitvā ettha nagaraṃ māpethāti upadisati, sotthināca nagare niṭṭhite rāja kulato mahāsakkāraṃ labhati, evameva yogāvacarassa anurūpase nāsanaṃ upaparikkhitvā ettha kammaṭṭhānaṃ anuyuñjitabbanti upa disati, tato tattha kammaṭṭhānamanuyuttena yoginā kamena arahatte patte sammāsambuddho vata so bhagavāti mahantaṃ sakkāraṃ labhati. Ayampana bhikkhū dīpisadisoti vuccati. Yathā hi mahādīpirājā araññe tiṇagahanaṃ vā vanagahanaṃ vā pabbatagahanaṃ vā nissāya nilīyitvā vanamahisagokaṇṇasūkarādayo mige gaṇhāti, eva mevaṃ ayaṃ araññādisu kammaṭṭhānaṃ anuyuñjanto bhikkhu yathākkamena sotāpatti sakadāgāmi anāgāmi arahattamagge ceva ariya phale ca gaṇhātīti veditabbo.

Tenāhu porāṇā: -
"Yathāpi1 dīpiko nāma nilīyitvā gaṇhatī mige,
Tathevāyaṃ buddhaputto yuttayogo vipassako
Araññaṃ pavisitvāna gaṇhāti phalamuttama"nti.

Tenassa parakkamajavayoggabhūmiṃ araññasenāsanaṃ dassento bhagavā araññagato vāti ādimāha. Tattha araññagato vāti "araññaṃ nāma nikkhamitvā bahi indakhīlā sabbametaṃaraññaṃ" tīca "āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchimaṃ " tica evaṃvuttalakkhaṇesu araññesu anurūpaṃ yaṃ kiñci pavivekasukhaṃ araññaṃ gato. Rukkhamūlagatovāti rukkhasamīpaṃgato. Suññāgāra gatovāti suññaṃ vivittokāsaṃ gato. Ettha ca ṭhapetvā araññca rukkhamūlañca avasesasattavidhasenāsanagatopi suññāgāragatotipi vattuṃ vaṭṭati. [PTS Page 271] [\q 271/] evamassa ututtayānukūlaṃ dhātucariyānukūlañca ānāpānasatibhāvanānurūpaṃ senāsanaṃ upadi sitvā alīnānuddhacca pakkhikaṃ santamiriyāpathaṃ upadisanto nisīda tīti ādimāha, athassa nisajjāya daḷhabhāvaṃ assāsapassāsānaṃ pavattanasukhataṃ ārammaṇapariggahūpāyañca dassento pallaṅkaṃ ābhujitvāti ādimāha. Tattha pallaṅkanti samantato ūrubaddhāsanaṃ. Ābhujutvāti bandhitvā. 2 Ujuṃ kāyaṃ paṇidhāyāti upari sarīraṃ ujukaṃ

1. Yathābhi. Papadva. Satipa. Su. [A. E. 2.] Ābandhitvā (katthaci)

[SL Page 200] [\x 200/]

Ṭhapetvā, aṭṭhārasapiṭṭhikaṇṭake koṭiyā koṭiṃ paṭipādetvā. Evaṃ hi nisīdantassa vammamaṃsanahārūni na panamanti. Athassa yā tesaja panamanappaccayā khaṇe khaṇe vedanā uppajjeyyuṃ, tā na uppajjanti. Tāsu anuppajjamānāsu cittaṃ ekaggaṃ hoti, kammaṭṭhānaṃ na paripaṭati, vuddhiṃ phātiṃ upagacchati. Parimukhaṃ satiṃ upaṭṭhapotvāti kammaṭṭhānābhimukhaṃ satiṃ ṭhapayitvā. Athavā- parīti pariggahaṭṭho, mukhanti niyyānaṭṭho, satīti upaṭṭhānaṭṭho, tena vuccati parimukhaṃ satinti. Evaṃ paṭisambhidāya vuttanayena pettha attho daṭṭhabbo. Tata;yaṃ saṅghepo pariggahitaniyyānaṃ satiṃ katvāti so satova assasati sato passasatīti so bhikkhu evaṃ nisīditvā evañca satiṃ upaṭṭhatvo taṃ satiṃ avijahanto sato eva assasati, sato passasati, sato kārī hotīti vuttaṃ hoti. Idāni yehākārehi satokārī hoti, te dassetuṃ dīghaṃ vāassasantoti ādimāha. Vuttaṃ hetaṃ paṭisambhidāyaṃ: " so satova assasati sato passasatī"ti. Etasseva vibhaṅgedvattiṃsāya ākārehi satokārī hoti, dīghaṃassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena sato kārī hoti, dīghaṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena satokāri hotīti. Paṭinissaggānupassī assāsavasena - paṭinissaggānupassī passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena satokāri hotīti. Tattha dīghaṃ vā assasantoti dīghaṃ vā assāsaṃ pavattayanto, [PTS Page 272] [\q 272/] assāsoti bahi nikkhamanavāto, passāsoti anto pavisanavātoti vinayaṭṭhakathāyaṃ vuttaṃ. Suttantaṭṭhakathāsu pana uppaṭipāṭiyā āgataṃ. Tattha sabbesampi gabbhaseyyakānaṃ mātukucchito nikkhamanakāle paṭhamaṃ abbhantara vāto bahinikkhamati, pacchā bāhiravāto sukhumarajaṃ gahetvā abbhantaraṃ pavisanto tāluṃ āhacca nibbāyati, evaṃ tāva assāsapassāsā veditabbā. Yā pana tesaṃ dīgharassatā, sā addhānavasena veditabbā. Yathāhi okāsaddhānaṃ pharitvā ṭhitaṃ udakaṃ vā vālikā vā dīghamudakaṃ dīghā vālikā rassamudakaṃ rassā vālikāti vuccati, evaṃ cuṇṇa vicuṇṇāpi assāsapassāsā hatthisarīre abhisarīre ca tesaṃ atta bhāvasaṅkhātaṃ dīghaṃ addhānaṃ sanikaṃ pūretvā sanikameva nikkhamanti, tasmā dīghāti vuccanti. Sunakhasasādīnaṃ attabhāvasaṅkhātaṃ rassaṃ addhānaṃ sīghaṃ pūretvā sīghameva nikkhamanti, tasmā rassāti vuccanti. Manussesu pana keci hatthiahiādayo viya kāladdhāna vasena dīghaṃ assasanti ca passasanti ca, keci sunakhasasādayo viya rassaṃ, tasmā tesaṃ kālavasena dīghamaddhānaṃ nikkhamantā ca pavisantā ca te dīghā ittaramaddhānaṃ nikkhamantā ca pavisantā ca rassāti veditabbā. Tatrāyaṃ bhikkhu navahākārehi dīghaṃ assasanto

[SL Page 201] [\x 201/]

Passasanto ca dīghaṃ assasāmi passasāmīti pajānāti, evaṃ pajānato cassa ekenākārena kāyānupassanā satipaṭṭhāna. Bhāvanā sampajjatīti veditabbā. Yathāha paṭisambhidāyaṃ: -"kathaṃ dīghaṃ assasanto dīghaṃ assasāmīti pajānāti; dīghaṃ passasanto dīghaṃ passasāmīti pajānāti? Dighaṃ assāsaṃ addhānasaṅkhāte assasati, dīghaṃ passāsaṃ addhānasaṅkhāte passasati, dīghaṃ assāsa passāsaṃ addhānasaṅkhāte assasatipi passasatipi, dīghaṃ assāsa passāsaṃ addhānasaṅkhāte assasatopi passasatopi chavdo uppajjati, chandavasena tato sukumataraṃ dīghaṃ assāsaṃ addhāna saṅkhāte assasati, chandavasena tato sukhumataraṃ dīghaṃ passāsaṃ addhānasaṅkhāte passasati, dīghaṃ assāsa passāsaṃ addhānasaṅkhāte assasatipi passasatipi, dīghaṃ assāsa passāsaṃ addhānasaṅkhāte assasatipi passasatipi, [PTS Page 273] [\q 273/] pāmojjavasena tato sukhumataraṃ dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasatopi passa satopi dīghaṃ assāsapassāsā cittaṃ vivaṭṭati, upekkhā saṇṭhāti. Imehi navahi ākārehi dīghaṃ assāsapassāsā kāyo, upaṭṭhānaṃ sati, anupassanā ñāṇaṃ. Kāyo upaṭṭhānaṃ, no sati, sati upaṭṭhānaṃ ceva sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassatī"ti. Tena vuccati kāye kāyānupassanāsatipaṭṭhānabhāvanāti. Esa nayo rassapadepi. Ayaṃ pana viseso: - yathā ettha dīghaṃ assāsaṃ addhānasaṅkhāteti vuttaṃ, evamidha rassaṃ assāsaṃ ittarasaṅkhāte assasatīti āgataṃ. Tasmā tassa vasena yāva tena vucacti kāye kāyānupassanāsatipaṭṭhānabhāvanāti tāva yojetabbaṃ. Evamayaṃ addhānavasena ittaravasena ca imehi ākārehi assāsapassāse pajānanto dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti, dīghaṃ vā passasanto dīghaṃpassasāmīti pajānāti, rassaṃ vā assa santo dīghaṃ assasāmīti pajānāti, dīghaṃ vā rassaṃ vā passasanto rassaṃ passasāmīti pajānātīti veditabbo. Evaṃ pajānato cassa: -

" Dīgho rasso ca assāso passāsopi ca tādiso,
Cattāro vaṇṇā vattanti nāsikaggeva bhikkhuno"ti.

Sabbakāyapaṭisaṃvedi assasissāmi sabbakāyapaṭisaṃvedī passasissāmīti sikkhatīti sakalassa assāsakāyassa ādimañjhapariyosānaṃ viditaṃ karonto pākaṭaṃ karonto assasissāmīti sikkhati. Sakalassa passāsakā yassa ādimajjhapariyosānaṃ viditaṃ karonto pākaṭaṃ karonto passasissāmīti sikkhati. Evaṃ viditaṃ karonto pākaṭaṃ karonto ñāṇasampayuttacittena assasati ceva passasati ca, tasmā assa sissāmi passasissāmīti sikkhatīti vuccati. Ekassa hi bhikkhuno

[SL Page 202] [\x 202/]

Cuṇṇa vicuṇṇavisate assāsakāye vā passāsakāye vā ādipākaṭo hoti. Na mañjhapariyesānaṃ. So ādimeva pariggahetuṃ sakkoti, majjhapariyosāne kilamati. Ekassa majjhaṃ pākaṭaṃ hoti, na ādipariyosānaṃ. Ekassa pariyosānaṃ pākaṭaṃ hoti, na ādimajjhaṃ. So pariyosānaṃ yeva pariggahetuṃ sakkoti, [PTS Page 274] [\q 274/] ādimajjhe kilamati. Ekassa sabbampi pākaṭaṃ hoti, so sabbampi pariggahetuṃ sakkoti. Na katthaci kilamati. Tādi sena bhavitabbanti dassento āha: - "sabbakāyapaṭisaṃvedī assa sissāmi sabbakāyapaṭisaṃvedi passasissāmīti sikkhatī"ti. Tattha sikkhatīti evaṃ ghaṭati vāyamati, yo vā tathābhūtassa saṃvaro, ayamettha adhasīla sikkhā. Yo tathābhūtassa samādhi, ayaṃ adhicittasikkhā. Yā tathābhūtassa paññā, ayaṃ adhipaññā sikkhāti. Imā tisso sikkhāyo tasmiṃ ārammaṇe tāya satiyā tena manasikārena sikkhati āsevati bhāveti bahulīkarotītievamettha attho daṭṭhabbo. Tattha yasmā purimanaye kevalaṃ assasitabbaṃ passasitabbameva, na ca aññaṃ kiñci kātabbaṃ. Ito paṭṭhāya pana ñāṇuppādanādisu yogo karaṇīyo. Tasmā tattha assasāmīti pajānāti passasāmīti pajānā ticceva vattamānakālavasena pāḷiṃ vatvā ito paṭṭhāya kattabbassa ñāṇuppādanādino ākārassa dassanatthaṃ sabbakāya paṭisaṃvedī assasissāmīti ādinā nayena anāgatavacanavasena pāḷi āropitāti veditabbā. Passambhayaṃ kāyasaṅkhāraṃ assa sissāmi passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhatīti oḷārikaṃ kāyasaṅkhāraṃ passambhento paṭippassambhento nirodhento vūpasamento assasissāmi passasissāmīti sikkhati. Tate;vaṃ oḷārikasukhumatā ca passaddhi ca veditabbā. Imassa hi bhikkhuno pubbe apariggahita kāle kāyo ca cittañca sadarathā honti oḷārikā, kāyacittānaṃ oḷārikatte avupasante assāsapassāsāpi oḷārikā honti, balavatarā hutvā pavattanti, nāsikā nappahoti, mukhena assa santopi passasantopi tiṭṭhati. Yadā panassa kāyopi cittampipariggahitā honti, tadā te santā honti vūpasantā. Tesu vūpasantesu assāsapassāsā sukhumā hutvā pavattanti. Atthi nu kho natthīti vicetabbatākārappattā honti. Seyyathāpi purisassa dhāvitvā pabbatā vā orohitvā mahābhāraṃ vā sīsato oro petvā ṭhitassa oḷārikā assāsapassāsā honti, nāsikā nappahoti, mukhena assasantopi passasantopi tiṭṭhati. Yadā panesa taṃ parissamaṃ minodetvā nahātvā ca pivitvā ca [PTS Page 275] [\q 275/] allasāṭakaṃ hadaye katvā sītāya chāyāya nipanno hoti, athassa te assāsapassāsā sukhumā honti, atthi nu kho natthīti vicetabbatākārappattā. Evameva imassa bhikkhuno pubbe apariggahitakāle kāyo ca cittañca sadarathā honti oḷārikā, kāyacattānaṃ oḷārikatte avupasante assāsapassāsāpi oḷārikā honti, balavatarā hutvā pavattanti, nāsikā nappahoti, mukhena assa santopi passasantopi tiṭṭhati. Yadā panassa kāyopi cittampi pariggahitā honti, tadā te santā honti vūpasantā. Tesu vūpa santesu assāsapassāsā sukhumā hutvā pavattanti. Atthi nukho natthīti vicetabbatākārappattā honti. Taṃ kissa hetu? Tathāhissa pubbe apariggahitakāle oḷārike oḷārike kāyasaṅkhāre passambhemīti ābhogasamannā hāramanasikārapaccavekkhaṇā natthi, pariggahitakāle pana atthi, tenassa apariggahitakālatopariggahitakāle kāyasaṅkhāro sukhumo hoti.

Tenāhu porāṇā: -

"Sāraddhekāye citte ca adimattaṃ pavattati,
Asāraddhamhi kāyamhi sukhumaṃ sampavattatī"ti.

Pariggahepi oḷāriko paṭhamajjhānūpacāre sukhumo, tasmimpi oḷāriko paṭhamajjhāne sukhumo, paṭhamajjhāne ca dutiyajjhānūpa cāre ca oḷāriko, dutiyajjhāne sukhumo, dutiyajjhāne ca tatiyajjhānūpacāre ca oḷāriko, tatiyajjhāne sukhumo, tatiyajjhāne ca catutthajjhānūpacāre ca oḷāriko, catutthajjhāne atisukhumo appavattimeva pāpuṇātīti. Idaṃ tāva dīghabhāṇakasaṃyuttabhāṇakānaṃ mataṃ. Majjhimabhāṇakā pana " paṭhamajjhāne oḷāriko, dutiyajjhānūpacāre sukumo"ti evaṃ heṭṭhimaheṭṭhimajjhānato uparūpari jhānūpacārepi sukumataraṃ icchanti. Sabbesaṃyeva pana matena apariggahitakāle pavattakāyasaṅkhāro pariggahitakāle paṭippassambhati. Pariggahitakāle pavattakāyasaṅkhārocatutthajjhane paṭippassambhati. Ayaṃ tāva samathe nayo. Vipassanāyaṃ pana: - apariggahe pavatto kāyasaṅkhāro oḷāriko, mahābhūtapariggahe sukhumo, sopi oḷāriko, upādārūpapariggahe sukumo. Sopi oḷāriko, sakalarūpapariggahe sukhumo. Sopi oḷāriko, arūpa pariggahe sukumo. Sopi oḷāriko, rūpārūpapariggahe sukhumo. Sopi oḷāriko, paccayapariggahe sukumo. Sopi oḷāriko, sappaccayanāmarūpapariggahe sukhumo. Sopi oḷāriko, lakkhaṇārammaṇikavipassanāya sukhumo. Sopi dubbalavipassanāya oḷāriko balavavipassanāya sukhumo. Tattha pubbe vuttanayeneva purimassa purimassa pacchimena paccimena paṭippassaddhi veditabbā. Evamettha oḷārikasukhumatā ca passaddhi ca veditabbā. [PTS Page 276] [\q 276/] paṭisambhidāyaṃ panassa saddhiṃ codanāsodhanāhi evamattho vutto. Kathaṃ? Passambhayaṃ kāyasaṅkhāraṃ assasissāmi passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Katame kāya saṅkhārā dīghaṃassāsapassāsā? Kāyikā ete dhammā kāyapaṭibaddhā kāyasaṅkhārā, te kāyasaṅkhāre passambhento nirodhento vūpasamento sikkhati. Yathārūpehi kāyasaṅkhārehi kāyassa ānamanā vinamanā sannamanā panamanā iñjanā phandanā calanā kampanā passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Yathārūpehi kāyasaṅkhārehi

[SL Page 204] [\x 204/]

Kāyassa na ānamanā na vinamanā na sannamanā na panamanā aniñjanā aphandanā acalanā akampanā, santaṃ sukhumaṃ passambhayaṃ kāyasaṅkhāraṃ assasissāmi passasissāmīti sikkhatiti. Iti kira passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ kāya saṅkhāraṃ passasissāmīti sikkhati. Evaṃ sante vātupalaṇḍiyā ca pabhā vanā na hoti, assāsapassāsānañca pabhāvanā na hoti, ānā pānasatiyā ca pabhāvanā na hoti, ānāpānasatisamādissa ca pabhāvanā na hoti, na ca naṃ taṃ samāpattiṃ paṇḍitā samāpajjantipi vuṭṭhahantipi. Iti kira passambhayaṃ kāyasaṅkhāraṃ assasissāmi iti kira passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Evaṃ sante vātupalaṇḍiyā ca pabhāvanā hoti. Assāsapassāsānañca pabhāvanā hoti, ānāpānasatiyā ca pabhāvanā hoti, ānāpānasatisamādissa ca pabhāvanā hoti, tañca naṃ samāpattiṃ paṇḍitā samāpajjantipi vuṭṭhahantipi. Yathākathaṃ viya? Seyyathāpi kaṃse ākoṭite paṭhamaṃ oḷārikā saddā pavattanti, oḷārikānaṃ saddānaṃ nimittaṃ suggahītattā sumanasi katattā sūpadhāritattā niruddhepi oḷārike sadde atha pacchā sukhumakā saddā pavattanti, sukhumakānaṃ saddānaṃ nimittaṃ suggahītattā sumanasikatattā sūpadhāritattā niruṇḍepi sukhumake sadde atha [PTS Page 277] [\q 277/] pacchā sukhuma saddanimittārammaṇatāpi cittaṃ pavattati. Eva meva paṭhamaṃ oḷārikā assāsapassāsāpavattanti, oḷārikānaṃ assāsapassā sānaṃ nimittaṃ suggahītattā sumanasikatattā sūpadhāritattā niruddhepi oḷārike assāsapassāse atha pacchā sukhumakā assāsapassāsā pavattanti, sukhumakānaṃ assāsapassāsānaṃ nimittaṃ suggahītattā sumanasikatattā sūpadhāritattā niruddhepi sukhumake assāsapassāse atha pacchā sukhuma assāsapassāsanimittārammaṇatāpi cittaṃ na vikkhepaṃ gacchati. Evaṃ sante vātupalaṇḍiyā ca pabhāvanā hoti, assāsapassāsānañca pabhāvanā hoti, ānāpānasatiyā ca pabhāvanā hoti, ānāpānasatisamādhissa ca pabhāvanā hoti, tañca naṃ samāpattiṃ paṇḍitā samāpajjantipi vuṭṭhahantipi. Passambhayaṃ kāyasaṅkhāraṃti assāsapassāsā kāyo, upaṭṭhānaṃ sati, anupassanā ñāṇaṃ. Kāyo upaṭṭhānaṃ no sati, sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati, tena vuccati kāye kāyānupassanāsatipaṭṭhānabhāvanātī. Ayaṃ tāvettha kāyānupassanāvasena vuttassa paṭhamacatukkassa anupubba padavanṇanā.

Yasmā panettha idameva catukkaṃ ādikammikassa kammaṭṭhāna vasena vuttaṃ, itarāni pana tīṇi catukkāni ettha pattajjhānassa vedanācittadhammānupassanāvasena vuttāni, tasmā idaṃ kammaṭṭhānaṃ bhāvetvā ānāpānacatutthajjhānapadaṭṭhānāya vipassanāya saha paṭisambhidāhi arahattaṃ pāpūṇitukāmena ādikammikena kulaputtena

[SL Page 205] [\x 205/]

Pubbe vuttanayeneva sīlaparisodhanādīni sabbakiccāni katvā vuttappakārassa ācariyassa santike pañcasavdhikaṃ kammaṭṭhānaṃ uggahetabbaṃ. Tatrime ñca savdhayo: - "uggaho paripucchā upaṭṭhānaṃ appanā lakkhaṇa"nti. Tattha uggaho nāma kammaṭṭhānassa uggaṇhaṇaṃ, paripucchā nāma kammaṭṭhānassa paripucchanā, upaṭṭhānaṃ nāma kammaṭṭhānassa upaṭṭhānaṃ, appanā nāma kammaṭṭhānassa [PTS Page 278] [\q 278/] appanā, lakkhaṇaṃ nāma kammaṭṭhānassa lakkhaṇaṃ, evaṃ lakkhaṇamidaṃ kammaṭṭhānanti kammaṭṭhānasabhāvūpadhāraṇanti vuttaṃ hoti. Evaṃ pañcasavdhikaṃ kammaṭṭhānaṃ uggaṇhanto attanāpi na kilamati ācariyampi na viheseti. Tasmā thokaṃ uddisāpetvā bahuṃ kālaṃ sajjhāyitvā evaṃ pañcasandhikaṃ kammaṭṭhānaṃ uggahetvā ācariyassa santike vā aññata; vā pubbe vuttappakāre senāsane vasantena upacchinnakhuddaka paḷibodhena katabhattakiccena bhattasammadaṃ paṭivinodetvā. Sukhanisinnena ratanattayaguṇānussaraṇena cittaṃ sampahaṃsitvā ācariyuggahato ekapadampi apammussantena idaṃ ānāpānasatikammaṭṭhānaṃ manasikātabbaṃ.

Tatrāyaṃ manasikāravidhi: -

"Gaṇanā anubavdhanā phusanā ṭhapanā sallakkhaṇā
Vivaṭṭanā pārisuddhi tesañca patipassanā"ti.

Tattha gaṇanāti gaṇanāyeva, anubandhanāti anuvahaṇā, 1 phusanāti phūṭṭhaṭṭhānaṃ, ṭhapanāti appanā, sallakkhaṇāti vipassanā, 2 vivaṭṭanāti maggo, pārisuddhīti phalaṃ, tesañca patipassanāti pacca vekkhaṇā. Tattha iminā ādikammikena kulaputtena paṭhamaṃ gaṇanāya idaṃkammaṭṭhānaṃ manasikātabbaṃ. Gaṇentena ca pañcannaṃ heṭṭhā na ṭhapetabbaṃ, dasannaṃupari na netabbaṃ, antarā khaṇḍaṃ na dassetabbaṃ. Pañcannaṃ heṭṭhā ṭhapentassahi sambādhe okāse cittuppādo vipphavdati, sambādhe vaje sanniruddhagogaṇo viya. Dasannaṃ upari nentassa gaṇananissitova cittuppādo hoti, 3 antarā khaṇḍaṃ dassentassa sikhāppattannukho me kammaṭṭhānaṃ noti cittaṃ vikampati, tasmā ete dose vajjetvā gaṇetabbaṃ gaṇentena ca paṭhamaṃ dandhagaṇanāya dhaññamāpakagaṇanāya gaṇe tabbaṃ. Dhaññamāpako hi nāḷiṃ pūretvā ekanti vatvā okirati, puna pūrento kiñci kacavaraṃ disvā taṃ chaḍḍento ekaṃ ekanti vadati, esa nayo dve dveti ādisu. Evameva imināpi assāsapassā sesu yo upaṭṭhāti, taṃ gahetvā ekaṃ ekanti ādiṃ katvā [PTS Page 279] [\q 279/] yāca dasa dasāti pavattamānaṃ pavattamānaṃ upakkhetvāva gaṇetabbaṃ. Tassevaṃ gaṇayato nikkhamantā ca pavisantā ca assāsapassāsā

1. Ma anugahaṇā. 2. Sama- anupadahaṇā. 3. Gaṇanānissitova vikkhittacittuppādo. (Samantapāsādikā)

[SL Page 206] [\x 206/]

Pākaṭā honti, athānena taṃ dandhagaṇanaṃ dhaññamāpakagaṇanaṃ pahāya sīghagaṇanāya gopālakagaṇanāya gaṇetabbaṃ. Cheko hi gopālako sakkharādayo ucchaṅgena gahetvā rajjudaṇḍaka hattho pātova vajaṃ gantvā gāvo piṭṭhiyaṃ paharitvā palighatthambha tthake nisinno dvārappattaṃ pattaṃ yeva gāviṃ ekā dveti sakkharaṃ khipitvā khipitvā gaṇeti, tiyāmarattiṃ sambādhe okāse dukkhaṃ vutthagogaṇo nikkhamanto nikkhamanto aññamaññaṃ upanighaṃsanto vegena puñjapuñjo hutvā nikkhamati, so vegena vegena tīṇi cattāri pañca dasāti gaṇetiyeva. Evaṃ imissāpi purimanayena gaṇayato assāsapassāsā pākaṭā hutvā sīgha sīghaṃ punappuna sañcaranti. Tato tena punappuna sañca rantīti ñatvā anto ca bahi ca agahetvā dvārappattaṃ dvārappattaṃ yeva gahetvā eko dve tīṇi cattāri pañca eko dve tīṇi cattāri pañca cha, ekodve tīṇi cattāri pañca cha satta -peaṭṭha nava dasāti sīghasīghaṃ gaṇetabbameva. Gaṇanapaṭibaddhe hi kammaṭṭhāne gaṇanabaleneva cittaṃ ekaggaṃ hoti, arattupatthambhana vasena caṇḍasote nāvāṭhapanamiva. Tassevaṃ sīghasīghaṃ gaṇayato kammaṭṭhānaṃ nirantarappavattaṃ viya hutvā upaṭṭhāti, atha nirantaraṃ pavattatīti ñatvā anto ca bahi ca vātaṃ apariggahetvā purima nayeneva vegena vegena gaṇetabbaṃ. Anto pavisana vātena hi saddhiṃ cittaṃ pavesayato abbhantaraṃ vātabbhāhataṃ meda pūritaṃ viya hoti. Pahi nikkhamanavātena saddhiṃ cittaṃ nīharato bahiddhā puthuttārammaṇe cittaṃ vikkhipati. Phūṭṭha phūṭṭhokāse pana satiṃ ṭhapetvā bhāventasseva bhāvanā sampajjati. Tena vuttaṃ: "anto ca pahica vātaṃ apariggahetvā purimanayeneva vegena vegena gaṇetabba"nti. Kīvaciraṃ panetaṃ gaṇetabbanti? Yāva vinā gaṇanāya. [PTS Page 280] [\q 280/] assāsapassāsārammaṇe sati santiṭṭhati, pahi visaṭa vitakkavicchedaṃ katvā assāsapassāsārammaṇe sati saṇṭhapanatthaṃ yeva hi gaṇanāti. Evaṃ gaṇanāya manasi katvā anubandhanāya manasikātabbaṃ. Anubavdhanā nāma gaṇanāṃ paṭisaṅharitvāsatiyā nirantaraṃ assāsapassāsānaṃ anugamanaṃ, tañca kho na ādimajjhapariyosānānugamanavasena. Bahi nikkhamanavātassa hi nābi ādi, hadayaṃ majjhaṃ, nāsikaggaṃ pariyosānaṃ. Abbhantaraṃ pavisana vātassa nāsikaggaṃ ādi, hadayaṃ majjhaṃ, nābhi pariyosānaṃ, tañcassa anugacchato vikkhepagataṃ cittaṃ sārambhāya cevahoti iñjanāya ca. Yathāha: -

" Assāsādimajjhapariyesānaṃ
Satiyā anugacchato ajjhattaṃ
Vikkhepagatena cittena kāyopi
Cittampi sāraddhā ca honti iñjitā ca phanditā ca.

[SL Page 207] [\x 207/]

"Assāsādimajjhapariyosānaṃ
Satiyā anugacchato ajjhattaṃ
Vikkhapagatena cittena kāyopi
Cittampi sāraddhā ca honti ikdajitā ca phanditāvacā"ti.
Tasmā anubandhanāya manasikarontena na ādimajjhapariyo sānavasena manasi kātabbaṃ, apica kho phūsanāvasena ca ṭhapanā vasena ca manasi kātabbaṃ. Gaṇanānubandhanāvasena viya hi phūsanā ṭhapanāvasena visuṃ manasikāro natthi, phūṭṭhaphūṭṭhaṭṭhāne yeva pana gaṇentogaṇanāya ca phūsanāya ca manasi karoti, tattheva gaṇanaṃ paṭisaṃharitvā te satiyāanubaṭhdhanto appanāvasena ca cittaṃ ṭhapento anubandhanāya ca phūsanāya ca ṭhapanāya ca manasi karotīti vuccati. Svāyamattho aṭṭhakathāsu vuttapaṅguḷadovārikūpamāhi paṭisambhidāyaṃ vutta kakacūpamāya ca veditabbo. Tatrāyaṃ paṅguḷopamā: - seyyathāpi paṅguḷo dolāya kīḷataṃ mātāputtānaṃ dolaṃ khipitvā tattheva dolāthambhamūle nisinno kamena āgacchantassa ca gacchantassa [PTS Page 281] [\q 281/] ca dolāphalakassa ubho koṭiyo majjhañca passati, na ca ubhokoṭimajjhānaṃ dassanatthaṃ vyāvaṭo hoti, evamevāyaṃ bhikkhu sativasena upanibandhanathambhamūle ṭhatvā assāsapassāsadolaṃ khipitvā tattheva nimitte satiyā nisinno kamena āgacchantānañca gacchantānañca phūṭṭhaṭṭhāne assāsapassāsānaṃ ādimajjhapariyosānaṃ satiyā anugacchanto tattha ca chittaṃ ṭhapento passati, na ca tesaṃ dassanatthaṃ vyāvaṭo hoti, ayaṃ paṅguḷopamā. Ayaṃ pana dovārikūpamā: seyyathāpi dovāriko nagarassa anto ca bahica purise "kotvaṃ kuto vā āgato kuhaṃ vā gacchasi kiṃ vā te hatthe"ti na vīmaṃsati, nahi tassa te bhārā, dvārappattaṃdvārappattaṃ yeva pana vīmaṃsati, evameva imassa bhikkhuno anto paviṭṭhavātā ca bahi nikkhantavātā ca na bhārā honti, dvārappattaṃ dvārappattaṃ yeva pana vīmaṃsati, evameva imassa bhikkhuno anto paṭiṭṭhavātā ca bahi nikkhantavātā ca na bhārā honti, dvārappattā dvārappattā yeva bhārāti. Ayaṃ dovāri kūpamā. Kakacūpamā pana ādito paṭṭhāya evaṃ veditabba. Vuttaṃ hetaṃ: -

"Nimittaṃ assāsapassāsā anārammaṇamekacittassa
Ajānato ca tayo dhamme bhāvanā nūpalabbhati.

Nimittaṃ assāsapassāsā ārammaṇamekacittassa
Jānato ca tayo dhamme bhāvanā upalabbhatī"ti.

Kathaṃ ime tayo dhammā ekacittassa ārammaṇā na honti, nacime tayo dhammā aviditā honti, na ca cittaṃ vikkhepaṃ gacchati padhānaṃ ca paññāyati payogañca sādheti visesamadhi gacchati? Seyyathāpi rukkho same bhumibhāge nikkhitto, tamenaṃ puriso kaka

[SL Page 208] [\x 208/]

Cena chindeyya, rukkhe phūṭṭhakakacadantānaṃ vasena purisassa sati upaṭṭhitā hoti. Na āgate vā gate vā kakacadante manasi karoti, na āgatāgatā vā kakacadantā aviditāhonti, padhānañca paññāyati, payogañca sādheti, visesamadhigacchati, yathā rukkho same bhumibhāge nikkhitto, evaṃ upanibandhananimittaṃ. Yathā kakaca dantā, evaṃassāsapassāsā. Yathā rukkhe phūṭṭhakakacadantānaṃ vasena purisassa sati upaṭṭhitā hoti na āgato vā gate vā kakaca dante manasikaroti, na āgatā vā gatā vā kakacadantā aviditā honti, padhānañca paññāyati, payogaṃ ca sādheti, visesamadhi [PTS Page 282] [\q 282/] gacchati, evameva bhikkhu nāsikagge vā mukhanimitte vā satiṃ upaṭṭhapetvā nisinno hoti, na āgate vā gate vā assāsapassāse manasi karoti, na āgatā vā gatā vā assāsapassāsā aviditā honti, padhānadva paññāyati payogañca sādheti, visesamadhi gacchati. Padhānanti katamaṃ padhānaṃ? Āraddhaviriyassa kāyopi cittampi kammaniyaṃ hoti, idaṃ padhānaṃ. Katamo payogo? Āraddha viriyassa upakkilesā pahīyanti. Vitakkā vūpasammanti. Ayaṃ payogo. Katamo viseso? Āraddhaviriyassa saṃyojanā pahiyanti, anusayā vyantī honti, ayaṃ viseso. Evaṃ ime tayo dhammā ekacittassa ārammaṇā na honti, nacime tayo dhammā aviditā honti, na ca cittaṃ vikkhepaṃ gacchati, padhānañca paññāyati, payo gañca sādheti, visesamadhigacchati.

Ānāpānasatī yassa paripunṇā subhāvitā,
Anupubbaṃ paricitā yathā buddhena desitā,
So imaṃ lokaṃ pabhāseti abbhāmutteva candimāti.

Ayaṃ kakacūpamā.

Idha panassa āgatāgatavasena amanasikāramattameva payo jananti. Veditabbaṃ. Idaṃ kammaṭṭhānaṃ manasikaroto kassaci nacireneva nimittañca uppajjati. Avasesajhānaṅga patimaṇḍitā appanā saṅkhātā ṭhapanā ca sampajjati, kassaci pana gaṇanāvaseneva manasikārakālakoppabhūti anukkamato oḷārikaassāsapassāsa nirodhavasena kāyadarathe vūpasante kāyopi cittampi lahukaṃ hoti, sarīraṃ ākāse laṅghanākārappattaṃ viya hoti, yathā sāraddha kāyassa mañce vā pīṭhe vā nisīdato mañcapīṭhaṃ onamati, vikujati, paccattharaṇaṃ valiṃ gaṇhāti. Asāraddhakāyassa pana nisīdato neva mañcapīṭhaṃ onamati, na vikujati, na paccattharaṇaṃ valiṃ gaṇhāti, tula picupūritaṃ viya mañcapīṭhaṃ hoti. Kasmā? Yasmā asāraddho kāyo lahuko hoti, evameva gaṇanāvasena manasikārakālateppa bhūti anukkamato oḷārikaassāsapassāsanirodhavasena kāyadarathe vūpasante [PTS Page 283] [\q 283/] kāyopi cittampi lahukaṃ hoti. Sarīraṃ ākāse

[SL Page 209] [\x 209/]

Laṅghanākārappattaṃ viya hoti, tassa oḷārike assāsapassāse niruddhe sukhumassāsapassāsanimittārammaṇaṃ cittaṃ pavattati, tasmimpi niruddhe aparāparaṃ tato sukhumatara sukhumatamanimittā1 rammaṇaṃ pavattatiyeva. Kathaṃ? Yathāhi puriso mahatiyā lohasalā kāya kaṃsathālaṃ ākoṭeyya ekappahārena mahāsaddo uppajjeyya, tassa oḷārikasaddārammaṇaṃ cittaṃ pavatteyya, niruddhe oḷārike sadde atha pacchā sukhumasaddanimittārammaṇaṃ, tasmimpi niruddhe aparāparaṃ tato sukhumatara sukhumatamasadda nimittā emmaṇaṃ pavattateva. Evanti veditabbaṃ vuttampi cetaṃ: "seyyathāpi kaṃse ākoṭite"ti vitthāro. Yathāhi aññāni kammaṭṭhānāni uparūpari vubhūtāni honti, natathā idaṃ. Badaṃ pana uparūpari bhāventassa sukumattaṃ gacchati, upaṭṭhānampi na upagacchati. Evaṃ aṭupaṭṭhahante pana tasmiṃ na tena bhikkhunā uṭṭhāyāsanā camma khaṇḍaṃ papphoṭetvā gantabbaṃ. Kiṃ kātabbaṃ? Ācariyaṃ pucchissā mīti vā naṭṭhaṃ dāni me kammaṭṭhānanti vā na vuṭṭhātabbaṃ. Iriyāpathaṃ vikopetvā gacchato hi kammaṭṭhānaṃ navanavameva hoti, tasmā yathānisinneneva desato āharitabbaṃ. Tatrāyaṃ āharaṇūpāyo: - tena hi bhikkhunā kammaṭṭhānassa anupaṭṭhahanabhāvaṃ ñatvā iti paṭisaṃcikkhitabbaṃ: ime assāsapassāsā nāma kattha atthi kattha natthi kassa vā atthi kassa vā natthīti. Athevaṃ paṭisaṃcikkhatā ime anto mātukucchiyaṃ natthi, udake nimuggānaṃ natthi tathā asaññi bhūtānaṃ, matānaṃ, catutthajjhānasamāpannānaṃ, rūpārūpabhavasamaṅgīnaṃ nirodhasamāpannānanti ñatvā evaṃ attanāva attā peṭicodebbā. Nanutvaṃ paṇḍita neva mātukucchigato na udake nimuggo na asaññibhūto na mato na catutthajjhānaṃ samāpanno na rūpārūpabhavasamaṅgī na nirodhasamāpanno atthiyeva te assāsapassāsā mandapaññatāya pana pariggahetuṃ na sakkosīti. Athānena pakathiphūṭṭhavaseneva cittaṃ ṭhapetvā manasikāro pavattetabbo. Ime hi dīghanāsikassa nāsāpuṭaṃ [PTS Page 284] [\q 284/] ghaṭṭentā pavattanti, rassanāsikassa uttaroṭṭhaṃ. Tasmānena imaṃ nāma ṭhānaṃ ghaṭṭentīti nimittaṃ ṭhapetabbaṃ. Imamevahi atthavasaṃ paṭicca vuttaṃ bhagavatā: - "nāhaṃ bhikkhave muṭṭhassatissa asampajānassa ānā pānasatibhāvanaṃ vadāmi"ti. Kiñcāpi hayaṃ kiñci kammṭhānaṃ satsa sampajānasseva sampajjati. Ito aññaṃ pana manasi karontassa manasikarontassa pākaṭaṃ hoti. Idaṃ pana ānāpānasatikammaṭṭhānaṃ garukaṃ garukabhāvanaṃ, buddha paccekabuddha buddha puttānaṃ mahāpurisānaṃyeva manasikārabhūmibhūtaṃ. Naceva ittaraṃ, na ca ittarasattasamāsevitaṃ. Yathā yathā manasi karīyati, tathā

1. Ma. Sukhumataraṃsukumataraṃ - sama. Sukhumatarasukhumatara.

[SL Page 210] [\x 210/]

Tathā santañceva hoti sukhumañca, tasmā ettha balavatī sati ca paññā ca icchitabbā. Yathāhi paṭṭhasāṭakassa tunnakaraṇakāle sūcipi sukhumā icchitabbā, sūcipāsavedhanampi tato sukhumataraṃ. Evaṃ meva paṭṭasāṭakasadisassa imassa kammaṭṭhānassa bhāvanākāle sūcipaṭi bhāgā satipi sūcipāsavedhanapaṭibhāgā taṃ sampayuttā paññāpi balavatī icchitabbā. Tāhi ca pana satipaññāhi samannāgatena bhikkhunā na te assāsapassāsā aññatra pakatiphūṭṭhokāsā pariyesitabbā. Yatha pana kassako kasiṃ kasitvā balivadde muñcitvā gocarābhi mukhe katvā chāyāya nisinno vissameyya, athassa te balivaddā vegena aṭaviṃ paviseyyuṃ. Yo hoti cheko kassako so puna te gahetvā yojetukāmo na tesaṃ anupadaṃ gantvā aṭaviṃ āhiṇḍati, atha kho rasmiñca patodañca gahetvā ujukameva tesaṃ nipānatitthaṃ gantvā nisīdati vā nipajjati vā, atha te goṇe divasabhāgaṃ caritvā nipānatitthaṃ otaritvā nahātvā ca pivitvā ca paccuttaritvā ṭhite disvā rasmiyā bandhitvā patodena vijjhanto ānetvā yojetvā puna kammaṃ karoti; evameva tena bhikkhunā na te assāsapassāsā aññata; pakatiphūṭṭhokāsā pariyesitabbā satirasmiṃ pana paññāpatodañcagahetvā pakati phuṭṭhokāse cittaṃ ṭhapetvā manasikāro pavattetabbo. [PTS Page 285] [\q 285/] evaṃ hissa manasikaroto nacirasseva te upaṭṭhahanti. Nipānatitthe viya goṇā. Tato nena satirasmiyā bandhitvā tasmiṃ yeva ṭhāne yojetvā paññāpatodena vijjhantena punappunaṃ kammaṭṭhānaṃ anuyuñjitabbaṃ. Tassevamanuyuñjato nacirasseva nimittaṃ upaṭṭhāti. Taṃ panetaṃ na sabbesaṃ ekasadisaṃ hoti. Apica kho kassaci sukhasamphassaṃ uppādayamāno tulapicu viya kappāsapicu viya vātadhārā viya ca upaṭṭhātīti ekacce āhu. Ayaṃ pana aṭṭhakathāsu vinicchayo: - idaṃ hi kassaci tārakarūpaṃ viya maṇiguḷikā viya muttā guḷikā viya ca upaṭṭhātīti ekacce āhu. Ayaṃ na aṭṭhakathāsu vinicchayo: - idaṃ hi kassaci tārakarūpaṃ viya maṇiguḷikā viya muttā guḷikā viya ca, kassaci kharasamphassaṃ hutvā kappāsaṭṭhi viya dārusāra sūci viya ca, kassaci dīghapāmaṅgasuttaṃ viya kusumadāmaṃ viya dhūmasikhā viya. Ca, kassaci vitthataṃ makkaṭakasuttaṃ viya valāhakapaṭalaṃ viya padumapupphaṃ viya rathacakkaṃ viya candamaṇḍalaṃ viya suriyamaṇḍalaṃ viya ca upaṭṭhāti, tañca panetaṃ yathā sambahulesu bhikkhūsu suttantaṃ sajjhāyitvā nisinnesu ekena bhikkhunā "tumhākaṃ kīdisaṃ hutvā idaṃ suttaṃ upaṭṭhātī"ti vutte eko mayhaṃ mahatī pabbateyyā nadī viya hutvā upaṭṭhātīti āha. Aparo mayhaṃ ekā vanarāji viya, añño mayhaṃ eko sītacchāyo sākhāsampanno phalabhārabharitarukkho viyāti. Tesaṃ hi taṃ ekameva suttaṃ paññānānatāya nānato upaṭṭhāsi. Evaṃ ekameva kammaṭṭhānaṃ saññānānatāya nānato upaṭṭhāti. Saññajaṃ hi etaṃ saññānidānaṃ saññāpabhavaṃ, tasmāsaññānānatāya nānato upaṭṭhātīti veditabbaṃ. Etthaca a99

[SL Page 211] [\x 211/]

Me assāsārammaṇaṃ cittaṃ, aññaṃ passāsārammaṇaṃ, aññaṃ nimittārammaṇaṃ. Yassa hi ime tayo dhammā natthi tassa kammaṭṭhānaṃ neva appanaṃ na upacāraṃ pāpuṇāti. Yassa panime tayo dhammā atthi tasseva kammaṭṭhānaṃ upacārañca appanañca pāpuṇāti. Vuttaṃ hetaṃ: -

"Nimittaṃ assāsapassāsā anārammaṇamekacittassa
Ajānato tayo dhamme bhāvanā nūpalabbhati.

Nimittaṃ assāsapassāsā ārammaṇamekacittassa
Jānatova tayo dhamme bhāvanā upalabbhatī"ti. [PTS Page 286] [\q 286/]

Evaṃ upaṭṭhite pana nimitte tena bhikkhunā ācariyassa santikaṃ gantvā ārocetabaṃbaṃ: mayhaṃ bhante evarūpaṃ nāma upaṭṭhātīti. Ācariyena pana etaṃ nimittanti vā na vā nimittanti na vattabbaṃ, evaṃ hoti āvusoti vatvā punappunaṃ manasi karo hīti vattabbo. Nimittanti hi vutte vosānamāpajjeyya, na nimittanti vutte nirāso visīdeyya, tasmā tadubhayampi avatvā manasikāreyeva niyojetabboti - evaṃ tāva dīghabhāṇakā. Majjhimabhāṇakā panāhu: nimittamidaṃ āvuso kammaṭṭhānaṃ, punappunaṃ manasikarohi sappurisāti vattabboti. Athānena nimitteyeva cittaṃ ṭhapetabbaṃ, evamassāyaṃ itoppabhūti ṭhapanāvasena bhāvanā hoti.

Ruttaṃ hetaṃ porāṇehi: -

"Nimitte ṭhapayaṃ cittaṃ nānākāraṃ vibhāvayaṃ
Dhīro assāsapassāse sakaṃ cittaṃ nibandhatī"ti.

Tassevaṃ nimittūpaṭṭhānatoppabhūti nīvaraṇāni vikkhamhitā neva honti, kilesā sannisinnāva, sati upaṭhitāyeva, cittaṃ upacārasamādhinā samāhitameva. Athānena taṃ nimittaṃ neva vaṇṇato manasikātabbaṃ, na lakkhaṇato paccavekkhitabbaṃ. Apica kho khattiyamahesiyā cakkavattigabbho viya. Kassakena sāliyavagabbho viya ca. Āvāsādini sattaasappāyāni vajjetvā tāneva sattasappāyāni sevantena sādhukaṃ rakkhitabbaṃ. Athanaṃ evaṃ rakkhitvā punappuna manasikāravasena vuddhiṃ virūḷhiṃ gamayitvā dasavidhaṃ appanākosallaṃ sampādetabbaṃ, viriyasamatā yoje tabbā. Tassevaṃ ghaṭentassa paṭhavīkasiṇe vuttānukkameneva tasmiṃ nimitte catukka pañcakajjhānāni nibbattanti. Evaṃ nibbattacatukkapañcakajjhāno panettha bhikkhū sallakkhaṇā vivaṭṭanāvasena kammaṭṭhānaṃ vaḍḍhetvā pārisuṭṭhiṃ pattukāmo tadeva jhānaṃ pañcahākārehi vasippattaṃ paguṇaṃ katvā nāmarūpaṃ vavatthapetvā vipassanaṃ paṭṭhapeti. Kathaṃ? So hi samāpattito vuṭṭhāya assāsapassāsānaṃ [PTS Page 287] [\q 287/] samudayo karajakāyo ca cittañcāti passati.

[SL Page 212] [\x 212/]

Yathāhi kammāragaggariyā dhammānāya bhastañca purisassa ca tajjaṃ vāyāmaṃ paṭicca vāto sañcarati. Evamevaṃ kāyañca cittañca paṭicca assāsapassāsāti. Tato assāsapassāse ca kāyañca rūpanti cittañca taṃ sampayuttadhamme ca arūpanti vavatthapeti, ayamettha saṅkhepo. Vitthārato pana nāmarūpa vavatthānaṃ parato āvibhavissati. Evaṃ nāmarūpaṃ vavatthapetvā tassa paccayaṃ pariye sati, pariyesanto ca naṃ disvā tīsupi addhāsu nāmarūpassa pavattiṃ ārabbha kaṅkhaṃ vitarati, vitiṇṇakaṅkho kalāpasammasanavasena tilakkhaṇaṃāropetvā udayabbayānupassanāya pubbabhāge uppanne obhāsādayo dasavipassanūpakkilese pahāya upakkilesavimuttaṃ paṭipadāñāṇaṃ maggoti vavatthapetvā udayaṃ pahāya bhaṅgānupassanaṃ patvā nirantaraṃ bhaṅgānupassanena ṅyato upaṭṭhitesu sabbasaṅkhāresu nibbindanto virajjanto vimuccanto yathākkamena cattāro ariyamagge pāpuṇitvā arahattaphale patiṭṭhāya ekūnavīsatibhedassa paccavekkhaṇañāṇassa pariyantaṃ pattosadevakassa lokassa aggadakkhiṇeyyo hoti. Ettāvatā cassa gaṇanaṃ ādiṃ katvā paṭipassanāpariyosānā ānāpāna satisamādhibhāvanā samattā hotīti ayaṃ sabbākārato paṭhama catukkavaṇṇanā.

Itaresu pana tīsu catukkesu yasmā visuṃ kammaṭṭhānabhāvanā nayo nāma natthi, tasmā anupadavaṇṇanānayeneva tesaṃ evaṃ atthoveditabbo. Pītipaṭisaṃvediti pītiṃ paṭisajaveditaṃ karonto pākaṭaṃ karonto assasissāmi passasissāmīti sikkhati. Tattha dvīhākārehi pīti paṭisaṃviditā hoti, ārammaṇate ca asammo hato ca. Katha ārammaṇato pīti paṭisaṃviditā hoti? Sappītike dve jhāne samāpajjati. Tassa samāpattikkhaṇe jhānapaṭilābhena ārammaṇato pīti paṭisaṃviditā hoti, ārammaṇassa paṭisaṃviditattā. Kathaṃ asammohato? Sappītike dve jhāne samāpajjitvā vuṭṭhāya jhānasampayuttaṃ [PTS Page 288] [\q 288/] pītiṃ khayato vayato sammasati, tassa vipassa nākkhaṇe lakkhaṇapaṭivedhena asammohato pīti paṭisaṃviditā hoti. Vuttañhetaṃ paṭisambhidāya: - "dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena sā pīti paṭisaṃviditā hoti, dīghaṃ passāsavasenarassaṃ assāsavasena-rassaṃ passāsavasena- sabbakāya paṭisaṃvedī assāsapassāsavasena-passambhayaṃ kāyasaṅkhāraṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena sā pīti paṭisaṃviditā hoti. Āvajjanato sā pīti paṭisaṃveditā hoti, jānato passato paccavekkhato cittaṃ adhiṭṭhahato saddhāya adhimuccato viriyaṃ paggaṇhato satiṃ

[SL Page 213] [\x 213/]
Upaṭṭhāpayato cittaṃ samādahato paññāya pajānato abhiññeyaṃ abhijānatopariññoyyaṃ parijānato-pahātabbaṃ pajahatobhāvetabbaṃ bhāvayatosacchikātabbaṃsacchikaroto sā pīti paṭisaṃviditā hoti. Evaṃ sā pīti paṭisaṃviditā hotīti. Eteneva nayena avasesapadānipi atthato veditabbāni. Idaṃ panettha visesamattaṃ tinṇaṃ jhānānaṃ vasena sukhapaṭisaṃvadito catunnampi vasena cittasaṅkhārapaṭisaṃveditā veditabbā. Citta saṅkhārāti vedanādayo dve khandhā, sukhapaṭisaṃvedi pade panettha vipassanābhūmudassanatthaṃ "sukhanti dve sukhāni kāyikañca sukhaṃ cetasikañcā"ti paṭisambhidāyaṃ vuttaṃ. Passambhayaṃ cittasaṅkhāranti oḷārikaṃ oḷārikaṃ cittasaṅkhāraṃ passambhento, nirodhentoti attho. So vitthārato kāyasaṅkhāre vuttanayeneva vedi tabbo. Apicettha pītipade pītisīsena vedanā vuttā, sukhapade sarūpeneva vedanā, dvīsu cittasaṅkhārapadesu saññā ca vedanā ca cetasikā ete dhammā cittapaṭibaddhā cittasaṅkhārāti vacanato saññāsampayuttā [PTS Page 289] [\q 289/] vedanāti evaṃ vedanānupassanānayena idaṃ catukkaṃ bhāsitanti veditabbaṃ. Tatiyacatukkepi catunnaṃ jhānānaṃ vasena cittapaṭisaṃveditā veditabbā. Abhippamodayaṃ cittanti cittaṃ modento pamodento hāsento pahāsento assasissāmi passasissāmīti sikkhati tattha dvīhākārehi abhippamodo hoti, samādhivasena ca vipassanāvasena ca. Kathaṃ samādhivasena? Sappītike dve jhāne samāpajjati, so samāpattikkhaṇe sampayuttapītiyā cittaṃ āmodeti pamodeti. Kathaṃ vipassanāvasena? Sappītike dve jhāne samāpajjitvā vūṭṭhāya jhānasampayuttapītiṃ khayato vayato sammasati, evaṃ vipassanākkhaṇe jhānasampayuttaṃ pītiṃ ārammaṇaṃ katvā cittaṃ āmo deti pamodeti. Evaṃ paṭipanno abhippamodayaṃ cittaṃ assasissāmi passasissāmīti sikkhatīti vuccatī. Samādahaṃ cittanti paṭhamajjhānādivasena ārammaṇe cittaṃ samaṃ ādahanto samaṃ ṭhapento, tāni vā pana jhānāni samāpajjitvā vuṭṭhāya jhānasampayuttaṃ cittaṃ khayato vayato sammasato vipassanākkhaṇe lakkhaṇa paṭivedhena uppajjati khaṇikacittekaggatā, evaṃ uppannāya khaṇikavittekaggatāya vasenapi ārammaṇe cittaṃ samaṃ ādahanto samaṃ ṭhapento samādahaṃ cittaṃ assasissāmi passasissāmīti sikkhatīti vuccati. Vimocayaṃ cittanti paṭhamajjhānena nīvaraṇehi cittaṃ mocento vimocento. Dutiyena vitakkavicārehi, tatiyena pītiyā, catutthena sukhadukkhehi cittaṃ mocento vimocento, tāni vā pana jhānāni samāpajjatvā vuṭṭhāya jhāna sampayuttaṃ cittaṃkhayato vayato sammasati, so vipassanākkhaṇe aniccānupassanāya niccasaññato cittaṃ mocento vimo

[SL Page 214] [\x 214/]

Cento, dukkhānupassanāya sukhasaññato, anattānupassanāya attasaññāto, nibbidānupassanāya nandito, virāgānupassanāya rāgato, nirodhānupassanāya samudayato, paṭinissaggānupassanāya ādānato cittaṃ mocento vimocento assasaticeva passa sati ca, tena vuccati vimocayaṃ [PTS Page 290] [\q 290/] cittaṃ assasissāmi passasissāmīti sikkhatīti. Evaṃ cittānupassanāvasena idaṃ catukkaṃ bhāsitanti veditabbaṃ. Catutthacatukke pana aniccānupassiti ettha tāva aniccaṃ veditabbaṃ, aniccatā veditabbā, aniccānupassanā veditabbā, aniccānupassī veditabbo. Tattha aniccanti pañcakkhandhā. Kasmā? Uppādavayañññathattabhāvā. Aniccatāni tesaṃ yeva uppādavayaññathattaṃ hutvā abhavo vā nibbattānaṃ tenevākārena aṭhatvā khaṇbhaṅgena śedoti attho. Aniccānupassanāti tassā aniccatāya vasena rūpādisu aniccanti anupassanā. Aniccānupassīti tāya anupassanāya samannāgato. Tasmā embhuto assa santo ca passasanto ca idha aniccānupassī assasissāmi passasissāmīti sikkhatīti veditabbo. Virānupassīti ettha pana dve virāgā, khayavirāgo ca accantavirāgo ca. Tattha khayavirāgoti saṅkhārānaṃ khaṇhaṅgo. Accantavirāgoti nibbāṇaṃ. Virāgānu passanātatadubhayadassanavasena pavattā vipassanā ca maggo ca tāya duvidhāyapi anupassanāya samannāgato hutvā assasanto ca passasante ca virāgānupassī assasissāmi passasissāmīti sikkhatīti veditabbo, nirodhānupassī padepi esevanayo. Paṭinissaggānupassīti etthāpi dve paṭinissaggā, pariccāgapaṭinissaggo ca pakkhanda na paṭinissaggo ca. Paṭinissaggo yeva anupassanā paṭinissaggānupassanā, vipassanāmaggānaṃ etaṃ adhivacanaṃ. Vipassanā hi tadaṅgavasena saṭṭhiṃ khandhābhisaṅkhārehi kilese pariccajati, saṅkhatadosa dassanena ca tabbiparīte nibbāṇe tanninnatāya pakkhandatīti pariccāgapaṭinissaggo ceva pakkhandanapaṭinissaggoti ca vuccati. Maggo samucchedavasena saṭṭhiṃ khandhābhisaṅkhārehi kilese pariccajati. Ārammaṇakaraṇenaca nibbāṇe pakkhandatīti pariccāga paṭinissaggoceva pakkhandanapaṭinissaggoti ca vuccati, ubhayampi pana purimapurima ñāṇānaṃ anuanupassanato anupassanāti vuccati. [PTS Page 291] [\q 291/] tāya duvidhāyapi paṭinissaggānupassanāya samannāgato hutvā assa santo ca passasanto ca paṭinissaggānupassī assasissāmi passasissāmīti sikkhatīti veditabbo. Idaṃ catuttha catukkaṃ suddhavipassa nāvaseneva vuttaṃ, purimāni pana tīṇi samathavipassanāvasena. Evaṃ catunnaṃ catukkānaṃ vasena soḷasavatthukāya ānāpāna satiyā bhāvanā veditabbā. Evaṃ soḷasavatthuvasena ca pana ayaṃ ānāpānasati mahapphalā hoti mahanisaṃsā. Tata;ssā "ayampi kho bhikkhave ānāpānasatisamādhi bhāvito bahulīkatosanto ceva

[SL Page 215] [\x 215/]

Paṇītocā[a]"ti ādivacanato santabhāvādivasenapi mahānisaṃsatā veditabbā, vitakkūpacchedasamatthatāyapi. Ayaṃ hi santapaṇīta asecanakasukhavihārattā samādhi antarāyakarānaṃ vitakkānaṃ vasena itocito ca cittassa vidhāvanaṃ viccinditvā ānāpānārammaṇābhimukhameva cittaṃ karoti. Tena vuttaṃ: -"ānāpānasati bhāvetabbā vitakkūpacchedāyā[b]"ti. Vijjāvumuttipāripūriyā mūla bhāvenāpi cassā mahānisaṃsatā veditabbā. Vuttaṃ hetaṃ bhagavatā: -" ānāpānasati bhikkhave bhāvitā bahulīkatā cattāro satipaṭṭhāne paripūreti, cattāro satipaṭṭhānā bhāvitā bahulīkatā sattabojjhaṅge paripūrenti, sattabojjhaṅgā bhāvitā pahulīkatā vijjāvumuttiṃ paripūrentī[c]"ti. Apica carimakānaṃ assāsa passāsānaṃ viditabhāvakaraṇatopissā mahānisaṃsatā veditabbā. Vuttaṃ hetaṃ bhagavatā: - "evaṃ bhāvitāya kho rāhula ānāpānasatiyā evaṃ bahulīkatāya yepi te carimakā assāsapassāsā tepi viditāva nirujjhanti, no aviditā[d]"ti tattha nirodhavasena tayo carimakā, bhavacarimakā jhānacarimakā cuticarimakāti. Bhavesu hi kāma bhave assāsapassāsā pavattanti, rūpārūpabhavesu nappavattanti, tasmā te bhavacarimakā. Jhānesu purime jhānattaye pavattanti, catutthe nappavattanti, tasmā te jhānacarimakā. Ye pana cuti cittassa purato [PTS Page 292] [\q 292/] soḷasamena cittena saddhiṃ uppajjitvā cuti cittena saha nirujjhanti, ime cuticarimakānāma. Ime cuticarimakā idha carimakāti adhippetā. Ime kira imaṃ kammaṭṭhānamanuyuttassa bhikkhuno ānāpānārammaṇassa suṭṭhupariggahitattā cuticittassa purato soḷasamassa cittassa uppādakkhaṇe uppādaṃ āvajjayato uppādopi nesaṃ pākaṭo hoti, ṭhitiṃ āvajjayato ṭhitipi nesaṃ pākaṭā hoti, bhaṅgaṃ āvajjayatobhaṅgopi nesaṃ pākaṭo hoti. Ito aññaṃ kammaṭṭhānaṃ bhāvetvā arahattaṃ pattassa bhikkhuno hi āyu antaraṃ paricchinnaṃ vā hoti, aparicchinnaṃ vā. Idaṃ pana soḷasavatthukaṃ ānāpānasatiṃ bhāvetvā arahattaṃpatta bhikkhuno āyu antaraṃ paricchinnameva hoti, so ettakaṃ dāni me āyusaṅkhārā pavattissanti, na ito paranti ñatvā attano dhammatāya eva sarīrapaṭijaggananivāsanapārupanādīni sabbaniccānī katvā akkhīni nimmīleti kobaṭapabbatavihāravāsī tissatthero viya, mahā karañjiyavihāravāsī mahātissatthero viya, devaputtaraṭṭhe piṇḍa pātikatthero viya, cittalapabbatavihāravāsino dvebhātikattherā viya ca. Tatrīdaṃ ekavatthuparidīpanaṃ: dvebhātikattherānaṃ kireko puṇṇamuposathadivase pātimokkhaṃ osāretvā bhikkhu saṅghaparivuto attano vasanaṭṭhānaṃ gantvā caṅkhamaṇe ṭhito candālokaṃ

[A.] Saṃyutta ni. [B.] Aṅguttara ni [c.] Saṃ, ni, ānāpāna saṃ. [D.] Majjhima ni. Rāhulovāda su.

[SL Page 216] [\x 216/]

Oloketvā attano āyusaṅkhāre upadhāretvā bhikkhusaṅghaṃ āha: tumhehi kathaṃ parinibbāyantā bhikkhū diṭṭhapubbāti. Tata; keci āhaṃsu: amhehi āsane nisinnakāva parinibbāyantā diṭṭha pubbāti. Keci amhehi ākāse pallaṅkaṃ ābhujitvā nisinnakāti. Thero āha: ahaṃ dāni vo caṅkamantameva parinibbāya mānaṃ dassessāmīti tato caṅkame lekhaṃ katvā ahaṃ ito caṅkamanakoṭito parakoṭiṃ gantvā nivattamāno imaṃ lekhaṃ patvāva parinibbāyissāmīti vatvā caṅkamaṃ oruyha parabhāgaṃ gantvā nivatta māno ekena pādena lekhaṃ akkantakakhaṇe yeva parinibbāyī. [PTS Page 293] [\q 293/]

Tasmā bhave appamatto anuyuñjetha paṇḍito
Evaṃ anekānisaṃsaṃ ānāpānasatiṃ sadāti.

Idaṃ ānāpanasatiyaṃ vitthārakathāmukhaṃ.

Ānāpānasatiyā anantaraṃ uddiṭṭhaṃ pana upasamānussatiṃ bhāvetukāmena yogavacarena rahogatena patisallinena "yāvatā bhikkhave dhammā saṅkhatā vā asaṅkhatā vā virāgo tesaṃ dhammānaṃ agga makkhāyati yadidaṃ madanimmadano pipāsavinayo ālayasamugghāto vaṭṭu pacchedo taṇhakkhayo virāgo nirodho nibbāṇaṃ "[a]ti evaṃ sabbadukkhūpasamasaṅkhātassa nibbāṇassa guṇā anussaritabbā. Tattha yāvatāti yattakā. Dhammāti sabhāvā. Saṅkhatā vā asaṅkhatāvāti saṅgamma samāgamma paccayehi katā vā akatā vā. Virāgo tesaṃ dhammānaṃ aggamakkhāyatīti tesaṃ saṅkhatāsaṅkhatadhammānaṃ virāgo aggamakkhāyati seṭṭho uttamoti vuccati. Tattha virāgoti na rāgābhāvamattameva. Atha kho yadidaṃ madanimmadano pipāsavinayo ālayasamugghāto vaṭṭu pacchedo taṇhakkhayo virāgo nirodo nibbāṇanti yo so madanimmadanoti ādīni nāmāni asaṅkhatadhammo labhati, so virāgoti paccetabbo. So hi yasmā taṃ āgamma sabbepi mānamada purisamadādayo madā nimmadā amadā honti vinassanti, tasmā madanimmadanoti vuccati. Yasmā ca taṃ āgamma sabbāpi kāmapipāsā vinayaṃ abbhatthaṃ yāti, tasmā pipāsavinayoti vuccati. Yasmā pana taṃ āgamma pañcakāmaguṇālayā samugghāṃ gacchanti, tasmā ālaya samugghātoti vuccati. Yasmā ca taṃ āgamma tebhūmakaṃ vaṭṭaṃ upacchijti, tasmā vaṭṭupacchedoti vuccati. Yasmā pana taṃ āgamma sabbaso taṇhakkhayaṃgacchati virajjati nirujjhati caga tasmā taṇhakkhayo virāgo nirodhoti vuccati. Yasmā panesa catasso yoniyo pañcagatiyo sattaviññāṇaṭṭhitiyo nava vānanti laddhavohārāya taṇhāya nikkhanto nissaṭo visaṃ

[A.] Aṅguttara ni. 4. Nipāta. Aggappasādasu.

[SL Page 217] [\x 217/]

Yutto, tasmā nibbāṇanti [PTS Page 294] [\q 294/] vuccatīti. Evametesaṃ madanimmadana tādīnaṃ guṇānaṃ vasena nibbāṇasaṅkhāto upasamo anussara tabbo. Ye vā panaññepi bhagavatā "asaṅkhatañca vo bhikkhave desissāmi, saccañca pārañca sududdasañca ajarañca dhuvañca nippa pañcañca amatañca sivañca khemañca abbhutañca anītikadva abyāpajjadva visuddhidva dipadva tāṇadva lenañca vo bhikkhave desissāmī"ti ādisu suttesu upasamaguṇā vuttā, tesampi vasena anussari tabboyeva. Tassevaṃ madanimmadanatādiguṇavasena upasamaṃ anussarato neva tasmaṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye cittaṃ hoti. Upasamaṃ ārabbhāti buddhānussati ādisu vuttanayeneva vikkhamhita nīvaraṇassa ekakkhaṇe jhānaṅgāni uppajjanti. Upasamaguṇānaṃ pana gambhīratāya nānappakāraguṇānussaraṇādhimuttatāya vā appanaṃ appatvā upacārappattameva jhānaṃ hoti, tadetaṃ upasamaguṇānussaraṇavasena upasamānussaticceva saṅkhaṃ gacchati. Cha anussatiyo viya ca ayampi ariyasāvakasseva ijjhati. Evaṃ santepi upasamagarukena puthujjanenāpi manasikātabbā. Sutavasenapihi upasame cittaṃ pasīdati. Imadva pana upasamānussatimanuyutto bhikkhu sukhaṃ supati, sukhaṃ paṭibujjhati, santindriyo hoti santamānaso hirottappasamannāgato pāsādiko paṇītādhimuttiko sabrahmacārīnaṃ garu ca bhāvaniyo ca, uttariṃ appaṭivijjhantogati panaparāyaṇo hotī.

Tasmā bhave appamatto bhāvayetha vicakkhaṇo,
Evaṃ anekānisaṃsaṃ ariye upasame satinti.

Idaṃ upasamānussatiyaṃ vitthārakathāmukhaṃ.

Iti sādhujanapāmojjatthāya kate visuddhimagge samādhibhāvanādhikāre

Anussati kammaṭṭhāna niddeso nāma

Aṭṭhamo paricchedo. [PTS Page 295] [\q 295/]

[SL Page 218] [\x 218/]

9.

Brahmavihāra niddeso.

Anussatikammaṭṭhānānantaraṃ uddiṭṭhesu pana mettā karuṇā mudutā upekkhāti imesu catusu brahmavihāresu mettaṃ bhāvetu kāmena tāva ādikammikena yogāvacarena upacchinnapaḷibodhena gahitakammaṭṭhānena bhattakiccaṃ katvā bhattasammadaṃ paṭi vinodetvāvivitte padese supaññatte āsane sukhanisinnena ādito tāva dose ādīnavo khantiyaṃ ca ānisaṃso paccavekkhi tabbo. Kasmā? Imāya hi bhāvanāya doso pahātabbo, khanti adhigantabbā. Na ca sakkā kiñci adiṭṭhādīnavaṃ pahātuṃ aviditāni saṃsaṃ vā adhigantuṃ, tasmā "duṭṭho kho āvuso dosena abhibhūto pariyādinnacitto pāṇampi hantī[a]"ti ādīnaṃ vasena dose ādīnavo daṭṭhabbo. "Khantī paramaṃ tapo titikkhā nibbāṇaṃ paramaṃ vadanti buddhā. [B] khantī balaṃ balānīkaṃ tamahaṃ brūmi brāhmaṇaṃ[c] khantyā bhīyyo na vijjatī[d]"ti ādīnaṃ vasena khantiyaṃ ānisaṃso veditabbo. Athevaṃ diṭṭhādīnavato dosato cittaṃ vivecanatthāya viditānisaṃsāya ca khantiyā saṃyojanatthāya mettā bhāvanā ārabhitabbā. Ārabhantena ca āditova puggalabhedo1 jānitabbo: - imesu puggalesu mettā paṭhamaṃ bhāvetabbā, [PTS Page 296] [\q 296/] imesu neva bhāvetabbāti. Ayaṃ hi mettā appiyapuggale atippiyasahāyake majjhatterīpuggaleti imesu catusu paṭhamaṃ na bhāvetabbā, liṅgavisabhāge odhiso na bāvetabbā, kālakate na bhāvetabbāva. Kiṃ kāraṇā appiyādipu paṭhamaṃ na bhāvetabbā? Appiyaṃ hi piyaṭṭhāne ṭhapento kilamati, atippiyasahāyakaṃ majjhatte ṭhāne ṭhapento kilamati, appamattakepi cassa dukkhe uppanne ārodanākārappatto viya hoti, mañjhattaṃ garuṭṭhāne ca piyaṭṭhāne ca ṭhapento kilamati, veriṃ samanussa rato kodho uppajjati, tasmā appiyādisu paṭhamaṃ na bhāvetabbā. Liṅgavisabhāge pana tamevaārabbha odhiso bhāventassa rāgo uppajjati. Aññataro kira amaccaputto kulupagattheraṃ pucchi: - 'bhante kattha mettā bhāvetabbā'ti. Thero 'piyapuggale'ti āha. Tassa ca attano bhariyā piyā hoti. So tassaṃ mettaṃ bhāvento sabbarattiṃ bittiyuddhamakāsi. Tasmā liṅgavisabhāge odhiso na bhāvetabbā. Kālakato pana bhāvento neva appanaṃ, na upacāraṃ pāpuṇāti. Aññataro kira daharabhikkhu cariyaṃ ārabbha mettaṃ ārabhi, tassa mettā nappavattatī. So

1. Puggaladosā- katthaci. [A.] Aṅguttarani. [B.] Dhammapada. Buddhava. [C.] Dhammapada. Brāhmaṇava.
[D.] Saṃyu. Ni

[SL Page 219] [\x 219/]

Mahātherassa santikaṃ gantvā bhante paguṇāva me mettājhāna samāpatti, na ca naṃ samāpajjituṃ sakkomi, kiṃ nu kho kāraṇanti āha, thero 'nimittaṃ āvuso gavesāhī'ti āha. So gave santo ācariyassa matabhāvaṃ ñatvā aññaṃ ārabbha mettāyanto samāpattiṃ appesi. Tasmā kālakate na bhāvetabbāva. Sabba paṭhamaṃ pa'ahaṃ sukito homi niddukkho'ti vā 'avero avyāpajjo anīgho. Sukhī attānaṃ pariharāmī'ti vā evaṃ punappuna attani yeva bhāvetabbā. Evaṃ sante yaṃ vibhaṅge vuttaṃ "kathañca bhikkhu mettāsahagatena cetasā ekaṃ dīsaṃ eritvā viharati? Seyyathāpi nāma ekaṃ puggalaṃ piyaṃ manāpaṃ disvā mettā yeyya, evameva sabbe satte mettāya eratī"ti. Yañca paṭasambhidāyaṃ "katamehi pañcahākārehi anodhiso pharaṇāmettā cetovimutti bhāvetabbā? Sabbe sattā averā hontu avyāpajjā anīghā sukhī attānaṃ pariharantu, sabbe pāṇā averā hontu avyāpajjā anīghā sukhīattānaṃ pariharantu, sabbe [PTS Page 297] [\q 297/] bhūtā averā hontu avyāpajjā anīghā sukhī attānaṃ pariharantu"ti ādi vuttaṃ. Sabbe puggalā averā hontu avyāpajjā anīghā sukhī attānaṃ pariharantū"ti, sabbe attabhāvapariyāpannā averā avyāpajjā anīghā sukhī atānaṃ paraharantū"ti ādi vuttaṃ. Yañca mettasutte "sukhino vā khemino hontu sabbe sattābhavantu sukhitattā"ti ādi vuttaṃ, taṃ virujjhati. Na hi tattha attani bhāvanā vuttāti ce, tañca na virujjhati. Kasmā? Taṃhi appanāva sena vuttaṃ, idaṃsakkhibhāvavasena. Sacepihi vassasataṃ vassa sahassaṃ vā 'ahaṃ sukhito homī'ti ādinā nayena attani mettaṃ bhāveti, nevassa appanā uppajjati. 'Ahaṃ sukhito homī'ti bhāvayato pana 'yathā ahaṃ sukhakāmo dukkhapaṭikkūlo ca, evaṃ aññepi sattā'ti attānaṃ sakkhiṃ katvā aññasattesu hitasukhakāmatā uppajjati. Bhagavatāpi ca: -

"Sabbā disā anuparigamma cetasā nevajjhagā piyataramattanā kvaci, evaṃ piyo puthu attā paresaṃ tasmā na hiṃse paraṃ attakāmo[a]"ti

Vadatā ayaṃ nayo dassitova. Tasmā sakkhibhāvatthaṃ paṭhamaṃ attānaṃ mettāya eratvātadanantaraṃ sukhappavattanatthaṃ yvāssa piya mānapo garu bhāvanīyo ācariyo vā ācariyamatto vā upajjhāyo vā upajjhāyamatto vā tassa dānapiyavacanādīni piya manāpattakāraṇāni sīlasutādīni garubhāvanīyattakāraṇāni ca anussaritvā 'esa puriso sukhī hotu niddukkho'ti ādinā nayena mettā bhāvetabbā. Evarūpe ca puggale kāma appanā sampajjati. Iminā pana bhikkhunā tāvatakeneva tuṭṭhiṃ anā pajjitvā sīmāsambhedaṃ kattukāmena tadanantaraṃ atippiyasahāyake atippiyasahāyakato majjhatte majjhattato verīpuggale mettā bhāvetabbā. Bhāventena ca ekekasmiṃ koṭṭhāse muduṃ kammaniyaṃ cittaṃ katvā tadanantare1 upasaṃharitabbā. Yassa

[A.] Saṃyu. Ni. Kosalasaṃ. 1. Sīga tadanantare tadanantare.

[SL Page 220] [\x 220/]

Pana verīpuggalo vā natthi, mahāpurisajātikattā vā anatthaṃ karontepi pare verīsaññā nūppajti, tena 'majjhatte me mettacittaṃ kammaniyaṃ jātaṃ idani naṃ veramhi upasaṃharāmī'ti vyāpāro [PTS Page 298] [\q 298/] na kātabbo. Yassa pana atthi, taṃ sandhāya vuttaṃ: "macjhattato verīpuggale mettā bhāvetabbā"ti. Sace panassa verimhi cittaṃ upasaṃharato tena katāparādhānussaraṇena paṭighaṃ uppajjati, athānena purimapuggalesu yattha katthaci punappuna mettaṃ samāpajjitvā vuṭṭhahitvā punappuna taṃ puggalaṃ mettā yantena paṭighaṃ paṭivinodetabbaṃ. Sace evampi vāyamato na nibbāti, atha: -

"Kakacūpamaovāda ādinaṃ anusārato
Paṭighassa pahāṇāya ghaṭitabbaṃ punappunaṃ. "

Tañca kho iminā ākārena attānaṃ ovadanteneva are! Kujjhanapurisa! Nanu vuttañca bhagavatā "ubhato daṇḍakena cepi bhikkhave kakacena corā ocarakā aṅgamaṅgāni okanteyyuṃ, tatrāpi yo mano padūseyya na me so tena sāsanakaro[a]"ti ca.

"Tasseva tena pāpiyo yo kuddhaṃ paṭikujjhati,
Kuddhaṃ appaṭikajjhanto saṅgāmaṃ jeti dujjayaṃ.

Ubhinnamatthaṃ carati attano ca parassa ca,
Paraṃ saṃkupitaṃ ñatvā yo sato upasammatī"[b]ti ca.

"Sattime bhikkhave dhammā sapattakantā sapattakaraṇā kodhanaṃ āgacchanti ittiṃ vā purisaṃ vā. Katame satta? Idha bhikkhave sapatto sapattassa evaṃ icchati: - "aho vatāyaṃ dubbaṇṇo assā"ti. Taṃ kissa hetu? Na bhikkhave sapatto sapattassa vaṇṇavatāya nandati. Kodhanāyaṃ bhikkhave purisa puggalo kodhābibhuto kodhapareto. Kiñcāpi so hoti sunahāto suvilitto kappitakesamassu odātavatthavasano! Atha kho so dubbaṇṇova hoti kodhābibhūto. Ayaṃ bhikkhave paṭhamo dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā. Punacaparaṃ bhikkhave sapatto sapattassa evaṃ icchati: -"aho vatāyaṃ dukkhaṃ saseyyā"ti taṃ kissa hetu? Na bhikkhave sapatto sapattassa vaṇṇavatāya nandati. Kodhanāyaṃ bhikkhave purisa puggalo kodhābibhuto kodhapareto. Kiñcāpi so hoti sunahāto suvilitto kappitakesamassu odātavatthavasano! Atha kho so dukkhassaṇṇova hoti kodhābibhūto. Aho vatāya pacurattho assā"ti assā"ti. Taṃ kissa hetu? Na bhikkhave sapatto sapattassa vaṇṇavatāya nandati. Kodhanāyaṃ bhikkhave purisa puggalo kodhābibhuto kodhapareto. Kiñcāpi so hoti sunahāto suvilitto kappitakesamassu odātavatthavasano! Atha kho so pacuratthova hoti kodhābibhūto. Aho vatāyaṃ na bhogavā assā"ti. Taṃ kissa hetu? Na bhikkhave sapatto sapattassa vaṇṇavatāya nandati. Kodhanāyaṃ bhikkhave purisa puggalo kodhābibhuto kodhapareto. Kiñcāpi so hoti sunahāto suvilitto kappitakesamassu odātavatthavasano! Atha kho so bhogavaṇṇova hoti kodhābibhūto. Aho vatāyaṃ na yasavā assā"ti taṃ kissa hetu? Na bhikkhave sapatto sapattassa vaṇṇavatāya nandati. Kodhanāyaṃ bhikkhave purisa puggalo kodhābibhuto kodhapareto. Kiñcāpi so hoti sunahāto suvilitto kappitakesamassu odātavatthavasano! Atha kho so yasavaṇṇova hoti kodhābibhūto. Aho vatāyaṃ "na mittavā assā"ti taṃ kissa hetu? Na bhikkhave sapatto sapattassa vaṇṇavatāya nandati. Kodhanāyaṃ bhikkhave purisa puggalo kodhābibhuto kodhapareto. Kiñcāpi so hoti sunahāto suvilitto kappitakesamassu odātavatthavasano! Atha kho so mittavaṇṇova hoti kodhābibhūto. [PTS Page 299 [\q 299/] ']na kāyassabhedā paraṃ maraṇā sugatiṃ saggaṃlokaṃ uppajjeyyā"ti. Taṃ kissa hetu? Na bhikkhave sapatto sapattassa lugatigamane nandati. Kodhanāyaṃ bhikkhave purisapuggalo kodhābhibhūto kodhapareto kāyena duccaritaṃ

[A.] Majjhimani kakacūpamasutta. [B.] Saṃyuttani.

[SL Page 221] [\x 221/]

Carati, vācāya, manasā duccaritaṃ carati, so kāyena duccaritaṃ caritvā, vācāya, manasaja duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati kodhābhibhuto[a]"ti ca. "Seyyathāpi bhikkhave chavālātaṃ ubhato padittaṃ majjhe guthagataṃ neva gāme kaṭṭhattaṃ erati, na araññe kaṭṭhatthaṃ erati, tathūpamāhaṃ bhikkhave imaṃ purisapuggalaṃ vadāmī"ti cāti. So dāni tvaṃ evaṃ kujjhanto naceva bhagavato sāsanakaro bhavissasi, paṭi kujjhanto ca kuddhapurisatopi pāpiyo hutvā na dujjayaṃ saṅgāmaṃ jessasi, sapattakaraṇe ca dhamme attanāva attano karissasi, chavālātūpamo bhavissasīti. Tassevaṃ ghaṭato vāyamato sace taṃ paṭighaṃ vūpasammati, iccetaṃ kusalaṃ. No ce vūpasammatī, atha yo yo dhammo tassa puggalassaupasanto hoti parisuddhoanussariyamāno pasādaṃ āvahati, taṃ taṃ anussaritvā āghāto paṭivine tabbo. Ekaccassa hi kāyasamācārova upasanto hoti, upasantabhāvo cassa bahuṃ vattapaṭivattaṃ karontassa sabbajanena ñāyati. Vacīsamācāramanosamācārā pana avupasantā honti, tassa te acintetvā kāyasamācāravūpasamoyeva anussaritabbo. Ekaccassa vacīsamācārova upasanto hoti, upasantabhāvo cassa sabbajanena ñāyati. So hi pakatiyā ca paṭisatthārakusalo hoti sakhīlo sukhasambhāso samammodako uttānamukho pubbabhāsī madhu rena sarena dhammaṃ osāreti, parimaṇḍalehi padabyañjanehi dhamma kathaṃ katheti. Kāyasamācāramanosamācārā pana arpasantā honti, tassa te acintetvā vacīsamācāravūpasamo yeva anussari tabbo. Ekaccassa manosamācāroca upasanto hoti, upasantabhāvo cassa cetiyavavdanādisu sabbajanassa pākaṭo hoti. Yo hi avupasantacitto hoti, so cetiyaṃ vā bodhiṃ vā there vā vandamāno na sakkaccaṃ vandati, dhammasavaṇamaṇḍale [PTS Page 300] [\q 300/] vikkhitta citto vā pavalāyanto vā nisīdati. Upasantacitto pana okappetvā sakkaccaṃ vandati, ohitasoto aṭṭhikatvā kāyena vā vācāya vā cittappasādaṃ āvikaronto dhammaṃ suṇāti. Iti ekaccassa manosamācārova upasanto hoti, kāyavacīsamācārā arupasantā honti. Tassa teacintetvā manosamācāravūpasamoyava anussaritabbo. Ekaccassa pana imesu tīsu dhammesu ekopi avupasanto hoti, tasmiṃ puggale "kiñcāpi esadāni manussaloke carati, atha kho katipāhassa accayena aṭṭhamahā nirayasoḷasaussadanirayaparipūrako bhavissatī"ti kāruññaṃ upaṭṭhapetabbaṃ. Kāruññampihi paṭicca āghāto vūpasammati. Ekaccassa tayopime dhammā vūpasantā honti, tassa yaṃ yaṃ icchati taṃ taṃ

[A.] Aṅguttarani. Sattakanipāta

[SL Page 222] [\x 222/]

Anussaritabbaṃ. Tādiso hi puggale na dukkarā hoti mettā bhāvanāti. Massa catthassaāvībhāvatthaṃ " pañcime āvuso āghāta paṭivinayā yattha bhikkuno uppanno āghāto sabbaso paṭivine tabbo"ti idaṃ pañcakanipāte āghātapaṭivinayasuttaṃ vitthāre tabbaṃ. Sace panassa evampi vāyamato āghāto uppajjati yeva athānena evaṃ attā ovaditabbo: -

"Attano visaye dukkha kataṃ te yadi verinā,
Kiṃ tassā visaye dukkhaṃ sacitte kattumicchasi?

Bahūpakāraṃ hitvāna ñātivaggaṃ rudammukhaṃ
Mahānatthakaraṃ kodhaṃ sapattaṃ na jahāsi kiṃ?

Yāni rakkhasi sīlāni, tesaṃ mūlanikantanaṃ
Kodhaṃ nāmūpalālesi, ko tayā sadiso jaḷo?

Kataṃ anariyaṃ kammaṃ parena iti kujjhasi,
Kinnu tvaṃ tādisaṃ yeva so sayaṃ kattumicchasī?

Rosetukāmo yadi taṃ amanāpaṃ paro karī,
Dosuppādena tasseva kiṃ pūresi manorathaṃ?

Dukkhaṃ tassa ca nāma tvaṃ kuddho kāhasi vā navā,
Attanaṃ panidāneva kedhadukkhena bādhasi?

Kodhandhā ahitaṃ maggaṃ ārūḷhā yadi verino,
Kasmā tuvampi kujjhanto tesaṃ yevānusikkhasi?

Yaṃ dosaṃ tava nissāya sattunā appiyaṃ kataṃ,
Tameva dosaṃ chindassu kimaṭṭhāne vihaññasi?
[PTS Page 301] [\q 301/]
Khaṇikattā ca dhammānaṃ yehi khandhehi te kataṃ,
Amanāpā niruddhā te, tassa dānīdha kujjhasi?

Dukkhaṃ karoti yo yassa, taṃ vinā kassa so kare,
Sayampi dukkhahetuttamiti kiṃ tassa kujjhasī"ti?

Sace panassa evaṃ attānaṃ ovadatopi paṭighaṃ neva vūpa sammati, athānena attano ca parassa ca kammassakatā paccavekki tabbā. Tattha attano tāva evaṃ paccavekkitabbā: -"amśo tvaṃ tassa kuddho kiṃ karissasi? Nanu taveva cetaṃ dosanidānaṃ kammaṃ anatthāya saṃvattissati? Kammassako hi tvaṃ kammadāyādo kamma yoni kammabandhu kammapaṭisaraṇo, yaṃ kammaṃ karissasi tassa dāyādo bhavissasi, idañca te kammaṃ neva sammāsambodiṃ na paccekabodhiṃ na sāvakabhumiṃ na brahmatta sakkatta cakkavatti padesarajjādi sampattīnaṃ aññataraṃ sampattiṃ sādhetuṃ samatthaṃ, atha kho sāsa

[SL Page 223] [\x 223/]

Nato vāvetvā mighāsādādibāvassa ceva nerayikādi dukkhavisesā nañca te saṃvattanikamidaṃ kammaṃ, so tvaṃ idaṃ karonto ubhohi hatthehi vītaccike vā aṅgāre guthaṃ vā gahetvā paraṃ paharitukāmo puriso viya attānameva paṭhamaṃ dahasi ceva duggandhañca karosī"ti. Evaṃ attano kammassakataṃ pacca vekkhitvā parassapi evaṃpaccavekkitabbā: - "esopi tava kujjhitvā kiṃ karissati? Nanu etassevetaṃ anatthāya saṃvattissati? Kammassako hi ayamāyasmā kammadāyādo kamma yoni kammabandhu kammapaṭisaraṇo, yaṃ kammaṃ karissati tassa dāyādo bhavissati, idaṃ cassa kammaṃ neva sammāsambodhiṃ na pavcekabodhiṃ na sāvakabhumiṃ na brahmatta sakkatta cakkavatti padesarajjādismapattīnaṃ aññatarasampattiṃ sādhetuṃ samatthaṃ, atha kho sāsanato cāvetvā vighāsādādibhāvassa ceva nerayikādidukkha visesānañcassa saṃvattanikamidaṃ kammaṃ, svāyaṃ idaṃ karonto pamivāte ṭhatvā paraṃ rajena okiritukāmo puriso viya attāna meva okiratī"ti. Vuttaṃ hetaṃ bhagavatā: -

"Yo appaduṭṭhassa narassa dussati
Suddhassa posassa anaṅgaṇassa, [PTS Page 302] [\q 302/]
Tamevabālaṃ pavceti pāpaṃ
Sukhumo rajo paṭivātaṃva khitto[a]"tī.

Sace panassa evaṃ kammassakatampi paccavekkhato neva vūpa sammati, athānena satthu pubbacariyaguṇā paccavekkhitabbā. 1 Tatrāyaṃ paccavekkhaṇānayo: - "amho pabbajita! Nanate satthā pubbeva sambodhā anabhisambuddho bodhisattopi samāno cattāri asaṅkheyyāni kappasatasassañca pāramiyo pūrayamāno tattha tattha vadhakesupi paccatthikesu cittaṃ nappadūsesi. Seyyathīdaṃ? Sīlava jātake tāva attano kadaviyā paduṭṭhena pāpaamaccena ānītassa paṭirañño tiyojanasataṃ rajjaṃ gaṇhantassa nisedhanatthāya vuṭṭhitānaṃ amaccānaṃ āvudhampi chupituṃ nādāsi. Puna saddhiṃ amacca sahassena āmakasusāne gaḷappamāṇaṃ bhūmiṃ khaṇitvā nikhañña māno cittappadosamattampi akatvā kuṇapakhādanatthaṃ āgatānaṃ sigālānaṃ paṃsuviyūhaṇaṃ nissāya purisakāraṃ katvā paṭiladdhajivito yakkhānubhāvena attano sirigabbhaṃ oruyha sirisayane sayitaṃ paccatthikaṃ disvā kopaṃ akatvava aññamaññaṃ sapathaṃ katvā taṃ mittaṭṭhāne ṭhapayitvā āha: -

Āsiṃsetheva puriso, na nibbindeyya paṇḍito,
Passāmi vohaṃ attānaṃ yathā icchiṃ tathā ahu[b]"nti.

[A.] Saṃyuttani. [B.] Jātakapālī. Silavajātaka. 1. Ma. Anussaritabbā.

[SL Page 224] [\x 224/]

Khantivādijātake dummedhena kāsiraññā " kiṃ vādi tvaṃ samaṇā"ti puṭṭho "khantivādināmāha"nti" vutte sakaṇṭakāhi kasāhi tāḷetvā hattha pādesu chijjamānesu kopamattampi na akāsi. Anacchariyañcetaṃ yaṃ mahallako pabbajjūpagato evaṃ kareyya, culladhammapālajātake pana uttānaseyyakopi samāno: -

"Candanarasānulittā bāhā chijjanti dhammapālassa,
Dāyādassa pathavyā pāṇā me deva rujjhantī[a]"tī.

Evaṃ vippalapamānāya mātuyā pitarā mahāpatāpena nāma raññā vaṃsakalīresu viya catusu hatthapā desu chedāpitesu, [PTS Page 303] [\q 303/] tāvatāpica tuṭṭhiṃ anāpajjitvā "sīsamassa chindathā"ti āṇatte, "ayaṃ dāni te citta sanniggaṇhaṇakālo, 1 idāni ambho dhammapāla sīsacchedaṃ āṇāpake pitari, sisacchedake purise, paridevamānāya mātari, attani vāti imesu catusu samacitto hohī"ti daḷhasamādānaṃ adhiṭṭhāya paduṭṭhākāramattampi na akāsi. Idañcāpi anacchariyameva yaṃ manussabhūto evamakāsi, tiracchānabhutopi pana chaddanto nāma vārano hutvā visapītena sallena nābhiyaṃ viddhopi tāva anattha kārimhi luddake cittaṃ nappadūsesi. Yathāha: -

"Samappito putusallena nāgo
Aduṭṭhacitto luddakaṃ ajjhabhāsi:

Nimatthiyaṃ kissa vā samma hetu
Mamaṃ vadhī kassa vāyaṃ payogo"ti

Evaṃ vatvā ca kāsirañño mahesiyā "tava dantānamatthāya pesitomhi bhadante"ti vutte tassa manorathaṃ pūrento chabbaṇṇaraṃsiniccharaṇasamujjalitacārusobhe attano dante chtvo adāsi. Mahākapi hutvā attanā yeva pabbatapapātato uddhaṭena purisena: -

"Bhakkho ayaṃ manussānaṃ yathevaññe vane migā,
Yannūnimaṃ vadhitvāna chāto khādeyya vānaraṃ.

Asitova gamissāmi maṃsamādāya sambalaṃ,
Kantāraṃ nittharissāmi, pātheyyaṃ me bhavissatī[b]"ti.

Evaṃ cintetvā silaṃ ukkhipitvā matthake sampadāḷite assu puṇṇehi nettehi taṃ purisaṃ udikkhamāno: -

"Māyyosi me bhadante tvaṃ tuvaṃ namedisaṃkari,
Tvaṃ khosi nāma dīghāvu aññaṃ vāretumarahasī"ti.

[A.] Jātakapāli. Culladhammapālajātaka, [b.] Jātakapāli. Mahākapijātaka. 1. Ma. Cittapariggaṇahanakālo.

[SL Page 225] [\x 225/]

Vatvā tasmiṃ purise cittaṃ appadūsetvā attano ca dukkhaṃ acintetvā tameva purisaṃkhemantabhumiṃ sampāpesi. Bhūridatto nāma nāgarājā hutvā uposathaṅgāni adiṭṭhāya [PTS Page 304] [\q 304/] vammikamuddhani sayamano kappuṭṭhānaggisadisena osadhena sakalasarīre siccamānopi, peḷāya pakkhipitvā sakalajambudīpe kīḷāpiyamānopi tasmiṃ brāhmaṇe manopadosamattampi na akāsi. Yathāha: -

"Peḷāya pakkhipantepi maddantepi ca pāṇinā
Ālambaṇe1 na kuppāmi sīlakhaṇḍabhayā mamā"[a]ti.

Campeyyopi nāgarājā hutvā ahitunḍikena viheṭhiyamāno manopadosamattampi na uppādesi. Yathāha: -

"Tadāpi maṃ dhammacāriṃ upavuttha uposathaṃ
Ahitunḍiko gahetvāna rājadvāramhi kīḷati.

Yaṃ so vaṇṇaṃ cintayati nīlaṃ pītañca lohitaṃ,
Tassa cittānuvattanto homi cintitasantibho.

Thalaṃ kareyya udakaṃ, udakampi thalaṃ kare,
Yadihaṃ tassa pakuppeyyaṃ, khaṇena chārikaṃ kare.

Yadi cittavasī hessaṃ, parihāyissāmi sīlato,
Sīlena parihīnassa uttamattho na sijjhatī"[b]"ti.

Saṅkhapālanāgarājā hutvāpi tikhīṇāhi sattīhi aṭṭhasu ṭhānesu ovijkditvā pahāramukhehi sakaṇṭakalatāyo pavesetvā nāsāya daḷhaṃ rajjuṃ pakkhipitvā soḷasahi bhojaputtehi kājenādāya vuyhamāno dharanitale nighaṃsiyamānasarīro mahantaṃ dukkhaṃ pacca nubhonto kujjhitvā olokitamatteneva sabbe bhojaputte bhasmaṃ kātuṃ samatthopi samāno cakkhuṃ ummīletvā paduṭṭhākāra mattampi na akāsi. Yathāha: -

"Cātuddasiṃ pañcadasiñcaḷāra uposataṃ niccamupāvasāmi,
Athāgamuṃ soḷasa bhojaputtā rajjuṃ gahetvāna daḷhañcapāsaṃ.

Bhetvāna nāsaṃ atikassa2 rajjuṃ nayiṃsu maṃ samparigayha3 oddā,
Etādisaṃ dukkhamahaṃ titikkhiṃ uposathaṃ appaṭikopayanto"[b]ti. [PTS Page 305] [\q 305/]

Nakevalañca etanaiva aññānipi mātuposakajātakādisu anekāni accariyāni akāsi. Tassate idāni sabbaññutā pattā, sadevake loke kenaci appaṭisamakhantiguṇaṃ taṃ bhagavantaṃ satthāraṃ apadisato paṭighacittaṃ nāma uppādetuṃ ativiya ayuttamappatirūpanti. Sace panassa evaṃ satthu pubbacariyaguṇaṃ

[A.] Jātakapāli. Bhūridatta. [B.] Jātakapāli. Saṅghapāla. 1. Magha alampāne. 2. Atikaḍḍha. (Katthaci) 3. Sampaṭiggayha. Jātakaṭṭhakathā. [F. E, Vol. V. P. 173.]

[SL Page 226] [\x 226/]

Paccavekkhatopi dīgharattaṃ kilesānaṃ dāsavyaṃ upagatassa neva taṃ paṭighaṃ vūpasammati. Athānena anamataggiyāni paccavekkhi tabbāni. Tata;hi vuttaṃ: - " na so bhikkhave satto suḷabharūpo yo na matābhūtapubbo, yo na pitā bhūtapubbo, yo na bhātā, yo na bhaginī, yo na putto, yo na dhītā bhūtapubbā"ti. Tasmā tasmiṃ puggale evaṃ cittaṃ uppādetabbaṃ: -"ayaṃ kira me atīke mātā hutvā dasamāse kucchinā pariharitvā muttakarīsa kheḷa siṅghāṇikādīni haricandanaṃ viya ajigucchamānā apanetvā ure naccā pentī1 aṅkena pariharayamānā posesi; pitā huvā ajapatha saṅgūpathādini gantvā vaṇijjaṃ payojayamāno mayhaṃ atthāya jivi tampi pariccajitvā ubhato byūḷhe saṅgāme pavisitvā nāvāya mahā samuddaṃ pakkhandatvā aññāni ca dukkarasatāni katvā puttakaṃ posessāmīti tehi tehi upāyehi dhanaṃ saṃharitvā maṃ posesi. Bhātā-bhaginiputto- dhītā ca hutvā idañcidañca upakāraṃ akāsīti, tata; me nappatirūpaṃ manaṃ padūsetu"nti. Sace pana evampi cittaṃ kibbāpetuṃ na sakkoti yeva, athānana evaṃ mettānisaṃsā paccavekkitabbā: - " hambho pabbajita! Nanu vuttaṃ bhagavatā: "mettāya bhikkhave ceto vumuttiyā āsevitāya bhāvitāya bahulī katāyatthuka yānikatāyatāya anuṭhitāya paricitāya susamāraddhāya ekādasānisaṃsā paṭikaṅkhā. Katame ekādasa? Sukhaṃ supati sukhaṃ paṭibujjhati, na pāpakaṃ supinaṃ passati, manussānaṃ piyo hoti, amanussānaṃ piyo hoti, devatā rakkhanti, nāssa aggi vā visaṃ vā satthaṃvā kamati, travaṭaṃ cittaṃ samādhiyati, mukhavaṇṇo vippasī dati, asammuḷho kālaṃ karoti, uttariṃ appaṭivijjhanto brahma lokupago [PTS Page 306] [\q 306/] hotī[a]"ti. Sace tvaṃ idaṃ cittaṃ na nibbāpessasi, imehi ānisaṃsehi paribāhiro bhavissasī"ti. Evampi nibbāpessasi, imehi ānisaṃsehi paribāhiro bhavissasī"ti. Evampi nibbāpetuṃ asakkontena pana dhātuvinibbhogo kātabbo. Kathaṃ? "Hambho pabbajita! Tvaṃ etassa kujjhamāno kassa kujjhasi, ki kesānaṃ kucjhasi, udāhu lomānaṃ, nakhānaṃ kujjhasi? Dantāṃ kujjhasi? Taconaṃ kujjhasi? Maṃsānaṃ kujjhasi? Nahārūnaṃ kujjhasi? Aṭṭhinaṃ kujjhasi?, Aṭṭhimiñjānaṃ kujjhasi? Vakkānaṃ kujjhasi?, Hadayānaṃ kujjhasi? Yakanānaṃ kujjhasi?, Kilomakānaṃ kujjhasi? Pihakānaṃ kujjhasi? Papphāsānaṃ kujjhasi? Antānaṃ kujjhasi? Antaguṇānaṃ kujjhasi?, Udariyānaṃ kujjhasi?, Karīsaṃ kujjhasi?, Pittānaṃ kujjhasi?, Semhānaṃ kujjhasi?, Pubbonaṃ kujjhasi?, Lohitānaṃ kujjhasi? Sedonaṃ kujjhasi? Medonaṃ kujjhasi?Assunaṃ kujjhasi?, Vasānaṃ kujjhasi?, Khelo kujjhasi?, Siṅghānikānaṃ kujjhasi? Lasikānaṃ kujjhasi? Muttassa kujjhasi? Atha vā pana kesādisu paṭhavīdhātuyā kujjhasi, āpodhātuyā, tejo dhātuyā, vāyodhātuyā kujjhasi, ye vā pañcakkhavdhe dvādasāyata nāni aṭṭhārasa dhātuyo upādāya ayamāyasmā itthannāmoti vuccati, tesu kiṃ rūpakkhandhassa kujjhasi, adāhu vedanā - saññā- saṅkhāra - viññāṇakkhandhassa kujjhasi? Kiṃ vā cakkhāyatanassa kujjhasi, kiṃ rūpāyatanassa kujjhasi? Saddāyatanassa kujjhasi, gandhāyatanassa kujjhasi, rasāyatanassa kujjhasi, phoṭṭhabbāyatanassa kujjhasi? Manāyatanassa kujjhasi, kiṃ dhammāyatanassa kujjhasi, kiṃ vā cakkhudhātuyā kujjhasi, kiṃ rūpadhātuyā, kiṃ cakkhuviññāṇadhātuyā kiṃ dhammadhātuyā, kiṃ manoviññāṇadhātuyā"ti. Kiṃ sotaviññāṇadhātuyā kiṃ sotaviññāṇadhātuyā, kiṃ saddha viññāṇadhātuyā"ti. Kiṃ ghānaviññāṇadhātuyā kiṃ gandhadhātuyā, kiṃ ghānaviññāṇadhātuyā. Kiṃ jivhāviññāṇadhātuyā, kiṃ rasadhātuyā, kiṃ jivhāviññāṇadhātuyā, kiṃ kāyaviññāṇadhātuyā, kiṃ phoṭṭhabba dhātuyā, kiṃ kāyaviññāṇadhātuyā, ki mano dhātuyā, kiṃ dhammadhātuyā, kiṃ manoviññāṇadhātuyā"ti. Evaṃ hi dhātuvinibbhogaṃ karoto

1. Nacchādento. [A.] Aṅguttarani. Mettasutta.

[SL Page 227] [\x 227/]

Āragge sāsapassa viya ākāse cittakammassa viya ca kodhassa patiṭṭānaṭṭhānaṃ nahoti. Dhātuvinibbhogaṃ pana kātuṃ asakkonetana dānasaṃvibhāgo kātabbo. Attano santakaṃ parassa dātabbaṃ, parassa santakaṃ attanā gahetabbaṃ. Sace pana paro bhinnājivo hoti aparibhogārahaparikkhāro, attanā santakameva dātabbaṃ. Tassevaṃkaroto ekanteneva tasmiṃ puggale āghāto vūpasammati, itarassa ca atītajātito paṭṭhāya anubaddhopi kodho taṃ khaṇaññeva vūpasammati, cittalapabbata vihāre tikkhattuṃ uṭṭhāpitasenāsanena piṇḍapātikattherena ayaṃ bhante aṭṭhakahāpaṇagghanako patto mama mātarā upāsikāya dinno dhammiyo lābho mahāupāsikāya puññalābhaṃ karo thāti vatvā dinnaṃ pattaṃ laddha mahātherassa viya. Evaṃ mahānubhāvaṃ hetaṃ dānaṃ nāma.

Vuttampi cetaṃ: -

"Adantadamanaṃ dānaṃ dānaṃ sabbatthasādhakaṃ,
Dānena piyavācāya unnamanti samanticā"ti. [PTS Page 307] [\q 307/]

Tassevaṃ verīpuggale vūpasantapaṭighassa yathā piyātippiyasahā yakamajjhattesu evaṃ tasmimpimettāvasena cittaṃ pavattati. Athanena punappuna mettāyantena attani piyapuggalemajjhatte veripuggalati catusu janesu samacittataṃ sampā dentena sīmāsambhedo kātabbo. Tassidaṃ lakkhaṇaṃ: - sace imasmiṃ puggale piya majjhatta verīhi saddhiṃ attacatuṭhthe ekasmiṃ padese nisinne corā āganatvā " bhante ekaṃ bhikkhuṃ amhākaṃ dethā"ti vatvā "kiṃ kāraṇā"ti vutte "māretvā gaḷalohitaṃ gahetvā balikaraṇatthāyā"ti vadeyyuṃ, tatra ceso bhikkhu " asukaṃ vā asukaṃ vā gaṇhantu"ti cinteyya, akatova hoti sīmā sambhedo. Sacepi " maṃ gaṇhantu, mā ime tayo"ti cinteyya akatova hoti sīmāsambhedo. Kasmā yassa yassahi gahaṇaṃ icchati tassa tassa ahitesī hoti, itaresaṃ yeva hitesī hoti. Yadā pana catunnaṃ janānamantare empi corānaṃ dātabbaṃ na passati, attani ca tesu ca tīsu samameva cittaṃ pavatteti, katova hoti sīmāsambhedoti.

Tenāhu porāṇā: -

"Attani hitamajjhatte ahite ca catubbidhe
Yadā passati nānattaṃ hitacittova pāṇinaṃ.

Na nikāmalābhi mettāya kusalīti pavuccati,
Yadā catasso sīmāyo sambhinnā honti bhikkhuno.

[SL Page 228] [\x 228/]

Samaṃ erati mettāya sabbaṃ keṃ sadevakaṃ,
Mahāviseso purimena yassa sīmā na ñāyatī"ti.

Evaṃ sīmāsambhedasamakālameva ca iminā bhikkhunā nimittañca upacārañca laddhaṃ hoti. Sīmāsambhede pana kate tameva nimittaṃ āsevanto bhāvento pahulīkaronto appakasire neva paṭhavīkasiṇe vuttanayeneva appanaṃ pāpuṇāti. Ettāva tānena adhigataṃ hoti pañcaṅgavippahīnaṃ pañcaṅgasamannāgataṃ tividhakalyāṇaṃ dasalakkhaṇasampannaṃ paṭhamajjhānaṃ mettāsahagataṃ, adhigate ca tasmiṃ tadeva nimittaṃ āsevanto bhāvento bahulī karonto anupubbena catukkanaye dutiya tatiyajjhānāni [PTS Page 308] [\q 308/] pañcakanaye dutiyatatiyacatutthajjhānāni ca pāpuṇāti. So paṭha majjhānādīnaṃ aññataravasena mettāsahagatena cetasā ekaṃ dīsaṃ eritvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettā sahagatena cetasā vupilena mahaggatena appamāṇena averena abyāpajjena eritvā viharati. Paṭhamajjhānādivasena appanāppattacittasseva hi ayaṃ vikubbanā sampajjati. Etthaca mettā sahagatenāti mettāya samannāgatena; cetasāti cittena; ekaṃ disanti (ekaṃ) ekissā disāya paṭhamapariggahitaṃ sattaṃ upādāya ekadisāpariyāpannasattapharaṇavasenavuttaṃ. Eritvāti phūsitvā ārammaṇaṃ katvā; viharatīti brahmavihārādhiṭṭhitaṃ iriyāpatha vihāraṃ pavatteti. Tathā dutiyanti yathāpuratthimādisu disāsu yaṃ kiñci ekaṃ disaṃ pharitvā viharati, tatheva tadanantaraṃ dutiyaṃ tatiyaṃ catutthiñcāti attho. Iti uddhanti yathāpuratthimādisu disāsu yaṃ kiñci ekaṃ disaṃ pharitvā viharati, tatheva tadanantaraṃ dutiyaṃ tatiyaṃ catutthiñcāti attho. Iti uddhanti eteneva nayena uparimaṃ disanti vuttaṃ hoti, adho tiriyanti eteneva nayena uparimaṃ disanti vuttaṃ hoti, adho tiriyanti adhodisampi, tiriyaṃ disampi. Evamevaṃ tattha ca adhoti heṭṭhā, tiriyanti anudisā, evaṃ sabba disāsu assamaṇḍale assamiva mettāsahagataṃ cittaṃ sāretipi paccāsāretipīti ettāvatā ekamekaṃ disaṃ pariggahetvā odhiso mettāpharaṇaṃ dassitaṃ. Sabbadhīti ādi pana anodhiso dassanatthaṃ vuttaṃ: - tattha sabbadhīti sabbattha, sabbattatāyātī sabbesu hīnamajjhimukkaṭṭhamittasapattamajjhattādippabhedesu attatāya, ayaṃparasattoti vibhāgaṃ akatvā attasamatāyāti vuttaṃ hotī. Athavā, sabbattatāyātisabbena cittabhāgena, 1 īsakampi bahi avikkhippamānoti vuttaṃ hoti. [PTS Page 309] [\q 309/] sabbāvantanti sabbasattavantaṃ, sabbasattayuttanti attho. Lokanti sattalokaṃ, vipulenāti evamādipariyāyadassanato panettha puna mettāsahagatenāti vuttaṃ, yasmā vāettha odiso pharaṇe viya puna tathā saddo iti saddo vā na vutto, tasmā puna mettāsahagatena

1. Cittabhāvena- (sammoha)

[SL Page 229] [\x 229/]

Cetasāti vuttaṃ, nigamavasena vā etaṃ vuttaṃ. Vipulenāti ettha ca pharaṇavasena vipulatā daṭṭhabbā. Bhūmivasena pana etaṃ mahaggataṃ paguṇavasena ca appamāṇasattārammaṇavasena ca appamāṇaṃ, vyāpāda paccatthikappahānena averaṃ, domanassappahānato abyāpajjaṃ, niddukkhanti vuttaṃ hoti. Ayaṃ mettā sahagatena cetasāti ādinā nayenavuttāya vikubbanāya atthe. Yathācāyaṃ appanāppattacittasseva vikubbanā sampajjati. Tathā yampi paṭisambhidāyaṃ" pañcahākārehi anodhiso pharaṇā mettāceto vimutti. Sattahākārehi odhiso pharaṇā mto cetovimutti, dasahākārehi disāpharaṇā mettācetovimuttī"ti vuttaṃ, tampi appanāppattacittasseva sampajjatīti veditabbaṃ. Tattha ca sabbe sattā averā abyāpajjā anīghā sukhī attānaṃ pariharantu, sabbe pāṇā averā abyāpajjā anīghā sukhī attānaṃ pariharantu, sabbe bhūtā averā abyāpajjā anīghā sukhī attānaṃ pariharantu, sabbe puggalā averā abyāpajjā anīghā sukhī attānaṃ pariharantu, sabbe attabhāvapariyā pannā averā abyāpajjā anīghā sukhī attānaṃ pariharantu"ti imehi pañcahākārehi anodhiso pharanā mettā cetovimutti veditabbā. "Sabbā itthiyo averā abyāpajjā anīghā sukhī attānaṃ pariharantu, sabbe purisā averā abyāpajjā anīghā sukhī attānaṃ pariharantu, sabbe purisā averā abyāpajjā anīghā sukhī attānaṃ pariharantu, sabbe ariyā averā abyāpajjā anīghā sukhī attānaṃ pariharantu, sabbe anariyā averā abyāpajjā anīghā sukhī attānaṃ pariharantu, sabbe devā averā abyāpajjā anīghā sukhī attānaṃ pariharantu, sabbe manussā averā abyāpajjā anīghā sukhī attānaṃ pariharantu, sabbe vinipātikā averā abyāpajjā anīghā sukhī attānaṃ pariharantu"ti. Imehi sattahākārehi odhiso pharaṇā mettācetovimutti veditabbā. "Sabbe puratthimāya disāya sattā averā abyāpajjā anīghā sukhī attānaṃ pariharantu, sabbe pacchimāya disāya averā abyāpajjā anīghā sukhī attānaṃ pariharantu, sabbe uttarāya disāya averā abyāpajjā anīghā sukhī attānaṃ pariharantu, sabbe dakkhiṇāya disāya averā abyāpajjā anīghā sukhī attānaṃ pariharantu, sabbe puratthimāya anudisāya averā abyāpajjā anīghā sukhī attānaṃ pariharantu, sabbe pacchimāya anudisāya averā abyāpajjā anīghā sukhī attānaṃ pariharantu, sabbe uttarāya anudisāya averā abyāpajjā anīghā sukhī attānaṃ pariharantu, sabbe [PTS Page 310] [\q 310/] dakkhiṇāya anudisāya averā abyāpajjā anīghā sukhī attānaṃ pariharantu, sabbe heṭṭhimāya disāya averā abyāpajjā anīghā sukhī attānaṃ pariharantu, sabbe uparimāya disāya sattā averā abyāpajjā anīghā sukhī attānaṃ pariharantu, sabbe puratthimāya disāya pāṇā averā abyāpajjā anīghā sukhī attānaṃ pariharantu, sabbe puratthimāya bhūtā averā abyāpajjā anīghā sukhī attānaṃ pariharantu, sabbe puggalā averā abyāpajjā anīghā sukhī attānaṃ pariharantu, sabbe attabhāvapariyāpannā averā abyāpajjā anīghā sukhī attānaṃ pariharantu, sabbā puratthimāya disāya itthiyo averā abyāpajjā anīghā sukhī attānaṃ pariharantu, sabbe purisā averā abyāpajjā anīghā sukhī attānaṃ pariharantu, sabbe ariyā anariyā averā abyāpajjā anīghā sukhī attānaṃ pariharantu, sabbe devā averā abyāpajjā anīghā sukhī attānaṃ pariharantu, sabbe manussā averā abyāpajjā anīghā sukhī attānaṃ pariharantu, sabbe vinipātikā averā abyāpajjā anīghā sukhī attānaṃ pariharantu, sabbe averā averā abyāpajjā anīghā sukhī attānaṃ pariharantu, sabbā pacchimāya disāya averā abyāpajjā anīghā sukhī attānaṃ pariharantu, sabbā uttarāya disāya averā abyāpajjā anīghā sukhī attānaṃ pariharantu, sabbā dakkhiṇāya disāya averā abyāpajjā anīghā sukhī attānaṃ pariharantu, sabbā puratthimāya anudisāya averā abyāpajjā anīghā sukhī attānaṃ pariharantu, sabbā pacchimāya disāya averā abyāpajjā anīghā sukhī attānaṃ pariharantu, sabbā uttarāya disāya averā abyāpajjā anīghā sukhī attānaṃ pariharantu, sabbā dakkhiṇāya anudisāya averā abyāpajjā anīghā sukhī attānaṃ pariharantu, sabbā heṭṭhimāya disāya averā abyāpajjā anīghā sukhī attānaṃ pariharantu, sabbā uparimāya disāya itiyo averā abyāpajjā anīghā sukhī attānaṃ pariharantu, vinipātikā averā abyāpajjā anīghā sukhī attānaṃ pariharantu"ti imehi dasahākārehi dusāphaeṇā mettā cetovimutti veditabbā. Tattha sabbeti anavasesapariyādāna metaṃ, sattāti rūpādisu khavdhesu chandarāgena sattā visattāti sattā, vuttaṃ hetaṃ bhagavatā: "rūpe kho rādha yo chando yo rāgo yā nandi yā taṇhā, tatra satto tatra visatto tasmā satto[a]"ti vuccati. Vedanāya -saññāya. Saṅkhāresu - viññāṇe yo chando yo rāgo yā nandi yā taṇhā, tatra satto tatra visatto tasmā sattoti vuccatī[a]"ti. Rūḷhisaddena pana vītarāgesupi ayaṃ vohāro vattati yeva, vilīvamayepi vījanivisese

[A.] Saṃyu. Ni. Rādhasutta.

[SL Page 230] [\x 230/]

Tālavaṇṭavohāro viya. Akkharacintakā pana atthaṃ avicāretvā nāmamattametanti icchanti, yepi atthaṃ vicārenti, te satta yogena sattāti icchanti. Pāṇanatāya pāṇā, assāsapassāsā yattavuttitāyāti attho. Bhūtattā bhūtā. Abhinibbattattāti attho. Punti vuccati nirayo, tasmiṃ galantīti puggalā, gacchantīti attho. Attabhāvo vuccati sarīraṃ khandhapañcakameva vā, taṃ upādāya paññattimattasambhāvato tasmiṃ attabhāve pariyāpannāti attabhāvapariyāpannā. Pariyāpannāti pariccinnā, antogadhātiattho. Yathā ca sattāti vacanaṃ, evaṃ sesānipi rūḷhivasena āropetvā sabbānevetāni sabbasattavevacanānīti veditabbāni. Kāmañca [PTS Page 311] [\q 311/] aññānipi "sabbe jantu sabbe jivā"ti ādīni sabbasattavevacanāni atthi, pākaṭavasena pana imāneva pañca gahetvā pañcahākārehi anodhiso pharaṇā mettā cetovimuttīti vuttaṃ. Ye pana sattā pānātiādīnaṃ na kevalaṃ vacanamattatova atha kho atthatopi nānāttameva iccheyyuṃ, tesaṃ anodhiso pharanā virujjhati. Tasmā tathā atthaṃ agahetvā imesu pañcasu ākāresu aññataravasena ano dhiso mettā pharitabbā. Ettha ca " sabbe sattā averā hontū"tī ayamekā appanā, "abyāpajjā hontu"ti ayamekā appanā. Abyāpajjā[a]ti vyābādharahitā. "Anīghā hontu"ti ayamekā appanā, anīghāti niddukkhā. "Sukhī attānaṃ pariharantu"ti ayamekā appanā. Tasmā imesupi padesu yaṃ yaṃ pākamaṃ hoti tassa tassa vasena mettā pharitabbā. Iti pañcasu ākāresu catunnaṃ appanānaṃ vasena anodhiso pharaṇe vīsati appanā honti odhiso pharaṇe pana sattasu ākāresu catunnaṃ vasena aṭṭhavīsati. Ettha ca "itthiyo purisā"ti liṅgavasena vuttaṃ; ariyā anariyāti ariyaputhujjanavasena, ' devā manussā vinipātikā'ti uppattivasena. Disāpharaṇe pana 'sabbe puratthimāya disāya sattā'ti ādinā nayena ekamekissā disāya vīsati vīsati katvā dvesatāni; 'sabbā puratthimāya disāya itthiyo'ti ādinā nayena ekamekissā disāya aṭṭhavīsati aṭṭhavīsati katvā asīti dve satānīti cattārisatāni asīti caappanā, iti sabbānipi paṭisambhidāyaṃ vuttāni aṭṭhavīsādhikāni pañca appanāsatānīti. Iti etāsu appanāsu yassa kassaci vasena mettaṃ cetovimuttiṃ bhāvetvā ayaṃ yogāvacaro 'sukhaṃ supatī'ti ādinā nayena vutte ekādasānisaṃse paṭilabhati. Tattha sukhaṃ supatīti yathā sesajanā samparivattamānā kākācchamānā dukkhaṃ supanti, evaṃ asupitvā sukaṃ supati. Niddaṃ okkantopi samāpattiṃ samāpanno viya hoti. Sukhaṃ paṭibujjhatīti yathā aññe nitthunantā vijambhantā samparivattantā dukkhaṃ paṭibujjhanti, evaṃ apaṭi

[A.] Abyāpajjhā (katthaci)

[SL Page 231] [\x 231/]

Bujjhitvā vikasamānamiva padumaṃ sukaṃ nibbikāraṃ paṭibujjhati [PTS Page 312] [\q 312/] na pā pakaṃ supitaṃ passatīti supinaṃ passantopi bhadrakameva supinaṃ passati, cetiyaṃ. Vandanto viya pūjaṃ karontoviya dhammaṃ suṇanto viya ca hoti. Yathā panaññe attānaṃ corehi samparivāritaṃ viya vāḷehi upaddutaṃ viya papāte patannaṃ viya ca passanti, na evaṃ pāpakaṃ supinaṃ passati. Manussānaṃ piyo hotīti ure āmuttamuttāhāro viya sīle piḷandhamālā viya ca manussānaṃ piyo hoti manāpo. Amanussānaṃ piyo hotīti yatheva ca manussānaṃ, evaṃ amanussānampi piyo hoti visā khatthero viya. So kira pāṭalīputte kumumbiyo ahosi. So tattheva masamāno assosi: -"tambapaṇṇidīpo kira cetiyamālā laṅkato kāsāvapajjoto icchiticchitaṭṭhāne yevettha sakkā nisīdituṃ vā nipajjituṃ vā utusappāyaṃ senāsanasappāyaṃ puggala sappāyaṃ dhammasavaṇasappāyanti sabbamettha sulabha"nti. So attano bhogakkhandhaṃ puttadārassa nīyādetvā dasante baddhena ekakahāpaṇeneva gharā nikkhamitvā samuddatīre nāvaṃ udikkha māno ekamāsaṃ vasi. So vohārakusalatāya imasmiṃ dvāre bhaṇḍaṃ kiṇitvā amukasmiṃ vikkiṇanto dhammikāya vaṇijjāya tenevantaramāsena sahassaṃ abhisaṃhari. Anupubbena mahā vihāraṃ āgantvā pabbajjaṃ yāci. So pabbājanatthāya simaṃ nīto taṃ sahassatthavikaṃ ovaṭṭikantarena bhūmiyaṃ pātesi, ' ki meta'nti ca vutto 'kahāpaṇasahassaṃ bhante'ti vatvā "upāsaka pabbajita kālato paṭṭhāya na sakkā vicāretuṃ, idāneva naṃ vicārehī"ti vutto 'visākhassa pabbajjaṭṭhānaṃ āgatā mā rittahatthā gamiṃsū'ti muñcitvā sīmāmālake vippakiritvā pabbajitvā upasampanno. So pañcavasso hutvā dve mātikā paguṇaṃ katvā pavartaivā attano sappāyaṃ kammaṭṭhānaṃ gahetvā ekekasmiṃ vihāre cattāro māse katvā samavattavāsaṃ vasamāno cari. Evaṃ carimāno ca: -

" Vanantare ṭhito thero visākho gajjamānako
Attano guṇamesanto imamatthaṃ abhāsatha:

Yāvatā upasampanno, yāvatā idha māgato
Etthantare khalitaṃ natthi, aho lābhā te mārisā"ti. [PTS Page 313] [\q 313/]

So cittalapabbatavihāraṃ gacchanto dvedhāpathaṃ patvā "ayaṃ nukho maggo udāhu aya"nti cintayanto aṭṭhāsi; athassa pabbate adhivatthā devatā hatthaṃ pasāretvā 'esa maggo'ti dassesi. So cittalapabbata vihāraṃ gantvā tattha cattāro māse vasitvā 'paccūse gamissāmī'ti cintetvā nipajji. Caṅkamasīse maṇilarukkhe adhivatthā devatā sopānaphalake nisiditvā parodi.

[SL Page 232] [\x 232/]

Thero 'ko eso'ti āha: 'ahaṃ bhante maṇiliyā'ti. 'Kissa rodasī'ti? 'Tumhākaṃ gamanaṃ paṭiccā'ti. Mayi idha vasante 'tuyhaṃ ko cuṇo'ti? Tumhesu bhante idha vasantesu amanussā añña maññaṃ mettaṃ paṭilabhanti, te dāni tumhesu gatesu kalahaṃ karisasanti duṭṭhullampi kathayissantīti. Thero sace mayi idha vasante tumhākaṃ phāsu vihāro hoti, 'sundara'nti vatvā aññepi cattāro māso tattheva vasitvā puna tatheva gamanacittaṃ uppādesi. Devatāpi puna tatheva parodi, eteneva upāyena thero tattheva vasitvā tatveva parinibbāyīti. Evaṃ mettā vihārī bhikkhu amanussānaṃ piyo hoti. Devatā rakkhantīti puttamiva mātā pitaro devatā rakkhanti. Nāssa aggi vā visaṃ vā satthaṃ vā kamatīti mettā vihārissa kāye uttarāya apāsikāya viya aggivā saṃyuttabhāṇakacūḷasīvattherasseva visaṃ vā saṃkiccasāmaṇerasseva satthaṃ vā na kamati na pavisati, nāssa kāyaṃ vikopetīti vuttaṃ hoti. Dhenuvatthumpi cettha kathayanti: ekā kira dhenuvacchakassa khīradhāraṃ muñcamānā aṭṭhāsi, eko luddako 'taṃ vijjhissāmī'ti hatthena samparivattetvā dighadaṇḍaṃ sattiṃ kīpi. Sā tassā sarīraṃ āhacca tālapaṇṇaṃ viya pavaṭṭamānā gatā. Neva upacārabalena, na appanābalena, kevalaṃ vacchake balavapiyacittatāya; evaṃ mahānubhāvā mettāti. Tuvaṭaṃ cittaṃ samādhiyatīti mettāvihārino khippameva cittaṃ samādhiyati, natthi tassa dandhāyi tattaṃ. [PTS Page 314] [\q 314/] mukha vaṇṇo vippasīdatīti bandhanāpamuttaṃ1 tālapakkaṃ viya cassa vippasannavaṇṇaṃ mukhaṃ hāti. Asammūḷho kālaṃ karotīti mettā vihārino sammohamaraṇaṃ nāma natthi, asammūḷhova niddaṃ okkamanto viya kālaṃ karoti. Uttariṃ appaṭivijjhanto mettā samāpattito uttariṃ arahattaṃ adhigantuṃ asakkonto ito cavitvā suttappabuddoviya brahma lokaṃ upagacchatīti.

Ayaṃ mettābhāvanāya vatthārakathā.

Karunā bhāvetukāmena pana nikkaruṇatāya ādīnavaṃ karuṇāya ca ānisaṃsaṃ paccavekkhitvā karuṇābhāvanā ārabhitabbā. Tañca pana ārabhantena paṭhamaṃ piyapuggalādisuna ārabhitabbā, piyo hi piyaṭṭhāneyeva tiṭṭhati. Atippīyasahāyako atippiyasahāyakaṭṭhāneyeva; majjhatto majjhattaṭṭhāneyeva, appiyo appi yaṭṭhāneyeva, verī veriṭṭhāne yeva tiṭṭhati. Liṅgavisabhāga kālakatā akhettameva. "Kathañca bhikkhu karuṇāsahagatena cetasā ekaṃ disaṃ eritvā viharati? Seyyathāpi nāma ekaṃ puggalaṃ

1. Ma. Bandhanāpavuttaṃ.

[SL Page 233] [\x 233/]
Duggataṃ durūpetaṃ disvā karuṇāyeyya evameva sabbe satte karuṇāya eratī"t vibhaṅge pana vuttattā sabbapaṭhamaṃ tāva kañcideva karuṇāyitabbarūpaṃ paramakicchappattaṃ duggataṃ durū petaṃ kapaṇapurisaṃ chinnahatthapādaṃ1 kapālaṃ purato ṭhapetvā anāphasālāya nipannaṃ hatthapādehi paggharanta nimigaṇaṃ aṭṭassaraṃ karontaṃ disvā "kicchaṃ vatāyaṃ satto āpanno appevanāma imambhā dukkhā mucceyyā"ti karuṇā pavattetabbā. Taṃ ala bhantena sukhitopi pāpakārī puggalo vajjhena upametvā karuṇāyitabbo. Kathaṃ?Seyyathāpi saha bhaṇḍena gahitaṃ coraṃ 'vadhetha na'nti raññā āṇāpitā rājapurisā bandhitvā catukke catukke pahārasatāni dentā āghātanaṃ nenti, tassa manussā khādanīyampi bhojanīyampi mālāgandhavilepanatambūlānipi denti, kicchāpi [PTS Page 315] [\q 315/] so tāni khādanto ceva paribhuñjanto ca sukito bogasamappito viya gacchati, atha kho taṃ neva koci 'sukito ayaṃ mahābhogo'ti maññati. "Aññadatthu ayaṃ varāko idānimarissati yaṃ yadeva hi ayaṃ padaṃ nikkhipati tena tena santikeva maraṇassa hotī"ti taṃ jano karuṇāyati, evameva karuṇā kammaṭṭhānikena bhikkhunā sukhitopi puggalo evaṃ karuṇāyitabbo. "Ayaṃ varāko kiñcāpi idāni sukhito susajjito bhoge paribhuñcati, atha kho tīsu dvāresu ekenāpi katassa kalyāṇakammassa abhāvā idāni apāyesu anappakaṃ dukkhaṃ domanassaṃ paṭisaṃvedissatī"ti. Evaṃ taṃ puggalaṃ karuṇāyitvā tatoparaṃ eteneva upāyena piya puggale tato majjhatte tato verimhīti anukkamena karuṇā pavattetabbā. Sace panassa pubbe vuttanayeneva verimhi paṭighaṃ uppajjati. Taṃmettāya vuttanayeneva vūpasametabbaṃ. Yopi cettha katakusalo hoti. Tampi ñāti roga bhogavyasanā dīnaṃ aññatarena vyasanena samannāgataṃ disvā vā sutvā vā tesampi abhāve vaṭṭadukkhaṃ anatītattā ' dukkhitova ayaṃ'nti evaṃ sabbathāpi karuṇāyitvā vuttanayeneva 'attani piyapuggale majjhatte verimhī'ti catusu janesu sīmāsambhedaṃ katvā taṃ nimittaṃ āsevantena bhāventena bahulīkarontena mettāya vuttanayeneva tikacatukkajjhānavasena appanā vaḍḍhetabbā. Aṅguttaraṭṭhakathāyaṃ pana paṭhamaṃ verīpuggalo karuṇāyitabbo, tasmiṃ cittaṃ muduṃ katvā duggato, tato piyapuggalo, tato attāti ayaṃ kamo vutto; so duggataṃ durūpetanti pāḷiyā na sameti. Tasmā vuttanayenevettha bhāvanaṃ ārabhitvā simā sambhedaṃ katvā appanā vaḍḍhetabbā. Tato paraṃ 'pañcahākārehi

1. Ma. Chinnāhāraṃ.

[SL Page 234] [\x 234/]

Anodhiso pharaṇā, sattahākārehi odiso pharaṇā, dasahākārehi disāpharaṇā'ti ayaṃ vikubbanā. Sukhaṃ supatīti ādayo ānisaṃsā ca mettāyaṃ vuttanayeneva veditabbāti.

Ayaṃ karunābāvanāya vitthārakathā. [PTS Page 316] [\q 316/]

Muditābhāvanaṃ ārabantenāpi na paṭhamaṃ piyapuggalādisu ārabhi tabbā. Na hi piyo piyabhāvamatteneva muditāya daṭṭhānaṃ hoti. Pageva majjhattaverino, liṅgavisabhāgakālakatā akhettemeva. Atippiyasahāyako pana siyā padaṭṭhānaṃ, yo aṭṭhakathāyaṃ soṇḍasahāyoti vutto, so hi muditamudutova hoti. Ṭhamaṃ hasitvā pacchā katheti, tasmā so vā paṭhamaṃ muditāya pharitabbo. Piya puggalaṃ vā sukitaṃ sajjitaṃ modamānaṃ disvā vā sutvā vā "modati vatāyaṃ satto aho sādhu hosuṭṭhū"ti muditā uppādetabbā. Imamevahi atthavasaṃ paṭicca vibhaṅge vuttaṃ: - " katañca bhikkhu muditā sahagatena cetasā ekaṃ disaṃ pharitvā viharati? Seyyathāpi nāma ekaṃpuggalaṃ piyaṃ manāpaṃ disvā muduto assa, evameva sabbe satte mudutāya pharatī"ti. Sace pissa so soṇḍasahāyo vā piya puggalo vā atīte sukhito ahosi, sampatipana duggato durūpeto, atītamevassa sukhitabhāvaṃ anussaritvā "esa tīte evaṃ mahābhogo mahāparivāro niccappamudito ahosī"ti tamevassa muditākāraṃ gahetvāmuditā uppādetabbo. "Anāgate vā pana puna taṃ sampattiṃ labhitvā hatthikkhandha assapiṭṭhi suvaṇṇasivikādīhi vicarissatī?Ti anāgatampissa muditākāraṃ gahetvā muditā uppāde tabbā. Evaṃ piyapuggale muditaṃ uppādetvā atha 'majjhatte tato verimhī'ti anuggamena muditā pavattetabbā. Appanāvaḍḍhetabbā. Sace panassa pubbe vuttanayeneva verimhi paṭighaṃ uppajjati, taṃ mettāyaṃ vuttanayeneva vūpasametvā 'imesu ca tīsu attani cā'ti catusu janesu samacittatāya sīmāsambhedaṃ katva taṃ nimittaṃ āsevantena bhāventena bahulīkarontena mettāyaṃ vuttanayeneva tikacatukkajjhānavasena appanā vaḍḍhetabbā. Tato paraṃ 'pañcahākārehi anodhiso pharanā, sattahākārehi īdhiso pharaṇā, dasahākārehi disāpharaṇā'ti ayaṃ vikubbanā. Sukhaṃ supatīti ādayo ānisaṃsā ca mettāyaṃ vuttanayeneva veditabbāti.

Ayaṃ muditābhāvanāya vitthārakathā. [PTS Page 317] [\q 317/]

Upekkhābhāvanaṃ āhabhitukāmena pana mettādisu paṭiladdhatikacatukkajjhānena paguṇatatiyajjhānā vuṭṭhāya 'sukitā hontū'ti ādivasena sattakelāyanamanasikārayuttattāpaṭighā nunayasamīpacārittā somanassayogena oḷārikattā ca purimāsu ādīnavaṃ santabhāvato upekkhāya ānissañca disvā yvāssa1 pakatimajjhattopuggalo, taṃ ajjhupekkhitvā ajjhupekkhitvā upekkhā uppādetabbā, tato piyapuggalādisu. Vuttaṃ hetaṃ: "kathañca bhikkhu upekkhāsahagatenacetasā ekaṃ disaṃ pharitvā viharati? Seyyathāpināma ekaṃ puggalaṃ nevamanāpaṃ na amanāpaṃ disvā upekkhako assa, evameva sabbe satte upekkhāya pharatī"ti tasmā vuttanayena majjhattapuggale upekkhaṃ uppādetvā atha 'piyapuggale, tato soṇḍasahāyake, tato verimhī'ti evaṃ ' imesu ca tīsu attani cā'ti sabbatthamajjhattavasena sīmā sambhedaṃ katvā taṃ nimittaṃ āsevitabbaṃ bhāvetabbaṃ bahulīkā tabbaṃ. Tassevaṃ karoto paṭhavīkasiṇe vuttanayeneva catutthajjhānaṃ uppajjati. Kiṃ panetaṃ paṭhavīkasiṇādisu uppanna tatiyajjhānassāpi uppajjatīti? Nūppajjati. Kasmā? Ārammaṇa visabhāgatāya. Mettādisu uppannatatiyajjhānasseva pana uppajjati, ārammaṇasabhāgatāyāti. Tato paraṃ pana vikubbanā ca ānisaṃsapaṭilābo ca ttoyaṃ vuttanayeneva veditabbāti.

Ayaṃ upekkhābhāvanāya vitthārakathā.

Brahmuttamena kathite brahmavihāre ime iti viditvā,
Bhīyoyā etesu yaṃ pakiṇṇakakathāpi viññeyyā.

Etāsu hi mettā karunā muditā upekkhāsu atthato tāva 'mejjatī'ti= mettā, siniyhatīti attho. 'Mitte vā bhavā, mittassa [PTS Page 318] [\q 318/] vā esā, pavattī'tipi= mettā. 'Paradukkhe sati sādhūnaṃ hadayakampanaṃ karotī'ti = karuṇā. 'Kiṇāti vā paradukkhaṃ hiṃsati vināsetī'ti = karuṇā. 'Kiriyati vā dukkhitesu pharaṇavasena pasāriyatī'ti =karuṇā. 'Modanti' tāya taṃ samaṅgino, sayaṃ vā modati, modanamattameva vā ta'nti= muditā. 'Averā hontuti ādivyāpārappahāṇena majjhattabhāvūpagamanena ca upekkhatī'ti= upekkhā, lakkhaṇādito panettha hitākārappavattilakkhaṇā mettā, hitūpasaṃhārarasā, āghātavinayapaccupaṭṭhānā, sattānaṃ manāpabhāvadassanapadaṭṭhānā. Vyāpādūpasamo etissā sampatti, sinehasambhavo vipatti. Dukkhāpanayanākārappavattilakkhaṇā karuṇā, paradukkhāsahanarasā, avihiṃsā paccupaṭṭhānā, dukkhābhi bhūtānaṃ anāthabhāvadassanapadaṭṭhānā, vihaṃsūpasamo tassā sampatti, sokasambhavo vipatti. Pamodalakkhaṇā muditā, anissāyanarasā, arativighātapaccupaṭṭhānā, sattānaṃ sampattidassanapadaṭṭhānā, arati

1. Ma. Yvāyaṃ

[SL Page 236] [\x 236/]

Vūpasamo tassā sampatti, pahāsasambhavo vipatti, sattesu majjhattākārappavatti lakkhaṇā upekkhā, sattesu samabhāvadassana rasā, paṭighānunayavūpasamapaccupaṭṭhānā, kammassakā sattā te kassa ruciyā sukhitā vā bhavissanti dukkhato vā muccissanti patta sampattito vā na parihāyissantiti evaṃ pavattakammassakatā dassanapadaṭṭhānā, paṭighānunayavūpasamo tassā sampatti, gehasi tāya aññāṇupekkhāya sambhavo vipatti. Catunnampi panetesaṃ brahmavihārānaṃ vipassanāsukhañceva bhavasampatti ca sādhāraṇappa yojanaṃ, vyāpadādipaṭighāto āveṇikaṃ. Byāpādapaṭighātappa yojanā hettha mettā vihiṃsā arati rāgapaṭighātappayojanā itarā. Vuttampi cetaṃ: - " nissaraṇaṃ hetaṃ āvuso byāpādassa yadidaṃ mettā coto vimutti, nissaraṇaṃ hetaṃ āvuso vihe sāya yadidaṃ karuṇā cetomivuttiṃ nissaraṇaṃ hetaṃ āvuso aratiyā yadidaṃ muditā cetovimutti, nissaraṇaṃ hotaṃ āvuso rāgassa yadidaṃ upekkhā cetovimutti, nissaraṇaṃ hetaṃ āvuso rāgassa yadidaṃ upekkhā cetovimuttī"ti. Ekamekassa cettha āsannadūravasena dve dve paccatthikā. Mettābuhmavihārassa hi samīpacāro viyapurisassa sapatto [PTS Page 319] [\q 319/] guṇadassanasabhāgatāya rāgo āsannapaccatthiko, so lahuṃ otāraṃ labhati, tasmā tato suṭṭhu mettā rakkhitabbā. Pabbatādi gahananissito viya purisassa sapatto sabhāgavisabhāgatāya vyāpādo dūrapactthiko, tasmā tato nibbhayena mettāyitabbaṃ, mettāyissati ca nāma kopañca karissatīti aṭṭhānametaṃ. Karuṇābuhmavihārassa "cakkhuvaññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanussarato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati demanassaṃ yaṃ evarūpaṃ domanassaṃ idaṃ vuccati gehasitaṃ domanassa"nti ādinā nayena āgataṃ gehasitaṃ domanassaṃ vipattidassanasabhāgatāya āsannapaccatthikaṃ, sabhāgavisabhāgatāya vihiṃsā durapaccatthikā, tasmā tato nibbhayena karuṇāyitabbaṃ. Karuṇañca nāma karissati pāṇiādīhi ca vihe ṭhessatīti aṭṭhānametaṃ. Muditā brahmavihārassa "cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisa paṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ yaṃ evarūpaṃ somanassaṃ idaṃ vuccati gehasitaṃ somanassa"nti ādinā nayena āgataṃ gehasitaṃ somanassaṃ sampattidassanasabhāgatāya āsannapaccatthikaṃ, sabhāgavisa bhāgatāya arati dūrapaccatthikā, tasmā tato nibbhayena muditā bhāvetabbā. Pamudito ca nāma bhavissati pantasenāsanesuca adhikusalesu dhammesu vā ukkaṇṭhissatīti aṭṭhānametaṃ. Upekkhā

[SL Page 237] [\x 237/]

Brahmavihārassa pana "cakkhunā rūpaṃ disvā uppajjati upekkhā bālassa mūḷhassa puthujjanassa anodhajinassa avipākajinassa anādīnavadassāvino assutavato puthujjanasse yā evarūpāupekkhā rūpaṃ sā nātivattati tasmā sā upekkhā gehasitāti vuccatī"ti ādinā nayenāgatā gehasitā aññāṇupekkhā dosaguṇāvicāraṇavasena sabhāgattā āsannapaccatthikā, sabhāgavisabhāgatāya rāgapaṭighā dūrapaccatthikā, tasmā tato nibbhayenaupekkhitabbaṃ. Upekkhissati [PTS Page 320] [\q 320/] ca nāma rajjissati ca paṭihaññissaticāti aṭṭhāna metaṃ. Sabbesampi ca etesaṃ kattukamyatā chando ādi, nīvaraṇādivikkhambhanaṃ majjhaṃ, appanā pariyosānaṃ, paññattidhammavasena eko vā satto aneke vā sattā ārammaṇaṃ, upacāre vā appanāya vā pattāya ārammaṇavaḍḍhanaṃ. Tatrāyaṃ vaḍḍhanakkamo: - yathā hi kusalo kassako kasitabbaṭṭhānaṃ paricchinditvā kasati, evaṃ paṭhamameva ekaṃ āvāsaṃ paricchinditvā tattha sattesu 'imasmiṃ āvāse sattā averā hontu'ti ādinā nayena mettā bhāve tabbā. Tattha cittaṃ muduṃ kammaniyaṃ katvā dve āvāsā paricchindi tabbā, tato anukkamena tayo cattāro pañca cha satta aṭṭha nava dasa ekā racchā upaḍḍhagāmo gāmo janapado rajjaṃ ekā disāti evaṃ yāva ekaṃ cakkavāḷaṃ tato vā pana bhīyyo tattha tattha sattesu mettā bhāvetabbā, tathā karuṇādayoti. Ayamettha ārammaṇavaḍḍhanakkamo. Yathā pana kasiṇānaṃ nissando āruppā, samādhinissando nevasaññānāsaññāyatanaṃ, vipassanānissando phalasamāpatti, samathavipassanānissando nirodhasamāpatti, evaṃ purimabrahmavihārattayanissando ettha upekkhā brahmavihāro. Yathā hi thambhe anussāpetvā tulāsaṅghāṭaṃ anāropetvā na sakkā ākāse kūṭagopānasiyo ṭhapetuṃ, evaṃ purimesu tatiyajjhānaṃ vinā na sakkācatutthaṃ bhāvetunti. Ettha siyā, kasmā panetā mettā karuṇā muditā upekkhā brahmavihārāti vuccanti? Kasmā ca catasso? Ko ca etāsaṃ kamo? Abhidhamme ca kasmā appamaññāti vuttāti? Vuccate: - seṭṭhaṭṭhena tāva niddosabhāvena cettha brahmavihāratā veditabbā, sattesu sammā paṭipattibhāvena hi seṭṭhā ete vihārā, yathā ca brahmāṇo niddosacittā viharanti evaṃ etehi sampayuttā yogino brahmasamāva hutvā viharantīti seṭṭhaṭṭhena niddosabhāvena ca brahmavihārāti vuccanti. [PTS Page 321] [\q 321/] kasmā ca catassoti ādipañhassa pana idaṃ vissajjanaṃ: -

Visuddhimaggādivasā catasso hitādiākāravasā panāyaṃ
Kamo pavattanti ca appamāṇe tā gocare yena tadappamaññā.

[SL Page 238] [\x 238/]

Etāsu hi yasmā mettā vyāpādabahulassa karuṇā vihesābahulassa muditā aratibahulassa upekkhā rāgabahulassa visuddhimaggo, yasmā ca hitūpasaṃhāra ahitāpanayana sampattimodanaanābhogavasena catubbidho yeva sattesu manasikāro, yasmā ca yathā mātā dahara gilāna yobbanappatta sakiccapasutesu catusu puttesu daharassa abhivuddhikāmā hoti, gilānassa gelaññāpanayanakāmā, yobbanappattassa yobbanasampattiyā ciraṭṭhitikāmā, sakiccapasu tassa kismici pariyāye avyāvaṭā hoti, tathā appamaññāvihārike nāpi sabbasattesu mettādivasena bhavitabbaṃ, tasmā ito visuddhi maggādivasā vatassova appavaññā. Yasmā pana catasso petā bhāvetukāmena paṭhamaṃ hitākārappavattivasena sattesu paṭipajji tabbaṃ, hitākārappavattilakkhaṇā ca mettā. Tato evaṃ patthita hitānaṃ sattānaṃ dukkhābhibhavaṃ disvā vā sutvā vā sambhāvetvā vā dukkhāpanayanākārappavattivasena, dukkhāpanayanākārappavatti lakkhaṇā ca karuṇā. Athevaṃ patthitahitānaṃ patthitadukkhāpagamā nañca nesaṃ sampattiṃ disvā sampattipamodanavasena, pamodana lakkhaṇā ca mudutā. Tato paraṃ pana kattabbābhāvato ajjhu pekkhakattasaṅkhātena majjhattākārena paṭipajjitabbaṃ, majjhattā kārappavattilakkhaṇā ca upekkhā. Tasmā ito hitādiākāravasā panāyaṃ paṭhamaṃ mettā vuttā, atha karuṇā muditā upekkhāti ayaṃ kamo veditabbo. Yasmāpana sabbāpetā appamāṇo gocare pavattanti, appamāṇā hi sattā etāsaṃ gocarabhūtā, eka sattassāpi ca ettake padese mettādayo bhāvetabbāti evaṃ pamāṇaṃ agahetvā sakalapharaṇavaseneva pavattāti. Tena vuttaṃ: [PTS Page 322 [\q 322/] -]

"Visuddhimaggādivasā catasso hitādiākāravasā panāyaṃ,
Kamo pavattanti ca appamāṇe tā gocare yena tadappamaññā"ti.

Evaṃ appamāṇagocaratāya ekalakkhaṇāsu cāpi etāsu purimā tisso tikacatukkajjhānikāva honti. Kasmā? Somanassāvippa yogato. Kasmā panāyaṃ somanassena avippayogoti? Domanassasamuṭṭhitānaṃ byāpādādīnaṃ nissaraṇattā. Pacchimā pana avasesaekajjhānikāva. Kasmā? Upekkhā vedanā sampayogato, na hi sattesu majjhattākārappavattā brahmavihārupekkhā upekkhā vedanaṃ vinā vattatīti. Yo panevaṃ vadeyya, yasmā ca bhagavatā aṭṭhakanipāte catusupi appamaññāsu avisesena vuttaṃ " tato tvaṃ bhikkhu imaṃ samādhiṃ savitakkampi savicāraṃ bhāveyyāsi avitakkampi vicāramattaṃ bhāveyyāsi, avitakkampi avicāraṃ bhāveyyāsi, sappīti kampi bhāveyyāsi, nippitikampi bhāveyyāsi, sātasahagatampi bhāveyyāsi, upekkhāsahagatampi bhāveyyāsī"tī tasmā catassopi

[SL Page 239] [\x 239/]

Appamaññā vatukkapañcakajjhānikāti. So māhevantissa vacanīyo. Evaṃ hi sati kāyānupassanādayopi catukkapañcakajjhānikā suyuṃ, vedanānupassanādisu ca paṭhamajjhānampi natthi, pageva dutiyādīni, tasmā vyañjanacchāyāmattaṃ gahetvā mā bhagavantaṃ abbhācikkhi, gambhīraṃ hi buddhavacānaṃ, taṃ ācariye payirupāsitvā adhippāyato gahetabbaṃ. Ayaṃ hi tata; adhippāyo: -" sādhu me bhante bhagavā saṅkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya"nti evaṃ āyācitadhammadesanaṃ kira taṃ bhikkhuṃ yasmā so pubbepi dhammaṃ sutvā tattheva masati, na samaṇadhammaṃ kātuṃ gacchati, tasmā naṃ bhagavā "evameva panidhekacce moghapurisā mamañceva ajjhesanti dhamme ca bhāsite mamaññeva anubandhitabbaṃ maññantī"ti apasādetvā pana yasmā so arahattassa upanissaya sampanno tasmā naṃ ovadanto [PTS Page 323] [\q 323/] āha " tasmā tiha te bhikkhu evaṃ sikkhitabbaṃ ajjhattaṃ me cittaṃ ṭhitaṃ bhavissati susaṇṭhitaṃ nacuppannā pāpakā akusalā dhammā cittaṃ pariyādāya ṭhassantīti evaṃ hi te bhikkhu sikkhitabbaṃ"nti iminā panassa ovādena niyakajjhattavasena cittekaggatāmattomūlasamādhi vutto, tato ettakeneva santuṭṭhiṃ anāpajjitvā evaṃso evaṃ samādhi vaḍḍhetabboti dassetuṃ "yato ko te bhikkhu ajjhattaṃ cittaṃ ṭhitaṃ hoti susaṇṭhitaṃ nacuppannā pāpakā akusalā dhammā cittaṃ pariyādāya tiṭṭhanti, tato te bhikkhu evaṃ sikkhitabbaṃ mettā me cetovimutti bhāvitā bhavissati bahulīkatā yānikatā vatthukatā aṭuṭṭhitā paricitā susamāraddhāti. Evaṃ hi te bhikkhu sikkhitabba"nni evamassa mettāvasena bhāvanaṃ vatvāpuna "yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito hoti pahulīkato, tato tvaṃ bhikkhu imaṃ mūlasamādhiṃ savitakkampi savicāraṃ bhāveyyāsi avitakkampi vicāramattaṃ bhāveyyāsi, avitakkampi avicāraṃ bhāveyyāsi, sappīti kampi bhāveyyāsi, nippītikampi bhāveyyāsi, sātasahagatampi bhāveyyāsi, upekkhāsahagatampi bhāveyyāsī"tī vuttaṃ. Tassattho: - yadā te bhikkhu ayaṃ mūlasamādhi evaṃ mettāvasena bhāvito hoti, tadā tvaṃ tāvatakenāpi tuṭṭhiṃ anāpajjitvāva imaṃ mūlasamādhiṃ aññesupi ārammaṇesu catukkapañcakajjhānāni pāpayamāno savitakkampi savicāranti ādinā nayena bhāveyyāsīti. Evaṃ vatvā ca puna karuṇādiavasesa brahmavihārapubbaṅgamampissa aññesu ārammaṇesu catukkapañcakajjhānavasena bhāvanaṃ kareyyāsīti dassento "yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito hoti bahulī kato tato te bhikkhu evaṃ sikkhitabbaṃ karuṇā me ceto vimuttī"ti ādimāha.

Evaṃ mettādipubbaṅgamaṃ catukkapañcakajjhānavasena bhāvanaṃ dassetvā puna kāyānupassanādipbbaṅgamaṃ dassetuṃ "yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvitohoti pahulīkato, tato

[SL Page 240] [\x 240/]

Te bhikkhu evaṃ sikkhitabbaṃ. Kāye kāyānupassī viharissāmī"ti ādiṃ vatvā "yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito bhavissati subhāvito, tato tvaṃ bhikkhu yena yeneva gacchasi phāsuññeva gacchasi, yattha yattheva ṭhassi phāsuññeva ṭhassi, yattha yattheva [PTS Page 324] [\q 324/] nisīdissasi phāsuññeva nisīdissasi, yattha yattheva seyyaṃ kappessasi phāsuññeva seyyaṃ kappessasī"ti arahattanikuṭena desanaṃ samāpesi. Tasmā tikacatukkajjhānikāva mettādayo, upekkhā pana avasesaekajjhānikāvāti veditabbā, tatheva ca abhidhamme vibhattāti. Evaṃ tikacatukkajjhānavasena ceva avasesa ekajjhānavasena ca dvidhā ṭhitānampi etāsaṃ subhaparamādivasena aññamaññaṃ asadiso ānubhāvaviseso veditabbo, haliddivasana suttasmiṃ hi etā subhaparamādibhāvena visesetvā vuttā. Yathāha: - "subhaparamāhaṃ bhikkhave mettaṃ cetovimuttiṃ vadāmi, ākāsā nañcāyatanaparamāhaṃ bhikkhave karuṇaṃ cetovimuttaṃ vadāmi, viññānañcāyatanaparamāhaṃ bhikkhave mudutaṃ cetovimuttiṃ vadāmi, ākiñcaññāyatanaparamāhaṃ bhikkhave upekkhaṃ cetovimuttiṃ vadāmī"ti. Kasmā panetā evaṃ vuttāti? Tassa tassa upanissayattā. Mettāvihārissa hi sattā appaṭikūlā henti, athassa appaṭikūla paricayā appaṭikūlesu parisuddhavaṇṇesu nīlādīsu cittaṃupasaṃharato appakasireneva tattha cittaṃ pakkhandati, iti mettā subha vimokkhassaupanissayo hoti na tatoparaṃ, tasmā subhaparamāti vuttā. Karuṇāvihārissa daṇḍābhighātādirūpanimittaṃ pattadukkhaṃ samanupassantassa karuṇāya pavattisambhavato rūpe ādīnavo parividito hoti, athassa parividitarūpādīrūpanimittaṃ pattadukkhaṃ samanupassantassa karuṇāya pavattisambhavato rūpe ādīnavo parividito hoti, athassa parividitarūpādīnavattā paṭhavīkasiṇādisu aññataraṃ ugghāṭṭhevā rūpanissaraṇe ākāse cittaṃ upasaṃharato appakasireneva tattha cittaṃ pakkhandati, iti karuṇā ākāsānañcāyatanassa upanissayo hoti na tato paraṃ, tasmā ākāsānañcāyatanaparamāti vuttā. Muditāvihārissa pana tena tena pāmojjakāraṇena uppannapāmojjasattānaṃ viññāṇaṃ samanupassantassa muditāya pavattisambhavato viññāṇaggahaṇaparicitaṃ cittaṃ hoti, athassa anukkamādhigataṃ akāsānañcāyatanaṃ atikkamma akākāsanimittagocare viññāṇe cittaṃ upasaṃharato appakasireneva [PTS Page 325] [\q 325/] tattha cittaṃ pakkhandatīti mudutā viññāṇañcāyatanassa upanissayo hoti na tatoparaṃ, tasmā viññāṇañcāyatanaparamāti vuttā. Upekkhāvihārissa pana 'sattā sukhitā vā hontu dukkhato vā parimuccantu sampattasukhato vā mā vimuccantu'ti ābhogābhāvato sukhadukkhādiparamatthagāhavimukhabhāvato avijjamānaggahaṇa dukkhaṃ citataṃ hoti, athassa paramatthagāhato vimukhabhāvaparicitacittassa paramatthato avijjamānaggahaṇadukkhacittassa ca anukkamādhigataṃ viññāṇañcāyatanaṃ samatikkamma

[SL Page 241] [\x 241/]

Sabhāvato avijjamāne paramatthabhūtassa viññāṇassa abhāve cittaṃ upasaṃharato appakasireneva tattha cittaṃ pakkhandati, iti upekkhā ākiñcaññāyatanassa upanissayo haiti na tato paraṃ, tasmā ākiñcaññāyatanaparamāti vuttāti, evaṃ subhaparamādi vasenaetāsaṃ ānubhāvaṃ viditvā. Puna sabbāpetā dānādīnaṃ sabba kalyāṇadhammānaṃ paripūrikāti veditabbā: - sattesu hi hitajjhā sayatāya sattānaṃ dukkhāsahanatāya sattasampattivisesānaṃ ciraṭṭhitikāmatāya sabbasattesu ca pakkhapātābhāvena samappavatta cittā mahāsattā ' imassa dātabbaṃ imassa na dātabba'nti vibhāgaṃ akatvā sabbasattānaṃ sukhanidānaṃ dānaṃ denti, tesaṃ upaghātaṃ parivajjayantā sīlaṃ samādiyanti, sīlaparipūraṇatthaṃ nekkhammaṃ bhajanti, sattānaṃ hitāhitesu asammohatthāya paññaṃ pariyoda penti, sattānaṃ hitasukhatthāya niccaṃ viriyamārabhanti, uttamaviriya vasenavarabhāvaṃ pattāpi ca sattānaṃ nānappakāraṃ aparādhaṃ dhamanti, 'idaṃ vo dassāma karissāmā'ti kataṃ paṭiññaṃ na visaṃvā denti, tesaṃ hitasukhāya avicalādhiṭṭhānā honti, tesu avicalāya mettāya pubbakārino honti, upekkhāya paccūpakāraṃ nāsiṃ santīti evaṃ pāramiyo pūretvā yāva dasabala catuvesārajja cha asādhāraṇañāṇa aṭṭharasabuddhadhammappabhede sabbepi kalyāṇadhamme paripūrentīti evaṃ dānādisabbakalyāṇadhammaparipūrikā etāva hontīti.

Iti sādhujanapāmojjatthāya kate visuddhimagge samādhibhāvanādhikāre

Brahmavihāraniddeso nāma

Navamo paricchedo. [PTS Page 326] [\q 326/]

10.

Āruppa niddeso.

Brahmavihārānantaraṃ uddiṭṭhesu pana catusu āruppesu ākāsānañcāyatanaṃ tāva bhāvetukāmo "dissante kho pana rūpādhikaraṇaṃ daṇḍādāna satthādāna kalaha viggaha vivādā, natthi kho pane taṃ sabbaso āruppeti, so iti paṭisaṅkhāya rūpānaṃ yeva nibbidāya virāgāya nirodhāya paṭipanno hotī"ti vacanato etesaṃ daṇḍādānādīnañceva cakkhusotarogādīnañca ābādhasahassānaṃ vasena karajarūpe ādīnavaṃ disvā tassa samatikkamāya ṭhapetva paricchinnākāsakasiṇaṃ navasu paṭhavīkasiṇādisū añña

[SL Page 242] [\x 242/]

Tarasmiṃ catutthajjhānaṃ uppādeti tassa kiñcāpi rūpāvacara catutthajajjhānavasena karajarūpaṃ atikkantaṃ hoti, atha kho kasiṇarūpampi yasmā tappaṭibhāgameva, tasmā tampi samatikkamitu kāmo hoti. Kathaṃ? Yathā ahibhīruko puriso araññe sappena anubaddho vegena palayitvā palātaṭṭhane lekhācittaṃ tāla paṇṇaṃ vā valliṃ vā rajjuṃ vā phalitāya vā pana paṭhaviyā phalitantaraṃ disvā bhāyateva uttasateva, neva naṃ dakkhitukāmo hoti, yathā ca anatthakārinā verīpurisena saddhiṃ ekagāme vasamāno puriso tena vadhabandhanagehajhāpanādīhi upaddūto aññaṃ gāmaṃ vāsatthāya gantvā tatrāpi verinā samānarūpasaddasamudācāraṃ purisaṃ disvā bhāyateva uttasateva, neva naṃ dakkhitukāmo hoti. Tatīradaṃ opammasaṃsandanaṃ: tesaṃ hi purisānaṃ ahinā verinā vā upaddutakālo viya bhikkhuno [PTS Page 327] [\q 327/] ārammaṇavasena karajarūpasamaṅgi kālo, tesaṃ vegena palāyanaaññagāmagamanāni viya bhikkhuno rūpāvacaracatutthajjhānavasena karajarūpasamatikkamanakālo, tesaṃ palātaṭṭhāne ca aññagāme ca lekhācitta tālapaṇṇādīni ceva verīsadisaṃ purisaṃ ca disvā bhayasantāsa adassanakāmatā viya bhikkhunokasiṇarūpampi tappaṭibhāgameva idanti sallakkhetvā tampi samatikkamitukāmatā; sūkarābhihata sunakha pisāca bhīrukādikāpi cettha upamā veditabbā. Evaṃ so tasmā catutthajjhānassa ārammaṇabhūtā kasiṇarūpā nibbijja pakkamitukāmo pañcahā kārehi ciṇṇavasī hutvā paguṇarūpāvacaracatutthajjhānato vuṭṭhāya tasmiṃ jhāne imaṃ mayā nibbinṇaṃ rūpaṃ ārammaṇaṃ karotīti ca āsannasomanassapaccatthikanti ca santavimokkhato oḷārikanti ca ādīnavaṃ passati. Aṅgoḷārikatā panettha natthi. Yatheva hetaṃ rūpaṃ duvaṅgikaṃ, evaṃ āruppānipīti. So tattha evaṃ ādīnavaṃ disvā nikantiṃ pariyādāya ākāsānañcāyatanaṃ santato anantato manasi karitvā cakkavāḷapariyantaṃ vā yattakaṃ icchati tattakaṃ vā kasiṇaṃ pattharitvā tena phūṭṭhokāsaṃ ākāso ākāsoti vā ananto ākāsoti vā manasikaronto ugghaṭeti kasiṇaṃ, ugghāṭentohi nevakilañjaṃ viya saṃvelleti, na kapā lato pūvaṃ viya uddharati, kevalaṃ pana taṃ neva āvajjeti na manasikaroti na paccavekkhati, anāvajento amanasikaronto apaccavekkhanto ca aññadatthu tena phuṭṭhokāsaṃ 'ākāso ākāso'ti manasi karonto kasiṇaṃ ugghāṭeti nāma. Kasiṇampi ugghāṭiyamānaṃ neva ubbaṭṭati na vivaṭṭati, kevalaṃ imassa amanasikāraṃ ca 'ākāso ākāso'ti manasikāraṃ ca paṭicca ugghāṭitaṃ nāma hoti, kasiṇugghāṭimākāsamattaṃ paññāyati. 'Kasiṇugghāṭimākāsa'nti vā 'kasiṇaphūṭṭhokāso'ti vā 'kasiṇavivittā kāsa'nti vā sabbametaṃ ekameva. So taṃ kasiṇugghāṭimākāsa

[SL Page 243] [\x 243/]

Nimittaṃ [PTS Page 328 [\q 328/] ']ākāso ākāso'ti punappunaṃ āvajjeti, takkāhataṃ vitakkāhataṃ karoti. Tassevaṃ punappuna āvajjayato takkā hataṃ vitakkāhataṃ karoto nīvaraṇānivikkhambhanti, sati santiṭṭhati, upacārena cittaṃ samādhiyati. So taṃ nimittaṃ punappuna āsevati bhāveti bahulīkaroti, tassevaṃ punappuna āvajjayato manasikaroto paṭhavīkasiṇādisu rūpāvacaracittaṃ viya ākāse ākāsānañcāyatanacittaṃ appeti. Idhāpihi purima bhāge tīṇi cattāri vā javanāni kāmāvacārāni upekkhāvedanāsampayuttāneva honti, catutthaṃ pañcamaṃ vā arūpāvacaraṃ, sesaṃ paṭhavīkasiṇe vuttanayameva. Ayaṃ pana viseso: - evamuppanne arūpāvacaracitte so bhikkhu yathā nāma yānappatoḷikumbhimukhā dīnaṃ aññataraṃ nīlapilotikāya vā pītalohitodātādīnaṃ vā aññatarāya pilotikāya pandhitvā pekkhamāno puriso vāta vegena vā aññena vā kenaci apanītāya pilotikāya ākāsaṃ yeva pekkhamāno tiṭṭheyya, evameva pubbe kasiṇamaṇḍalaṃ jhānacakkhunā pekkhamāno viharitvā 'ākāso ākāso'ti iminā parikammamanasikārena sahasā apanīte tasmiṃ nimitte ākāsaṃ yeva pekkhamāno viharati. Ettāvatā cesa "sabbaso rūpa saññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upa sampajja viharatī[a]"ti vuccati. Tattha sabbasoti sabbākārena, sabbāsaṃ vā anavasesānanti attho. Rūpasaññānanti saññā sīsena vutta rūpāvacarajjhānānaṃ ceva tadārammaṇānaṃ ca, rūpāvacarajjhānampihi rūpanti vuccati rūpī rūpāni passatīti ādisu, tassa ārammaṇampi pahiddhā rūpāni passati suvanṇadubbaṇṇānīti ādisu, tasmā idha rūpe saññā rūpasaññāti evaṃ saññāsīsena vuttarūpāvacarajjhānassetaṃ adhivacanaṃ. Rūpaṃ saññā assāti rūpasaññaṃ, rūpaṃ assanāmanti vuttaṃ hoti. Evaṃ paṭhavīkasiṇādi bhedassa tadārammaṇassa cetaṃ adivacananti veditabbaṃ. [PTS Page 329] [\q 329/] samatikkamāti virāgā nirodhā ca, kiṃ vuttaṃ hoti? Etāsaṃ kusalavipāka kiriyavasena pañcadasannaṃ jhānasaṅkhātānaṃ rūpasaññānaṃ etesaṃca paṭhavīkasiṇādivasena navannaṃ ārammaṇasaṅkhātānaṃ rūpasaññānaṃ sabbākārena anavasesānaṃ vā virāgā ca nirodhā ca virāgahetuṃ ceva nirodhahetuñca ākāsānañcāyatanaṃ upa sampajja viharati, na hi sakkā sabbaso anatikkantarūpasaññena etaṃ upasampajja viharitunti. Tattha yasmā ārammaṇe avirattassa saññā samatikkamo na hoti, samatikkantāsu ca saññāsu ārammaṇaṃ samatikkantameva hoti, tasmā ārammaṇasamatikkamaṃ

[A.] Dī- ni- brahmajālasutta.

[SL Page 244] [\x 244/]

Avatvā "tattha katamā rūpasaññā rūpāvacarasamāpattiṃ samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā saññā sañjānanā sañjānitattaṃ imā vuccanti rūpasaññāyo, imā rūpasaññāyo atikkanto hoti vītikkanto samatikkanto, tena vuccati sabbaso rūpasaññānaṃ samatikkamā[a]"ti. Evampi vibhaṅge saññānaṃ yeva samatikkamo vutto; yasmā pana ārammaṇasamatikkamena pattabbā etā samāpattiyo na ekasmiṃ yeva ārammaṇe paṭhamajjhānādīni viya, tasmā ayaṃ ārammaṇasamatikkamavasenāpi attha vaṇṇanā katāti veditabbā. Paṭighasaññānaṃ atthaṅgamāti cakkhā dīnaṃ vatthūnaṃ rūpādīnaṃ ārammaṇānaṃ ca paṭighātena samuppannā saññāpaṭighasaññā, rūpasaññādīnaṃ etaṃ adhivacanaṃ. Yathāha: -" tattha katamā paṭighasaññā rūpasaññā saddasaññā gandhasaññā rasasaññā phoṭṭhabbasaññā imā vuccanti paṭighasaññāyo[b]"ti. Tāsaṃ kusala vipākānaṃ pañcannaṃ akusalavipākānaṃ pañcannanti sabbaso dasannampi paṭighasaññānaṃ atthaṅgamā pahānā asamuppādā appavattiṃ katvāti vuttaṃ hoti. Kāmañcetā paṭhamajjhānādīni samāpannassāpi nasanti, na hi tasmiṃ samaye pañcadvāravasena cittaṃ pavattati, evaṃ santepi aññattha pahīnānaṃ sukhadukkhānaṃ catutthajjdhāne viya sakkāyadiṭṭhādīnaṃ tatiyamagge [PTS Page 330] [\q 330/] viya ca imasmiṃ jhāne ussāhajananatthaṃ imassa jhānassa pasaṃsāvasena etāsa mettha vacanaṃ veditabbaṃ. Athavā, kiñcāpi tā rūpāvacaraṃ samāpannassāpi na santi. Athakho nappahīnattā nasanti na hi rūpa virāgāya rūpāvacārabhāvanā saṃvattati rūpāyattā ca etāsaṃ pavatti, ayampana bhāvanā rūpavirāgāya saṃvattati tasmā tā ettha pahināti vattuṃ vaṭṭati. Na kevalañca vattuṃ, ekaṃseneva evaṃ dhāretumpi vaṭṭati. Tāsaṃ hi ito pubbe appahīnattāyeva paṭhamaṃjhānaṃ samāpannassa saddo kaṭhṭakoti vutto bhagavatā, idha ca pahīnattā yeva arūpasamāpattīnaṃ āneñjatā santavimokkha tā ca vuttā, āḷāro ca kālāmo arūpasamāpanno pañcamattāni sakaṭasatāni nissāya nissāya atikkamantāni neva addasā na pana saddaṃ assosītī. Nānattasaññānaṃ amanasikārāti nānattevā gocare pavattānaṃ saññānaṃ nānattānaṃ vā saññānaṃ, yasmā hi etā "tattha katamā nānattasaññā, asamāpannassa manodhātu samaṅgissa vā manoviññāṇadhātusamaṅgissa vā saññā sañjānanā saññānitattaṃ. Imā vuccanti nānattasaññāyo"ti evaṃ vibhaṅge vibhajitvā vuttā idha adhippetā asamāpannassa manodhātu mano viññāṇadhātu saṅgahītā saññā rūpasaddādibhede nānātte nānā sabhāve gocare pavattanti, yasmā cetā aṭṭhakāmāvacarakusala

[A-b] abhi - vibhaṅgapāli.

[SL Page 245] [\x 245/]

Saññā dvādasākusalasaññā ekādasakāmāvacarakusalavipākasaññā dve akusalavipākasaññā ekādasa kāmāvacara kiriyasaññātī evaṃ catucattāḷīsampi saññā nānattā nānāsabhāvā aññamaññaṃ asadisā, tasmā nānattasaññāti vuttā. Tāsaṃ sabbaso nānattā saññānaṃ amanasikārā anāvajjanā asamannāhārā apaccavekkhanā yasmā tā nāvajjetī na manasikaroti na paccavekkhati, tasmāti vuttaṃ hoti. Yasmā cettha purimārūpasaññā paṭighasaññā ca iminā jhānena nibbatte bhavepi na vijjanti, pageva tasmiṃ bhave imaṃ jhānaṃ upasampajja viharaṇakāle, tasmā tāsaṃ samatikkamā [PTS Page 331] [\q 331/] atthaṅgamāti dvedhāpi abhāvo yeva vutto. Nānatta saññāsu pana yasmā aṭṭhakāmāvacarakusalasaññānavakiriyasaññā dāsakusalasaññāti imā sattavīsatisaññā iminā jhānena nibbatte bhave vijjanti, tasmā tāsaṃ amanasikārāti vuttanti veditabbaṃ. Tatrāpihi imaṃ jhānaṃ upasampajja viharanto tāsaṃ amanasikārā yeva upasampajja viharati, tā pana manasikaronto asamāpanno hotīti, saṅghepatocettha rūpasaññānaṃ samatikkamāti iminā sabbarūpāvacaradhammānaṃ pahānaṃ vuttaṃ, paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārāti iminā sabbesaṃ kāmāvacaracittacetasikānaṃ pahānāṃ ca amanasikāro ca vuttoti veditabbo. Ananto ākāsoti ettha nāssa uppādanto vā vayanto vā paññāyatīti ananto, ākāsoti kasiṇugghāṭimākāso vuccati, manasikāravasenāpi cettha anantatā veditabbā. Teneva vibhaṅge vuttaṃ: - " tasmiṃ ākāse cittaṃ ṭhapeti saṇṭhapeti anantaṃ pharati tena vuccati ananto ākāso"ti. Ākāsātañcāyatanaṃ upasampajja viharatīti ettha pana nāssa antoti anantaṃ, ākāsaṃ anantaṃ ākāsānantaṃ, ākāsānantameva ākāsānañcaṃ taṃ ākāsānañcaṃ adhiṭṭhanaṭṭhena āyatanamassa sasampayuttadhammassa jhānassa devānaṃ devāyatanamivāti ākāsānañcāyatanaṃ upasampajja viharatīti taṃ ākāsānañcāyatanaṃ patvā nipphādetva tadanurūpena iriyāpathavihārena viharatīti.

Ayaṃ ākāsānañcāyatanakammaṭṭhāne vitthārakathā.

Viññāṇañcāyatanaṃ bhāvetukāmena pana pañcahākārehi ākāsānañcāyatanasamāpattiyaṃ cinṇavasībhāvena āsannarūpāvacarajjhānapaccatthikā ayaṃ samāpatti, no ca viññāṇañcāyatana miva santāti ākāsānañcāyatane ādīnacaṃ disvā tattha nikantiṃ pariyādāya viññāṇañcāyatanaṃ santato manasikaritvā taṃ ākāsaṃ pharitvā pavattaviññāṇaṃ 'viññāṇaṃ viññāṇaṃ viññāṇa'nti punappuna āvajji

[SL Page 246] [\x 246/]

Tabbaṃ manasi kātabbaṃ paccavekkhitabbaṃ takkāhataṃ vitakkāhataṃ kātabbaṃ [PTS Page 332 [\q 332/] ']anantaṃ ananta'nti pana na manasikātabbaṃ tassevaṃ tasmiṃ nimitte punappuna cittaṃ cārentassa nīvaraṇāni vikkhambhanti, sati santiṭṭhati, upacārena cittaṃ samādhiyati. So taṃ nimittaṃ punappuna āsovati bhāveti bahulīkaroti, tassevaṃ karoto ākāse ākāsānañcāyatanaṃ viya ākāsaphuṭṭhe viññāṇe viññāṇañcāyatanacittaṃ appeti. Appanānayo panettha vuttanayeneva veditabbo. Ettāvatā vesa "sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharatī[a]"ti vuccatī. Tattha sabbasoti idaṃ vuttanayameva, ākāsānañcāyatanaṃ samatikkammāti ettha pana pubbe vuttanayena jhānampi ākāsānañcāyatanaṃ ārammaṇampi, ārammaṇampihi purimanayeneva ākāsānañcaṃ ca taṃ paṭhamassa āruppajjhānassa ārammaṇattā devānaṃ devāyatanaṃ viya adhiṭṭhā naṭṭhena āyatanañcāti ākāsānañcāyatanaṃ, tathā ākāsānañcaṃ ca taṃ tassa jhānassa sañjāti hetuttā 'kambojā assānaṃ āyatana'nti ādīni viya sañjāti desaṭṭhena āyatanañcātipi ākāsānañcāyatanaṃ, evametaṃ jhānañca ārammaṇañcāti ubhayampi appavattikaraṇena ca amanasikaraṇena ca samatikkamitvāva yasmā idaṃ viññāṇañcāyatanaṃ upasampajja vihātabbaṃ, tasmā ubhayampetaṃ ekajjhaṃ katvā ākāsānañcāyatanaṃ samatikkammāti idaṃ vuttanti veditabbaṃ. Anantaṃ viññāṇanti taṃ yeva ananto ākāsoti evaṃ pharitvā pavattaviññāṇaṃ anantaṃ viññāṇanti evaṃ manasikarontoti vuttaṃ hoti. Manasikāra vasena vā anantaṃ, so hi taṃ ākāsārammaṇaṃ viññāṇaṃ anava sesato manayikaronto anantanti manasikaroti. Yaṃ pana vibhaṅge vuttaṃ anantaṃ viññāṇanti taṃyeva ākāsaṃ viññā ṇena phuṭaṃ manasikaroti anantaṃ pharati tena vuccati anantaṃ viññāṇanti. Tattha viññāṇenāti upayogatthe karaṇavacanaṃ veditabbaṃ. Evaṃ hi aṭṭhakathācariyā tassa atthaṃ vaṇṇayanti anantaṃ pharatīti taññeva ākāsaṃ phuṭaṃ viññāṇaṃ manasikarotīti vuttaṃ hoti. Viññāṇañcāyatanaṃ upasampajja viharatīti ettha pana [PTS Page 333] [\q 333/] nāssa antoti anantaṃ, anantameva ānañcaṃ, viññāṇaṃ ānañcaṃ viññāṇānañcanti avatvā viññāṇañcanti vuttaṃ, ayaṃ hettha rūḷhisaddo. Taṃ viññāṇañcaṃ adhiṭṭhānaṭṭhena āyatanamassa sasampayuttadhammassa jhānassa devānaṃ devāyatana mivāti viññāṇañcāyatanaṃ, sesaṃ purimasadisamevāti.

Ayaṃ viññāṇañcāyatanakammaṭṭhāne vitthārakathā.

[A.] Vibhaṅgaga

[SL Page 247] [\x 247/]

Akiñcaññāyatanaṃ bhāvetukāmena pana pañcahākārehi viññāṇañcāyatanasamāpattiyaṃ cinṇavasībhāvena ānnaākāsānañcāyatanapaccatthikā ayaṃ samāpatti, no ca ākiñcaññāyatana miva santāti viññāṇañcāyatane ādīnavaṃ disvā tattha nikantiṃ pariyādāya ākiñcaññāyatanaṃ santato manasi karitvā tasseva viññāṇañcāyatanārammaṇabhūtassa ākāsānañcāyatana viññāṇassa abhāvo suññatā vivittākāro manasi kātabbo. Kathaṃ? Taṃ viññāṇaṃ amanasikaritvā ' natthi natthi'ti vā 'suññaṃ suñña'nti vā 'vivittaṃ vivitta'nti vā pūnappuna āvajjitabbaṃ, manasikātabbaṃ, paccavekkhitabbaṃ, takkāhataṃ vitakkāhataṃ kātabbaṃ. Tassevaṃ tasmiṃ nimitte cittaṃ cārentassa nīvaraṇāni vikkhambhanti, sati santiṭṭhati, upacārena cittaṃ samādhiyati. So taṃ nimittaṃ punappina āsevati bhāveti bahulīkaroti, tassevaṃ karoto ākāse phuṭe mahaggataviññāṇe viññāṇañcāyatanamiva tasseva ākāsaṃ pharitvā pavattassa mahaggataviññāṇassa suññavivitta natthibhāve ākiñcaññāyatanacittaṃ appeti. Etthāpi ca appanā nayo vuttanayeneva veditabbo. Ayaṃ pana viseso: - tasmiṃ hi appanācitte uppanne so bhikkhu yathā nāma puriso maṇḍala mālādisu kenacideva karaṇīyena sannipatitaṃ bhikkhusaṅghaṃ disvā katthaci gannvā sannipatakiccāvasāneva uṭṭhāya pakkantesu bhikkhusu āgantvā dvare ṭhatvā puna taṃ ṭhānaṃ olokento suññameva passati vivittameva passati, nāssa evaṃ hoti ettakā nāma bhikkhū kālaṅkatā vā disā pakkantā vāti. Atha kho 'suññamidaṃ [PTS Page 334] [\q 334/] vivitta'nti natthibhāvameva passati, evameva pubbe ākāse pavattitaṃ viññāṇaṃ viññāṇañcāyatanajjhānacakkhunā passanto viharitvā ' natthi natthi'ti ādinā parikammamanasikārena antarahite tasmiṃ viññāṇe tassa apagamasaṅkhātaṃ abhāvameva passanto viharati, ettāvatā cesa "sabbaso viññāṇañcāyatanaṃ samatikkammanatthi kiñcītiākiñcaññāyatanaṃ upasampajja viharatī[a]"ti vuccati. Idhāpi sabbasoti badaṃ vuttanayameva, viññāṇañcāyatananti etthāpica pubbe vuttanayeneva jhānampi viññāṇañcāyatanaṃ ārammaṇamipi, ārammaṇampihi purimanayeneva viññāṇañcaṃ ca taṃ dutiyassaāruppajjhānassa ārammaṇattā devānaṃ devāyatanaṃ viya adhiṭṭhānaṭṭhena āyatanañcāti viññāṇañcāyatanaṃ, tathā viññāṇañcaṃ ca taṃ tasseva jhānassa sañjāti hetuttā' kambojā assānaṃ āyatana'nti ādīni viya sañjātidesaṭṭhena āyatanañcātipi viññāṇañcāyatanaṃ, evametaṃ jhānañca ārammaṇañcāti ubhayampi appavattikaraṇena ca amanasikaraṇena ca samatikka

[A] abhi - vibhaṅgapāḷi.

[SL Page 248] [\x 248/]

Mitvāva yasmā idaṃ ākiñcaññāyatanaṃ upasampajja vihātabbaṃ. Tasmā ubhayampetaṃ ekajjhaṃ katvā viññāṇañcāyatanaṃ samatikkammāti idaṃ vuttanti veditabbaṃ. Natthi kiñcītinatthi natthi suññaṃ suññaṃ vivittaṃ vivittanti evaṃ manasikarontoti vuttaṃ hoti. Yampi vibhaṅge vuttaṃ " natthi kiñcīti taññeva viññāṇaṃ abhāveti vibāveti antaradhāpeti natthi kiñcita passati tena vuccati natthi kiñcī"ti taṃ kiñcāpi khayato sammasanaṃ viya vuttaṃ, athakhvassa evameva attho daṭṭhabbo. Taṃ hi viññāṇaṃ anāvajjento amanasikaronto apaccavekkhanto kevalamassa natthibhāvaṃ suññabhāvaṃ vivittabhāvameva manasikaronto kevalamassa natthibhāvaṃ suññabhāvaṃ vivittabhāvameva manasikaronto abhāveti vibhāveti antaradhāpetīti vuccati na aññathāti. Ākiñcaññāyatanaṃ upasampajja viharatīti ettha pana nāssa kiñcananti akiñcanaṃ, antamaso bhaṅgamattampi assa avasiṭṭhaṃ natthīti vuttaṃ hoti. Akiñcanassa bhāvo ākiñcaññaṃ. Ākāsānañcāyatana viññāṇāpagamassetaṃ adhivacanaṃ [PTS Page 335] [\q 335/] taṃ ākiñcaññaṃ adhiṭṭhānaṭṭhena āyatanamassa jhānassa devānaṃ devāyatanamivāti ākiñcaññāyatanaṃ, sesaṃ purimasadisamevāti.

Ayaṃ ākiñcaññāyatanakammaṭṭhāne vitthārakathā.

Nevasaññānāsaññāyatanaṃ bhāvetukāmena pana pañcahākārehi ākiñcaññāyatanasamāpattiyaṃciṇṇavasībhāvena āsannaviññāṇañcāyatanapaccatthikā ayaṃ samāpatti, no ca nevasaññā nāsaññāyatanaṃ viya santāti vā saññārogo saññāgaṇḍo saññāsallaṃ etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ nevasaññānāsaññāti vā evaṃ ākiñcaññāyatane ādinavaṃ upari ānisaṃsaṃ ca disvā ākiñcaññāyatane nikantiṃ pariyādāya nevasaññānāsaññāyatanaṃ santato manasi karitvā sāva abhāvaṃ ārammaṇaṃ katvā pavattitā ākiñcaññāyatanasamāpatti santā santāti punappuna āvajjitabbā, manasikātabbā, paccavekkhitabbā, takkāhatā vitakkāhatā kātabbā. Tassevaṃ tasmiṃ nimitte punappuna mānasaṃ cārentassa nīvaraṇāni vikkhambhanti, sati santiṭṭhati, upacārena cittaṃ samādhiyati. So taṃ nimittaṃ punappuna āsevati bhāveti pahulīkaroti. Tassevaṃkaroto viññāṇāpagame ākiñcaññāyatanaṃ viya ākiñcaññāyatanasamāpattisaṅkhātesu catusu khavdhesu nevasaññānāsaññāyatanacittaṃ appeti, appanānayo panettha vuttanayeneva veditabbo. Ettāvatā cesa " sabbasoākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharatī[a]"ti vuccati. Idhāpi sabbasoti idaṃ

[A.] Abhi - vibhaṅga-

[SL Page 249] [\x 249/]

Vittanayameva. Ākiñcaññāyatanaṃ samatikkammāti etthāpi pubbe vuttanayeneva jhānampi ākiñcaññāyatanaṃ ārammaṇampi. Ārammaṇampihi purimanayeneva ākiñcaññaṃ ca taṃ tatiyassa āruppajjhānassa ārammaṇattā devānaṃ devāyatanaṃ viya adhiṭṭhā naṭṭhena āyatanaṃ cāti ākiñcaññāyatanaṃ, tathā ākiṃcaññaṃ ca taṃ tasseva jhānassa sañjāti hetuttā [PTS Page 336 [\q 336/] '] kambojā assānaṃ āyatana'nti ādīni viya sañjātidesaṭṭhena āyatanaṃcātipi ākiṃcaññāyatanaṃ, evametaṃ jhānaṃ ca ārammaṇaṃcāti ubhayampi appavattikaraṇena ca amanasikaraṇena ca samatikkamitvāva yasmā idaṃ nevasaññānāsaññāyatanaṃ upasampajja vihātabbaṃ, tasmā ubhayampetaṃ ekajjhaṃ katvā ākiṃcaññāyatanaṃ samatikkammāti idaṃ vuttanti veditabbaṃ. Nevasaññānāsaññāyatananti ettha pana yāya saññāya bhāvato taṃ nevasaññānāsaññāyatananti vuccati, yathā paṭipannassa sā saññā hoti taṃ tāva dassetuṃ vibhaṅge nevasañññināsaññiti uddharitvā " taññeva ākiñcaññāyatanaṃ santato manasikaroti saṅkhārāvasesasamāpattiṃ bhāveti, tena vuccati nevasaññināsaññi"ti vuttaṃ, tattha santato manasikarotīti santā vatāyaṃ samāpatti, yatra hi nāma natthibhāvampi ārammaṇaṃ karitvā ṭhassatīti evaṃ santārammaṇatāya taṃ santāti manasi karoti, santato ce manasi karoti kathaṃ samatikkamo hotīti? Asamāpajjitukāmatāya, so hi kiñcāpi taṃ santato manasikaroti, athakhvassa ahametaṃ āvajjissāmi samāpajjissāmi adhiṭṭhahissāmi vuṭṭhahissāmi paccavekkhissāmīti esa ābogo samannāhāro manasikāro na hoti. Kasmā? Ākiñcaññāyatanato nevasaññānāsaññāyatanassa santatara paṇītataratāya, yathāhi rājā mahacca rājānubāvena hatthikkhandhavaragato nagaravīthiyaṃ vicaranto dantakārādayo sippike ekaṃ vatthaṃ daḷhaṃ nivāsetvā ekena sīsaṃ veṭhetvā dantacuṇṇādīhi samokinṇa gatte anekāni dantavikatiādīni sippāni karonte disvā 'aho vata rechekā ācariyaṃ īdisānipi nāma sippāni karissantī'ti evaṃ tesaṃ chekatāya tussati, na cassa evaṃ hoti'aho vatāhaṃrajjaṃ pahāya evarūpo sippiko bhaveyya'nti. Taṃ kissa hetu? Rajjasiriyā mahānisaṃsatāya, so sippino samatikkamitvāva gacchati, evameva cesa kiṃcāpi taṃ samāpattiṃ santato manasikaroti athakhvassa ahametaṃ samāpattiṃ āvajjissāmi samāpajjissāmi adiṭṭhahissāmi vuṭṭhahissāmi paccavekkissāmīti neva esa ābogo samannā hāro manasikāro hoti, so taṃ santato manasi karonto pubbe vuttanayena [PTS Page 337] [\q 337/] taṃ paramasukhumaṃ appanāppattaṃ saññaṃ pāpuṇāti, yāya nevasaññi nāsaññi nāma hoti, saṅkhārāvasesasamāpattiṃ bāvetīti vuccati. Saṅkhārāvasesasamāpattinti accanta

[SL Page 250] [\x 250/]
Sukhumabhāvappatta saṅkhāraṃ catutthāruppasamāpattiṃ. Idāni yantaṃ evaṃ adigatāya saññāya vasena nevasaññānāsaññāyatananti vuccati, taṃ atthato dassetuṃ "nevasaññānāsaññāyatananti nevasaññānāsaññāyatanaṃ samāpannassa vā upapannassa vā diṭṭha dhammasukhavihārissa vā cittacetasikā dhammā"ti vuttaṃ, tesu idha samāpannassa cittacetasikā dhammā adhippetā. Vacānattho panettha: oḷārikāya saññāya abhāvato sukhumāya ca bhāvato ne vassa sasampayuttadhammassa jhānassa saññā nāsaññāti nevasaññānāsaññaṃ, nevasaññānāsaññca taṃ manāyatanadhammāyatana pariyāpannattā āyatanañcāti= nevasaññānāsaññāyatanaṃ; athavā yāyamettha saññā sā paṭusaññā kiccaṃkātuṃ asamatthatāya neva saññā, saṅkhārāvasesasukhumabhāvena vijjamānattā nāsaññāti= nevasaññānāsaññā, nevasaññānāsaññā ca sā sesadhammānaṃ adhiṭṭhānaṭṭhena āyatanañcāti= nevasañññānāsaññāyatanaṃ. Na kevalaṃ cettha saññāva edisī, atha kho vedanāpi neva vedanā nāvedanā, cittampi neva cittaṃ nācittaṃ, phassopi neva phasso nāphasso, esanayo sesasampayuttadhammesu, saññā sīsena panāyaṃ desanā katāti veditabbā. Pattamakkhanatelappabhūtīhi ca upamāhi esa attho vibhāvetabbo: - sāmaṇero kira telena pattaṃ makkhetvā opesi, taṃ yāgupānakāle thero 'pattamāharā'ti āha. So'patte telamatthi bhante'ti āha, tato 'āhara sāmaṇera telaṃ, nāḷiṃ pūressāmā'ti vutto 'natthi bhante telanti āha. Tattha yathā anto vutthattā yāguyā saddhiṃ akappi yaṭṭhena 'telaṃ athi'ti hoti, nāḷipūraṇādīnaṃ vasena 'natthī'ti hoti, evaṃ sāpi saññā paṭusaññā kiccaṃ kātuṃ asamatthatāya neva saññā, saṅkhārāvasesasukhumabhāvena vijjamānattā nāsaññā hoti. Kiṃ panettha saññākiccanti? Ārammaṇasañjānanaṃ ceva vipassanāya ca visayabhāvaṃ upagantvā nibbidājananaṃ, [PTS Page 338] [\q 338/] dahanakicca mīva hi sukhodake tejodhātu sañjānanakiccampesā paṭuṃ kātuṃ nasakkoti, sesasamāpattīsu saññā viya vipassanāya visayabhāvaṃ upagantvā nibbidājananampi kātuṃ na sakkoti. Aññesu hi khandhesu akatābhiniveso bhikkhu nevasaññānāsaññāyatanakkhandhe sammasitvā nibbaṃdaṃ pattuṃ samattho nāma natthi, apica āyasmā sāriputto pakativipassako pana mahāpañño sāriputtasadisova sakkuṇeyya, sopi evaṃ kirame dhammā ahutvā sambhonti, hutvā pativentīti evaṃ kalāpasammasanavaseneva, no anupadadhamma vipassanāvasena. Evaṃ sukhumattaṃ gatā esā samāpatti. Yathā ca pattamakkhanatelūpamāya, ecaṃmaggudakūpamāyapi ayamattho vibhāve tabbo: - maggapaṭipannassa kira therassa purato gacchanto sāmaṇero tokamudakaṃ disvā ' udakaṃ bhante, upāhanā omuñcathā'ti

[SL Page 251] [\x 251/]

Āha, tato therena 'sace udakamatthi, āhara nahānasāṭikaṃ, nahāyissāmā'ti vutto'natti bhante'ti āha. Tattha yathā upāhana temanamattaṭṭhena 'udakamatthi'ti hoti, nahāyanaṭṭhena ' natthi'ti hoti, evampi sā paṭusaññākiccaṃ kātuṃ asamatthatāya nevasaññā, saṅkhārāvasesasukhumabhāvena vijjamānattā nāsaññā hoti. Na kevalañca etāheva, aññāhipi anurūpāhi upamāhi esa attho vibhāvetabbo. Upasampajja viharatīti idaṃ vuttanayamevāti.

Ayaṃ nevasaññānāsaññāyatanakammaṭṭhāne vitthārakatā.

Asadisarūpo nātho āruppaṃ yaṃ catubbidhaṃ āha,
Taṃ iti ñtvā tasmiṃ pakiṇṇakakathāpi viññoyyā.

Āruppasamāpattiyo hi: -

Ārammaṇātikkamato catassopi bhavantimā,
Aṅgātikkamametāsaṃ na icchanti vibhāvino.

Etāsu hi rūpanimittātikkamato paṭhamā, ākāsātikkamato dutiyā, ākāse pavattitaviññāṇātikkamato tatiyā, ākāso pavattitaviññāṇassa apagamātikkamato catutthiti sabbathā ārammaṇātikkamato catassopi bhavantimā aruppamāpattiyoti veditabbā. [PTS Page 339] [\q 339/] aṅgātikkamaṃ pana etāsaṃ na iccanti paṇḍitā, nahī rūpā vacarasamāpattisu viya etāsu aṅgātikkamo atthi, sabbāsupi hi etāsu ' upekkhā cittekaggatā'ti dve eva jhānaṅgāni honti. Evaṃ santepi: -

Suppaṇītatarā honti pacchimā pacchimā idha,
Upamā tattha viññeyyā pāsādatala sāṭikā.

Yathāhi catubhumukassa pāsādassa ṭṭhimetale dibbanaccagīta vāditasurabhigandhamālā bhojanasayanacchādanādivasena paṭhītā pañca kāmaguṇā paccupaṭṭhitā assu, dutiye tato paṇītatarā, tatiye tato paṇītatamā, catutthe sabbapaṇītatarā, tattha kiñcāpi tāni cattāripi pāsādatalāneva natthi nesaṃ pāsādatalabhāvena viseso, pañcakāmaguṇasamiddhavisesena pana heṭṭhimato heṭṭhi mato uparimaṃ uparimaṃ paṇītataraṃ hoti. Yathā ca ekāya itthiyā kantita thūla saṇha saṇhatara saṇhatamasuttānaṃ catuppalatipala dvipalaekapalasāṭikā assu, āyāmena ca vitthārena ca samappamāṇā, tattha kiñcāpi tā sāṭikā catassopi āyāmato ca vitthārato ca samappamānā, natthi tatāsaṃ pamāṇato viseso, sukhasamphassasukhuma bhāva mahagghabhāvehi pana puramāya purimāya pacchimā pacchimā paṇīta tarā honti, evameva kiñcāpi catusupi etāsu upekkhācitte

[SL Page 252] [\x 252/]

Kaggatāti etāni dveyeva aṅgāni honti, atha kho bhāvanā visesena tesaṃ aṅgānaṃ paṇītapaṇītatarabhāvena suppaṇitatarā honti pacchimā pacchimā idhāti veditabbā.

Evaṃ anupubbena paṇītapaṇītataratā cetā: -

Asucimhi maṇḍape laggo eko tannissito paro,
Añño pahi anissāya taṃ ti nissāya cāparo

Ṭhito catūhi etehi purisehi yathākkamaṃ,
Samānatāya ñātabbā catassopi vibhāvinā.

Tatrāyamatthayojanā: - asucimhi kira dese eko maṇḍapo, atheko puriso āgantvā taṃ asuciṃ jigucchamāno taṃ maṇḍapaṃ hatthehi ālambitvā tattha laggo laggito viya aṭṭhāsi, atāparo āgantvā taṃ maṇḍapalaggaṃ purisaṃ nissito, athañño āgantvācintesi: yo esa maṇḍapalaggo yo ca taṃ nissito ubho pete duṭṭhitā dhuvo ca nesaṃ maṇḍapapapāte pātoti handāhaṃ bahiyeva tiṭṭhamīti so [PTS Page 340] [\q 340/] taṃ nissitaṃ anissāya pahiyeva aṭṭhasi. Athāparo āgantvā manḍapalaggassa tannissitassa ca akhemabhāvaṃ cintetvā pahiṭṭhitañca suṭṭhitanti manatvā taṃ nissāya aṭṭhāsi. Tattha asucimhi dese maṇḍapo viya kasiṇugghāṭimākāsaṃ daṭṭhabbaṃ, asucijigucchāya maṇḍapalaggo purisoviya rūpanimittajigucchāya ākāsārammaṇaṃ ākāsānañcāyatanaṃ, maṇḍapalaggaṃ purisaṃ nissito viya ākāsārammaṇaṃ ākāsānañcāyatanaṃ ārabbha pavattaṃ viññāṇañcāyatanaṃ, tesaṃ dvinnampi akhemabhāvaṃ cintetvā anissāya taṃ maṇḍapalaggaṃ pahi ṭhito viya ākāsā nañcāyatanaṃ ārammaṇaṃ akatvā tadabhāvārammaṇaṃ ākiñcaññāyatanaṃ, maṇḍapalaggassa taṃ nissitassa ca akhemataṃ cintetvā bahiṭṭhitañca suṭṭhitoti mantvā taṃ nissāya ṭhito viya viññāṇā bhāvasaṅkhāte bahipadese ṭhitaṃ ākiñcaññāyatanaṃ ārabbha pavattaṃ nevasaññānāsaññāyatanaṃ daṭṭhabbaṃ.

Evaṃ pavattamānañca: -

Ārammaṇaṃ karoteva aññābhāvena taṃ idaṃ,
Diṭṭhadosampi rājānaṃ vuttihetu yathā jāno.

Idaṃ hi nevasaññānāsaññāyatanaṃ āsannaviññāṇañcāyatanapaccatthikā ayaṃ samāpattīti evaṃ diṭṭhidosampi taṃ ākiñcaññāyatanaṃ aññassa ārammaṇassa abhāvā ārammaṇaṃ karoteva. Yatha kiṃ? Diṭṭhadosampi rājānaṃ vuttihetu yathā jano, yathāhi asaṃyataṃ pharusakāyavacīmanosamācāraṃ kañci sabbadisampatiṃ rājānaṃ pharusasamācāro ayanti evaṃ diṭṭhadosampi aññattha vuttiṃ

[SL Page 253] [\x 253/]

Alabhamāno jano vuttihetuṃ nissāya pavattati, evaṃ diṭṭha dosampi taṃ ākiñcaññāyatanaṃ aññaṃ ārammaṇaṃ alabhamānamidaṃ nevasaññānāsaññāyatanaṃ ārammaṇaṃ karoteva.

Evaṃ kurumānañca: -

Ārūḷho dīghanisseṇiṃ yathā nisseṇi bāhukaṃ,
Pabbataggañca ārūlho yathā pabbatamatthakaṃ.

Yathā vā girimārūḷho attano yeva jaṇnukaṃ
Olubbhati tathecetaṃ jhānamolubbha vattatīti.

Iti sādhujanapāmojjatthāya kate vusuddhimagge

Samādhibhāvanādhikāre

Āruppaniddeso nāma

Dasamo paricchedo. [PTS Page 341] [\q 341/]

11.

Samādhi niddeso.

Idāni āruppānantaraṃ ekā saññāti evaṃ uddiṭṭhāya āhāre paṭikkūlasaññāya bhāvanāniddeso anuppatto. Tattha āharatīti= āhāro, so catubbidho kabaḷīkārāhāro, phassāhāro, mano sañcetanāhāro, viññāṇāhāroti. Kopanettha kiṃ āharatīti? Kabaḷīkārāhāro ojaṭṭhamakaṃ rūpaṃ āharati, phassāhārotisso vedanā āharati, manosañcetanāhāro tīsu bhavesu paṭisaṭhdhiṃ āharati, viññāṇāhāro paṭisandhikkhaṇe nāmarūpaṃ āharati. Tesu kabalīkārāhāre nikantibhayaṃ, phassāhāre upagamanabhayaṃ, manosañcetanāhāre upapattibhayaṃ, viññāṇāhāre paṭisandhi bhayaṃ, evaṃ sappaṭibhayesu. Ca etesu kabaḷīkārāhāro puttamaṃsūpa mena dipetabbo, phassāhāro niccammagāvūpamena, manosañcetanāhāro aṅgārakāsūpamena, viññāṇāhāro sattisūlūpamenāti. Imesu pana catusu āhāresu asitapītakhāyita sāyitappa bhedo kabaḷīkāro āhārova imasmiṃ atthe āhāroti adhippeto. Tasmiṃ āhāre paṭikkūlākāraggahaṇavasena uppannā saññā āhāre paṭikkūlasaññā, taṃ āhāre paṭikkūla saññaṃ bhāvetukāmena kammaṭṭhānaṃ uggahetvā uggahato eka padampi avirajjhantena rahogatena patisallinena asitapīta khāyitasāyitappabhede [PTS Page 342] [\q 342/] kabaḷīkārāhāre dasahākārehi paṭikkūlatā

[SL Page 254] [\x 254/]
Paccavekkhitabbā. Seyyathīdaṃ? Camanato, pariyesanato, paribhogato, āsayato, nidhānato, aparipakkato, paripakkato, phalato, nissandato, sammakkhanatoti.

Tattha gamanatoti evaṃ mahānubhāve nāma sāsane pabbajitena sakalarattiṃ buddhavacanasajjhāyaṃ vā samaṇadhammaṃ vā katvā kālasseva vuṭṭhāya cetiyaṅgaṇa bodhiyaṅgaṇa vattaṃ katvā pānīyaṃ paribhojanīyaṃ upaṭṭhapetvā pariveṇaṃ sammajjitvā sarīraṃ paṭijaggitvā āsanaṃ āruyha vīsatiṃsavāre kammaṭṭhānaṃ manasi karitvā uṭṭhāya pattacīvaraṃ gahetvā nijjanasambādhāni pavivekasukhāni chāyūdaka sampannāni sucīni sītalāni ramaṇīyabhūmibhāgāni tapovanāni pahāya ariyaṃ vivekaratimanapekkhitvā susānābhimukhena sigālena viya āhāratthāya gāmābhimukhena gantabbaṃ. Evaṃ gacchatā ca mañcamhāvā pīṭhambhā vā otaraṇato paṭṭhāya pādarajagharagolikavaccādisampari kiṇṇaṃ paccattharaṇaṃ akkamitabbaṃ hoti, tato appekadā mūsika jatukavaccādīhi upahatattā antogabbhato paṭikkūlataraṃ pamukhaṃ daṭṭhabbaṃ hoti, tato ulūkapārāpatādi vaccasammakkhitattā uparima talato paṭikkūlataraṃ heṭṭhimatalaṃ, tato kadāci kadāci dvāteri tehi purāṇatiṇapaṇnehigilānasāmaṇerānaṃ muttakarīsa kheḷasiṅghāṇikādīhi vassakāle udakacikkhallādīhi ca saṃkiliṭṭhattā heṭṭhimatalato paṭikkūlataraṃ pariveṇaṃ, pariveṇato paṭikkūla tarā vihāraracchā daṭṭhabbā hoti. Anupubbena pana cetiyañca bodhiñca vanditvā vitakkamāḷake ṭhitena muttarāsisadisaṃ cetiyaṃ morapiñjakalāpamanoharaṃ bodhiṃ devavimānasampattisassirīkaṃ senāsanañca apaloketvā 'evarūpaṃ nāma ramaṇīyaṃ padesaṃ piṭṭhito katvā āhārahetu gantabbaṃ bhavissatī'ti pakkamitvā gāma maggaṃ paṭipannena khāṇukakaṇṭakamaggopi udakavegabhinnavisama maggopi daṭṭhabbo hoti. Tato [missing 12 lines in sinhala book]
[SL Page 255] [\x 255/]
[PTS Page 343] [\q 343/]
Gāmaṃ paviṭṭhena saṅghāṭipārutena kapaṇamanussena viya kapāla hatthena gharapaṭipāṭiyā gāmavīthisu caritabbaṃ hoti, yattha vassakāle akkantakkantaṭṭhāne yāva piṇḍikamaṃsāpi udakacikkhalle pādā visanti. Ekena hatthena pattaṃ gahetabbaṃ hoti, ekena cīvaraṃ ukkhipitabbaṃ, gimhakāle vātavegena samuṭṭhitehi paṃsu tiṇa rajehi okinṇasarīrena caritabbaṃ hoti, taṃ taṃ gehadvāraṃ patvā macchadhovana maṃsadhovana taṇḍuladhovana1 kheḷasiṅghāṇika sunakhasūkaravaccādi sammissāni kimikulāni nīlamakkhikaparikiṇṇāni oligallāni cevachandanikaṭṭhānāni ca daṭṭhabāni honti akkami tabbānipi, yato tā makkhikā uṭṭhahitvā saṅghāṭiyampi pattepi sīsepi nilīyanti. Gharaṃ paviṭṭhassāpi keci denti keci nadenti, dadamānāpi ekacce hīyo pakkabhattampi purāṇa khajjakampi pūtikummāsapūpādīnipi dadanti, adadamānāpi kecideva 'aticchatha bhante'ti vadanti, keci pana apassamānā viya tuṇhī honti, keci aññena mukhaṃ karonti, keci 'gaccha re muṇḍakā'ti ādīhi pharusavācāhi samudācaranti. Evaṃ kataṇamanussana viya gāme piṇḍāya caritvā nikkhamitabbanti. Iccetaṃ gāmappavesanato paṭṭhāya yāva nikkhamaṇā udakacikkhallādipaṭikkūlaṃ āhārahetuakkamitabbañceva daṭṭhabbañca adhivāsetabbañca hoti. 'Aho vata bho paṭikkūlo āhāro'ti evaṃ pariyesanato paṭikkūlatā paccavekkhitabbā. [PTS Page 344] [\q 344/] kathaṃ paribhogato? Evaṃ pariyiṭṭhāhārena pana bahigāme phāsukaṭṭhāne sukhanisinnena yāva tattha hatthaṃ na otāreti tāva tathārūpaṃ garuṭṭhaniyaṃ bhikkhuṃ vā lajjiṃ manussaṃ vā disvā nimantetumpi sakkā hoti, bhuñjitukāmatāya panettha hatthe otāretvā maddantassa pañcaṅgulianusārena sedo paggharamāno sukkhathaddha bhattampi temento muduṃ karoti. Atha tasmiṃ parimaddanamattenāpi sambhinnasobhe ālopaṃ katvā mukheṭhapite heṭṭhimadantā udukkhalakicaṃ sādhenti, uparimā mūsala kiccaṃ, jivhā hatthakiccaṃ. Taṃ tattha suvāṇadoṇiyaṃ suvāṇapiṇḍa miva dantamusalehi koṭṭetvā jivhāya samparivattiyamānaṃ jivhagge tanupasannakhelo makkheti, vemajjhato paṭṭhāya bahala kheḷo makkheti, dantakaṭṭhena appattaṭṭhāne dantaguthako makkhetī, so evaṃ vichuṇṇitamakkhiko taṅghaṇaññeva antara hitavaṇṇagandhasaṅkhāraviseso suvāṇadoṇiyaṃ ṭhitasuvāṇavamathu viya paramajegucchabhāvaṃ upagacchati, evarūpopi samāno cakkhussa āpāthamatītattā ajjhoharitabbo hotīti evaṃ paribhogato paṭikkūlatā paccavekkhitabbā. Kathaṃ āsayato? Evaṃ paribhogaṃ upagato ca panesa anto pavisamāno- yasmā buddhapaccekabuddhā

1. Sī. 11. Kaṇḍuvadhovana.

[SL Page 256] [\x 256/]

Nampi raññopi cakkavattissa pittasemhapubbalohitāsayesu catusu aññataro āsayo hoti yeva. Mandapuññānaṃ pana cattāropi āsayā honti, tasmā yassa pittāsayoadhiko hoti tassa pahalamadhukatelamakkhito viya paramajgeccho hoti. Yassasembhāsayo adhiko hoti tassa nāgabalāpaṇṇarasa makkhito viya, yassa pubbāsayo adiko hoti tassa pūtitakka makkhito viya, yassa lohitāsayo adiko hoti tassa rajana makkhito viya paramajeguccho hotīti evaṃ āsayato paṭikkūlatā paccavekkhitabbā. Kathaṃ nidhānato? So imesu catusu āsayesu aññatareṭa āsayena makkhito anto udaraṃ pavisitvā neva suvaṇṇabhājanesu na maṇiratanādibhājanesu nidhānaṃ gacchati, sace pana dasavassikena ajjhoharīyati dasavassāni adotavaccakūpa [PTS Page 345] [\q 345/] sadise okāse patiṭṭhahati, sace pana vīsa tiṃsa cattāḷisa paññāsa saṭṭhi sattati asīti navuti vassikena sace vassasatikena ajjho harīyati, vassasataṃ adhotavaccakupasadise okāse pataṭṭhahatīti evaṃ nidhānato paṭikkūlatā paccavekkhitabbā. Kathaṃ apari pakkato? So panāyamāhāro evarūpe okāse nidhānamupa gato yāva aparipakko hoti tāva tasmiññeva yathāvuttappakāre paramandhakāratimise nānākuṇapagandhavāsitapavanavicarite atiduggandhajegucchappadese yathānāma nidāghe akālameghena abhivuṭṭhamhi caṇḍālagāmadvāre āvāṭe patitāni tiṇa paṇṇa kilañja khaṇḍa ahi kukkura manussakuṇapādīni suriyātapena santattāni pheṇabubbulakācitāni tiṭṭhanti, evameva taṃ divasampi hīyyopi tato purimadivasepi ajjhohaṭo sabbo ekato hutvā semhapaṭalapariyonaddho kāyaggisantāpakuthito kuthanasañjātapheṇabubbulakācito paramajegucchabhāvaṃ upagantvā tiṭṭhatīti evaṃ aparipakkatopaṭikkūlatā paccavekkitabbā. Kathaṃ paripakkato? So tattha kāyagginā paripakko samāno na suvaṇṇarajatādidhātuyo viya suvanṇarajatādibhāvamupagacchati. Pheṇabubbulake pana muñcanto saṇhakaraṇīyaṃ piṃsitvā nāḷike pakkhittapaṇḍumattikā viya karīsa bhāvaṃ upagantvā pakkāsayaṃ muttabhāvaṃ upagantvā muttavatthiñca pūretīti evaṃ paripakkato paṭikkūlatā paccavekkhitabbā. Kathaṃ phalato? Sammā paripaccamāno ca panāyaṃ kesalomanakhadantā dīni nānākuṇapāni nipphādeti, asammā paripaccamāno daddukaṇḍu kacchukuṭṭhakilāsasosakāsātisārappabhūtīnu rogasatāni, idamassa phalanti evaṃ phalato paṭikkūlatā paccavekkhitabbā. Kathaṃ nissandato? Ajjhohariyamāno cesa ekena dvārena pavisitvā nissandamāno akkhimhā akkhiguthako kaṇṇamhā kaṇṇagutha koti ādinā pakārena anekehi dvārehi nissandati, ajjho haraṇasamaye cesa mahāparivārenāpi ajjhoharīyati, nissandana

[SL Page 257] [\x 257/]

Samaye pana uccārapassāvādibhāvamupagato ekakeneva nīharīyati, paṭhamadimase ca [PTS Page 346] [\q 346/] naṃ paribhuñjanto haṭṭhapahaṭṭhopi hoti udaggu daggo pītisomanassajāto, dutiyadivase nissandanto pihita nāsiko hoti vikuṇitamukho jegucchi maṅkubhūto. Paṭhamadivase ca naṃ ratto giddho gathito mucchitopi ajjhoharitvā dutiyaṃ divase ekarattivāsena viratto aṭṭiyamāno harāyamāno jigucchamāno nīharati. Tenāhu porāṇā: -

"Annaṃ pānāṃ khādanīyaṃ bojanañca mahārahaṃ
Ekadvārena pavisitvā navadvārehi sandati.

Annaṃ pānaṃ khādanīyaṃ bhojanañca mahārahaṃ
Bhuñjati saparivāro nikkhāmento nilīyati.

Annaṃ pānaṃ khādanīyaṃ bhojanañca mahārahaṃ
Bhuñjati abhinandanto nikkhāmento jigucchati.

Annaṃ pānaṃ khādanīyaṃ bhojanañca mahārahaṃ
Ekarattiparivāsā sabbaṃ bhavati pūtikaṃ"ti.

Evaṃ nissandato paṭikkūlatā paccavekkhitabbā.

Kathaṃ sammakkhanato? Paribhogakālepi cesa hatthaoṭṭhajivhā tālūni sammakkheti, tāni tena sammakkhitattā paṭikkūlāni honti yāni dhotānipi gandhaharaṇatthaṃ punappuna dhovitabbāni honti. Paribhutto samāno yathānāma odane paccamāne thusa kaṇakuṭhakodīni uttaritvāukkhalimukhavaṭṭipidhāniyo makkhenti, evameva sakalasarīrānugatena kāyagginā pheṇuddehakaṃ paccitvā uttaramāno dante dantamalabhāvena sammakkheti, jivhātāluppa bhūtīni khelasemhādibhāvena, akkhikanṇanāsaadomaggādike akkhiguthaka kaṇṇaguthaka siṅghāṇika muttakarīsādibhāvena samma kkheti, yana sammakkhitāni imāni dvārāni divase divase dhoviya mānānipi neva sucīni na manoramāni honti. Yesu ekaccaṃ dhovitvā hattho udakenapunappuna dhovitabbo hoti, ekaccaṃ dhovitvā dvattikkhattuṃ gomayenapi mattikāyapi gandhacunṇenapi dhovato paṭikkūlyatā na vigacchatīti evaṃ sammakkhanato paṭikkūlatā paccavekkhitabbā. Tassevaṃ dasahākārehi paṭikkūlataṃ paccavekkhato takkāhataṃ vitakkāhataṃ karontassa paṭikkūlākāravasona kabalīkārāhāro [PTS Page 347] [\q 347/] pākaṭo hoti. So taṃ nimittaṃ punappuna āsevati bhāveti bahulīkaroti, tassevaṃ karotonivaraṇāni vikkhambhanti kabalīkārāhārassa sabhāvadhammatāya gambhīrattā appanaṃ appattena upacārasamādhinā cittaṃ samādhiyati, paṭikkūlākāraggahaṇavasena panettha saññā pākaṭā hoti, tasmā idaṃ kammaṭṭhānaṃ āhāre paṭikkūlasaññā icceva saṅkhaṃ gataṃ. Imañca pana āhāre paṭikkūlasaññaṃ anuyuttassa bhikkhuno rasataṇhāya cittaṃ patilīyati patikuṭṭati patavaṭṭati so kantāranittharaṇatthiko viya puttamaṃsaṃ vigatamado āhāraṃ āhāreti, yāvadeva dukkhassa nīttharaṇattāya. Athassa appakasire neva kabalīkārāhārapariññāmukhena pañcakāmaguṇiko rāgo pariññaṃ gacchati, so pañcakāmaguṇapariññāmukhena rūpakkhandhaṃ parijānāti, aparipakkādipaṭikkūlabhāvavasena cassa kāyagatāsati bhāvanāpi pāripūriṃ gacchati, asubhasaññāya anuloma paṭipadaṃ paṭipanno hoti, imaṃ pana paṭipattiṃ nissāya diṭṭhava dhamme amatapariyosānaṃ anabhisambhuṇanto sugatiparāyano hotīti.

Ayaṃ āhāre paṭikkūlasaññābhāvanāya vitthārakathā.

Idāni āhāre paṭikkūlasaññānantaraṃ ekaja vavathonanti evaṃ uddiṭṭhassa catudhātuvavatthānassa bhāvanāniddeso anuppatto. Tattha vavatthānanti sabhāvūpalakkhaṇavasena sanniṭṭhānaṃ, catunnaṃ dhātūnaṃ vavatthānaṃ catudhātuvavattānaṃ. Dhātumanasikāro dhātu kammaṭṭhānaṃ catudhātuvavatthānanti atthato ekaṃ, tayidaṃ dvidhā āgataṃ saṅghepato va vitthārato ca, saṅkhepato mahāsati paṭṭhāne āgataṃ, vitthārato mahāhatthipadūpame rāhulovāde dhātuvibhaṅge ca. Taṃ hi " seyyathāpi bhikkhave dakkho goghātako vā goghātakantevāsī vā gāviṃ vidhitvā cātummahāpathe [PTS Page 348] [\q 348/] bilaso paṭivibhajitvā nisinne assa, evameva kho bhikkhave bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātusepaccavekkhati, atthi imasmiṃ kāya paṭhavī dhātu āpodhātu tejodhātu vāyodhātu"ti evaṃ tikkhapaññassa dhātukammaṭṭhānikassa vasena mahāsatipaṭṭhāne saṅghepato āgataṃ. Tassattho: - yathā cheko goghātako vā tasseva vā bhattavetanabhato antevāsiko gāviṃ vadhitvā vinivijjhitvā catasso disā gatānaṃ mahāpathānaṃ vemajjhaṭṭhāna saṅkhāte cātummahāpathe koṭṭhāsaṃ katvā nisinno assa, eva meva bhikkhu catunnaṃ iriyāpathānaṃ yena kenaci ākārena otattā yathāṭhitaṃ yathāṭhitattāva yathāpaṇihitaṃ kāyaṃ atthi imasmiṃ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātu"ti evaṃ dhātuso paccavekkhati. Ki vuttaṃ hite? Yathā goghātakassa gāviṃposentassapi āghātanaṃ āharantassapi āharitvā tattha phandhitvā ṭhapentassapi vadhentassapi vadhitaṃ mataṃ passantassapi tāvadeva gāvīti saññāna antaradhāyati, yāva naṃ padāḷevo bilaso na vibhajati. Vibhajitvā nisinnassa pana gāvīsaññā antaradhāyati, maṃsasaññā pavattati. Nāssa evaṃ hoti: -'ahaṃ gāviṃ vikkiṇāmi, ime gāviṃ harantī'ti;

[SL Page 259] [\x 259/]

Athakhvassa 'ahaṃ maṃsaṃ vikkināmi, imepi maṃsaṃ haranti'cceva hoti. Evameva imassāpi bikkhuno pubbe bālaputujjanakāle gihībhūtassapi pabbajitassapi tāvadeva sattoti vā posoti vā puggaloti vā saññā na antaradhāyati, yāva imameva kāyaṃ yathā ṭhitaṃ yathāpaṇihitaṃ ghanavinibbhogaṃ katvā dhātuso na paccavekkhati. Dhātuso paccavekkhato pana sattasaññā antara dhāyati, dhātuvaseneva cittaṃ santiṭṭhati. Tenāha bhagavā: "seyyathāpi bhikkhave dakkho goghātako vā goghātakantevāsī vā gāviṃ vaditvā cātummahāpathe bilaso paṭivibhajitvā nisinno assa, evameva kho bhikkhave bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati, atthi imasmiṃ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātū"ti. Mahāhatthipadūpame pana "katamā cāvuso ajjhattikā paṭhavīdhātu? Yaṃ ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādinnaṃ, seyyathīdaṃ: kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhi aṭṭhi mijjo vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antagunaṃ udariyaṃ karīsaṃ, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādinnaṃ, ayaṃvuccatā vuso ajjhattikā [PTS Page 349] [\q 349/] paṭhavīdhātuti ca. Katamā cāvuso ajjhattikā āpodhātu? Yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ, seyyathīdaṃ: pittaṃ semhanaṃ pubbo lohitaṃ sedo medo assū vasā kheḷo niṅghānikā lasikā muttaṃ, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ, ayaṃ vuccatā vuso ajjhattikā āpodhātūti ca; katamā cāvuso ajjhattikā tejodhātu? Yaṃ ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ, seyyathīdaṃ: yena ca santappati, yena ca jirīyati, yena ca pariḍayhati, yena ca asitapītakhāyitasāyitaṃ sammāpariṇāmaṃ gacchati, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ, ayaṃ vuccatāvuso ajjhattikā tejodhātuti ca; katamā cāvuso ajjhattikā vāyodhātu? Yaṃ ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ, seyyathīdaṃ: uddhaṅgamā vātā, adho gamā vātā, kucchisayā vātā, koṭṭhasayā vātā, aṅgamaṅgānu sārino vātā, assāso, passāso iti vā, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ, ayaṃ vuccatāvuso ajjhattikā vāyodhātuti"ca.

Evaṃ nātitikkhapaññassa dhātukammaṭṭhānikassa vasena vitthārato āgataṃ. Yathā cettha, evaṃ rāhulovāda dhātuvibhaṅgesupi. Tatrāyaṃ anuttānapadavaṇṇanā: - ajjhattaṃ paccattanti idaṃ tāva ubhayampi niyakassa adhivacanaṃ, niyakaṃ nāma attani jātaṃ sasantāna pariyāpannanti attho. Tayidaṃ yathā loke itthisu kathā adhittiti vuccati. Evaṃ attani pavattattā ajjhattaṃ, attānaṃ paṭicca1 pavattattā paccattantipi vuccati. Kakkhaḷanti thaddhaṃ, kharigatanti pharusaṃ. Tattha paṭhamaṃ lakkhaṇavacanaṃ, dutiyaṃ ākāravacanaṃ, kakkhaḷa lakkhaṇā hi paṭhavīdhātu. Sā pharusākārā hoti, tasmā kharigatanti

1. Ma. 1. Attānaṃ patipatiṃ sī. 11. Attānaṃ paṭicca paṭicca.

[SL Page 260] [\x 260/]

Vuttā. Upādinnanti daḷhaṃ ādinnaṃ ahaṃ mamanti evaṃ daḷhaṃ ādinnaṃ gahitaṃ parāmaṭṭhanti attho. Seyyathidanti nipāto, tassa taṃ katamanti ceti attho. Tato taṃ dassento kesā lomāti ādimāha. Ettha ca vatthaluṅgaṃ pakkhipitvā vīsatiyā ākārehi paṭhavīdhātu niddiṭṭhāti veditabbā. Yaṃ vā panaññampi kiñciti avasesesu tīsu koṭṭhāsesu paṭhavīdhātu saṅgahītā. [PTS Page 350] [\q 350/] vissandana bhāvena taṃ taṃ ṭhānaṃ appoti pappotīti āpo, kammasamuṭṭhānādivasena nānāvidhesu āpesu gatanti āpogataṃ. Kiṃ taṃ? Āpodhātuyā ābavdhanalakkhaṇaṃ. Tejanavasena tejo, vuttanayeneva tejosu gatanti tejogataṃ. Kiṃ taṃ? Uṇhatta lakkhaṇaṃ. Yenacāti yena tejogatena kupitena ayaṃ kāyo santappati, ekāhikajarādibhāvena usumajāto hoti, yena ca jirīyatīti yena ayaṃ kāyo jirati indriyavekallataṃ balaparikkhayaṃ valipalikādibhāvaṃ ca pāpuṇāti, yena ca pariḍayahatīti, yena ca jirīyatīti yena ayaṃ kāyo jirati indriyavekallataṃ balaparikkhayaṃ valipalitādibhāvaṃ ca pāpuṇāti, yena ca pariḍayhatīti, yena kupi tena ayaṃ kāyo ḍayhati, so ca puggalo ḍayhāmi ḍayhāmīti kandanto satadhotasappigosīsacandanādilepañceva tālavaṇṭa vātañca paccāsiṃsati. Yena ca asitapītakhāyitasāyitaṃ sammā parināmaṃ gacchatīti yena taṃ asitaṃ vā odanādi pītaṃ vā pānakādi khāyitaṃ vā piṭṭhakhajjakādi yāyitaṃ vā ambapakkādi madhuphāṇitādi sammāparipākaṃ gacchati, rasādibhāvena vivekaṃ gacchatīti attho. Etthaca purimā tayo tejodhātu ña. Dasuṭṭhānā, pacchimo kammasamuṭṭhā nova. Vāyanavasena vāyo vuttanayeneva vāyesu gatanti vāyogataṃ. Kintaṃ? Vitthambhanalakkhaṇaṃ. Uddhaṅgamā vātāti uggārahikkādipavattakā uddhaṃ ārohaṇavātā. Adhogamā vātāti antānaṃ pahi vātā. Koṭṭhasayā vātāti antānaṃ anto vātā, aṅgamaṅgānusārino vātāti dhamani jālānusārena sakalasarīre aṅgamaṅgāni anusaṭā sammiñjanapasāraṇādi nibbattakā vātā. Assāsoti antopavisananāsikāvāto, passāsoti bahinikkhamananāsikāvāto. Etthaca purimā pañca catu samuṭṭhānā, assāsapassāsā cittasamuṭṭhānāva. [PTS Page 351] [\q 351/] sabbattha yaṃ vā panaññampi kiñcīti iminā padena avasesa koṭṭhāsesu āpo dhātu ādayo saṅgahītā. Iti vīsatiyā ākārehi paṭhavīdhātu, dvādasahi āpodhātu, catūhi tejodhātu, chahi vāyodhātuti dvā cattāḷīsāya ākārehi catasso dhātuyo vitthāritā hontiti ayaṃ tāvettha pāḷivanṇanā.

Bhāvanānaye panettha tikkhapaññassa bhikkhuno kesā paṭhavī dhātu lomā paṭhavīdhātūti evaṃ vitthārato dhātupariggaho papañca to upaṭṭhāti. ' Yaṃ thaddhalakkhaṇaṃ ayaṃ paṭhavīdhātu, yaṃ ābandhana

[SL Page 261] [\x 261/]

Lakkhaṇaṃ ayaṃ āpodhātu, yaṃ paripācanalakkhaṇaṃ ayaṃ tejodhātu, yaṃ vitthambhanalakkhaṇaṃayaṃ vāyodhātu'ti evaṃ manasikaroto panassa kammaṭṭhānaṃ pākaṭaṃ hoti. Nātitikkhapaññassa pana evaṃ manasikaroto avdhakāraṃ avibhūtaṃ hoti, purimanayena vitthārato manasikarontassa pākaṭaṃ hoti. Kathaṃ? Yathā dvīsu bhikkhūsu bahu peyyālaṃ tantiṃ sajjhāyantesu tikkhapañño bhikkhu sakiṃ vā dvikkhattuṃvā veyyālamukhaṃ vitthāretvā tato paraṃ ubhatokoṭi vaseneva sajjhāyaṃ karonto gacchati, tata;nātitikkhapañño evaṃ vattā hoti: kiṃ sajjhāyo nāma esa oṭṭhapariyāhatamattaṃkātuṃ na deti, evaṃ sajjhāye karīyamāne kadā tanti paguṇā bhavissatīti. So āgatāgataṃ peyyālamukhaṃ vitthāretvāva sajjhāyaṃ karoti, tacenaṃitaro evamāha: kiṃ sajjhāyo nāmesa pariyosānaṃ gantuṃ na deti, evaṃ sajjhāye karīyamāne kadā tanti pariyosānaṃ gamissatīti. Evameva tikkhapaññassa kesādivasena vitthārato dhātupariggaho papañcato upaṭṭhāti. Yaṃ thaddhalakkhaṇaṃ ayaṃ paṭhavīdhātuti ādinā nayena saṅghepato manasi karoto kammaṭṭhānaṃ pākaṭaṃ hoti, itarassa tathā manasi karoto avdhakāraṃ avibhūtaṃ hoti, kesādivasena vitthārato manasi karontassa pākaṭaṃ hoti. Tasmā imaṃ kammaṭṭhānaṃ bhāvetukāmena tikkhapaññenatāva rahogatena patisallī nena sakalampi attano rūpakāyaṃ āvajjitvā 'yo imasmiṃ kāye thaddhabhāvo vā kharabhāvo vā ayaṃ paṭhavīdhātu, yo ābavdhana [PTS Page 352] [\q 352/] bhāvo vā dravabhāvo vā ayaṃ āpodhātu, yo paripācanabhāvo vā uṇhabhāvo vā ayaṃ tejodhātu, yo vitthambhanabhāvo vā samudī raṇabhāvo vā ayaṃ vāyodhātu'ti evaṃ saṅkhittena dhātuyo pariggahetvā punappuna 'paṭhavīdhātu, āpodhātū'ti dhātumattato nissattato nijjivato āvajjitabbaṃmanasikātabbaṃ paccavekkhi tabbaṃ. Tassevaṃ vāyamamānassa nacireneva dhātuppabhedāvabhā sanapaññā pariggahito sabhāvadhammārammaṇattā appanaṃ appatto upacāramatto samādhi uppajjati. Athavā pana ye ime catuṇṇaṃ mahābhūtānaṃ nissattabhāvadassanatthaṃ dhammasenāpatinā: - "aṭṭhiñca paṭicca nahāruñca paṭicca maṃsañca paṭicca cammañca paṭicca ākāso parivārito rūpantveva saṅkhaṃ gacchatī[a]"ti cattārokoṭṭhāsā vuttā, tesu taṃ ti antarānusārinā ñāṇahatthena vinibbhujjitvā vinibbhujjitvā ' yo etesu thaddhabhāvo vā kharabhāvo vā ayaṃ paṭhavī dhātu'ti purimanayeneva dhātuyo pariggahetvā punappuna 'paṭhavī dhātu, āpodhātu'ti dhātumattatonissattato nijjivato āvajjitabbaṃ manasikātabbaṃ paccavekkhitabbaṃ. Tassevaṃ vāyama

[A.] Ma. Ni. Mahābhatthipadumasutta.

[SL Page 262] [\x 262/]
Mānassa nacireneva dhātuppabhedāvabhāsanapaññā pariggahito sabhāvadhammārammaṇattā appanaṃ appatto upacāramatto samādhi uppajjati. Ayaṃ saṅkhepato āgate catudhātuvavatthāne bhāvanā nayo.

Vitthārato āgate pana evaṃ veditabbo: - idaṃ kammaṭṭhānaṃ bhāvetukāmena hi nātitikkhapaññena yoginā ācariyasantike dvācattāḷīsāya ākārehi vitthārato dhātuyo uggaṇhitvā uttappakāre senāsane viharantena katasabbakiccena raho gatenapatisallīnena sasambhārasaṅkhepato sasambhāravibhattito salakkhaṇasaṅkhepato salakkhaṇavibhattitoti evaṃ catuhākārehi kammaṭṭhānaṃ bhāvetabbaṃ. Tattha kataṃ sasambhārasaṅghapato bhāveti? Idha bhikkhu vīsatiyā koṭṭhāsesu thaddhākāraṃ paṭhavīdhātuti vavatthapeti, dvādasasu koṭṭhāsesu yūsagataṃ udakasaṅkhātaṃ ābandhanākāraṃ āpodhātūti vavatthapeti, catusu koṭṭhāsesu [PTS Page 353] [\q 353/] paripāca nakatejaṃ tejodhātuti vavatthapeti, chasu koṭṭhāsesu vitthambhanākāraṃ vāyodhātuti vavatthapeti. Tassevaṃ vavatthāpayato yevadhātuyo pākaṭā honti, tā punappuna āvajjayato manasikāroto vuttanayeneva upacārasamādhi uppajjati. Yassa pana evaṃ bhāvayato kammaṭṭhānaṃ na ijjhati, tena sasambhāra vibhattito bhāvetabbaṃ. Kathaṃ? Tena bhikkhunā yaṃ taṃ kāyagatā sati kammaṭṭhānaniddese sattadhā uggahakosallaṃ, dasadhā manasikārakosallañca vuttaṃ, dvattiṃsākāre tāva taṃ sabbaṃ aparihā petvā tacapañcakādīnaṃ anulemapaṭilomato vacāsā sajjhāyaṃ ādiṃ katvā sabbaṃ tattha vuttavidhānaṃ kātabbaṃ. Ayameva hi viseso: - tattha vaṇṇasaṇṭhānadisokāsaparicchedavasena kesādayo manasikaritvāpi paṭikkūlavasena cittaṃ ṭhapetabbaṃ, idha pana dhātuvasena. Tasmā vaṇṇādivasena pañcadhā pañcadhā kesādayo manasikaritvā avasāne evaṃ manasikāro pavattetabbo: - ime kesā nāma sīsakaṭāhapaḷiveṭhanacamme jātā, tattha yathā vammika matthake jātesu kunṭhatiṇesu na vammikamatthako jānāti 'mayi kunṭhatināni jātānī'ti, napi kunṭhatiṇāni jānanti 'mayaṃ vammikamatthake jātānī'ti. Evameva na sīsakaṭāhapaḷiveṭhanacammaṃ jānāti 'mayi kesā jātā'ti, napi kesā jānanti 'mayaṃ sīsakaṭāha veṭhanacamme jātā'ti. Aññamaññaṃ ābhogapaccavekkhanarahitā ete dhammā. Iti kesā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho paṭhavīdhātutu. Lomā sarīraveṭhanacamme jātā, tattha yathā suñña gāmaṭṭhāne jātesu dabbatiṇesu na suññagāmaṭṭhānaṃ jānāti 'mayi dabbatiṇāni jātānī'ti, napi dabbatiṇāni jānanti 'mayaṃ

[SL Page 263] [\x 263/]
Suññagāmaṭṭhāne jātānī'ti. Evameva na sarīraveṭhanacammaṃ jānāti 'mayi lomā jātā'ti, napi lomā jānanti 'mayaṃ sarīraveṭhanacamme jātā'ti, aññamaññaṃ ābhogapaccavekkhanarahitā ete dhammā. Iti lomā nāma imasmiṃ sarīre pāṭiyekkokoṭṭhāso acetano abyākato suñño nissatto thaddho paṭhavīdhātuti. Nakhā aṅgulīnaṃ aggesu jātā, ttha yathā kumāra kesu daṇḍakehi madhukaṭṭhikevijjhitvā kīḷantesu na daṇḍakā [PTS Page 354] [\q 354/] jānanti 'ambhesu madhukaṭṭhikā ṭhapitā'ti, napi madhukaṭṭhikā jānanti 'mayaṃ daṇḍakesu ṭhapitā'ti. Evameva na aṅguliyo jānanti 'amhākaṃ aggesu ṭhapitā'ti, evameva na aṅguliyo jānanti 'amhākaṃ aggesu nakhā jātā'ti, napi nakhā jānanti 'mayaṃ aṅgulīnaṃ aggesu jātā'ti, aññamaññaṃ ābogapaccavekkhanarahitā ete dhammā. Iti nakha nāma imasmiṃ sarīre paṭiyekko koṭṭhaso acetano abyākato suñño nissatto thaddho paṭhavīdhātuti. Dantā hanukaṭṭhikesu jātā, tattha yathā vaḍḍhakīhi pāsāṇaudukkhalakesu kenacideva silesajātena bandhitvā ṭhapita thambhesu na udukkhalā jānanti 'amhesu thamhā ṭhitā'ti napi thamhā jānanti 'mayaṃ udukkhalesu ṭhitā'ti, evameva na hanukaṭṭhini jānanti 'amhesu dantā jātā'ti, napi dantā jānanti 'mayaṃ hanu kaṭṭhisu jātā'ti. Aññamaññaṃ ābhogapaccavekkhanarahitā ete dhammā, iti dantā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suññe nissatto thaddho paṭhavīdhātuti. Taco sakalasarīraṃ pariyonandhitvā ṭhito, tattha yathā allagocamma pariyonaddhāya mahāvīṇāya na mahāvīṇā jānāti 'ahaṃ allago cammena pariyonaddhā'ti, napi allagocammaṃ jānāti 'mayā mahā vīṇā pariyonaddhā'ti, evameva na sarīraṃ jānāti 'ahaṃ tacena pariyonaddha'nti, napi tacojānāti 'mayā sarīraṃ pariyonaddha'nti aññamaññaṃ ābhogapaccavekkhanarahitā etedhammā, iti taco nāma imasmiṃ sarīre paṭiyekko koṭṭāso acetano abyākato suñño nissatto thaddho paṭhavīdhātuti. Maṃsaṃ aṭṭhisaṅghāṭaṃ anulimpitvā ṭhitaṃ, tattha yathā mahāmattikalittāya bhittiyā na bhitti jānāti 'ahaṃ mahāmattikāya littā'ti, napi mahāmattikā jānāti 'mayā bhitti littā'ti. Evameva na aṭṭhisaṅghāṭo jānāti 'ahaṃ navapesisatappabhedena1 maṃsena litto'ti, napi maṃsaṃ jānāti 'mayā aṭṭhisaṅghāṭo litto'ti. Aññamaññaṃ ābhoga paccavekkhana rahitā ete dhammā, iti maṃsaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhaso acetano abyākato suñño nissatto thaddho paṭhavīdhātuti. Nahāru sarīrabbhantare aṭṭhini ābavdhamānā ṭhitā, tatthayathā vallīhi vinaddhesu kuḍḍadārūsu na kuḍḍa

1. Sī. 11. Navamaṃsapesisatappabhedena.

[SL Page 264] [\x 264/]

Dārūni [PTS Page 355] [\q 355/] jānanti 'mayaṃ vallīhi vinaddhānī'ti, napi valliyo jānanti 'amhehi kuḍḍadārūni vinaddhānī'ti. Evameva na aṭṭhini jānanti 'mayaṃ nahārūhi ābaddhānī'ti, napi nahārū jānanti 'amhehi aṭṭhini ābaddhānī'ti. Aññamaññaṃ ābhogapaccavekkhanarahitā ete dhammā, iti nahāru nāma imasmiṃ sarīre paṭiyekko koṭṭhaso acetano abyākato suñño nissatto thaddho paṭhavīdhātuti. Aṭṭhisu paṇhikaṭṭhi gopphakaṭṭhiṃ ukkhipitvā ṭhitaṃ, gopphakaṭṭhi jaṅghaṭṭhiṃ ukkhipitvā ṭhitaṃ, kaṭaṭṭhi piṭṭhikaṇṭakaṃ ukkhipitvā ṭhitaṃ, piṭhikaṇṭako gīvaṭhiṃ ukkhipitvā ṭhito, gīvaṭṭhi sīsaṭṭhiṃ ukkhipitvā ṭhitaṃ, sīsaṭṭhi gīvaṭṭhike patiṭṭhitaṃ, gīvaṭṭhi piṭṭhikaṇṭake patiṭṭhitaṃ, piṭṭhikanṭako kaṭṭṭhimhi patiṭṭhito, kaṭaṭṭhi ūraṭṭhike patiṭṭhitaṃ, ūraṭṭhi jaṅghaṭṭhike patiṭṭhitaṃ, jaṅghaṭṭhi gopphakaṭṭhike patiṭṭhitaṃ, gopphakaṭṭhi paṇhikaṭṭhike patiṭṭhitaṃ, tattha yathā iṭṭhakadāru gomayādisañcayesu na heṭṭhimā heṭṭhimā jānanti 'mayaṃ uparime uparime ukkhipitvā ṭhitā'ti, napi uparimā uparimā jānanti 'mayaṃ heṭṭhimesu ṭṭhimesu patiṭṭhitā'ti, evameva na paṇhikaṭṭhi jānāti. 'Ahaṃ gopphakaṭṭhiṃ ukkipatvā ṭṭhita'nti, na gopphakaṭṭhi jānāti'ahaṃ jaṅghaṭṭhiṃ ukkhipitvā ṭhita'nti, na jaṅghaṭṭhi jānāti 'ahaṃ ūraṭṭhiṃ ukkhipitvā ṭhita'nti, na ūraṭṭhi jānāti 'ahaṃ kaṭṭṭhiṃ ukkhipitvā ṭhita'nti, na kaṭṭṭhi jānāti 'ahaṃ piṭṭhikaṇṭakaṃ ukkhipitvā ṭhita'nti, na piṭṭhi kaṇṭako jānāti 'ahaṃ gīvaṭṭhiṃ ukkhipitvā ṭhito'ti, na gīvaṭṭhi jānāti 'ahaṃ sīsaṭṭhiṃ ukkhipitvā ṭhita'nti, na sīsaṭṭhi jānāti 'ahaṃ gīvaṭṭhimhi patiṭṭhita'nti, na gīvaṭṭhi jānāti 'ahaṃ piṭṭhikaṇṭake patiṭṭhi ta'nti, na piṭṭhikaṇṭako jānāti 'ahaṃ kaṭṭṭhimhi patiṭṭhito'ti, na kaṭṭṭhijānāti 'ahaṃ ūraṭṭhimhi patiṭṭhita'nti, na ūraṭṭhi jānāti 'ahaṃ jaṅdhaṭṭhimhi patiṭṭhita'nti, na jaṅghaṭṭhi jānāti 'ahaṃ goppha kaṭṭhimhi patiṭṭhita'nti, na gopaphakaṭṭhi jānāti 'ahaṃ paṇhikaṭṭhimhi patiṭṭhita'nti, aññamaññaṃ ābogapaccavekkhana rahitā ete dhammā, iti aṭṭhi nāma imasmiṃ [PTS Page 356] [\q 356/] sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho paṭhavīdhātuti. Aṭṭhimiñjaṃ tesaṃ tesaṃ aṭṭhīnaṃ abbhantare ṭhitaṃ, tattha yathā veḷu pabbādīnaṃ anto pakkhittasinnavettaggādisu, na veḷu pabbādīni jānanti 'amhesu vettaggādīni pakkhittānī'ti, napi vettaggādīni jānanti 'mayaṃ veḷupabbādisu ṭhitānī'ti. Evameva na aṭṭhini jānanti 'amhākaṃ anto miñjaṃ ṭhita'nti, nāpi miñjaṃ jānāti 'ahaṃ aṭṭhinaṃ anto ṭhita'nti, aññamaññaṃ ābhogapaccavekkhana rahitā ete dhammā, iti aṭṭhimiñjaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho paṭhavīdhātutu. Vakkaṃ galavāṭakato nikkhantena eka

[SL Page 265] [\x 265/]

Mūlena thokaṃ gantvā dvidhā bhinnena thūlanahārunā vinibaddhaṃ hutvā hadayamaṃsaṃ parikkhipitvā ṭhitaṃ, tattha yathā vaṇṭupanibaṅ aemba phaladvaye na vaṇṭaṃ jānāti 'mayā ambaphaladvayaṃ upanibaddha'nti napi ambaphaladvayaṃ jānāti 'ahaṃ vaṇṭena upanibaddha'nti evameva na thūla nahārū jānāni 'mayā vakkaṃ upanibaddha'nti napi vakkaṃ jānāti 'ahaṃ thūlanahārunā upanibaddha'nti. Aññamaññaṃ ābhogapaccavekkhanarahitā ete dhammā, iti vakkaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suññonissatto thaddho paṭhavīdhātuti. Hadayaṃ sarīrabbhantare uraṭṭhi pañjaramajjhaṃ nissāya ṭhitaṃ, tattha yathā jinṇasandamānikapañjaraṃ nissāya ṭhapitāya maṃsapesiyā na sandamānikapañjarabbhantaraṃ jānāti 'maṃ nissāya maṃsapesī ṭhitā'ti napi maṃsapesī jānāti'ahaṃ jinṇasandamānikapañjaraṃ nissāya ṭhitā'ti. Evameva na uraṭṭhi pañjarabbhantaraṃjānāti 'maṃ nissāya hadayaṃ ṭhita'nti napi hadayaṃ jāniti 'ahaṃ uraṭṭhipañjaraṃ nissāya ṭhita'nti aññamaññaṃ ābogapaccavekkhanarahitā ete dhammā, iti hadayaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano avyākato suññonissatto thaddho paṭhavīdhātuti. Yakanaṃ anto sarīre dvinnaṃ thanānāmabbhantaredakkhiṇapassaṃ nissāya ṭhitaṃ, tattha yathā ukkhali kapālapassamihi lagge yamakamaṃsapinḍe na ukkhalikapālapassaṃ jānāti 'mayi yamakamaṃsapinḍo laggo'ti, napi yamakamaṃsapiṇḍo [PTS Page 357] [\q 357/] jānāti 'ahaṃ ukkhalikapālapasse laggo'ti. Evameva na thanāna mabbhantare dakkhiṇapassaṃ jānāti 'maṃ nissāya yakanaṃ ṭhita'nti, napi yakanaṃ jānāti 'ahaṃ thanānamabbhantare dakkhiṇapassaṃ nissāya ṭhita'nti. Aññamaññaṃ ābogapaccavekkhanarahitā ete dhammā, iti yakanaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho paṭhavīdhātuti. Kilomakesu paṭicchannakilomakaṃ hadayañca vakkañca parivāretvā ṭhitaṃ, apaṭicchannakilomakaṃ hadayañca vakkañca parivāretvā ṭhitaṃ, apaṭicchannakilomakaṃ hadayañca vakkañca parivāretvā ṭhitaṃ, apaṭicchannakilomakaṃ sakalasarīre cammassa heṭṭhato maṃsaṃ pariyenandhitvā ṭhitaṃ. Tattha yathā pilotikāya paḷiveṭhite maṃse na maṃsaṃ jānāti ahaṃ pilotikāya paḷiveṭhita'nti, napi pilotikā jānāti 'mayā maṃsaṃ paḷiveṭhita'nti. Evameva na vakka hadayāni sakalasarīre ca maṃsaṃ jānāti 'ahaṃ kilomakena paṭicchanna'nti napi kilomakaṃ jānāti 'mayā vakkahadayāni sakala sarīre ca maṃsaṃ paṭicchanna'nti. Aññamaññaṃ ābogapaccavekkha narahitā ete dhammā, iti kilomakaṃ nāma imasmiṃ sarīre paṭiyekko koṭṭhāso acetano avyākato suñño nissatto thaddho paṭhavīdhātuti. Pihakaṃ hadayassa vāmapasse udarapaṭalassa matthakapassaṃ nissāya ṭhitaṃ, tattha yathā koṭṭhakamaṭhthakapassaṃ nissāya ṭhitāya gomaya piṇḍiyā na koṭṭhakamatthakapassaṃ jānāti

[SL Page 266] [\x 266/]

'Gomayapiṇḍi maṃ nissāya ṭhitā'ti, napi gomayapiṇḍi jānāti 'ahaṃ koṭṭhakamatthakapassaṃ nissāya ṭhitā'ti. Evameva na udarapaṭalassa matthakapassaṃ jānāti 'pihakaṃ maṃ nissāya ṭhita'nti, napi pihakaṃ jānāti 'ahaṃ udarapaṭalassa matthakapassaṃ nissāya ṭhita'nti. Añña maññaṃ ābhogapaccavekkhanarahitā ete dhammā, iti pihakaṃ nāmaimasmiṃ sarīre pāṭiyekko koṭṭhāso acetano avyākato suñño nissatto thaddho paṭhavidhātuti. Papphāsaṃ sarīrabbhantare dvinnaṃ thanānamantare hadayañca yakanañca upari kādetvā olambantaṃ ṭhitaṃ, tattha yathā jiṇṇakoṭṭhabbhantare lambamāne sakuṇakulāvake na jiṇṇakoṭṭhabbhantaraṃ jānāti 'mayi sakuṇa kulāvako lambhamāno ṭhito'ti, napi sakuṇakulāvako jānāti 'ahaṃ jiṇṇakoṭṭhabbhantare lambhamāno ṭhito'ti. Evameva [PTS Page 358] [\q 358/] na taṃ sarīrabbhantaraṃ jānāti 'mayi papphāsaṃ lambhamānaṃ ṭhita'nti, napi papphāsaṃ jānāti 'ahaṃ evarūpe sarīrabbhantare lambhamānaṃ ṭhita'nti. Aññamaññaṃ ābhogapaccavekkhanarahitā ete dhammā, iti papphāsaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso ave tano avyākato suñño nissatto thaddho paṭhavīdhātuti. Antaṃ galavāṭakakarisamaggapariyante sarīrabbhantare ṭhitaṃ, tattha yathā lohitadoṇikāya obhujitvā ṭhapite chinnasīsadhammanikaḷe bahe na lohitadoṇi jānāti 'mayi dhammanikaḷebaraṃ ṭhita'nti, napi dhammanikaḷebaraṃ jānāti 'ahaṃ lohitadoṇiyā ṭhita'nti evameva na sarīrabbhantaraṃ jānāti 'mayi antaṃ ṭhita'nti, napi antaṃ jānāti 'ahaṃ sarīrabbhantare ṭhita'nti. Aññamaññaṃ ābhogapaccavekkhana rahitā ete dhammā, iti antaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatetā thaddho paṭhavīdhātuti. Antaguṇaṃ antantare ekavīsati antabhoge bandhitvā ṭhitaṃ, tattha yathā pādapuñchanarajjumaṇḍalakaṃ sibbetvā ṭhitesu rajjukesu na pādapuñchanarajjumaṇḍalakaṃ jānāti 'rajjukā maṃ sibbitvā ṭhitā'ti, napi rajjukā jānanti 'mayaṃ pādapuñchanarajju maṇḍalakaṃ sibbitvā ṭhitā ti. Evameva na antaṃ jānāti 'anta guṇaṃ maṃ ābavdhitvā ṭhita'nti, napi antaguṇaṃ jānāti 'ahaṃ antaṃ ābandhitvā ṭhita'nti. Aññamaññaṃ ābhogapaccavekkhanarahitā ete dhammā, iti antaguṇaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano avyākato suñño nissatto thaddho paṭhavīdhātūti. Udariyaṃ udare ṭhitaṃ asitapītakhāyitasāyitaṃ, tattha yathā suvāṇadoṇiyaṃ ṭhite suvāṇavamathumhi na suvāṇadoṇi jānāti 'mayi suvāṇavamathu ṭhito'ti, napi suvāṇavamathu jānāti 'ahaṃ suvāṇa doṇiyaṃ ṭhito'ti. Evameva na udaraṃ jānāti 'mayi udariyaṃ ṭhita'nti, napi udariyaṃ jānāti 'ahaṃ udare ṭhita'nti. Aññamaññaṃ ābhogapaccavekkhanarahitā ete dhammā, itiudariyaṃ nāma imasmiṃ

[SL Page 267] [\x 267/]

Sarīre paṭiyekko koṭṭhāso acetano avyākato suñño nissatto thaddho paṭhavīdhātuti. Karīsaṃ pakkāsayasaṅkhāte aṭṭhaṅgulaveḷupabbasadise [PTS Page 359] [\q 359/] antapariyosāne ṭhitaṃ, tattha yathāveḷupabbe omadaditvā pakkhittāya saṇhapaṇḍumattikāya na veḷupabbaṃ jānāti 'mayi paṇḍumattikā ṭhitā'ti, napi paṇḍumattikā jānāti 'ahaṃ veḷu pabbe ṭhitā'ti. Evameva na pakkāsayo jānāti 'mayi karīsaṃ ṭhita'nti, napi karīsaṃ jānāti 'ahaṃ pakkāsaye ṭhita'nti. Añña maññaṃ ābogapaccavekkhanarahitā ete dhammā, iti karīsaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano avyākato suññonissatto thaddho paṭhavīdhātūti. Matthaluṅgaṃ sīsakaṭā habbhantare ṭhitaṃ, tattha yathāpurāṇalābukaṭāhe pakkhittāya piṭṭha piṇḍiyā na lābukaṭāhaṃ jānāti 'mayi piṭṭhapiṇḍi ṭhitā'ti, napi piṭṭha pinḍi jānāti 'ahaṃ lābukaṭāhe ṭhitā'ti. Evameva na sīsakaṭā habbhantaraṃ jānāti 'mayi maṭhthaluṅgaṃ ṭhita'nti, napi matthaluṅgaṃ jānāti 'ahaṃ sīsakaṭābbhantare ṭhita'nti. Aññamaññaṃ ābhoga paccavekkhanarahitā ete dhammā, iti matthaluṅgaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano avyākato suñño nissatto thaddho paṭhavīdhātuti.

Pittesu abaddhapittaṃ jīvitindriyapaṭibaddhaṃ sakalasarīraṃ vayāpetvā ṭhitaṃ, baddhapittaṃ pittakosake ṭhitaṃ, tattha yathā pūvaṃ byāpetvā ṭhite tele na pūvaṃ jānāti 'telaṃmaṃ byāpetvā ṭhita'nti, napi telaṃ jānāti 'ahaṃ pūvaṃ byāpetvā ṭhita'nti. Eva meva na sarīraṃ jānāti 'abaddhapittaṃ maṃ byāpetvā ṭhita'nti, napi abaddhapittaṃ jānāti 'ahaṃ sarīraṃ byāpetvā ṭhita'nti. Yathā vasso dakena puṇṇe kosātakīkosake na kosātakīkosako jānāti 'mayi vassodakaṃ ṭhita'nti, napi vassodakaṃ jānāti. 'Ahaṃ kosātakīkosake ṭhita'nti. Evameva na pittakosako jānāti 'mayi baddhapittaṃ ṭhita'nti, napi baddhapittaṃ jānāti 'ahaṃ pittakosake ṭhita'nti. Aññamaññaṃ ābogapaccavekkhana rahitā ete dhammā, iti pittaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanākāro āpodhātūti. Semhaṃ ekapattapūrappamāṇaṃ udarapaṭale ṭhitaṃ, tattha yathā upari sañjāta pheṇapaṭalāya chandanikāya na candanikā jānāti 'mayi pheṇapaṭalaṃ ṭhita'nti, napi pheṇa [PTS Page 360] [\q 360/] paṭalaṃ jānāti 'ahaṃ candanikāya ṭhita'ntī. Evameva na udarapaṭalaṃ jānāti 'mayi semhaṃ ṭhita'nti, napi semhaṃ jānāti 'ahaṃ udara paṭale ṭhita'nti. Aññamaññaṃ ābhogapaccavekkhanarahitā ete dhammā, iti semhaṃ nāma imasmiṃ sarīre paṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanā kāro āpodhātūti. Pubbo anibaddhokāso yattha yattheva

[SL Page 268] [\x 268/]

Khāṇukaṇṭakappaharaṇa aggijālādīhi abhihate sarīrappadese lohitaṃ saṇṭhahitvā paccati. Gaṇḍapiḷakādayo vā uppajjanti, tattha tattha tiṭṭhati. Tattha yathā pharasuppahārādivasena paggharita niyyāse rukkhe na rukkhassa pahārādippadesā jānanti 'amhesu niyyāso ṭhito'ti. Napi nīyyāso jānāti 'ahaṃ rukkhassa pahārādippadesesu ṭhito'ti. Evameva na sarīrassa khāṇukaṇṭakādīhi abhihatappadesā jānanti 'amhesu pubbo ṭhito'ti, napi pubbo jānāti 'ahaṃ tesu tesu padesesu ṭhito'ti. Aññamaññaṃ ābhogapaccavekkhanarahitā ete dhammā, iti pubbo nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhuto ābandhanākāro āpodhātūti. Lohitesu saṃsaraṇalohitaṃ pittaṃ viya sakalasarīraṃ byāpetvā ṭhitaṃ, sanni citalohitaṃ yakanaṭṭhānassa heṭṭhābhāgaṃ pūretvā ekapattapūra mattaṃ vakkahadayayakanapapphāsāni tementaṃ ṭhitaṃ. Tattha saṃsaraṇalohite abaddhapittasadisova vinicchayo. Itarampana yathā jajjarakapāle ovaṭṭe udake heṭṭhā leḍḍukhaṇḍādīni temaya māne na leḍḍkhaṇḍādīni jānanti 'mayaṃ udakena temiyamānā'ti, napi udakaṃ jānāti 'ahaṃ leḍḍkhaṇḍādīni tememī'ti. Evameva na yakanassa heṭṭhābhāgaṭṭhānaṃ vakkādīni vā jānanti 'mayi lohitaṃ ṭhitaṃ amhe vā temayamānaṃ ṭhita'nti, napi lohitaṃ jānāti 'ahaṃ yakanassa heṭṭhābhāgaṃ pūretvā vakkādīni temayamānaṃ ṭhita'nti. Aññamaññaṃ ābhogapaccavekkhanarahitā ete dhammā, iti lohitaṃnāma imasmiṃ sarīre paṭiyekko koṭṭhāso avetano abyākato suññonissatto yūsabhūto ābandhanā kāro āpodhātūti. Sedo aggisantāpādikālosu kesaloma kupa vivarāni pūretvā tiṭṭhati ceva paggharatī'ti. [PTS Page 361] [\q 361/] napi [missing 3 lines] bhisādikalāpa vivarehi paggharantaṃ udakaṃ jānāti 'ahaṃ bhisādikalāpaviva rehi paggharāmī'ti. Evameva na kesalomakūpavivarāni jānanti 'amhehi sedo paggharatī'ti, napi sedo jānāti 'ahaṃ bhisādikalāpavivarehi paggharāmī'ti. Evameva na kesalomakūpavivarāni jānanti 'amhehi sedo paggharatī'ti, napi sedo jānāti 'ahaṃ kesaloma kūpavivarehi paggharāmī'ti. Aññamaññaṃ ābhogapaccavekkhana rahitā ete dhammā, iti sedo nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsa bhūto ābandhanākāro āpodhātūti. Medo thūlassa sakalasarīraṃ pharitvā, kisassajaṅghamaṃsādīni nissāya ṭhito patthinnasineho. Tattha yathā haḷiddipilotikapaṭicchanne maṃsapuñje na maṃsapuñjo jānāti 'maṃ nissāya haḷiddipilotikā ṭhitā'ti, napi haḷiddipilotikā jānāti 'ahaṃ maṃsapuñjaṃ nissāya ṭhitā'ti. Evameva na sakala sarīre jaṅghādisu vā maṃsaṃ jānāti 'maṃ nissāya medo ṭhito'ti,

[SL Page 269] [\x 269/]

Napi medo jānāti 'ahaṃ sakalasarīre jaṅghādisu vā maṃsaṃ nissāya ṭhito'ti. Aññamaññaṃ ābogapaccavekkhanarahitā ete dhammā, iti medo nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto patthinnayūso ābavdhanā kāro āpodhātūti. Assu yadā sañjāyati, tadā akkikūpake pūretvā tiṭṭhati vā paggharati vā tattha yathā udakapunṇesu taruṇa tālaṭṭhikupakesu na taruṇatālaṭṭhikūpakā jānanti 'amhesu udakaṃṭhita'nti, napi taruṇatālaṭṭhikupakā jānanti 'amhesu udakaṃ ṭhita'nti, napi taruṇatālaṭṭhikupakesu udakaṃ jānāti 'ahaṃ taruṇa tālaṭṭhikupakesu ṭhita'nti. Evameva na akkhikūpakā jānanti 'amhesu assu ṭhita'nti, napi assu jānāti 'ahaṃ akkhikūpakesu ṭhita'nti. Aññamaññaṃ ābogapaccavekkhanarahitā ete dhammā, iti assu nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābavdhanākāro āpodhātūti. Vasā aggisantāpādikāle hatthatala hatthapiṭṭhi pādatala padāpiṭṭhi nāsāpuṭa nalāṭa aṃsakuṭesu ṭhitavilīnasneho, tattha yathā pakkhittatele ācāme na ācāmo jānāti 'maṃ telaṃ ajjhottharitvā ṭhita'nti. Evameva na hatthatalādippadeso [PTS Page 362] [\q 362/] jānāti 'maṃ vasā ajjhottharitvā ṭhitā'ti, napi vasā jānāti 'ahaṃ hatthatalā dippadesaṃ ajjhottharitvā ṭhitā'ti. Aññamaññaṃ ābogapacca vekkhanarahitā ete dhammā, iti vasā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhuto ābavdhanākāro āpodhātūti. Kheḷo tathārūpe kheḷuppattippaccaye sati ubhohi kapolapassehi orohitvā jivhātale tiṭṭhati, tattha yathā abbocchinnaudakanissande nadītīra kupake na kūpatalaṃ jānāti 'mayi udakaṃ santiṭṭhatī'ti, napi udakaṃ jānāti 'ahaṃ kupatale santiṭṭhāmī'ti. Evameva na jivhātalaṃ jānāti 'mayi ubhohi kapolapassehi orohitvā kheḷo ṭhito'ti napi kheḷo jānāti 'ahaṃ ubhohi kapolapassehi orohi vā jivhātale ṭhito'ti. Aññamaññaṃ ābogapaccavekkhanarahitā ete dhammā, iti kheḷo nāma imasmiṃ sarīre pāṭiyekkokoṭṭhāso acetano abyākato suñño nissatto yūsabhuto ābavdhanākāro āpodhātūti. Siṅghāṇikā yadā sañjāyati, tadā nāsāpuṭe pūretvātiṭṭhati vā paggharati vā. Tattha yathā pūtidadhiharitāya sippikāya na sippikā jānāti 'mayi pūtidadhi ṭhita'nti, napi pūti dadhi jānāti 'ahaṃ sippikāya ṭhita'nti. Evameva na nāsāpuṭā jānanti 'amhesu siṅghāṇikā ṭhitā'ti, napi siṅghāṇikā jānāti 'ahaṃ nāsāpuṭesu ṭhitā'ti aññamaññaṃ ābhogapaccavekkhana rahitā ete dhammā, iti siṅghāṇikā nāma imasmiṃ sarīre pāṭiyekkā koṭṭhāso acetano abyākato suñño nissatto

[SL Page 270] [\x 270/]
Yūsabhuto ābandhanākāro āpodhātūti. Lasikā aṭṭhikasavdhinaṃ abbhañjanakiccaṃ sādhayamānā asītisatasandhisu ṭhitā, tattha yathā telabbhañjite akkhe na akkho jānāti 'maṃ telaṃ abbhañjitvā ṭhita'nti, napi telaṃ jānāti 'ahaṃ akkhaṃ abbhañjitvā ṭhita'nti. Evameva na asītisatasavdhayo jānanti 'lasikā amhe abbhañjitvā ṭhitā'ti, napilasikā jānāti 'ahaṃ asītisatasandhayo abbhañjitvā ṭhitā'ti. Aññamaññaṃ ābogapaccavekkhanarahitā ete dhammā, iti lasikā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano avyākato suñño nissatto yūsabhuto ābavdhanākāro āpodhātūti. Muttaṃ vattissa abbhantare ṭhitaṃ, tattha yathā candanī kāya pakkhitte adomukhe yavanaghaṭe na yavanaghaṭo jānāti 'mayi chandanikāraso ṭhito'ti, napi candanikāraso jānāti 'ahaṃ yavana ghaṭe ṭhito'ti. Evameva na vatthi jānita [PTS Page 363 [\q 363/] ']mayi vuttaṃ ṭhita'nti. Napi muttaṃ jānāti 'ahaṃ vatthimhi ṭhita'nti. Aññamaññaṃ āboga paccavekkhanarahitā ete dhammā, iti muttaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhuto ābavdhanākāro āpodhātūti.

Evaṃ kesādisu manasikāraṃ pavattetvā yena santappati ayaṃ imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto paripācanākāro tejodhātuti. Yena jirīyati yena pariḍayhati yena asitapītakhāyitasāyitaṃ sammāpariṇāmaṃ gacchati, ayaṃ imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto paripācanākāro tejodhātutī. Evaṃ tejokoṭṭhāsesu manasikāro pavattetabbo.

Tato uddhaṅgame vāto uddhaṅgamavasena pariggahetvā ado game adhogamavasena, kucchisaye kucchisayavasena, koṭṭhasaye keṭṭhasayavasena, aṅgamaṅgānusārimhi aṅgamaṅgānusārivasena, assāsapassāse assāsapassāsavasena pariggahetvā uddhaṅgamā vātā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suññonissatto vitthambhanākāro vāyodhātuti; adhogamā vātā nāma kucchisayā vātā nāma koṭṭhasayā vātā nāma aṅgamaṅgānusārino vātā nāma assāsapassāsāvātā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto vitthambhanākāro vāyodhātuti; evaṃ vāyo koṭṭhāsesu manasikāro pavattetabbo.

Tassevaṃ pavattamanasikārassa dhātuyo pākaṭā honti, tā punappuna āvajjayato manasikaroto vuttanayeneva upacāra samādhi uppajjati. Yassa pana evaṃ bhāvayato kammaṭṭhānaṃ na

[SL Page 271] [\x 271/]

Ijjhati, tena salakkhaṇasaṅkhepato bhāvetabbaṃ. Kataṃ? Vīsatiyā koṭṭhāsesu thaddhalakkhaṇaṃ paṭhavīdhātuti vavatthapetabbaṃ. Tattheva ābavdhanalakkhaṇaṃ āpodhātūti, paripācanalakkhaṇaṃ tejodhātuti, vitthambhanalakkhaṇaṃ vāyodhātuti; dvādasasu koṭṭhāsesuābavdhana lakkhaṇaṃ āpodhātūti vavatthapetabbaṃ. Tattheva paripācana lakkhaṇaṃ tejodhātuti, vitthambhanalakkhaṇaṃ vāyodhātutī, thaddhalakkhaṇaṃ paṭhavīdhātuti; catusu koṭṭhāsesu paripācanalakkhaṇaṃ tejodhātuti vavatthapetabbaṃ. Tena avinibbhuttaṃ vitthambhana [PTS Page 364] [\q 364/] lakkhaṇaṃ vāyodhātuti, thaddhalakkhaṇaṃ paṭhavīdhātuti, ābandhana lakkhaṇaṃ āpodhātūti; chasu koṭṭhāsesu vitthambhanalakkhaṇaṃ vāyo dhātūti vavatthapetabbaṃ. Tattheva thaddhalakkhaṇaṃ paṭhavīdhātuti, ābandhanalakkhaṇaṃ āpodhātūti, paripācanalakkhaṇaṃ tejodātuti. Tassevaṃ vavatthāpayato dhātuyo pākaṭā honti. Tā punappuna āvajjayato manasi karoto vuttanayeneva upacārasamādhi uppajjati. Yassa pana evampi bhāvayato kammaṭṭhānaṃ na ijjhati, tena salakkhaṇavibhattito bhāvetabbaṃ. Kataṃ? Pubbe vutta nayeneva kesādayo pariggahetvā kesamhi thaddhalakkhaṇaṃ paṭhavī dhātuti vavatthapetabbaṃ. Tattheva ābavdhanalakkhaṇaṃ āpodhātūti, paripācanalakkhaṇaṃ tejodhātuti, vitthambhanalakkhaṇaṃ vāyo dhātuti, evaṃ sabbakoṭṭhāsesu ekekasmiṃ koṭṭhāse catasso dhātuyo vavatthapetabbā. Tassevaṃvavatthāpayato dhātuyo pākaṭā honti. Tā punappuna āvajjayato manasi karoto vuttanayeneva upacārasamādhi uppajjati. Api ca ko pana vacanatthato kalāpato cunṇato lakkhaṇādito samuṭṭhānato nānattekattato vinibbhogāvinibbhogato sabāgavisabhāgato ajjhattikabāhiravisesato saṅgahato paccayato asamannā hārato paccayavibhāgatoti imehipi ākārehi dhātuyo manasikātabbā. Tattha vacanatthato manasikarontena - patthaṭattā paṭhavī, appeti āpiyati appāyatīti vā āpo, tejatīti tejo, vāyatīti vāyo, avisesena pana sakkhaṇadhāraṇato dukkhādānato dukkhādhānato ca dhātuti, evaṃ visesasāmaññavasena vacanatthato manasi kātabbā. Kalāpatoti yā ayaṃ kesā lomāti ādinā nayena vīsatiyā ākārehi paṭhavīdhātu, pittaṃ semhanti ca ādinā nayena dvādasahākārehi āpodhātu niddiṭṭhā, tattha yasmā: -

" Vaṇṇo gandho raso ojā catasso cāpi dhātuyo
Aṭṭha dhammasamodhāni hoti kesāti sammuti,
Tesaṃ ye vinibbhogā natthi kesāti sammutī"ti.

Tasmā kesāpi aṭṭhadhammakalāpamattameva, tathā lomādayoti. [PTS Page 365] [\q 365/] yo pananettha kammasamuṭṭhāno koṭṭhāso, so jīvitindriyena ca

[SL Page 272] [\x 272/]
Bhāvena ca saddhi dasadhammakalāpopi hoti. Ussadavasena pana paṭhavīdhātuāpodhātūti saṅkhaṃ gato, evaṃ kalāpato manasi kātabbā. Cuṇṇatoti imasmiṃ hi sarīre majjhimena pamāṇena pariggayhamānā paramāṇubhedasaṃcunṇā sukhumarajabhūtā paṭhavīdhātu doṇamattā siyā, sā tato upaḍḍhappamāṇāya āpodhātuyā saṅgahītā tejodhātuyāanupālitā vāyodhātuyā vitthamhitā na vikirīyati na viddhaṃsīyati, avikiriyamānā aviddhaṃsiyamānā anekavidhaṃ itthipurisaliṅgādibhāvavikappaṃ upagacchati, aṇuthūladīgharassa thirakaṭhinādi bhāvañca pakāseti. Yūlagatā ābandhanākārabhūtā panetta āpodhātu paṭhavīpatiṭṭhitā tejānupālitā vāyovitthamhitā na paggharati na parissavati, apaggharamānā aparissamanānā pīṇitapīṇita bhāvaṃ dasseti. Asitapītādiparipāvakā cettha usumākārabhūtā uṇhattalakkhaṇā tejodhātu paṭhavīpatiṭṭhitā āposaṅgahitā vāyovitthamhitā imaṃ kāyaṃ paripāveti. Vaṇṇasampattiñcassa āvahati. Tāya ca pana paripācito ayaṃ kāyo na pūtibhāvaṃ dasseti, aṅgamaṅgānusaṭā cettha samudīraṇavitthambhanalakkhaṇā vāyodhātu paṭhavīpatiṭṭhitā āposaṅgahitā tejānupālitā imaṃkāyaṃ vitthamheti. Tāya ca pana vitthamhito ayaṃ kāyo na paripatati, ujukaṃ saṇṭhāti. Aparāya vāyodhātuyā samabbhāhato gamanaṭṭhānanisajjā sayana iriyāpathesu viññattiṃ dasseti, sammiñjeti, sampasāreti, hatthapādaṃ lāḷeti. Evametaṃ itthipurisādibhāvena bālajanavañcanaṃ māyārūpasadisaṃ dhātuyantaṃ pavatta tīti evaṃ cuṇṇato manasikātabbā. Lakkhaṇāditoti paṭhavīdhātu kiṃ lakkhaṇā, kiṃ rasā, kiṃ paccupaṭṭhānāti evaṃ catassova dhātuyo āvajjetvā paṭhavīdhātukakkhaḷattalakkhaṇā, patiṭṭhānarasā, sampaṭicchapaccupaṭṭhānā; āpodhātu paggharaṇalakkhaṇā, brūhana rasā, saṅgahapaccupaṭṭhānā;tejodhātu uṇhattalakkhaṇā, paripācanarasā, maddavānuppadāna paccupaṭṭhānā; vāyodhātu vitthambhana lakkhaṇā, samudīraṇarasā, abhinīhārapaccupaṭṭhānāti; evaṃ lakkhaṇā dito manasi [PTS Page 366] [\q 366/] kātabbā. Samuṭṭhānatoti ye ime paṭhavīdhātu ādīnaṃ vitthārato dassanavasena kesādayo dvācattāḷīsakoṭṭhāsā dassitā, tesu 'udahiyaṃkarīsaṃ pubbo mutta'nti ime cattāro koṭṭhāsā utusamuṭṭhānāva. 'Assu sedo kheḷo siṅghāṇikā'ti ime cattāro utucittasamuṭṭhānā, asitādiparipācanakotejo kammasamuṭṭhānova. Assāsapassāsā cittasamuṭṭhānāva, avasesā sabbepi catusamuṭṭhānāti evaṃ samuṭṭhānato manasi kātabbā. Nānattekattatoti sabbāsampi dhātūnaṃ salakkhaṇādito nānattaṃ aññāneva hi paṭhavīdhātuyā lakkhaṇarasapaccupaṭṭhānāni aññāni āpodhātuādīnaṃ, evaṃ lakkhaṇādivasena pana kammasamuṭṭhānādivasena ca nānattabhūtānampi etāsaṃ rūpamahābhūta dhātu dhamma

[SL Page 273] [\x 273/]

Aniccādivasena ekattaṃ hoti. Sabbāpi hi dhātuyo ruppana lakkhaṇaṃ anatītattā rūpāni, mahantapātubhāvādīhi kāraṇehi mahābhūtāni. Mahantapātubhāvādihīti etāhi dhātuyo mahantapātubhāvato mahābhūtasāmaññato mahāparihārato mahāvikārato, mahantattā bhūtattā cāti imehi kāraṇehi mahābhūtāniti vuccanti. Tattha mahantapātubhāvatoti etāni hi anupādinna santānepi upādinnasantānepi mahantāni pātubhūtāni, tesaṃ anupādinnasantāne: -

"Duve satasahassāni cattāri nahutāni ca,
Ettakaṃ bahalattena saṅkhātāyaṃ vasundharā"ti.

Ādinā sayena mahantapātubhāvatā buddhānussatiniddese vuttāva. Upādinnasantānepi maccha kacchapa deva dānavādi sarīravasena mahantāneva pātubhūtāni. Vuttaṃ hetaṃ: - "santi bhikkhave mahā samudde yojanasatikāpi attabhāvā[a]"ti ādi mahābhūtasāmañña toti etānihi- yathā māyākāro amaṇiṃyeva udakaṃ maṇiṃ katvā dasseti, asuvaṇṇaṃ yeva leḍḍuṃ suvanṇaṃ katvā dasseti, yathā ca sayaṃ neva yakkho na yakkhīsamāno yakkhabhāvampi yakkhibāvampi dasseti, evameva sayaṃ anīlāneva hutvā nīlaṃ upādārūpaṃ dassenti, apītāni alohitāni anodātāneva [PTS Page 367] [\q 367/] hutvā odātaṃ upādārūpaṃ dassentīti māyākāramahābhūtasāmaññato mahā bhūtāni. Yathā ca yakkhādīni mahābhūtāni yaṃ gaṇhanti, neva nesaṃ tassa anto na bahaṭṭhānaṃ upalabbhati, na ca taṃ nissāya na tiṭṭhanti, evameva etānipi neva aññamaññassa anto na bahi ṭhitāni hutvā upalabbhanti, na ca aññamaññaṃ nissāya na tiṭṭhantīti acinteyyaṭṭhānatāya yakkhādimahābhūtasāmaññatopi mahābhūtāni, yathā ca yakkhinī saṅkhātāni mahābhūtāni manāpehi vaṇṇasaṇṭhāna vikkhepehi attano bhayānakabhāvaṃ paṭicchādetvā satte vañcenti, evameva etānipi itthipurisasarīrādisu manāpena chavi vanṇena manāpena attano aṅgapaccaṅgasanṭhānena manāpena ca hatthapādaṅguli bhamukavikkhepena attano kakkhaḷattādi bhedaṃ yathāvasaralakkhaṇaṃ paṭicchādetvā bālajanaṃ vañcenti, attano sabhāvaṃ daṭṭhuṃ na dentīti vañcakattena yakkhinī mahā bhūtasāmaññatopi mahābhūtāni. Mahāparihāratoti mahantehi paccayehi pariharitabbato, etāni hi divase divase upane tabbattā mahantehi ghāsacchāda nādihi bhūtāni pavattānīti mahā bhūtāni, mahāparihāni vā bhūtānītipi mahābhūtāni. Mahāvikāra toti etāni hi upādinnānipi anupādinnānipi mahāvikārāni

[A]vinayacūlavagga- a. Ni. Aṭṭhakani.

[SL Page 274] [\x 274/]

Honti. Tattha anupādinnānaṃ kappavuṭṭhāne vikāramahattaṃ pākaṭaṃ hoti, upādinnānaṃ dhātukkhobhakāle. Tathāhi: -

Bhumito vuṭṭhito yāva brahmalokā vidhāvati,
Acci accimato loke ḍayhamānamhi tejasā.

Koṭisatasahassekaṃ cakkavāḷaṃ vilīyati,
Kupitena yadā loko salilena vinassati.

Koṭisatasahassekaṃ cakkavāḷaṃ vilīyati,
Vāyodhātuppapena yadā loko vinassati.

Patthaddho bhavatī kāyo daṭṭho kaṭṭhamukhena vā,
Paṭhavīdhātuppakopena hoti kaṭṭhamukheva so.

Pūtiyo bhavatī kāyo daṭṭho pūtimukhena vā,
Āpodhātuppakopena hoti pūtimukheva so. [PTS Page 368] [\q 368/]

Santatto bhavatī kāyo daṭṭho aggimukhena vā,
Tejodhātuppakopena hoti aggimukheva so.

Saññinno bhavatī kāyo daṭṭho satthamukhena vā,
Vāyodhātuppakopena hoti satthamukheva so.

Iti mahāvikārāni bhūtānīti mahābhūtāni. Mahantattā bhūtattā cāti etāni hi mahantāni mahatā vāyāmena pariggahetabbattā, bhūtāni vijjamānattāti. Mahantattā bhūtattā ca mahābhūtāni. Evaṃ sabbāpetā dhātuyo mahantapātubhāvādihi kāraṇehi mahi bhūtāni. Salakkhaṇadhāraṇato pana dukkhādānato ca dukkhā dhānato ca sabbāpi dhātulakkhaṇaṃ anatītattā dhātuyo, salakkhaṇa dhāraṇena ca attano khaṇānurūpadhāraṇena ca dhammā, khayaṭṭhena aniccā, bhayaṭṭhena dukkhā, asārakaṭṭhena anattā. Iti sabbāsampi rūpamahābhūtadhātudhammaaniccādivasena ekattanti evaṃ nānatte kattato manasi kātabbā. Vinibbhogāvinibbhogatoti sahuppannāva etā ekekasmiṃ sabbapariyantime suddhaṭṭhakādikalāpe padesena avinibbhuttā, lakkhaṇena pana vinibbhuttāti evaṃ vinibbhogāvinibbhogato manasi kātabbā. Sabhāgavisabhāgatoti evaṃ avinibbhuttāsu cāpietāsu purimā dve garukattā sabhagā, tathā pacchimā lahukattā. Purimā pana pacchimāhi pacchimā ca purimāhi visabhāgāti evaṃ sabhāgavisabhāgato manasi kātabbā. Ajjhattika bāhiravisesatoti ajjhattikā dhātuyo viññāṇavatthu viññatti indu;yānaṃ nissayā honti sairiyāpathā catusamuṭṭhānā, bāhirā vuttaviparītappakārāti. Evaṃ ajjhattikabāhiravisesato manasikātabbā. Saṅgahatoti kammasamuṭṭhānā paṭhavīdhātu kammasamuṭṭhānāhi itarāhi ekasaṅgahā hoti, samuṭṭhānanānattābhāvato. Tathā

[SL Page 275] [\x 275/]

Cittādisamuṭṭhānā cittādisamuṭṭhānāhīti. Evaṃ saṅgahato manasi kātabbā. Paccayatoti paṭhavīdhātu āposaṅgahītā tejoanu pālitā vāyovitthamhitā tiṇṇaṃ mahābhūtānaṃ patiṭṭhā hutvā paccayo hoti, āpodhātu paṭhavīpatiṭṭhitā tojoanupālitā vāyovitthamhitā tinṇaṃ mahābhūtānaṃ ābandhanaṃ hutvā paccayo hoti, tejodhātu paṭhavīpatiṭṭhitā āposaṅgahītā [PTS Page 369] [\q 369/] vāyovitthamhītā tiṇṇaṃ mahābhūtānaṃ paripācanaṃ hutvā paccayo hoti, vāyo dhātu paṭhavīpatiṭṭhitā āposaṅgahītā tejoparapācitā tiṇṇaṃmahābhūtānaṃ vitthambhanaṃ hutvā paccayo hotīti evaṃ paccayato manasi kātabbā. Asamannāhāratoti paṭhavīdhātu cettha'ahaṃ paṭhavī dhātu'ti vā 'tiṇṇaṃ dhātūnaṃ patiṭṭhā hutvā paccayo homī'ti vā na jānāti, itarānipi tīṇi' amhākaṃ paṭhavīdhātu patīṭṭhā hutvā paccayo hotī'ti na jānanti, esanayo sabbatthāti evaṃ asamannāhārato manasi kātabbā. Paccaya vibhāgatoti dhātūnaṃ hi 'kammaṃ cittaṃ āhāro utu'ti cattāro paccayā, tattha kammasamuṭṭhānānaṃ kamma meva paccayo hoti, na cittādayo. Cittādisamuṭṭhānānampi cittādayova paccayā honti, na itare; kammasamuṭṭhānānañca kammaṃ janakappaccayo hoti, sesānaṃ pariyāyato upanissaya paccayo hoti. Cittasamuṭṭhānānaṃ cittaṃ janakapaccayo hoti, sesānaṃ pacchājātapaccayo atthipaccayo avigatapaccayo ca. Utusamuṭṭhānānaṃ utu janakapaccayohoti. Sesānaṃ atthipaccayo avigatapacca yo ca. Kammasamuṭṭhānaṃ mahābhūtaṃ kammasamuṭṭhānānampi mahābhūtānaṃ paccayo hoti, cittādisamuṭṭhānānampi mahābhūtānaṃ paccayo hoti, tathā cittasamuṭṭhānaṃ, āhārasamuṭṭhānaṃ. Utusamuṭṭhānaṃ mahā bhūtaṃ utusamuṭṭhānānampi mahābhūtānaṃ paccayo hoti, kammādi samuṭṭhānānampi. Tattha kammasamuṭṭhānā paṭhavīdhātu kammasamuṭṭhānānaṃ itahāsaṃ sahajāta aññamaññanissayaatthiavigatavasena ceva patiṭṭhānavasena ca paccayo hoti, na janakavasena. Itaresaṃ tisantati mahābhūtānaṃ nissaya atthiavigatavasena paccayo hoti, na patiṭṭhānavasena, na janakavasena. Āpodhātu cettha itarāsaṃ tiṇṇaṃ sahajātādivasena ceva ābandhanavasena ca paccayo hoti, na janakavasena. Itaresaṃ tisantatikānaṃ nissayaatthiavigata paccayavaseneva. Na ābavdhanavasena, na janakavasena. Tejo dhātu pettha itarāsaṃ tiṇṇaṃ sahajātādivasena ceva paripācana vasena ca paccayo hoti, na janakavasena. Itaresaṃ tisantati kānaṃ nissayaatthiavigatapaccayavaseneva, na paripācanavasenana janakavasena. Vāyodhātu pettha itarāsaṃ tiṇṇaṃ sahajātādi [PTS Page 370] [\q 370/] vasena ceva vitthambhanavasena ca paccayo hoti, na janakavasena.

[SL Page 276] [\x 276/]

Itaresaṃ tisantatikānaṃ nissaya atthi avigatapaccayavaseneva, na vitthambhanavasena na janakavasena. Cittaāhārautusamuṭṭhāna paṭhavī dhātu ādīsupi eseva nayo. Evaṃ sahajātādipaccayavasappavattāsu ca panetāsu dhātusu.

Ekaṃ paṭicca tisso catudhā tisso paṭicca eko ca,
Dve dhātuyo paṭicca dve chaddhā sampavattanti.

Paṭhavī ādīsu hi ekekaṃ paṭicca itarā tisso tissoti evaṃ ekaṃ paṭicca tisso catudā sampavattanti, tathā paṭhavīdhātu ādīsu ekekā itarā tisso tisso paṭiccāti evi tisso paṭicca ekāva catudhā sampavattati, purimā pana dve paṭicca pacchimā, pacchimāva dve paṭicca purimā, paṭhamatatiyā paṭicca dutiyacatutthā, dutiyacatutthā paṭicca paṭhamatatiyā, paṭhamacatutthā paṭicca dutiyatatiyā, dutiyatatiyā paṭicca paṭhamacatutthāti evaṃ dve dhātuyo paṭicca dve chaddhā sampavattanti, tāsu paṭhavīdhātu abhikkamapaṭikkamādikāle uppīḷanassa paccayo hoti. Sāva āpodhātuyā anugatā patiṭṭhāpanassa, paṭhavīdhātuyā pana anugatāāpodhātu adikkhepanassa, vāyo dhātuyā anugatā tejodhātu uddharaṇassa, tejodhātuyā anugatā vāyodhātu atiharaṇa vītiharaṇānaṃ paccayo hotīti evaṃ paccaya vibhāgato manasi kātabbā. Evaṃ vacanatthādivasena manasi karontassāpi hi ekenekena mukhena dhātuyo pākaṭā honti, tā punappuna āvajjayato manasi karoto vuttanayeneva upacārasamādhi uppajjati, svāyaṃ catunnaṃ dhātūnaṃ vavatthāpakassa ñāṇassānubhāvena uppajjanato catudhātu vavatthānantveva saṅkhaṃ gacchati. Idañca pana catudhātu vavatthānamanuyutto bhikkhu suññataṃ avagāhati, sattasaññaṃ samugghāteti, so sattasaññāya samūha tattā vāḷamigayakkharakkhasādi vikappaṃ anāpajjamāno bhayabhera vasahohoti, ahatīrati saho na iṭṭhāniṭṭhesu ugghātanigghātaṃ pāpuṇāti, mahāpaññoca pana hoti amatapariyosāno vā sugatiparāyano vāti.

Evaṃ mahānubhāvaṃ yogīvarasahassa kīḷitaṃ etaṃ,
Catudhātu vavatthānaṃ nicaṃ sevetha medhāvīti.

Ayaṃ catudhātuvavatthānassa bhāvanāniddeso. [PTS Page 371] [\q 371/]

Ettāvatā ca yaṃ samādhissa vitthāraṃ bhāvanānayañca dassetuṃ ko samādhi kenaṭṭhena samādhīti ādinā nayenapañhakammaṃ kataṃ. Tattha kathaṃ bhāvetabboti imassa padassa sabbappakārato atthavanṇanā samattā hoti. Duvidhoyeva svāyaṃ idha adhippeto upacārasamādhi ceva appanāsamādhi ca tattha dasasu kammaṭṭhānesu

[SL Page 277] [\x 277/]

Appanā pubbabhāgacittesu ca ekaggatā upacārasamādhi, avasesa kammaṭṭhānesu cittekaggatā appanāsamādhi. So duvidhopi tesaṃ kammaṭṭhānānaṃ bāvitattā bāvito hoti. Tenavuttaṃ kataṃ bhāvetabboti imassa padassa sabbappakārato atthavaṇṇanā samattāti. Yampana vuttaṃ samādhibāvanāya ko ānisaṃsoti, tattha diṭṭhadhammasukhavihārādi pañcavidhosamādibhāvāya ānisaṃso. Tathāhi: ye arahanto khīṇāsavā samāpajjitvā ekaggacittā sukhaṃ divasaṃ viharissāmāti samādhiṃ bhāventi, tesaṃ appanāsamādibhāvanā diṭṭhadhammasukhavihārānisaṃsā hoti. Tenāha bhagavā: - "na kho panete cuvda ariyassa vinaye sallekhā vuccanti diṭṭhadhammasukha vihārā ete ariyassa vinaye vuccantī"[a]ti. Sekha puthujjanānaṃ 'samāpattito vuṭṭhāya samāhitena cittena vipassissāmā'ti bhāvayataṃ vipassanāya padaṭṭhānattā appanāsamādibhāvanāpi sambādhe okāsādhigamanayena upacārasamādhibhāvanāpi vipassanāni saṃsā hoti. Tenāha bhagavā: "samādhiṃ bhikkhave bhāvetha, samāhito bhikkhave bhikkha yathābhūtaṃ pajānātī"ti. Ye pana aṭṭhasamāpattiyo nibbattetvā abiññāpādakaṃ jhānaṃ samāpajjitvā samāpattito vuṭṭhāya 'ekopi hutvā bahudhā hotī'ti vuttanayā abhiññāyo patthentā nibbattenti, tesaṃ sati sati āyatane abhiññāpadaṭṭhānattā appanāsamādibhāvanā abiññānisaṃsā hoti. Tenāha bhagavā: - " so yassa yassa abiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññāsacchikiriyāya, tatra tatreva sakkhi bhabbataṃ pāpuṇāti sati sati āyatane"ti. [PTS Page 372] [\q 372/] ye 'aparihīnajjhānā brahmaloke nibbattissāmā'ti brahmalokuppattiṃ patthentā vā apatthayamānā vāpi puthujjanā samādhito na parihāyanti, tesaṃ bhavavisesāvahattā appanāsamādhibhāvanā bhavavisesānisaṃsā hoti. Tenāha bhagavā: "paṭhamaṃ jhānaṃ parittaṃ bhāvetvā kattha uppajjanti? Brahmapārisajjānaṃ devānaṃ sahavyataṃ uppajjantī"ti ādi. Upacārasamādhibhāvanāpi pana kāmāvacarasugatibhavavisesaṃ āva hatiyeva. Ye pana ariyā 'aṭṭhasamāpattiyo nibbattetvā nirodhasamāpattiṃ samāpajjitvā sattadivasāni acittā hutvā diṭṭheva dhamme nirodhaṃ nibbāṇaṃ patvā sukhaṃ viharissāmā'ti samādhiṃ bhāventi, tesaṃ appanāsamādhibhāvanā nirodhānisaṃsā hoti. Tenāha: - "soḷasahi gñāṇacariyāhinavahi samādhicariyāhi vasībhā vato paññā nirodhasamāpattiyā ñāṇa"nti. Evamayaṃ diṭṭhadhammasukha vihārādipadvavidho samādhibhāvanāya ānisaṃso.

Tasmā nekānisaṃsamhi kilesamalasodhane
Samādhibhāvanāyoge nappamajjeyya paṇḍitoti.

[A.] Ma. Ni. Sallekhasutta.

[SL Page 278] [\x 278/]

Ettāvatā ca 'sile patiṭṭhāya naro sapañño'ti imissā gāthāya sīlasamādhipaññāmukhenadesite visuddhimagge samādhipi paridipito hoti.

Iti sādhujanapāmojjatthāya kate visuddhimagge

Samādhibhāvanādikāre

Samādhiniddeso nāma

Ekādasamo paricchedo.
[PTS Page 373] [\q 373/]

[PTS Vol Vism2] [\z Vism /] [\f II /]
12.

Iddhividha niddeso.

Idāni yāsaṃ lokikābhiññānaṃ vasena ayaṃ samādhibhāvanā abhiññānisaṃsāti vuttā, tāabiññā sampādetuṃ yasmā paṭhavī kasiṇādisu adigata catutthajjhānena yoginā yogo kātabbo, evaṃ hissa sā samādhibhāvanā adhigatānisaṃsā ceva bhavissati thiratarā ca, so adhigatānisaṃsāya thiratarāya samādhibhāvanāya samannāgato sukheneva paññābhāvanaṃ sampādessati, tasmā abhiññākathaṃ tāva ārabhissāma. Bhagavatā hi adhigatacatutthajjhānasamādhīnaṃ kula puttānaṃ samādhibhāvanānisaṃsadassanatthañceva uttaruttariṃ paṇītapaṇītadhammadesanatthañca " so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti so anekavihitaṃ iddhividhaṃ paccanubhoti ekopi hutvā pahudhā hotī[a]"ti ādinā nayena iddhividhaṃ, dibbasotadhātu gñāṇaṃ, cetopariyañāṇaṃ, pubbe nivāsānussatiñāṇaṃ, sattānaṃ cutupapāte ñāṇanti pañcalokikābhiññā vuttā. Tattha ekopi hutvā bahudhā hotīti ādikaṃ iddhivikubbanaṃ kātukāmena ādi kammikena yoginā odātakasiṇapariyantesu aṭṭhasu kasiṇesu aṭṭha aṭṭha samāpattiyo nibbattetvā [PTS Page 374] [\q 374/] kasiṇānulomato, kasiṇa paṭilomato, kasiṇānulomapaṭilomato, jhānānulomato, jhānapaṭilomato, jhānānulomapaṭilomato, jhānukkanti kato, kasiṇukkantikatojhānakasiṇukkantikato, aṅga saṅkantito, ārammaṇasaṅkantito, aṅgārammaṇasaṅkantito, aṅgavavatthāpanato, ārammaṇavavatthāpanatoti imehi cuddasahi ākārehi cittaṃ paridametabbaṃ. Katamaṃ panettha kasiṇānu

[A.] Vinaya - pārājikāpāḷiverañjakaṇḍe.
Vinaya - pārājikāpāḷiverañjakaṇḍe

[SL Page 279] [\x 279/]

Lomaṃ katamaṃ panettha kasiṇānulomato, kasiṇānulomapaṭilemato, kasiṇānulomapaṭilemato, jhānānulomato, jhānapaṭilomato, jhānānulomapaṭilomato, jhānukkanti kato, kasiṇukkantikato jhānakasiṇukkantikato, aṅga saṅkantito, ārammaṇavavatthāpananti aṅgārammaṇavavatthāpananti , aṅgavavatthāpananti, ārammaṇavavatthāpananti idha bhikkhu paṭhavīkasaṇe1 jhānaṃ samāpajjati, tato āpokasiṇeti evaṃ paṭipāṭiyā aṭṭhasu kasiṇesusatakkhattumpi sahassakkhattumpi samāpajjati, idaṃ kasiṇānulomaṃ nāma. Odātakasiṇeto pana paṭṭhāya tatheva paṭi lomakkamena samāpajjanaṃ kasiṇapaṭilemaṃ nāma. Paṭhavīkasiṇato paṭṭhāya yāva odātakasiṇaṃ, odātakasiṇatopi paṭṭhāya yāva paṭhavīkasiṇanti evaṃ anulomapaṭilomavasena punappunaṃ samāpajjanaṃ kasiṇānulomapaṭilomaṃnāma. Paṭhavajjhānato pana paṭṭhāya paṭipāṭiyā pāva nevasaññānāsaññāyatanaṃ, tāva punappuna samāpajjanaṃ jhānānulomaṃ nāma. Nemasaññānasaññāyatanato paṭṭhāya yāva paṭhamajjhānaṃ, tāva punappunasamāpajjanaṃ jhāna paṭilemaṃ nāma. Paṭhamajjhānato paṭṭhāya yāva nevasaññānā saññāyatanaṃ, nevasaññānāsaññāyatanato paṭṭhāya yāva paṭhamajjhānanti evaṃ anulomapaṭilomavasena punappunasamāpajjanaṃ jhānānulomapaṭilemaṃ nāma. Paṭhavīkasiṇe pana paṭhamaṃ jhānaṃ samāpajjitvā tattheva tatiyaṃ samāpajjati. Tato tadeva ugghā ṭetvā ākāsānañcāyatanaṃ, tato ākiñcaññāyatananti evaṃ kasiṇaṃ2 anukkamitvā jhānassevaekantarikabhāvena ukkamanaṃ jhānukkantikaṃ nāma, evaṃ āpokasiṇādimūlikāpi yojanā kātabbā. Paṭhavīkasiṇe paṭhamaṃ jhānaṃ samāpajjitvā puna tadeva tejokasiṇe, tato nīlakasiṇe, tato lohitakasiṇeti iminā nayena jhānaṃ anukkamitvā kasiṇasseva ekantarika bhāvena ukkamanaṃ kasiṇukkantikaṃ nāma. Paṭhavīkasiṇe paṭhamaṃ jhānaṃ samāpajjitvā tato tejokasiṇe tatiyaṃ, nīlakasiṇaṃ ugghā ṭetvā ākāsānañcāyatanaṃ, lohitakasiṇato ākiñcaññāyatanti iminā nayena jhānassa ceva kasiṇassa ca ukkamanaṃ jhānakasiṇukkantikaṃ nāma. Paṭhavīkasiṇe pana paṭhamaṃ jhānaṃ samāpajjitvā tattheva [PTS Page 375] [\q 375/] itaresampi samāpajjanaṃ aṅgasaṅkantikaṃ nāma. Paṭhavīkasiṇe paṭhamaṃ jhānaṃ samāpajjitvā tadeva āpo kasiṇe tadeva odātakasiṇeti evaṃ sabbakasiṇesu ekasseva jhānassa samāpajjanaṃ ārammaṇasaṅkantikaṃ nāma. Paṭhavīkasiṇe paṭhamaṃ jhānaṃ samāpajjitvā āpokasiṇe dutiyaṃ, tejokasiṇe tatiyaṃ, vāyokasiṇe catutthaṃ nīlakasiṇaṃ ugghāṭetvā ākāsānañcāyatanaṃ, pītakasiṇato viññāṇañcāyatanaṃ, lohitakasiṇato ākiñcaññāyatanaṃ, odātakasiṇato nevasaññānāsaññāyatananti evaṃ ekantarikavasena aṅgānañca ārammaṇānañca saṅkamanaṃ aṅgārammaṇasaṃkantikaṃ nāma. Paṭhamaṃ jhānaṃ pana pañcaṅgikanti vavatthapetvā dutiyaṃ tivaṅgikaṃ, tatiyaṃ duvaṅgikaṃ,
1. Sīga11. Paṭhavīkasiṇajhānaṃ. 2Ga sī. 11 Evaṃ pana kasiṇaṃ.

[SL Page 280] [\x 280/]

Tathā catutthaṃ ākāsānañcāyatanaṃ viññānañcāyatanaṃ akiñcaññāyatanaṃ nevasaññā nasaññāyatananti evaṃ jhānaṅgamattasseva vavatthāpanaṃ aṅgavavatthāpanaṃ nāma. Tathā idaṃ paṭhavīkasiṇanti vavatthapetvā idaṃ āpokasiṇaṃ idaṃ tejokasiṇaṃ idaṃ vāyokasiṇaṃ idaṃ nīlakasiṇaṃ idaṃ pītakasiṇaṃ idaṃ lohitakasiṇaṃ odātakasiṇanti evaṃ ārammaṇamattasseva vavatthāpanaṃ ārammaṇa vavatthāpanaṃ nāma. Aṅgārammaṇavavatthāpanampi eke icchanti, aṭṭha kathāsu pana anāgatattā addhā taṃ bhāvanāmukhaṃ na hoti. Imehi pana cuddasahi ākārehi cittaṃ aparidametvā pubbe abhāvita bhāvano ādikammiko yogāvacaro iddhivukubbanaṃ sampādessa tīti netaṃ ṭhānaṃ vijjati. Ādikammikassa hi kasiṇaparikammampi bhāro, satesu sahassesu vā ekova sakkoti. Katakasiṇaparikammassa nimittuppādanaṃ bhāro, satesu sahassesu vā ekoca sakkoti. Uppanne nimitte taṃ vaḍḍhetvā appanādigamo bhāro, satesu sahassesu vā ekova sakkoti. Adhigatappanassa cuddasahākārehi cittaparidamanaṃ bhāro, satesu sahassesu vā ekova sakkoti. Cuddasahākārehi paridamitacittassapi iddhi vikubbanaṃ nāma bhāro, satesu sahassesu vā ekova sakkoti. Vukubbanappattassāpi khippanisantibhāvo nāma bhāro, satesu sahassesu vā ekova khippanisanti hoti therambatthale1 mahā rohaṇaguttattherassa hi gilānupaṭṭhānaṃ āgatesu tiṃsamattesu iddhimantasahassesu upasampadāya aṭṭhacassiko [PTS Page 376] [\q 376/] rakkhitatthero viya, tassānubhāvo paṭhavīkasiṇaniddese vutto yeva. Tampanassānu bhāvaṃ disvā thero āha: "āvuso sace rakkhito nābhavissa sabbe garahappattā assāma nāgarājānaṃ rakkhituṃ nāsakkhiṃsū"ti. Tasmā attanā gahetvā vicaritabbaṃ āvudhaṃ nāma malaṃ sodhetvāva gahetvā vicarituṃ vaṭṭatīti. Te therassa ovāde ṭhatvā tiṃsasahassāpi bhikkhū khippanisantino ahesuṃ. Khippani santiyāpi ca sati parassa patiṭṭhābhāvo bhāro, satesu sahassesu vā ekova sakkoti. 2 Giribhaṇḍavāhanapūjāya mārena aṅgāra vasse pavattite ākāse paṭhaviṃ māpetvā aṅgāravassaṃ parittāyako thero viya. Balavapubbayogānaṃ pana buddhapaccekabuddha aggasāvakādīnaṃ3 vināpi iminā vuttappakārenabhāvanānukka mena arahattapaṭilābhavaseneva4 idañca iddhivikubbanaṃ aññe capaṭisambhidādibhedā guṇā ijjhanti. Tasmā yathā piḷandhanavikatiṃ kattukāmo suvaṇṇakāro aggidhamanādīhi suvaṇṇaṃ muduṃ kammaññaṃ katvāva karoti, yathā ca bhājanavikatiṃ kattukāmo kumbhakāro mattikaṃ suparimadditaṃ muduṃ katvā karoti, evameva ādikammikena imehi cuddasahākārehi cittaṃ paridametvā chandasīsa

1. Ma. 1. Therambatthalalene 2. Ma. 1. Ekova hoti. 3. Sī. 11. Buddhapaccekabuddhaariyasāvakādīnaṃ. 4. Ma. 11. Arahattapaṭilābheneva.

[SL Page 281] [\x 281/]

Cittasīsa viriyasīsa vīmaṃsāsīsa samāpajjanavasena ceva āvajjanādi vasībhāvavasena ca muduṃ kammaññaṃ katvā iddhividhāya yogo karaṇīyo. Pubbahetusampannena pana kasiṇesu catutthajjhāna matte ciṇṇavasināpi kātuṃ vaṭṭati. Yathā panettha yogo kātabbo, taṃ vidhiṃ dassento bhagavā "so evaṃ samāhite citte"ti ādimāha.

Tatrāyaṃ pālinayānusāreneva vinicchayakathā: - tattha soti so adhigatacatutthajjhāno yogī, evanti catutthajjhānakkamanidassana metaṃ, iminā paṭhamajjhānādigamādinā kamena catutthajjhānaṃ paṭilabhitvāti vuttaṃ hoti. Samāhiteti iminā catutthajjhānasamādhinā samāhite, citteti rūpāvacaracitte, parisuddheti ādisu pana upekkhāsatipārisuddhibhāvenaparisuddhe, parisuddhattāyeva pariyodāne, [PTS Page 377] [\q 377/] pabhassareti vuttaṃhoti. Sukhādīnaṃ paccayānaṃ ghātena vihatarāgādiaṅgaṇattā1 anaṅgaṇe, anaṅgaṇattā yeva vigatūpakkilese, aṅgaṇena hi taṃ cittaṃ2 upakkilissati. Subhāvitattā mudubhūte, vasibhāvappatteti vuttaṃ hoti. Vase vattamānaṃ hi cittaṃ mudunti vuccati. Muduttāyeva ca kammaniye, kammakadhame kammayoggeti vuttaṃ hoti. Muduṃ hi cittaṃ kamma niyaṃ hoti sudhantamiva suvaṇṇaṃ, tañca ubhayampi subhāvitattā yevāti. 3 Yathāha: -

"Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ bhāvitaṃ bahulīkataṃ muduñca hoti kammaniyañca, yathayidaṃ bhikave citta[a]"nti. Etesu parisuddhabhāvādisu ṭhitattā ṭhite, ṭhitattā yeva āneñjappatte, acale niriñjaneti vuttaṃ hoti. Mudukammaññabhāvena vāattano vase ṭhitattā ṭhite, saddhādihi pariggahitattā āneñjappatte. Saddhāpariggahitaṃ hi cittaṃ assaddhiyena na iñjati, viriyapariggahitaṃ kosajjena na iñjati, satipariggahitaṃ pamādena na iñjati, samādhipariggahitaṃ uddhaccena na iñjati, paññāpariggahitaṃ avijjāya na iñjati, obhāsagataṃ kilesandhakārena na iñjati, imehi chahidhammehi pariggahitaṃ āneñjappattaṃ hoti. Evaṃ aṭṭhaṅgasamannāgataṃ cittaṃ abhinīhārakkhamaṃ hoti abhiññā saccikaraṇīyānaṃ dhammānaṃ abhiññā sacchikiriyāya. Aparonayo: catutthajjhānasamādhinā samāhite, nīvaraṇadūrībhāvena parisuddhe, vitakkādisamatikkamena pariyodāte, jhānapaṭilābhapaccanīkānaṃ pāpakānaṃ icchāvacarānaṃabhāvena anaṅgaṇe, abhijjhādīnaṃ cittassa upakkilesānaṃ vigamena

1. Si11. Vigatarāgādi- vītarāgādi- (katthaci) 2. Sīga11. Cittaṃ. 3. Sīga1. Yevātīpi. [A.] A-ni-ekakanipāta.

[SL Page 282] [\x 282/]

Vigatūpakkilese, ubhayampi cetaṃ anaṅgaṇasutta vatthasuttānu sārena veditabbaṃ. Vasippattiyā mudubhute, iddhipādabhāvūpagamena kammaniye, bhāvanāpāripūriyā paṇītabhāvūpagamena ṭhite āneñjappatte, yathā āneñjappattaṃ hoti evaṃ ṭhiteti attho. Evampi aṭṭhaṅgasamannāgataṃ cittaṃ abhinīhārakkhamaṃ [PTS Page 378] [\q 378/] hoti abhiññāsacchikaraṇīyānaṃ dhammānaṃ abhiññāsacchikiriyāya pādakaṃ padaṭṭhānabhūtanti.

Iddhividhāya cittaṃ abhinīharati abhininnāmetīti ettha ijjhanaṭṭhena iddhi, nipphattiaṭṭhena paṭilābhaṭṭhena cāti vuttaṃ hoti. Yaṃ hi nipphajjati paṭilabbhati ca taṃ ijjhatīti vuccati. Yathāha: "kāmaṃ kāmayamānassa tassa cetaṃ samijjhatī[a]"ti. Tathā nekkhammaṃ ijjhatīti iddhi, paṭiharatīti pāṭihāriyaṃ, arahattamaggo ijjhatīti iṭṭhi, paṭiharatīti pāṭihāriyanti. Aparonayo: - ijjhanaṭṭhena iddhi, upāyasampadāyetaṃ adhivadhanaṃ, upāyasampadā hi ijjhati adhippeta phalappasavanato. Yathāha: -"ayaṃ kho citto gahapati sīlavā kalyāṇadhammo, sace paṇidahissati anāgatamaddhānaṃ rājā assa cakkavattīti tassa kho ayaṃ ijjhissati hi sīlavato ceto paṇidhi visuddhattā[b]"ti. Aparo nayo: etāya sattā ijjhantīti iddhi, ijjhantīti iddhā vuddhā ukkaṃsagatā hontīti vuttaṃ hoti. Sā dasavidhā. Yathāha: - iddhiyoti dasaiddhiyo punacaparaṃ āha: - "katamā dasa iddhiyo? Adhiṭṭhānā iddhi, vikubbanā iddhi, manomayā iddhi, gñāṇa vipphārā iddhi, samādhivipphārā iddhi, ariyā iddhi, kammavipākajā iddhi, puññavato iddhi, vijjāmayā iddhi, tattha tattha sammāpayogapaccayā ijjhanaṭṭhena iddhī[c]"ti. Tattha pakatiyā eko bahukaṃ āvajjati, sataṃ vā sahassaṃ vā satasahassaṃ vā āvajjitvā ñāṇena adhiṭṭhāti bahuko homīti, evaṃ vibhajitvā dassitā iddhi adhiṭhānavasena nipphannattā adhiṭṭhānā iddhi nāma. "So pakativaṇṇaṃ vijahitvā kumārakavanṇaṃ vā dasseti nāgavanṇaṃ vā dasseti, supaṇṇavaṇṇaṃ vā dasseti, yakkhavaṇṇaṃ vā dasseti, asuravaṇṇaṃ vā dasseti, indavaṇṇaṃ vā dasseti, devavaṇṇaṃ vā dasseti, brahmavaṇṇaṃ vā dasseti, samuddavaṇṇaṃ dasseti pabbatavaṇṇaṃ vā dasseti, vanavaṇṇaṃ vā dasseti, sīhavaṇṇaṃvā dasseti, vyagghavaṇṇaṃ vā dasseti, dipivaṇṇaṃ vā dasseti, hatthimpi dasseti, assampi dasseti, rathampi dasseti, pattimpi dasseti, vividhampi senābyuhaṃ dassetī[c]"ti evaṃ āgatā iddhi pakativaṇṇavijahanavikāravasena pavattattā vikubbanā iddhi nāma. [PTS Page 379 [\q 379/] "] idha bhikkhu imambhā kāyaṃ aññaṃ kāyaṃ abhinimmiṇāti rūpiṃ manomayaṃ[c]"ti iminā nayena āgatā iddhi sarīrabbhantare aññasseva manomayassa sarīrassa nipphattivasena pavattattā manomayā iddhi nāma. Ñāṇuppattito1 pana pubbe vā pacchā vā taṃ khaṇe vā gñāṇānubhāvanibbatto viseso gñāṇaṃ vipphārā iddhi nāma. Vuttaṃ hetaṃ: "aniccānupassanāya nicca saññāya pahānaṭṭho ijjhatīti ñāṇavipphārā iddhi. Dukkhānupassanāya sukhasaññāya pahānaṭṭho ijjhatīti ñāṇavipphārā iddhi. Anattānupassanāya attasaññāya pahānaṭṭho ijjhatīti ñāṇavipphārā iddhi. Nibbidānupassanāya nandiyā pahānaṭṭho ijjhatīti ñāṇavipphārā iddhi. Virāgānupassanāya rāgassa pahānaṭṭho ijjhatīti ñāṇavipphārā iddhi. Nirodhānupassanāya samudayassa pahānaṭṭho ijjhatīti ñāṇavipphārā iddhi. Paṭinissaggānupassanāya ādīnavassa pahānaṭṭho ijjhatīti ñāṇavipphārā iddhi

[SL Page 283] [\x 283/]

Āyasmato bakkulassa ñāṇavipphārā iddhi, āyasmato saṅkiccassa ñāṇavipphārā iddhi. Āyasmato bhūtapālassa ñāṇavipphārā iddhiti. Tattha āyasmā bakkulo daharova maṅgaladivase nadi nahāpiya māno dhātiyā pamādena sote patito, tamenaṃ macchogilitvā bāhāṇasītitthaṃ agamāsi. Taṃ tattha macchabandho gahetvā seṭṭhibhariyāya vikkiṇi, sā macche sinehaṃ uppādetvā ahameva naṃ pacissāmiti phālentī macchakucchiyaṃsuvaṇṇabimbaṃ viya dārakaṃ disvā'putto me laddho'ti somanassajātā ahosi. Iti macchakucchiyaṃ arogabhāve āyasmato bakkulassa pacchimabhavikassa tena attabhāvena paṭilabhitabba arahattamaggañāṇānubhāvena' nibbattattā ñāṇavipphārā iddhi nāma, vatthu pana vitthārena kathetabbaṃ. Saṅkiccatthe rassa pana tabbhagatasseva mātā kālamakāsi, tassā citakaṃ āropetvā sūlahi vijjhitvā jhāpiyamānāya dārako sūlakoṭiyā akkhikuṭe pahāraṃ labhitvā saddamakāsi. Tatonaṃ 'dārako jīvatī' otāretvā kucchiṃ phālevo dārakaṃ ayyakāya adaṃsu, so tāya paṭijaggito vuddhimatvāya pabbajitvā saha paṭisambhidābhi arahattaṃ pāpuṇi. Iti vuttanayeneva dārucitakāya arogabhāvo āyasmato saṅkiccassa ñāṇavipphārā iddhināma. Bhūtapāladārakassa pana pitā rājagahe daḷiddamanusso, [PTS Page 380] [\q 380/] so dārūnaṃ atthāya sakaṭena aṭaviṃgantvā dārubhāraṃ katvā sāyaṃ nagaradvārasamīpaṃ patto, athassa goṇā yugaṃossajjitvā nagaraṃ pavisiṃsu. So sakaṭamūle puttakaṃ nisīdāpetvā goṇānaṃ anupadaṃ gacchanto nagarameva pāvisi, tassa anikkhantasseva dvāraṃ pihitaṃ. Dārakassa vāḷayakkhānucari tepi bahinagare tiyāmarattiṃ arogabhāvo vuttanayeneva ñāṇavipphārā iddhi nāma, vatthu pana vitthāretabbaṃ. Samādhito pubbe vā pacchā vā taṅkhaṇe vā samathānubhāvanibbatto viseso samādhivipphārā iddhi, vuttaṃ hetaṃ: "paṭhamajjhānenanīvaraṇānaṃ pahānaṭṭho ijjhatīti samādivipphārā iddhi tatiyena jhānenapītiyā pahānaṭṭho ijjhatīti samādhivipphārā iddhi. Catutthena jhānena sukhadukkhānaṃ pahānaṭṭho ijjhatīti samādhivipphārā iddhi, ākāsānañcāyatanasamāpattiyārūpasaññāya paṭighasaññāya nānattasaññāya pahānaṭṭho ijjhatīti samādhivipphārā iddhi. Viññānañcāyatanasamāpattiyā ākāsānañcāyatanasaññāya pahānaṭṭho icjhatīti samādhivipphārā iddhi. Ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññāya pahānaṭṭho ijjhatīti samādhivipphārā iddhi. Nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññāya pahānaṭṭho ijjhatīti samādhivipphārā iddhi, āyasmato sāriputtassa samādhivipphārā iddhi, āyasmato sañjīvassa, āyasmato khāṇukoṇḍaññassa, uttarāya upāsikāya sāmāvatiyā upāsikāya samādhivipphārā iddhī[a]"ti. Tattha yadā āyasmato sāriputtassa mahā moggallānattherena saddhiṃ kapotakandarāyaṃ vīharato junhāya rattiyā navoropitehi kesehi ajjhokāse nisinnassa eko duṭṭhayakkho sahāyakena yakkhena vāriyamānopi sīse pahāramadāsi yassa meghassa viya gajjayato saddo ahosi, tadāthero tassa paharaṇasamaye samāpattiṃ appesi, athassa tena

1. Sīga arahattañṇānubhāvena. [A.] Paṭisambhidāmagga- iddhikathā.

[SL Page 284] [\x 284/]

Pahārena na koci ābādho ahosi. Ayaṃ tassāyasmato samādhi vipphārā iddhi, vatthu pana udāne āgatameva. Sañjivattherampana nirodhasamāpannaṃ kālakatoti sallakkhetvā gopālakādayo tiṇakaṭṭhagomayāni saṅkaḍḍhetvā aggiṃ adaṃsu, therassa cīvare aṃsumattampi najjhāyittha. Ayamassa anupubbasamāpattivasena pavattasamathānubhāvanibbattattā samādhivipphārā iddhi, vatthu pana sutte āgatameva. Khāṇukoṇḍaññatthero pana pakatiyāva samāpattibahulo, so aññatarasmiṃ araññe rattiṃ samāpattiṃ appetvā [PTS Page 381] [\q 381/] nisīdi pañcasatā corā bhaṇḍakaṃ thenetvā gacchantā 'idāni amhākaṃ anupathaṃ āgacchantā natthi'ti vissamitukāmā bhaṇḍakaṃ oropayamānā 'khānukoaya'nti maññamānā therasseva upari sabbabhaṇḍakāni īpesuṃ, tesaṃ vissamitvāgacchantānaṃ paṭhamaṃ ṭhapitabhaṇḍakassa gahaṇakāle kālaparicchedavasena thero vuṭṭhāsi, te therassa calanākāraṃ disvā bhītā viraviṃsu, thero'mā bhayittha upāsakā bhikkhu aha'nti āha; te āgantvā vanditvā thera gatena pasādena pabbajitvā saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu, ayamettha ñcahi bhaṇḍikasatehi ajjhotthaṭassa therassa ābādhā bhāvo samādhivipphārā iddhi. Uttarā pana upāsikā puṇṇaka seṭṭhissaṭhitā, tassā sirimā nāma gaṇikā issāpakatā tattatela kaṭāhaṃ sīse āsiñci. Uttarā pana upāsikā puṇṇaka seṭṭhissa dhītā, tassa sirimā nāma gaṇikā bassāpakatā tattatela kamāhaṃ sīse āsiñca. Uttarā taṅkhaṇaññeva mettaṃ samāpajji, telaṃ pokkharapattato udakhindu viya vivaṭṭamānaṃ agamāsi. Ayaṃ massā samādhi vippharā iddhi, vatthu pana vitthāretabbaṃ. Sāmāvatī nāma udenassa rañño aggamahesī, māgandiyabrāhmaṇo attano dhītāya aggamahesiṭṭhānaṃ patthayamāno tassā vīṇāya āsivīsaṃ pakkhipāpetvā rājānaṃ āha. "Mahārāja sāmāvatī taṃ māretukāmā vīṇāya āsivisaṃ gahetvā pariharatī"ti. Rājā taṃ disvā kupito 'sāmāvatiṃ vadhissāmī'ti dhanuṃ āropetvā visapītaṃ khurappaṃ sannayhi, sāmāvatī saparivārā rājānaṃ mettāya phari, rājā neva saraṃ khipituṃ na oropetuṃ sakkonto vedhamāno aṭṭhāsi. Tato naṃ devī āha: "kiṃ mahārāja kilamasī"ti āma kilamāmīti. Tena hi 'dhanuṃ oropehī'ti. Saro rañño pādamūleyeva pati. Tato naṃ devī "mahārāja appaduṭṭhassa na padussitabba"nti ovadi, iti rañño saraṃ muññituṃ avisahanabhāvo samāvatiyā upāsikāya samādhivipphārā iddhiti. Paṭikkūlādisu appaṭikkūlasaññi vihārādikā pana ariyāiddhi nāma. Yathāha: - " katamā ariyā iddhi? Idha bhikkhu sace ākaṅkhati paṭikkūle apaṭikkūlasaññi vihareyyanti apaṭikkūlasaññi tattha viharati -peupetthato tattha viharati [PTS Page 382] [\q 382/] sato ca sampajāno[a]"ti. Ayaṃ hi cetovasippattānaṃ ariyānaṃ yeva sambhavato ariyā

[A] paṭasambhidāmagga- iddhikathā.

[SL Page 285] [\x 285/]

Iddhiti vuccati. Etāya hi samannāgato khīṇāsavo bhikkhu paṭikkūle aniṭṭhe vatthusmiṃ vettāpharaṇaṃ vā dhātumanasikāraṃ vā karonto apaṭikkūlasaññi viharati, apaṭikkūle iṭṭhe vatthusmiṃ asubhapharaṇaṃ vā aniccanti manasikāraṃ vā karonto paṭikkūlasaññi viharati, tathā paṭikkūlāpaṭikkūlesu tadeva mettāpharaṇaṃ vā dhātumanasikāraṃ vā karonto apaṭikkūla saññi viharati, apaṭikkūlapaṭikkūlesu ca cadeva asubhapharaṇaṃ vā aniccanti manasikāraṃ vā karonto paṭikkūlasaññi viharati, cakkhunā rūpaṃ disvā neva sumano hotīti ādinā nayena vuttaṃ pana chaḷaṅgupekkhaṃ pavattayamāno paṭikkūlañca apaṭikkūlañca tadubhayaṃ abhinivajjetvā upekkhako viharati sato sampajāno, paṭisambhidāyaṃ hi " kathaṃ paṭikkūle apaṭikkūlasaññi viharati aniṭṭhasmiṃ vatthusmiṃ vettāyavā orati dhātuko vā upasaṃharatī[a]"ti ādīnā nayena ayave attho vibhatto, ayaṃ cetovasippattānaṃ ariyānaṃ yeva sambhavato ariyā iddhīti vuccatī. Pakkhiādīnaṃ pana vehāsagamanādikā kammavipākajā iddhināma. Yathāha: - " katamā kamma vipākajā iddhi? Sabbesaṃ pakkhīnaṃ sabbesaṃ devānaṃ ekaccānaṃ manussānaṃ ekaccānañca vinipātikānaṃ ayaṃ kammavipākajā iddhī"[b]ti. Ettha hi sabbesaṃ pakkhinaṃ jhānaṃ vā vipassanaṃ vā vinā yeva ākāsena gamanaṃ, tathā sabbesaṃ devānaṃ paṭhamakappikā nañca ekaccānaṃ manussānaṃ, tathā piyaṅkaramātā yakkhīnī uttara mātā phussamittā dhammaguttāti. Evamādīnaṃ ekaccānaṃ vinipāti kānaṃ ākāsena gamanaṃ kammavipākajā iddhiti. Cakkavattiādīnaṃ vehāsagamanādikā pana puññamato iddhi nāma. Yathāha: - "katamā puññavako iddhi? Rājā cakkavatti vehāsaṃ gacchati saddhiṃ caturaṅgi niyā senāya antamaso assabandhagobandhapurise upādāya, joti kassa gahapatissa puññavato iddhi nāma. Yathāha: - "katamā puññavato iddhi? Rājā cakkavatti vehāsaṃ gacchati saddhiṃ curaṅgi niyā senāya antamaso assabandhagobandhapurise upādāya, joti kassa gahapatissa puññavato idhi, jaṭilakassa gahapatissa [PTS Page 383] [\q 383/] puñña vato iddhi, ghositassa gahapatissa, meṇḍakassa gahapatissa, pañcannaṃ mahāpuññānaṃ puññavato iddhi[b]"ti. Saṅkhepato pana paripākaṃ gate puññasambhāre ijjhanakaviseso puññavato iddhi. Eta, ña jotikassa gahapatissa paṭhaviṃ bhinditvā maṇipāsādo uṭṭhahi, catusaṭṭhi ca kapparukkhāti, ayamassa puññavato iddhi. Jaṭilakassa asītihattho suvaṇṇapabbato nibbatti, ghositassa sattasu ṭhānesu māraṇatthāya upakkame katepi arogabhāvo puññavato iddhi, meṇḍakassa ekakarīsamatte padese satta ratanamayānaṃ meṇḍakānaṃ pātubhāvo puññavato iddhi. Pañcamahā puññā nāma: meṇḍakaseṭṭhi, tassa bhariyā candapadumasiri. Putto dhanañjayaseṭṭhi, suṇisā sumanādevī, dāso puṇno nāmāti.

[A.] Paṭisaṃ - idhikathā. [B]paṭisambhidāmagga - iddhikathā.

[SL Page 286] [\x 286/]

Tesu seṭṭhissa sīsaṃ nāhātassa ākāsaṃ ullokanakāle aḍḍha teḷasakoṭṭhasahassāni ākāsato rattasālīnaṃ pūrenti, bhari yāya nāḷikodanamattampi gahetvā sakalajambadī pavāsike parivisaya mānāya bhattaṃ na khīyati. Puttassa sahassatthavikaṃ gahetvā sakala jambudīpavāsikānampi dentassa kahāpaṇā na khīyanti, suṇisāya ekaṃ vīhitumbaṃ gahetvā sakalajambudīpavāsikānampi bhājayamānāya dhaññaṃ na khīyati, dāsassa ekena kaṅgalena kasato ito satta ito sattāti cuddasa maggā honti, ayaṃ nesaṃ puññavato iddhi. Vijjādharādīnaṃ vehāsagamanādikā pana vijjāmayā iddhi. Yathāha: " katamā vijjāmayā iddhi? Vijjādharā vijjaṃ parijapitvā vehāsaṃ gacchanti, ākāse antaḷikkhe hatthimpipa dassenti, assampi dasseti, rathampi dasseti, pattimpi dasseti, vividhampi senābyuhaṃ dassentī"ti. Tena tena pana sammāpayogena tassa tassa kammassa ijjhanaṃ tattha tattha sammāpayogapaccayā ijjhanaṭṭhena iddhi. Yathāha: -" nekkhammena kāmacchandassa pahānaṭṭho ijjhatīti tattha tattha sammāpayogapaccayā ijjhanaṭṭhena iddhi ijjhantīti iddhā vuddhā ukkaṃsagatā hontīti vuttaṃ hoti. Arahattamaggena sabbakilesānaṃ pahānaṭṭho ijjhatīti tattha tattha sammāpayogapaccayā ijjhanaṭṭhena iddhī"[a]ti. Ettha ca paṭipattisaṅkhātasseva sammāpayogassa [PTS Page 384] [\q 384/] dīpanavasena purimapāḷisadisāva pāḷi āgatā. Aṭṭhakathāyampana sakaṭabyuhādikaraṇavasena yaṅkīñci sippakammaṃ yaṅkiñci vejjakammaṃ tiṇṇaṃ vedānaṃ ugga haṇaṃ tiṇṇaṃ pimakānaṃ uggahaṇaṃ antamaso kasana vapanādīni upādāya taṃ taṃ kammaṃ katvā nibbattaviseso tattha tattha sammā payogappaccayā ijjhanaṭṭhena iddhīti āgatā. Iti imāsu dasasu idhīsu iddhividhāyāti imasmiṃ pade adhiṭṭhānā dandiyeva āgatā, masmiṃ panatthe vikubbanā manomayā iddhiyopi icchitabbā eva.

Iddhividhāyāti iddhikoṭṭhāsāya, iddhivikappāya vā. Cittaṃ abhinī harati abhinintāmetīti so bhikkhu vuttapkāravasena tasmiṃ citte abhiññāpādake jāte iddhividhādhigamatthāya parikammacittaṃ abhinīharati kasiṇārammaṇato apanetvā iddhividhābhimukhaṃ peseti abhininnāmetīti adhigantabbaiddhipoṇaṃ iddhipabbhāraṃ karoti. Soti so evaṃ katacittābhinīhāro bhikkhu. Anekavihitanti anekavidhaṃ nānappakārakaṃ, iddhividhanti iddhikoṭṭhāsaṃ, paccanu bhotīti paccanubhavati phūsati sacchikaroti pāpuṇitīti attho. Idānissa anekavihitabhāvaṃ dassento 'ekopi hutvā'ti ādi māha. Tattha ekopi hutvāti iddhikaraṇato pubbeva pakatiyā ekopi hutvā, pahudhā hotīti pahūnaṃ santike caṅkamitukāmo vā sajjhāyataṃ vā kattukāmo pañhaṃ vā pucchitukāmo hutvā satampisahassampi hoti. Kathampanāyamevaṃ hoti? Iddhiyā catasso

[A.] Paṭisambhidāmagga- iddhikathā.

[SL Page 287] [\x 287/]

Bhūmiyo cattāro pādā aṭṭhapadāni soḷasa ca mūlāni sampādetvā ñāṇena adhiṭṭhabhanto. Tattha catasso bhumiyoti cattāri jhānāni veditabbāni vuttañhetaṃ dhammasenāpatinā: iddhiyā katamā catasso bhumiyo? Vivekajabhumi paṭhamaṃ jhānaṃ, pītisukhabhūmi dutiyaṃ jhānaṃ, upekkhāsukhabhumi tatiyaṃ jhānaṃ, adukkhamasukhabhumi catutthaṃ jhānaṃ, iddhiyā imā catasso bhumiyo iddhilābhāya iddhipaṭilābhāya iddhivikubbanatāya iddhivisavitāya iddhivasītāya indivesārajjāya saṃvattantīti. Ettha va purimāni tīṇi jhānāni yasmā pītipharaṇena ca sukhapharaṇena ca sukhasaññca lahusaññca okkamitvā lahumudukammaññākāyo hutvā iddhiṃ pāpuṇāti, [PTS Page 385] [\q 385/] tasmā iminā pariyāyena iddhilābhāya saṃvattanato sambhārabhumiyoti veditabbāti. Catutthajjhānampana iddhilābhāya pakatibhumiyeva. Cattāro pādāti cattāro iṅpādāveditabbā; vuttañhetaṃ: - "iddhiyā katame cattāro pādā? Idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyacitta - vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, iddhiyā imecattāro pādā iddhilābhāya iddhivikubbanatāya iddhivisavitāya iddhivasībhāvāya iddhavesārajjāya saṃvattantī[a]"ti. Ettha ca chandahetuko chandā dhiko vā samādhi chandasamādhi, kattukamyatāchandaṃ adhipatiṃ karitvā paṭiladdhasamādhissetaṃ adhivacanaṃ. Padhānabhūtā saṅkhārā padhāna saṅkhārā, catukiccasādhakassasammappadhānaviriyassetaṃ adhivacanaṃ, samannāgatanti chandasamādhinā ca padhānasaṅkhārehi ca upetaṃ, iddhi padānti nipphattipariyāyena vā ijjhanaṭṭhena ijjhanti etāya sattā iddhā vuddhā ukkaṃsagatā hontīti iminā vā pariyāyena iddhīti saṅkhaṃ gatānaṃ abhiññācittasampayuttānaṃ chandasamādhipadhāna saṅkhārānaṃ adhiṭṭhānaṭṭhena pādabhūtaṃ sesacittacetasikarāsinti attho. Vuttaṃ hetaṃ: - "iddhipādoti tathābhūtassa vedanākkhandho saṃgñāṇakkhandho saṅkhārakkhandho viññāṇakkhavdho[b]"ti. Athavā: - pajjate anenāti pādo, pāpuṇiyatīti attho. Iddhiyā pādo iddhipādo, chandādīnametaṃ adhi vacanaṃ. Yathāha: chandañcebhikkhave bhikkhu nissāya labhati samādhiṃ, labhati cittassekaggataṃ, ayaṃ vuccati chandasamādhi. So anuppannānaṃ pāpakānaṃ -pe- padahati, ime vuccanti padhāna saṅkhārā. Iti ayañca chando ayañca samādhi ime ca padhānasaṅkhārā, ayaṃ vuccati bhikkhave chandasamādhipadhānasaṅkhārasamannāgato iddhi pādo[c]"ti. Evaṃ sesiddhipādesupi attho veditabbo. Aṭṭha padānīti chandādīni aṭṭha veditabbāni. Vuttaṃ hetaṃ: "iddhiyā katamāni aṭṭha padāni? Chandañce bhikkhu nissāya labhati samādhiṃ, labhati cittasse kaggataṃ, chando na samādhi, samādhi na chando, añño [PTS Page 386] [\q 386/] chando, añño

[A.] Paṭisambhidāmagga- iddhikathā. [B.] Iddhipādavibhaṅgasuttantabhājaniya. [C.] Saṃyuttanikāya-mahāvaggasaṃyutta.

[SL Page 288] [\x 288/]

Samādhi. Viriyañce bhikkhu-cittañce bhikkhu - vīmaṃsañce bhikkhu nissāya labhati samādhiṃ, labhati cittassekaggataṃ, vīmaṃsā na samādhi, samādhi na vīmaṃsā, aññā vīmaṃsā, añño samādhi. Iddhiyā imāni aṭṭhapadāni iddhilābhāya chandaṃ ve bhikkhu nissāya labhati samādhiṃ, labhati cittassa ekaggataṃ, chando na samādhi, samādhi na chando. Añño chando, añño samādhi. Viriyaṃ ce bhikkhu nissāya labhati samādhiṃ, labhati cittassa ekaggataṃ, viriyaṃ na samādhi, samādhi na viriyaṃ. Aññaṃ viriyaṃ añño samādhi. Cittaṃ ce bhikkhu nissāya labhati samādhiṃ, labhati cittassa ekaggataṃ, cittaṃ na samādhi, samādhi na cittaṃ. Aññaṃ cittaṃ. Añño samādhi. Vīmaṃsaja ce bhikkhu nissāya labhati samādhiṃ, labhati cittassa ekaggataṃ, vīmaṃsā na samādhi, samādhi na vīmaṃsā. Aññāvīmaṃsā. Añño samādhi. Iddhiyā imāni aṭṭha padāni, iddhilābhāya iddhipaṭilābhāya iddhivikubbanatāya iddhivisavitāyaiddhivasībhāvāya iddhivesārajjāya saṃ vantantī[a]"ti. Ettha hi iddhiṃ uppādetukāmatā chando samādhinā ekato niyuttova iddhilābhāya saṃvattati, tathā viriyādayo; tasmā imāni aṭṭhapadāni vuttānīti veditabbāni. Soḷasamūlānīti soḷasahiākārehi āneñjatā cittassa veditabbā; vuttaṃ hetaṃ: -" iddhiyā katimūlāni? Soḷasamūlāni; anonataṃ cittaṃ kosajje na iñcatīti āneñjaṃ, anunnataṃ cittaṃ uddhacce na iñjatīti āneñjaṃ, anabhinataṃ cittaṃ rāge na iñjatīti āneñjaṃ, anapanataṃ cittaṃ byāpāde na iñjatīti āneñjaṃ, anissitaṃ cittaṃ diṭṭhiyāna iñjatīti āneñjaṃ, appaṭibaddhaṃ cittaṃ chandarāge na iñjatīti āneñjaṃ, vippamuttaṃ cittaṃ kāmarāge na iñjatīti āneñjaṃ, visaṃyuttaṃ cittaṃ kilese na iñjatīti āneñjaṃ. Vimariyādī kataṃ cittaṃ kilesamariyāde na iñjatīti āneñjaṃ, ekattagataṃ cittaṃ nānattakilese na iñjatīti āneñjaṃ, viriyena parigga hitaṃ cittaṃ kosajje na iñjatīti āneñjaṃ, satiyā pariggahitaṃ cittaṃ pamāde na iñjatīti āneñjaṃ, satiyā parigga hitaṃ cittaṃ pamāde na iñjatīti āneñjaṃ, samādhinā pariggahitaṃ cittaṃ avijjāya na iñjatīti āneñjaṃ, obhāsagataṃ cittaṃ avijjandhakāre naiñjatīti āneñjaṃ, iddhiyā imāni soḷasa mūlāni iddhilābhāya anonataṃ1 cittaṃ kosajje na iñjatīti2 āneñjaṃ, anunnataṃ cittaṃ uddhacce na iñjatīti āneñjaṃ, anahinataṃ cittaṃ rāge na iñjatīti āneñjaṃ, anapanataṃ cittaṃ byāpāde na iñjatīti āneñjaṃ, anissitaṃ cittaṃ diṭṭhiyā na iñjatīti āneñjaṃ, appaṭibaddhaṃ cittaṃ chandarāge na iñjatīti āneñjaṃ, vippamuttaṃ cittaṃ kāmarāge na iñjatīti āneñjaṃ, visaññuttaṃ cittaṃ kilese na iñjatīti āneñjaṃ, vimaridikataṃ3 cittaṃ kilesamariyāde4 na iñjatīti āneñjaṃ, vimariyādikataṃ3 cittaṃ kilesamariyāde4 na iñjatīti āneñjaṃ, ekattagataṃ5 cittaṃ nānattakilese6 na ñjatīti āneñjaṃ, saddhāyapariggahitaṃ cittaṃ assaddhiye na iñjatīti āneñjaṃ, viriyena pariggahitaṃ cittaṃ kosajje na iñjatīti āneñjaṃ, satiyā pariggahitaṃ cittaṃ pasāde na iñjatīti āneñjaṃ, samādhinā pariggahitaṃ cittaṃ uddhacce na iñjatīti āneñjaṃ, paññāya pariggahitaṃ cittaṃ uddhacce na iñjatīti āneñjaṃ, paññāya pariggahitaṃ cittaṃ avijjāyana ñjitīti āneñjaṃ, paññāya pariggahitaṃ cittaṃ avijjāya na iñjitīti āneñjaṃ, obhāsagataṃ cittaṃ avijjandhakāre na iñjatīti āneñjaṃ iddhiyā imāni soḷasa mūlāni iddhilābhāya iddhipaṭilābhāya iddhivikubbanatāya iddhivisavitāya iddhivasībhāvāya iddhivesārajjāya saṃvattantī[a]"ti. Kāmañca esa attho evaṃ samāhite citteti ādināpi siddho yeva; paṭhamajjhānādīnampana iddhiyā bhumipādapadamūlabhāvadassanatthaṃ puna vutto. Purumo ca sutte āgatanayo, ayaṃ paṭisambhidāyaṃ, ti ubhayattha asammohatthaspi puna vutto. Ñāṇena adhiṭṭhahantoti svāyamete iddhiyā bhumupādapadamūlabhute [PTS Page 387] [\q 387/] dhamme sampādetvā abhiññāpādakaṃ jhānaṃ samāpajjitvā vuṭṭhāya sace sataṃ icchati sataṃ homi sataṃ homiti parikammaṃ katvā puna abhiññāpādakajjhānaṃ samāpajjitvā vuṭṭhāya adhiṭṭhāti, adhiṭṭhāna cittena saheva sataṃ hoti, sahassādisupi eseva nayo. Sace evaṃ na ijjhati, puna parikammaṃ katvā dutiyampi samāpajjitvā vuṭṭhāya adhiṭṭhātabbaṃ. Saṃyattakaṭṭha kathāyaṃ hi ekavāraṃ dvevāraṃ samāpajjituṃ vaṭṭatīti vuttaṃ. Tattha pādakajjhānacittaṃ nimittārammaṇaṃ, parikammacittāni satārammaṇāni vā sahassārammaṇāni vā, tāni ca kho vaṇṇavasena, no paṇṇattivasena. Adhiṭṭhānacittampi tatheva satārammaṇaṃvā sahassārammaṇaṃ vā, taṃ pubbe vuttaṃ appanācittamiva gotrabhu

[A.] Paṭisambhidāmagga- iddhikathā.

[SL Page 289] [\x 289/]

Anantaraṃ ekameva uppajjati rūpāvacaracatutthajjhānikaṃ yampihi paṭisambhidāyaṃ vuttaṃ: -"pakatiyā eko pahukaṃ āvajjeti sataṃ vā sahassaṃ vā satasahassaṃ vā, āvajjitvā ñāṇena adhiṭṭhāti'bahuko homi'ti bahuko hoti, yathā āyasmā cūlapatthako"[a]ti. Tatrāpi āvajjatīti parikammavaseneva vuttaṃ, āvajjitvā ñāṇena adhiṭṭhātīti abhiññāñāṇavasena vuttaṃ. Āvajjitvā ñāṇena adhiṭṭhātīti abhiññāñāṇavasenavuttaṃ. Tasmā bahukaṃ āvajjeti, tato tesampi parikamma cittānaṃ avasāne samāpajjati. Samāpattito vuṭṭhahitvā puna 'bahuko homī'ti āvajjitvā tato paraṃ pavattānaṃ tiṇṇaṃ catuṇṇaṃ vā pubbabhāgacittānaṃ anantarā uppannena sanniṭṭhāpanavasena adhiṭṭhānanti laddhaṇāmena ekeneva abhiññā ñāṇena adhiṭṭhātīti evamettha attho daṭṭhabbo. Yampana vuttaṃ yathā āyasmā cūlapatthakoti, taṃ bahudhābhāvassa kāyasakkhi dassanatthaṃ vuttaṃ. Taṃ pana vatthunā dīpetabbaṃ. Te kira dve bhātaro patthe jātattā patthakāti nāmaṃ labhiṃsu; jeṭṭho mahā patthako, so pabbajitvā saha paṭisambhidābhi arahattaṃ pāpuṇi. Arahā hutvā cūlapatthakaṃ pabbājetvā: [PTS Page 388 [\q 388/] -]

"Padumaṃ yathā kokanadaṃ sugandhaṃpāto siyā phullamavītagandhaṃ
Aṅgīrasaṃ passa virocamānaṃ tapantamādiccamivantaḷikkhe"[b]ti.

Imaṃ gāthaṃ adāsi. So taṃ catūhi māsohi paguṇaṃ kātuṃ nāsakkhi. Atha naṃ thero 'abhabbo tvaṃ sāsane'ti vihārato nīhari. Tasmiñca kāle thero bhattuddesako hoti. Jivako theraṃ upasaṅkamitvā 'sve bhante bhagavatā saddhiṃ pañca bhikkhu satāni gahetvā amhākaṃ gehe bhikkhaṃ gaṇhathā'ti āha; theropi 'ṭhapetvā cūlapanthakaṃ sesānaṃ adhivāsemī'ti adhivāsesi. Cūlaṃ panthako dvārakoṭṭhake ṭhatvā rodati+ bhagavā dibbena cakkhunā disvā taṃ upasaṅkamitvā 'kasmā rodasī'ti āha. So taṃ pavattiṃ ācikkhi. Bhagavā ' na sajjhāyaṃ kātuṃ asakkonto mama sāsane abhabbo nāma hoti, mā soci bhikkhū'ti taṃ bāhāyaṃ gahetvā vihāraṃ pavisitvā iddhiyā pilotikakhaṇḍaṃ abinimminitvā adāsi. 'Handa bhikkhu imaṃ parimajjanto rajoharaṇaṃ rajoharaṇanti punappunaṃ sajjhāyaṃ karohī'ti. Tassa tathā karoto taṃ kālavaṇṇaṃ ahosi. So 'parisuddhaṃ vatthaṃ, natthettha doso, atta bhāvassa panāyaṃ doso'ti saññaṃ paṭilabhitvā pañcasu khandhesu ñāṇaṃ otāretvā vipassanaṃ vaḍḍhetvā anulomato gotrabhu samīpaṃ pāpesi. Athassa bhagavā obhāsagāthā abhāsi: -

"Rāgo rajo na ca pana reṇu vuccati
Rāgassetaṃ adhivacanaṃ rajoti,
Etaṃ rajaṃ vippajahitva paṇḍitā1
Viharanti te vigatarajassa sāsane.

[A.] Paṭisambhidāmagga iddhikathā. [B.] Aṅguttarapadvakanipātata 1. Bhikkhavo-dhammapadaṭṭhakathā.

[SL Page 290] [\x 290/]

Doso rajo na ca pana reṇu vuccati.
Dosassetaṃ adhivacanaṃ rajoti,
Etaṃ rajaṃ vippajahitva paṇḍitā1
Viharanti te vigatarajassa sāsane.

Moho rajo na ca pana reṇu vuccati.
Mohassetaṃ adhivacanaṃ rajoti,
Etaṃ rajaja vippajahitva paṇḍitaṃ1
Viharanti te vigatarajassa sāsane"[a]ta[s. PTS Page 389] [\q 389/]

Tassa gāthāpariyosāne catupaṭisambhidā chaḷabhiññā parivārā navalokuttaradhammā hatthagatāva ahesuṃ. Satthā dutiyadivase jiva kassa gehaṃ agamāsi saddhiṃ bhikkhusaṅghena, atha dakkhiṇodakā vasāne yāguyā diyamānāya pattaṃ pidahi. Jivako 'kiṃ bhante'ti pucchi. 'Vihāre eko bikku atthi'ti. So purisaṃ pesesi 'gaccha ayyaṃ gahetvā sīghaṃ ehī'ti. Vihārato nikkhante pana bhagavati: -

"Sahassakkhattuṃ attānaṃ nimminitvāna panthako
Nisīdambavane ramme yāva kālappavedanā"ti.

Atha so puriso gantvā kāsāvehi ekapajjotaṃ ārāmaṃ disvā agāntvā ' bhikkhuhi bharito bhante ārāmo, nāhaṃ jānāmi katamo so ayyo'ti āha. Tato naṃ bhagavā " gacka, yaṃ paṭhamaṃ passasi, taṃ cīvarakaṇṇe gahetvā 'satthā taṃ āmantetī'tivatvā ānehī'ti. So ganatvā therasseva civarakanṇe aggahesi; tāvedeva sabbepi nimmitā antaradhāyiṃsu. Thero 'gaccha tva'nti taṃ uyyojetvā mukhadhovanādisarīrakiccaṃ niṭṭhapetvā paṭhamataraṃ gantvā pattāsane nisīdi. Daṃ sandhāya vuttaṃ: - "yathā āyasmā cūlapanthako"ti. Tatra ye te bahū nimmitā. Te aniyametvā nimmitattā iddhimatā disāva honti. Ṭhānanisajjādisu vā bhāsita tuṇhibhāvādisu vā yaṃ yaṃ iddhimā karoti, taṃ tadeva karonti. Sace pana nānāvaṇṇe kātukāmo hoti, keci paṭhamavaye, keci majjhimavaye, keci pacchimavaye, tathā dīghakese, upaḍḍhamunḍe, muṇḍe, missaka kese, upaḍḍharattacīvare, paṇḍukacīvare, padabhāṇadhammakathā sarabhañña pañhapucchana pañhavissajjana rajana pacana cīvarasibbana dhovanādini karonte, aparepi vā nānappa kārake, kātukāmo hoti; tena dākajjhānato vuṭṭhāya 'ettakā bhakkhū paṭhamavayā hontū'ti ādinā nayona parikammaṃ katvā puna samāpajjitvāvuṭṭhāya adiṭṭhātabbaṃ. Adhiṭṭhānacittena saddhiṃ icciticchitappakārā yeva hontīti. Esa nayo bahudhāpi hutvā eko hotīti ādisu. Ayampana viseso: - iminā hi

[A.] Jātaka cūlapanthaka 1. Bhikkhavo-dhammapadaṭṭhakathā.

[SL Page 291] [\x 291/]

Bhikkunā evaṃ bahubhāvaṃ nimminitvā puna'ekoca hutvā caṅkamissāmi, sajjhāyaṃ [PTS Page 390] [\q 390/] karissāmi, pañhaṃ puccissāmī'ti cintetvā vā ayaṃ vihāro appabikkhuko, sace keci āgamissanti 'kuto ime ettakā ekasadisā bhikkhū, addhā terassa esa ānubāvo'ti maṃ jānissantīti appicchatāya vā antarāyeva 'eko homi'ti icchantena pādakajjhānaṃ samāpajjitvā vuṭṭhāya 'eko homī'ti parikammaṃ katvā puna samāpajjitvā vuṭṭhāya 'eko homī'ti adiṭṭhā tabbaṃ; adiṭṭhānacittena saddhiṃ yeva ekova hoti. Evaṃ akaronto pana yathā pariccinna kālavasena sayameva eko hoti. Āvībhāvaṃ tirobhāvanti- ettha āvībhāvaṃ karoti tirobhāvaṃ karotīti ayamattho. Idameva hi sandhāya paṭisambhidāyaṃ vuttaṃ: "āvī bhāvanti kenaci anāvaṭaṃhoti apaṭicchannaṃ pihitaṃ patikujjita"nti. Tatrāyaṃ iddhimā āvībhāvaṃ kātumoavdhakāraṃ vā alokaṃ karoti, paṭicchannaṃ vā vivaṭaṃ, anāpāthaṃ vā āpāthaṃ karoti. Kathaṃ? Ayaṃ hi yathā paṭicchannopi dūre ṭhitopi vā dissati evaṃ attānaṃ vā paraṃ vā kātukāmo padākajjhānato vuṭṭhāya 'idaṃ avdhakāraṭṭhānaṃ ālokajātaṃ hotu'ti vā 'idaṃ paṭicchannaṃ vivaṭaṃ hotu'ti vā 'idaṃ anāpāthaja āpāthaṃ hotu'ti vā āvajjatvā parikammaṃ katvā vuttanayeneva adhiṭṭhātī, saha adhiṭṭhānā yathādhiṭṭhitameva hoti. Pare dūre ṭhitāpi passanti, sayampi passitukāmo passati. Etaṃ pana pāṭihāriyaṃ kena kata pubbanti? Bhagavatā. Bhagavā hi cūlasubhaddāya nimantito vissa kammunā nimmitehi pañcahi kūṭāgārasatehi sāvathito satta yojanabbhantaraṃ sāketaṃ gacchanto yathā sāketanagara vāsino sāvattivāsike sāvatti vāsino ca sāketavāsike passanti, evaṃ adhiṭṭhāsi. Nagaramajjhe ca otaritvā paṭhaviṃdvidhā bhivditvā yāva avīciṃ ākāsañca dvidhā viyūhitvā yāva brahmalokaṃ dassesi. Devorohaṇenāpi ca ayamattho vibhāvetabbo: - bhagavā kira yamakapāṭihāriyaṃ katvā caturāsītipāṇasahassāni bandhanā pamocetvā 'atītā buddhā yamakapāṭihāriyāvasāne kuhaṃ gatā'ti āvajjitvā 'tāvatiṃsabhavanaṃ gatā'ti addasā. [PTS Page 391] [\q 391/] athekena pādena paṭhavitalaṃ akkamitvā dutiyaṃ yugavdharapabbate patiṭṭhāpetvā puna purimapādaṃ uddharitvā sinerumatthakaṃ akkamivo tattha paṇḍukambala silātale vassaṃ upagantvā sannipatitānaṃ dasasahassacakkavāḷa devatānaṃ ādito paṭṭhāya abidhammakathaṃ ārabhi. Bhikkhācāra velāyaṃ nimmitabuddhaṃ māposi, so dhammaṃ deseti. Bhagavā nāgalatādantakaṭṭhaṃ khāditvā anotattadahe mukhaṃ doditvā uttara kurūsu pinḍapātaṃ gahetvā anotattadahatīre paribhuñjati, sāriputtatthero tattha gantvā bhagavantaṃ vandati, bhagavā "ajja ettakaṃ

[SL Page 292] [\x 292/]

Dhammaṃ desesi'nti terassa nayaṃ deti, evaṃ tayo māso abbocchinnaṃ abidhammakathaṃ kathesi yaṃ sutvā asītikoṭideva tānaṃ dhammābhisamayo ahosi. Yamakapāṭihāriye sannipatītāpi dvādasayojanā parisā 'bhagavantaṃ passitvāva gamissāmā'ti khandhāvāraṃ banditvā aṭṭhāsi, taṃ cūlaanāthapiṇḍikaseṭṭhiyeva sabbapaccayehi upaṭṭhāsi. Manussā 'kuhiṃ bhagavā'ti jānanatthāya anuruddhattheraṃ yāciṃsu, thero ālokaṃ vaḍḍhetvā addasā dibbena cakkhunā tattha vassūpagataṃ bhagavantaṃ, disvā ārocesi. Te bhagavato canda natthāya mahāmoggallānattheraṃ yāciṃsu, tero parisamajjhe yeva mahāpaṭhaviyaṃ nimmujjitvā sinerupbbataṃ nibbijkditvā tathā gatapādamūle bhagavato pāde candamānova ummujjitvā bhagavantaṃ etadavoca: -'jambudīpavāsino bhante bhagavato pāde canditvā passitvā va gamissāmāti vadantī'ti. Bhagavā āha: 'kuhaṃ pana te moggallāna etarahi jeṭṭhabhātā dhammasenāpatī'ti. 'Saṅkassa nagare bhante'ti. Moggallāna maṃ daṭṭhukāmā sve saṅkassanagaraṃ āgacchantu, 'ahaṃ sve mahāpavāraṇa paṇṇamāsi uposathadivase saṅkassanagare otarissāmī'ti. 'Sādhu bhante'ti thero dasabalaṃ vanditvā āgatamaggeneva oruyha manussānaṃ santikaṃ sampāpuṇi. Gamanāgamanakāle ca yathā naṃ manussā passanti evaṃ adiṭṭhāsi, idaṃ tācettha mahāmoggallānatthero āvībhāvapāṭihāriyaṃ akāsi. So evaṃ āgato taṃ pavattīṃ ārocetvā 'dūranti saññaṃ akatvā katapātarāsā eva nikkhamathā'ti āha. Bhagavā sakkassa devaraññe ārocesi: -'mahārajā sve manussalokaṃ gacchāmī'ti. Devarājā vissakammaṃ [PTS Page 392] [\q 392/] āṇāpesi: - ' tāta sve bhagavā manussalokaṃ gantukāmo, tisso sopāṇapantiyo māpehi, ekaṃ kanakamayaṃ ekaṃ rajatamayaṃ ekaṃ maṇimaya'nti. So tathā akāsi. Bhagavā dutiya divase sinerumuddhani ṭhatvā puratthimalokadhātuṃ olokesi, anekāni cakkavāḷasahassāni vivaṭāni hutvā ekaṅgaṇaṃ viya pakāsiṃsu, yathā ca puratthimena evaṃ paccimenapi uttarenipi dakkhiṇenapi sabbaṃ vivaṭamaddasa. Heṭṭhā ca yāva avīci, upari ca yāva akaniṭṭhabhāvanā, tāva addasā. Taṃ divasaṃ kira lokavivaraṇaṃ nāma ahosi, manussāpi deve passanti, devāpi manusse, tattha neva manussā uddhaṃ ullokenti, na devā adho olokenti, sabbe sammukhāva aññamaññaṃ passanti. Bhagavā majjhe maṇimayena sopāṇena otarati, chakāmāvacāradevā vāmapasse kanakamayena, suddhāvāsā ca mahābrahmā ca dakkiṇapasse rajatamayena. Devarājā pattacivaraṃ aggahesi, mahābrahmā tiyojanikaṃ setacchattaṃ, suyāmo vālavījaniṃ, pañcasiko gandhabbaputto tigāvutamattaṃ beḷuvapaṇḍuvīṇaṃ gahetvā tathāgatassa pūjaṃ karonto etarati taṃ divasaṃbhagavantaṃ disvā buddhabhāvāya pihaṃ anuppādetvā ṭhita

[SL Page 293] [\x 293/]

Satto nāma natthi, idamettha bhagavā āvībhāvapāṭihāriyaṃ akāsi. Apica tambapaṇṇidīpe talaṅgaravāsī dhammadinnattheropi tissamahā vihāre cetīyaṅganamhi nisīditvā "tīhi bhikkhavedhammehi samannāgato bhikkha apaṇṇakaṃ paṭipadaṃ paṭipanno hotī[a]"ti apaṇṇakasuttaṃ kathento heṭṭhāmukhaṃ vījaniṃ akāsi, yāva avī cito ekaṅgaṇaṃ ahosi. Tato uparimukhaṃ akāsi, yāva brahma lokā ekaṅgaṇaṃ ahosi. Thero nirayabhayena tajjetvā sagga sukhena ca palobhetvā dhammaṃ desosi, keci sotāpannā ahesuṃ keci sakadāgāmi anāgāmi arahantoti. Tirobhāvaṃ kātukāmo pana ālokaṃ vā andhakāraṃ karoti, appaṭicchannaṃ vā paṭicchannaṃ, āpāthaṃ vā anāpāthaṃ karoti. Kathaṃ? Ayaṃ hi yathā apaṭicchannopi samipe ṭhitopi vā na dissati, evaṃ attānaṃ vā paraṃ vā kātu kāmo pādakajjhānato vuṭṭhāya ' idaṃ ālokaṭṭhānaṃ andhakāraṃ [PTS Page 393] [\q 393/] hotu'ti vā 'idaṃ appaṭicchannaṃ paṭicchannaṃ hotu'ti vā 'idaṃ āpāthaṃ anāpātaṃ hotu'ti vā āvājjitvā parikammaṃ katvā vutta nayeneva adiṭṭhāti. Saha adhiṭṭhānacittena yathādhiṭṭhitameva hoti. Pare samīpe ṭhitāpi na passanti sayampi apassitukāmo na passati. Etampana pāṭihāriyaṃ kena katapubbanti? Bhagavatā. Bhagavā hi yasaṃ kulaputtaṃ samīpe nisinnaṃ yeva yathā naṃ pitā na passati eva vakāsi. Tathā vīsaṃyojanasataṃ mahākappinassa paccugga manaṃ katvā taṃ anāgāmiphale amaccasahassañcassa sotāpatti phale patiṭṭhāpetvā tassa anumaggaṃ āgatā sahassitthiparivārā anojādevī āgantvā samīpe nisinnāpi yathā saparisaṃ rājānaṃ na passati tathā katvā ' api bhante rājānaṃ passathā'ti vutte 'kimpana te rājānaṃ gavesituṃ varaṃ udāhu attāna'nti 'attānaṃ bhante'ti vatvā nisinnāya tassā tathā dhammaṃ desesi yathā sā saddhiṃ itthisahassena sotāpattiphale patiṭṭhāsi, amaccā ānagāmiphale, rājā arahatteti. Apica tambapaṇṇidīpaṃ āgatadivase yathā attanā saddhiṃ āgate avasese rājā na passati, evaṃ karontena mahindattherenāpi idaṃ katameva. Apica sabbampi pākamaṃ pāṭihāriyaṃ āvibhāvaṃ nāma. Apākaṭapāṭihāriyaṃ tirobāvaṃ nāma. Tattha pākaṭapāṭihāriye iddhipi paññāyati iddhimāpi, taṃ yamakapāṭihāri yena dīpetabbaṃ. Tata; hi "idha tathāgato yamakapāṭihāriyaṃ karoti asādhāraṇaṃ sāvakehi, uparimakāyato aggikkhandho pavattati heṭṭhimakāyato udakadhārā pavattatī[b]"ti evaṃ ubhayaṃ paññāyittha, apākaṭapāṭihāriye iddhiyeva paññāyati na iddhimā, taṃ mahakasuttena ca brahmanimantaṇikasuttena ca dīpetabbaṃ. Tatra hi āyasmato ca mahakassa bhagavato ca iddhiyeva paññāyittha, na

[A.] Aṅguttaratikanipāta. [B.] Paṭisambhidāmaggañāṇakathā.

[SL Page 294] [\x 294/]
Iddhimā, yathāha: -"ekamantaṃ nisinno ko citto gahapati āyasmantaṃ mahakaṃ etadavoca: sādhu me bhante ayyo mahako uttarimanussadhammā iddhipāṭihāriyaṃ dassetu[a]"ti. Tena hi tvā gahapati āḷinde attarāsaṅgaṃ paññāpetvā [PTS Page 394] [\q 394/] tiṇakalāpaṃ okāsehīti. Evaṃ bhanteti kho citto gahapati āyasmato mahakassa paṭissutvā āḷinde uttarāsaṅgaṃ paññāpetvā tiṇa kalāpaṃ okāsesi. Atha kho āyasmā mahāko vihāraṃ pavisitvā sūcighaṭikaṃ datvā tathārūpaṃ iddhābhisaṅkhāraṃ abisaṅkhāsi, yathā tālacchiggalenaca aggalantarikāya ca acci nikkhavitvā tināni jhāpesi uttarāsaṅgaṃ na jhāpesi"ti. Yathācāha: - "athakhvāhaṃ bhikkhave tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsiṃettāvatā brahmā ca brahmaparisā ca brahmapārisajjā ca saddañca me sossantina ca maṃ dakkhissantī"ti. [B] antarahito imaṃ gāthaṃ abhāsi.

"Bhave vāhaṃ bhayaṃ disvā bhavañca vibhavesinaṃ.
Bhavaṃ nābhivadiṃ kiñci nandiñca na upādisi"[c]nti.

Tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāseti, ettha tirokuḍḍanti parakuḍḍaṃ, kuḍḍassa parabhāganti vuttaṃ hoti. Esa nayo itaresu. Kuḍḍoti ca geha bhittiyā etaṃ adhivacanaṃ, pākāroti geha vihāra gāmādīnaṃ parikkhepapākāro, pabbatoti paṃsupabbato vā pāsāṇapabbato vā. Asajjamānoti alaggamāno. Seyyathāpi ākāsoti ākāse viya, evaṃ gantukāmena pana ākāsakasiṇaṃ samāpajjitvā vuṭṭhāya kuḍḍaṃ vā pākāraṃ vā sinerucakkavāḷesupi aññataraṃ pabbataṃ vā āvajjitvā kataparikammena 'ākāso hotra'ti adhiṭṭhā tabbo, ākāso yeva hoti. Adho otaritukāmassa uddhaṃ vā ārohitukāmassa susuro hoti, vinivijjhitvā gantukāmassa chiddo, so tattha asjjamāno gacchati. Tipiṭakacūlābhayatthero panetthāha: ākāsakasiṇasamāpajjanaṃ āvuso kimatthiyaṃ, kiṃ hatthi assādīni abinimminitukāmo hatthiassādikasiṇāni samāpajjati, nanu yattha katthaci kasiṇe parikammaṃ katvā aṭṭhasamāpatti vasībhāvo yeva pamāṇaṃ, yaṃ yaṃ icchati taṃ tadeva hotīti. Bhikkhū āhaṃsu: pāḷiyā bhante ākāsakasiṇaṃ yeva āgataṃ, tasmā avassa metaṃ vattabbanti. Tatrāyaṃ pāḷi: -

Pakatiyā ākāsakasiṇa samāpattiyā lābhī hoti, tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ [PTS Page 395] [\q 395/] āvajjati, āvajjitvā ñāṇena adhiṭṭhāti'ākāso hotu'ti, ākāso hoti, tirokuḍḍaṃ tiro

[A.] Saṃyuttanikāya citatasaṃyutta. [B.] Majjhimanikāya brahmanimantanikasuttaṃ. [C.] Paṭisambhidāmagga- iddhikathā.

[SL Page 295] [\x 295/]

Pākāraṃ tiropabbataṃ asajjamāno gacchati. Yathā pakatiyā manussā aniddhimanto kenaci anāvaṭe aparikkhitte asajja mānā gacchanti, evameva so iddhimā cetovasippattotiro kuḍeṃ tiropākāraṃ tiro pabbataṃ asajjamāno gacchati seyyathāpi ākāseti. Sace panassa bhikkhuno adhiṭṭhahitvā gacchantassa antarā pabbato vā rukkho vā uṭṭheti, kiṃ puna samāpajjitvā adhiṭṭhātabbanti? Doso natthi, puna samāpajjitvā adhiṭṭhānaṃ hi upajjhāyassa santike nissayagahaṇasadisaṃ hoti. Iminā ca pana bhikkhunā 'ākāso hotu;ti adhiṭṭhitattā ākāso hoti yeva, purimādhiṭṭhānabaleneva cassa antari añño pabbato vā rukkho vā utumayo uṭṭhahissatīti aṭṭhānamevetaṃ. Aññena iddhimatā nimmite pana paṭhamanimmānaṃ balavaṃ hoti, itarena tassa uddhaṃ vā adho vā gantabbaṃ. Paṭhaviyāpi ummujjanimmujjanti ettha ummujjanti uṭṭhānaṃ vuccati, nimmujjanti saṃsīdanaṃ, ummujjañca nimmujjañca ummujjanimmujjaṃ. Evaṃ kātukāmena āpokasiṇaṃ samāpajjitvā uṭṭhāya 'ettake ṭhāne paṭhavī udakaṃ hotu'ti paricchinditvā parikammaṃ katvā vuttanayeneva adhiṭṭhā tabbaṃ, sahaadhiṭṭhānena yathāparicchinne ṭhāne paṭhavī udakameva hoti, so tattha ummujjanimmujjaṃ karoti. Tatrāyaṃ pāḷi: - "pakatiyā apokasiṇa samāpattiyā lābhī hoti, paṭṭhaviṃ āvajjati, āvajjitvā ñāṇena adhiṭṭhāti udakaṃ hotuti udakaṃ hoti. So paṭhaviyā ummujjanimmujjaṃ karoti, yatha manussā pakatiyā aniddhi manto udake ummujjanimmujjaṃ karonti. Evameva so iddhimā ceto vasippatto paṭhaviyā ummujjanimmujjaṃ karoti, seyya thāpi udake"[a]ti.

Na kevalañca ummujjanimmujjameva, nahāna pāna mukhadhovana bhaṇḍakadhovanādusu yaṃ yaṃ icchati, taṃ taṃ karotī. Na kevalañca udakameva, sappi tela madhu phāṇitādisupi yaṃ yaṃ bacchati, taṃ taṃ idañcidañca ettakaṃ hotuti āvajjitvā parikammaṃ katvā adhiṭṭha hantassa [PTS Page 396] [\q 396/] yathādhiṭṭhitameva hoti. Uddharitvā bhājanagataṃ karontassa sappi sappiyeva hoti, telādīni telādīni yeva, udakaṃ udakameva. So tattha temitukāmova temeti, na temitukāmo na temeti. Tasseva ca sā paṭhavī udakaṃ hoti, sesajanassa paṭhavī yeva. Tattha manussā pattikāpi gacchanti, yānādīhipi gacchanti, kasikammādīnipi karonti yeva. Saca panāyaṃ 'tesampi udakaṃ hotu'ti icchati, hoti yeva. Paricchinnakālaṃ pana atikkamitvā yaṃ pakatiyā ghamataḷākādisu udakaṃ, taṃ ṭhapetvā amasesaṃ paricchinnaṭṭhānaṃ paṭhavī yeva hoti.

[A.] Paṭisambhidāmagga-iddhikathā.

[SL Page 296] [\x 296/]

Udakepi abijjamāneti ettha yaṃ udakaṃ akkamitaṃ saṃsīdati taṃ bhijjamānanti vuccati, viparītaṃ abhijjamānaṃ. Evaṃ gantukāmena pana paṭhavīkasiṇaṃ samāpajjitvā vuṭṭhāya 'ettakeṭhāne udakaṃ paṭhavī hotu'ti paricchivditvā parikammaṃ katva vuttanayeneva adiṭṭhātabbaṃ, saha adhiṭṭhānena yathāparicchinne ṭhāne udakaṃ paṭhaviyeva hoti. So tattha gacchati, tatrāyaṃ pāḷi: - pakatiyā paṭhavīkasiṇasamāpattiyā lābhī hoti, udakaṃ āvajjeti, avajjetvā ñāṇena adhiṭṭhāti 'paṭhavī hotu'ti. Paṭhavī hoti, so abhijjamāno udake gacchati. Yathā manussā pakatiyā aniddhimanto abhijjamānāya paṭhaviyāgacchanti, evameva so iddhimā cotova sippatto abhijjamāne udake gacchatiseyyathāpi paṭhaviya "[a]nti. Na kevalañca gacchati, yaṃ yaṃ iriyāpathaṃ icchati taṃ ti karoti. Na kevalañca paṭhavimema karoti, maṇisuvaṇṇapabbatarukkhādīsupi yaṃ yaṃ icchati, taṃ taṃ vuttanayeneva āvajjetvā adhiṭṭhāti, yathā dhiṭṭhitameva hoti. Tasseva ca taṃ udakaṃ paṭhavī hoti, sesajanassa udakameva, macchakacchapā ca udakakākādayo ca yathāruci vicaranti. Sace panāyaṃ aññesampi manussānaṃ taṃ paṭhaviṃ kātuṃ icchati, karoti yeva. Paricchinnakālātikkamena pana udakameva hoti. Pallaṅkena kamatīti pallaṅkena gacchati, pakkhī sakuṇoti pakkhehi yuttasakuṇo, evaṃ kātukāmena pana paṭhavī kasiṇaṃ samāpajjitvā vuṭṭhāya sace nisinno [PTS Page 397] [\q 397/] gantumucchati, pallaṅkappamāṇaṃ ṭhānaṃ paricchivditvā parikammaṃ katvā vuttanaye neva adhiṭṭhātabbaṃ. Sace nipanno gantukamo hoti mañcappamāṇaṃ, sace padasā gantukamo hoti maggappamāṇanti evaṃ yathānurūpaṃ ṭhānaṃ paricchinditvā vuttanayeneva 'paṭhavī hotu'ti adhiṭṭhātabbaṃ, saha adhiṭṭhānaṃ1paṭhavī yeva hoti. Tatrāyaṃ pāḷi: "ākāsepi pallaṅkena kamati seyyathāpi pakkhi sakuṇo"[a]ti. Pakatiyā paṭhavīkasiṇasamāpattiyā lābhī hoti, akāsaṃ āvajjeti, āvajjetvā ñāṇena adhiṭṭhāti'paṭhavī hotu'ti, paṭhavī hoti. So ākāse antaḷikkhe caṅkamatipi tiṭṭhatipi nisidatipi seyyampi kappeti, yathā manussā pakatiyā aniddhimanto paṭhaviyaṃ caṅkamantipi tiṭṭantipi nisīdtipi seyyampi kappenti, evameva so iddhimā cetovasippatto ākāso antalikkhe caṅkamatipi tiṭṭhatipi nisīdatipi seyyampi kappenti, evameva so iddhimā ceto vasippatto ākāse antaḷikkhe caṅkamatipi tiṭṭhantipi nisīdantipi seyyampi kappenti, evameva so iddhimā cetovasippatteṃ ākāse antalikkhe caṅkamatipi tiṭṭhatipi nisīdatipi seyyampi kappetīti.

Ākāse gantukāmena ca bhikkhunā dibbacakkhulābhināpi bhavi tabbaṃ. Kasmā? Antare utusamuṭṭhānā vā pabbatarukkhādayo honti, nāgasupaṇṇādayo vā usūyantā māpenti, nesaṃ dassa natthaṃ, te pana disvā kiṃ kātabbanti? Pādakajjhānaṃ samā
1. Ma. 1. Saha adhiṭṭhānena. [A.] Paṭisambhidāmagga- iddhikathā.

[SL Page 297] [\x 297/]

Pajjitvā vuṭṭhāya'ākāso hotu'ti parikammaṃ katvā adhiṭṭhātabbaṃ. Thero panāha: samāpatti samāpajjanaṃ āvuso kimatthiyaṃ, nanu samāhitamevassa cittaṃ, tena yaṃ yaṃ ṭhānaṃ ākāso hotuti adhiṭṭhāti ākāso yeva hotīti. Kiñcāpi evamāha: athakho tirokuḍḍapāṭihāriye vuttanayeneva paṭipajjitabbaṃ. Apipa ca okāso orohaṇatthampi iminā dibbacakkhulābhinā bhavitabbaṃ, ayaṃ hi sace anokāso nahānatitthe vā gāmadvāre vā orohati mahā janassa pākaṭo hoti tasmā dibbacakkhunā passitvā anokāsaṃ vajjetvā okāso otaratīti.

" Imepi cavdima suruye evaṃ mahiddhike evaṃ mahānubhāve pāninā parāmasati parimajjatī"tiettha cavdimasūriyānaṃ dvācattā ḷisayojanasahassassa upari caraṇena mahindikatā, tīsu dīpesu ekakkhaṇe ālokakaraṇena mahānubhāvatā veditabbā. [PTS Page 398] [\q 398/] evaṃ upari caraṇaālokakaraṇehi vā mahiddhike teneva mahiddhi kattena mahānubhāve, parāmasatīti pariggaṇhāti ekadese vā chupati, parimajjatīti samantato ādāsatalaṃ viya parimajjati. Ayampa nassa iddhi abhiññāpādakajjhānavaseneva ijjhati, natthettha kasiṇasamāpattiniyamo. Vuttaṃ hetaṃ paṭisambhidāyaṃ: -" ime candima sūriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasati parimajjatī"ti idha so iddhimā tetovasippatto candimasūriye āvajjeti, āvajjetvā ñāṇena adhiṭṭhāti 'hattha pāse hotu'ti, hatthapāse hiti. So nisinnako vā nipannako vā chandimasūriye pāṇinā āmasati parāmasati parimajjati. Yathā manussā pakatiyā aniddhimanto kiñcideva rūpagataṃ hatthapāse āmasantiparāmasanti parimajjanti, evameva so iddhimā cetovasappatto candimasuriye āvajjeti, āvajjetvā ñāṇena adhiṭṭhāti 'hattha pāse hotu'ti, tthapāse hoti. So nisinnako vā nipannako vā candimasūriye pāṇinā āmasati parāmasati parimajjati"ti. Svāyaṃ yadi bacchati gantvā parāmasituṃ, gantvā parāmasati. Yadi pana idheva nisinnakovā nipannako vā parāmasitu kāmo hoti, ' tthapāse hotu'ti adiṭṭhāti, adhiṭṭhānabalena vaṇṭā muttatālaphalaṃ viya āgantvā hatthapāse ṭhite vā parāmasati hatthaṃ vā vaḍḍhetvā, vaḍḍhentassa pana kiṃ upādinnakaṃ vaḍḍhati anupādinnakanti? Upādinnakaṃ nissāya anupādinnakaṃ vaḍḍhati. Tatra tepimakacūla nāgatthero panāha: kiṃ panāvuso upādinnakaṃ khuddakampi mahantampi na hoti, nanu yadā bhikkhu tālacchiddidīhi nikkhamati tadā upādinnakaṃ khuddakaṃ hoti. Yadā mahantaṃ attabhāvaṃ karoti tadā mahantaṃ hoti, mahāmoggallānattherassa viyāti. Ekasmiṃ kira samaye anāthapinḍiko gahapati bhagavato dhamma desanaṃ sutvā 'sve bhante pañcahi bhikkhusatehi saddhiṃ amhākaṃ gehe bhikkhaṃ gaṇhathā'ti nimantetvā pakkāmi. Bhagavā adhivāsetvā taṃ divasāvasesaṃ rattibhāgañca vītināmetvā paccūsasamaye dasasahassīlokadhātuṃ olokesi, athassa navdopanando nāma nāgarājāñāṇamukhe āpāthaṃ āgacchi bhagavā ayaṃ nāgarājā mayhaṃ ñāṇamukhe āpāthaṃ āgacchati 'atthi nu kho assa upanissayo'ti

[SL Page 298] [\x 298/]

Āvajjento 'ayaṃ macchādiṭṭhiko tīsu ratanesu [PTS Page 399] [\q 399/] appasanno'ti disvā 'ko nu kho imaṃ micchādiṭṭhito viveceyyā'ti āvajjento mahāmoggallānattheraṃ addasā. Tato pabhātāya rattiyā saraura paṭijagganaṃ katvā āyasmantaṃ ānandaṃ āmantesi: 'ānanda pañcannaṃ bhikkusatānaṃ ārocehi tathāgato devacārikaṃ gacchatī'ti. Taṃ divasañca nandopanandassa āpānabhumiṃ sajjayiṃsu, so dibbaratanapallaṅke dibbena setacchattena dhāriyamānena tividha nāmakehi ceva nāgaparisāya ca parivuto dibbabhājanesuupaṭṭhā pitesu annapāna vidhiṃ olokayamāno nisinno hoti. Atha bhagavā yathā nāgarājā passati tathā katvā tassa vimānamatthake neva pañcahi bhikkhusatehi saddhiṃ tāvatiṃsadevalokābhimukho pāyāsi. Tena kho pana samayena nandopanandassa nāgarājāssa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti: ' ime hi nāma muṇḍakā samaṇakā amhākaṃ uparūpari bhavanena devānaṃ tāva tiṃsānaṃ bhavanaṃ pavisantipi nikkhamantipi, na idāni ito paṭṭhāya imesaṃ amhākaṃ matthake pādapaṃsuṃ okirantānaṃgantuṃ ssāmī'ti vuṭṭhāya sinerupādaṃ gantvā taṃ attabhāvaṃ vijahitvā sineruṃ sattakkhattuṃ bhegehi parikkhipitvā upari phaṇaṃ katvā tāvatiṃsa bhavanaṃ avakujena phaṇena gahetvā adassanaṃ gamesi. Atha kho āyasmā raṭṭhapālo bhagavantaṃ etadavoca: "pubbe bhante imasmiṃ padese ṭhito sineruṃ passāmi, sineruparibhaṇḍaṃpassāmi, tāva tisaṃ passāmi, vejayantaṃ passāmi, vejayantassa pāsādassa uparidhajaṃ passāmi, ko nu kho bhante hetu ko paccayo, yaṃ etarahi neva sineruṃ passāmi sineruparibhaṇḍaṃ passāmi, tāva tisaṃ passāmi, vejayantaṃ passāmi, na vejayantassa pāsādassa upari dhajaṃ passāmī"ti. Ayaṃ raṭṭhapāla nandopanando nāma nāgarājā tumhākaṃ kupito sineruṃ sattakkhattuṃ bogehi parikkhipitvā upari phaṇena paṭicchādetvā avdhakāraṃ katvā ṭhitoti. 'Damemi naṃ bhante'ti. Na bhagavā anujāni. Atha kho āyasmā bhaddiyo āyasmā rāhuloti anukkamena sabbepi bhikkhū uṭṭhahiṃsu, na bhagavā anujāni. Avasāne mahāmoggallānatthero 'ahaṃ bhante damemina'nti āha, 'damehi moggallānā'ti bhagavā anujāni. Thero attabāvaṃ vijahitvā mahantaṃ nāgarājavanṇaṃ abinimiminitvā nandopanandaṃ cuddasakkhattuṃ bhegehi parikkhipitvā tassa phaṇamatthake attano phaṇaṃ ṭhapetvā sinerunā saddhiṃ abhinippiḷesi. Nāgarājā [PTS Page 400] [\q 400/] padhūmāyi, 1 theropi 'na tuyhaṃ yeva sarīre dhūmo atthi, mayhampi atthiti padhūmāyi. 1 Nāgarājassa dhūme theraṃ na bādhati, therassa pana dhūmo nāgarājānaṃ bādhati. Tato nāgarājā pajjali, theropi na tuyhaṃ yeva sarīre aggi atthi mayhampi atthiti pajjali.

1 Sī. 1. Padhupāyi.
[SL Page 299] [\x 299/]

Nāgarājassa tejo theraṃ na bādhati, therassa pana tejo nāgarājānaṃ bādhati. Nāgarājā ayaṃ maṃ sinerunā abhinippiyetvā dhūmāyati ceva pajjalati cāti cintetvā 'ho tvaṃ kosi'ti paṭipucchi. 'Ahaṃ ko nanda moggallāno'ti. Bhante attano bhikkhu bhāvena tiṭṭhāhīti. Thero taṃ attabhāvaṃ vijahitvā tassa dakkhiṇaṃ kaṇṇasotena pavisitvā vāmakaṇṇasotena nikkhami, vāma kaṇṇasotena pavisitvā dakkhiṇakaṇṇasotena nikkhami, tathā dakkhiṇanāsāsotena pavisitvā vāmanāsāsotena nikkhami, vāma nāsāsotena pavisitvā dakäkhiṇanāsāsotena nikkhami. Tato nāgarājā mukhaṃ vicari, thero mukhena pavisitvā anto kucchiyaṃ pācīnena ca pacchimena ca caṅkamati. Bhagavā 'moggallāna moggallāna manasi karohi, mahiddhiko esa nāgo'ti āha. Thero mayhaṃ ko bhante cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, tiṭṭhatu bhante nandopanando, ahaṃ nandopanandasadisānaṃ nāgarājānaṃ satampi sahassampi satasahassampi dameyyanti āha. Nāgarājā cintesi: -pavisanto tāva me na diṭṭho, nikkhamanakāle dāni naṃ dāṭhantare pakkhipitvā saṅkhādissāmīti, cintetvā 'nikkhama bhante vā maṃ anto kucchiyaṃ aparāparaṃ vaṅkamanto bādhayitthā'ti āha. Thero nikkhamitvā pahi aṭṭhāsi. Nāgarājā ayaṃ soti disvā nāsāvātaṃ vissajji. Thero catutthaṃ jhānaṃ samāpajji, lomakupampissa vāto cāletuṃ nāsakkhi. Avasosā bikku kira ādito paṭṭhāya sabbapāṭihāriyāni kātuṃ sakkuṇeyyuṃ, imaṃ pana ṭhānaṃ patvā evaṃ kippanisantino hutvā samāpajjituṃ na sakkhissantīti tesaṃ bhagavā nāgarājadamanaṃ nānujāni. Nāgarājā ahaṃ imassa samaṇassa nāsāvātena loma kupampi cāletuṃ nāsakkhiṃ 'mahiddhiko samaṇo'ti cintesi. Thero attabhāvaṃ vijahitvā supaṇṇarūpaṃ abhinimmiṇitvā supaṇṇavātaṃ dassento nāgarājānaṃ anubandhi, nāgarājā taṃ [PTS Page 401] [\q 401/] attabhāvaṃ vijahitvā māṇavakavaṇṇaṃ abinimmaṇitvā 'bhante tumhākaṃ saraṇaṃ gacchāmī'ti vadanto therassa pāde vandi. Tero 'satthā vanda āgato, ehi gamissāmā'ti nāgarājānaṃ damasitvā nibbisaṃ katvā gahetvā bhagavato santikaṃ agamāsi. Nāgarājā bhagavantaṃ vanditvā 'bhante tumhākaṃ saraṇaṃ gacchāmī'ti āhaṃ. Bhagavā 'sukhi hohi nāgarājā'ti vatvā bhikkhusaṅghaparivuto anāthapiṇḍikassa nivesanaṃ agamāsi. Anāthapinḍiko 'kiṃ bhante atidivā āgatatthā'ti āha. Moggallānassa ca nandopanandassa ca saṅgāmo ahosīti. 'Kassa bhante jayo, kassa parājayo'ti. 'Moggallānassa jayo, nandassa parājayo'ti. Anāthapiṇḍiko 'adhivāsetu me bhante bhagavā sattāhaṃ ekapaṭipāṭiyā bhattaṃ, sattāhaṃtherassa sakkāraṃ karissāmī'ti vatvā sattāhaṃ buddhapamukhānaṃ pañcannaṃ bhikkhusatānaṃ

[SL Page 300] [\x 300/]

Mahāsakkāraṃ akāsi. Iti imaṃ imasmiṃ nandopanandadamane kataṃ mahantaṃ attabhāvaṃ savdhāyetaṃ vuttaṃ: yadā mahantaṃ attabhāvaṃ karoti tadā mahantaṃ hoti mahāmoggallānattherassa viyāti. Evaṃ vuttepi bhikkhū 'upādinnakaṃ nissāya anupādinnakameva vaḍḍhatī'ti āhaṃsu. Ayameva cettha yutti. So evaṃ katvā na kevalaṃcandimasuriye parāmasati. Sace icchati pādakaṭhalikaṃ katvā pāde ṭhapeti, pīṭhaṃ katvā nisīdati, mañcaṃ katvā nipajjati. Apassenaphalakaṃ katvā apassayati. Yathā ca e, evaṃ aparopi anekesupi hi bikkhusatasahassesu evaṃ karontesu tesañca ekamekassa tatheva ijjhati. Candimasūriyānaṃ ca gamanampi āloka karaṇampi tatheva hiti. Yathā hi pātisahassesu udakapūresu sabba pātīsu ca candamanḍalāni dissanti, pākatikameva ca candassagamanaṃ ālokakaraṇañca hoti, tathūpamametaṃ pāṭihāriyaṃ, yāva brahma lokāpīti brahmalokampi paricchedaṃ katvā. Kāyena vasaṃ vattetīti tattha brahmaloke kāyena attano vasaṃ vatteti. Tassattho pāḷiṃ anugantvā veditabbo. Ayaṃ hettha pāḷi: yāva brahmalokāpi kāyena vasaṃ vattetīti sace so iddhimā ceto vasippatto brahmalokaṃ gantukāmo hoti, dūrepi santike adhiṭṭhāti 'santike hotu'ti, santike [PTS Page 402] [\q 402/] hoti. Santikepi dūre adhiṭṭhāti 'dūre hotu'ti, dūre hoti. Bahukampi thokanti adhiṭṭhāti 'thokaṃ hotu'ti, thokaṃ hoti. Thokampi bahukanti adhiṭṭhāti 'bahukaṃ hotu'ti, pahukaṃ hoti. Dibbena cakkhunā tassa brahmuno rūpaṃ passati, dibbāya sotadhātuyā tassa brahmuno saddaṃ suṇāti, cetopariyañāṇena tassa buhmuno cittaṃ pajānāti. Sace so iddhimā ceto vasippatto dissamānena kāyena buhma lokaṃ gantukāmo hoti, kāyavasena cittaṃ pariṇāmeti, kāyavasena cittaṃ adhiṭṭhāti adhiṭṭhāti, kāyavasena cittaṃ pariṇāmetvā kāya vasena cittaṃ adiṭṭhahitvā sukhasaññca lahusaññca okkamitvā dissamānena kāyena brahmalokaṃ gacchati. Sace so iddhimā cetovasippatto adissamānena kāyena brahmalokaṃ gantu kāmo hoti, cittavasena kāyaṃ parināmeti, cittavasena kāyaṃ adhiṭṭhāti, cittavasena kāyaṃ pariṇāmetvā cittavasena kāyaṃ adiṭṭhahitvā sukhasaññca lahusaññca okkamitvā adissamānena kāyena gacchati. So tassa brahmuno purato rūpaṃ abinimmiṇāti manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ, sace so iddhimā caṅkamati, nimmito tattha caṅkamati. Sace. So iddhimā tiṭṭhati - nisīdati - seyyaṃ kappeti. Nimmitopi seyyaṃ kappeti; sace so iddhimā dhūmāyati- pajjalati- dhammaṃ bhāsati- pañhaṃ pucchati - pañhaṃ puṭṭho vissajjeti, nimmitopi tattha pañhaṃ puṭṭho vissajjeti. Sace so iddhimā tena saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati, nimmitopi tatthatena
[SL Page 301] [\x 301/]

Buhmunā saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati. Yaṃ yadeva hi so iddhimā karoti, taṃ tadeva nimmito karotīti. Tattha dūrepi santike adiṭṭhātīti pādakajjhānato vuṭṭhāya dūre deva lokaṃ vā brahmalokaṃ vā āvajjeti santike hotūti, āvajjetnā parikammaṃ katvā puna samāpajjitvā ñāṇena adhiṭṭhāti 'santike hotu'ti, santike hoti. Esa nayo sesa padesupi. Tattha ko dūraṃ gahetvā santikaṃ akāsīti? Bhagavā. Bhagavā hi yamaka pāṭihāriyāvasāne devalokaṃ gacchanto yugavdharañca sine ruñca santike katvā paṭhavitalato ekapādaṃ [PTS Page 403] [\q 403/] yugavdhare ṭhapetvā dutiyaṃsinerumatthake ṭhapesi. Añño ko akāsi? Mahā moggallānatthero. Thero hi sāvatthito bhattakiccaṃ katva nikkhantaṃ dvādasayojanikaṃ parisaṃ tiṃsayojanaṃ saṅkassanagara maggaṃ saṅkhipitvā taṅkhaṇaññeva sampāpesi. Apica, tambapaṇṇi dīpe cūḷasamuddattheropi akāsi. Dubbhikkhasamaye kira therassa santikaṃ pātova sattabikkhusatāniagamaṃsu. Thero 'mahā bhikkhusaṅgho, kuhiṃ bhikkhācāro bhavissatī'ti cintento sakala tambapaṇṇidīpe adisvā 'paratire pāṭalīputte bhavissatī'ti disvā bhikkhū pattacīvaraṃ gāhāpetvā 'ethāvuso bhikkhācāraṃ gamissāmā'ti paṭhaviṃ saṅkhipitvā pāṭaliputtaṃ gato. Bhikkhū 'kataraṃ bhante imaṃ nagara'nti pucchiṃsu. 'Pāṭaliputtaṃ āvuso'ti. 'Pāṭaliputtaṃ nāma dure bhante'ti. 'Āvuso mahallakattherā nāma dūrepi gahetvā santike karontī'ti. 'Mahāsamuddo kuhaṃ bhante'ti. Nanu āvuso antarā ekaṃ nilamātikaṃ atikkamitvā āgatatthāti? Āmabhante. 'Mahāsamuddo pana mahanto'ti. 'Āvuso mahallakattherā nāma mahantampi khuddakaṃ karonti'ti. Yathā cāyaṃ, evaṃ tissa guttattheropi sāyaṇhasamaye nahāyitvā katuttarāsaṅgo 'mahā bodhiṃ vandissāmi'ti citte uppanne santike akāsi. Santikaṃ pana gahetvā ko dūramakāsīti? Bhagavā. Bhagavā hi attano ca aṅgulimālassa ca antaraṃ santikampi dūramakāsi. Atha ko bahukaṃ thokamakāsīti? Mahākassapatthero. Rājagahe kira nakkhatta dimase pañcasatā kumāriyo candapūve gahetvā nakkhta kīḷanatthāya gacchantiyo bhagavantaṃ disvā kiñci nādaṃsu. Pacchato āgacchantaṃ pana theraṃ disvā 'amhākaṃ thero eti, pūvaṃ dassāmā'ti sabbā pūve gahetvā theraṃ upasaṅkamiṃsu. Thero pattaṃ nīharitvā sabbaṃ ekapattapūramattaṃ akāsi. Bhakavā theraṃ āgamayamāno purato nisīdi, thero āharitvā bhagavato adāsiti. Iḍḍīsaseṭṭhi vatthusmiṃ pana mahāmoggallānatthero tokaṃ pahukamakāsi, kākavalivatthusmiñca bhagavā. Mahākassapatthero kira sattāhaṃ samāpattiyā vītināmetvā daḷiddasaṅgahaṃ karonto kākavaliyassa nāma duggatamanussassa [PTS Page 404] [\q 404/] gharāre aṭṭhāsi. Tassa jāyā theraṃ disvā

[SL Page 302] [\x 302/]

Patino kkaṃ aloṇambilayāguṃ patte ākiri. Thero taṃ gahetvā bhagavato hattheṭhapesi. Mahābhikkhusaṅghassa paho nakaṃ katvā adhiṭṭhāsi. Ekapattena ābhataṃ sabbesaṃ pahosi. Kākavaliyopi sattame divase seṭhiṭṭhānaṃ alatthāti. Na kevalañca thokassa bahukaraṇaṃ, madhuraṃ amadhuraṃ amadhuraṃ madhuranti ādi supi yaṃ yaṃ icchati, sabbaṃ iddhimato ijjhati. Tathāhi, mahā anulatthero nāma sambahule bhikkhū piṇḍāya caritvā sukkhabhattameva labhitvā gaṅgātire nisīditvā paribhuñjamāne disvā gaṅgāya udakaṃ sappimaṇḍanti adiṭṭhahitvā sāmanerānaṃ saññaṃ adāsi. Te thāla kehi āharitvā bikkhusaṅghassa adaṃsu;sabbe madhurena sappi maṇḍena bhuñjiṃsūti. Dibbena cakakhunāti idheva ṭhito ālokaṃ vaḍḍhetvā tassa brahmuno rūpaṃ passati, idheva ca ṭhito tassa bhāsato saddaṃ suṇāti, cittaṃ pajānātīti. Kāyavasena cittapariṇāmetīti karajakāyassa vasena cittaṃ pariṇāveti, pādakajjhānacittaṃ gahetvā kāye āropeti, kāyānugatikaṃ karoti dandhagamanaṃ. Kāyagamanaṃ hi davdhaṃ hoti, sukhasaññca lahusaññca okkamatīti pādakajjhānārammaṇena iddhivittena sahajātaṃ sukhasaññca lahusaññña okkamatī pavisati phasseti sampāpuṇāti, sukhasaññā nāma upekkhā sampayuttā saññā, upekkhā hi santaṃ sukhanti vuttā, sāyeva saññā nīvaraṇehi ceva vitakkādi paccanīkehi ca vimuttattā lahusaññātipi vedi tabbā, taṃ okkantassa panassa karajakāyopi tulapicu viya sallahuko hoti. So evaṃ vātakkhittatulapicunā viya sallahu kena dissamānena kāyena brahmalokaṃ gacchati, evaṃ gacchanto ca sace icchati paṭhavikasiṇavasena ākāse maggaṃ nimmiṇitvā padasā gacchati, sace icchati vāyokasiṇavasena vāyuṃ adhiṭṭhahitvā tulapicu viyavāyunā gacchati. Apica gantukāmatā eva ettha pamāṇaṃ, satihi gantukāmatāya evaṃ katacittādhiṭṭhāno adhiṭṭhānace gakkhittova so issāsakkhittasaro viya dissamāno gacchati. [PTS Page 405] [\q 405/] cittavasena kāyaṃ pariṇāvetīti kāyaṃ gahetvā citte āropeti, sukhasaññcalahusaññca okkamatīti rūpakāyārammaṇena iddhicittena sahajātaṃ sukhasaññca lahusaññca okkamatīti, sesaṃ vuttanayeneva veditabbaṃ. Idaṃ pana cittagamana meva hoti. Evaṃ adissamānena kāyena gacchanto panāyaṃ kiṃ tassa adhiṭṭhānacittassa uppādakkhaṇegacchati, udāhu ṭṭhitikkhaṇe bhaṅgakkhaṇe cāti vutte tisupi khaṇesu gacchatīti thero āha. Kimpana so sayaṃ gacchatī, nimmitaṃ pesetīti? Yathārāci karoti, idha panassa sayaṃ gamanameva āgataṃ. Manomayanti adhiṭṭhāna manena nimmitattā manomayaṃ, abinindriyanti idaṃ cakkhusotā

[SL Page 303] [\x 303/]

Dīnaṃ sanṭhānavasenavuttaṃ, nimmitarūpe pana pasādo nāma natthi, sace iddhimā caṅkamati nimmitopi tattha caṅkamatīti ādi sabbaṃ sāvakanimmitaṃ sandhāya vuttaṃ. Buddhanimmito pana yaṃ yaṃ bhagavā karoti, taṃ tampi karoti, bhagavato rucivasena aññampi karotīti. Etta ca yaṃ so indimā idheva ṭhito dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ sunāti, cetopariyañāṇena cittaṃ pajānāti, na ettāvatā kāyena vasaṃ vatteti. Yampi so idheva ṭhito te brahmunā saddhiṃ santiṭṭhati sallapati sākacchaṃsamāpajjati, ettāvatāpi na kāyena vasaṃ vatteti. Yampissa dūrepi santike adiṭṭhātīti ādikaṃ adiṭṭhānaṃ, ettāvatāpi na kāyena vasaṃ vatteti. Yampi so dissamānena vi adissamānena vā kāyena brahmalokaṃ gacchati, ettāvatāpi na kāyena vasaṃ na. . .
Va%ñña kho so tassa brahmuno purato rūpaṃ abinimmiṇātīti ādinā nayena vuttavidhānaṃ āpajjati. Ettāvatā kāyena vasaṃ vatteti nāma. Sesaṃ panettha kāyenavasaṃ vatta nāya pubbabhāgadassanatthaṃ vuttanti. Ayaṃ tāva adhiṭṭhānā iddhi.

Vikubbanāya ca pana manomayāya ca idaṃ nānākaraṇaṃ. Vikubbanaṃ tāva karontena so pakativanṇaṃ vijabhitvā [PTS Page 406] [\q 406/] kumāraka vaṇṇaṃ vā dasseti, nāgavanṇaṃ vā dasseti, supanṇavaṇṇaṃvā dasseti, asuravaṇṇaṃ vā dasseti, indavaṇṇaṃ vā dasseti, deva vanṇaṃ vā dasseti, brahmavanṇaṃ vā dasseti, samuddavaṇṇaṃ vā dasseti, pabbatavaṇṇaṃ vā dasseti, sīhavaṇṇaṃ vā dasseti. Byāgghavanṇaṃ vā dasseti, dīpivaṇṇaṃ vā dasseti, hatthimpi dasseti, assampi dasseti, rathampi dasseti, pattimpi dasseti, vividhampi senābyuhaṃ dassetīti evaṃ vuttesu kumārakavanṇādīsu yaṃ yaṃ ākaṅkhati, taṃ taṃ adiṭṭhātabbaṃ. Adhiṭṭhahantena ca paṭhavīkasiṇādisu aññatarārammaṇato abhiññāpādakajjhānato vuṭṭhāya attano kumārakavaṇṇo āvajjitabbo, āvajjitvāparikammāva sāne puna samāpajjitvā vuṭṭhāya 'evarūpo nāma kumārako homi'ti adhiṭṭhātabbaṃ. Saha adhiṭṭhānacittena kumārako hoti devadatto viya, esa nayo sabbattha. Hatthimpi dassetīti ādi panettha bahiddhāpi hatthi ādi dassanavasena vuctaṃ. Tattha ' hatthi homi'ti anadhiṭṭhahitvā ' hatthi hotu'ti adhiṭṭhātabbaṃ, assādisupi eseva nayoti. Ayaṃ vikubbanā iddhi.

Manomayaṃ kātukāmo pana pādakajjhānato vuṭṭhāya kāyaṃ tāva āvajjetvā vuttanayeneva 'susiro hotu'ti adiṭṭhāti, susuro hoti. Athassa abbhantare aññaṃ kāyaṃ āvajjetvā parikammaṃ katvā vuttanayeneva adiṭṭhāti tassa abbhantare 'aññekāyo hotu'ti, so taṃ muñjamhā īsikaṃ viya kosiyā asiṃ viya

[SL Page 304] [\x 304/]

Karanḍāya ahaṃ viya ca abbāhati. Tena vuttaṃ: - "idha bhikkhu imamhā kāyā aññaṃ kāyaṃ abinīmmiṇāti rupiṃ manomayaṃ sabbaṅga paccaṅgiṃ ahīnindriyaṃ, seyyathāpi puriso muñjamhā īsikaṃ pavā heyya, tassa evamassa; ayaṃ muñjo ayaṃ īsikā, añño muñjo aññā īsikā, muñjamhātveva īsikā pavāḷhā[a]"ti ādi. Ettha ca yathā īsikādayo muñjādihi sadisā honti, evaṃ manomayarūpaṃ iddhimatā sadisameva hotīti sassanatthaṃ etā upamā vuttāti. Ayaṃ manomayā iddhi.

Iti sādhujanapāmojjatthāya kate visundimagge

Samādibāvanādikāre

Iddhividhaniddeso nāma

Dvādasamo paricchedo. [PTS Page 407] [\q 407/]

13.

Abhiññā niddeso.

Dāni dubbasotadhātuyi niddesakkamo anuppatto, tattha tato parāsu ca tūsu abhiññāsu so evaṃ samāhite citteti ādīnaṃ attho vuttanayeneva veditabbo. Sabbattha pana visesa mattameva vaṇṇayissāma. Tata; dibbāya sotadhātuyāti ettha dibba sadisattā dibbā, devatānaṃ hi sucaritakammanibbattā pitta sembha ruhirādīhi apaḷibuddhā upakkilesa vimuttatāya dūrepi ārammaṇa sampaṭicchanasamatthā dibbā pasādasotadhātu hoti, ayañcāpi imassa bhikkhuno viriyabhāvanābalena nibbattā ñāṇasotadhātu tādisā yevāti dibbasadisattā dibbā. Apica dibbavihāravasena paṭiladdhattā attanā ca dibbavihārasannissitattāpi dibbā, savaṇaṭṭhena nijji vaṭṭhnaia ca sotadhātu, tāya dibbāya sotadhātuyā. Visuddhāyāti parisuddhāya nirupakkilesāya, atikkantamānusikāyāti manussūpacāraṃ atikkamitvā saddasavaṇena mānusikaṃ maṃsasotadhātuṃ atikkantāya vīti vattitvā ṭhitāya. Ubho sadde suṇātīti dve sadde suṇāti. Katame dve? Dibbe ca mānuse ca, devānañca manussānañca saddeti vuttaṃ hoti. Etena padesapariyādānaṃ veditabbaṃ. Ye dūre santike cāti ye saddā dūre paracakkavāḷepi ye ca santike antamaso sadehasannissitapāṇakasaddāpi, te suṇātīti vuttaṃ hoti; etena nippadesapariyādānaṃ veditabbaṃ.

[A.] Paṭisambhidāmaggaindikathā.

[SL Page 305] [\x 305/]

Kathaṃ panāyaṃ uppādetabbāti? Tena bhikkhunā [PTS Page 408] [\q 408/] abiññāpāda kajjhānaṃ samāpajjitvā vuṭṭhāya parikammasamādhicittena paṭhamataraṃ pakatisotapathe dūre oḷāriko araññe sihādīnaṃ saddo āvajji tabbo, vihāre gaṇḍisaddo bherisaddo saṅkhasaddo sāmaṇeradahara bhikkhūnaṃ sabbatthāmena sajjhāyantānaṃ sajjhāyasaddo pakatikathaṃ kathentānaṃ kiṃ bhante kiṃ āvusoti ādisaddo sakuṇasaddo vātasaddo padasaddo pakkaṭṭhita udakassa cicciṭāyanasaddo ātape sussamānatālapaṇṇasaddo kunthakipillikādisaddoti evaṃ sabboḷārikatoppabhūti yathākkamena sukhumasaddā āvajjitabbā. Tena purattimāya disāya saddānaṃ saddanimittaṃ manasikātabbaṃ, pacchimāyauttarāyadakkhiṇāyaheṭṭhimāyauparimāya disāya, puratthimāyapi anu disāya, paccimāyauttarāya-dakkhiṇāyapi anudisāya saddānaṃ sadda nimittaṃ manasikātabbaṃ, oḷārikānampi sukhumānampi saddānaṃ sadda nimittaṃmanasikātabbaṃ. Tassa te saddā pākatikacittassapi pākaṭā honti, parikammasamādicittassa pana ativiya pākaṭā. Tassevaṃ saddanimittaṃ manasikaroto idānidibbasotadhātu uppajjissatīti tesu saddesu aññataraṃ ārammaṇaṃ katvā mano dvārāvajjanaṃ uppajjati, tasmiṃ niruddhe cattāri pañca vā javanāni javanti, yesaṃ purimāni tīṇi cattāri vā parikammaupacārānuloma gotrabhunāmakāni kāmāvacarāni, catutthaṃ vā pañcamaṃ vā appanā cittaṃ rūpāvacaraṃ catutthajjhānikaṃ. Tattha yaṃ tena appanā cittena saddhiṃ uppannaṃ ñāṇaṃ, ayaṃ dibbasotadhātuti vedi tabbā. Tato paraṃ tasmiṃ sote patito hoti taṃ thāmajātaṃ karontena etthantare saddaṃ suṇimīti ekaṅgulamattaṃ pariccinditvā vaḍḍhetabbaṃ, tato dvaṅgula caturaṅgula aṭṭhaṅgula vidatthi ratanaantogabbha pamukha pāsāda pariveṇa saṅghārāma gocaragāma janapadādivasena yāva cakkāvāḷaṃ tato vā bhīyyopi pariccinditvā paricchinditvā vaḍḍhetabbaṃ, evaṃ adigatābiñño esa pādakajjhānā rammaṇena phūṭṭhokāsabbhantaragatepi sadde puna pādakajjhānaṃ asamāpajjitvāpi abhiññāñāṇena suṇātiyeva. Evaṃ suṇantova sacepi yāva brahmalokā saṅkhabheri paṇavādi [PTS Page 409] [\q 409/] saddehi ekakolāhalaṃ hoti pāṭiyekkaṃ vavatthapetukāmatāya sati ayaṃ saṅkhasaddo ayaṃ bherisaddoti vavatthapetuṃ sakkoti yevāti.

Dibbasotadhātu kathā niṭṭhitā.

Cetopariyañāṇakathāya cetopariyañāṇāyāti ettha pariyā tīti= pariyaṃ, paricchindatīti attho. Cetaso pariyaṃ= cetopariyaṃ, cetopariyañca taṃ ñāṇañcāti= cetopariyañāṇaṃ, tadatthāyāti

[SL Page 306] [\x 306/]

Vuttaṃ hoti. Parasattānanti attānaṃ ṭhapetvā sesasattānaṃ, parapuggalānanti idampiiminā ekatthameva. Veneyyavasena pana desanāvilāsena ca byañjananānattaṃ kataṃ, cetasā ce toti attani cittena tesaṃ cittaṃ. Pariccāti pariccinditvā. Pajānātīti sarāgādivasena nānappakārato jānāti. Kataṃ panetaṃ ñāṇaṃ uppādetabbanti? Etaṃ hi dibbacakkhuvasena ijjhati taṃ etassa parikammaṃ, tasmā tena bhikkunā ālokaṃ vaḍḍhetvā dibbena cakkhunā parassa hadayarūpaṃ nissāya vattamānassa lohitassa vaṇṇaṃ passitvā passitvā cittaṃ pariyesitabbaṃ. Yadāhi somanassacittaṃ pavattati. Tadā rattaṃ nigrodhapakkasadisaṃ hoti; yādā domanassacittaṃ pavattati tadā kālakaṃ jambapakkasadisaṃ; yadā upekkhācittaṃ pavattati, tadā pasannatilatelasadisaṃ; tasmānena idaṃ rupaṃ somanassindriyasamuṭṭhānaṃ, idaṃ demanassindriyasamuṭṭhānaṃ, idaṃ upekkhindriyasamuṭṭhānanti parassa hadayalohitavaṇṇaṃ passitvāpassitvā cittaṃ pariyesantenacetopariyañāṇaṃ thāmagataṃ kātabbaṃ. Evaṃ thāmagatehi tasmiṃ anukkamena sabbampi kāmāvacara cittaṃ rūpāvacarārūpāvacaracittañca pajānāti, cittā citata meva saṅkamanto vināpi hadayarūpadassanena. Vuttampi cetaṃ aṭṭhakathāyaṃ: " āruppe parassa cittaṃ jānitukāmo kassa hadayarūpaṃ passati kassindriyavikāraṃ oloketīti, na kassaci. Iddhi visayo1 esa, yadidaṃ yattha katthaci cittaṃ āvajjento soḷasappabhedaṃ cittaṃ jānāti, akatābinivesassa pana vasena ayaṃ kathā"ti. Sarāgaṃ vā cittanti ādisu pana aṭṭhavidhaṃ lobhasahagataṃ [PTS Page 410] [\q 410/] cittaṃ sarāgaṃ cittanti veditabbaṃ. Avasosaṃ catubhumakaṃ kusalābyākataṃ cittaṃ vītarāgaṃ, dve domanassa cittāti dve vicikicgñuṅdhaccacittā nīti imāni pana cattāri cittāni eimasmiṃ duke saṅgahaṃ na gacchanti;keci pana therā tānipi saṅgaṇhanti. Duvidaṃ pana domanassa cittaṃ sadosaṃ cittaṃ nāma, sabbampi catubhūmakaṃ kusalābyā kataṃ cittaṃ vītadosaṃ, sesāni dasākusalacittāni imasmiṃ duke saṅgahaṃ na gacchanti, keci pana therā tānipi saṃgaṇhanti. Samohaṃ vītamohanti ettha pana pāṭipuggalikanayena vicikicchuddhacca sahagatadvayameva samohaṃ, mohassa pana sabbākusalesu sambhavato dvādasavidhampi akusalacittaṃ samohaṃ cittanti vedi tabbaṃ, avasosaṃ vītamohaṃ, thīnamiddhānugatampana saṃkkhittaṃ, uddhaccānugataṃ vikkhittaṃ, rūpāvacarārūpāvacaraṃ mahaggataṃ, avasesaṃ amahaggataṃ, sabbampi tebhumakaṃ sauttaraṃ, lokuttaraṃ anuttaraṃ, upacārappattaṃ appanāppattañca samāhitaṃ, ubhaya mappattaṃ asamāhitaṃ, tadaṅga vikkhambhana samuccheda paṭippassaddhi nissaraṇavimuttippattaṃ vumuttaṃ, pañcavidhampi etaṃ vimutti

1. Ma. 11. Iddhimato visayo. [A.] Mahāaṭṭhakathāyaṃ.

[SL Page 307] [\x 307/]

Mappattaṃ avimuttanti veditaṃbbaṃ. Iti cetopariyañāṇalābhī bhikku sabbappakārampi idaṃ sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti samohaṃ vā cittaṃ samohaṃ cittanti pajānāti vītamohanaṃ vā cittaṃ vītamohaṃ cittanti pajānāti saṃkkhittaṃ vā cittaṃ saṃkkhittaṃ cittanaṃti pajānāti vikkhittaṃ vā cittaṃ vikkhitaṃ cittanti pajānāti mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti sauttara vā cittaṃ sauttaraṃ cittanti pajānāti anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃti cittanti pajānāti

Cetopariya gñāṇakathā niṭṭhitā.

Pubbenivāsānussati ñāṇakathāya pubbenivāsānussati ñāṇāyāti pubbenivāsānussatimhi yaṃ ñāṇaṃ, tadatthāya. Pubbenivāsoti pubbe atītajātisu nivutthakkhatdhā, nivutthāti ajjhāvuttā anubhūtā attano santāne uppajjitvā niruddhā, nivutthadhammā vā. Nivutthāti gocaranivāsena nivuttā, attano viññāṇena viññātā pariccinnā paraviññāṇaviññātāpi vā chinnavaṭumakānussaraṇādisu, te buddhānaṃ yeva labbhanti. Pubbenivāsānussatīti yāya satiyā pubbenivāsaṃ anussarati. Sā pubbenivāsānussati. Ñāṇanti tāya satiyā sampayuttañāṇaṃ, evamimassa [PTS Page 411] [\q 411/] pubbe nivāsānussatiñāṇassa atthāya pubbenivāsānussatiñāṇāya, etassa ñāṇassa adhigamāya pattiyāti vuttaṃ hoti. Anekavihitanti anekavidhaṃ, anekehi vā pakārehi pavattitaṃ saṃvanṇitanti attho. Pubbenivāsanti samanantarātītabhavaṃ ādīṃ katvā tattha tattha nivutthasantānaṃ, anussaratīti khaphdhapaṭipāṭivasena cutipaṭi sandhivasena vā anugantvā anugantvā sarati. Imaṃ hi pubbenivāsaṃ cha janā anussaranti: - tittiyā, pakatisāvakā, mahāsāvakā, agga sāvakā, paccekabundā, buddhāti. Tattha titthiyā cattāḷīsaṃ yeva kappe anussaranti, na tato paraṃ. Kasmā? Dubbalapaññattā; tesaṃ hi nāmarūpaparicchedavirahitattā dubbalā paññā hoti. Pakatisāvakā kappasatampi kappasahassampi anussaranti yeva balava paññattā. Asītimahāsāvakā satasahassakappe anussaranti. Dve aggasāvakā ekaṃ asaṃkheyyaṃ satasahassañca, paccekabuddhā dve asaṃkheyyāni satasahassañca, ettako hi tesaṃ abhinīhāro. Buddhānaṃ pana paricchedo nāma natthi. Titthiyā ca khandhapaṭipāṭimeva saranti, paṭipāṭiṃ muñcitvā cutipaṭisandhivasena sarituṃ na sakkonti, tesaṃ hi avdhānaṃ viya ejchitapadesokkamanaṃ natthi. Yathā pana andhā yaṭṭhiṃ amuñcitvāva gacchanti, evaṃ te khandhapaṭipāṭiṃ amuñcitvāva saranti. Pakatisāvakā khandhapaṭipāṭiyāpi anussaranti cutipaṭisandhivasenapi saṅkamanti, tathā asītimahāsāvakā. Dvinnampana aggasāvakānaṃ khandhapaṭipāṭikiccaṃ natthi, ekassa attabhāvassa cutiṃ disvā paṭisandhiṃ passanti puna aparassacutiṃ disvā paṭisandhinti, evaṃ cutipaṭisandhivaseneva saṅkamantā gacchanti, tathā paccekabuddhā. Buddhānampana neva khandhānaṃ paṭipāṭikiccaṃ, na cūtipaṭisandhivasena saṅkamanakiccaṃ atthi. Tesaṃ hi anekāsu kappakoṭisu heṭṭhā

[SL Page 308] [\x 308/]

Vā upari vā yaṃ yaṃ ṭhānaṃ icchanti, taṃ taṃ pākaṭameva hoti. Kamhā anekāpi kappakoṭiyo peyyālapāḷiṃ viya saṃkhipivo yaṃ yaṃ bacchanti tattha tattheva okkamantā sīhokkantavasena gacchanti. Evaṃ gacchantānañca nesaṃ ñāṇaṃ yathā nāma katavāḷa vedhaparicayassa sarabhaṅgasadisassa dhanuggahassa khitto saro antarā rukkhalatādisu asajjamāno lakkheyeva patati na sajjati na virajjhati, evi antarantarāsu jātisu na sajjati na [PTS Page 412] [\q 412/] virajjhati asajja mānaṃ avirajjhamānaṃ icchiticchitaṭṭhānaṃ yeva gaṇhāti. Imesu ca pana pubbanivāsānussaraṇasattesu titthiyānaṃ pubbenivāsa dassanaṃ khajjūpanakappabhāsadisaṃ hutvā upaṭṭhāti, pakatisāvakānaṃ dīpappabhāsadisaṃ, mahāsāvakānaṃ ukkāpabhāsadisaṃ, aggasāvakānaṃ osadhītārakappabhāsadisaṃ, paccekabuddhānaṃ candappabhāsadisaṃ, buddhānaṃ rasmisahassa patimaṇḍita sarada suriyamaṇḍalasadisaṃ hutvā upaṭṭhāti. Titthiyānañca pubbenivāsānussaranaṃ avdhānaṃ yaṭṭhi koṭigamanaṃ viya hoti, pakatisāvakānaṃ daṇḍakasetugamanaṃ viya, mahāsāvakānaṃ jaṅghasetugamanaṃ viya, aggasāvakānaṃ sakaṭasetugamanaṃ viya, paccekabuddhānaṃ mahājaṅghamaggagamanaṃ viya, buddhānaṃ mahāsakaṭamagga gamanaṃ viya. Imasmiṃ pana adikāre sāvakānaṃ pubbe nivāsānussaraṇaṃ adippetaṃ, tena cuttaṃ anussaratīti dhavdhapaṭipāṭivasena cutipaṭisandhivasena vā anugantvā anugantvā saratīti. Tasmāevaṃ anussaritukāmena ādikammikena bhikkhunā pacchābhattaṃ piṇḍapāta paṭikkantena rahogatena patisallīnena paṭipāṭiyā cattāri jhānāni samāpajjitvā abiññāpādakacatutthajjhānato vuṭṭhāya sabbapacchimā nisajjā āvajjitabbā; tato āsanapaññāpanaṃ senāsanappavesanaṃ pattacīvarapaṭisāmanaṃ bhojanakālo gāmato āgamanakālo gāme pinḍāya caritakālo gāmaṃ piṇḍāya paviṭṭha kālo vihārato nikkhamanakālo cetiyaṅgaṇa bodhiyaṅgaṇa vandanakālo pattadhovanakālo pattapaṭiggahaṇakālo patta paṭiggahaṇato yāva mukhadhovanā katakiccaṃ āvajjitabbaṃ. Ettakaṃ pana pakaticittassapi pākaṭaṃ hoti, parikammasamādhi cittassa pana atipākaṭameva. Sace panettha kiñci na pākaṭaṃ hoti, puna pādakajjhānaṃ samāpajjitvā vuṭṭhāya āvajjitabbaṃ. Ettakena dīpe jālite viya pākaṭaṃ hoti, evaṃ paṭilomakkame neva dutiyadivasepi tatiya catutthapañcavadivasepi dasāhepi aḍḍhamā sepi māsepi yāva saṃvaccharāpikatakiccaṃ āvaccitabbaṃ, eteneva upāyena dasavassāni vīsativassānīti yāva imasmiṃ bhave [PTS Page 413] [\q 413/] attano paṭisandhi tāva āvajjantena purimahave cutikkhaṇe pavattita nāma rūpaṃ āvajjitabbaṃ. Pahoti hi paṇḍiko bhikkhu paṭhamavāreneva

[SL Page 309] [\x 309/]

Paṭisandhiṃ ugghāṭetvā cutikkhaṇe nāmarūpaṃ ārammaṇaṃ kātuṃ, yasmā pana purimabhave nāmarūpaṃ asesaṃ niruddhamaññaṃ uppannaṃ, tasmā taṃ ṭhānaṃ āhuvdarikaṃ andhantamamivahoti duddasaṃ duppaññena. Tenāpi na sakkomahaṃ paṭisandhiṃ ugghāṭetvā cutikkhaṇe pavattitanāmarūpaṃ ārammaṇaṃ kātunti dhuranikkhepo na kātabbo; tadeva panapādakajjhānaṃ punappuna samāpajjitabbaṃ, tato ca vuṭṭhāya taṃ ṭhānaṃ āvajjitabbaṃ. Evaṃ karontohi seyya thāpi nāma balavā puriso kūṭāgārakanṇikatthāyamahārukkhaṃ chivdanto sākhāpalāsacchedanamatteneva pharasudhārāya vipannāya mahārukkhaṃ chivdituṃ asakkontopi dhuranikkhepaṃ akatvāva kammārasālaṃ gantvā tikhīnaṃ pharasuṃ kārāpetvā puna āgantvā chindeyya, puna vipannāya ca punapi tatheva kārāpetvā chindeyya, so evaṃ chindanto chinnassa chinnassa puna chedetabbabhāvato accinnassa ca chedanato nacirasseva mahārukkhaṃ pāteyya; eva meva pādakajjhāni vuṭṭhāya pubbe āvajātaṃ anāvajātvā paṭisandhi meva āvajjanto na cirasseva paṭisandhiṃ ugghāṭetvā cutikkhaṇe vattitanāmarūpaṃ ārammaṇaṃkareyyāti. Kaṭṭhaphālakakesohāra kādīhipi ayamattho dīpetabbo. Tattha pacchima nisajjatoppabhūti yāva paṭisandhito ārammaṇaṃ katvā pavattaṃ ñāṇaṃ pubbenivāsañāṇaṃ nāma na hoti. Tampana parikammasamādhiñānaṃ nāma hoti. Atitaṃsañāṇantipi eke vadanti, taṃ rūpāvacaraṃ sandhāya na yujjati. Yadā panassa bhikkhuno paṭisandhiṃ atikkammacutikkhaṇe pavattitanāmarūpaṃ ārammaṇaṃ katvā manodvārāvajjanaṃ uppajjati, tasmiñca niruddhe tadevārammaṇaṃ katvā cattāri pañca vā javanāni javanti. Sesaṃ pubbe vuttanayeneva purimāni parikammādināma kāni kāmāvacarāni honti, pacchimaṃ rūpāvacaraṃ catutthajjhānikaṃ appanācittaṃ. Tadāssa yaṃ tena cittena saha ñāṇaṃ uppajjati, idaṃ pubbenivāsānussatiñāṇaṃ nāma. Tena ñāṇena sampayuttāya satiyā anekavihitaṃ pubbenivāsaṃ anussarati; seyyathīdaṃ: ekampi jāti dvepi [PTS Page 414] [\q 414/] jātiyo tissopi jātiyo catassopi jātiyo pañca pi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārisampi jātiyo paññāsampi jātiyo jātisatampi jāti sahassampi jāti satasahassampi anekepi saṃvaṭṭakappe aneke pi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvanṇo evamāhāro evaṃsukha dukkha paṭisaṃvedi evamāyu pariyanto, so tato cuto amutra udapādiṃ, tatrāpā siṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedi evamāyupariyanto so tato cuto idhūpapannoti. Iti sākāraṃ sa uddesaṃ aneka vihitaṃ pubbe nivāsaṃ anussarati.

Tattha ekampi jātinti ekampi paṭisandhimūlaṃ cutipariyosānaṃ ekabhavapariyāpannaṃ khandhanantānaṃ, esa nayo dvepi jātiyoti ādisupi. Anekepi saṃvaṭṭakappeti ādisu pana parihāyamāno kappo saṃvaṭṭakappo, vaḍḍhamāno vivaṭṭakappoti veditabbo. Tattha saṃvaṭṭena saṃvaṭṭaṭṭhāyī gahito hoti, taṃ mūlakattā, vivaṭṭena ca vivaṭṭaṭṭhāyī. Evaṃ hi sati yāni tāni ca" cattārimāni bhikkhave kappassa asaṅkheyyāni. Katamāni cattāri? Saṃvaṭṭo saṃvaṭṭaṭṭhāyi vivaṭṭo vivaṭṭaṭṭhāyī[a]"ti vuttāni, tāni pariggahitāni

[A.] Aṅguttaracatukkanipāta.

[SL Page 310] [\x 310/]

Honti, tattha tayo saṃvaṭṭā: - āposaṃvaṭṭo tejosaṃvaṭṭo vāyosaṃvaṭṭoti. Tisso saṃvaṭṭasīmā: ābhassarā, subhakiṇhā, vehapphalāti. Yadā kappo kejena saṃvaṭṭati, ābhassarato heṭṭhā agginā ḍayhati. Yadā āpena saṃvaṭṭati, subhakinhato heṭṭhā udakena viḷīyati. Yadā vāyunā saṃvaṭṭati, vehapphalatoheṭṭhā vātena viddhaṃsati. Vitthārato pana sadāpi ekaṃ buddhakkhettaṃ vinassati. Buddhakkhettaṃ nāma tividhaṃ hoti: - jātikkhettaṃ āṇākkhettaṃ visayakkhettañca. Tattha jātikkhettaṃ dasasahassacakkavāḷapariyantaṃ hoti, yaṃ tathāgatassa paṭisandhigahaṇādisu kampati. Ānākkhettaṃ koṭisatasahassacakkavāḷapariyantaṃ, yattha ratanasuttaṃ khandhaparittaṃ dhajaggaparittaṃ āṭānāṭiya parittaṃ moraparittanti mesaṃ parittānaṃ ānubhāvo vattati. Visayakkhettaṃ anantamaparimānaṃ, yaṃ yāvatā vāpanākaṅkheyyāti cuttaṃ, yattha yaṃ yaṃ tathāgato ākaṅkhati taṃ taṃ jānāti. Evame tesu tīsu buddhakkhettesu ekaṃ āṇākkhettaṃ vinassati, tasmiṃ pana vinassante jātikkhettampi vinaṭṭhameva hoti. Vinassantañca ekatova vinassati, saṇṭhahantampi ekatova saṇṭhahati. Tasse caṃ vināso ca saṇṭhahanañca veditabbaṃ. Yasmiṃ hi samaye kappo agginā nassati āditova kappavināsakamahāmegho [PTS Page 415] [\q 415/] vuṭṭhahitvā koṭisatasahassa cakkavāḷeekaṃ mahāvassaṃ vassati, manussā tuṭṭha haṭṭhā sabbabījāni nīharitvā vapanti, sassesu pana gokhāyitaka mattesu jātesu gadubharavaṃ ravanto ekabundumpi navassati, tadāpacchinnaṃ pacchinnameva vassaṃ hoti. Badaṃ sandhāya hi bhagavatā"hoti kho so bhikkhave samayo yaṃ bahūni vassāni pahūni vassasatāni pahūni vassasahassāni pahūni ssasatasahassāni devo na vassatī"[a]ti vuttaṃ. Vassūpajivinopi sattā kālaṃ katvā brahmaloke nibbattanti, pupphaphalūpajiviniyo ca devatā. Evaṃ dīghe addhāne vītivatte tattha tattha udakaṃ parikkhayaṃ gacchati, athānupubbena macchakaccha pāpi kālaṅkatvā brahmaloke nibbattanti, nerayika sattāpi. Tattha nerayikā sattamasuriyapātubhāvena vinassantīti eke, jhānaṃ vinā natthi brahmaloke nibbatti. Etesañca keci dubbhikkhapīḷitā, keci abhabbā jhānādigamāya. Te kathaṃ tattha nibbattantīti? Deva loko paṭiladdhajhānavasena. Tadāhi vassasatasahassassa accayena kappuṭṭhānaṃ bhavissatīti lokabyuhā nāma kāmāvacaradevā mutta sirā vikiṇṇakesā rudammukhā assūni hatthehi puñchamānā rattavatthanivatthā ativiya virūpavesadhārino hutvā manussapathe vicarantā evaṃārocenti: mārisā! Mārisā! Ito vassasatasahassassa accayena kappuṭṭhānaṃ bhavissati, ayaṃ loko vinassīssati, mahā

[A.] Aṅguttarasattakanipāta.

[SL Page 311.] [\x 11/]

Samuddopi ussussissati, ayañca mahāpaṭhavī sineru ca pabbatarājā uḍḍayhissanti vinassissanti, yāva brahmalokā lokavināso bhavissati, mettaṃ mārisā bhāvetha, karuṇaṃ-muditaṃ- upekkhaṃ mārisā bhāvetha, mātaraṃ upaṭṭhahatha, pitaraṃ upaṭṭhahatha, kule jeṭṭhāpacāyino hothāti. Tesaṃ vacanaṃ sutvā yebhuyyena manussā ca bhummadevāca saṃvegajātā aññamaññaṃ muducittā hutvā mettādīni puññāni karitvā devaloke nibbattanti. Tattha dibbasudābhojanaṃ bhuñjitvā vāyokasiṇe parikammaṃ katvā jhānaṃ paṭilabhanti. Tadaññe pana aparāpariyavedanīyena kammena devaloke nibbattanti, aparāpariyavedanīyakammarahito hi saṃsāre saṃsaranto satto nāma natthi. Tepi tattha tatheva jhānaṃ [PTS Page 416] [\q 416/] paṭilabhanti, evaṃ devaloke paṭiladdhajhānavasena sabbepi brahmaloke nibbattantīti. Vassūpacchedato pana uddhaṃ dighassa addhuno accayena dutiyo suriyo pātubhavati. Vuttaṃ hetaṃ bhagavatā: - "hoti kho so bhikkhave samayo[a]"ti sattasuriyaṃvitthāretabbaṃ. Pātubhute ca pana tasmiṃ neva rattiparicchedo na divāparicchedo paññāyati. Eko suriyo uṭṭheti, eko atheṃ gacchati, avicchinnasuriyasantāpova loko hoti. Yathā ca pakati sūriye suriyadevaputto hoti, evaṃ kappavināsakasuriye natthi. Tepi tattha pakatisuriye vattamāne ākāse valābhakāpi dhūmasi khāpi caranti, kappavināsakasūriye vattamāne vigata dhūmavalāhakaṃ ādāsamaṇḍalaṃ viya nimmalaṃ nabhaṃ hoti, ṭhapetvā pañcamahānadiyo sesakunnadīādisu udakaṃ sussati. Tatopi dīghassa aḍuno acca yena tatiyo suriyo pātubhavatī, yassa pātubāvā mahānadī yopi sussanti; tatopi dīghassa aḍuni accayena catuttho sūriyo pātubhavati, yassa pātubhāvā himavati mahānadīnaṃ pabhavā sīhapapāto haṃsapapāto1 kanṇamuṇḍako rathakāradaho anotattadaho chaddantadaho kuṇāladahoti ime sattamahā sarā sussanti. Tatopi dighassa aḍuno accayena pañcamo sūriyo pātubhavati, yassa pātubhāvā anupubbena mahāsamudde aṅguli pabbatemanamattampi udakaṃ nasaṇṭhāti. Tatopi dīghassa aḍuno accayena chaṭṭho suriyo pātubhavati yassa pātubhāvā sakalacakkavāḷaṃ ekadhūmaṃ hoti. Pariyādinnasinehaṃ dhūmena, yathācidaṃ evaṃ koṭisatasahassacakkavāḷānipi. Tatopidīghassa aḍuno accayena sattamo suriyo pātuvati, yassa pātubhāvā sakalacakkavāḷaṃ eka jālaṃ hoti saddhiṃ koṭisatasahassa cakkavāḷehi, yojanasatikādi bhedāni sinerukūṭānipi palujjitvā ākāseyeva antaradhāyanti. Sā aggijālā aṭṭhahitvā cātummahārājike gaṇhāti, tattha kanaka

[A.] Aṅguttarasattakanipāta 1. Sī. 11. Sīhapapātano - ma. 1. Sīhapātano.

[SL Page 312] [\x 312/]

Vimāna ratanavimāna manivimānāni jhāpetvā tāvatiṃsabhavanaṃ gaṇhāti. Eteneva upāyenayāva paṭhamajjhānabhumiṃ gaṇhāti, tattha tayopi brahmaloke jhāpetvā ābhassare āhacca tiṭṭhati. Sā yāva anumattampi [PTS Page 417] [\q 417/] saṃkhāragataṃ atthi tāva na nibbāyati. Sabba saṃkāraparikkhayā pana sappītelajhāpanaggisikhā viya chārikampi anavasesetvā nibbāyati, heṭṭhā ākāsena saha upari ākāso eko hoti mahandhakāro. Atha dīghassa aḍuni aeccayena mahā megho uṭṭhahitvā paṭhamaṃ sukhuma sukhumaṃ vassati, anupubbenakumudanā ḷayaṭṭhi musalatālakkhandhādippamānāhi dhārāhi vassanto koṭisatasahassacakkavāḷesu sabbaṃ daḍḍhaṭṭhānaṃ pūretvā antaradhāyati. Taṃ udakaṃ heṭṭhā ca tiriyañca vāto samuṭṭhahitvā ghanaṃ karoti parivaṭumaṃ paduminipatte udakabindusadisaṃ. Kathaṃ tāva mahantaṃ udakarāsiṃ ghanaṃ karotīti ce? Vivarasampadānato. Taṃ hissa tamhitamhi vivaraṃ deti. Taṃ evaṃ vātena sampinḍiyamānaṃ ghanaṃ kayiramānaṃ parikkhayamānaṃanupubbena heṭṭhā otarati, otinṇe otinne udake brahmalokaṭṭhāne brahmalokā upari catukāmāvacaradeva lokaṭṭhāne ca devalokā pātubhavanti. Purimapaṭhaviṭṭhānaṃ otinṇe pana balavavātā uppajjanti, te taṃ pihitvāre dhamma karake ṭhita udakamiva nirussāhaṃ katvā rumbhenti. Madhurodakaṃ parikkhayaṃ gacchamānaṃ upari rasapaṭhaviṃ samuṭṭhāpeti, sā vaṇṇa sampannāceva hoti gavdharasasampannā ca, nirūdakapāyāsassa uparipaṭalaṃ viya. Tadā ca ābhassara brahmaloke paṭhamatarābhinibbattā sattā āyukkhayā vā puññakkhayā vā tato cavitvā edhūpapajjanti, te honti sayampabhā antaḷikkhacarā, te aggaññasutte vutta nayena taṃ rasapaṭhaviṃ sāyitvā taṇhābhibhūtā āluppakāraṃ pari bhuñjituṃ upakkamanti, atha nesaṃ sayampabhā antaradhāyati andhakāro hoti. Te avdhakāraṃ disvā bhāyanti, tato nesaṃ bhayaṃ nāsetvā sūrabhāvaṃ janayantaṃ paripuṇṇapaṇṇāsayojanaṃ suriyaṃ manḍalaṃ pātubhavati, te taṃ disvā ālokaṃ paṭilabhimhāti haṭṭhatuṭṭhā hutvā amhākaṃ bhītānaṃ bhayaṃ nāsetvā sūrabhāvaṃ janayanto uṭṭhito tasmā sūriyo hotūti suriyotvevassa nāmaṃ karonti. Atha sūriye divasaṃ ālokaṃ katvā atkhaṅgate yampi ālokaṃ labhimhā sopi no [PTS Page 418] [\q 418/] naṭṭhoti puna bhītā honti. Tesaṃ evaṃ hoti: ' sādhu vatassa sace aññaṃ ālokaṃ labheyyāmā'ti. Tesaṃ cittaṃ ñtvā viyaekūna panṇāsayojanaṃ candamaṇḍalaṃ pātubhavati, te taṃ disvā bhiyyosomattāya haṭṭhatuṭṭhā hutvā amhākaṃ chandaṃ ñatvāviya uṭṭhito tasmā cavdo hotūti candotvevassa nāmaṃ karonti, evaṃ candimasūriyesu pātubhutesu nakkhattāni tāraka rūpāni pātubhavanti, tatoppabhūti rattindivā paññāyanti, anukka mena ca māsaddhamāsa utusaṃvaccharā. Candimasuriyānaṃ pana pātubhūta

[SL Page 313] [\x 313/]

Divasoyeva sineru cakkavāḷa himavantapabbatā pātubhavanti, te ca kho apubbaṃ acarimaṃphaggunapuṇṇamadivaseyeva bhātubhavanti. Kathaṃ? Yathā nāma kaṅgubhatte paccamāne ekappahāreneva bubbuḷa kāni uṭṭhahanti, eke padesā thūpathūpā honti, eke ninna ninnā, eke samasamā, evameva thūpathūpaṭṭhāne pabbatā honti, ninnaninnaṭṭhāne samuddā, samasamaṭṭhāne dīpāti. Atha tesaṃ sattānaṃ rasapaṭhaviṃ paribhuñjantānaṃ kamena ekacce vaṇṇa vanto, ekacce dubbaṇṇā honti. Tattha vaṇṇavanto dubbanṇe atimaññanti, tesaṃ atimānapaccayā sāpi rasapaṭhavī antaradhāyati, bhūmipappaṭako pātubhavati, atha nesaṃ teneva nayena sopi antaradhāyati, badālatā pātubhavati, teneva nayena sāpi antaradhāyati, akaṭṭhapāko sāli pātubhavati akano athuso suṅdho sugavdho taṇḍulapphalo. Tato nesaṃ bhājanāni uppajjanti, te sāliṃ bhājane ṭhapetvā pāsāṇapiṭṭhiyā ṭhapenti. Sayameva jālasikhā uṭṭhahitvā taṃ pavati, so hoti odano sumana jātipupphasadiso, na tassa sūpena vā byañjanena vā karaṇīyaṃ atthi, yaṃ yaṃ rasaṃ bhuñjitukāmā honti taṃ taṃ rasova hoti, tesaṃ taṃ oḷārikaṃ āhāraṃ āhārayataṃ tatoppabhūti muttakarīsaṃ sañjāyati. Atha nesaṃ tassa nikkhamanatthāya vaṇamukhāni pabhijjanti, purisassa purisabhāvo, ittiyāpi itthibāvo pātubhavati tatra sudaṃ itthi purisaṃ, puriso ca itthi atavelaṃ upanijjhāyati, tesaṃ ati velaṃ upanijjhāyanapaccayā kāmapariḷāho uppajjati, tato methunadhammaṃ paṭisevanti. [PTS Page 419] [\q 419/] te asaddhammapaṭisevanapaccayā viññūhi garahiyamānā viheṭhiyamānā tassa asaddhammassa paṭicchādanahetu agārāni karonti, te agāraṃ ajjhāvasamānā anukkamena aññatarassa alasajātikassa sattassa diṭṭhānugatiṃ āpajjantā sannidhiṃ karonti, tatoppabhūti kanopi thusopi taṇḍulaṃ pariyo nandhanti, lāyitaṭṭhānampi na paṭivirūhati. Te sannipatitvā anutthunanti: 'pāpakā vata bho dhammā sattesu pātubhūtā, mayaṃ hi pubbe manomayā ahumhā'ti. Aggaññasutte vuttanayeneva vitthāre tabbaṃ. Tato mariyādaṃ ṭhapenti, atha aññataro satto añña tarassa bhāgaṃ adinnaṃ ādiyati. Taṃ dvikkhattuṃ paribhāsitvā tatiyavāre pāṇileḍḍudaṇḍehi paharanti, te evaṃ adannādāna garaha musāvādadaṇḍādānesu uppannesu sannipatitvā cintayanti: 'yannūna mayaṃ ekaṃ sattaṃ sammanneyyāma yo no sammā khīyi tabbaṃ khīyeyya garahitabbaṃ garayeyya pabbājetabbaṃ pabbājeyya, mayaṃ panassa sālīnaṃ bhāgaṃ anuppadassāmā'ti. Evaṃ katasanniṭṭhā nesu pana sattesu imasmiṃ tāva kappe ayameva bhagavā bodhi sattabhuto tena samayena tesu sattesu abhirūpataro ca dassa nīyataro ca mahesakkhataro ca buddhisampanno paṭibaloniggaha

[SL Page 314] [\x 314/]

Paggahaṃ kātuṃ, te taṃ upasaṅkamitvā yācitvā sammanniṃsu. So tena mahājanena sammatoti= mahāsammato, khettānaṃ adipatīti= khattiyo, dhammena samena pare rañjetīti= rājāti tīhi nāmehi paññāyittha. Yañhi loke acchariyaṭṭhānaṃ bodhisattova tattha ādipurisoti evaṃ bodhisattaṃ ādiṃ katvā khattiyamaṇḍale saṇīte anupubbena brahmaṇādayopi vaṇṇā saṇṭhahiṃsu. Tattha kappavināsaka mahāmeghato yāva jālūpacchedo, idamekaṃ asaṃ kheyyaṃ saṃvaṭṭoti vuccati. Kappavināsaka jālūpacchedato yāva koṭisatasahassa cakkavāḷaparipūrako sampattimahāmegho, idaṃ dutiyaṃ asaṃkheyyaṃ saṃvaṭṭaṭṭhāyītī. Vuccati. Sampatti mahāmeghato yāva chandimasūriyapātubhāvo, idaṃ tatiyaṃ asaṃkheyyaṃ vivaṭṭoti vuccati. Candimasuriyapātubhāvato yāva puna [PTS Page 420] [\q 420/] kappavināsakamahā megho idaṃ catutthaṃ asaṃkheyyaṃ vivaṭṭaṭṭhāyīti vuccati. Imāni cattāri asaṃkheyyāni eko mahākappo hoti, evaṃ tāva agginā vināso ca saṇṭhahanañca veditabbaṃ.

Yasmiṃ pana samaye kappo udakona nassati, āditova kappa vināsakamahāmegho uṭṭhahitvāti pubbe vuttanayeneva vithore tabbaṃ. Ayampana viseso: - yathā tattha dutiyasūriyo, evamidha kappa vināsako khārūdakamahāmegho vuṭṭhāti. So ādito sukhumaṃ sukhumaṃ vassanto anukkamena mahādhārāhi koṭisatasahassa cakkavāḷānaṃ pūrento vassati, khārūdakena phūṭṭhapūṭṭhā paṭhavipabbatā dayo viḷīyanti, udakaṃ samantato vātehidhārīyati, paṭhavito yāva dutiyajjhānabhumiṃ udakaṃ gaṇhāti tattha tayopi brahmaloke viḷiyāpetvā subhakiṇhe āhacca tiṭṭhati, taṃ yāva aṇumattampi saṅkhāragataṃ atthi tāva na vūpasammati udakānugataṃ pana sabbasaṅkhāra gataṃ abibhavitvā sahasā vūpasammati antaradhānaṃ gacchati, heṭṭhā ākāsena saha upari ākāso eko hoti mahandhakāroti sabbaṃ vuttasadisaṃ. Kevalaṃ panidha ābhassarabrahmalokaṃ ādiṃ katvā loko pātubhavati, subhakiṇhato ca cavitvā ābhassaraṭṭhānādisu sattā nibbattanti. Tattha kappavināsakamahāmeghato yāva kappavināsakakhārūdakūpacchedo, idamekaṃ asaṃkheyyaṃ. Udakū pacchedato yāva sampattimahāmegho, idaṃ dutiyaṃ asaṃkheyyaṃ sampattimahāmeghato yāva candimasūriyapātubhāvo, idaṃ tatayaṃ asaṃkheyyaṃ vivaṭṭoti viccati, candimasuriyapātubhāvato yāva puna kappavināsakamahā mogho idaṃ catutthaṃ asaṃkheyyaṃ vivaṭṭaṭṭhāyīti vuccati. Imāni cattāri asaṃkheyyāni eko mahākappo hoti. Evaṃ tāva aggini vināso ca saṇṭhahanañca veditabbaṃ.

Yasmiṃ samaye kappo vātena vinassati āditova kappavināsakamahāmegho uṭṭhahitvāti pubbe vuttanayeneva vitthare tabbaṃ. Ayampana viseso: - yathā tattha dutiyasūriyo evamidha kappa mināsanatthaṃ vāto samuṭṭhahati, so paṭhamaṃ thūlarajaṃ uṭṭhāpeti

[SL Page 315] [\x 315/]

Tato saṇharajaṃ, sukhumavālikaṃ, thūlavālikaṃ, sakkharapāsāṇādayoti yāva [PTS Page 421] [\q 421/] kūṭāgāramatte pāsāṇe visamaṭṭhāne ṭhitamahārukkhe ca uṭṭhā peti. Te paṭhavito nabhamuggatā na ca puna patanti, tattheva cuṇṇavicuṇṇā hutvā abāvaṃ gacchanti, athānukkamena heṭṭhā mahā paṭhaviyā vāto samuṭṭhahitvā paṭhaviṃ parivattetvā uddhamūlaṃ katvā ākāso khipatī, yojanasatappamāṇāpi paṭhavippadesā dviyojanatiyojanacatuyojanapañcayojanasatappamāṇāpi pabhijjitvā vātavegakkhittā ākāsoyeva cunṇavicuṇṇā hutvā abhāvaṃ gacchanti, cakkavāḷapabbatampi sinerupabbatampi vāto ukkhipitvā ākāse khipati. Te aññamaññaṃ abhihantvā cunṇavicuṇṇā hutvā vinassanti, eteneva upāyena bhummaṭṭhakavimānāni ca ākāsaṭṭhakavimānāni ca vināsento cha kāmāvacara devaloke vinā setvā koṭisatasahassaṃ cakkavāḷaṃ vināseti, tattha cakkāvāḷācakkavāḷehi himavantā himavantehi sineru sirūhi aeñña maññaṃ samāgantvā cunṇavicuṇṇā hutvā vinassanti, paṭhavito yāva tatiyajjhānabhumiṃ vāto gaṇhāti. Tattha tayopi brahma loke vināsetvā vehapphalaṃ āhacca tiṭṭhati, evaṃ sabbasaṅkhāra gataṃ vināsetvā sayampi vinassati, heṭṭhā ākāsena saha upari ākāso eko hotī mahandhakāroti sabbaṃ vuttasadisaṃ. Idha pana subhakiṇhabrahmalokaṃ ādiṃ katvā loko pātubhavati, vehapphalato ca civitvā subhakiṇhaṭṭhānādisu sattā nibbattanti. Tattha kappavināsakamahāmeghato yāva kappavināsakavātupacchedo, idamekaṃ asaṃkheyyaṃ. Cātupacchedato yāva sampattimahāmegho idaṃ dutiyaṃ asaṅkheyyaṃ saṃvaṭṭaṭṭhāyīti vuccati. Sampatti mahāmoghato yāva candimasūriyapātubhāvo, idaṃ tatiyaṃ asaṃkheyyaṃ vivaṭṭoti vuccati. Cavdimasuriyapātubhāvato yāva puna kappavināsakamahā megho idaṃ catutheṃ asaṃkheyyaṃ vivaṭṭaṭṭhāyīti vuccati. Imāni cattāri asaṃkheyyāni eko mahākappo hoti, evaṃ tāva agginā vināso ca saṇṭhahanañca veditabbaṃ

Kiṃ kāraṇā evaṃ loko vinassati? Akusalamūlakāranā, akusalamūlesu hi ussannesu evaṃloko vinassati. So ca kho rāgo ussannatare agginā vinassati, dose ussannatare udakena vinassati. Keci pana dose ussannatare agginā, rāge ussannatare udakenāti vadanti. Mohe ussannatare vātena vinassati. Evi vinassantopi ca nirantarameva sattavāre agginā nassati, aṭṭhamavāre udakena. Puna sattavāre agginā, aṭṭhame udakenāti evaṃ aṭṭhame aṭṭhame vāre vinassanto [PTS Page 422] [\q 422/] sattakkhattuṃ udakena vinassivo puna sattavāre agginā nassati, ettāvatā tesaṭṭhi kappā atītā honti. Etthantare udakena nassanavāraṃ sampattampi paṭibāhitvā laddho kāso vāto paripuṇṇacatusaṭṭhikappāyuke subhakiṇhe viddhaṃ sento lokaṃ vināseti. Pubbenivāsaṃ anussarantopi ca kappānussaraṇako bhikkhu etesu kappesu anekepi saṃvaṭṭa

[SL Page 316] [\x 316/]

Kappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe anussarati. Kathaṃ? Amutrāsintiādīnā nayena. Tattha amutrāsinti amumhi saṃvaṭṭakappe ahaṃ amumhi bhavo vāyoniyā vā gatiyā vā viññāṇaṭṭhitiyā vā sattāvāse vā sattanikāye vā āsiṃ. Evaṃ nāmoti tisso vā phusso vā. Evaṃ gottoti kaccāno vā kassapo vā, idamassa atītabhave attano nāmagottānussaraṇa vasena vuttaṃ, sace pana tasmiṃ kāle attano vanṇasampattiṃ vā lukhapanitajivikabhāvaṃ vā sukhadukkhabahulataṃ vā appāyukadīghāyuka bhāvaṃ vā anussaritukāmo hoti. Tampi anussarati yeva. Tenāha: evaṃ vaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyantoti. Tattha evaṃ vanṇoti odāto vā sāmo vā; evamāhāroti sālimaṃsodanā hāro vā pavattaphalabhojano vā; evaṃ sukhadukkhapaṭisaṃvedīti anena pakārena kāyikacetasikānaṃ sāmisanirāmisādippabhedānaṃ vā sukhadukkhānaṃ paṭisaṃvedi, evamāyupariyantoti evaṃ massasata parimānāyupariyanto vā caturāsītikappasatasahassāyupariyanto vā, so tato cuto amuta; uppādinti sohaṃ tato bhavato yonito gatito viññāṇaṭhitito sattāvāsato sattanikā yato vā cuto puna amukasmiṃ nāma bhave yoniyā gatiyā viññāṇaṭṭhitiyā sattāvāse sattanikāye vā uppādiṃ; tatrāpāsinti atha tatrāpi bhave yoniyā gatiyā viññāṇaṭhitiyā sattāvāse sattanikāye vā uppādiṃ; tatrāpasinti atha tatrāpi bhave yoniyā gatiyā vuññāṇaṭhitiyā sattāvāse sattanikāye vā puna ahosiṃ. Evaṃ nāmoti ādi vuttanayameva. Apica yasmā amutrāsinti idaṃ anupubbena ārohantassa yāva dicchakaṃ anussaraṇaṃ, so tato cutoti paṭinivattantassa pacca vekkhaṇaṃ, tasmā idhūpapannoti imissā edhūpapattiyā anantara mevassa upapattiṭṭhānaṃ sandhāya amuta; uppādinti idaṃ vuttanti veditabbaṃ. Tatrāpāsinti evamādi panassa tatra imissā upapattiyā anantare upapattiṭṭhāne [PTS Page 423] [\q 423/] nāmagottādinaṃ anussaraṇadassa natthaṃ vuttaṃ. So tato cuto idhūpapannoti svāhaṃ tato anantarūpapattiṭṭhānato cuto idha asukasmiṃ nāma khattiyakule vā brāhmaṇakule vā nibbattoti. Itīti evaṃ, sākāraṃ sauddesanti nāmagottavasena sauddesaṃ, vaṇṇādivasena sākāraṃ nāmagottena hi satto tisso kassapoti uddisīyati, vaṇṇādihi sāmā odātoti nānattato paññāyati, tasmā nāmagottaṃ uddeso, itare ākārā. Anekavihitaṃ pubbenivāsaṃ anussaratīti idaṃ uttānatthavevāti.

Pubbenivāsānussati ñāṇakathā niṭhitā.

Sattānaṃ cutūpapātañāṇakathāya cutūpapātañāṇāyāti cutiyā ca upapāte ca ñāṇāya. Yena ñāṇena sattānaṃ cuti ca upapāto
[SL Page 317] [\x 317/]

Ca ñāyati tadatthaṃ. Dibbacakkhuñāṇatthanti vuttaṃ hoti. Cittaṃ abhiniharati abhininnāmetiti parikammacittaṃ abhinīharati ceva abhininnāmeti ca, soti so katacittābhinīhāro bhikkhū, dibbenāti ādisu pana dibbasadisattā dibbaṃ, devatānaṃ hi sucaritakamma nibbattaṃ pittasemharuhirādīhi apaḷibuddhaṃ upakkilesa vumuttatāya dūrepi ārammaṇaṃ sampaṭicchanasamatthaṃ dibbaṃ pasādacakkhu hoti, idañcāpi viriyaśāvanā balanibbattaṃ ñāṇacakkhu tādisamevāti dibba sadisattā dibbaṃ. Dibbavihāravasena paṭiladdhattā attanā ca dibba vihārasannissitattāpi dibbaṃ. Ālokapariggahena mahājuti kattāpi dibbaṃ. Tirokuḍḍādigata rūpadassanena mahāgatikattāpi dibbaṃ, taṃ sabbaṃ saddasatthānusārenevaveditabbaṃ. Dassanaṭṭhena cakkhu, cakkhukiccakaraṇena cakkhumivātipi cakkhu, cutupapātadassa nena diṭṭhivisuddhihetuttā visuddhaṃ, yo hi cutimattameva passati na upapātaṃ, so ucchedadiṭṭhiṃ gaṇhāti. Yo upapātamattameva passati na cutiṃ, so navasattapātubhāvadiṭṭhiṃ gaṇhāti. Yo pana rtubhayaṃ passati. So yasmā duvidhampi taṃ diṭṭhigataṃ ativattati, tasmāssa taṃ dassanaṃ diṭṭhivisuṭṭhihetu hoti, ubhayampi cetaṃ buddhaputtā passanti. Tena vuttaṃ: - cutupapātadassanena [PTS Page 424] [\q 424/] diṭṭhivisuddhi hetuttā visuddhanti. Manussupacāraṃ atikkamitvā rūpadassanena atikkantamānusakaṃ, mānusakaṃ vā maṃsacakkhuṃ atikkantattā atikkantamānusakanti veditabbaṃ. Tena dibbena cakkhunā misuddhena atikkantamānusakena, satte passatīti manussānaṃ maṃsacakkhunā viya satte oloketi. Cavamāne uppajjamāneti ettha cutikkhaṇe uppattikkhaṇe vā dibbacakkhunā daṭṭhuṃ na sakkā ye pana āsannacutikā idāni cavissanti te cavamānā, ye ca gahitapaṭisandhikā sampatinibbattā ca, te appajjamānāti adhippetā. Te evarūpe cavamāne ca uppajjamāne ca passatīti dasseti. Hineti mohanissandayuttattā hīnānaṃ jātikulabho gādīnaṃ vasena hīḷite ohīḷite uññāte avaññāte, paṇīteti amohanissandayuttattā tabbiparīte, suvaṇṇeti adosanissanda yuttattā iṭṭhakantamanāpavaṇṇayutte. Dubbaṇṇeti dosa nissandayuttattā aniṭṭhākantaamanāpavaṇṇayutte. Anabhirūpe virūpetipi attho. Sugateti sugatigate, alobhanissanda yuttattā vā aḍḍhe mahaddhane, duggateti duggatigate, lobha nissandayuttattā vā daḷidde appannapāne, yathākammūpageti yaṃ yaṃ kammaṃ upacitaṃ tena tena upagate, tattha purimehi cavamāneti ādīhi dibbacakkhukiccaṃ vuttaṃ, iminā pana padena yathākammū pagañāṇakiccaṃ. Tassa ca ñāṇassa ayamuppattikkamo: idha bhikkhu heṭṭhā nirayābhimukhaṃ ālokaṃ vaḍḍhetvā nerayike satte passati mahādukkhamanubhavamāne, taṃ dassanaṃ dibbacakkhukiccameva.

[SL Page 318] [\x 318/]

So evaṃ manasikaroti: 'kinnukho kammaṃ katvā ime sattā etaṃ dukkhaṃ anubhavantī'tiathassa 'idaṃ nāma katvā'ti taṃ kammārammaṇaṃ ñāṇaṃ uppajjati. Tathā upari devalokābhimukhaṃ ālokaṃ vaḍḍhetvā nandanavana missakavana phārusakavanādisu satte passati mahisampattiṃ anubhavamāne, tampi dassanaṃ dibbacakkhukiccameva. So evaṃ manasikaroti: 'kinnuko kammaṃ katvā ime sattā etaṃ sampattiṃ anubhavantī'ti. Athassa' idaṃ nāma katvā'ti taṃ kammā rammaṇaṃ ñāṇaṃ uppajjati. Idaṃ yathākammūpagañāṇaṃ [PTS Page 425] [\q 425/] nāma, imassa visuṃ parikammaṃ nāma natthi. Yathācimassa evaṃ anāgataṃsañāṇassāpi. Dibbacakkhupādakānevahi imāni dibbacakkhunā saheva ijjhanti. Kāyaduccaritenāti ādisu duṭṭhraṃ caritaṃ duṭṭhu vā caritaṃ kilesa pūti kattāti duccaritaṃ, kāyena duccaritaṃ kāyato vā uppannaṃ duccaritanti kāyaduccaritaṃ. Itaresupi eseva nayo. Samannāgatāti samaṅgībhūtā. Ariyānaṃ upavādakāti buddhapaccekabuddha sāvakānaṃ ariyānaṃ antamaso gihīsotāpannānampi anatthakāmā hutvā antimavatthunā vā guṇaparidhaṃsanena vā upavādakā akkosakā garahakāti vuttaṃ hoti. Tattha natthi imesaṃsamaṇadhamo assa maṇā eteti vadanto antimavatthunā upavadati, natthi imesaṃ jhānaṃ vā vimokkho vā maggo vā phalaṃ vāti ādīni vadānto guṇaparidhaṃsanavasena upavadatīti veditabbo. So ca jānaṃ vā upavadeyya ajānaṃ vā, ubhayathāpi ariyūpavādova hoti. Bhāriyaṃ kammaṃ ānantariyasadisaṃ saggāvaraṇaṃ ca maggāvaranaṃ ca, sate kicchaṃ pana hoti. Tassa ācībhāvatthaṃ idaṃ vatthu veditabbaṃ: - añña tarasmiṃ kira gāme eko thero ca daharabhikkhu ca pinḍāya caranti, te paṭhamaghare yeva uḷuṅkamattaṃ uṇhayāguṃ labhiṃsu, therassa ca kuccivāto rujati. So cintesi: ' ayaṃ yāgu mayhaṃ sappāyā yāva na sītalā hoti tāva naṃ pivāmī'ti. So manussehi ummāratthāya āhaṭe dārukhaṇḍe nisīditvā pivi; itaro taṃ jigucchanto 'ati khudābibhuto mahallako amhākaṃ lajjitabbakaṃ akāsī'ti āha. Thero gāme caritvā vihāraṃ gantvā daharabhikkhuṃ āha: 'atthi te āvuso imasmiṃ sāsane patiṭṭhā'ti. Āma bhante ' sotāpanno aha'nti. Tenahāvuso upari maggatthāya mā vāyāmamamakāsi, kīṇā savo tayā upavaditoti, so taṃ khamāpesi, tenassa taṃ kammaṃ pākatikaṃ ahosi. Tasmā yo aññopi ariyaṃ upavadati, tena gantvā sace attanā vuḍḍhataro hoti ukkuṭikaṃ [PTS Page 426] [\q 426/] nisīditvā 'ahaṃ āyasmantaṃ idañcidañca avacaṃ, taṃ me khamāhī'ti dhamāpetabbo. Sace navakataro hoti vanditvā ukkuṭikaṃ nisīditvā añjaliṃpaggahetvā 'ahaṃ bhante tumhe idañcidañca avacaṃ taṃ me khamathā'ti khamāpetabbo. Sace disāpakkanto hoti sayaṃ vā gantvā saddhivihārādike vā pesetvā dhamāpetabbo. Sace ca nāpi

[SL Page 319] [\x 319/]

Gantuṃ na pesetuṃ sakkā hoti, ye tasmiṃ vihāre bhikkhu vasanti tesaṃ santikaṃ gantvā sace navakatarā honti ukkuṭikaṃ nisīditvā sace vuḍḍhatarā vuḍḍhe vuttanayenevapaṭipajjitvā 'ahaṃ bhante asukaṃ nāma āyasmantaṃ idañcidañca avacaṃ, khamatu me so āyasmā'ti vatvā khamāpetabbaṃ. Sammukhā akhamantepi eta deva kattabbaṃ. Sace ekacārikabhikkhu hoti nevassa vasanaṭṭhānaṃ na gataṭṭhānaṃ paññāyati, ekassa paṇḍitassa bhikkhuno santikaṃ gantvā'ahaṃ bhante asukaṃ nāma āyasmantaṃ idañcidañca avacaṃ. Taṃme anussarato vippaṭisāro hoti. Kiṃ karomī'ti vattabbaṃ. So vakkhati: 'tumhe mā cintayittha, thero tumhākaṃ khamati, cittaṃ vūpasamethā'ti. Tenāpi ariyassagatadisābhimukhena añjaliṃ pagga hetvā 'khamatu'ti vattabbaṃ. Sace so parinibbuto hoti pari nibbutamañcaṭṭhānaṃ gantvā yāvasīvathikaṃ gantvāpi khamāpetabbaṃ, evaṃ kate neva saggāvaraṇaṃ na maggāvaraṇaṃ hoti, pākatika meva hotīti. Micchādiṭṭhikāti viparītadassanā, micchādiṭṭhikamma samādānāti micchādiṭṭhivasena samādinna nānāvidha kammā, ye ca micchādiṭṭhimūlakesu kāyakammādisu aññepi samādapenti. Etta ca vacīduccaritaggahaṇeneva ariyūpavāde manoduccaritaggahaṇena ca micchādiṭṭhiyā saṅgahītāyapi imesaṃ dvinnaṃ puna vacanaṃ mahāsā vajjabhāvadassanatthanti veditabbaṃ. Mahāsāvajjohi ariyūpavādo ānantariyasadisattā. Vuttampi cetaṃ: - "seyyathāpi sāriputta bhikkhū sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṃ ārādheyya, evaṃ sampadamidaṃ sāriputta vadāmi taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ [PTS Page 427] [\q 427/] nikkhitto evaṃ niraye[a]"ti. Micchādiṭṭhito ca mahāsāvajjataraṃ nāma aññaṃ natthi. Yathāha: " nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ mahāsāvajjataṃ yathayidaṃ bhikkhave micchādiṭṭhi, micchādiṭṭhiparamāni bhikkhave vajjāni[b]"ti. Kāyassabhedāti upādinnakkhandhapariccāgā parammaraṇāti tadanantaraṃ abhinibbattikkhandhakkhaṇe, athavā kāyassa bhedāti jīvitindriyassa upacchedā, parammaraṇāti cuticittato uddhaṃ, apāyanti evamādi sabbaṃ nirayavevacanameva. Nirayo hi saggamokkhahetubhūtā puññasammatā ayā apetattā, sukhānaṃ vā āyassa abhāvā apāyo, dukkhassa gati paṭisaraṇanti duggati, dosabahulatāya vā duṭṭhena kammunā nibbattā gatīti duggati, dosabahulatāya vā duṭṭhena kammunā nibbattā gatīti duggati, vivasā nipatanti tattha dukkaṭa kārinoti vinipāto, vinassantā vā etta patanti sambhijja mānaṅgapaccaṅgātipi vinipāto. Natthi ettha assādasaññito ayoti nirayo, athavā apāyaggahaṇena tiracchānayoniṃ dipeti

[A.] Majjhimanikāya mahāsīhanādasutta. [B.] Aṅguttaranikāya ekakanipāta.

[SL Page 320] [\x 320/]

Tiracchānayoni hi apāyo sugatito apetattā, na duggati mahe sakkhānaṃ nāgarājādīnaṃ sambhavato. Duggatiggahaṇena petti visayaṃ, so hi apāyo ceva duggati ca, sugatito apetattā dukkhassa ca gatibhūtattā. Natu vinipāto, asurasadisaṃ avinipātattā vinipātaggahaṇena asurakāyaṃ, so hi yathā vuttena atthena apāyo ceva duggati ca sabbasamussayehi ca vanipātattā vinipātoti vuccati. Nirayaggahaṇena avīciādi anekappakāraṃ nirayamevāta. Upapannāti upagatā, tattha abhinibbattāti adhippāyo. Vuttavipariyāyena sukkapakkho veditabbo. Ayaṃ pana viseso: - tattha sugatiggahaṇenamanussagatipi saṅgayhati. Saggaggahaṇena devagati yeva, tattha sundarā gatīti sugati. Rūpādī hi visayehi suṭṭhu aggoti saggo, so sabbopi lujjana palujjanaṭṭhena lokoti ayaṃ vacanattho. Iti dibbena cakkhunāti ādisabbaṃ nigamanavacanaṃ, evaṃ dibbena cakkhunā visuddhena atikkanta mānusakena. Satte passatīti aya mettha saṅkhepatho. Evaṃ passitukāmena pana ādikammikena kulaputtena kasiṇārammaṇaṃ abhiññāpādakajjhānaṃ sabbākārena abhinīhārakkhamaṃ katvā tejokasiṇaṃ odātakasiṇaṃ ālokakasiṇanti [PTS Page 428] [\q 428/] imesu tīsu kasiṇesu aññataraṃ āsannaṃ kātabbaṃ, upa cārajjhānagocaraṃ katvā vaḍḍhetvā īpetabbaṃ, na tattha appanā uppādetabbāti adippāyo. Sace hi uppādeti pādakajjhāna nissayaṃ hoti, na parikammanissayaṃ. Imesu ca pana tīsu āloka kasiṇaṃ yeva seṭṭhataraṃ, tasmā taṃ vā itaresaṃ vā aññataraṃ kasiṇaniddese vuttanayena uppādetva upacārabhumiyaṃ yeva ṭhatvā vaḍḍhetabbaṃ. Vaḍḍhanānayopi cassa tattha vuttanayeneva veditabbo. Vaḍḍhita vaḍḍhitaṭṭhānassa antoyeva rūpagataṃ passi tabbaṃ, rūpagataṃ passato pana parikammassa vāro atikkamati, tato āloko antaradhāyati, tasmiṃ antarahite rūpagatampi na dissati. Athānena punappuna pādakajjhānameva pavisitvā tato vuṭṭhāya āloko pharitabbo, evaṃ anukkamena āloko thāma gato hotīti ettha āloko hotuti yattakaṃ ṭhānaṃ paricchindati, tattha āloko tiṭṭhati yeva, divasampi nisīditvā passatorūpadassanaṃ hoti. Rattiṃ tiṇukkāya maggapaṭipanno cettha puriso opammaṃ: -eko kira rattiṃ tiṇukkāya maggaṃ paṭipajji, tassa sā tiṇukkā vijjhāyi. Athassa samavisamāni na paññāyiṃsu, so taṃ tiṇukkaṃ bhumiyaṃ ghaṃsitvā puna ujjālesi, sā pajjalitvā purimālokato mahantataramālokaṃ akāsi. Evaṃ punappuna vijjhātaṃ vijjhātaṃ ujjālayato kamena suriyo uṭṭhāsi. Suriye uṭṭhite ukkāya kammaṃ natthītitaṃ chaḍḍhetvā divasampi agamāsi. Tattha ukkāloko viya parikammakāle kasiṇāloko, ukkāya vijjhātāya samavisamānaṃ adassanaṃ viya rūpagataṃ passato

[SL Page 321] [\x 321/]

Parikammassa vārātikkamena āloke antarahite rūpagatānaṃ adassanaṃ, ukkāya ghaṃsanaṃ viya punappuna pavesanaṃ, ukkāya purimālokato mahantatarālokakaraṇaṃ viya puna parikammaṃ karoto balavatarālokapharaṇaṃ, suriyuṭṭhānaṃ viya thāmagatā lokassa yathāparicchedena ṭhānaṃ, tuṇukkaṃ chaḍḍetvā divasampi gamanaṃ viya parittālokaṃ chaḍḍetvā thāmagatālokena divasampi padassanaṃ, tattha yadā tassa bhikkhuno maṃsacakkhussa anāpāthagataṃ antokuccigataṃ hadayavatthunissitaṃ heṭṭhā paṭhavitalanissitaṃ tirokuḍḍapabbatapākāragataṃ paracakkavāḷagatanti idaṃ rūpaṃ ñāṇacakkhussa [PTS Page 429] [\q 429/] āpāthaṃ āgacchati, maṃsacakkhunā dissamānaṃ viya hoti, tadā dibbacakku uppannaṃ hotīti veditabbaṃ. Tadeva cettha rūpadassanasamatthaṃ, na pubbabhāgacittāni. Taṃ panetaṃ puthujjanassa paripantho hoti, kasmā? So hi yasmā yattha yattha āloko hotuti adhiṭṭhāti, taṃ taṃ paṭhavisamuddapabbate vinivijkditvāpi ekālokaṃ hoti. Athassa tattha bhayānakāni yakkharakkhasādi rūpāni passato bhayaṃ uppajjati, yena cittavikkhepaṃ patvā jhānavibbhantako hoti, tasmā rūpadassane appamattena bhavitabbaṃ. Tatrāyaṃ dibbacakkhuno uppattikkamo. Vuttappa kārametaṃ rūpamārammaṇaṃ katvā manodvārāvajjane uppajjitvā niruddhe tadeva rūpaṃ ārammaṇaṃ katvā cattāri pañca vā javanāni uppajjantīti sabbaṃ purimanayeneva veditabbaṃ. Idhāpi pubbabhāga cittāni savitakkasavicārāni kāmāvacarāni, pariyosāne attha sādhakacittaṃ catutthajjhānikaṃ rūpāvacaraṃ, tena sahajātaṃ ñāṇi sattānaṃ cutupapātañāṇantipi dibbacakkhuñāṇantipi vuccatīti.

Cutupapāta ñāṇakathā niṭṭhitā.

Iti pañcakkhandhavidū pañca abhiññā avoca yā nātho,
Tā ñtvā tāsu ayaṃ pakiṇṇakakathāpi viññeyyā.

Etāsuhi yadetaṃ cutupapātañāṇasaṅkhātaṃ dibbacakkhu, tassa anāgataṃsañṇañca yathākammūpagañāṇañcāti dvepi paribhaṇḍañāṇāni honti. Iti imāni ca dve iddhividhādīni ca pañcāti satta abhiññāñāṇāni idhāgatāni, idāni tesaṃ ārammaṇa vibhage asammohatthaṃ: -

Ārammaṇattikā vuttā ye cattāro mahesinā,
Sattannamapi ñāṇānaṃ pavattiṃ tesu dīpaye.

Tatrāyaṃ dīpanā: - cattāro hi ārammaṇattikā hesinā cuttā. Katame cattāro? Parittārammaṇattiko maggārammaṇattiko atītārammaṇattiko ajjhattārammaṇattikoti.

[SL Page 322] [\x 322/]

Tattha iddividhañāṇaṃ paritta mahaggata atītānāgata [PTS Page 430] [\q 430/] paccuppanna ajjhatta pahiddhārammaṇavasena sattasu ārammaṇesu pavattati. Kathaṃ? Taṃ hi yadā kāyaṃ cittasannissitaṃ katvā adissamānena kāyena gantukāmo cittavasena kāyaṃ pariṇāmeti, mahaggata citte samodahati samāropeti, tadā upayogaladdhaṃ ārammaṇaṃ hotīti katvā mahaggatacittārammaṇato mahaggatārammaṇaṃ hoti, yasmā pana tadeva cittaṃ rūpakāyārammaṇato parittārammaṇaṃ hoti. Yadā cittaṃ kāyasannissitaṃ katvā dissamānena kāyena gantukāmo kāyavasena cittaṃ pariṇameti, pādakajjhānacittaṃ rūpakāyesamodahati samāropeti, tadā upayogaladdhaṃ ārammaṇaṃ hotīti katvā mahaggatacittārammaṇato mahaggatārammaṇaṃ hoti. Yasmā pana tadeva cittaṃ atitaṃ niruddhaṃ ārammaṇaṃ karoti, tasmā atitārammaṇaṃ hoti. Mahādhātunidhāne mahākassapatthe rādīnaṃ viya anāgataṃ adhiṭṭhahantānaṃ anāgatārammaṇaṃ hoti. Mahākassapatthero kira mahādhātunidhānaṃ karonto "anāgate aṭṭhārasavassādhikāni dve vassasatāni ime gavdhā mā sussiṃsu, pupphāni mā milāyiṃsu, dīpā mā nibbāyiṃsū"ti adhiṭṭhahi. Sabbaṃ tatheva ahosi. Assaguttatthero vattaniya senāsane bhikkhusaṃghaṃ sukkhabhattaṃ bhuñjamānaṃ disvā 'udakasoṇḍiṃ divase dimase pure bhatte dadhirasaṃ hotu'ti adhiṭṭhāsi, purebhatte gahitaṃ dadhirasaṃ hoti, paccābhatte pākatika udakameva. Kāyaṃ pana citta sannissitaṃ katvā adissamānena kāyena gamanakāle paccuppannārammaṇaṃ hoti, kāyavasena cittaṃ cittavasena vā kāyaṃ pariṇāmanakāle attano kumārakavanṇādi nimmāṇakāle ca sakāyacittānaṃ ārammaṇakaraṇato ajjhattārammaṇaṃ hoti, bahiddhā hatthiassādi dassanakāle pana bahiddhārammaṇanti. Evaṃtāva iddhividhañaṇassa sattasu ārammaṇesu pavatti veditabbā. Dibbasotadhātuñāṇaṃ paritta paccuppanna ajjhatta pahiddhārammaṇa vasena catusu ārammaṇesu pavattati. Kathaṃ? Taṃ hi yasmā saddaṃ ārammaṇaṃ karoti saddo ca paritto tasmā parittārammaṇaṃ hoti, vijjamānaṃ yeva pana saddaṃ ārammaṇaṃ katvā pavattanato paccuppannārammaṇaṃ hoti, taṃ attano kucchisaddasavaṇakāle ajjhattārammaṇaṃ, paresaṃ saddasavaṇakāle bahiddhārammaṇanti [PTS Page 431] [\q 431/] evaṃ dibbasotadhātuñāṇassa catusu ārammaṇesu pavatti veditabbā. Cetopariyañāṇaṃ paritta mahaggata appamāṇa magga atītānāgata paccuppanna pahiddhārammaṇavasena aṭṭhasu ārammaṇesu pavattati. Kathaṃ? Taṃ hi paresaṃ kāmāvacaracittajānanakāle parittārammaṇaṃ hoti, rūpāvacara arūpāvacara cittajānanakāle mahaggatārammaṇaṃ hoti, maggaphalajānanakāle appamāṇārammaṇaṃ hoti. Ettha ca puthujjano sotāpannassa cittaṃ na jānāti, sotāpanno vā sakadāgā

[SL Page 323] [\x 323/]

Missāti evaṃ yāva arahato netabbaṃ, arahā pana sabbesaṃ cittaṃ jānāti, aññopica uparimo heṭṭhimassāti ayaṃ viseso veditabbo. Maggacittārammaṇakāle maggārammaṇaṃ hoti, yadā pana atīte sattadivasabbhantare ca anāgate sattadivasabbhantareca paresaṃ cittaṃ jānāti, tadā atītārammaṇaṃ anāgatārammaṇaṃ ca hoti. Kathaṃ paccuppannārammaṇaṃ hoti? Paccuppannaṃ nāma tividhaṃ: khaṇapaccuppannaṃ, santatipaccuppannaṃ, addhāpaccunnañca. Tattha uppādaṭṭhitibhaṅgappattaṃ khaṇapaccuppannaṃ, ekadvesantati vārapariyāpannaṃ santatipaccuppannaṃ. Tattha andhakāra nisīditvā ālokaṭṭhānaṃ gatassa na tāva ārammaṇaṃ pākaṭaṃ hoti, yāva pana taṃ pākamaṃ hoti, etthantare ekadvesantativārā vedi tabbā. Ālokaṭṭhāne vicaritvāovarakaṃ paviṭṭhassāpi na tāva sahasā rūpaṃ pākaṭaṃ hoti, yāva pana taṃ pākaṭaṃ hoti, etthantare ekadvesantativārā veditabbā. Dūre ṭhatvā pana rajakānaṃ hatthavikāraṃ gaṇḍi bheri ākoṭanavikārañca disvāpi na tāva saddaṃ suṇāti, yāva ca pana taṃ suṇāti, etasmimpi antare ekadvesantativārā veditabbā. Evaṃ tāva majjhima bhāṇakā. Saṃyuttabhāṇakā pana rūpasantati arūpasantatīti dve santatiyo catvā udakaṃ akkamitvā gatassa yāva tīre akkanta udakaḷekhā na vippasīdati, addhānato āgatassa yāva kāye usuma bhāvo na vūpasammati, ātapā āgantvā gabbhaṃ paviṭṭhassa yāva avdhakārabhāvo na vigacchati, anto gabbhe kammaṭṭhānaṃ manasi karitvā divā vātapānaṃ vivaritvā olokentassa yāva akkhinaṃ phandana bhāva na vūpasammati, ayaṃ rūpasantati nāma. Dve tayo javana vārā arūpasantati nāmāti vatvā tadubhayampi santatipaccuppannaṃ [PTS Page 432] [\q 432/] nāmāti vadanti. Ekabhavaparicchannaṃ pana addhāpaccuppannaṃ nāma, yaṃ sandhāya bhaddekarattasutte "yo cāvuso mano ye ca dhammā, ubhayametaṃ paccuppannaṃ, tasmiṃ paccuppanne chandarāgapaṭibaddhaṃ hoti viññāṇaṃ, chandarāgapaṭibaddhattā viññāṇassa tadabhinandati, tadabhinandanto paccuppannesu dhammesu saṃhīratī"[a]ti vuttaṃ. Santatipaccuppannaṃ cettha aṭṭhakathāsu āgataṃ, addhāpaccuppannaṃ sutte tattha keci 'khaṇapaccuppannaṃ cittaṃ ceto pariya ñāṇassa ārammaṇaṃ hotī'ti vadanti. Kiṃ kāraṇā? Yasmā iddhi mato ca parassa ca ekakkhaṇe cittaṃ uppajjatīti. Idaṃ ca nesaṃ opammaṃ: yathā ākāse khitte pupphamuṭṭhimhi avassaṃ ekaṃ pupphaṃ ekassa vaṇṭena vaṇṭaṃ paṭivijjhati, evaṃ parassa cittaṃ jānissā mīti rāsivasena mahājanassa citte āvajjite avassaṃ ekassa cittaṃ ekena cittena uppādakkhaṇe vā ṭhitikkhaṇe vābhaṅgakkhaṇe vā paṭivijjhatīti. Taṃ pana vassasatampi vassasahassampi

[A.] Majjhimanikāya - mahākaccānattherassa bhaddekaratta-tatiya sutta.

[SL Page 324] [\x 324/]

Āvajjanto yena ca cittena āvajjati yena ca jānāti tesaṃ dvinnaṃ sahaṭṭhānābhāvato āvajjanajavanānañca aniṭṭhaṭṭhāne nānārammaṇabhāvappatti dosato ayuttanti aṭṭhakathāsu paṭikkhittaṃ. Santatipaccuppannaṃ pana addhāpaccuppannañca ārammaṇaṃ hotīti veditabbaṃ. Tattha yaṃ vattamānajavanavīthito atītānāgatavasena dvitti javanavīthiparimāṇe kāle parassa cittaṃ, taṃ sabbampi santati paccuppannaṃ nāma. Addhāpaccuppannaṃ pana javana vārena dīpetabbanti saṃyuttaṭṭhakathāyaṃ vuttaṃ, taṃ suṭṭhu vuttaṃ. Tatrāyaṃ dīpanā: iddhimā parassa cittaṃ jānitukāmo āvajjati āvajjanaṃ khaṇapaccuppannaṃ ārammaṇaṃ katvā teneva saha narujjhati, tato cattāri pañca vā javanāni. Yesaṃ pacchimaṃ iddhicittaṃ, sosani kāmāvacarāni, tesaṃ sabbesampi tadeva niruddhaṃ cittamārammaṇaṃ hoti. Na ca tāni nānārammaṇāni honti, addhāvasena paccuppannārammaṇattā. Ekārammaṇattepi ca iddhicittameva parassa cittaṃ jānāti, na itarāni. Yathā cakkhu dvāre cakkhuviñññāṇameva rūpaṃ passati na itarānīti. Iti idaṃ santatipaccuppannassa ceva addhāpaccuppannassa [PTS Page 433] [\q 433/] ca vasena paccuppannārammaṇaṃ hoti. Yasmā vā santatipaccuppannampi addhā paccuppanne yeva patati, tasmā addhāpaccuppannavasenevacetaṃ paccuppannārammaṇanti veditabbaṃ. Parassa cittārammaṇattāyeva pana bahindārammaṇaṃ hotīti evaṃ cetopariyañāṇassa aṭṭhasu ārammaṇesu pavatti veditabbā.

Pubbenivāsañāṇaṃ paritta mahaggata appamāṇa magga atīta ajjhatta bahiddhā navattabbārammaṇa vasena aṭṭhasu ārammaṇesu pavattati. Kataṃ? Taṃ hi kāmāvacarakkhandhānussaraṇakāle parittārammaṇaṃ hoti, rūpāvacarārūpāvacarakkhandhānussaraṇakāle mahaggatārammaṇaṃ, atīte attanā parehi vā bhāvitamaggaṃ saccikata phalañca anussaraṇakāle appamāṇārammaṇaṃ, bhāvitamaggameva anussaraṇakāle maggārammaṇaṃ, niyamato panetaṃ atītārammaṇa meva. Tattha kiñcāpi cetopariyañāṇa yathākammūpagañāṇānipi atītārammaṇāni honti, atha kho tesaṃcetopariyañāṇassa sattadivasabbhantarātītaṃ cittameva ārammaṇaṃ, taṃ hi aññaṃ khandhaṃ vā khandhapaṭibaddhaṃ vā na jānāti, maggasampayuttacittārammaṇattā pana pariyāyatomaggārammaṇanti vuttaṃ. Yathākammūpagañāṇassa ca atītaṃ cetanāmattameva ārammaṇaṃ, pubpenivāsañāṇassa pana atītā khandhā khandhapaṭibaddhaṃ ca kiñci anārammaṇaṃ nāma natthi. Taṃ hi atītakkhandha khandhūpanibaddhesu dhammesu sabbaññätañāṇagatikaṃ hotīti ayaṃ viseso veditabbo. Ayamettha aṭṭhakathānayo. Yasmā pana kusalakkhandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsa

[SL Page 325] [\x 325/]

Ñāṇassa ārammaṇapaccayena paccayoti paṭṭhāne vuttaṃ. Tasmā cattāropi khandhā cetopariyañāṇa yathākammūpagañāṇānaṃ ārammaṇā honti, tatrāpi yathākammūpagañāṇassa kusalākusalā evāti. Attano khandhānussaraṇakāle panetaṃ ajjhattā rammaṇaṃ, parassa khandhānussaraṇakāle bahiddhārammaṇaṃ, atite vipassī bhagavā ahosi, tassa mātā bandhumatī, pitā bandhumāti ādinā nayena nāmagottapaṭhavīnimittādianussaraṇakāle na vattabbā rammaṇaṃ hoti. Nāmagottanti cettha khandhūpanibaddho sammuti siṅ byañjanattho daṭṭhabbo, na byañjanaṃ, byañjanaṃ hi saddā yatanasaṃgahitattā [PTS Page 434] [\q 434/] parittaṃ hoti. Yathāha: niruttipaṭisambhidā parittārammaṇāti. Ayamettha amhākaṃ khanti, evaṃ pubbe nivāsa ñāṇassa aṭṭhasu ārammaṇesu pavatti veditabbā.
Dibbacakkhuñāṇaṃ paritta paccuppanna ajjhatta pahiddhārammaṇa vasena catusu ārammaṇesu pavattati. Kathaṃ? Taṃ hi yasmā rūpaṃ ārammaṇaṃ karoti rūpaṃ ca parittaṃ, tasmā parittārammaṇaṃ hoti. Vijjamāneyeva ca rūpe pavattattā paccuppannārammaṇaṃ, attano kucchigatādirūpadassanakāle ajjhattārammaṇaṃ, parassa rūpadassanakāle bahiddhārammaṇanti evaṃ dibbacakkhuñāṇassa catusu ārammaṇesu pavatti veditabbā.

Anāgataṃsañāṇaṃ paritta mahaggata appamāṇa magga anāgata ajktta bahiddhā navattabbārammaṇavasena aṭṭhasu ārammaṇesu pavattati. Kathaṃ? Taṃ hi ayaṃ anāgate kāmāvacare nibbattissa tīti jānanakāle parittārammaṇaṃ hoti, rūpāvacare arūpāvacare vā nibbattissatīti jānanakāle mahaggatārammaṇaṃ, maggaṃ bhāvessati phalaṃ sacchikarissatīti jānanakāle appamāṇārammaṇaṃ, maggaṃ bhāvessaticceva jānanakāle maggārammaṇaṃ, niyamato pana taṃ anāgatārammaṇameva. Tattha kiñcāpi cetopariya ñāṇampi anāgatārammaṇaṃ hoti. Atha ko tassa sattadiva sabbhantarānāgataṃ cittameva ārammaṇaṃ, taṃ hi aññaṃ khandhaṃ vā khandhapaṭibaddhaṃ vā na jānāti. Anāgataṃsañāṇassa pubbe nivāsañāṇe vuttanayena anāgate anārammaṇaṃ nāma natthi. Ahaṃ amutra nibbattissāmīti jānanakāle ajjhattārammaṇaṃ, asuko amutra nibbattissatīti jānanakāle bahddhārammaṇaṃ, anāgate metteyyo bhagavā uppajjissati, subrahmā nāmassa brāhmaṇo pitā bhavissati, brahmavatī nāma brāhmaṇī mātāti ādinā pana nayena nāmagottajānanakāle pubbenivāsañāṇe vuttanayena navattabbārammaṇaṃ hotīti. Evaṃ anāgataṃsañāṇassa aṭṭhasu ārammaṇesu pavatti veditabbā.

[SL Page 326] [\x 326/]

Yathākammūpagañāṇaṃ parittaṃ mahaggata atīta ajjhatta pahindā rammaṇavasena pañcasu ārammaṇesu pavattati. Kathaṃ? Taṃ hi kāmāvacarakammajānanakāle parittārammaṇaṃ [PTS Page 435] [\q 435/] hoti, rūpāvacarārūpā vacarakammajānanakāle mahaggatārammaṇaṃ, atītameva jānātīti atītārammaṇaṃ, attano kammaṃ jānanakāle ajjhattārammaṇaṃ, parassa kammaṃ jānanakāle bahiddhārammaṇaṃ hoti. Evaṃ yathā kammūpagañāṇassa pañcasu ārammaṇesu pavatti veditabbā. Yañcettha ajjhattārammaṇañceva bahiddhārammaṇaṃ cāti vutataṃ, taṃ kālena ajjhattaṃ kālena pana bahiddhā jānanakāle ajjhatta bahiddhārammaṇampi hoti yevāti.
Iti sādhujanapāmojjatthāya kathe visundimagge

Abhiññā niddeso nāma

Terasamo paricchedo. [PTS Page 436] [\q 436/]

14.
Khandhaniddeso.

Idāni yasmā evaṃ abhiññāvasena adhigatānisaṃsāya thiratarāya samādibhāvanāya samannāgatena bhikkhunā.

"Sīle patiṭṭhāya naro sapañño cittaṃ paññāñca bhāva ya" nti ettha cittasisena niddiṭṭho samādhi sabbākārena bhāvito hoti. Tadanantarā pana paññā bhāvetabbā, sā ca atisaṅkhepa kadasitattā viññātumpi tāva na sukarā, pageva bhāvetuṃ. Tasmā tassā vitthāraṃ bhāvanānayañca dassetuṃ idaṃ pañhakmaṃ hoti. Kā paññā? Kenaṭṭhena paññā? Kānassā lakkhaṇarasapaccu paṭṭhānapadaṭṭhānāni? Katividhā paññā? Kathaṃ bhāvetabbā? Paññābhāvanāya ko ānisaṃsoti? Tatrīdaṃ vissajjanaṃ: - kā paññāti? Paññā pahuvidhā, nānappakārakā. Taṃ sabbaṃ vibhāvetuṃ ārabbha mānaṃ vissajjanaṃ adhippetañceva atthaṃ na sādheyya uttariñca vikkhepāya saṃvatteyya, tasmā idha adippetameva sandhāya vadāmi. Kusalacittasamputtaṃ vipassanāñāṇaṃ paññā? Kenaṭṭhena paññāti? Pajānanaṭṭhena paññā. Kimidaṃ pajānanaṃ nāma? Sañjānana vijānanākāravisiṭṭhaṃ nānāppakārato jānanaṃ, [PTS Page 437] [\q 437/] saññāviññāṇaṃ paññānaṃ hi samānepi jānanabhāve saññā nīlaṃ pītakanti ārammaṇasañjānanamattameva hoti. Aniccaṃ dukkhamanattāti lakkhaṇapaṭivedhaṃ pāpetuṃ nasakkoti. Viññāṇaṃ nīlaṃ pīta

[SL Page 327] [\x 327/]

Kanti ārammaṇañca jānāti, lakakhaṇapaṭivedhañca pāpeti, ussakkitvā pana maggapātubhāvaṃ pāpetuṃ na sakkoti. Phaññā vuttanayavasena ārammaṇañca jānāti, lakkhaṇapaṭivedhañca pāpeti, ussakkitvā maggapātubhāvañca pāpeti. Yathāhi heraññika phalake ṭhapitaṃ mahākahāpaṇarāsiṃ eko ajātabuddhidārako eko gāmikapuriso eko heraññikoti tīsu janesu passamānesu ajātabuddhi dārako kahāpaṇānaṃ cittavicittadīghacaturassa parimaṇḍala bhāvamattameva jānāti, idaṃ manussānaṃ upabhogaparibhogaṃ ratana sammatanti na jānāti. Gāmikapuriso cittavicittādibhāvañca jānāti; idaṃ manussānaṃ upabogaparibhogaṃ ratanasammatanti ca, ayaṃ cheko ayaṃ kūṭo ayaṃ addhasāroti idaṃ pana vibhāgaṃ na jānāti heraññiko sabbepi te pakāre jānāti. Jānanto ca kahāpaṇaṃ oloketvāpi jānāti, ākoṭitassa saddaṃ sutvāpi gavdhaṃ ghāyitvāpi rasaṃsāyitvāpi hatthena dhārayitvāpi asukasmiṃ nāma gāme vā nigame vā nagare vā pabbate vā nadītīre vā katotipi asukācariyena katotipi jānāti, evaṃ sampadamidaṃ veditabbaṃ. Saññā hi ajātabuddhino dārakassa kahāpaṇadassanaṃ viya hoti, nīlādivasena ārammaṇassa upaṭṭhānākāramattagahaṇato. Viññāṇaṃ gāmikapurisassa kahāpaṇadassanamiva hoti, nīlādivasena ārammaṇākāragahaṇato, uddhampi ca lakkhaṇapaṭivedhasampāpanato. Paññā heraññikassa kahāpaṇadassanamiva hoti, nīlādivasena ārammaṇākāraṃ gahetvā lakkhaṇapaṭivedhañca pāpetvā tato uddhampi maggapātubhāvapāpanato. Tasmā yadetaṃ sañjānanavi jānanākāravisiṭṭhaṃ nānappakārato jānanaṃ, idaṃ pajānananti veditabbaṃ. Idaṃ sandhāya hi etaṃ vuttaṃ 'pajānanaṭṭhena paññā'ti. Sā panesā yattha saññāviññāṇāni, na tattha ekaṃsena [PTS Page 438] [\q 438/] hoti. Yadā pana hoti, tadā avinibbhuttā tehi dhammehi 'ayaṃ saññā, idaṃ viññāṇaṃ, ayaṃ paññā'ti vinibbhujitvā alabbhaneyyanānattā sukhumā duddasā. Tenāha āyasmā nāgaseno: - "dukkaraṃ mahārāja bhagavatā katanti. Kiṃ bhante nāgasena bhagavatā dukkaraṃ katanti? Dukkaraṃ mahārajā bhagavatā kataṃ yaṃ arūpīnaṃ cittaceta sikānaṃ dhammānaṃ ekārammaṇe pavattamānānaṃ vavatthānaṃ akkhātaṃ ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā, ayaṃ cetanā, idaṃ citta"[a]nti. Kānassa lakkhaṇarasapaccupaṭṭhānapadaṭṭhānānīti? Etthapana dhammasabhāvapaṭivedhalakkhaṇā paññā, dhammānaṃ sabhāvapaṭicchādaka mohandhakāraviddhaṃsanarasā, asammoha paccupaṭṭhānā, [b] "samāhito yathābhūtaṃ pajānāti passatī"ti vacanato pana samādhi tassā padaṭṭhānaṃ

[A.] Milivdapañha arupadhammavavatthānavagga. [B.] Saṃyuttanikāya nakula[SL Page] [\x /] gga.

[SL Page 328] [\x 328/]

Katividhā paññāti? Dhammasabhāvapaṭivedhalakkhaṇena tāva ekavidhā, lokiyalokuttaravasena duvidhā, tathā sāsavānāsavādi vasena, nāmarūpavavatthāpana vasena, somanassūpekkhāsahagata vasena, dassanabhāvanābhumivasena ca. Tividhā cintā suta bhāvanā mayavasena, tathā paritta mahaggata appamāṇārammaṇavasena, āyā pāya upāya kosallavasena, ajjhattābhivesādivasena ca. Catubbidhā catusu saccesu ñāṇavasena, catupaṭisambhidāvasenacāti. Tattha ekavidhakoṭṭhāso uttānatthoyeva. Duvidhakoṭṭhāse lokiya maggasampayuttā lokiyā, lokuttaramaggasampayuttā lokuttarāti evaṃ lokiyalokuttaravasena duvidhā. Dutiyaduke asavānaṃ ārammaṇabhūtā sāsavā, tesaṃ anārammaṇā anāsavā, atthato panesā lokiyalokuttarāva hoti, āsavasampayuttā sāsavā, āsavavippayuttā anāsavāti ādisupi eseva nayo. Evaṃ sāsavānāsavādivasena duvidhā. Tatiyaduke yā vipassanaṃ ārabhitu kāmassa catunnaṃ arūpakkhandhānaṃ vavatthāpane paññā, ayaṃ nāma vavatthāpanapaññā, [PTS Page 439] [\q 439/] yā rūpakkhandhassa vavatthāpane paññā, ayaṃ rūpavavatthāpanapaññāti evaṃ nāmarūpavavatthāpanavasena duvidhā. Catutthaduke dvīsu kāmāvacarakusalacittesu soḷasasu ca pañcakanaye catukkajjhānikesu maggacittesu paññā somanassasahagatā, dvīsu kāmāvacarakusalacittesu catusu ca pañcamajjhānikesu magga cittesupaññā upekkhāsahagatāti evaṃ somanassupekkhā sahagatavasena duvidhā. Ñcamaduke paṭhamamaggapaññā dassanabhumi, avasesamaggattayapaññā bhāvanābhumīti evaṃ dassana bhāvanābhumi vasena duvidhā. Tikesu paṭhamattike parato asutvā paṭiladdha paññā attano cintāvasena nipphannattā cintāmayā, parato sutvā paṭiladdhapaññā sutavasena nipphannattā sutamayā, yathā tathā vā bhāvanāvasena nipphannattā appanāppattā paññā bhāvanā mayā. Vuttaṃ hetaṃ: - "tattha katamā cintāmayā paññā? Yoga vahitesu vā kammāyatanesu yogavihitesu vā sippāyatanesu yogavihitesu vā vijjāṭṭhānesu kammassakataṃ vā saccānu lomikaṃ vā rūpaṃ aniccanti vā vedanā - saññāsaṅkhārāviññāṇaṃ aniccanti vā yaṃ evarūpiṃ anulomikaṃ khantiṃ diṭṭhiṃ ruciṃ mutiṃ1 upekkhaṃ dhammanijjhānakkhantiṃ parato asutvā paṭilabhati, ayaṃ vuccati cintāmayā paññāti. Yoga vahitesu vā kammāyatanesu yogavihitesu vā sippāyatanesu yogavihitesu vā vijjāṭṭhānesu kammassakataṃ vā saccānu lomikaṃ vā rūpaṃ aniccanti vā vedanā - saññāsaṅkhārāviññāṇaṃ aniccanti vā yaṃ evarūpiṃ anulomikaṃ khantiṃ diṭṭhiṃ ruciṃ mutiṃ1 upekkhaṃ dhammanijjhānakkhantiṃ parato asutvā paṭilabhati, manijjhānakkhantiṃ parato asutvā paṭilabhati, ayaṃ vuccati sutamayā paññā, sabbāpi samāpannassa paññā bhāvanāmayā paññā"[a]ti. Evaṃ cintāsutabhāvanāmayavasena tividhā. Dutiyattike kāmāvacaradhamme ārabbha pavattā paññā parittārammaṇā, rūpā vacarārūpāvacare āhabbha pavattā mahaggatārammaṇā, sā lokiya

1. Si. 11. Mudiṃ. [A.] Vibhaṅga pāli ñāṇavibhaṅga.

[SL Page 329] [\x 329/]

Vipassanā. Nibbāṇaṃ ārabbha pavattā appamāṇārammaṇā, sā lokuttaravipassanāti evaṃparittamahaggatāppamāṇārammaṇavasena tividhā. Tatiyattike āyo nāma vuddhi, sā duvidhā anattha hānito atthuppattito ca. Tattha kosallaṃ āyakosallaṃ, yathāha: - " tattha katamaṃ āyakosallaṃ, ime dhamme manasikāroto anuppannā ceva akusalā dhammā na uppajjanti uppannā ca akusalā dhammā pahīyanti, ime vā pana dhamme manasikaroto [PTS Page 440] [\q 440/] anuppannāceva kusalā dhammā uppajjanti uppannāceva kusalā dhammā bhīyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattanti, yā tattha paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vehavyā cintā upaparikkhā bhurī medhā pariṇāyikā vipassanā sampajaññaṃ patodo1 paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi. Idaṃvuccati āyakosalla[a]"nti. Apāyoti pana avuddhi, sāpi duvidhā atthahānito anatthuppattito ca. Tattha kosallaṃ apāyako sallaṃ, yathāhaṃ: - "tattha katamaṃ apāyakosallaṃ? Ime dhamme manasi karoto anuppannā ceva kusalā dhammā na uppajjantī[a]"tī ādi. Sabbattha pana tesaṃ tesaṃ dhammānaṃ upāyesu nipphattikāraṇesu taṅkhaṇappavattaṃ ṭhānuppattikaṃ kosallaṃ upāyakosallaṃ nāma. Yathāha: - "sabbāpi tatrūpāyā paññā upāyakosallaṃ[a]nti. Evaṃ āyāpāyaupāyakosallavasena tividhā. Catutthattike attano khandhe gahetvā āraddhā vipassanāpañññā ajjhattābhinivesā, parassa khandhe bāhiraṃ vā anindriyabaddharūpaṃ gahetvā āraddhā bahiddhābhi nivesā, ubhayaṃ gahetvā āraddhā ajjdhattabahiddhābhinivesāti evaṃ ajjhattābhinivesādivasena tividhā. Catukkesu paṭhamacatukke dukkhasaccaṃ ārabbha pavattaṃ ñāṇaṃ dukkhe ñāṇaṃ, dukkhasamudayaṃ ārabbha pavattaṃ ñāṇaṃ dukkhasamudaye ñāṇaṃ, dukkhanirodhaṃ ārabbha pavattaṃ ñāṇaṃ dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminīpaṭipadaṃ ārabbha pavattaṃ ñāṇaṃ dukkhanirodhagāminiyā paṭipadāya ñāṇanti evaṃ catusu saccesu ñāṇavasena catubbidhā. Dutiyacatukke catasso paṭisambhidā nāma atthādisu pabhedagatāni cattāri ñāṇāni. Vuttaṃ hetaṃ: -" atthe ñāṇaṃ atthapaṭisambhidā, dhamme ñāṇaṃ dhamma paṭisambhidā, tattha dhammaniruttābilāpe ñāṇaṃ niruttipaṭisambhidā, ñāṇesu ñāṇaṃ paṭibhāṇapaṭisambhidā"[b]ti. Tattha atthoti saṅkhe pato hetuphalassetaṃ adhivacanaṃ, hetuphalaṃhi yasmā hetuanusārena arīyati adhigamīyati sampāpuṇīyati, tasmā atthoti vuccati. Pabhedato pana, ' yaṃ kiñci paccayasambhutaṃ, [PTS Page 441] [\q 441/] nibbānaṃ, bhāsitattho, vipāko, kiriyā'ti ime pañcadhammā atthoti veditabbā. Taṃ atthaṃ paccavekkhantassa tasmiṃ atthe pabhedagataṃ ñāṇaṃ atthapaṭisambhidā. Dhammoti saṅkhepato paccayassetaṃ adhivacinaṃ, paccayo hi yasmā taṃ taṃ dahati pavatteti vā sampāpunituṃ vā deti, tasmā

[A.] Vinayapāḷi ñāṇavibhaṅga. [B.] Vinayapāḷi paṭisambhidāvibhaṅgasuttantabhājaniya.
[SL Page 330] [\x 330/]

Dhammoti vuccati. Pabhedato pana 'yo koci phala nibbattako hotu, ariyamaggo, bhāsitaṃ, kusalaṃ akusala'nti ime pañca dhammā dhammoti veditabbā. Taṃ dhammaṃ paccavekkhantassa tasmiṃ dhamme pabhedagataṃ ñāṇaṃ dhammapaṭisambhidā, ayameva hi attho abhidhamme "dukkhe ñāṇaṃ atthapaṭisambhidā, dukkhasamudaye ñāṇaṃ dhammapaṭisambhidā, hetumhi ñāṇaṃ dhammapaṭisambhidā, hetuphale ñāṇaṃ atthapaṭisambhidā, ye dhammā jātā bhūtā sañjatā nibbattā abhinibbattā pātubhūtā imesu dhammesu ñāṇaṃ atthapaṭisambhidā. Yamhā dhammā te dhammā jātā bhūtā sañjātā nibbattā abinibbattā pātubhūtā tesu dhammesu ñāṇaṃ dhammapaṭisambhidā. Jarāmaraṇe ñāṇaṃ atthapaṭisambhidā, jarā maraṇasamudaye ñāṇaṃ dhammapaṭisambhidā hetumhi ñāṇaṃ dhammapaṭisambhidā, hetuphale ñāṇaṃ atthapaṭisambhidā, ye dhammā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā imesu dhammesu ñāṇaṃ atthapaṭisambhidā. Yamhā dhammā te dhammā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā tesu dhammesu ñāṇaṃ saṅkhāranirodhe ñāṇaṃ atthapaṭisambhidā, saṅkhāranirodhagāminiyā paṭipadāya ñāṇaṃ dhammapaṭisambhidā. Idha bhikkhu dhammaṃ jānāti suttaṃ geyyaṃ -pevedallaṃ, ayaṃ vuccati dhammapaṭisambhidā. So tassa tasseva bhāsitassa atthaṃ jānāti: ayaṃ imassa bhāsitassa attho, ayaṃ imassa bhāsitassa atthoti, ayaṃvuccati atthapaṭisambhidā katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti -pe- ime dhammā kusalā, imesu dhammesu gñānaṃ dhammapaṭisambhidā, tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā"ti ādinā nayena vibhajivo dassito. Tattha dhammaniruttābhilāpe ñāṇanti tasmiṃ atthe ca dhamme ca yā sabhāvanirutti avyabhivārivohāro, tadabhilāpe tassa bhāsane udīraṇe taṃ bhāsitaṃ lapitaṃ udīrataṃ sutvāva ayaṃ sabhāvanirutti ayaṃ na sabhāvaniruttīti evaṃ tassā dhammanirutti saññitāya sabhāvaniruttiyā māgadhikāya sabbasattānaṃ [PTS Page 442] [\q 442/] mūlabhāsāya pabhedagataṃ ñāṇaṃ niruttipaṭisambhidā. Niruttipaṭisambidāppatto hi phassā vedanāti evamādivacanaṃ sutvāva ayaṃ sabhāvaniruttīti jānāti, phasso vedanoti evamādikaṃ pana ayaṃ na sabhāvaniruttīti. Ñāṇesu ñāṇanti sabbattha ñāṇamārammaṇaṃ katvā pacca vekkhantassa1 ñāṇārammaṇaṃ yathāvuttesu vā tesu ñāṇesu sagocarakiccādivasena vitthārato ñānaṃ paṭibhānapaṭisambhidāti attho. Catassopi cetā paṭisambhidā dvīsu ṭhānesu pabhedaṃ gacchanti sekhabhumiyañca asekhabhumiyañca. Tattha aggasāvakānaṃ mahāsāvakānañca asekhabhumiyaṃ pabhedagatā, ānandatthera citta gahapati dhammikaupāsaka upāligahapati dhujjuttarāupāsikādinaṃ sekhabhumiyaṃ, evaṃ dvīsu bhumisu pabhedaṃ gacchantiyopi cetā adhitamena pariyattiyā savaṇena paripucchāya pubbayogena cāti imehi ca pañcahākārehi visadā honti. Tattha adhigamo nāma arahattappatti, 2 pariyatti nāma buddhavacanassa pariyāpuṇanaṃ, savaṇaṃ

1. Ma. 1. Ñāṇārammaṇañāṇaṃ 2. Si. 1. Arahattuppatti.

[SL Page 331] [\x 331/]

Nāma sakkaccaṃ aṭṭhikatvā saddhammasavaṇaṃ, paripucchā nāma pāḷiaṭṭha kathādīsu gaṇṭhipada attha padavinicchayakathā, pubbayogo nāma pubba buddhānaṃ sāsane gatapaccāgatikahāvena yāva anulomagotrabhusamīpaṃ tāva vipassanānuyogo.

Apare āhu: -

"Pubbayogo bāhusaccaṃ desabhāsā ca āgamo
Paripuccā adigamo garusannissayo tathā
Mittasampatti cevāti paṭisambhida paccayā"ti.

Tattha pubbayogo vuttanayoca. Bāhusaccaṃ nāma tesu tesu satthesu ca sippāyatanesu ca kusalatā, desabhāsā nāma eka satavohārakusalatā, visesena pana māgadhike kosallaṃ. Āgamo nāma antamaso opammavaggamattassapi buddhavacanassa pariyāpuṇanaṃ, paripucchā nāma ekagāthāyapi atthavinicchayapucchanaṃ, adhigamo nāma sotāpannatā vā -pe- arahattaṃ vā, garu sannissayo nāma sutapaṭibhānabahulānaṃ garūnaṃ santike vāso, mittasampatti nāma tathārūpānaṃ yeva mittānaṃ paṭilābhoti. [PTS Page 443] [\q 443/] tattha buddhā ca paccekabuddhā ca pubbayogañceva adhigamañca nissāya paṭisambhidā pāpuṇanti, sāvakā sabbānipi etāni kāraṇāni. Paṭisambhidāppattiyā ca pāṭiyekko kammaṭṭhānabāvanānuyogo nāma natthi, sekhānaṃ pana sekhaphalavimokkhantikā, asokhānaṃ asekhaphalavimokkhantikāva paṭisambhidāppatti hoti. Tathāgatānaṃ hi dasabalāniviya ariyānaṃ ariyaphaleneva paṭisambhidā ijjhantīti imā paṭisambhidā sandhāya vuttaṃ catupaṭisambhidāvasena catubbidhāti.

Kathaṃ bhāvetabbāti? Ettha pana yasmā imāya paññāya khandhāyatanadhātuindriyasaccapaṭiccasamuppādādibhedā dhammā bhumi, sīlavisuddhi ceva cittavisuddhicāti imā ñce visuddhiyo mūlaṃ, diṭṭhivusuddhi kaṅkhāvita raṇavisuddhi maggāmaggañāṇadassanavisuddhi paṭipadāñāṇadassanavisuddhi ñāṇadassana visuddhīti imā pañca visundiyo sarīraṃ, tasmā tesu bhumi bhutesu dhammesu uggahaparipucchāvasena ñāṇaparicayaṃ katvā mūla bhūtā dve visuddhiyo imā pañca visundiyo sarīraṃ, tasmā tesu bhumi bhutesudhammesu uggahaparipucchāvasena ñāṇaparicayaṃ katvā mūla bhūtā dve visuddhiyo sampādetvā sarīrabhūtā pañcavisuddhiye sampādentena bhāvetabbā. Ayamettha saṃkhepo. Ayaṃ pana vitthāro: yaṃ tāva vuttaṃ dhandhāyatana dhātuindriyasaccapaṭiccasamuppādādibhedā dhammā bhumīti. Ettha khandhāti pañcakkhandhā, rūpakkhandho vedanākkhavdho saññākkhavdho sakhārakkhandho vīññāṇakkhavdhoti. Tattha yaṃ kiñci sītādīhi ruppanalakkhaṇaṃ dhammajātaṃ sabbantaṃ ekato katvā rūpakkhavdhoti veditabbaṃ. Tadetaṃ ruppanalakkhaṇena ekavidhampibhutopādāya bhedato duvidhaṃ. Tattha bhūtarūpaṃ catubbidhaṃ, paṭhavidhātu āpodhātu tejodhātu vāyodhātutī. Tāsaṃ

[SL Page 332] [\x 332/]

Lakkhaṇarasapaccupaṭṭhānāni catudhātuvavatthāne vuttāni, padaṭṭhānato pana tāsabbāpi avasesadhātuttapadaṭṭhānaṃ. [PTS Page 444] [\q 444/] upādārūpaṃ catuvīsatividhaṃ: chakkhu sotaṃ ghānaṃ jivhā kāyo rūpaṃ saddo gavdho raso itthindriyaṃ jīvitindriyaṃ hadayavatthu kāya viññatti vacīviññatti ākāsadhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati rupassa jaratā rūpassa aniccatā kabalīkāro āhāroti. Tattha rūpābhi ghātārahabhūtappasādalakkhaṇaṃ daṭṭhukāmatā nidānakammasamuṭṭhāna bhūtappasādalakkhaṇaṃ vā cakkhu, rūpesu āviñjanarasaṃ, cakkhuviññāṇassa ādārabhāvapaccupaṭṭhānaṃ, daṭṭhukāmatā nidānakammajabhūta padaṭṭhānaṃ, saddābhighātārahabhūtappasādalakkhaṇaṃ sotukāmatā nidānakammasammuṭṭhānabhūtappasādalakkhaṇaṃ vā sotaṃ, saddesu āviñjana rasaṃ, sotaviññaṇassa ādārabhāvapaccupaṭṭhānaṃ, sotukāmatā nidānakammajabhūtapadaṭṭhānaṃ. Gavdhābhighātārahabhūtappasādalakkhaṇaṃ ghāyitukāmatā nādānakammasamuṭṭhānabhūtappasādalakkhaṇaṃ vā ghānaṃ, gandhesu āviñjanarasaṃ, ghānaviññāṇassa ādārabāvapaccupaṭṭhānaṃ, ghāyitukāmatā nādānakammajabhūtapadṭhānaṃ. Rasābhighātārahabhūtappa sādalakkhaṇā sāyitukāmatā nidānakammasamuṭṭhānabhūtappasādalakkhaṇā vā jivhā, rasesu āviñjanarasā, jivhāviññāṇassa ādhārabhāvapaccupaṭṭhānaṃ, sāyitukāmatā nidānakammajabhūtapadaṭṭhānā. Phoṭṭhabbābhi ghātārahabhūtappasādalakkhaṇo phūsitukāmatā nidānakammasamuṭṭhāna bhūtappasādalakkhaṇo vā kāyo, phoṭṭhabbesu āciñjanaraso, kāyaviññāṇassa ādhārabhāvapaccupaṭṭhāno, phusitukāmatā nidāna kammajabhūtapadaṭṭhāno, keci pana tejādhikānaṃ butānaṃ pasādo cakkhu, vāyu paṭhavī āpādhikānaṃ bhūtānaṃ pasādā sotaghānajivhā, kāyo sabbesanti ca vadanti. Apare tejādhikānaṃ pasādo cakkhu, vivaravāyuāpapaṭhavādhikānaṃ sotaghānajivhākāyāti vadanti. Te vattabbā: suttaṃ āharathāti. Addhā suttameva na dakkhissanti. Keci panettha tejādīnaṃ guṇehi rūpadīhi anugayhabhāvatoti kāraṇaṃ vadanti. 1 Te cattabbā, kopanevamāha: rūpādayo tejādīnaṃ guṇāti. [PTS Page 445] [\q 445/] avinibbhogavuttīsu hi butesu ayaṃ imassa guṇo ayaṃ imassa guṇotina labbhā cattunti. Athāpi vadeyyuṃ: yathā tesu tesu samhāse tassa tassa bhūtassa adhikatāya paṭhavī ādīnaṃ sandhāraṇādīni kiccāni icchatha, evaṃ tejādiadikesu sambhāresu rupādīnaṃ adikabhāvadassanato icchitabbametaṃ rūpādayo tesaṃ guṇāti. Te vattabbāiccheyyāma yadi āpādhikassa āsavassa gavdhato paṭhavīadike kappāse gavdho adikataro siyā, tejādhikassa ca unhodakassa vaṇṇato sītudakassa vaṇṇo

1. Ma. 1. Dassenti.

[SL Page 333] [\x 333/]

Parihāyetha. Yasmā panetaṃ ubhayampi natthi, tasmā pahāyetheta metesaṃ nissayabhūtānaṃ visesakappanaṃ. Yathā avisesepi eka kalāpe bhūtānaṃ rūparasādayo aññamaññaṃ visadisāhonti, evaṃ cakkhuppasādādayo avijjamānepi aññasmiṃ visesakāraṇeti gahe tabbametaṃ. Kiṃ pana taṃ yaṃ aññamaññassa asādhāranaṃ, kamma meva seṃ visesakāraṇaṃ, tasmā kammavisesato etesaṃ viseso, na bhūtavisesato. Bhūtavisese hi sati pasādova na uppajjati, samānānaṃ hi pasādo na visamānānanti porāṇā. Evaṃ kammavisesato visesavantesu ca etesu cakkhusotādīni appattavisayagāhakāni atta nissayaṃ anallīnanissaye eva visaye viññāṇahetuttā. Ghānajivhākāyā sampattavisayagāhakā nissayavasena ceva sayañca attano nissayaṃ allīneyeva visaye viññāṇahetuttā. Cakkhu cettha yadetaṃ loke nīlapakhuma samākinṇaṃ kaṇhasukkamaṇḍalavicittaṃ nīluppaladalasannibhaṃ cakkhuti vuccati. Taṃ sasambhāracakkhuno setamaṇḍalaparikkhittassa kaṇhamanḍalassa majjhe abhimukhe ṭhitānaṃ sarīrasaṇṭhānuppatti padese sattasu picupaṭalesu āsittatela picupaṭalāni viya satta akkhipaṭalāni vayāpetvā dhāraṇa nahāpana maṇḍana vījana kiccāhi catūhi dhātīhi khattiyakumāro viya sandhāraṇa bandhana paripācana samudīraṇa kiccāhi catūhi dhātuhi katupakāraṃ utucittāhārehi upatthamhiyamānaṃ āyunā anupāliyamānaṃ vanṇagavdharasādīhi parivutaṃ pamāṇato ūkāsiramattaṃ cakkhuviññāṇādīnaṃ [PTS Page 446] [\q 446/] yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati, vuttampi cetaṃ dhammasenā patinā: -

"Yena cakkhuppasādena rūpānimanupassati,
Parittasukumaṃ etaṃ ūkāsirasamūpama[a]"nti.

Sasamhāra sotabilassa pana anto tanutambalomācite aṅguliveṭhakasanṭhāne padese sotaṃ vuttapbakārāhi dhātuhi katupakāraṃ utucittāhārehi upatthambhiyamānaṃ āyunā anupāliya mānaṃ vaṇṇādīhi parivutaṃ sotaviññāṇādīnaṃ yathārahaṃ vatthudvāra bhāvaṃ sādhayamānaṃ tiṭṭhati. Sasambhāraghānabilassa pana anto ajapadasaṇṭhāne padese ghānaṃ yathāvuttappakāra upakārupatthamha nānupālanaparivāraṃ ghānaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati. Sasambhārajivhāmajjhassa upari uppaladalagga saṇṭhāne padese jivhā yathāvuttappakāra upakārupatthamhanānu pālanaparivārā jivhāviññāṇidīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhaya mānā tiṭṭhati. Yāvatā pana imasmiṃkāye upādinnarūpā nāma atthi, sabbattha kāyo kappāsapaṭale sneho viya vuttappakāru

[A.] Mahāniddesa.

[SL Page 334] [\x 334/]

Pakārupatthambhanānupālanaparivārova hutvā kāyaviññāṇādinaṃ yathārahaṃ vatthuvārabhāvaṃ sādhayamāno tiṭṭhati. Vammikaudakākāsa gāmasīvaṭhikasaṅkhāta sagocaraninnā viya ca ahisuṃsumārapakkhi kukkurasigālā rūpādisagocaraninnāva etecakkhādayoti daṭṭhabbā. Tato paresu pana rūpādisu cakkhupaṭihananalakkhaṇaṃ rupaṃ, cakkhu viñññāṇassa visayabhāvarasaṃ, tasseva gocarapaccupaṭṭhānaṃ, catumahā bhūtapadaṭṭhānaṃ. Yathācetaṃ. Tathā sabbānipi upādārūpāni. Yattha pana viseso atthi, tattha vakkhāma. Tayidaṃ nīlaṃ pītakanti ādī vasena anekavidhaṃ. Sotapaṭihananalakkhaṇo saddo, sota viññāṇassa visayabhāvaraso, tasseva gocarapaccupaṭṭhāno, bheri saddo mutiṅgasaddoti ādinā nayona anekavidho. [PTS Page 447] [\q 447/] ghānapaṭi hananalakkhaṇo gavdho, ghānaviññāṇassa visayabhāvaraso, tasseva gocarapaccupaṭṭhāno, mūlagavdho sāragavdhoti ādīnā nayena anekavidho. Jivhāpaṭihananalakkhano raso, jivhāviññāṇassa visayabhāvaraso, tasseva gocarapaccupaṭṭhāno, mūlaraso khandha rasoti ādinā nayena anekavidho. Itthibhāvalakkhaṇaṃ itthindriyaṃ itthiti pakāsanarasaṃ, itthiliṅga nimitta kuttākappānaṃ kāraṇabhāva paccupaṭṭhānaṃ. Purisabhāvalakkhaṇaṃ purisindriyaṃ, purisoti pakāsanarasaṃ, purisaliṅganimittakuttākappānaṃ kāraṇabhāvapaccu paṭṭhānaṃ, tadubhayampi kāyappasādo viya sakalasarīraṃ vyāpakameva, na ca kāyappasādena ṭhitokāse ṭhitanti vā aṭṭhitokāse aṭhaatanti vā vattabbataṃ āpajjati, rūparasādayo viya aññamañña saṅkaro natthi. Sahajarūpānupālanalakkhaṇaṃ jīvitindriyaṃ, tesaṃ pavattanarasaṃ, tesaññeva ṭhapanapaccupaṭṭhānaṃ, yāpayitabbabhūta padaṭṭhānaṃ. Santepi ca anupālanalakkhaṇādimhi vidhāne atthikkhaṇeyeva taṃ sahajarūpāni anupāleti. Udakaṃ viya uppalādīni. Yathāsakaṃ paccayuppannepi ca dhamme pāleti, dhātī viya kumāraṃ; sayaṃ pavattitadhammasambavdheneva ca pavattati, niyāmako viya;na bhaṅgato uddhaṃ pavattayati, attano ca pavattayitabbānañca abhāvā. Na bhaṅgakkhaṇe ṭhapeti, sayaṃ bhijjamānattā, kīyamāno viya vaṭṭasneho dīpasikhaṃ. Na ca anupālanapavattanaṭṭhāpanānu bhāva virahitaṃ yathāvuttakkhaṇe tassa tassa sādhanatoti daṭṭhabbaṃ. Manodhātu manoviññāṇadhātūnaṃ nissayalakkhaṇaṃ hadayavatthu, tāsaññeva dhātūnaṃādhāraṇarasaṃ, ubbahanapaccupaṭṭhānaṃ, hadayassa anto kāyagatāsatikathāyaṃ vuttappakāraṃ lohitaṃ nissāya sandhāranādikiccehi bhutehi katupakāraṃ utucittāhārehi upatthambhiyamānaṃ āyunā anupāliyamānaṃ manodhātumano viññāṇadhātunañceva taṃ sampayuttadhammānañca vatthubhāvaṃ sādhaya mānaṃ tiṭṭhati. Abikkamādippavattaka cittasamuṭṭhāna vāyodhātuyā sahajarūpakāyasatthambhanasavdhāraṇacalanassa [PTS Page 448] [\q 448/] paccayo ākāravikāro

[SL Page 335] [\x 335/]

Kāyaviññatti. Adhippāyappakāsanarasā, kāyavipphandana hetubhāva paccupaṭṭhānā, cittasamuṭṭhānavāyodhātupadaṭṭhānā. Sā panesā kāya vipphandanena adhippāyaviññāpanahetuttā sayañca tena kāya vipphandanasaṅkhātena kāyena viññeyyattā kāyaviññattiti vuccati. Tāya ca pana calitehi cittajarūpehi abhisambandhānaṃ utujādīnampi calanato abhikkamapaṭikkamādayo pavattantīti vedi tabbā. Vacībhedappavattaka cittasamuṭṭhānapaṭhavīdhātuyā upādinna ghaṭṭanapaccayo ākāravikāro vacīviññatti, adhippāyappakāsana rasā, vacīghosassa hetubhāvapaccupaṭṭhānā, cittasamuṭṭhānapaṭhavīdhātu padaṭṭhānā. Sā panesā vacīghosena adippāyaviññāpanahotuttā sayañca tāya vacīghosasaṅkhātāya vācāya viññeyyattā vacīviññattīti vuccati. Yathāhi araññe ussāpetvā baddhagosīsādi udakanimittaṃ disvā 'udakamettha atthi'ti viññāyati, evaṃ kāya vipphandanañceva vacīghosañca gahetvā kāyavacīviññattiyopi viññāyanti. Rūpaparicchedalakkhaṇā ākāsadhātu, rūpapariyantappa kāsanarasā, rūpamariyādāpaccupaṭṭhānā, asamphūṭṭhabhāvavchidda vivarabhāva paccupaṭṭhānā vā, paricchinnarūpapadaṭṭhānā, yāya paricchinnesu rūpesu idamito uddhamadho tiriyanti ca hoti. Advdhatā lakkhaṇā rūpassa lahutā, rūpānaṃ garubhāvavinodanarasā, lahu parivattitāpaccupaṭṭhānā, lahurūpapadaṭṭhānā. Athaddhatālakkhaṇā rūpassa mudutā, rūpānaṃthaddhabhāva vinodanarasā, sabbakiriyāsū avi rodhitā paccupaṭṭhānā, mudurūpapadaṭṭhānā. Sarīrakiriyānukūla kammañña bhāvalakkhaṇā rūpassa kammaññatā, akammaññatā vinodanarasā, adubbalabhāvapaccupaṭṭhānā, kammaññarūpapadaṭṭhānā. Etā pana tisso na aññamaññaṃ vijahanti. Evaṃ santepi - yo aro gino viya rūpānaṃ. Lahubhavo adandhatā lahuparivattippakāro rūpadavdhattakaradhātukkhobha paṭipakkhapaccayasamuṭṭhāno, so rūpa vikāro rūpassa lahutā. Yo pana suparimadditacammasseva rūpānaṃ mudubhāvo sabbakiriyāvisesesu vasavattanabhāvamaddavappakāro rūpatthaddhattakaradhātukkhobha [PTS Page 449] [\q 449/] paṭipakkhapaccayasamuṭṭhāno, so rūpa vikāro rūpassa mudutā. Yo pana sudhantasuvaṇṇasseva rūpānaṃ kammaññabhāvo sarīrakiriyānukūlabhāvappakāro sarīrakiriyānaṃ ananukūlakaradhātukkhobha paṭipakkhapaccayasamuṭṭhāno, so rūpa vikāro rūpassa kammaññatāti evametāsaṃ viseso veditabbo. Ācayalakkhaṇo rūpassa upacayo, pubbantato rūpānaṃ ummujjā panaraso, niyyātanapaccupaṭṭhāno, paripunṇabhāvapaccupaṭṭhāno vā, upacitarūpapadaṭṭhāno. Pavattilakkhaṇā rūpassa santatī, anubandhanarasā, anupacchedapaccupaṭṭhānā, anuppabandhakara rūpapadaṭṭhānā. Ubhayampetaṃ jātirūpassevādhivacanaṃ. Ākāra nānattato pana

[SL Page 336] [\x 336/]

Veneyyavasena ca upacayo santatīti uddesa1 desanā katā yasmā panettha atthato nānattaṃ natthi, tasmā imesaṃ padānaṃ niddese "yo āyatanānaṃ ācayo, so rūpassa upacayo; yo rūpassa upacayo, so rūpassa santatī"ti vuttaṃ. Aṭṭhakathāyampi ācayo nāma nibbatti, upacayo nāma vaḍḍhi, santati nāma pavattīti vatvā naditīre khatakūpamhi udakuggamanakālo viya ācayo nibbatti, paripunṇakālo viya upacāyo vaḍḍhi, ajjhottha ritvā gamanakālo viya santati pavattīti upamā katā. Upamā vasāneca evaṃ kiṃ katitaṃ hoti? Āyatanena ācayo kathito, ācayena āyatanaṃ kathitanti vuttaṃ. Tasmā yā rūpānaṃ paṭhamābhi nibbatti sā ācayo, yā tesaṃ upari aññesaṃ nibbattamānānaṃ nibbatti, sā vaḍḍhi; ākārena upaṭṭhānato upacayo, yā tesampi upari punappuna aññesaṃ nibbattamānānaṃ nibbatti, sā anuppa bandhākārenaupaṭṭhānato santatīti ca pavuccatīti veditabbā. Rūpaparipākalakkhaṇā jaratā, upanayanarasā, sabhāvānapagamepi nava bhāvāpagama paccupaṭṭhānā, vīhipurāṇabhāvo viya, paripaccamānarūpa padaṭṭhānā. Khaṇḍivcādibhāvena dantādīsu vikāradassanato idaṃ pākaṭajaraja savdhāya vuttaṃ. Arūpadhammānaṃ pana paṭicchannajarā nāma hoti. Tassā esa vikāro natthi, yā ca paṭhavī udaka pabbata candima suriyādīsu avīci jarā nāma. [PTS Page 450] [\q 450/] paribhedalakkhaṇā rūpassa aniccatā, saṃsīdanarasā, kayavayapaccupaṭṭhānā, paribhijjamānarūpa padaṭṭhānā. Ojālakkhano kabalīkāro āhāro, rūpāharaṇaraso, upatthambhana paccupaṭṭhāno, kabalaṃ katvā āharitabbavatthupadaṭṭhāno. Yāya ojāya sattā yāpentitassā etaṃ adhivacanaṃ, imāni tāva pāḷiyaṃ āgatarupāneva. Aṭṭhakathāyaṃ pana balarūpaṃ, sambhavarupaṃ, jātirūpaṃ, rogarūpaṃ, ekaccānaṃ matena middharūpanti evaṃ añña nipi rūpāni āharitvā "addhā munīsi sambuddho natthi nivaraṇā tavā[a]"ti ādīni vatvā middharūpaṃ tāva natthiyevāti paṭikkhittaṃ. Itaresu rogarupaṃ jaratā aniccatā gahaṇena gahitameva, jāti rūpaṃ upacayasantatigahaṇena, sambhavarūpaṃ āpodhātugahaṇena, balarūpaṃ vāyodhātugahaṇena gahitameva. Tasmā tesu ekampā visuṃnatthīti sanniṭhānaṃ kataṃ, iti idaṃ catuvīsatividhaṃ upādārūpaṃ pubbe vuttaṃ catubbidhaṃ bhūtarūpañcāti aṭṭhavīsatividhaṃ rūpaṃ hoti. Anūnamanadhikaṃ. Taṃ sabbampi na hite, ahetukaṃ, hetuvippa yuttaṃ, sappaccayaṃ, lokiyaṃ, sāsavamevāti ādinānayena ekavidhaṃ. Ajjhattikaṃ bāhiraṃ, oḷārikaṃ sukumaṃ, dare santike, nipphannaṃ anipphannaṃ, pasādarūpaṃ nappasādarūpaṃ, indriyaṃ anindriyaṃ, upādinnaṃ anupādinnanti ādivasena duvidhaṃ. Tattha cakkādipañcavidhaṃ atta bhāvaṃ adhikicca pavattattā ajjhattikaṃ, sesaṃ tato bāhirattā.

1. Sī. Uddese. [A.] Mahāaṭṭhakathā.

[SL Page 337] [\x 337/]

Bāhiraṃ. Cakkhādīni nava āpodhātuvajjā1 tisso dhātuyo cāti dvādasavidhaṃ ghaṭṭanavasena gahetabbato oḷārikaṃ, sesaṃ tato viparitattā sukhumaṃ. Yaṃ sukhumaṃ tadeva duppaṭivijjhasabhāvattā dūre, itaraṃ suppaṭivijjhasabhāvattā santike. Catasso dhātuyo cakkhā dīni terasa kabalīkāro āhāro cāti aṭṭhārasavidhaṃ rūpaṃ pariccheda vikāralakkhaṇabhāvaṃ atikkamitvā sabhāveneva pariggahetabbato nipphannaṃ, sesaṃ tabbiparītatāya anipphannaṃ. Cakkhādi pañcavidhaṃ rūpādīnaṃ gahaṇapaccayabhāvena ādāsatalaṃ viya vippasannattā pasādarūpaṃ. Itaraṃ tato viparitattā nappasādarūpaṃ. [PTS Page 451] [\q 451/] pasāda rūpameva itthindriyādittayena saddhiṃ adhipatiaṭṭhena indriyaṃ sosaṃ tato viparitattā anindriyaṃ. Yaṃ kammajanti parato cakkhāma, taṃ kammena upādinnattā upādinnaṃ, sesaṃ tato viparītattā anupādinnaṃ. Puna sabbameva rūpaṃ sanidassanakammajādīnaṃ tikānaṃ vasona tividhaṃ hoti. Tathe oḷārike rūpaṃ sanidassanasappaṭighaṃ, sesaṃ anidassanasappaṭighaṃ, sabbampi sukhumaṃ anidassanaappaṭighaṃ, evaṃ tāva sanidassanattikavasena tividhaṃ. Kammajādittikavasena pana. Kammato jātaṃ kammajaṃ, tadaññapaccayajātaṃ akammajaṃ, na kutoci jātaṃ nevakammajaṃ nākammajaṃ. Cintato jātaṃ cittajaṃ. Tadañña paccayajātaṃ acittajaṃ. Na kutoci jātaṃ nevacittajaṃ nācittajaṃ. Āhārato jātaṃ āhārajaṃ, tadaññapaccayajātaṃ anāhārajaṃ, na kutoci jātaṃ nave āhārajaṃ na anāhārajaṃ. Ututo jātaṃ utujaṃ, tadaññapaccayajātaṃ anutujaṃ, na kutoci jātaṃ neva utujaṃ na anutujanti evaṃ kammajādittikavasena tividhaṃ. Puna diṭṭhādi rūparūpādi vatthādi catukkavasona catubbidhaṃ, tattha rūpāyatanaṃ diṭṭhaṃ nāma dassanavisayattā, saddāyatanaṃ sutaṃ nāma savaṇa visayattā, gavdharasaphoṭṭhabbattayaṃ mutaṃ nāma sampattagāhakaindriya visayattā, sesaṃ viññātaṃ nāma viññāṇasseva visayattāti evaṃ tāva diṭṭhādicatukkavasena catubbidhaṃ. Nipphannarūpaṃ panettha rūpa rūpaṃ nāma, ākāsadhātu paricchedarūpaṃ nāma, kāyaviññattiādi kammaññatāpariyantaṃ vikārarūpaṃ nāma, jātijarābhaṅgaṃ lakkhaṇa rūpaṃ nāmāti evaṃ rūparūpādicatukkavasena catubbidhaṃ. Yaṃ panettha hadayarūpaṃ nāma taṃ vatthu na dvāraṃ, viññattidvayaṃ dvāraṃ na vatthu, pasādarūpaṃ vatthu ceva dvārañca, seṃsa neva vatthu na dvāranti evaṃ vatthādicatukkavasena catubbidhaṃ. Puna ekajaṃ dvijaṃ tijaṃ catujaṃ nakutoci jātanti imesaṃ vasena pañcavidhaṃ, tattha kammajameva cittajameva caekajaṃ nāma, tesu saddhiṃ hadayavatthunā indriyarūpaṃ kammajameva, viññattidvayaṃ cittajameva. Yaṃ pana cittato ca ututo ca jātaṃ taṃ dvijaṃ nāma, taṃ saddāyatanameva.

1. Ma. 11. Āpodhātuvajjitā.

[SL Page 338] [\x 338/]

Yaṃ utucittāhārehi jātaṃ [PTS Page 452] [\q 452/] taṃ tijaṃ nāma, taṃ pana lahutādittaya meva. Yaṃ catūhipi kammādīhi jātaṃ taṃ catujaṃ nāma, taṃ lakkhaṇaṃ rūpavajjaṃ avasesaṃ hoti. Lakkhaṇarūpaṃ pana na kutoci jātaṃ. Kasmā? Na hi uppādassa uppādo atthi, uppannassa ca paripākabheda mattaṃ itaradvayaṃ. Yampi rūpāyatanaṃ saddāyatanaṃ gavdhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacāyo rūpassa santati kabalīkāro āhāro ime dhammā cittasamuṭṭhānāti ādīsu jātiyā kutoci jātattaṃ anuññātaṃ, taṃ pana rūpajanakappaccayānaṃ kiccānubhāvakkhaṇe diṭṭhattāti veditabbaṃ.

Idaṃ tāva rūpakkhavdhe vitthārakathāmukhaṃ.

Itaresu pana yaṃ kiñci vedayitalakkhaṇaṃ sabbantaṃ ekato

Itaresu pana yaṃ kiñci vedayitalakkhaṇaṃ sabbantaṃ ekato katvā vedanākkhavdho, yaṃ kiñci sañjānanalakkhaṇaṃ sabbantaṃ ekato katvā saññākkhavdho, yaṃ kiñci abhisaṅkharaṇalakkhaṇaṃ sabbantaṃ ekato katvā saṅkhārakkhandho, yaṃ kiñci vijānana lakkhaṇaṃsabbantaṃ ekato katvā viññāṇakkhandhoti vedi tabbo. Tattha yasmā viññāṇakkhandhe viññāte itare suviññeyyā honti, tasmā viññāṇakkhandhamādiṃ katvāvaṇṇanaṃ karasissāma. "Yaṃ kiñci vijānanalakkhaṇaṃ sabbantaṃ ekato katvā viññāṇakkhandho veditabbo"ti hi vuttaṃ. Kiñca vijānana lakkhaṇaṃ viññāṇaṃ? Yathāha: "vijānāti vijānātī"[a]ti kho āvuso tasmā 'viññāṇa'nti vuccatīti. 'Viññāṇaṃ, cittaṃ, mano'ti atthato ekaṃ, tadetaṃ vijānanalakkhaṇena sabhāvato ekavidhampi jātivasena tividhaṃ kusalamakulaṃ avyākatañca. Tattha kusalaṃ bhumi bhedato catubbidhaṃ: kāmāvacaraṃ rūpāvacaraṃ arūpāvacaraṃ lokuttarañca. Tattha kāmāvacaraṃ: somanassupekkhāñāṇa saṅkhārabhedato aṭṭhavidhaṃ. Seyyathīdaṃ: somanassasahagataṃ ñāṇasampayuttaṃ asaṅkhāraṃ sasaṅkhārañca, tathā ñāṇavippayuttaṃ. Upekkhāsahagataṃ ñāṇasampayuttaṃ asaṅkhāraṃ sasaṅkhārañca, [PTS Page 453] [\q 453/] tathā ñāṇavippayuttaṃ. Yadāhi deyya dhammapaṭiggāhakādisampattiṃ aññaṃ vā somanassahetuṃ āgamma haṭṭhapahaṭṭho "atthi dinna"nti ādinayappavattaṃ sammādiṭṭhiṃ purakkhatvā asaṃsīdanto anussāhito parehi dānādīni puññāni karoti, tadāssa cittaṃ somanassasahagataṃ ñāṇasampayuttaṃ asaṃkhāraṃhotī. Yadā pana vuttanayena haṭṭhatuṭṭho sammādiṭṭhiṃ purakkhatvā amuttacāgatādivasena saṃsīdamāno vā parehi vā ussāhito karoti, tadāssa tadevacittaṃ sasaṅkhāraṃ hoti. Imasmi.

[A.] Majjhimanikāya - mahāvedallasutta.

[SL Page 339] [\x 339/]

Hi atthe saṅkhāroti etaṃ attano vā paresaṃ vā vasena pavattassa pubbapayogassādhivacanaṃ. Yadā panassa ñātijanassa paṭipatti dassanena jātaparicayā bāladārakā bhikkhu disvā somanassa jātā sahasā kiñcideva hatthagataṃ dadanti vā vandanti vā, tadā tatiyaṃ cittaṃ uppajjati. Yadā pana 'detha vandathā'ti ñātīhi ussā hitā evaṃ paṭipajjanti. Tadā catutthaṃ cittaṃ uppajjati. Yadā pana deyyadhammapaṭiggāhakādīnaṃ asampattiṃ aññesaṃ vā somanassa hetunaṃ abhāvaṃ āgammacatusupi vikappesu somanassarahitā honti. Tadā sesāni cattāri upekkhāsahagatāni uppajjantiti evaṃ somanassupekkhā ñāṇasaṅkhāra bhedato aṭṭhavidaṃ kāmāvacara kusalaṃ veditabbaṃ.

Rūpāvacaraṃ pana jhānaṅgayogabhedato pañcavidhaṃ hoti. Seyyathīdaṃ: vitakkavicārapītisukhasamādisampayuttaṃ paṭhamaṃ, tato atikkantavitakkaṃ dutiyaṃ, tato atikkantavicāraṃ tatiyaṃ, tato virattapītikaṃ catutthaṃ, atthagatasukhaṃ1 upekkhā samādhi yuttaṃ pañcamanti.

Arūpāvacaraṃ catunnaṃ āruppānaṃ yogavasena catubbidhaṃ, vuttappakārena hi ākāsānañcāyatanajhānena sampayuttaṃ paṭhamaṃ, viññāṇañcāyatanādīhi dutiyatatiyacatutthāni.

Lokuttaraṃ catumaggasampayogato catubbidhanti evaṃ tāca kusalaviññāṇameva ekavīsati vidhaṃhoti. [PTS Page 454] [\q 454/]

Akusalaṃ pana bhumito ekavidhaṃ kāmāvacarameva. Mūlato tividhaṃ lobhamūlaṃ dosamūlaṃ mehamūlañca. Tattha loba mūlaṃ somanassupekkhādiṭṭhigatasaṅkhārabhedato aṭṭhavidhaṃ. Seyyathīdaṃ: somanassasahagataṃ diṭṭhigatasampayuttaṃ asaṅkhāraṃ sasaṅkhārañca, tathā diṭṭigatavippayuttaṃ. Upekkhāsahagataṃ diṭṭhigatasampayuttaṃ asaṅkhāraṃ sasaṅkhārañca, tathā diṭṭhagatavippayuttaṃ. Yadāhi 'natthi kāmesu ādīnavo'tī ādinā nayena micchādiṭṭhiṃ purakkhatvā haṭṭhakuṭṭho kāmo vā paribhuñjati, diṭṭhamaṅgalādīni vā sārato pacceti, sabhāvatikkheneva anussāhitena cittena, tadā paṭhamaṃ akusala cittaṃ uppajjati. Yadā mavdena samussāhitena cittena, tadā dutiyaṃ, yadā micchādiṭṭhiṃ apurakkhatvā kevalaṃ haṭṭhatuṭṭho methunaṃ vā sevati, parasampattiṃ vā abhijjhāyati, pahabhaṇḍaṃ vā rahati, sabhāvatikkheneva anussāhitena cittena, tadā tatiyaṃ. Yadā mandena samussāhitena cittena, tadā catutthaṃ. Yadā pana kāmānaṃ vā asampattiṃ āgamma aññesaṃ vā somanassahetunaṃ abhāvena catusupi vikappesu somanassarahitā honti, tadā sesāni cattāri

1. Ma. Atthaṅgatasukhaṃ

[SL Page 340] [\x 340/]

Upekkhāsahagatāni uppajjantīti evaṃ somanassupekkhā diṭṭhigata saṅkhārabhedato aṭṭavidhaṃ lobhamūlaṃ veditabbaṃ. Dosamūlaṃ pana domanassasahagataṃ paṭighasampayuttaṃ asaṅkhāraṃ sasaṅkhāranti duvidha meva hoti, tassa pāṇātipātādisu tikkhamavdappavattikāle uppatti veditabbā. Mohamūlaṃ upekkhāsahagataṃ vicikicchāsampa yuttaṃ uddhaccasampayuttañcāti duvidhaṃ, tassa sanniṭṭhānavikkhepa kāle pavatti veditabbāti evaṃ akusalaviññāṇaṃ dvādasavidhaṃ hoti.

Avyākataṃ jātibhedato duvidhaṃ vipākaṃ kiriyañca. Tattha vipākaṃ bhumito catubbidhaṃ kāmāvacaraṃ rūpāvacaraṃ arūpāvacaraṃ lokuttarañca. Tattha kāmāvacaraṃ duvidhaṃ kusalavipākaṃ akusala vipākañca. Kusalavipākampi duvidhaṃ ahetukaṃ sahetukañca. Tattha alobhādivipākahetu virahitaṃ ahetukaṃ, taṃ cakkhuviññāṇaṃ sotaghāṇajivhākāyaviññāṇaṃ sampaṭicchanakiccā manodhātu santī raṇādikiccā ṅve manoviññāṇadhātuyo dvāti aṭṭhavidhaṃ. [PTS Page 455] [\q 455/] tattha cakkhusannisitarūpavijānanalakkhaṇaṃ cakkhuviññāṇaṃ, rūpanimittārammaṇarasaṃ, rūpābhimukhabhāvapaccupaṭṭhānaṃ, rūpārammaṇāya kiriya manodhātuyā apagamapadaṭṭhānaṃ, sotādi sannissita saddādi vijānana lakkhaṇāni sotaghāṇajivhākāyaviññāṇāni, saddādinimittārammaṇa rasāni, saddādiabhimukhabhāvapaccupaṭṭānāni, saddādiārammaṇānaṃ kiriya manodhātūnaṃ apagamapadṭhānāni, cakkhuviññāṇādīnaṃ anantaraṃ rūpādivijānanalakkhaṇā manodhātu, rūpādisampaṭicchanarasā, tathā bhāvapaccupaṭṭhānā, cakkhuviññāṇādīnaṃ apagamapadaṭṭhānā, ahetuka vipākā saḷārammaṇavijānanalakkhaṇā duvidhāpi santīraṇādikiccā manoviññāṇadhātu, santīraṇādirasā, tathābhāvapaccupaṭṭhānā, hadaya vatthupadaṭṭhānā, somanassupekkhāyogato pana dvipañcaṭṭhāna bhedato ca tassā bhedo, etāsu hi ekā ekantamiṭṭhārammaṇe pavattisabbhāvato somanassasampayuttā hutvā santīraṇatadā rammaṇavasena pañcadvāre ceva javanāvasāne ca pavattanato dviṭṭhānā hoti. Ekā iṭṭhamajjhattārammaṇe pavattisabbhāvato upekkhāsampayuttā hutvā santīraṇatadārammaṇapaṭisandhibhavaṅgacuti vasena pavattanato pañcaṭṭhānā hoti. Aṭṭhavidhampi cetaṃ ahetukavipākaviññāṇaṃ niyatāniyatārammaṇattā duvidhaṃ, upekkhā sukhasomanassabedato tividhaṃ. Viññaṇapañcakaṃ hettha niyatā rammaṇaṃ yathākkamaṃ rūpādīsuyeva pavattito, sesaṃ aniyatā rammaṇaṃ. Tata; hi manodhātu pañcasupi rūpādīsu pavattati, mano viññāṇadhātudvayaṃ chassūti. Kāyaviññāṇaṃ panettha sukhayuttaṃ. Ciṭṭhānā manoviññāṇadhātu somanassayuttā, sesaṃ upekkhā yuttanti. Evaṃ tāva kusalavipākahetukaṃ aṭṭhavidhaṃ veditabbaṃ.

[SL Page 341] [\x 341/]

Alohādi vipākahetu sampayuttaṃ pana sahetukaṃ, taṃ kāmāvacarakusalaṃ viya somanassādibhedato aṭṭhavidaṃ. Yathā pana kusalaṃ dānādivasena chasu ārammaṇesu pavattati, na idaṃ tathā. Idaṃ hi paṭisandhibhavaṅgacutitadārammaṇavasena parittadhammapariyāpannesu yeva chasu ārammaṇesu pavattati. Saṅkhārāsaṅkhārabhāvo panetthaāgamanādivasena veditabbo. Sampayuttadhammānañca [PTS Page 456] [\q 456/] visese asatipi ādāsatalādīsumukhanimittaṃ viya nirussāhaṃ vipākaṃ, mukhaṃ viya sa ussāhaṃ kusalanti veditabbaṃ. Kevalaṃ hi akusalacittaṃ ahetukameva, taṃ cakkhuviññāṇaṃ sotaghāṇajivhākāyaviññāṇaṃ sampaṭicchanakiccā manodhātu santīraṇādikiccā pañcaṭṭhānā mano viññāṇadhātuti sattavidhaṃ, taṃ lakkhaṇādito kusalāhetuka vipāke vuttanayeneva veditabbaṃ. Kevalaṃ hi kusalavipākāni iṭṭhaiṭṭhamajjhattārammaṇāni. Imāni aniṭhaaniṭṭhamajjhattārammaṇāni, tāni ca upekkhāsukhasomanassabhedato tividhāni. Imāni dukkhaupekkhāvasena duvidhāni. Etthahi kāyaviññāṇaṃ dukkhasahagatameva, sesāni upekkhāsahagatāni. Sāca tesu upekkhā hīnā dukkhaṃ viya nātitikhiṇā, itaresu upekkhāpaṇītā sukhaṃ viya nāti tikhiṇā, iti imesaṃ sattannaṃ akusalavipākānaṃ purimānañca so pasannaṃ kusalavipākānaṃ vasena kāmāvacaravipākaviññāṇaṃ tevīsatividhaṃ.

Rūpāvacaraṃ pana kusalaṃ viya pañcavidhaṃ, kusalampana samāpattivasena javanavīthiyaṃ pavattati, idaṃ uppattiyaṃ paṭisandhibhavaṅga cutivasena, yathā ca rūpāvacaraṃ evaṃ arūpāvacarampi kusalaṃ viya catubbidhaṃ, pavattibhedo pissa rūpāvacare vuttanayo eva. Lokuttaravipākaṃ catumaggayuttacittaphalattā catubbidhaṃ, taṃ magga vithivasena ceva phalasamāpattivasena ca vidhā pavattatīti evaṃ sabbampi catusu bhumūsu chattiṃsavidhaṃ vipākaviññāṇaṃ hoti. Kiriyaṃ pana bhumibhedato tividhaṃ kāmāvacaraṃ rūpāvacaraṃ ārūpāvacarañca; tattha kāmāvacaraṃ duvidhaṃahetukaṃ sahetukañca. Tattha alobhādi kiriyāhetuvirahitaṃ ahetukaṃ, taṃ manodhātumanoviññāṇadhātu hedato duvidhaṃ, tattha cakkhuviññāṇādipurecararūpādivijānanalakkhaṇā manodhātu, āvajjanarasā, rūpādiabhimukhabhāvapaccupaṭṭhānā bhavaṅgavicchedapadaṭṭhānā upekkhāyuttāva hoti. Manoviññāṇa dhātu pana duvidhā sādhāraṇā āsādhāranā ca. [PTS Page 457] [\q 457/] tattha sādhāraṇā upekkhāsahagatāhetukakiriyā saḷārammaṇa vijānanalakkhaṇā, kiccavasena pañcadvāramanodvāresu votthapanāvajjanarasā, tathā bhāvapaccupaṭṭhānā, ahetukavipākamanoviññāṇadhātubhavaṅgānaṃ aññatarāpagamapadaṭṭhānā. Asādhāraṇā somanassasahagatā ahetukakiriyā saḷārammaṇavijānanalakkhaṇā, kiccavasena arahataṃ anuḷāresu vatthusu hasituppādanarasā, tathābhāvapaccupaṭṭhānā, ekantato hadayavatthupadaṭṭhānāti; iti kāmāvacarakiriyaṃ ahetukaṃ tividhaṃ.

[SL Page 342] [\x 342/]

Sahetukaṃ pana somanassādibhedato kusalaṃ viya aṭṭhavidhaṃ, kevalaṃ hi kusalaṃ sekhaputhujjanānaṃ uppajjati, idaṃ arahataṃ yevāti, ayamettha viseso. Evaṃ tāva kāmāvacaraṃ ekādasavidhaṃ, rūpāvacaraṃ pana arūpāvacarañca kusalaṃ viya pañcavidhaṃ catubbidhaṃ ca hoti, arahataṃ uppattivaseneva cassa kusalato viseso veditabboti. Evaṃ sabbampi tīsu bhumīsu vīsatividhaṃ kiriyavaññāṇaṃ hoti, iti ekavīsati kusalāni dvādasākusalāni chattiṃsavipākāni vīsatikiriyānīti sabbānipi ekunanavutiviññāṇāni honti, yāni paṭisandhi bhavaṅgāvajjana dassana samaṇa ghāyana sāyana phusana sampaṭicchana santīraṇa votthapana javana tadārammaṇa cutivasena cuddasahi ākāraha pavattantī. Kathaṃ? Yadāhi aṭṭhannaṃ kāmāvacarakusalānaṃ ānubhāvena devamanussesu sattā nibbattanti, tadā nesaṃmaraṇa kāle paccupaṭṭhitaṃ kammakammanimittagatinimittānaṃ aññataraṃ ārammaṇaṃ katvā aṭṭha sahetuka kāmāvacaravipākāni manussesu paṇḍakādibhāvaṃ āpajjamānānaṃ dubbalavihetuka kusalavipāka upekkhāsahagatā ahetukavipākamanoviññāṇadhātu cāti paṭisandhi vasena nava vipākacittāni pavattanti. Yadā rūpāvacarārūpāvacara kusalānubhāvena rūpārūpabhavesu nibbattanti, tadā nesaṃ maraṇa kāle paccupaṭṭhitaṃ kammakammanimittameva ārammaṇaṃ katvānava rūpārūpāvacaravipākāni paṭisandhivasena pavattanti. Yadā pana akusalānubhāvena apāye nibbattanti tadā nesaṃ maraṇakāle paccu paṭṭhitaṃ kammakammanimittagatinimittānaṃ aññataraṃ ārammaṇaṃ katvā ekā akusalavipākāhetumanoviññāṇadhātu paṭisandhivasena pavattatīti [PTS Page 458] [\q 458/] evaṃ tāvettha ekūnavīsatiyā vipākaviññāṇānaṃ paṭisandhivasena pavatti veditabbā. Paṭisandhiviññāṇe pana niruddhe taṃ taṃ paṭisandhiviññāṇamanubandhamānaṃ tassa tassema kammassa vipākabhūtaṃ tasmiññecārammaṇe tādisameva bhavaṅgaviññāṇaṃ nāma pavattati, punapi tādisaṃ punapi tādisanti evaṃ asati santāna vinivattake aññasmiṃ cittuppāde nadisotaṃ viya supinaṃ apassato niddokkamana kālādisu aparimāṇasaṅkhampi pavattati yevāti evaṃ tesaññeva viññāṇānaṃ bhavaṅgavasenāpi pavatti veditabbā. Evaṃ pavatte pana bhavaṅgasantāne yadā sattānaṃ indriyāni ārammaṇagahaṇakkhamāni honti, tadā cakkhussāpāthagate rūpe rūpaṃ paṭicca cakkhuppasādassa ghaṭṭanā hoti, tato ghaṭṭa nānubhāvena bhavaṅgacalanaṃ hoti. Atha niruddhe bhavaṅge tadeva rūpaṃ ārammaṇaṃ katvābhavaṅgaṃ vicchivdamānā viya āvajjanakiccaṃ sādhayamānā kiriyamanodhātu uppajjati, sotadvārādīsupi eseva nayo. Manodvāre pana chabbidhepi ārammaṇe āpāthagate bhavaṅgacalanānantaraṃ bhavaṅga vicchindamānā viya āvajjanakiccaṃ sādhayamānā ahetuka kiriyamanoviññāṇadhātu uppajjati upekkhā

[SL Page 342] [\x 342/]

Sahagatāti, eravaṃ cinnaṃ kiriyaviññāṇānaṃ āvajjanavasena pavatti veditabbā. Āvajjanānantaraṃ pana cakkhudvāre tāva dassanakicaṃ sādhayamānaṃ cakkhuppasādavatthukaṃ cakkhuviññāṇaṃ, sotadvārādīsu savaṇādi kiccaṃ sādhayamānāni sotaghāṇajivhākāyaviññāṇāni pavattanti, tāni iṭṭhaiṭṭhamajjhattesu visayesu kusalavipākāni. Aniṭṭhaaniṭṭhavajjhattesu visayesu akusalavipākānīti evaṃ dasannaṃ vipākaviññāṇānaṃ dassanasavaṇaghāyanasāyanaphūsanavasena pavatti veditabbā. Cakkhuviññāṇadhātuyā uppajjitvā niruddhasamanantarā uppajjati cittaṃ mano mānasaṃ tajjā manodhātuti ādi vacanato pana cakkhuviññāṇādīnaṃ anantarā tesaññeva visayaṃ sampaṭiccha mānā kusalavipākānantaraṃ kusalavipākā, [PTS Page 459] [\q 459/] akusalavipākānantaraṃ akusalavipākā manodhātu uppajjati, evi dvinnaṃ vipākaviññāṇānaṃ sampaṭicchanavasena pavatti veditabbā. Manodhātuyāpi uppajjitvā niruddhasamanantarā uppajjati cittaṃ mano mānasaṃ tajjā manoviññāṇadhātūti vacanato pana manodhātuyā sampaṭicchitameva visayaṃ santīrayamānā akusalavipākamanodhātuyā anantarā akusalavipākā, kusalavipākāya anantarā iṭṭhārammaṇe somanassasahagatā, iṭṭhamajjhatte upekkhāsahagatā uppajjati vipākāhekamanoviññāṇādhātuti evaṃ tiṇṇaṃ vipākaviññāṇānaṃ santīraṇavasena pavatti veditabbā. Santīraṇānantaraṃ pana tameva visayaṃ vavatthāpayamānā uppajjati kiriyāhetukamano viññāṇadhātu upekkhā sahagatāti evaṃ ekasseva kiriyaviññāṇassa votthapanavasena pavatti veditabbā. Votthapanānantaraṃ pana sace mahantaṃ hotī rūpādiārammaṇaṃ, atha yathāvavatthāpite visaye aṭṭhannaṃ vā kāmāvacarakusalānaṃ dvādasannaṃ vā akusalānaṃ navannaṃ vā avasesakāmāvacarakiriyānaṃ aññataravasena cha satta vā javanāni javantī, esa tāva pañcadvāre nayo. Manodvāre pana manodvārāvajjanānantaraṃ tāni yeva. Gotrabhuto uddhaṃ rūpāvacarato pañca kusalānipañca kiriyāni, arūpāvacarato cattāri kusalāni cattāri kiriyāni, lokuttarato cattāri magga cittāni cattāri phalacittānīti imesu yaṃ yaṃ laddhapaccayaṃ hoti taṃ taṃ javatīti evaṃ pañcapaññāsāya kusalākusalakiriyavipāka viññāṇānaṃ javanavasena pavatti veditabbā javanāvasāne pana sace pañcadvāre atimahantaṃ manodvāre ca vibhūtamārammaṇaṃ hoti, atha kāmāvacarasattānaṃ kāmāvacarajavanāvasāne iṭṭhārammaṇādīnaṃ purimakammajavanacittādīnañca vasena yo yo paccayo laddho hoti, tassa tassa vasenaaṭṭhasu sahetuka kāmāvacaravipākesu tīsu vipākāhetuka manoviññāṇadhātusu ca aññataraṃ paṭi sotagataṃ nāvaṃ anubandhamānaṃ kiñci antaraṃ udakamiva bhavaṅgassā rammaṇato aññasmiṃ ārammaṇe javitaṃ javanamanubandhanti

[SL Page 344] [\x 344/]

Dvikkhattuṃ sakiṃ vā vipākaviññāṇaṃ [PTS Page 460] [\q 460/] uppajjati, tadetaṃ javanāva sāne bhavaṅgassa ārammaṇe pavattanārahaṃ samānaṃ tassa javanassa ārammaṇaṃ ārammaṇaṃ katvā pavattattātadārammaṇanti vuccati, evaṃ ekādasannaṃ vipākaviññāṇānaṃ tadārammaṇavasena pavatti veditabbā. Tadārammaṇāvasāne pana puna bhavaṅgameva pavattati, bhavaṅge vicchinne puna āvajjanādīnīti evaṃ laddhapaccayaṃ citta santānaṃ bhavaṅgānantaraṃ āvajjanaṃ, āvajjanānantaraṃ dassanā dīnīti cittaniyamavaseneva punappuna tāva pavattati, yava ekasmiṃ bhave bhavaṅgassa parikkhayo. Ekasmiṃ hi bhave yaṃ sabbapacchimaṃ bhavaṅgacittaṃ, taṃ tato1 cavanattā cutīti vuccati, tasmā tampi ekūnavīsatividhameva hoti, evaṃ ekūnavīsatiyāvipākaviññāṇānaṃ cutivasena pavatti veditabbā. Cutito pana puna paṭisandhi, paṭisandhito puna bhavaṅganti evaṃ bhavagatiṭhitinivāsesu saṃsaramānānaṃ sattānaṃ avicchinnaṃ cittasantānaṃ pavattatiyeva. Yo panettha arahattaṃ pāpuṇāti tassa cuticitte niruddhe niruddha meva hotīti.

Idaṃ viññāṇakkhandhe vitthārakathāmukhaṃ.

Edāni yaṃ vuttaṃ yaṃ kiñci vedayitalakkhaṇaṃ sabbantaṃ ekato katvā vedanākkhandho veditabboti. Etthāpi vedayita lakṇaṇaṃ nāma vedanāva. Yathāha: - "vedayati vedayatīti kho āvuso tasmā vedanāti vuccatī[a]ti. Sā pana vedayitalakkhaṇena sabhāvato eka vidhāpi jātivasena tividhā hoti: kusalā akusalā avyākatā cāti. Tattha kāmāvacaraṃ somanassupekkhāñāṇasaṅkhārabhedato aṭṭhavidhanti ādinā nayena vuttena kusalaviññāṇenasampayuttā kusalā, akusalena sampayuttā akusalā, avayākatena sampayuttāavyākatāti veditabbā. [PTS Page 461] [\q 461/] sā sabhāvabhedato pañcavidhā hoti: sukhaṃ dukkhaṃ somanassaṃ demanassaṃ upekkhāti. Tattha kusalavipākena kāyaviññāṇena sampayuttaṃ sukhaṃ, akusalavipākena dukkhaṃ, kāmāvacarato catūhi kusalehi catūhi sahetukavipākehi ekena ahetukavipākena catūhi sahetukakiriyehi ekena ahetukakiriyena catūhi akusalehi rūpāvacarato ṭhapetvā pañcamajjhāna viññāṇaṃ catūhi kusalehi catūhi vipākehi catūhi kiriyehi, lokuttaraṃ pana yasmā ajjhānikaṃ nāma natthi tasmā aṭṭhalo kuttarāni pañcannaṃ jhānānaṃ vasena cattāḷīsaṃ hontī, tesu ṭhapetvā aṭṭha pañcamajjhānikāni sesehi dvattiṃsāya kusalavipākehīti. Evaṃ somanassaṃ dvāyaṭṭhiyā viññāṇehi sampayuttaṃ,

1. Sī 11. Tato bhavaṅgato. [A.] Majjhimanikāya. Mahāvedallasutta.

[SL Page 345] [\x 345/]

Domanassaṃ dvīhi akusalehi, upekkhā avasesapañcapaññāsāya viññāṇehi sampayuttā. Tattha iṭṭhaphoṭṭhabbānubhavanalakkhaṇaṃ sukhaṃ, sampayuttānaṃ upabrūhaṇarasaṃ, kāyikaassādapaccupaṭṭhānaṃ, kāyindriyapadaṭṭhānaṃ. Aniṭṭhaphoṭṭhabbānubhavanalakkhaṇaṃ dukkhaṃ, sampa yuttānaṃ milāpanarasaṃ, kāyikābādhapaccupaṭṭhānaṃ, kāyindriya padaṭṭhānaṃ, iṭṭhārammaṇānubhavanalakkhaṇaṃ somanassaṃ, yathā tathā vā iṭṭhākārasambhogarasaṃ, cetasikaassādapaccupaṭṭhānaṃ, passaddhi padaṭṭhānaṃ. Aniṭṭhārammaṇānubhavanalakkhaṇaṃ domanassaṃ, yatā tathā cā aniṭṭhākārasambhogarasaṃ, cetasikābādhapaccupaṭṭhānaṃ, ekante neva hadayavatthupadaṭṭhānaṃ. Majjhattavedayitalakkhaṇā upekkhā, sampayuttānaṃ nātiupabrūhanamilāpanarasā, santabhāvapaccupaṭṭhānā, nippītikacittapadaṭṭhānāti.

Idaṃ vedanākkhavdhe vitthārakathāmukhaṃ.

Idāni yaṃ vuttaṃ yaṃ kiñci sañjānanalakkhaṇaṃ sabbantaṃ ekato katvā saññākkhavdho veditabboti. Etthāpi sañjānana lakkhaṇaṃ nāma saññāva. Yathāha: - "sañjānāti sañjānātīti kho āvuso tasmā saññāti vuccatī[a]"ti. Sā panesā sañjānanalakkhaṇena sabhāvato ekavidhāpi jātivasena tividhāva hoti: kusalā akusalā avyākatā ca. Tattha kusalaviññāṇasampayuttā [PTS Page 462] [\q 462/] kusalā, akusalasampayuttā akusalā, avyākatasampayuttā avayākatā. Na hi taṃ viññāṇaṃ atthi yaṃ saññāya vippayuttaṃ. Tasmā yattako viññāṇassa bhedo tattako saññāyāti. Sā panesā evaṃ viññāṇena samappabhedāpi lakkhaṇāditosabbāva sañjānana lakkhaṇā, tadevetanti puna sañjānanappaccayanimittakaraṇarasādāruādīsu tacchakādayo viya, yathā gahitanimittavasena abhinimesa karaṇapaccupaṭṭhānā hatthidassakaandhā viya, yathā upaṭṭhita visaya padaṭṭhānā tiṇapurisakesu migapotakānaṃ purisātī uppannasaññā viyāti.

Idaṃ saññākkhavdhe vitthārakathāmukhaṃ.

Yaṃ pana vuttaṃ yaṃ kiñci abhisaṅkharaṇalakkhaṇaṃ sabbanta ekato katvā saṅkhārakkhandho veditabboti. Ettha abhisaṅkharaṇalakkhaṇaṃ nāma rāsikaraṇalakkhaṇaṃ; kiṃ pana tanti? Saṅkhārāyeva. Yathāha: "saṅkhatamabhisaṅkharontīti kho bhikkhave tasmā saṅkhārāti vuccantī[b]"ti. Te abhisaṅkharaṇalakkhaṇā, āyūhanarasā, vipphāra paccupaṭṭhānā, sesakhandhattaya padaṭṭhānā, evaṃ lakkhaṇādito eka

[A.] Majjhimanikāya - mahāvedallasutta. [B.] Saṃyuttanikāya-khajjaniyavagga.

[SL Page 346] [\x 346/]

Vidhāpi ca jātivasena tividhā: kusalā akusalā avyākatāti. Tesu kusalaviññāṇasampayuttā kusalā, akusalasampayuttā akusalā, avayākatasampayuttā avyākatā. Tattha kāmāvacara paṭhamakusala viññāṇasampayuttā tāva niyatā sarūpena āgatā sattavīsati, yevāpanakā cattāro, aniyatā pañcāti chattiṃsa. Tattha phasso cetanā vitakko vicāro pīti viriyaṃ jīvitaṃ samādhi saddhā sati [PTS Page 463] [\q 463/] hiri ottappaṃ alobho adoso amoho kāyapassaddhi citta passaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāya kammaññatācittakammaññatā kāyapāguññatā cittapāguññatā kāyujjukatā cittujjukatāti imesarūpena āgatā sattavīsati; chando adhimokkho manasikāro tatra majjhattatāti ime yevā panakā cattāro;karuṇā muditā kāyaduccaritavirati vacīduccarita virati micchājivaviratīti ime aniyatā pañca; etehi kadāci upjjanti uppajjamānāpi ca na ekato uppajjanti. Tattha phusa tīti phasso, svāyaṃ phusanalakkhaṇo saṅghaṭṭanaraso sannipāta paccupaṭṭhāno āpāthagatavisayapadaṭṭhāno. Ayaṃ hi arūpadhammopi samāno ārammaṇephusanākāreneva pavattati. Ekadesena ca anallīyamānopi rūpaṃ viya cakkhu saddo viya ca sotaṃ cittaṃ ārammaṇañca saṅghaṭṭeti, tikasannipātasaṅkhātassa attanokāraṇassa vasena paveditattā sannipātapaccupaṭṭhāno, tajjā samannāhārena ceva indriyena ca parikkhate visaye anantarā yeneva uppajjanato āpāthagatavisayapadaṭṭhānoti vuccati. Vedanādhiṭṭhānabhāvato pana niccammagāvī viya daṭṭhabbo. Cetaya tīti cetanā, abhisandahatīti attho. Sā cetanābhāvalakkhaṇā, āyūhanarasā, saṃvidahanapaccupaṭṭhānā sakiccaparakiccasādhikā jeṭṭhasissamahāvaḍḍhakī ādayoviya. Accāyikakammānussaraṇādisu ca panāyaṃ sampayuttānaṃ ussāhanabhāvena pavattamānā pākaṭā hoti, [PTS Page 464] [\q 464/] vitakkavicārapītīsu yaṃ vattabbaṃ siyā taṃ sabbaṃ paṭhavīkasiṇa niddese paṭhamajjhānavanṇanāyaṃ vuttameva. Vīrabhāvo viriyaṃ, taṃ ussāhanalakkhaṇaṃ, sahajātānaṃ upatthambhanarasaṃ, asaṃsīdanabhāva paccupaṭṭhānaṃ, saṃviggo yoniso padahatīti vacanato saṃvega padaṭṭānaṃ, viriyārambhavatthupadaṭṭhānaṃ vā. Sammā āraddhaṃ sabba sampattīnaṃ mūlaṃ hotīti daṭṭhabbaṃ. Jivanti tena, sayaṃ vā jivati, jivanamattameva vā tanti= jīvitaṃ. Lakkhaṇādīni panassa rūpa jivite vuttanayeneva veditabbāni. Taṃ hi rūpadhammānaṃ jīvitaṃ, idaṃ arūpadhammānanti idamevettha nānākaraṇaṃ. Ārammaṇe cittaṃ samaṃ ādhiyati, sammā vā ādhiyati, samādhānamattameva vā etaṃ cittassāti= samādhi. So avisāralakkhaṇo, avikkhepalakkhaṇo vā. Sahajātānaṃ sampiṇḍanaraso nahāṇiyacuṇṇānaṃ udakaṃ viya, upasamapaccupaṭṭhāno, visesato sukhapadaṭṭhāno, nivāte dīpaccīnaṃ

[SL Page 347] [\x 347/]

Ṭhiti viya cetaso ṭhitīti daṭṭhabbo. Saddahanti etāya, sayaṃ vā saddahati, saddahanamattameva vā esāti= saddhā. Sā saddahaṇalakkhaṇā, okappanalakkhaṇā vā, pasādanarasā udakappasādakamaṇi viya, pakkhandha narasā vā oghuttaraṇo viya. Akālussiyapaccupaṭṭhānā, adhimutti paccupaṭṭhānā vā, saddheyya vatthupadaṭṭhānā, saddhammasavaṇādisotāpatti saṅgapadaṭṭhānā vā, hatthavittaṃjāni viya daṭṭhabbā. Saranti tāya, sayaṃ vā sarati, saraṇamattameva vā esāti=sati. Sā apilāpana lakkhaṇā, asammoharasā, ārakkhapaccupaṭṭhānā, visayabhimukhabhāva paccupaṭṭhānā vā, thirasaññāpadaṭṭhānā, kāyādisatipaṭṭhāpadaṭṭhānā vā, ārammaṇe daḷhapatiṭṭhitattā pana esikā viya cakkhudvārādirakkhaṇato dovāriko viya ca daṭṭhabbā. Kāyaduccaritādīhi hirīyatīti= hiri, lajjāyetaṃ adhivacanaṃ. Tehiyeva ottapatīti= ottappaṃ, pāpato ubbegassetaṃ adhivacanaṃ. Tattha pāpato jigucchana lakṇaṇā hiri, uttāsalakkhaṇaṃ ottappaṃ, lajjākārena pāpānaṃ akaraṇarasā hiri, uttāsākārena ottappaṃ, vuttappakāreneva ca pāpato saṅkocanapaccupaṭṭhānā etā, attagārava paragārava [PTS Page 465] [\q 465/] padaṭṭhānā. Attānaṃ hi garukaṃ katvā hiriyaṃ pāpaṃ jahātī kulavadhū viya, paraṃ garukaṃkatvā ottappena pāpaṃ jahāti vesiyā viya, ime ca pana dve dhammā lokapālakāti daṭṭhabbā. Na lubbhanti tena, sayaṃ vā na lubbhati, alubbhanamattameva vā tanti=alobo, adosāmohesupi eseva nayo. Tesu alobho ārammaṇe cittassa agedhalakkhaṇo, alaggabhāvalakkhaṇo vā kamaladale jalabindu viya, apariggaharaso muttabhikkhu viya, anallīnabhāvapaccu paṭṭhāno asucimhi patitapuriso viya. Adoso acaṇḍikka lakkhaṇo, avirodhalakkhaṇo vā anukūlamitto viya, āghāta vinayaraso, parilāhavinayaraso vā chandanaṃ viya, sommabhāvapaccu paṭṭhāno puṇṇacandoviya, amoho yathāsabhāvapaṭivedhalakkhaṇo, akkhalitapaṭivedhalakkhaṇo vā kusalissāsakkhittausupaṭivedho viya, visayobhāsanaraso padīpo viya, asammohapaccupaṭṭhāno araññagatasudesako viya. Tayopi cete sabbakusalānaṃ mūla bhūtāti daṭṭhabbā. Kāyapassambhanaṃ kāyapassaddhi, cittapassambhanaṃ cittapassaddhi. Kāyoti cettha vedanādayo tayo khandhā, ubhopi panetā ekato katvā kāyacittadarathavūpasamalakkhaṇā kāyacitta passaddhiyo, tāyacittadarathanimmaddanarasā, kāyacittānaṃ aparipphandana sītibhāvapaccupaṭṭhānā, kāyacittapadaṭṭhānā, kāyacittānaṃ avupasamakarauddhaccādi kilesapaṭipakkhabhūtāti daṭṭhabbā. Kāyalahu bhāvo kāyalahutā, cittalahubhāvo cittalahutā, tā kāyacitta garubhāvavūpasamalakkhaṇā, kāyacittagarubhāvanimmaddanarasā, kāya cittānaṃ adandhatāpaccupaṭṭhānā, kāyacittapadaṭṭhānā, kāyacittānaṃ garubhāvakarathīnamiddhādikilesapaṭipakkhabhūtāti daṭṭhabbā. Kāyamudubhāvo

[SL Page 348] [\x 348/]

Kāyamudutā, cittamudubhāvo cittamudutā. Tā kāyacittathambhana vūpasamalakkhaṇā, kāyacittathaddhabhāva nimmaddanarasā, appaṭighātapaccu paṭṭhānā, kāyacittapadaṭṭhānā, kācittānaṃ thaddhabhāvakaradiṭṭhimā nādi kilesapaṭipakkhabhūtāti daṭhṭhabbā. Kāyakammaññabhāvokāya kammaññatā, cittakammaññabhāvo cittakammaññatā; tā kāya cittākammaññabhāvavūpasamalakkhaṇā, [PTS Page 466] [\q 466/] kāyacittākammaññabhāva nimmaddanarasā, kāyacittānaṃ ārammaṇakaraṇasampattipaccupaṭṭhānā, kāyacittapadaṭṭhānā, kāyacittānaṃ akammaññabhāvakarāvasesa nīvaraṇādipaṭipakkhabhūtā, pasādanīyavatthusu pasādāvahā, hitakiriyāsu viniyogakkhamahāvāvahā suvaṇṇavisuddhiviyāti daṭṭhabbā. Kāyassa pāguññabhāvo kāyapāguññatā. Cittassa pāguññabhāvo citta pāguññatā. Tā kāyacittānaṃ agelaññabhāvalakkhaṇā, kāya cittagelaññanimmaddanarasā, nirādīnavapaccupaṭṭhānā, kāyacitta padaṭṭhānā. Kāyacittānaṃ gelaññakaraassaddhiyādīpaṭipakkhabhūtāti daṭṭhabbā. Kāyassa ujukabhāvo kāyujjukatā, cittassa ujukabhāvo cittujjukatā. Tā kāyacitta ajjavalakkhaṇā, kāyacitta kuṭila bhāvanimmaddanarasā, ajimhatā paccupaṭṭhānā, kāyacittapadaṭṭhānā, kāya cittānaṃ kuṭilabhāvakaramāyāsāṭheyyādipaṭipakkhabhūtāti daṭṭhabbā. Chandoti kattukāmatāyetaṃ adhivacanaṃ. Tasmā so kattukāmatā lakkhaṇo chando ārammaṇapariyesanaraso, ārammaṇena attha katā paccupaṭṭhāno, tadevassa padaṭṭhānaṃ, ārammaṇaggahaṇe cāyaṃ cetaso hatthappasāraṇaṃ viya daṭṭhabbo. Adhimuccanaṃ adhimokkho, so sanniṭṭhānalakkhano, asaṃsappanaraso, nicchayapaccupaṭṭhāno, sanniṭṭheyyadhammapadaṭṭhāno, ārammaṇe niccalabhāvena indakhiloviya daṭṭhabbo. Kiriyā kāro, manamhi kāro manasikāro, purima manato visadisaṃ manaṃ karotī tipi manasikāro. Svāyaṃ ārammaṇaṃ paṭipādako, vīthipaṭipādako, javanapaṭipādakoti tippakāro tattha ārammaṇapaṭipādako manamhi kāroti manasikāro, so sāraṇalakkhaṇo, sampayuttānaṃ ārammaṇe saṃyojanaraso, ārammaṇābimukhabhāvapaccupaṭṭhāno, ārammaṇapadaṭṭhāno, saṅkhārakkhandhapariyāpanno, ārammaṇa paṭipādakattena sampayuttānaṃ sārathi viya daṭṭhabbo. Vīthipaṭipādakoti pana pañcadvārāvajjanassetaṃ adhivacanaṃ, javanapaṭipādakoti manodvārāvajjanassetaṃ adhivacanaṃ. Na te idha adhippetā. Tesu dhammesu majjhattatā tatramajjhattatā, sā cittacetasikānaṃ samavāhitalakkhaṇā, ūnādhi katā nivāraṇarasā, [PTS Page 467] [\q 467/] pakkhapātupacchedanarasā vā, majjhattabhāvapaccu paṭṭhānā, cittacetasikānaṃ ajjhupekkhanabāvena samappavattānaṃājānīyānaṃ ajjhupekkhaka sārati viya daṭṭhabbā. Karuṇā muditā ca brahmavihāraniddese vuttanayeneva veditabbā. Kevalaṃ hi tā appanāppattā rūpāvacarā, imā kāmāvacarāti ayameva viseso,

[SL Page 349] [\x 349/]

Keci pana mettupekkhāyopi aniyatesu icchanti, taṃ na gahe tabbaṃ. Atthato hi adosoyeva mettā, tata; majjhattupekkhā yeva upekkhāti. Kāyaduccaritato viratikāyaduccarita virati. Esa nayo sesāsupi. Lakkhaṇādito panetā tissopi kāyaduccaritādivatthūnaṃ avītikkamalakkhaṇā, amaddanalakkhaṇāti vuttaṃ hoti. Kāyaduccaritādivatthuto saṅkocanarasā, akiriya paccu paṭṭhānā, saddhā hirottappa appicchatādi guṇapadaṭṭhānā, pāpakiriyato cittassa vimukhabhāvabhūtāti daṭṭhabbā. Iti ime chattiṃsa saṅkhārā paṭhamena kāmāvacarakusalaviññāṇena sampayogaṃ gacchantīti veditabbā. Yathā ca paṭhamena evaṃ dutiyenāpi, sasaṅkhārabhāvamattameva hi ettha viseso. Tatiyena pana ṭhapetvā amohaṃ avasesā veditabbā. Tathā catutthena, sasaṅkhārabhāva mattameva hettha viseso. Paṭhame vuttesu pana īpetvā pītiṃ avasesā pañcamena sampayogaṃ gacchanti, yathā ca pañcamena evaṃ chaṭṭhenāpi. Sasaṅkhārabhāvamattameva hi tattha1 viseso, sattamena ca pana ṭhapetvā amohaṃ avasesā veditabbā, tathā aṭṭhamena. Sasaṅkhārabhāvamattameva hettha viseso. Paṭhame vuttesu pana opetvā viratittayaṃ sesā rūpāvacarakusalesu paṭhamena sampayogaṃ gacchanti, dutiyena tato vitakkavajjā, tatiyena tato vicāravajjā, catutthena tato pītivajjā, pañcamena tato aniya tesu karuṇā muditā vajjā, teyeva catusu āruppakusalesu. Arūpāvacarabhāvoyeva hi ettha viseso. Lokuttaresu paṭhamajjhānike tāva maggaviññāṇe paṭhamarūpāvacaraviññāṇe vuttanayena, dutiyajjhānikādibhede dutiyarūpāvacaraviññāṇādīsu vuttanayeneva veditabbā. Karuṇā muditānaṃ pana abhāvo niyatavira titā lokuttaratā cāti [PTS Page 468] [\q 468/] ayamettha viseso. Evaṃ tāva kusalā yeva saṅkhārā veditabbā. Akusalesu lobhamule paṭhamākusala sampayuttā tāva niyatā sarūpena āgatā terasa, yevāpanakā cattāroti sattarasa. Tatthaphasso cetanā vitakko vicāro pīti viriyaṃ jīvitaṃ samādhi ahirikaṃ anottappaṃlobho mohā micchādiṭṭhiti ime sarūpena āgatā terasa, chavdo adhimokkho uddhaccaṃ manasikāroti ime yevāpanakā cattāro. Tattha na hirīyatīti= ahiriko, ahirakassa bhāvo ahirikkaṃ. Na ottappatīti= anottappaṃ. Tesu ahirikaṃ kāyaduccaritādīhi ajigucchana lakkhaṇaṃ, alajjālakkhaṇaṃvā. Anottappaṃ teheva asārajja lakkhaṇaṃ, anuttāsalakkhaṇaṃ vā. Ayamettha saṅkhepo, vitthāro pana hirottappānaṃ vuttapaṭipakkhavasena veditabbo. Lubbhanti tena, sayaṃ vā lubbhati, lubbhanamattameva vā tanti= lobho. Muyhanti tena, sayaṃ vā muyhati, muyhanamattameva vā tanti=

1. Ma. 1. Hettha

[SL Page 350] [\x 350/]

Moho. Tesu lobho ārammaṇagahaṇalakkhaṇo makkaṭā lepo viya. Abhisaṅgaraso tattakapāle khittamaṃsapesī viya, apariccāgapaccupaṭṭhāno telañjanarāgo viya, saṃyojanīya dhammesu assāda dassanapadaṭṭhāno, taṇhā nadībhāvena vaḍḍhamāno sīghasotā nadī iva mahāsamuddaṃ apāyameva gahetvā gacchatīti daṭṭhabbo. Moho cittassa andhabhāvalakkhaṇo, aññāṇa lakkhaṇo vā. Asampaṭivedharaso, ārammaṇasabhāvacchādanaraso vā, asammāpaṭipattipaccupaṭṭhāno, andhakārapaccupaṭṭāno vā. Ayonisomanasikārapadaṭṭhāno, sabbākusalānaṃ mūlanti daṭṭhabbo. Micchā passanti tāya, sayaṃ vā miccā passati, micchādassanamattaṃ [PTS Page 469] [\q 469/] vā esāti= micchādiṭṭhi. Sā ayoniso abhinivesalakkhaṇā, parāmāsarasā, micchābhinivesapaccupaṭṭhānā, ariyānaṃ adssanakāmatādipadaṭṭhānaṃ, paramaṃ vajjanti daṭṭhabbā. Uddhatabhāvo uddhaccaṃ, taṃ avupasama lakkhaṇaṃ vātābhighātacalajalaṃ viya, anavaṭṭhānarasaṃ vātābhighātavala dhajapaṭākā viya, bhantattapaccupaṭṭhānaṃ pāsāṇābhighātasamuddhatabhasmaṃ viya, cetaso avupasame ayonisomanasikārapadaṭṭhānaṃ, citta vikkhepoti daṭṭhabbaṃ. Sesā akusale vuttanayeneva veditabbā. Akusalabhāvoyevahi akusalabhāvena ca lāmakattaṃ etesaṃ tehi viseso. Iti ime sattarasa saṅkhārā paṭhamena akusalaviññāṇena sampayogaṃ gacchantīti veditabbā. Yathā ca paṭhamena evaṃ dutiyenāpi, sasaṅkhāratā panettha thīnamiddhassa ca aniyatatā viseso. Tatthathinanatā thīnaṃ, middhanatā middhaṃ, anussāhasaṃhananatā āsatti vighāto cāti attho. Thīnañca middhañca thīnamiddhaṃ. Tattha thinaṃ anussāhalakkhaṇaṃ, viriyavinodanarasaṃ, saṃsīdanapaccupaṭṭhānaṃ. Middhaṃ akammaññatā lakkhaṇaṃ, onahanarasaṃ, līnatāpaccupaṭṭhānaṃ, pacalāyikāniddāpaccupaṭṭhānaṃ vā. Ubhayampi arati vijambhikādisu ayoniso manasikārapadaṭṭhānaṃ. Tatiyena paṭhame vuttesu ṭhapetvā micchādiṭṭhiṃ avasosā veditabbā. Māno panettha aniyato hoti, ayaṃ viseso: so unnati lakkhaṇo, sampagga haraso, ketukamyatāpaccupaṭṭhāno, diṭṭhivippayuttalobhapadaṭṭhāno, ummādo viya daṭṭhabbo. Catutthena dutiye vuttesu ṭhapetvā micchādiṭṭhiṃ avasesā veditabbā. Etthāpica māno aniyatesu hoti yeva. Paṭhame vuttesu pana ṭhapetvā pītiṃ avasesā pañcamena sampayogaṃ gacchanti, yathā ca pañcamena evaṃ chaṭṭhenāpi. Sasaṅkhā ratā panettha thinamiddhassa ca aniyatabhāvo viseso. Sattamena pañcame vuttesu ṭhapetvi diṭṭhiṃ avasesā veditabbā. Māno panettha aniyato hoti. Aṭṭhamena chaṭṭhe vuttesu ṭhapetvā diṭṭhiṃ avasesā veditabbā. Etthāpi ca māno aniyatesu hotiyevāti. Dosamūlesu [PTS Page 470] [\q 470/] pana dvīsu paṭhamasampayuttā tāva niyatā sarūpena āgatā ekādasa, yevāpanakā cattāro, aniyatā tayoti aṭṭhārasa.

[SL Page 351] [\x 351/]

Tattha phasso cetanā vitakko vicāro viriyaṃ jīvitaṃ samādhi ahirikaṃ anottappaṃ doso mohoti ime sarūpena āgatā ekā dasa, chando adhimokkho uddhaccaṃmanasikāroti ime yevāpanakā cattāro, issā macchariyaṃ kukkuccanti ime aniyatā tayo. Tattha dussanti tena, sayaṃ vā dussanamattameva vā tanti= doso. So caṇḍikkalakkhaṇo pahaṭāsiviso viya, visaṃsappana raso visanipāto viya, attanonissayadahanaraso vā dāvaggi viya. Dūsanapaccupaṭṭhāno laddhokāso viya sapatto, āghātavatthu padaṭṭhāno, visaṃsaṭṭhapūtimuttaṃ viya daṭṭhabbo. Issāyanā issā, sā parasampattīnaṃ usūyanalakkhaṇā, tattheva anabhiratirasā, tato vimukhabhāvapaccupaṭṭhānā, parasampattipadaṭṭhānā, saṃyojananti daṭṭhabbā. Maccharabhāvo macchariyaṃ, taṃ laddhānaṃ vā labhi tabbānaṃ vā attano sampattīnaṃ niguhanalakkhaṇaṃ, tāsaṃ yeva parehi sādhāraṇabhāvaakkhamanarasaṃ, saṃkocanapaccupaṭṭhānaṃ, kaṭu kañcukatā paccupaṭṭhānaṃ vā. Attasampattipadaṭṭhānaṃ, cetaso virūpabhāvoti daṭṭhabbaṃ. Kucchitaṃkataṃ kukataṃ, tassa bhāvo kukkuccaṃ. Taṃ pacchānutāpalakkhaṇaṃ, katākatānusocanarasaṃ, vippaṭisārapaccupaṭṭhānaṃ, katākatapadaṭṭhānaṃ, dāsavyamiva daṭṭhabbaṃ. Sosa vuttappakārāyevāti. Iti ime aṭṭhārasa saṅkhārā paṭhamena dosamūlena sampayogaṃ gacchantīti veditabbā. Yathā ca paṭhamena, evaṃ dutiyenāpi. Sasaṅkhāratā pana aniyatesu ca thīnamiddha sambhavova viseso. Mohamūlesu dvīsu vicikicchāsampayuttena tāva [PTS Page 471] [\q 471/] phasso cetanā vitatko vicāro viriyaṃ jīvitaṃ cittaṭṭhiti ahi rikaṃ anottappaṃ moho vicikicchāti sarūpena āgatā ekādasa, uddhaccaṃ manasikāroti yevāpanakā dve cāti terasa. Tattha cittaṭṭhiti pavattiṭṭhitimatto dubbalo samādhi, vigatā cikicchāti vicikicchā, sā saṃsayalakkhaṇā, kampanarasā, anicchaya paccupaṭṭhānā, anekaṃsagāhapaccupaṭṭhānā vā. Vicikicchāsampayutte vuttesu ṭhapetvā vicikicchaṃ sesā dvādasa, vicikicchāya abhāvena panettha adhimokkho uppajjati. Tena saddhiṃ teraseva, adhimokkhasabbhā vato1 ca balataro samādhi hoti. Yaṃ cettha uddhaccaṃ taṃ sarūpe neva āgataṃ, adhimekkhamanasikārā yevāpanakavasenāti evaṃ akusalasaṅkhārā veditabbā. Avyākatesu vipākābyākatā tāva ahetukasahetukabhedato duvidhā. Tesu ahetukavipākaviññāṇa sampayuttā ahetukā, tattha kusalākusalavipākaviññāṇa sampayuttā ahetukā, tattha kusalākasalavipākacakkhuviññāṇasampayuttā tāva phasso cetanājīvitaṃ cittaṭṭhitīti sarūpena āgatā cattāro, yevāpanako manasikāroyevāti pañca. Sotaghāṇa

1. Ma. 1. Sambhavato.

[SL Page 352] [\x 352/]

Jivhākāyaviññāṇasampayuttāpi eteyeva. Ubhayavipākamanodhātuyā ete ceva vitakkavicārādhimokkhā cāti aṭṭha, tathā tividhāyapi ahetukamanoviññāṇadhātuyā. Yā panettha somanassasahagatā, tāya saddhiṃ pīti adhikā hotīti veditabbā. Sahetukavipāka viññāṇasampayuttā pana sahetukā, tesu aṭṭha kāmāvacaravipāka sampayuttā tāva aṭṭhahi kāmāvacarakusalehi sampayuttasaṅkhārasadisā yeva. Yā pana aniyatesu karuṇā muditā. Tā sattārammaṇattā vipākesu na santi, ekantaparittārammaṇā hi kāmāvacaravipākā, na kevalañca karuṇā muditā, viratiyopi vipākesu na [PTS Page 472] [\q 472/] santi, pañca sikkhāpadā kusalāyevātihi vuttaṃ. Rūpāvacarārūpāvacara lokuttaravipākaviññāṇasampayuttā pana tesaṃ kusalaviññāṇa sampayuttasaṅkhārehi sadisā evaṃ. Kiriyāvyākatāpi ahetukasahetukabhedato duvidhā. Tesu ahetukakiriyaviññāṇasampayuttā ahetukā. Te ca kusalavipākamanodhātu ahetukamanoviññāṇa dhātudvayayuttehi samānā. Manoviññāṇadhātudvaye pana viriyaṃ adhikaṃ, viriya sabbhāvato ca balappatto samādhi hoti, yamettha miseso. Sahetukakiriyaviññāṇasampayuttā pana sahetukā. Tesu aṭṭhakāmāvacarakiriyaviññāṇasampayuttā tāva ṭhapetvā viratiyo aṭṭhahi kāmāvacarakusalehi sampayuttasaṅkhārasadisā. Rūpāvacarārūpāvacarakiriyasampayuttā pana sabbākārenapi tesaṃ kusala viññāṇasampayuttasadisāyevāti; evaṃ avayākatāpi saṅkhārā veditabbāti.

Idaṃ saṅkhārakkhandhe vitthārakathāmukhaṃ.

Idaṃ tāva abidhamme padabhājaniyanayena khandhesu vitthārakathā mukhaṃ. Bhagavatā pana "yaṅkiñcirūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃvā hīnaṃ vā paṇītaṃ vā yaṃ dūre santiko vā, tadekajjhaṃ abisaṃyūhitvā abisaṅkhipitvā ayaṃ vuccati rūpakkhavdho. Yā kāci vedanā - yā kāci saññā - ye keci saṅkhāraja - yaṃ kiñci viññāṇaṃ atītāgatapaccuppanaṃnaṃ ajjhattaṃ vā bahddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇitaṃ vāyaṃ dūre santike vā, tadekajjhi abhisaṃyūhitvā abhisaṅkhipitvā ayaṃ vuccati viññāṇakkhandho[a]"ti evaṃ khandhā vitthāritā. Tatthi yaṅkiñcīti anavasesasapariyādānaṃ, rūpanti atippa saṅganiyamanaṃ, evaṃ padadvayenāpirūpassa anavassepariggaho kato hota. Athassa atītādinā vibhāgaṃ ārabhati: taṃhi kiñci atītaṃ kiñci anāgatādibhedanti. Esa nayo vedanādisu. Tattha rūpaṃ tāva addhāsantatisamayakhaṇavasena catudhā atītaṃ nāma hoti, tathā anāgatapaccuppantaṃ. Tattha addhāvasena tāva ekassa ekasmiṃ bhavo paṭisandhito pubbe atitaṃ, cutito uddhamanāgataṃ, ubhinna

[A.] Vibhaṅgapāḷi - khandhavibhaṅgasuttanta bhājanīyaṃ.

[SL Page 353] [\x 353/]

Mantare paccuppannaṃ, santativasona sabhāgaekautusamuṭṭhānaṃ ekā bhārasamuṭṭhānañca pubbāpariyavasena vattamānampi [PTS Page 473] [\q 473/] paccuppannaṃ. Tato pubbe visabhāgautuāhārasamuṭṭhānaṃ atītaṃ, pacchā anāgataṃ, cittajaṃ ekavīthiekajavanaekasamāpattisamuṭṭhānaṃ paccuppannaṃ, tato pubbe atītaṃ, pacchā anāgataṃ, kammasamuṭṭānassa pāṭiyekkaṃ santativasena atītādibhedo natthi. Tesaññeva pana utuāhāra 1 cittasumaṭṭhānānaṃ upatthambhakavasena tassa atītādi bhāvo veditabbo. Samayavasena ekamuhuttapubbaṇhasāyanha rattindivādīsu samayesu santānavasena pavattamānaṃ taṃ ti samayaṃ paccuppannaṃ nāma, tato pubbe atītaṃ, pacchā anāgataṃ. Khaṇa vasena uppādādi khaṇattayapariyāpannaṃ paccuppannaṃ. Tato pubbe anāgataṃ, paccā atītaṃ. Apica atikkantahetuppaccaya kiccamatītaṃ, niṭṭhitahetu kiccamaniṭṭhitapaccayakiccaṃ paccuppannaṃ, ubhayakiccamasampannaṃ anāgataṃ, sakiccakkhaṇe vā paccuppannaṃ, tato pubbe anāgataṃ, pacchā atītaṃ, ettha cakhaṇādikathāva nippari yāyā, sesā sapariyāyā. Ajjhattabahiddhābhedo vuttanayo eva. Apica idha niyakajjhattampi ajjhattaṃ parapuggalikampi ca bahiddhāti veditabbaṃ, oḷārikasukhumabhedo vuttanayova. Hīnappaṇīta bhedo duvido: pariyāyato nippariyāyato ca. Tattha akaniṭṭhānaṃ rūpatosudassīnaṃ rūpaṃ hīnaṃ, tadeva sudassānaṃ rūpato paṇītaṃ, evaṃ yāva narakasattānaṃ rūpaṃ kāva pariyāyato hīnappaṇitatā veditabbā. Nippariyāyato pana yattha akusalavipākaṃ uppajjatī, taṃ hīnaṃ, yattha kusalavipākaṃ, taṃ paṇītaṃ. Dūre santiketi idampi vuttanayameva. Api ca okāsato pettha upādāyupādāyadūrasanti katā veditabbā. Tadekajjhaṃ abhisaṃyūhitvā abisaṅkhipitvāti taṃ atītādīhi padehi visuṃ visuṃ niddiṭṭaṃ rūpaṃ sabbaṃ ruppanalakkhaṇa saṅkhāte ekavidhabhāve paññāya rāsiṃ katvā rūpakkhavdhoti vuccatīti ayamettha attho. Etena sabbampi rūpaṃ ruppanalakkhaṇe rāsihāvūpagamanena rūpakkhandhoti dassitaṃ hoti, na hi rūpato añño rūpakkhavdho nāma atthi. [PTS Page 474] [\q 474/] yathā ca rūpaṃ, evaṃ vedanā dayopi vedayitalakkhaṇādīsu rāsibāvūpagamanena, na hi vedanādīhi aññe vedanākkhandhādayo nāma atthi, atītādivibhāge panettha santati vasena khaṇādivasena ca vedanāya atītānāgatapaccuppanna bhāvo veditabbo. Tattha santativasena ekavīthiekajavanaekasamāpatti pariyāpannā ekavidhavisayasamāyogappavattā ca pacacuppannā. Tato pubbe atītā, pacchā anāgatā. Khaṇādivasena khaṇattaya pariyāpannāpubbantāparantamajjhagatā sakiccañca kurumānā vedanā paccuppannā, tato pubbe atītā, paccā anāgatā,

1. Sī 11. Utuāhārānaṃ.

[SL Page 354] [\x 354/]

Ajjhatta pahiddhābhedo niyakajjhatta vasena veditabbo. Oḷārika sukhumabhedo: akusalā vedanā oḷārikā, kusalā vyākatā vedanā sukhumāti ādinā nayena vibhaṅge vuttena jātisabhāva puggalalokiyalokuttaravasena veditabbo. Jativasena tāva akusalā vedanā sāvajjakiriyahetuto kilosasantāpabhāvato ca avupasantavuttīti kusalavedanāya oḷārikā. Savyāpārato saussāhato savipākato kilesasantāpabhāvato sāvajjato ca vipākāvyākatāya oḷārikā. Kilesasantāpabhāvato sāvajjato ca vipākāvyākatāya oḷārikā. Savipākato ca kilesasantāpa bhāvato savyāpajjato sāvajjato ca kiriyāvyākatāya oḷalarikā. Kusalāvyākatā pana vuttavipariyāyato akusalāya sukhumā. Dvepi kusalākusalacedanā savyāpārato saussāhato savipākato cayathāyegaṃ duvidhāyapi avyākatāya oḷārikā, vuttavipariyāyena duvidhāpi avyākatā tāhi sukhumā. Evaṃ tāva jātivasena oḷārikasukhumatā veditabbā. Sahāvacasena pana dukkhā vedanā nirassādato savipphārato khobhakaraṇato ubbejanīyato abhibhavanato ca itarāhi dvīhi oḷārikā. Itarā pana ṅve sātato santato paṇitato manāpato majjhattato ca yathāyogaṃ dukkhāya sukhumā. Ubho pana sukhadukkhā savipphārato kobhakaraṇato pākaṭato1ca adukkhamasukhāya oḷārikā, sā vuttavipariyāyena tadubhayato sukhumā. Evaṃ sahāvacasena oḷārika sukhumatā veditbā. Puggalavasena pana asamāpannassa vedānā nānārammaṇe vikkhittabāvato samāpannassa vedanāya oḷārikā, vipariyāyena itarā sukhumā. Evaṃ puggalavasena oḷārika sukhumatā veditabbā. [PTS Page 475] [\q 475/] lokiyalokuttara vasena pana sāsavā vedanālokiyā, sā āsavuppattihetuto oghaniyato yoganiyato gavthanīyato nīvaraṇīyato upādānīyato saṅkilesikato puthujjanasādhāraṇato ca anāsavāya oḷārikā, sā vipariyāyena sāsavāya sukhumā. Evaṃ lokiya lokuttaravasena oḷārika sukhumatā veditabbā. Tattha jātiādi vasena sambhedo pariharitabbo. Akusalavipāka kāyaviññāṇa sampayuttā hi vedānā jātivasena avyākatattā sukhumāpi samānā sabhāvādivasena oḷārikā hoti. Vuttaṃ hetaṃ: - "avyākatā vedana sukhumā, dukkhā vedanā oḷārikā, samāpannassa vedanā sukhumā, asamāpannassa vedanā oḷārikā, anāsavā vedanā sukhumā, sāsavā vedanā oḷārikā[a]"ti. Yathāva ukkā vedanā, evaṃ sukhāda yopi jātivasena oḷārikā, sabhāvādivasena sukhumā honti, tasmā yathā jātiādivasena sambhedo na hoti, tathā vedanānāṃ oḷārika sukhumatā veditabbā. Seyyathīdaṃ: avyākatā jātivasena kusalā kusalā hi sukhumā, tattha katamā avyākatā kiṃ dukkhā kiṃ sukhā kiṃ

1. Si. 1. Pākaṭakaraṇato. [A.] Vibhaṅgapāḷikhandhavibhaṅgasuttantabhājanīyaṃ.

[SL Page 355] [\x 355/]

Samāpannassa kiṃ asamāpannassa kiṃ sāsavā kiṃ anāsavāti evaṃ sabāvādibhedo na parāmasitabbo. Esa nayo sabbattha. Apica: "taṃ taṃ vā pana vedanaṃ upādāyupādāya vedāna oḷārisukhumā daṭṭhabbā[a]"ti vacanato akusalādisupi lobhasahagatāya dosasahagatā vedanā aggi viya attano nissayadahanato oḷārikā, lobhasahagatā sukhumā. Dosasahagatāpi niyatā oḷārikā, aniyatā sukhumā. Niyatāpi kappaṭṭhitikā oḷārikā, itarā sukhumā. Kappaṭṭhitikāsupi asaṅkhārikā oḷārikā, itarā sukhumā. Lobhasahagatā pana diṭṭhisampayuttā oḷārikā, itarā sukhumā. Avisesena ca akusalā bahuvipākā oḷārikā, appavipākā sukhumā kusalā pana appavipākā oḷārikā, bahuvipākā sukumā. Apica: kāmāvacarakusalā oḷārikā, rūpāvacarā sukhumā. Tato arūpāvacarā, tato lokuttarā, kāmāvacarā dāna mayā oḷārikā, sīlamayā sukhumā. Tato bhāvanāmayā, bhāvanāmayāpi duhetukā oḷārikā, tihetukā sukhumā. Tihetukāpi sasaṅkhārikā īḷārikā, asaṅkhārikā sukhumā. Rūpāvacarā ca paṭhamajjhānikā oḷārikā dutiyajjhānikā oḷārikā tatiyajjhānikā oḷārikā catuccajjhānikā oḷārikā pañcamajjhānikā sukhumā. Arūpāvacarā ca ākāsānañcāyatanasampattiyā oḷārikā [PTS Page 476] [\q 476/] ākiññāyatanasamāpattiyā oḷārikā nevasaññānāsaññāyatanasampayuttā sukhumāva. Lokuttarā ca sotāpattimaggasampayuttā oḷārikā -pe- arahattamaggasampayuttā sukumāva. Esa nayo taṃ taṃ bhumivipākakiriyavedanāsu ca dukkhādi asamāpannādi sasāvādivasena vuttavedanāsu ca. Okāsavasena cāpi niraye dukkhā oḷārikā, tiracchānayoniyaṃ sukhumā -pe paranimmitavasavattīsu sukhumāva. Yathā ca dukkhā, evaṃ sukhāpi sabbattha yathānurūpaṃ yojetabbā. Vatthu vasena cāpi hīnavatthukā yā kāci vedanā oḷārikā, paṇītavatthukā sukhumā. Hīnappaṇitabhede yā oḷārikā, sā hīnā. Yā ca sukhumā, sā paṇītāti daṭṭhabbā, dūre padaṃ pana akusalā vedanā kusalāvyā katāhi vedanāhi dūre. Santike padaṃ pana akusalā vedanā akusalāya vedanāya santiketi ādīnā nayena vibhaṅge vibhattaṃ. Tasmā akusalā vedanā visabhāgato asaṃsaṭṭhato asarikkhato ca kusalavyākatā hi dūre, tatha kusalāvyākatā akusalāya; esanayo sabbavāresu, akusalā pana vedanā sabhāgato sarikkhato ca akusalāya santiketi.

Idaṃ vedanākkhavdhassa atītādivibhāge vitthārakathāmukhaṃ.

Taṃ ti vedanāsampayuttānaṃ pana saññādīnampi evameva vedi tabbaṃ. Evaṃ viditvā ca punaetesveca: -

[A.] Vibhaṅgapāḷi khavdhavibhaṅgasuttantabhājaniyaṃ.

[SL Page 356] [\x 356/]

Khandhesu ñāṇabhedatthaṃ kamatotha visesato,
Anūnādhikato ceva upamāto tatheva ca.

Daṭṭhabbato dvidhā evaṃ passantassattha siddhito,
Vinicchayanayo sammā viññātabbo vibhāvinā.

Tattha kamatoti idha upattikkamo pahānakkamo paṭi pattikkamo bhumikkamo desanākkamoti bahuvidho kamo. Tattha "paṭhamaṃ kallaṃ hoti, kalalā hoti abbudaṃ"ti evamādi uppattikkamo. "Dassanena pahātabbā dhammā, bhāvanāya pahātabbā dhammā"ti evamādi pahānakkāmo. "Sīlavisuddhi [PTS Page 477] [\q 477/] cittavisuddhi"ti evamādi piṭipattikkamo. "Kāmāvacarā rūpāvacarā"ti evamādi bhumikkame, "cattāro satipaṭṭhānā cattāro sammappadhānā"ti vā "dānakathaṃ sīlakathaṃ"ti vā emavādi desanākkamo. Tesu idha uppattikkamo tāva na yujjata. Kalalādīnaṃ viya khandhānaṃ pubbā pariyavavatthanena anuppattito. Na pahānakkāmo, kusalāvyā katānaṃ appahātabbato. Na paṭipattikkamo, akusalānaṃ appaṭi pajjanīyato. Na bhumikkamo, vedanādīnaṃ catubhumipariyāpannattā. Denākkamo pana yujjati, abhedena hi yaṃ pañcasu khandhesu attagāhapatitaṃ veneyyajanaṃ samūhaghanavinibbhogadassanena attagāhato movetukāmo bhagavā hitakāmo tassa1 tassajanassa sukhagahaṇatthaṃ cakkhuādīnampi visayabhūtaṃ oḷārikaṃ paṭhamaṃ rūpakkhandhaṃ desesi. Tato iṭṭhāniṭṭharūpasaṃvedanikaṃ vedanā. Yaṃ vedayatī taṃ sañjānātīti evaṃ vedanāvisayassa āragāhikaṃ saññaṃ. Saññāvasena abhasaṅkhārako saṃkhāre, tesaṃ vedanādinaṃ nissayaṃ adipatibhūtañca nesaṃ viññāṇanti evaṃ tāva kamato vinicchayanayo viññātabbo. Visesatoti khandhānañca upādānakkhandhānañca visesato. Ko pana nesaṃ viseso? Khandhātāva avisesato vuttā, upādānakkhandhā sāsavaupādānīyabhāvena visesetvā. Yathāha: - "pañca ceva vo bhikkhave dhandhe desissāmi pañca cūpādānakkhandhe, taṃ suṇātha, sādhukaṃ manasikarotha bhāsissāmīti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ, bhagavā etadavoca: katame ca bhikkhave pañcakkhandhā? Yaṅkiñci bhikkhave rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, ayaṃ vuccati rūpakkhandho yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, ayaṃ vuccati bhikkhave viññāṇakkhandho, ime vuccanti bhikkhave pañcakkhandhā. Katame ca bhikkhave pañcupādānakkhandhā? Yaṃ kiñci bhikkhave rūpaṃ atītānāgatapaccuppannaṃ ajjhattā vā, bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnāṃ vā paṇītaṃ vā, yaṃ dūre santike vā sāsavaṃ apādāniyaṃ ayaṃ vuccati rūpūpādākkhandho. Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā sāsavaṃ upādāniyaṃ, ayaṃ vuccati viññāṇūpādānakkhandho. Ime

1. Sī1 tassa janassa. [A.] Saṃyuttanikāya - ādittavagga.

[SL Page 357] [\x 357/]

Vuccanti bhikkhave pañcupādānakkhandhā"ti. [PTS Page 478] [\q 478/] ettha ca yathā vedanā dayo anāsavāpi atthi, na evaṃ rūpaṃ. Yasmā panassa rāsaṭṭhena khandhabhāvo yujjati, tasmā khandhesu vuttaṃ, yasmā rāsaṭṭhena ca sāsavaṭṭhena ca upādānakkhandhabhāvova yujjati, tasmā upādānakkhandhesu vuttaṃ. Vedanādayo pana anāsavāva khandhesu vuttā, sāsavā upādānakkhandhesu. Upādānakkhandhāti cettha upādānagocarā khandhā upādānakkhandhāti evamattho daṭṭhabbo. Idha pana sabbepi te ekajjhaṃ katvā khandhāti adippetā. Anūnādhikatoti kasmā pana bhagavatā pañceva khandhā vuttā anūnā anadikāti?Sabbasaṅkhatasa bhāgekasaṅgahato attattaniyagāhavatthussa etaparamato aññe sañcatadavarodhato. Anekappabhedesuhi saṅkhatadhammesu sabhāgavasena saṅgayhamānesu rūpaṃrūpasabhāgekasaṅgabhavasena eko khabhdho hoti, vedanā vedanāsabhāgekasaṅgabhavasena eko khandho hoti, esa nayo saññādīsu. Tasmā sabbasaṅkhatasabhāgeka saṅgahato pañceva vuttā. Etaparamañcetaṃ attattaniyagāha vatthu yadidaṃ rūpādayo pañca. Vuttaṃ hetaṃ: - "rūpe kho bhikkhave sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati etaṃ mama eso hamasmi eso me attāti. Vedānaya kho bhikkhave sati vedanaṃ apādāya vedaṃ abhinivisa evaṃ diṭṭhi uppajjati etaṃ vava eso hamasmi eso me attāti. Saññāya ko bhikkhave sati saññaṃ apādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati etaṃ mama eso hamasmi eso me attāti. Saṅkhāresu kho bhikkhave sati saṅkhāraṃ upādāya saṅkhāraṃ abhinivissa evaṃ diṭṭhi upjjati etaṃ mama eso hamasmi eso me attāti. Viññāṇe kho bhikkhave sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati etaṃ mama eso hamasmi eso me attāti. Tasmā attattaniya gāhavatthussa etaparamatopi pañceva vuttā, yepi caññe sīlādayo pañca dhammakkhandhā vuttā, tepi saṅkhā rakkhandhapariyāpannattā ettheva avarodhaṃ gacchanti. Tasmā aññesaṃ tadavarodhatopi pañceva vuttāti evaṃ anūnādhikato vinicchayanaye viññātabbo. Upamātoti ettha hi gilānasālū pamo rūpūpādānakkhavdho, gilānūpamassa viññāṇūpādānakkhandhassa vatthu dvārārammaṇavasena nivāsaṭṭhānato. Gelaññūpamo vedanū pādānakkhavdho, ābādhakattā. Gelaññasamuṭṭhānūpamo saññūpādānakkhavdho, kāmasaññādivasena rāgādīsampayuttavedanā sabbhāvā. 1 Asappāyasevanūpamo saṅkhārūpādānakkhavdho, vedanāgelaññassa nidānattā. Vedanaṃ vedanatthāya [PTS Page 479] [\q 479/] abhisaṅkharontīti hi vuttaṃ, tathā akusalassa kammassa katattā upacitattā vipākaṃ kāya viññāṇaṃ uppannaṃ hoti dukkhasahagatanti. Gilānūpamo viññāṇūpādānakkhavdho, vedanāgelaññena aparimuttattā. Apica: cāraka-kāraṇa - aparādha - kāraṇakāraka- aparādhikūpamā ete bhājanabhojanabyañjana parivesaka - bhuñjakūpamā cāti evaṃ upamāto vinicchayanayo viññātabbo. Daṭṭhabbato dvidhāti saṅkhepato vitthārato cāti evaṃ dvidhā daṭṭhabbato pettha vinicchayanayo viññātabbo. Saṅkhepato hi pañcupādanakkhavdho āsivisūpame

[A.] Saṃyuttanikāya ādittavagga. 1. Ma. 11. Sambhavā.

[SL Page 358] [\x 358/]

Vuttanayena ukkhittāsika paccatthikato, bhārasuttavasena bhārato, khajjaniyapariyāyavasena khādakato, yamakasuttavasena aniccadukkānattasaṅkhatavadhakato daṭṭhabbā. Vitthārato panettha pheṇapiṇḍo viya rūpaṃ daṭṭhabbaṃ. Parimaddanāsahanato, udaka bubbulaṃ viya vedanā, muhuttaramaṇiyato. Marīcikā viya saññā. Vippalambhanato. Kadalikkhavdho viya saṅkhārā, asārakato. Māyā viya viññāṇaṃ, vañcakato. Visesato ca sūḷārampi1 ajjhatika rūpaṃ asubhanti daṭṭhabbaṃ. Vedanā tīhi dukkhatāhi avinimmuttato dukkhāti saññāsaṅkhārā avidheyyato anattāti. Viññāṇaṃ udayabbayadhammato aniccanti daṭṭhabbaṃ. Evaṃ passantassattha siddhi toti evaṃ ca saṅkhepavitthāravasona dvīdā passato yā aththasiddhi hoti, tatopi vinicchayanayo viññātabbo. Seyyathīdaṃ? Saṅkhe pato tāva: pañcupādānakkhavdhe ukkhittāsikapaccatthikādibhāvena passanto khavdhehi na vihaññati, vitthārato pana rūpādīni pheṇa pnḍādisadisabhāvena passanto na asāresu sāradassī hoti. Visesato ca [PTS Page 480] [\q 480/] ajjhattikarūpaṃ asubhato passanto kabalīkārā hāraṃ2 parijānāti, asubhe subhanti vipallāsaṃ pajahati, kāmoghaṃ uttarati, kāmayogena visaṃyujjati, kāmāsavena anāsavo hoti, abhijjhākāyagavthaṃ bindati, kāmūpādānaṃ na upādiyati. Vedanaṃ dukkhato passanto phassahāraṃ parijānāti, dukkhe sukhanti vipallāsaṃ pajahati, bhavoghaṃ uttarati, bhavayogena visaṃ yujjati, bhavāsavena anāsavo hoti, vyāpādakāyagavthaṃ bhindati. Sīlabbatūpādānaṃ na upādiyati. Saññāsaṅkhāre ca anattatopassanto manosañcetanāhāraṃ parijānāti, anattani attāti vipallāsaṃ pajahati, diṭṭhoghaṃ uttarati, diṭṭhiyogena visaṃyujjati, diṭṭhāsavena anāsavo hoti, idaṃ saccābinivesakāyagatthaṃ bhivdati, attavādūpādānaṃ na upādiyati. Viññāṇaṃ aniccato passanto viññāṇāhāraṃ parijānāti, anicce niccanti vipallāsaṃ pajahati, avijjoghaṃ uttarati, avijjāyogena visaṃyujjati, avijjāsavena anāsavo hoti, sīlabbataparāmāsakāyaganthaṃ bhindati, duṭṭhūpādānaṃ na upādiyati.

Evaṃ mahānisaṃsaṃ vadhakādi vasena dassanaṃ yasmā,
Tasmā khavdhe dhīro vadhakādi vasena passeyyāti.

Iti sādhujanapāmojjatthāya kate visuddhimagge

Paññābhāvanādhikāre

Khandhaniddeso nāma

Cuddasamo paricchedo. [PTS Page 481] [\q 481/]

1. Sī11. Sundarampi. 2. Si. 1. Kabaliṅkārāhāraṃ.

[SL Page 359] [\x 359/]

15.

Āyatanadhātu niddeso.

Āyatanānīti dvādasāyatanāni: chakkhāyatanaṃ, rūpāyatanaṃ; sotāyatanaṃ, saddāyatanaṃ;ghānāyatanaṃ, gandhāyatanaṃ; jivhāyatanaṃ, rasāyatanaṃ; kāyāyatanaṃ, phoṭṭhabbāyatanaṃ; manāyatanaṃ, dhammāyatananti.

Tattha: -

Attha lakkhaṇa tāvatva kama saṅkhepa vitthārā.
Tathā daṭṭhabbato ceva viññātabbo vinicchayo.

Tattha visesato tāva cakkhatīti cakkhu, rūpaṃ assādeti vibhāvetīti attho. Rūpayatīti rūpaṃ, vaṇṇavikāraṃ āpajjamānaṃ hadayaṅgatabhāvaṃ pakāsetīti attho. Suṇitīti sotaṃ sappatīti saddo, udāharīyatīti attho. Ghāyatīti ghānaṃ, gandhayatīti gavdho, attano vatthuṃ sūcayatīti attho, jīvitamavhayatīti jivhā, rasanti taṃ sattāti raso, assādentīti atthathā. Kucchitānaṃ sāsava dhammānaṃ āyoti kāyo, āyoti uppattideso. Phūsatīti phoṭṭhabbaṃ. Munātīti mano, attano lakkhaṇaṃ dhārayantīti dhammā. Avisesato pana āyatanato, āyānaṃ tananato, āya tassa ca nayanato, āyatananti veditabbaṃ. Cakkūrūpādīsuhi taṃ taṃ dvārārammaṇā cittacetasikā dhammā sena sena anubhavanādinā kiccena āyatanti uṭṭhahanti ghaṭnti vāyamantīti vuttaṃ hoti. Te ca āyabhute dhamme etāni tanonti vitthārentīti vuttaṃ hoti. Idañca anamatagge saṃsāre pavattaṃ atīva āyataṃ saṃsāradukkhaṃ yāva na nivattati tāva nayanteva pavattentīti vuttaṃ hoti. Bati sabbepime [PTS Page 482] [\q 482/] dhammā āyatanato āyānaṃ tana nato āyatassa ca nayanato āyatanaṃ āyatananti vuccanti. Apica nivāsaṭṭhānaṭṭhena ākaraṭṭhena samosaraṇaṭṭhānaṭṭhena sañjātidesaṭṭhena kāraṇaṭṭhena ca āyatanaṃ veditabbaṃ. Tathāhi, loke 'issarāyatanaṃ vāsudevāyatanaṃ "ti ādisu nivāsaṭṭhānaṃ āyatananti vuccati. "Suvanṇāyatanaṃ ratanāyatanaṃ"ti1 ādisu ākaro, sāsane pana "manorame āyatane sevanti naṃ vihaṅgamā"ti ādisu samosaraṇaṭṭhānaṃ, "dakkhināpato gunnaṃ āyatanaṃ"ti ādisu sañjātideso, "tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane"ti ādisu kāraṇaṃ. Cakkhuādisu cāpi te te cittacetasikā dhammā nivasanti tadāyatta vuttitāyāti cakkhādayo ca nesaṃ nivāsaṭṭhānaṃ, cakkhādīsu ca te ākinṇattā tannissitattā tadārammaṇattā cāti cakkhādayo nesaṃ ākaro.

1. Ma. 1. Rajatāyatanaṃ.

[SL Page 360] [\x 360/]

Cakkhādayo ca nesaṃ samosaraṇaṭṭhānaṃ tattha tattha vattudvārārammaṇa vasena samosaraṇato. Cakkhādayo ca nesaṃ sañjātideso taṃ nissayārammaṇabhāvena tatthathavauppattito, cakkhādayo ca nesaṃ kāraṇaṃ tesaṃ abhāve abhāvatoti. Iti nivāsaṭṭhānaṭṭhena ākaraṭṭhena samosaraṇaṭṭhānaṭṭhena sañjātidesaṭṭhena kāraṇaṭṭhena cāti imehipi kāraṇehi ete dhammā āyatanaṃ āyatananti vuccanti. Tasmā yathāvuttena atthena cakkhu ca taṃ āyatanañcāti cakkhāyatanaṃ -pe- dhammā ca te āyatanañcāti dhammāyatananti, evaṃ tāvettha atthato viññātabbo vinicchayo. Lakkhaṇāti cakkhādīnaṃ lakkhaṇato pettha viññātabbo vinicchayo: - tāni ca pana tesaṃ lakkhaṇāni khandhaniddese vuttanayeneva veditabbāni. Tāvatvatoti tāvabhāvato, ida vuttaṃ hoti: cakkhādayopi hi dhammā evaṃ, evaṃ sati dhammāyatanamicceva avatvā kasmā dvādasāyatanānīti vuttānīti ce? Cha viññāṇakāyuppatti dvārārammaṇa vavatthānato, idhachannaṃ viññāṇakāyānaṃ dvārahā vena ārammaṇabhāvena [PTS Page 483] [\q 483/] ca vavatthānato ayametesaṃbhedo hotīti dvādasa vuttāni. Cakkhuviññāṇavīthipariyāpannassa hi viññāṇakāyassa cakkhāyatanameva uppatti dvāraṃ, rūpāyatanameva cārammaṇaṃ, tathā itarāni itaresaṃ. Chaṭṭhassa pana bhavaṅgamana saṅkhāto manāyatanekadesova uppattidvāraṃ, asādhāraṇameva ca dhammāyatanaṃ ārammaṇanti. Iti channaṃ viññāṇakāyānaṃ uppatti dvārammaṇaṃ, tathā itarāni itaresaṃ. Chaṭṭhassa pana bhavaṅgamana saṅkhāto manāyatanekadesova uppattidvāraṃ, asādhāraṇameva ca dhammāyatanaṃ ārammaṇanti. Iti channaṃ viññāṇakāyānaṃ uppatti dvārārammaṇavavatthānato dvādasa vuttānīti. Evamettha tāvatvato viññātabbo vinicchayo. Kamatoti idhāpi pubbe vuttesu uppattikkamādisu desanākkamova yujjati. Ajjhattikesuhi āyatanesu sanidassanasappaṭighavisayattā cakkhāyatanaṃ pākaṭanti paṭhamaṃ desitaṃ, tato anidassana sappaṭaghavisayāni sotāyatanā dīni. Athavā dassanānuttariya savaṇānuttariya hetubhāvena bahūpakārattā ajjhattikesu cakkhāyatana sotāyatanāni paṭhamaṃ desitāni, tato ghāṇāyatanādīni tīṇi. Pañcannampi gocaravisa yattā ante manāyatanaṃ, cakkhāyatanādīnaṃ pana gocarattā tassa tassa antarantarāni bāhiresu rūpāyatanādīni. Apica viññāṇuppattikāraṇavavatthānatopi ayametesaṃ kamo vedi tabbo: vuttaṃ hetaṃ " cakkhuñca paṭicca rūpe ca uppajjati cakkhu viññāṇaṃ -pe manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ[a]"ti. Evaṃ kamatopettha viññātabbo vinicchayo. Saṅkhepavitthārāti saṅkhepato hi manāyatanassa ceva dhammāyataneka desassa ca nāmena tadavasesānañca āyatanānaṃ rūpena saṅgahitattā dvādasāpiāyatanāni nāmarūpamattameva honti. Vitthārato pana ajjhattikesu tāva cakkhāyatanaṃ jātivasena

[A.] Saṃyuttanikāya yogakkhemīvagga.

[SL Page 361] [\x 361/]

Cakkhuppasādamattameva, paccaya gati nikāyapuggalabhedato pana anantappabhedaṃ, tathā sotāyatanādīni cattāri. Manāyatanaṃ kusalākusalavipākakiriyaviññāṇabhedena ekunanavutippabhedaṃ ekavīsuttarasatappabhedañca. Vatthupaṭipadādībhedato pana anantappa bhedaṃ, rūpa sadda gavdha rasāyatanāni visabhāgappaccayādi bhedato anantappabhedāni, phoṭṭhabbāyatanaṃ paṭhavīdhātutejodhātuvāyo dhātuvasena tippabhedaṃ, [PTS Page 484] [\q 484/] paccayādibhedatoanekappabhedaṃ, dhammā yatanaṃ vedanā saññā saṅkhārakkhandha sukumarupa nibbāṇānaṃ sabhāva nānattabhedato anekappabhedanti evaṃ saṅkhepavitthārā viññā tabbo vinicchayo daṭṭhabbatoti ettha pana sabbāneva saṅkhatāni āyatanāni anāgamanato aniggamanato ca daṭṭhabbāni, na hi tāni pubbe udayā kūtoci āgacchanti. Napi uddhaṃ vayā kuhiñci gacchanti. Atha kho pubbe udayā appaṭiladdha sabhāvāni, uddaṃ vayā paribhinnasabhāvātani, pubbantāparantavemajjhe paccayāyattavutti kāya avasāni pavattanti, tasmā anāgamanato aniggamanato ca daṭṭhabbāni. Tathā nirīhakato abyāpārato ca, na hi cakkhurūpādīnaṃ evaṃ hoti 'aho vata amhākaṃ sāmaggiyaṃ viññāṇaṃ nāma uppajjeyyā'ti. Na ca tāni viññāṇuppādanatthaṃ dvārabhāvena vatthubhāvena airammaṇabhāvena vā īhanti. Na byāpāramāpajjanti, atha kho dhammatāvesā yaṃ cakkhurūpādisāmaggiyaṃ cakkhuviññāṇādīni sambhavantīti, tasmā nirihakato abyāpārato ca daṭṭhabbāni, apica ajjhattikāni suññāgāmo viya daṭṭhabbāni, dhūvasubha sukhattabhāva virahitattā. Bāhirāni gāmaghātakavorā viya daṭṭhabbāni, ajjhatti kānaṃ abhighātakattā. Vuttaṃ hetaṃ: "cakkhu bhikkhave haññati manāpāmanāpehi rūpehi[a]"tī vitthāro. Apica - ajjhattikānicha pāṇakā viya daṭṭhabbāni, bāhirāni tesaṃ gocarā viyāti. Evamettha daṭṭhabbato viññātabbo vinicchayo.

Idaṃ tāva āyatanānaṃ vitthārakathā mukhaṃ.

Tadanantarā pana dhātuyoti aṭṭhārasadhātuyo: cakkhudhātu, rūpadhātu, cakkuviññāṇadhātu; sotadhātu, saddadhātu, sotaviññāṇa dhātu; ghāṇadhātu, gandhadhātu, ghāṇaviññāṇadhātu; jivhādhātu, rasadhātu, jivhāviññāṇadhātu; kāyadhātu, phoṭṭhabbadhātu, kāyaviññāṇadhātu;manodhātu, dhammadhātu, manoviññāṇadhātuti.

Tattha: -

Atthato lakkhaṇādīhi kama tāvatva saṅkhato
Paccayā atha daṭṭhabbā veditabbo vinicchayo.

[A.] Saṃyuttanikāya- āsivisopamasutta.

[SL Page 362] [\x 362/]

Tattha atthatoti cakkhatīti = cakku, rūpayatīti= rūpaṃ, cakkhussa viññāṇaṃ= cakkuviññāṇanti evamādinā tāva [PTS Page 485] [\q 485/] nayena cakkhādīnaṃ visesatthato veditabbo vinicchayo. Avisesena pana vidadhati dhiyate vidhānaṃ vidhiyate etāya cettha vā dhīyatīti= dhātu, loki yā hi dhātuyokāraṇabhāvena vavatthitā hutvā suvaṇṇarajatādi dhātuyo viya suvaṇṇarajatādi anekappakārakaṃ saṃsāradukkhaṃ vidadhanti, bhārahārehi ca bhāro viya sattehi dhiyante dhārīyantīti attho. Dukkhavidhāna mattameva cetā avasavattanato. Etāhi ca kāraṇabhūtāhisaṃsāradukkhaṃ sattehi anuvidhīyati, tathā vihitañca taṃ etāsveva dhīyati ṭhapīyatītiattho. Iti cakkhādīsu ekeko dhammo yathāsambhavaṃ vidadhati dhīyatīti ādinā atthavasena dhātūti vuccati. Apica yathā titthiyānaṃ attā nāma sabhāvato tatthi, na evametā, etā pana attano sabāvaṃ dhārentīti dhātuyo. Yathā ca loke vicittā haritālamanosilādayo selāvayavā dhātuyoti vuccanti, evametāpi dhātuyo viya dhātuyo, vicittā hete ñāṇañyyovayavāti. Yathāvā sarīrasaṅkhātassa samudā yassa avayavabhutesu rasasonitādisu aññamaññavisabhāgalakkhaṇa paricchinnesu dhātusamaññā, evametesupi pañcakkhandhasaṅkhātassa attabhāvassa avayavesu dhātusamaññā veditabbā, aññamañña visabhāga lakkhaṇaparicchinnā hete cakkhādayoti. Apica dhātuti nijjivamattassevetaṃ adhivacanaṃ, tathāhi bhagavā " chadhātuko ayaṃ bhikkhu puriso"ti ādisu jivasaññā samūhananatthaṃ dhātudesanaṃ akāsīti. Tasmā yathāvuttena atthena cakkhu ca taṃ dhātu ca, cakkhuviññāṇañca taṃ dhātu -pe- manoviññāṇañca taṃ dhātu ca = manoviññāṇadhātūti evaṃ tāvettha atthato ditebbo vinicchayo. Lakkhaṇāditoti cakkhādīnaṃ lakkhaṇādito pettha veditabbo vinicchayo, tāni ca pana tesaṃ lakkhaṇāni khandhaniddese vuttanayeneva veditabbāni. Kamatoti idhāpi pubbe vuttesu uppattikkamādisu desanākkamova yujjati, so ca panāyaṃ hetu phalānupubba vavatthā navasena vutto, cakkhudhātu rūpadhātutiidaṃ hi dvayaṃ hetu, cakkhu viññāṇadhātuti phalaṃ, evaṃ sabbattha. Tāvatvatotitāvabhāvato, idaṃ vuttaṃ hoti: tesu tesu hi [PTS Page 486] [\q 486/] suttābidhammappadesesu ābhādhātu subhādhātu ākāsānañcāyatanadhātu viññāṇañcāyatanadhātu ākiñcaññāyatanadhātu nevasaññānāsaññāyatanadhātu saññāvedayitanirodhadhātu kāmadhātu byāpādadhātu vihiṃsādhātu nekkhamma dhātu avyāpādadhātu avihiṃsādhātu sukhadhātu dukkhadhātu somanassa dhātu domanassadhātu upekkhādhātu avijjādhātu ārambhadhātu nikkamadhātu parakkamadhātu hīnā dhātu majjhimā dhātu paṇītā dhātu paṭhavīdhātu āpodhātu tejodhātu vāyodhātu. Ākāsadhātu viññāṇadhātu saṅkhatā dhātu asaṅkhatā dātu anekadhātu nānādhātulokoti eva

[SL Page 363] [\x 363/]

Mādayo aññāpi dhātuyo dissanti, evaṃ sati sabbāsaṃ vasena paricchedaṃ akatvā kasmā aṭṭhārasāti ayameva paricchedo katoti ce? Sabhāvato vijjamānānaṃ sabbadhātūnaṃ tadantogadhattā. Rūpadhātuyeva hi ābādhātu. Subhādhātu pana rūpādipaṭibaddhā. Kasmā? Subhanimittattā. Subhanimittaṃ hi subhādhātu, tañca rūpādi vinimmuttaṃ na vijjati. Kusalavipākārammaṇā vā rūpādayo eva subhādhātuti rūpādimattamevesā. Ākāsānañcāyatana dhātu ādisu cittaṃ manoviññāṇadhātuyeva, sesā dhammadhātu. Saññā vedayitanirodha dhātu pana sabhāvato natthi. Dhātudvayanirodhamatta meva hi sā, kāmadhātu dhammadhātu mattaṃ vā hoti. Yathāha: " tattha katamā kāmadhātu?Kāmapaṭisaṃyutto takko vitakko micchāsaṅkappo[a]"ti aṭṭhārasāpi vā dhātuyo. Yathāha: heṭṭhato avīci nirayaṃ pariyantaṃ karitvā uparito paranimmitavasavattideve anto karitvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā khandhā dhātu āyatanā rūpā vedanā saññā saṅkhārā viññāṇaṃ, ayaṃ vuccati kāmadhātūti. [PTS Page 487] [\q 487/] nekkhammadhātu dhammadhātu evaṃ, sabbepi kusalā dhammā nekkhammadhātūtivacanato manoviññāṇadhātupi hoti yeva. Byāpāda vihiṃsā avyāpāda avihiṃsā sukha dukkha somanassa domanassupekkhā avijjā ārambha nikkama parakkama dhātuyo dhamma dhātuyova. Hīnamajjhima paṇītadhātuyo aṭṭhārasadhātu mattameva. Hīnā hi cakkhādayo hīnā dhātu, majjhimā paṇītā majjhimāceva paṇītā ca, nippariyāyena pana akusalā dhammadhātu manoviññāṇa dhātuyo hīnā dhātu, lokiyā kusalāvyākatā ubhopicakkhudhātu ādayo ca majjhimādhātu, lokuttarā pana dhammadhātu manoviññāṇa dhātuyo paṇītadhātu, paṭhavī tejo vāyo dhātuyo phoṭṭhabba dhātuyeva. Āpodhātu ākāsadhātu ca dhammādhātuyeva viññāṇadhātu cakkhuviññāṇādi satta viññāṇadhātu saṅkhepoyeva. Sattarasa dhātuyo dhammadhātu ekadeso ca saṅkhatā dhātu, asaṅkhatā panadhātu dhammadhātu ekadesova. Anekadhātu nānādhātuloko pana aṭṭhārasadhātuppabhedamattamevāti. Iti sabhāvato vijjamānānaṃ sabbadhātūnaṃ tadantogadhattā aṭṭhāraseva vuttāti. Apica vijānanasabhāve viññāṇe jivasaññīnaṃ saññāsamūhananatthampi aṭṭhāraseva vuttā. Santi hi sattā vijānanasabhāve viññāṇe jivasaññino. Tesaṃ cakkhusotaghāṇajivhākāyamanodhātu1 mano viññāṇadhātu bhedena tassa anekataṃ cakkhurūpādipaccayāyatta vuttitāya aniccatañca pakāsetvā dīgharattānusayitaṃ jivasaññaṃ samuhanitukāmena bhagavatā aṭṭhārasa dhātuye pakāsitā. Kiñca
[Missing one page]
[A.] Vibhaṅgapāḷi dhātuvibaṅga. 1. Cakkusotaghāṇajivhākāyamanoviññāṇadhātubhedena -ṭīkā.

[SL Page 365] [\x 365/]

Honti, atha kho ālokādayopi. Tenāhu pubbācariyā: cakkhu rūpāloka manasikāre paṭicca upjjati [PTS Page 489] [\q 489/] cakkhuviññāṇaṃ, sota saddavivaramanasikāre paṭicca uppajjati sotaviññāṇaṃ. Ghāṇagavdha vāyumanasikāre paṭicca uppajjati ghāṇaviññāṇaṃ, jivhā rasaāpamanasikāre paṭicca uppajjati jivhāviññāṇaṃ, kāyaphoṭṭhabba paṭhavīmanasikāre paṭicca uppajjati kāyaviññāṇaṃ, bhavaṅgamanadhamma manasikāre paṭicca uppajjati manoviññāṇanti. Ayamettha saṃkhepo, vitthārato pana paccayappabhedo paṭiccasamuppāda niddese āvī bhavissatīti evamettha paccayatopi veditabbo vinicchayo daṭṭhabbatoti daṭṭhabbato pettha vinicchayo veditabboti atto, sabbā eva hi saṅkhatā dhātuyo pubbantāparanta vivittato dhuvasubhasukhattabhāvasuññato paccayāyattavuttito ca daṭṭhabbā, visesato panettha bheritalaṃ viya cakkhudhātu daṭṭhabbā, daṭhḍo viya rūpadhātu, saddo viya cakkhuviññāṇadhātu, tathā ādāsa talaṃ viya cakkhudhātu, mukhaṃ viya rūpadhātu, mukhanimittaṃ viya cakkhu viññāṇadhātu, athavā ucchutilaṃ1 viya cakkhudhātu, yantacakkayaṭṭhi viya rūpadhātu, ucchurasatelāni viya cakkhuviññāṇadhātu, tathā adharāraṇi2 viya cakkhudhātu, uttarāraṇī viya rūpadhātu, aggi viya cakkhuviññāṇadhātu, esa nayo sotadātu ādīsu. Manodhātu pana yathāsambhavato cakkhuviññāṇadhātuādīnaṃ purecarānucarā viya daṭṭhabbā. Dhammadhātuyā vedanākkhavdho sallamiva sūlamiva ca daṭṭhabbo saññāsaṅkhārakkhandhā vedanā sallasūlayogā āturā viya, puthujjanānaṃ vā saññā āsā dukkhajananato rittamuṭṭhi viya, ayatābhucca nimittagāhakato vanamigo viya, saṅkhārā paṭisandhiyaṃ pakkhipanato aṅgārakāsuyaṃ kipanakapurisā viya, jātidukkhānubaddhato rājapurisānubaddhacorā viya, sabbānatthāvahassa khandhasantānassa hetuto visarukkhabījāni viya, rūpaṃ nānāvidhūpaddavanimittato uracakkaṃ viya daṭṭhabbaṃ. Asaṅkhatā pana dhātu amatato santato khemato ca daṭṭhabbā. Kasmā? Sabbānatthāvahassa paṭipakkhabhūtattā. [PTS Page 490] [\q 490/] mano viññāṇadhātu ārammaṇesu vavatthānābhāvato araññamakkaṭo viya duddamanato assakhaḷuṅko viya yatthakāmanipātīto vehā sakkhittadaṇḍo viya lobhadosādi nānappakārakilesavesayogato raṅganaṭo viya daṭṭhabbāti.

Idaṃ dhātūnaṃ vitthārakatāmukhaṃ.

Iti sādhujanapāmojjatthāya kate visundimagge
Paññābhāvanādikāre

Āyatana dhātu niddeso nāma

Paṇṇarasamo paricchedo. [PTS Page 491] [\q 491/]

1. Ma. 11. Ucchutilā viya. 2. Ma. 11. Adhāraṇi.

[SL Page 366] [\x 366/]

16.

Indriya sacca niddeso.

Dhātūnaṃ anantaraṃ uddiṭṭhāni pana indriyānīti bāvīsatindriyāni: cakkhundriyaṃ, sotindriyaṃ, ghāṇindriyaṃ, jivhindriyaṃ, kāyindriyaṃ, manindriyaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ, domanassindriyaṃ, upekkhindriyaṃ, saddhindriyaṃ, viriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ, anaññātaññassāmītindriyaṃ, aññindriyaṃ, aññātāvindriyanti.

Tattha: -

Atthato lakkhaṇādihi kamato ca vijāniyā,
Bhedābhedā tathā kiccā bhumito ca vinicchayaṃ.
Tattha cakkhādīnā tāva, cakkhatīti= cakkhūti ādinā nayena attho pakāsito, paccimesu pana kīsu paṭhamaṃ pubbabhāge anaññātaṃ amataṃ padaṃ catusaccadhammaṃ vā jānissamīti evaṃ paṭipannassa uppajjanato indriyaṭṭhasambhavato ca anaññātaññassā mītindriyanti vuttaṃ, dutiyaṃ ājānanato indriyaṭṭhasambhavato ca aññindriyaṃ, tatiyaṃ aññātāvino catusu saccesu niṭṭhitañṇa kiccassa khīnāsavassa uppajjanato induyaṭṭhasambhavato ca aññatā vindriyaṃ. Ko bana nesaṃ1 indriyaṭṭho nāmāti? Indaliṅgaṭṭho indriyaṭṭho, indadesitaṭṭho indriyaṭṭho, indadiṭṭhaṭṭho indriyaṭṭho, indasiṭṭhaṭṭho indriyaṭṭho, indajuṭṭhaṭṭho indriyaṭṭho, so sabbopi idha yathā yogaṃ yujjati. Bhagavā hi sammāsambuddho paramissariyabhāvato indro, kusalākusalañca kammaṃ kammesu kassaci issariyābhāvato, tenevettha kammasañjanitāni [PTS Page 492] [\q 492/] tāva indriyāni kusalākusalakammaṃ ulliṅgenti tena ca siṭṭhānīti indaliṅgaṭṭhena indasiṭṭhaṭṭhena ca indriyāni, sabbāneva panetāni bhagavatā yathābhūtato pakāsitāni abhisambuddhāni cāti indadesitaṭṭhena indadiṭṭhaṭṭhena ca indriyāni, teneva bhagavatā munindena kānici gocarāsevanāya kānici bhāvanāsevanāya sevitānīti indajuṭṭhaṭṭhenāpi indriyāni, cakkhuviññāṇādippavattiya ṃ hi cakkādīnaṃ siddhaṃ ādipaccaṃ, tasmiṃ tikkhe tikkhattā mande ca mandattāti, ayaṃ tāvettha atthato vinicchayo. Lakkhaṇādīhīti lakäkhaṇarasapaccupaṭṭhānapadaṭṭhānehi pi cakkhādīnaṃ vinicchayaṃ vijāniyāti attho, tāni ca nesaṃ lakkhaṇādīni khandhaniddese vuttāneva, paññindriyādīni hi cattāra atthato amo

1. Ma. 1. Kopanesa.

[SL Page 367] [\x 367/]

Hoyeva, sesāni tattha sarūpeneva āgatāni. Kamatoti ayampi desanākkamova, tattha ajjhattadhamme pariññāya ariyabhūmi paṭilābho hotīti attabhāvapariyāpannāni cakkhundriyādīni paṭhamaṃ desitāni, so pana attabhāvo yaṃ dhammaṃ upādāya itthiti vā purisoti vā saṅkhaṃ gacchatī, ayaṃ soti nidassanatthaṃ tato itthindriyaṃ purisindriyañca, so duvidhopi jīvitindriya paṭibaddhavuttīti ñāpanatthaṃ tato jīvitindriyaṃ, yāva tassa pavatti, tāva etesaṃ vedayitānaṃ anivatti, yañca kiñci vedayitaṃ, sabbaṃ taṃ dukkhanti ñāpanatthaṃ tato sukhindriyādīni, ta nirodhatthaṃ pana ete dhammā bhāve tabbāti paṭipattidassanatthaṃ tato saddhādīni, imāya paṭipattiyā esa dhammo paṭhamaṃ attani pātubhavatīti paṭipattiyā amoghabhāvadassa natthaṃ tato anaññātaññassāmītindriyaṃ, tasseva phalattā tato anantaraṃ bhāvetabbato ca tato aññindriyaṃ, tato paraṃ1 bhāvanāya imassa adhigamo, adhigate ca pana imasmiṃ natthi kiñci uttaraṃ karaṇīyanti ñāpanatthaṃ anteparamessāsabhūtaṃ aññātāvindriyaṃ desitanti ayamettha kamo. [PTS Page 493] [\q 493/] bhedābhedāti jīvitindriyasseva cettha bhedo, taṃ hi rūpajīvitindriyaṃ arūpajīvitindriyanti duvidhaṃ hoti. Sosānaṃ abedoti evamettha bhedābhedato vinicchayaṃ vijāniyā. Kiccāti kiṃ indriyānaṃ kiccanti ce? Cakkhundriyassa tāva cakkhāyatanaṃ cakkhuviññāṇadhātuyā taṃ samapayuttakā nañca dhammānaṃ indriyapaccayena paccayoti vacanato yantaṃ indriyapaccayabhāvena sādhetabbaṃ attano tikkhamandādibhāvena cakkhuviññāṇādidhammānaṃ tikkhamandādisaṅkhātaṃ attākārānuvattā panaṃ idaṃ kiccaṃ, evaṃ sota ghāṇa jivhā kāyānaṃ, manindriyassa pana sahajāta dhammānaṃ attano vase vattāpanaṃ, jīvitindriyassa sahajātadhammānupālanaṃ, itthindriya purisindriyānaṃ itthi purisa liṅga nimitta kuttākappākārānuvidhānaṃ, sukhadukkhasomanassadomanassindriyānaṃ sahajātadhamme abhibhavitvā yathāsakaṃ oḷārikākārānu pāpanaṃ, upekkhindriyassa santa paṇīta majjhattākārānupāpanaṃ, saddhādinaṃ paṭipakkhābhibhavanaṃ sambayuttadhammānañca sannākārādi bhāvasampāpanaṃ, anaññātaññassāmītindriyassa saññojanattayappa hānañceva sampayuttā nañca tappāhānābhimukhabhāvakaraṇaṃ, aññindriyassa kāmarāgabyāpādādi tanuttakaraṇappahānañceva sahajātānaca attano vasānuvattāpanaṃ, aññātāvindriyassa sabbakiccesu ussukkappahānañceva amatābhimukhabhāvappaccayatā ca sampayuttānanti evamettha kiccato vinicchayaṃ vijāniyā. Bhumitoti cakkha sota ghāṇa jivhā kāya itthi purisa sukha dukkha domanassindriyāni cettha kāmāvacarāneva manindriya jīvitindriya upekkhindriyāni saddhā

1. Si. 1. Ito paraṃ.

[SL Page 368] [\x 368/]

Viriya sati samādhi paññindriyāni ca catubhumi pariyāpannāni, somanassindriyaṃ kāmāvacara rūpāvacara lokuttara vasena bhūmittaya pariyapannaṃ, avasāne tīṇi lokuttarānevāti. Evamettha bhūmitopi vinicchayaṃ vijāniyā. Evaṃ hi vijānanto: -

Saṃvegabahulo bikkhu ṭhito indriyasaṃvare,
Indriyāni pariññāya dukkhassantaṃ karissatīti.

Idaṃ indriyānaṃ vitthārakathāmukaṃ. [PTS Page 494] [\q 494/]

Tadantarāni pana saccānīti cattāri ariyasaccāni dukkhaṃ ariya saccaṃ , dukkhasamudayaṃ ariyascacaṃ, dukkhanirodhaṃ ariyasaccaṃ, dukkha nirodha gāminīpaṭipadā ariyasaccanti. Ttha: -

Vibhāgato nibbacana lakkhaṇādippabhedato.
Atthatthuddhārato ceva anūnādhikato tathā.
Kamato jātiādīnaṃ nicchayā ñāṇakiccato,
Antogadānaṃ pabhedā upamāto catukkato.

Suññatekavidhādīhi sabhāgavisabhāgato,
Vinicchayo veditabbo viññunā sāsanakkame.

Tattha vibhāgatoti dukkhādīnaṃ hi cattāro cattāro atthā vibhattā tathā avitathā anaññathā, ye dukkhādīni abhisamentehi abisametabbā. Yathāha: - dukkhassa pīḷanaṭṭho saṅkhataṭṭho santā paṭṭho vipariṇāmaṭṭho, ime cattāro dukkhassa dukkhaṭṭhā tathā avitathā anaññathā. Samudayassa āyūhanaṭṭho nidānaṭṭho saṃyogaṭṭho paḷibodhaṭṭho, nirodhassa nissaraṇaṭṭho vivekaṭṭho asaṅkhataṭṭho amataṭṭho, maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho adhipateyyaṭṭho, imecattāro maggassa maggaṭṭhā tathā avitathā anaññathāti. Tathā dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho abisamayaṭṭhoti evamādi, iti evaṃ vibhattānaṃ catunnaṃ catunnaṃ atthānaṃ vasena dukkhādīni veditabbānīti. Ayaṃ tāvettha vibhāgato vinicchayo. Nibbacanalakkhaṇādippabheda toti ettha pana nibbacanato tāva: - idha du iti ayaṃ saddo kucchite dissati, kucchitaṃ hi puttaṃ dupputtoti vadanti, khaṃsaddo pana tucche, tucchaṃ hi āsaṃ khanti vuccati. Idadva paṭhamasaccaṃ kucchitaṃ aneka upaddavādiṭṭhānato tucchaṃ bālajanaparikappita dhuva subha sukhattabhāva virahitato, tasmā kucchitattā tucchattā ca dukkhantivuccati. [PTS Page 495] [\q 495/] saṃ iti ca ayaṃ saddo samāgamo sametanti ādisu saṃyogaṃ dīpeti, u iti ayaṃ saddo uppannaṃ uditanti ādisu uppattiṃ, ayasaddo kāraṇaṃ dīpeti, idāñcāpi dutiyasaccaṃ.

[SL Page 369] [\x 369/]

Avasesapaccayasamāyoge sati dukkhassuppattikāraṇaṃ, iti dukkhassa saṃyoge uppattikāraṇattā dukkhasamudayanti vuccati. Tatiya saccaṃ pana yasmā ni saddo abhāvaṃ, rodha saddo ca cārakaṃ dipeti, tasmā abhāve ettha saṃsāracārakasaṅkhātassa dukkharodhassa sabbagatisuññattā. Samadhigate vā tasmiṃ saṃsāracārakasaṅkhātassa dukkharodhassa abāvo hoti tappaṭipakkhattātipi dukkhanirodhanti vuccati. Dukkhassa vā anuppādanirodhappaccayattā dukkha nirodhanti, catuttha saccaṃ pana yasmā etaṃ dukkhanirodhaṃ gacchati ārammaṇavasena tadabhimukhībhūtattā, paṭipadā ca hoti dukkhanirodhappattiyā, tasmā dukkhanirodhagāminīpaṭipadāti vuccati. Yasmā panetāni iddhādayo ariyā paṭivijjhanti, tasmā ariyasaccānīti vuccanti. Yathāha: - " cattārimāni bhikkhavi ariyasaccāni, katamāni cattiri: dukkha ariyasaccaṃ, dukkhasamudayassa ariyasaccaṃ, dukkhanirodhassa ariyasaccaṃ dukkhanirodhagāmināyā paṭipadāya ariyasacca imāni kho bhikkhave, cattāri ariyasaccāni. Ariyā imāni paṭivijjhanti tasmā ariyasaccānīti vuccantī"ti[a] apica ariyassa saccānītipi ariyasaccāni. Yathāha: -"sadevake bhikkhave loke bhikkhave, loke samārako sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato ariyo, tasmā ariyasaccānīti vuccantī"ti[a] athavā etesaṃ abhisambuddhattā ariyabhāvasiddhitopi ariyasaccāni. Yathāha: "imesaṃ kho bhikkhave catunnaṃ ariya saccānaṃ yathābhūtaṃ abhisambuddhattā tathāgato arahaṃ sammā sambuddho ariyoti vuccatī"tī[a] apica kho pana ariyāni saccānītipi ariya saccāni, ariyānīti tathāni avitathāniavisaṃvādakānīti attho. Yathāha: "imāni kho bhikkhavo cattāri ariyasaccāni tathāni avita thāni anaññathāni, tasmā ariyasaccānīti vuccantī"ti[a] evamettha nibbacanato vinicchayo veditabbo. Kathaṃ lakkhaṇādippabheda toti? Ettha hi bādhanalakkhaṇaṃ [PTS Page 496] [\q 496/] dukkhasaccaṃ, santāpanarasaṃ, pavatti paccupaṭṭhānaṃ, pabhavalakkhaṇaṃ samudayasaccaṃ, anupacchedakaraṇarasaṃ, paḷibodhapaccupaṭṭhānaṃ. Santilakkhaṇaṃ nirodhasaccaṃ accutirasaṃ animittapaccupaṭṭhānaṃ. Santilakkhaṇaṃ nirodhasaccaṃ accutirasaṃ animittapaccupaṭṭhānaṃ, niyyānalakkhaṇaṃ maggasaccaṃ, kilesappahāna rasaṃ, vuṭṭhānapaccupaṭṭhānaṃ. Apaci pavatti pavattana nivatti nivattana lakkhaṇāni cāti evamettha lakkhaṇādippabhedato vinicchayo veditabbo. Atthatthuddhārato cevāti ettha pana atthato tāva ko saccaṭṭhoti ce? Yo paññācakkhunā upaparikkhamānānaṃ māyāva viparīto marīciva visaṃvādako titthiyānaṃ attāva anupa labbhasabhāvo ca na hoti, atha kho bādhanappabhavasanti niyyānappa kārena tacchāviparītabhūtabhāvena ariyañāṇassa gocaro hoti yeva. Esa aggilakkhaṇaṃ viya lokapakati viya ca tacchā viparītabhūta bhāvo saccaṭṭhoti veditabbo, yathāha: - "idaṃ dukkhanti bhikkhave tathametaṃ avitathametaṃ anaññathameta"nti[b] vitthāro. Apica

[A.] Saṃyuttanikāya - koṭigamavagga [b.] Saṃyuttanikāya - dhammacakkappavattanavagga.

[SL Page 370] [\x 370/]

Nābādhakaṃ yato dukkhaṃ dukkhā aññaṃ na bādhakaṃ,
Bādhakattaniyāmena tato saccamidaṃ mataṃ.

Taṃ vinā nāññato dukkhaṃ na hoti na ca taṃ tato,
Dukkhahetuniyāmena iti saccaṃ visattikā.

Nāññānibbāṇato santi santaṃ na ca na taṃ yato.
Santabhāvaniyāmena tato saccamidaṃ mataṃ.

Maggā aññaṃ na niyyānaṃ aniyyāno na cāpi so,
Cacchaniyyānabhāvattā iti so saccasammato.

Iti tacchāvipallāsa bhūtabhāvaṃ catusvapi,
Dukkhādisvavisesena saccaṭṭhaṃ āhu paṇḍitāti.

Evaṃ atthato vinicchayo veditabbo. Kathaṃ atthuddhārato? Idhāyaṃ saccasaddo anekesu atthesu dissati. Seyyathīdaṃ: "saccaṃ bhaṇe na kujjheyyā"ti[a] ādisu vācāsacce. "Sacce ṭhitā samaṇa brāhmanā cā"ti [PTS Page 497] [\q 497/] ādisu viratisacce. "Kasmānu saccānivadanti nānā pavādiyā se kusalāvadānā"ti[b] ādisu diṭṭhisacce, "ekaṃ hi saccaṃ na dutīya matthi"ti[b] ādisu paramatthasacce, nibbāṇeceva maggeva, "catunnaṃ saccānaṃ katikusalā"ti[c] ādisu ariyasacce, svāyamidhāpi ariya sacce vattatīti evamettha atthuddhāratopi vinicchayo veditabbo. Anūnādikatoti kasmā pana cattāreva ariyasaccāni vuccāni, anūnāni anadikānīti ce? Aññassāsama vato aññatarassa ca apaneyyābhāvato, na hi etehi aññaṃ adikaṃ vā etesaṃ vā ekampi apanetabbaṃ sambhoti. Yathāha: - "idha bhikkhave āgaccheyya samaṇo vā brahmaṇo vā netaṃ dukkhaṃariyasaccaṃ, aññaṃ dukkhaṃ ariyasaccaṃ paññapessāmīti netaṃ ṭhānaṃ vijjatī"ti ādī. Yathā cāha: -"yohi koci bhikkhavo samaṇo vā brāhmaṇo vā evaṃ vadeyya: netaṃdukkhaṃ paṭhamaṃ ariyasaccaṃ yaṃ samaṇena gotamena desitaṃ, ahametaṃ dukkhaṃ paṭhamaṃariyasaccaṃ paccakkhāya aññaṃ dukkhaṃ paṭhamaṃ ariyasaccaṃ paññapessāmīti netaṃ ṭhānaṃ vijjatī"ti[d] ādi. Apica pavattimācikkhanto bhagavā sahetukaṃ ācikkhi, nivattiñca saupāyaṃ. Iti pavatti nivatti tadubhayahetunaṃ eta paramato cattāreva vuttāni. Tathā pariññeyya pahātabba sacchikātabba bhāvetabbānaṃ, taṇhāvatthu taṇhā taṇhānirodha taṇhānirodūpāyānaṃ, ālaya ālayārāmatā ālayasamugghāta ālaya samugghātūpāyānadvavasenāpi cattāreva vuttānīti evamettha anunādhikato vinicchayo veditabbo. Kamatoti ayaṃpi desa

[A.] Dhammapada- kodhavagga. [B.] Suttanipāta cūlaviyūha sutta. [C.] Vibhaṅga - saccavibhaṅga. [D.] Saṃyuttanikāya -dhammacakkappavattanavagga.

[SL Page 371] [\x 371/]

Nākkamova. Ettha ca olārikattā sabbasattasādhāraṇattā ca suviññeyyanti dukkhasaccaṃ paṭhamaṃ vuttaṃ, tasseva hetudassanatthaṃ tadanantaraṃ samudayasaccaṃ, hetunirodhā phalanirodhoti ñāpanatthaṃ tato nirodhasaccaṃ, tadadhigamupāyadassanatthaṃ ante maggasaccaṃ. [PTS Page 498] [\q 498/] bhavasukhassādagathitānaṃ vā sattānaṃ saṃvegajananatthaṃ paṭhamaṃ dukkhamāha, taṃ neva akataṃ āgacchati, na issara nimmāṇādito hoti, ito pana hotīti ñāpanatthaṃtadanantaraṃ samudayaṃ, tato sahetukena dukkhena abhibhūtattā saṃviggamānasānaṃ dukkhanissaraṇa gavesīnaṃ nissaraṇa dassanena assāsajananatthaṃ nirodhaṃ, tato nirodhādigamatthaṃ nirodhasampāpakaṃ magganti evamettha kamato vinicchayo veditabbo. Jātiādīnaṃ nicchayāti ye te ariyasaccāni niddisantena bhagavatā "jātipi dukkhā jarāpi dukkhā maraṇampi dukkhaṃ soka parideva dukkha domanassupāyāsāpi dukkhā apipiyehi sampayogo dukkho piyehi vippayogo dukkho yaṃpicchaṃ nalahati tampi dukkhaṃ, saṃkhittena pañcupādānakkhandhā dukkhā"ti[a] dukkhaniddese dvādasa dhammā - yāyaṃ taṇhā ponobhavikā navdirāgasahagatā tatra tatrābhinavdinī seyyathīdaṃ: kāmataṇhā bhava taṇhā vibhavataṇhā"ti[a] samudayaniddesetividhā taṇhā -"yo tassā yeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo"ti[a] evaṃ nārodhaniddese atthato ekameva nibbāṇaṃ- "katamaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ? Ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭi sammā saṃkappa, sammā vācā, sammā kammanta, sammā ājīvā, sammā vāyāmo, sammā sati, sammā samādhi"ti[a] evaṃ magganiddese aṭṭha dhammāti - iti catunnaṃ saccānaṃ niddese jātiādayo dhammā vuttā, tesaṃ jātiādīnaṃ nicchayāpi ettha vinicchayo veditabbo. Seyyathīdaṃ: ayaṃ hi jāti saddo anekattho, tathā hesa "ekampi jātiṃ dvepi jitiyo"ti[b] ettha bhave āgato, "atthi visākhe nigaṇṭhā nāma samaṇajātī"ti[c] ettha nikāye, "jāti dvīhi khavdhehi saṅgahītā"ti ettha saṅkhatalakkhaṇe, "yaṃ mātu kucchismiṃ paṭhamaṃ cittaṃ uppannaṃ paṭhamaṃ viññāṇaṃ pātubhūtaṃ, tadu pādāya sāvassa jātī"ti ettha paṭisandhiyaṃ, [PTS Page 499 [\q 499/] "] sampati jāto to
Ānanda bodhisatto"ti[d] ettha pasūtiyaṃ, "akakhitto anupakkuṭṭho jāti vādenā"ti [e] ettha kule, "yatohaṃ bhagini ariyāya jātiyā jāto"ti[f] ettha ariyasīle, svāyamidha gabbhaseyyakānaṃ paṭisandhito paṭṭhāya yāva mātukucchimhā nikkhamanaṃ tāva pavattesu khavdhesu. Itaresaṃ paṭisandhikhandhesvevāti daṭṭhabbo. Ayampi ca pariyāya kathāva, nippariyāyato pana tattha tattha nabbattamānānaṃ sattānaṃ ye ye khandhā pātubhavanti tesaṃ tesaṃ paṭhamapātubhāva jāti nāma. Sā

[A.] Vibhaṅga- saccavibhaṅga. [B.] Vibhaṅga-ñāṇavibhaṅga. [C.] Aṅguttaranikāyavisākhūposatha sutta. [D.] Dīghanikāya -mahāpadānasutta [e.] Aṅguttaranikāya - tikaṇṇa sutta [f.] Majjhimanikāyaaṅgulimāla sutta.

[SL Page 372] [\x 372/]

Panesā tattha tattha bhave paṭhamābhinibbatti lakkhaṇā, niyyātana rasā, atitabhavato idha ummujjanapaccupaṭṭhānā, dukkhavicittatā paccapaṭṭhānā vā. Kasmā panosā dukkhāti ce?Anekesaṃ dukkhānaṃ vatthubhāvato. Anekāni hi dukkhāni, seyyathīdaṃ: dukkha dukkhaṃ, vipariṇāmadukkhaṃ, saṅkhāradukkhaṃ, paṭicchannadukkhaṃ, appaṭicchannadukkhaṃ, pariyāyadukkhaṃ, nippariyāyadukkhanti. Tattha kāyika cetasikā dukkhā vedanā sabhāvato ca nāmato ca dukkhattā dukkhadukkhanti vuccati; sukhā vedanā ceva avasesā ca tebhumakā saṅkhārā udayabbayaparipīḷitattā saṅkhāradukkhaṃ; kaṇṇa sūla dantasūla rāgajapariḷāha dosajaparilāhādi kāyikacetasiko ābādho pucchitvā jānitabbato upakkamassa ca apākaṭabhāvato paṭicchannadukkhaṃ nāma, apākaṭadukkhantipi vuccati. Dvattiṃsa kamma karaṇādisamuṭṭhāno ābādho apucchitvāva jānitabbato upakkamassa ca pākaṭabhāvato appaṭicchannadukkhaṃ nāma, pākaṭadukkhantipi vuccati. Ṭhapetvā dukkhadukkhaṃ sesaṃ dukkhasacca vibhaṅge āgataṃ, jātiādisabbampi tassa tassa dukkhassa vatthu bhāvato pariyāyadukkhaṃ; dukkhadukkhaṃ pana nippariyāya dukkhanti vuccati. Tatrāyaṃ jāti yaṃ taṃ bālapaṇḍitasuttādisu bhagavatāpi upamāvasena pakāsitaṃ āpāyikaṃ dukkhaṃ, yañca sugatiyampi manussaloke gabbhokkanti mūlakādibhedaṃ dukkhaṃ [PTS Page 500] [\q 500/] uppajjati, tassa vatthubhāvato dukkhā. Tatridaṃ gabbhokkanti mūlakādibhedaṃ dukkhaṃ: ayaṃ hi satto mātukucchimhi nibbattamāno na uppalapaduma puṇḍarīkādisu nibbattati, athakho heṭṭhā āmāsayassa uparipakkāsayassa adarapaṭalapiṭṭhikaṇṭakānaṃ vemajjhe paramasambādhe tibbandhakāre nānākuṇapa gandha pari bhāvita paramaduggavdha pavanavicarite adhimattajegucche kucchippadese pūtimaccha pūtikummāsa candanikāyadīsu kimi viya nibbattati, so tattha nibbatto dasamāse mātukucchisambhavena usmanā puṭapākaṃ viya paccamāno piṭṭhapinḍi viya sediyamāno sammiñjana pasāraṇādi rahito adimattaṃ dukkhamanubhotīti1 idaṃ tāva gabbhokkanti mūlakaṃ dukkhaṃ. Yaṃ pana so mātu sahāsā upakkhalana gamana nisīdana uṭṭhāna parivattanādīsu surādhuttahatthagato eḷako viya ahituṇḍika hatthagato sappapotako viya ca ākaḍḍhanaparikaḍḍhana odhūnana niddhunanādinā upakkamena adhimattaṃ dukkhamanubhavati, yañca mātu sītudakapānakāle sītanarakūpapanno viya uṇha yāgu bhattādi ajjhoharaṇa kāle aṅgāravuṭṭhi samparikiṇṇo viya loṇambilādi ajjhoharaṇakāle khārāpatacchikādi kammakaraṇappatto viya tibbaṃ dukkhamanubhoti, idaṃ gabbhapariharaṇa mūlakaṃ

1. Ma. 1. Dukkhaṃ paccanubhotīti.

[SL Page 372] [\x 372/]

Panesā tattha tattha bhave paṭhamābhinibbatti lakkhaṇā, niyyātana rasā, atitabhavato idha ummujjanapaccupaṭṭhānā, dukkhavicittatā paccapaṭṭhānā vā. Kasmā panesā dukkhāni, seyyathīdaṃ: dukkha dukkhaṃ, vipariṇāmadukkhaṃ, nippariyāyadukkhanti. Tattha kāyika cetasikā dukkhā vedanā sabhāvato ca nāmato ca dukkhattā dukkhadukkhanti vuccati; sukhā vedanā vipariṇāmena dukkhuppatti hetuto vipariṇāmadukkhaṃ; apekkhā vedanā ceva avasesā ca tebhumakā saṅkhārā udayabbayaparipīḷitattā saṅkhāradukkhaṃ; kaṇṇasūla dantasūla rāgajapariḷāha dosajapariḷāhādi kāyikacetasiko ābādho pucchitvā jānitabbato upakkamassa ca apākaṭabhāvato paṭicchannadukkhaṃ nāma, apākaṭadukkhantipi vuccati. Dvattiṃsa kamma karaṇādisamuṭṭhāno ābādho apucchitvāva jānitabbato upakkamassa ca pākaṭabhāvato appaṭicchannadukkhaṃ nāma, pākaṭadukkhantipi vuccati. Ṭhapetvā dukkhūkkhaṃ sesaṃ dukkhasacca vibhaṅge āgataṃ, jātiādisabbampi tassa tassa dukkhassa vatthu bhāvato pariyāyadukkhaṃ; dukkhadukkhaṃ pana nippariyāya dukkhassa vatthu bhāvato pariyāyadukkhaṃ; dukkhadukkhaṃ pana nippariyāya dukkhanti vuccati. Tatrāyaṃ jāti yaṃ taṃ bālapaṇḍitasuttādisu bhagavatāpi upamāvasena pakāsitaṃ āpāyikaṃ dukkhaṃ, yañca sugatiyampi manussaloke gabbhokkanti mūlakādibhedaṃ dukkhaṃ uppajjati, tassa vatthubhāvato dukkhā. Tatrīdaṃ gabbhokkanati mūlakādibhedaṃ dukkhaṃ: ayaṃ hi satto mātukucchimhi nibbattamāno na uppalapaduma puṇḍarīkādisu nibbattati, athakho heṭṭhā āmāsayassa uparipakkāsayassa udarapaṭalapiṭṭhikanṭakānaṃ vemajjhe paramasambādhe tibbavdhakāre nānākuṇapa gavdha pari bhāvita paramaduggandha pavanavivarite adhimattajegucche kucchippadese pūtimaccha pūtikummāsa candanikāyadīsu kimi viya nibbattati, so tattha nibbatto dasamāse mātukucchisambhavena usmanā puṭapākaṃ viya paccamāno piṭṭhapiṇḍi viya sediyamāno sammiñjana pasāraṇādi rahito adhimattaṃ dukkhamanubhotīti1 idaṃ tāva gabbhokkanti mūlakaṃ dukkhaṃ. Yaṃ pana so mātu sahasā upakkhalana gamana nisīdana uṭṭhāna parivattanādīsu surādhuttahatthagato eḷako viya ahituṇḍika hatthagato sappapotako viya ca ākaḍḍhanaparikaḍḍhana odhunana niddhunanādinā upakkamena adhimattaṃ kkhamanubhavati, yañca mātu situdakapānakāle sītanarakupapanno viya uṇhayāgubhattādi ajjhoharaṇa kāle aṅgāravuṭṭhi samparikiṇṇo viya loṇambilādi ajjhoharaṇakāle khārāpatacchikādi kammakaraṇappatto viya tibbaṃ dukkhamanubheti, idaṃ gabbhapariharaṇa mūlakaṃ

1. Ma. 1. Dukkhaṃ paccanubhotīti.

[SL Page 373] [\x 373/]

Dukkhaṃ. Yampanassa mūḷhagabbhāya mātuyā mittāmacca suhajjādīhipi adassanārahe dukkhuppattiṭṭhāne chedana phālanādīhi dukkhaṃ uppajjati idaṃ gabbhavipattimūlaka dukkhaṃ; yaṃ vijāyamānāya mātuyā kammajehi vātehi parivattetvā narakapapātaṃ viya atibhayānakaṃ yolanimaggaṃ paṭipādiyamānassa paramasambādhena yonimukhena tālacchiggaḷena viya nikkaḍḍhiyamānassa mahānāgassa narakasattassa viyi ca saṃghātapabbatehi vicunṇiyamānassa dukkhaṃuppajjati, idaṃ vijāyanamūlakaṃ dukkhaṃ. Yaṃ pana jātassa taruṇa vaṇasadisa sukhumāla sarīrassa hatthagahaṇa nahāpana dhovana coḷa parimajjanādikāle sūcimukhakhuradhārāhi vijjhana phālanasadisaṃ dukkhaṃ uppajjati, idaṃ mātukucchito bahi nikkhamaṇamūlakaṃ dukkhaṃ. [PTS Page 501] [\q 501/] yaṃ tatoparaṃ pavattiyaṃ attanāva attānaṃ vadhentassa aceḷaka vatā divasena ātāpanaparitāpanānuyogamanuyuttassa kodhavasena abhuñjantassa ubbandhantassa ca dukkhaṃ uppajjati, idaṃ attupakkamamūlakaṃ dukkhaṃ. Yaṃ pana parato vadhabandhanādīni anubhavantassa uppajjati, idaṃ parūpakkamamūlakaṃ dukkhanti. Iti imassa sabbassāpi dukkhassa ayaṃ jāti vatthumeva hoti. Tenetaṃ vuccati: -

"Jāyetha no ce narakesu satto tatthaggidāhādikamappasayhaṃ
Labhetha dukkhannu kuhiṃ patiṭṭhaṃ iccāha dukkhāti munīdha jātiṃ.

Dukkhaṃ tiracchesu kasāpatoda daṇḍābhighātādibhavaṃ anekaṃ,
Yaṃ taṃ kathaṃ tattha bhaveyya jātiṃ vinā tahiṃ jāti tatopi dukkhā.

Petesu dukkhaṃ pana khuppipāsā vātātapādippabhavaṃ vicittaṃ,
Yasmā ajātassa na tattha atthi tasmāpi dukkhaṃ muni jātimāha

Tibbavdhakāre ca asayhasīte lokantare yaṃ asuresu dukkhaṃ,
Na taṃ bhave tattha na cassa jāti yato ayaṃ jāti tatopi dukkhā.

Yañcāpi guthanarake viya mātugabbhe
Satto vasaṃ ciramatho bahi nikkhamañca,
Pappoti dukkhamatighoramidampi nattha
Jātiṃ vinā itipi jātirayaṃ hi dukkhā.

Kiṃ bāsitena bahunā nanu yaṃ kuhiñci
Atthidha kiñcidapi dukkhamidaṃ kadāci,
Nevatthi jāti virahena tato mahesi
Dukkhāti sabbapaṭhamaṃ imamāha jāti"nti.

Ayaṃ tāva jātiyaṃ vinicchayo. [PTS Page 502] [\q 502/]

[SL Page 374] [\x 374/]

Jarāpi dukkhāti ettha duvidhā jarā: - saṅghatalakkhaṇañca khaṇḍiccādi sammato santatiyaṃ ekabhavapariyāpannakhandhapurāṇabhāvo ca, sā idha adhippetā. Sā panesā jarā khandhaparipākalakkhaṇā, maraṇūpa nayanarasā, yobbanavināsapaccupaṭṭhānā, dukkhā saṅkhāradukkhabhāvato ceva dukkhavatthuto ca. Yaṃ hi aṅgapaccaṅgasithilībhāva induya vikāravirūpatā yobbanavināsa viriyāvasāda1 satimativippavāsa paraparibhavādi anekapaccayaṃ kāyikacetasikaṃ dukkhaṃ uppajjati, jarā tassa vatthu. Tenetaṃ vuccati: -

" Aṅgānaṃ sithilībhāvā indriyānaṃ vikārato,
Yobbanassa vināsena balassa upaghātato.

Vippavāsā satādīnaṃ puttadārehi attano,
Apassādanīyato ceva bhiyyo bālattapattiyā.

Pappoti dukkhaṃ yaṃ macco kāyikaṃ mānasaṃ tathā,
Sabbametaṃ jarāhotu yasmā tasmā jarā dukhā"ti.

Ayaṃ jarāyaṃ vinicchayo.

Maraṇampi dukkhanti otthāpi duvidhaṃ maraṇaṃ: - saṅkhatalakkhaṇañca, yaṃ sandhāya vuttaṃ"jarāmaraṇaṃ dvīhi khavdhehi saṅgahitaṃ"ti. Ekabhava pariyāpannajīvitindriyappabandhavicchedoca. Yaṃ sandhāya vuttaṃ "niccaṃ maraṇato bhayaṃ "ti, [a] taṃ idha adhippetaṃ. Jātipaccayā maraṇaṃ upakkama maraṇaṃ sarasamaraṇaṃ āyukkhayamaraṇaṃ puññakkhayamaraṇantipi tasseva nāmaṃ, tayidaṃ cutilakkhaṇaṃ, viyogarasaṃ, gativippavāsa paccupaṭṭhānaṃ, dukkhassa pana vatthubhāvato dukkhanti veditabbaṃ. Tenetaṃ vuccati: -

"Pāpassā pāpakammādi nimittamanupassato,
Bhaddassāpasahantassa viyogaṃ piyavatthukaṃ.

Mīyamānassa yaṃ dukkhaṃ mānasaṃ avisesato,
Sabbesañcāpi yaṃ sandhi bandhanacchedanādikaṃ. [PTS Page 503] [\q 503/]

Vitujjamāna mammānaṃ hoti dukkhaṃ sarīrajaṃ,
Asayhamappatīkāraṃ dukkhassetassidaṃ yato.
Maraṇaṃ vatthu tenetaṃ dukkhamicceva bhāsita"nti.

Ayaṃ maraṇe vinicchayo.

Sokādīsu soko nāma ñātibyasanādīhi phūṭṭhassa citta santāpo, so kiñcāpi atthato domanassameva hoti. Evaṃ.

1. Ma. 1. Balūpaghāta. [A.] Suttanipāta-sallasutta.

[SL Page 375] [\x 375/]

Santepi anto nijjhānalakkhaṇo, cetaso parijjhāpanaraso, anusocana paccupaṭṭhāno. Dukkho pana dukkhadukkhate, dukkha vatthuto ca. Tenetaṃ vuccati: -

"Sattānaṃ hadaṃ soko visasallaṃva tujjati, 1
Aggitattova nārāco bhusaṃva dahate puna.

Samāvahati ca byādhi jarāmaraṇabhedanaṃ,
Dukkhampi vividhaṃ yasmā tasmā dukkhoti vuccatī"ti.

Ayaṃ soke vinicchayo.

Paridevo nāma ñātibyasanādīhi phūṭṭhassa vacīpalāpo. So lālappanalakkhaṇo, guṇadosakittanaraso, saṅgamapaccupaṭṭhāno. 2 Dukkho pana saṅkhāradukkhabhāvato dukkhavatthuto ca, tenetaṃ vuccati: -

"Yaṃ sokasallavihato paridevamāno
Kaṇṭhoṭṭhatālutalasosajamappasayhaṃ,
Bhiyyodhimattamadhigacchati yeva dukkhaṃ
Dukkhoti tena bhagavā paridevamāhā"ta.

Ayaṃ parideve vinicchayo.

Dukkhaṃ nāma kāyikaṃ dukkhaṃ. Taṃ kāyipīḷanalakkhaṇaṃ,
Duppaññānaṃ domanassakaraṇarasaṃ, kāyikābādhapaccupaṭṭhānaṃ, dukkhaṃ pana dukkhadukkhato mānasadukkhāvahanato ca. Tenetaṃ vuccati: -

"Pīḷeti kāyikamidaṃ dukkhañca mānasaṃ bhīyyo
Janayati yasmā tasmā dukkhanti visesato vucta"nti.

Ayaṃ dukkhe vinicchayo. [PTS Page 504] [\q 504/]

Domanassaṃ nāma mānasaṃ dukkhaṃ, taṃ cittapīḷana lakkhaṇaṃ, manovighātarasaṃ, mānasabyādhipaccupaṭṭhānaṃ, dukkhaṃ pana dukkha dukkhato, kāyikadukkhāvahanato ca; cetodukkhasamappitāhi kese vikiriya kandanti, urāni patipiṃsanti āvaṭṭanti vivaṭṭanti, uddhapādaṃ papatanti, satthaṃ āharanti, visaṃ khādanti, rajjuyā ubbavdhanti, aggiṃ pavisantīti nānappakārakaṃ dukkhamanubhavanti, tenetaṃ vuccati: -

"Pīḷeti yato cittaṃ kāyassa ca pīḷanaṃ samāvahati
Dukkhanti domanassaṃ vidomanassā tato ahū"ti.

Ayaṃ domanasse vinicchayo.

1. Sallaṃ viya vitujjati sammohavinodanī. 2. Ma 11. Sambhamapaccupaṭṭhāno.

[SL Page 376] [\x 376/]

Upāyāso nāma ñātibyasanādīhi phuṭṭhassa adhimattaceto dukkhappabhāvito dosoyeva, saṅkhārakkhandhapariyāpanno eko dhammoti eke. So cittaparidahanalakkhano, nitthunanaraso, visādapaccupaṭṭhāno, dukkho pana saṅkhāradukkhabhāvato cittaparidahanato kāyavisādanato ca. Tenetaṃ vuccati: -

"Cittassa ca paridahanā kāyassa visādanā ca adhimattaṃ
Yaṃ dukkhamupāyāso janeti dukkho tato vutto"ti.

Ayaṃ upāyāso vinicchayo.

Ettha ca mandagginā anto bhājane pāko viya soko, tikkhagginā paccamānassa bhājanato bahinikkhamaṇaṃ viya paridevo, bahi nikkhantāvasesassa nikkhamituṃ appahontassaanto bhājane yeva yāva parikkhayā pāko viya upāyāso daṭṭhabbo.

Appiyasampayogo nāma amanāpehi sattasaṅkhārehi samodhānaṃ, so aniṭṭhasamodhānalakkhaṇo, cittavighātakaraṇa raso, anatthabhāvapaccupaṭṭhāno, dukkho pana kkhavatthuto. Tenetaṃ vuccati: -

"Disvāva appiye dukkhaṃ paṭhamaṃ hoti cetasi,
Tadupakkamasambhuta mathakāye tato idha,

Tato dukkhadvayassāpi vatthuto so mahesinā
Dukkho vuttoti viññeyyo appiyehi samāgamo"ti.

Ayaṃ appiyasampayoge vinicchayo. [PTS Page 505] [\q 505/]

Piyavippayogo nāma manāpehi sattasaṅkhārehi vinābhāvo, so iṭṭhavatthuviyogalakkhaṇo, sokuppādanaraso, byāsanapaccupaṭṭhāno, dukkho pana sokadukkhassa vatthuto. Tenetaṃ vuccati: -

"Ñātidhanādi viyogā sokasarasamappitā vitujjanti.
Bālā yato tatoyaṃ dukkhoti mato piyavippayogo"ti.

Ayaṃ piyavippayoge vinicchayo.

Yampicchaṃ na labhatīti ettha "aho vata mayaṃ na jātidhammā assāmā"ti[a] ādīsu alabbhaneyyavatthusu icchāva yampicchaṃ na labhati tampi dukkhanti vuttā, sā alabbhaneyyavatthuicchana lakkhaṇā, tappariyesanarasā, tesaṃ appattipaccupaṭṭhānā, dukkhā pana dukkhavatthuto. Tenetaṃ vuccati: -

[A.] Vibhaṅga- saccavibhaṅga.

[SL Page 377] [\x 377/]

Taṃ taṃ patthayamānānaṃ tassa tassa alābhato,
Yaṃ vighātamayaṃ dukkhaṃ sattānaṃ idha jāyati.

Alabbhaneyyavatthūnaṃ patthanā tassa kāraṇaṃ,
Yasmā tasmā jino dukkhaṃ icchitālābhamabravīti.

Ayaṃ icchitālābhe vinicchayo.

Saṅkhittena pañcupādānakkhandhā dukkhāti ettha pana: -

Jātippabhūtikaṃ dukkhaṃ yaṃ vuttamidha tādinā,
Avuttaṃ yañca taṃ sabbaṃ vinā etena vijjati.
Yasmā tasmā upādānakkhandhā saṅkhepato ime,
Dukkhāti vuttā dukkhanta desakena1 mahesinā.

Tathāhi indhanamiva pāvako, lakkhamiva paharaṇāni, gorūpaṃ viya ḍaṃsamakasādayo, khettamiva lāyakā, gāmaṃ viya gāmaghātakā, upādānakkhandhapañcakameva jāti ādayo nānappakārehi vibādhentā tiṇalatādīni viya bhumiyaṃ pupphaphalapallavāni viya rukkhesu uyādānakkhandhesuyeva nibbattanti, upādānakkhandhānadva ādi dukkhaṃ jāti, majjhe dukkhaṃ jarā, pariyosānadukkhaṃ maraṇaṃ, māraṇantikadukkhābhighāte pariḍayhanadukkhaṃ maraṇaṃ, māraṇantikadukkhābhighātena pariḍayhanadukkhaṃ soko, tadasahanato lālappanadukkhaṃ paridevo, tato dhātukkhobhasaṅkhāta aniṭṭha phoṭṭhabbasamāyogato kāyassa ābādhanadukkhaṃ dukkhaṃ, tena bādhiyamānānaṃ puthujjanānaṃ [PTS Page 506] [\q 506/] tattha paṭighuppattito ceto bādhanakaṃ dukkhaṃ domanassaṃ, sokādi buddhiyā janitavisādānaṃ anutthunana dukkhaṃ upāyāso, manoratha vighātappattānaṃ icchāvighāta dukkhaṃ icchitālāboti evaṃ nānappakārato upaparikkhiyamānā upādānakkhandhāva dukkhāti. Yadetaṃ ekamekaṃ dassetvā vuccamānaṃ anekehipi kappehi na sakkā asseto2 vattuṃ, tasmā taṃ sabbaṃpi dukkhaṃ ekajalabindumhi sakalasamuddajalarasaja viya yesu kesuci pañcasu upādānakkhandhesu saṅkhipitvā dassetuṃ "saṅkhittena pañcupādānakkhandhā dukkhā"ti bhagavā avocāti.

Ayaṃ upādānakkhandhesu vinicchayo.

Ayaṃ tāva dukkhaniddese nayo.

Samudaya niddese pana yāyaṃ taṇhāti yā ayaṃ taṇhā, ponobhavikāti punabbhavakaraṇaṃ punabbhavo, punabbhavo3 sīla metissāti ponobhavikā, nandirāgena sahagatāti nandirāga

1. Ma. 1. Dukkhassa desakena. 2. Ma. 1. Anavasesate. 3. Sī. 11. Punobhavo.

[SL Page 378] [\x 378/]

Sahagatā navdirāgena saddhiṃ atthato ekattameva gatāti vuttaṃ hoti. Tatra tatrābhinandinīti yatra yatra attabhāvo nibbattati, tatra tatrābinandinī. Seyyathīdaṃti nipāto, tassa sā katarāti ceti ayamattho. "Kāmataṇhā bhavataṇhā vibhavataṇhā"ti imā paṭiccasamuppādaniddese āvibhavissanti, idha panāyaṃ tividhāpi dukkha saccassa nibbattakaṭṭhena ekattaṃ upanetvā dukkhasamudayaṃ ariya saccanti vuttāti veditabbā.

Dukkhanirodhaniddese "yo tassāyeva taṇhāyā"ti ādinā nayena samudayanirodho vutto; so kasmātī ce? Samudayanirodhena dukkhanirodho, samudayanirodhena hi dukkhaṃ nirujjhati na aññathā. Tenāha: [PTS Page 507 [\q 507/] -]

"Yathāpi mūle anupaddave daḷhe
Chinnopi rukkhopunareva rūhati,
Evaṃhi taṇhānusaye anūhate
Nibbattatī dukkhamidaṃ punappuna"nti. [Qa]

Iti yasmā samudayanirodheneva dukkhaṃ nirujjhati, tasmā bhagavā dukkhanirādhaṃ desento samudayanirodheneva desesi. Sīhasamānavuttino hi tathāgatā, tedukkhaṃ nirodhentā dukkha nirodhañca desentā heta mhi paṭipajjanti, na phale. Suvāna vuttino pana titthiyā, te dukkhaṃ nirodhentā dukkhanirodhañca desentā attakilamathānuyogadesanādīhi phale paṭipajjanti, na hetumhīti. Evaṃ tāva dukkhanirodhassa samudayanirodhavasena desanāya payojanaṃ veditabbaṃ. Ayaṃ panattho tassāyeva taṇhāyāti tassā ponobhavikāti vatvā kāmataṇhādivasena vibhattataṇhāya, virāgo vuccati maggo, virāgā vimuccatīti hi vuttaṃ, virāgena nirodho virāganirodho, anusayasamugghātato aseso virāganirodho asesavirāganirodho. Athavā: - virāgoti pahānaṃ vuccati, tasmā aseso virāgo aseso nirodhoti evaṃ pettha yojanā daṭṭhabbaja. Atthato pana sabbāneva etāninibbānassa vevacanāni, paramatthato hi dukkhanirodhaṃ ariyasaccanti nibbānaṃ vuccati. Yasmā pana taṃ āgamma taṇhā virajjati ceva nirujjhati ca, tasmā virāgoti ca nirodhoti ca vuccati. Yasmā ca tadeva āgamma tassā cāgādayo honti, kāma guṇālayesu1 cettha ekopi ālayo natthi, tasmā cāgo paṭinissaggo mutti anālayoti vuccati. Tayidaṃ santilakkhaṇaṃ, ccutirasaṃ, assāsakaraṇarasaṃ vā, animittapaccupaṭṭhānaṃ, nippa pañcapaccupaṭṭhānaṃ vā, nattheva nibbānaṃ sasavisāṇaṃ viya anupa

1. Kāmaguṇālayādisu. (Ṭīkā) [a.] Dhammapadataṇhāvagga.

[SL Page 379] [\x 379/]

Labbhanīyatotice? Na, apāyena upalabbhanīyato, upalabbhati hi taṃ tadanupapaṭipattisaṅkhātena upāyena ceto pariya ñāṇena paresaṃ1 lokuttaracittaṃ viya, tasmā anupalabbhanī yato natthīti na vattabbaṃ. Na hi yaṃ bālaputhujjani upalabhanti, taṃnatthīti vattabbaṃ. Apica: nibbāṇaṃ natthīti na vattabbaṃ. Tasmā? Paṭipattiyā vañjhabhāvāpajjanato. [PTS Page 508] [\q 508/] asatihi nibbāṇe sammādiṭṭhipurejavāya sīlādikhandhattaya saṅgahāya sammā paṭipattiyā vañjhabhāve āpajjati, nacāyaṃ vañjhā nibbāṇapāpana toti. Na paṭipattiyā vañjhabhāvāpatti abāvapāpakattāti ce? Na, atitānāgatābāvepi nibbāṇapattiyā abhāvato. Vattamānā nampi abhāvo nibbāṇantice? Na, tesaṃ abhāvāsambhavato, abhāve ca avattamānabhāvāpajjanato, vattamānakkhandha nissita maggakkhaṇe ca sopādisesanibbāṇadhātuppattiyā abhāvadosato. Tadā kilesānaṃ avattamānattā na dosoti ce? Na, ariya maggassa niratthakabhāvāpajjanato. Evaṃ hi sati ariyamaggkkhaṇato pubbepi kilesā nasantīti ariyamaggassa niratthakabhāve āpajjati, tasmā akāraṇametaṃ. "Yo ko āvuso rāgakkhayo"ti[a] ādivacanato khayo nibbāṇanti ce? Na, arahattassāpi khayamattāpajjanato. Tampihi 'yo kho āvuso rāgakkhayo'ti ādinā nayena niddiṭhaṃ. Kiñca bhiyyo nibbāṇassa ittarakālā dippattidosato. Evaṃ hi sati nibbāṇaṃ ittarakālaja saṅkhata lakkhaṇaṃ sammāvāyāmanirapekkhādigamanīyabhāvañca āpajjati, saṅkhatalakkhaṇattāyeva va saṅkhatapariyāpannaṃ, saṅkhatapariyā pannattā rāgādīhi aggīhi ādittaṃ. Ādittattā ca dukkhañcātipi āpajjati, yasmā khayā paṭṭhāya na bhiyyopavatti nāma hoti tassa nibbāṇabhāvato na dosoti ce? Na, tādisassa khayassa abhāvato. Bhāvepi cassa vuttappakāradosānativattanato, ariya maggassa ca nibbāṇabhāvāpajjanato. Ariyamaggo hi dose khīṇeti tasmā khayoti vuccati. Tato ca paṭṭhāya na bhāyyo dosānaṃ pavattīti. Anuppattinirodhasaṅkhātassa pana khayassa pariyāyena upanissayattā. Yassa upanissayo hoti, tadupacārena khayoti vuttaṃ. Sarūpeneva kasmā na vuttanti ce? Atisukhumattā. Atisukhumatā cassa bhagavato apposukkabhāvāvahanato ariyena cakkhunā passitabbabhāvato ca siddhāti. Tayidaṃ magga samaṅginā pattabbato asādhāraṇaṃ, purimāyakoṭiyā abhāvato appabhavaṃ. Maggabhāve bhāvato na appabavanti ce? Na, maggena anuppādaniyato. Pattabbamevahetaṃ maggena. Na uppāde tabbaṃ. Tasmā appabhavameva, appabhavattā ajarāmaraṇaṃ, pabhavajarā

1. Ma. 11. Aññesaṃ [a.] Saṃyuttanikāya - sambukhādaka saṃyutta.

[SL Page 380] [\x 380/]

Maraṇānaṃ abāvato niccaṃ. [PTS Page 509] [\q 509/] nibbāṇasseva aṇuādīnampi nicca bhāvāpattīti ce? Na, hetuno abhāvā. Nibbāṇassa niccattā te niccāti ce? Na, hetulakkhaṇassa anupavattito, niccā uppādādīnaṃ abhāvato nibbaṇaṃ viyāti ce? Na, aṇuādīnaṃ asiddhattā. Yathāvuttayuttisabbhāvato pana idameva niccaṃ, rūpasabhāvātikkamato arūpaṃ1 asitilaparakkamasiddhena ñāṇavisesena adhigamanīyato sabbaññuvacanato ca paramatthena nāvijjamānaṃ2, vuttaṃ hetaṃ?Athī bhikkhave ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ"[a]ti. Idaṃ dukkhanirodhaniddese vinicchayakathāmukhaṃ.

Dukkhanirodhagāminī paṭipadāniddese vuttā pana aṭṭhadhammā kāmaṃ khandhaniddesepi atthato pakāsitāyeva, idha pana nesaṃ ekakkhaṇe pavattamānānaṃ visesāvabodhanatthaṃ vadāma: saṅkhepato hi catusaccapaṭivedhāya paṭipannassa yogino nibbāṇā rammaṇaṃ avijjānusaya samugghātakaṃ paññācakkhu sammādiṭṭhi. Sā sammādassanalakkhaṇā, dhātuppakāsanarasā, avijjavdhakāraviddhaṃsana paccupaṭṭhānā. Tathā sampannadiṭṭhino taṃ sampayuttaṃ micchāsaṅkappa nighātakaṃ cetaso nibbāṇapadābhiniropanaṃ sammā saṅkappo. So sammā cittābiniropana lakkhaṇo, appanā raso, micchāsaṅkappappahānapaccupaṭṭhāno. Tathā passato vitakkayato ca taṃ sampayuttāva vacīduccaritaṃ samugghātikā [PTS Page 510] [\q 510/] micchāvācā pahānapaccupaṭṭhānā. Tathā viramato taṃ sampayuttāva micchākammantasamucchedikā pāṇātipātādivirati sammākammanto nāma. So samuṭṭhāpana lakkhaṇo, viramaṇa raso, micchā kammantappahāna paccupaṭṭhāno. Yā panassa tesaṃ sammāvācā sammā kammantānaṃ3 visuddhibhūtā taṃ sampayuttāva kuhanādiupacche dikā micchājīvavirati sā sammāājivo nāma. So vodāna lakkhaṇo, ñāyājivappavattiraso, micchājīvappahāna paccupaṭṭhāno. Athassa yo tassaṃ sammā vācākammantājivasaṅkhātāya sīlabhūmiyaṃ patiṭṭhitassa tadanurūpo taṃsampayuttova kosajjasamucchedako viriyārambho esa sammāvāyāmo nāma. So paggahalakkhano, anuppannaakusalānuppādanādiraso, micchāvāyāmappahāna paccu
1. Ma. 1. Buddhādīnaṃ niṭṭhāya visesābhāvato ekāva niṭṭhā. Yena bhāvanāya pattaṃ, tassa kilosavūpasamaṃ upādisesañca upādāya paññāpanīyattā saha upādisesene paññāpīyatīti saupādisesaṃ, yo cassa asamudayappahānena upahatāya hā kammaphalassa carimacittato ca uddhaṃ pavattikhandhānaṃ anuppādanato uppannā nañca antaradhānato upādisesābhāvo, taṃ upādāya paññāpanīyato natthi ettha upādisesoti anupādisesaṃ.

2. Ma. 1. Sabhāvato nibbāṇaṃ 3. Ma. 11. Sammāvācākammantānaṃ. [A.] Itivuttaka dukanipāta ajātasutta.

[SL Page 381] [\x 381/]
Paṭṭhāno. Tassevaṃ vāyāmato taṃ sampayuttova micchāsati vinindunano cetaso asammoso sammāsati nāma. Sā upaṭṭhāna lakkhaṇā, asammussanarasā, micchāsatippahānapaccupaṭṭhānā. Evaṃ anuttarāya satiyā saṃrakkhiyamāna cittassa taṃ sampayuttāva micchāsamādhi viddhaṃsikā cittekaggatā sammāsamādhi nāma. So avikkhepa lakkhaṇo, samādhānaraso, micchā samādhippahāna paccupaṭṭhānoti. Ayaṃ dukkhanirodhagāminī paṭipadāniddese nayo.

Evamettha jātiādīnaṃ vinicchayo veditabbo.

Ñāṇakiccatoti saccañāṇassa kiccatopi vinicchayo vedi tabbo. Duvidhaṃ hi saccañāṇaṃ anubodhañāṇaṃ paṭivedhañāṇañca, tattha anubodhañāṇaṃ lokiyaṃ anussavādivasena niredhemagge ca pavattati. Paṭivedhañāṇaṃ lokuttaraṃ nirodhamārammaṇaṃ katvā kiccato cattāri saccāni paṭivijjhati. Yathāha: - " yo bhikkhave dukkhaṃ passati dukkhasamudayampi so passati, dukkhanirodhampi passati, dukkhanirodhagāminī paṭipadampi passatī"ti[a] sabbaṃ vattabbaṃ. Taṃ panassa kiccaṃ gñāṇadassanavisuddhiyaṃ āvibhavissatī, [PTS Page 511] [\q 511/] yaṃ panetaṃ lokiyaṃ, tattha dukkhañāṇaṃ pariyuṭṭhānābibhavavasena pavattamānaṃ sakkāyadiṭṭiṃ nivatteti. Samudayañāṇaṃ ucchedadiṭṭhiṃ, nirodha ñāṇaṃ sassatadiṭṭhiṃ, maggañāṇaṃ akiriyadiṭṭhiṃ, dukkhagñāṇaṃ vā dhuva subhasukhattabhāvavirahitesu khandhesu dhuvasubhasukhattabhāvasaññāsaṅkhātaṃ phale vippaṭipattiṃ, samudayañāṇaṃ issarapadhāna kālasabhāvādīhi loko pavattatīti akāraṇe kāraṇābhimānappavattaṃ hetumhi vippaṭipattiṃ, nirodhañāṇaṃ arūpaloka1 lokadhūpikādīsu apa vagga gāhabhūtaṃ nirodhe vippaṭipattiṃ, maggañāṇaṃ kāmasukhallika attakilamathānuyogappabhede avisuddhimagge visuddhimaggagāha vasenapavattaṃ upāye vippaṭipattiṃ nivatteti. Tenetaṃ vuccati: -

Loko lokappabhave lokatthagame sive ca tadūpāye,
Sammuyhati tāva naro na vijānāti yāva saccānīti.

Evamettha ñāṇakiccatopi vinicchayo veditabbo.

Antogadhānaṃ pabhedāti dukkhasaccasmiṃ hi ṭhapetvā tanhaṃ ceva anāsavadhamme ca sesāsabbadhammā antogadā, samudayasacce chattiṃsa taṇhāvicaritāni, nirodhasaccaṃ asammassaṃ, maggasacce sammādiṭṭhimukhena vīmaṃsiddhipāda paññindriya paññābala dhammavicaya

1. Si. 11. Arūpalekolokathūpikādisu [a.] Saṃyuttanikāyakoṭigāmavagga.

[SL Page 382] [\x 382/]

Sambojjhaṅgāni. Sammāsaṅkappāpadesena tayo nekkhamma vitakkādayo, sammāvācāpadesena cattāri vacīsucaritāni, sammā kammantāpadesena tīṇi kāyasucaritāni, sammājiva mukhena appicchatā santuṭṭhitā ca. Sabbesaṃ yeva vā etesaṃ sammāvācā kammantājivānaṃ ariyakantasīlattā ariyakantasīlassa ca saddhā hatthena paṭiggahetabbattā tesaṃ atthitāya atthibhāvato saddhindriya saddhābalaṃ chandiddhipādā. Sammāvāyāmāpadesena catubbidha sammappadhāna viriyindriya viriyabala viriyasambojjhaṅgāni, sammāsati apadesena catubbidha satipaṭṭhāna satindriya satibala sati sambojjhaṅgāni, sammāsamādi apadesena savitakkasavicārādayo tayo samādhi cittasamādhi samādhindriya 512 samādhi bala pīti passaddhi samādhi upekkhā sambojjhaṅgāni antogadhānīti. Evamettha antogadhānaṃ pabhedāpi vinicchayo veditabbo.

Upamātoti bhāro viya hi dukkhasaccaṃ daṭṭhabbaṃ, bhārādānamiva samudayasaccaṃ, bhāranikkhepanamiva nirodhasaccaṃ, bhāranikkhepanū pāyo viya maggasaccaṃ. Rogo viya ca dukkhasaccaṃ, roganidāna miva samidayasaccaṃ, rogavūpasamo viya nirodhasaccaṃ, bhesajjamiva maggasaccaṃ, dubbhikkhamiva vā dukkhasaccaṃ, dubbūṭṭhi viya samudayasaccaṃ, subhikkhamivanirodhasaccaṃ, suvuṭṭhi viya maggasaccaṃ. Apica: - verī vera mūla verasamugghāta verasamugghātupāyehi, visarukkha rukkhamūla mūlupaccheda tadupacchedanūpāyehi, bhaya bhayamūla nibbhaya tadadhigamū pāyehi, oramatīra mahogha pārimatīra taṃsampāpakavāyāmehi ca yojetvāpetāni upamāto veditabbānīti. Evamettha upa māto vinicchayo viditebbo.

Catukkatoti atthi cettha dukkhaṃ na ariyasaccaṃ, atthi ariya saccaṃ na dukkhaṃ, atthi dukkhañceva ariyasaccañca, atthi neva dukkhaṃ na ariyasaccaṃ, esa nayo samudayādisu. Tatthapaggasampayuttā dhammā sāmaññaphalāni ca "yadaniccaṃ taṃ dukkhaṃ"ti vacanato saṅkhāradukkha tāya dukkhaṃ, na ariyasaccaṃ. Nirodho ariyasaccaṃ, na dukkhaṃ. Itarampana ariyasaccadvayaṃ siyā dukkhaṃ aniccato, na pana yassa pariññāya bhagavati brahmacariyaṃ vussati tathatthena. Sabbākārena pana upādānakkhandhapañcakaṃ dukkhañceva ariyasaccca aññata; taṇhāya maggasampayuttā dhammā sāmaññaphalāni ca yassa pariññatthaṃ bhagavati brahmacariyaṃ vussati tathatthena neva dukkhaṃ na ariyasaccaṃ, evaṃ samudayādisupi yathāyogaṃ yojetvā catukkatopettha minicchayo veditabbo.

Suññatekavidhādihīti ettha suññato tāva paramatthena hi sabbāneva saccāni vedaka kāraka nibbuta gamakābhāvato suññā nīti veditabbāni. Tenetaṃ vuccati: [PTS Page 513 [\q 513/] -]

[SL Page 383] [\x 383/]

Dukkhameva hi na koci dukkhito kārako na kiriyāva vijjati, atthi nubbuti na nibbuto pumā maggamatthi gamako na vijjatīti.

Athavā: -

Dhūva subha sukhattasuññaṃ purimadvaya mattasuññamamatapadaṃ,
Dhūva sukha attavirahito maggo iti suññatā tesu.

Nirodhasuññāni vā tīṇi. Nirodhe ca sesattaya suñño, phalasuñño vā ettha hetu, samudayo dukkhassābhāvato magge ca nirodhassa. Na phalena sagabbho pakativādīnaṃ pakativiya, hetu suññca phalaṃ dukkhasamudayānaṃ nirodhamaggānañca asamavāyā. Na hotusamavetaṃ hetuphalaṃ samavāyavādīnaṃ dvīaṇukādi viya.

Tenetaṃ vuccati: -

Tayamidha nirodhasuññaṃ tayena tenāpi nibbuti suññā,
Suñño phalena hetu phalampi taṃ hetunā suññanti.

Evaṃ tāva suññato vinicchayo veditabbo. [PTS Page 514] [\q 514/]

Ekavidhādīhīti sabbaveva cettha dukkhaṃ ekavidhaṃ pavattibhāvato, duvidhaṃ nārūpato, tividhaṃ kāmarūpārūpuppatti bhāvabhedato, catubbidaṃ catuāhārabhedato, pañcavidhaṃ pañcūpādānakkhandha bhedato. Samudayopi ekavidho pavattakabhāvato, duvidho diṭṭhi sampayuttāsampayuttato, tividho kāmabhava vibhava taṇhābhedato, catubbidho catumaggappaheyyato, pañcavidho rūpābhinandanādi bhedato, chabbidho chataṇhākāyabhedato. Nirodhopi eka vidho asaṅkhatadhātubhāvato, pariyāyena pana duvidho saupādisesa anupādisesabhedato, tividho bhavattayavūpasamato, catubbidho catumaggādhigamanīyato, pañcavidho pañcābhinandanavūpasamato, chabbidho chataṇhākāyakkhayabhedato. Maggopi ekavidho bhāve tabbato, duvidho samathapipassanābhedato, dassanabhāvanābhedato vā. Tividho khandhattiyabedato, ayaṃ hi sappadesattā nagaraṃ viya rajjena nippadesehi tīhi khavdhehi saṅgahito. Yathāha: "nakho āvuso visākha ariyena aṭṭhaṅgikena maggena tayo khandhā saṅgahitā, tīhica kho āvuso visākha dhandhehi ariyo aṭṭhaṅgiko maggo saṅgahito, yā cāvuso visākha sammāvācā yo ca sammākammanto yo ca sammāājīvo, ime dhammā sīlakkhandhe saṅgahitā. Yo ca sammāvāyāmo yā ca sammāsati yo ca sammāsamādhi ime dhammā samādhikkhandhe saṅgahitā, yā ca sammādiṭṭhi yo ca sammā saṅkappo ime dhammā paññākkhandhe saṅgahitā"ti. [A] etta hi

[A.] Majjhimanikāya- mahāvedallasutta.

[SL Page 384] [\x 384/]

Sammāvācādayo tayo sīlameva, tasmā te sajātito sīlakkhavdhena saṅgahitā. Kiñcāpihi pāḷiyaṃ "sīlakkhandhe"ti bhummena viya niddeso kato, attho pana karaṇavaseneva veditabbo, sammā vāyāmādīsu pana tīsu samādhi attano dhammatāya ārammaṇe ekagga bhāvena appetuṃ na sakkoti. Viriye pana paggahakiccaṃ sādhente satiyā ca apilāpanakiccaṃ sādhentiyā laddhūpakāro hutvā sakkoti, tatrāyaṃ upamā: -yathāhi nakkhattaṃ kīḷissāmāti uyyānaṃ paviṭṭhesu tīsu sahāyesu eko supupphitaṃcampakarukkhaṃ disvā hattha ukkhipitvā gahotumpi na sakkuṇeyya, athassa dutiyo onamitvā piṭṭhiṃ dadeyya sotassa piṭṭhiyaṃ ṭhatnāpi kampamāno gahetuṃ na [PTS Page 515] [\q 515/] sakkuṇeyya, athassa itaro aṃsakūṭaṃ upanāmeyya, so ekassa piṭṭhiyaṃ ṭhatvā ekassa aṃsakūṭaṃ olubbha yathāruci pupphāni ocinitvā piḷandhitvā nakkhattaṃ kīḷeyya, evaṃ sampadamidaṃ daṭṭhabbaṃ. Ekato uyyānaṃ paviṭṭhā tayo sahāyā viya hi ekato jātā sammāvāyāmādayo tayo dhammā, supupphitacampako viya ārammaṇaṃ, hatthaṃ ukkhipitvāpi gahetuṃ asakkonto viya attano dhamma tāya ārammaṇe ekaggabhāvena appetuṃ asakkonto samādhi, piṭṭhiṃ datvā onatasahāyoviya vāyāmo, aṃsakūṭaṃ datvā ṭhitasahāyo viya sati, yathā tesu ekassa pīṭṭhiyaṃ ṭhatvā ekassa aṃsakūṭaṃ olubbha itaro yathāruci pupphaṃ gahetuṃ sakkoti, evameva viriye paggaha kiccaṃ sādhente satiyā ca apilāpanakiccaṃ sādhentiyā laddhūpakāro samādhi sakkoti ārammaṇe ekaggabhāvena appetuṃ, tasmā samādiyavaittha sajātito samādhikkhavdhena saṅgahito, vāyā masatiyo pana kiriyato saṅgahitā honta. Smamādiṭṭhi sammā saṅkappesupi paññāattano dhammatāya aniccaṃ dukkhamanattāti ārammaṇaṃ nicchetuṃ na sakkoti, vitakko pana ākoṭetvā ākoṭetvā dente sakkoti, kathaṃ? Yathāhi heraññiko kahā paṇa hatthe ṭhapetvā sabbabhāgesu oloketukāmo samānopi na cakkhutaleneva parivattetuṃ sakkoti, aṅgulipabbehi pana parivattetvā parivattetvā itocito ca oloketuṃ sakkoti evamevaṃ na paññā attano dhammatāya aniccādivasena ārammaṇaṃ nicchetu sakkoti, abhiniropanalakkhaṇena pana āhananapariyā hananarasona vitakkena ākoṭentena viya parivattentena viya ca ādāyādāya dinnameva nicchetuṃ sakkoti, tasmā idhāpi sammādiṭṭhiyeva sajātito paññākkhandhena saṅgahitā, sammā saṅkappo pana kiriyavasona saṅgahito hoti, iti imehi tīhi khandhehimaggo saṅgahaṃ gacchati, tena vuttaṃ tividho khandhattaya bhedatoti. Catubbido sotāpattimaggādi vasena, apica: - sabbā neva saccāni ekavidhāni avitathattā, abhiññeyyattā vā. Duvidhāni lokiyalokuttarato. Saṅkhatāsaṅkhatato vā. Tividhāni
[SL Page 385] [\x 385/]

Dassanabhāvanā hi pahātabbato, appahātabbatāya ca. Catubbidhāni pariññeyyādi bhedatoti. Evamettha ekavidhādihipi vinicchayo veditabbo. [PTS Page 516] [\q 516/]

Sahāgavisabhāgatoti sabbāneva ca saccāni aññamañña sabhagāni avitathato attasuññato dukkarapaṭivedhato ca. Yathāha: - "taṃ kaṃ maññasi ānanda katamaṃ nu kho dukkarataraṃ vā durabhisambhava taraṃ vā, yo vā dūratova sukhumena tālacchiggalena asanaṃ ati pāteyya poṅkhānupoṅkhaṃ avirādhitaṃ, yo vā satadhā bhinnassa vālassa koṭiyā koṭiṃ paṭivijjheyyāti. Etadeva bhante dukkaratarañceva durabhisambhavatarañca. Ye vā satadhā bhinnassa vālassa koṭiyā koṭiṃ paṭivijjheyyāti. Atha kho te ānanda duppaṭivijjhataraṃ paṭivijjhanti. Ye idaṃ dukkhanti yathābhūtaṃ paṭivijjhanti idaṃ dukkhasamudayoti yathābhūtaṃ paṭivijjhanti idaṃ dukkhanirodhoti yathābhūtaṃ paṭivijjhanti"ti. [A] visabhāgāni salakkhaṇavavatthānato, purimāni ca dve sabhāgāni duravagāhattena gambhīrattā lokiyattā sāsavattā ca. Visabhāgāni phalahetubhedato pariññeyyappahātabbato ca. Pacchimānipi dve sabhāgāni gambhīrattena duravagāhattā lokuttarattā anāsavattāca, visabhāgāni visayavisayībhedato sacchikātabba bhāve tabbato ca, paṭhamatatiyāni cāpi sabhāgāni phalāpadesato, visabhagāni saṅkhatāsaṅkhatato, dutiyacatutthāni cāpi sabhāgāni hetu apa desato, visabhāgāni ekantakusalākusalato, paṭhamacatutthāni cāpi sabhāgāni saṅkhatato. Visabhāgāni lokiyalokuttarato, dutiyatatiyāni cāpi sabhāgāni nevasekkha nāsekkhabhāvato, visabhāgāni sārammaṇānārammaṇato.

Iti evaṃ pakārehi nayehi ca vicakkhaṇo
Vijaññā ariyasaccānaṃ sabhāgavisabhāgatanti.

Iti sādhujanapāmojjatthāya kate visuddhimagge

Paññābhāvanādhikāre

Indriya sacca niddeso nāma

Soḷasamo paricchedo. [PTS Page 517] [\q 517/]

[A.] Saṃyuttanikāya - papātavagga.
[SL Page 386] [\x 386/]

17.
Paññābhumi naddeso.

Idāni khandhāyatanadhātu indriyasaccapaṭiccasamuppādādibhedā dhammā bhumīti evaṃ vuttesu imissā paññāya bhumibhutesu dhammesu yasmā paṭiccasamuppādo ceva ādisaddena saṅgahitā paṭiccasamuppannā dhammā ca avasesā honti, tasmā tesaṃ vaṇṇanākkamo anuppatto. Tattha avijjādayo tāva dhammā paṭiccasamuppādoti veditabbā. Vuttaṃ hetaṃ bhagavatā " katamo ca bhikkhave paṭica samuppādo: avijjāpaccayā bhikkhave saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanā paccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhandhassa samudayo hoti. Ayaṃ vuccati bhikkhave paṭiccasamuppādo"ti. [A] jarāmaraṇādayo pana paṭiccasamuppannā dhammāti veditabbā. Vuttaṃ heta bhagavatā: -"katame ca bhikkhave paṭiccasamuppannā dhammā: jarāmaraṇaṃ bhikkhave aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vaya dhammaṃ virāgadhammaṃ nirodhadhammaṃ, jāti bhikkhave paccayā jarāmaraṇaṃ, bhavo paccaya upādānaṃ upādanaṃ paccayā taṇhā taṇhā paccayā vedanāga vedanā paccayā phasso paso paccayā saḷāyatanaṃ saḷayatana paccayā nārūpaṃ nāmarūpa paccayā viññāṇaṃ viññāṇa paccayā saṅkhāraṃ saṅkhāra paccāya avijjā bhikkhavo aniccā saṅkhatā paṭiccasamuppannā khaya dhammā vayadhammā virāgadhammā nirodhadhammā, ime vuccanti bhikkhave paṭiccasamuppannā dhammā"ti. [PTS Page 518 [\q 518/] b] ayaṃ panettha saṅkhepo. Paṭiccasamuppādoti paccayadhammā veditabbā, paṭiccasamuppannā dhammāti tehi tehi paccayehi nibbattadhammā. Kathamidaṃ jānitabbanti ce? Bhagavato vacanena, bhagavatā hi paṭiccasamuppāda paṭiccasamuppannadhamma desanāsutte "katamo ca bhikkhave paṭiccasamuppādo jātipaccayā bhikkhave jarāmaraṇaṃ uppāde vā tathāgatānaṃ anuppādevā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā, taṃ tathāgato abhisambujjhati abhisameti. Abhisambhujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānī karoti. Passathāti cāha, jātipaccayā bhikkhave jarā maraṇaṃ, bhavapaccayā bhikkhave jāti jāti paccayā jarāmaraṇa jarāmaraṇa paccayā sekaparidevadukkhadomanassupāyāsā sambhavanti. Avijjāpaccayā bhikkhave saṅkhārā, uppāde vā tathāgatānaṃ anuppāde vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā, taṃ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisavetvā ācikkhati deseti paññapeti paṭṭhapeti vicarati vibhajati uttānīkaroti passathāti cāha, avijjāpaccayā bhikkhave saṅkhārā, iti ko bhikkhave yā tatra tathatā avitathatā anaññathatā dappaccayatā, ayaṃ vuccati bhikkhave

[A.] Saṃyuttanikāya - buddhavagga. [B.] Saṃyuttanikāya- āhāravagga.

[SL Page 387] [\x 387/]

Paṭiccasamupādo"ti[a] evaṃ paṭiccasamuppādaṃ desentena tathatā dīhi vevacanehi paccayadhammāva paṭiccasamuppādoti vuttā, tasmā jarāmaranādīnaṃ dhammāniṃ dhammānaṃ paccayalakkhano paṭiccasamuppādo, dukkhānubandhanaraso, kummaggapaccupaṭṭhānoti veditabbo. So panāyaṃ tehi tehi paccayehi anūnādhikeheva tassa tassa dhammassa sambhavato tathatāti. Sāmaggiṃ upagatesu paccayesu muhuttampi tato nibbattanadhammānaṃ asambhavābhāvato avitatha tāti, aññadhammapaccayehi aññadhammānuppattito anaññatha tāti. Yathāvuttānaṃ vi idappaccayatāti vutto, tatrāyaṃ vacanatthe: imesaṃ paccayā idappaccayā, idappaccayā evaṃ idappaccayatā, idappaccayānaṃ vā samūho idappaccayatā, lakkhaṇaṃ panettha sadda satthato pariyesitabbaṃ, kecipanapaṭiccasammā ca titthiyaṃ parikppita pakati purisādikāraṇanirapekkho uppādo paṭiccasamuppādoti evaṃ uppādamattaṃ paṭiccasamuppādoti vadanti. Taṃ [PTS Page 519] [\q 519/] na yujti, kasmā? Suttābhāvato suttavirodhato gambhīranayāsambhavato saddabhe dato ca. Uppādamattaṃ paṭiccasamuppādoti hi suttaṃ natthi, taṃ paṭiccasamuppādoti ca vadantassa padesa vihārasuttavirodho āpajjati. Kathaṃ? Bhagavato ha "atha kho bhagavā rattiyā paṭhamaṃ yāmaṃ paṭiccasamuppādaṃ anulomapaṭilomaṃ manasākāsī"ti[b] ādivacanato paṭiccasamuppādamanasikāro paṭhamābisambuddhavihāro padesa vihāro ca tassekadesavihāro. Yathāha: -"yena svāhaṃ bhikkhave vihārena paṭhamābhisambuddho viharāmi, tassa padesena vibhāsiṃ"ti. [C] tatra ca paccayākāradassanena vihāsi, na uppādamattadassane nāti. Yathāha: "so evaṃ pajāmi micchādiṭṭhipaccayāpi vedayitaṃ sammādiṭṭhipaccayāpi vedayitaṃ micchāsaṅkappapaccayāpi vedayita"nti sabbaṃ vitthāretabbaṃ. Evaṃ appādamattaṃ paṭiccasamuppādoti vadantassa padesavihārasuttavirodho āpajjati. Tathā kaccāna suttavirodho, kaccānasuttepi hi "lokasamudayaṃ kho kaccāna yathābhūtaṃ sammappaññāya passato yā loke natthitā sā nahotī"ti[a.] Anulomapaṭiccasamuppādo lokappaccayato lokasamudayoti ucchedadiṭṭhisamugghātatthaṃ pakāsito. Na uppādamattaṃ, na hi uppādamattadassanena pana hoti. Paccayānuparame phalānu paramatoti, evaṃ uppādamattaṃ paṭiccasamuppādoti vadantassa kaccānasuttavirodopi āpajjati, gambhīranayāsambhavatoti vuctaṃ kho panetaṃbhagavatā "gambhīro cāyaṃ ānanda paṭiccasamuppādo gambhīrāvabhāso cā"ti, [b] gambhīrattadva nāma catubbidhaṃ. Taṃ parato.

[A.] Saṃyuttanikāya- āhāravagga [b.] Mahāvagga bodhikathā, [c.] Saṃyuttanikāya - vihāravagga. [D] saṃyuttanikāya - dukkhavagga.

[SL Page 388] [\x 388/]

Vaṇṇayissāma, taṃ uppādamatte natthi, catubbidhanayapatimaṇḍi tadvetaṃ paṭiccasamuppādaṃ vaṇṇayanti. Tampi nayacatukkaṃ uppāda matte natthīti gambhīranayāsambhavatopi na uppādamattaṃ paṭicca samuppādo, saddabhedatoti paṭiccasaddo ca panāyaṃ samāno [PTS Page 520] [\q 520/] kattari pubbakāle payujjamāno atthasiddhikaro hoti, seyyathīdaṃ: "cakkhuṃ ca paṭiccarūpe ca appajjati cakkhuviññāṇaṃ"ti[a] idha pana bhāvasādhanena uppādasaddena saddhiṃpayujjamāno samāno samānassa kattu abhāvato saddabhedaṃ gacchati, na ca kiñci atthaṃ sādhe tīti saddabhedatopi ni uppādamattaṃ paṭiccasamuppādoti, tattha siyā: hoti saddena saddhiṃ yojayissāma paṭiccasamuppādo hotīti taṃ na yuttaṃ. Kasmā? Yogābhāvatoceva uppādassa ca uppāda pattidosato. "Paṭiccamuppādaṃ vo bhikkhave desissāmi, katamo ca bhikkhave paṭiccasamuppādo avijjāpaccayā bhikkhave saṅkhārā. Saṅkhārapaccayā viññāṇaṃ. Viñgñāṇapaccayā nāmarūpaṃ. Nārarūpa paccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Ayaṃ vucacti bhikkhave paṭiccasamuppādo"ti[b] imesu hi padesu ekenapi saddhiṃ hotisaddo yogaṃ na gacchati, na ca uppādo hoti, sace bhaveyya uppādassāpi uppādo pāpuṇeyyāti, yepi maññanti idappaccayānaṃ bhāvo idappaccayatā, bhāvo ca nāma yo ākāro avijjādīnaṃ saṅkhārādipātubhāve hetu, so tasmiṃ saṅkhāravikāre paṭicca samuppādasaññāti. Tesaṃ taṃ na yujjati. Kasmā? Avijādīnaṃ hetuvacanato. Bhagavatā hi "tasmātiha ānanda esova hotu etaṃ nidānaṃ esasamudayo esapaccayo jarāmaraṇassa yadidaṃ jāti
Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo jātiyā yadidaṃ bhavo. Tasmātihāvanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo bhavassayadidaṃ upādānaṃ". Tasmātihāvanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo upādānassa yadidaṃ taṇhā" tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo taṇhāya yadidaṃ vedanā. Tasmātihānandaeseva hetu etaṃ nadānaṃ esa samudayo esa paccayo ārakkhassa yadidaṃ macchariyaṃ tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo macchariyassa yadidaṃ pariggaho. Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo pariggahassa yadidaṃajjhosanaṃ. Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo jjhosānassa yadidaṃ chandarāgo. Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo chandarāgassa yadidaṃ vinicchayo. Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo lābhassa yadidaṃ pariyesanā. Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo pariyesanāya yadidaṃ taṇhā. Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo vedanāya yadidaṃ phasso tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo phassassa yadidaṃ nāmarūpaṃ kamhākievysa emeya hetu etaṃ nidānaṃ. Esa samudayo esa paccayo nāmarūpassa yadidaṃ viññāṇaṃ tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa pccayo viññāṇassa yadidaṃnāmarūpaṃ. -Saṅkhārānaṃ yadidaṃ āvijjā"ti[c] evaṃ avijjādayo hetuti vuttā. Na tesaṃ vikāro. Tasmā paṭiccasamuppādoti paccayadhammā vedi tabbāti. Iti yantaṃ vuttaṃ, taṃ sammā vuttti veditabbaṃ.

Yā panettha paṭiccasamuppādoti imāya byāñjanacchāyāya uppādo yevāyaṃ vuttotisaññā uppajjati, sā imassa padassa evamatthaṃ gahevo vūpasametabbā. Bhagavatāhi: -

Dvedhā tato pacatte dhammasamūhe yato idaṃ vacanaṃ,
Tappaccayo tato yaṃ phalopacārena iti vutto.

Yo hi ayaṃ paccayatāya pavatto dhammasamūho, tattha paṭicca samuppādoti idaṃ vacanaṃdvedhā icchanti. So hi [PTS Page 521] [\q 521/] yasmā patīya māno hitāya sukhāya ca sampavattati, 1 tasmā paccetumarahanti naṃ paṇḍitāti paṭicco. Uppajjamāno ca saha sammā ca uppajjati, na ekekato, nāpi ahetutoti samuppādo. Evaṃ paṭicco ca so samuppādo cāti paṭiccasamuppādo. Apica: - saha uppajjatīti samuppādo, paccayasāmaggiṃ pana paṭicca apaccakkhāyāti evampi

[A.] Saṃyuttanikāya - gahapativagga. [B.] Saṃyuttanikāya - buddhavagga. [C] dighanikāyamahānidānasutta. 1. Ma. 1. Saṃvattati.

[SL Page 389] [\x 389/]

Paṭiccasamuppādo, tassa cāyaṃ hetusamūho paccayoti tappacca yattā ayampi yathā loke semhassa paccayo guḷo semho guḷoti vuccati, yathā ca sāsane sukhappaccayo buddhānaṃ uppādo suko buddhānaṃ uppādoti vuccati. Yathā paṭiccasamuppādo icceva phalavohārena vuttoti veditabbo. Athavā: -

Paṭimukhamitoti vutto hotusamūho ayaṃ paṭiccoti,
Sahite uppādeti ca iti vutto so samuppādo.

Yo hi esa saṅkhārādinaṃ pātubhāvāya avijjādiekekahetu sīsena niddiṭṭho hetusamūho, so sādhāraṇaphalanipphādakaṭṭhena avekallaṭṭhena ca sāmaggiaṅgānaṃ aññamaññena paṭimukhaṃ ito gatoti kavo paṭiccoti vuccati. Svāyaṃ sahite yeva aññamaññaṃ acinibhogavuttidhamme uppādetīti samuppādotipi vutto, evampi paṭiccoca so samuppādo cāti paṭiccasamuppādo.

Aparo nayo: -

Paccayatā aññoññaṃ paṭicca yasmā samaṃ saha ca dhamme,
Ayamuppādeti tatopi evamidha bhāsitā muninā.

Avijjādisīsena niddiṭṭhapaccayesu hi yo paccayā yaṃ saṅkhā rādikaṃ dhammaṃ uppādenti, na te aññamaññaṃ apaṭicca aññña maññavekalle sati uppādetuṃ samatthāti. Tasmā paṭiccasamaṃ saha ca na ekekadesaṃ, nāpi pubbāparabhāvena ayaṃ paccayatā dhamme uppādetīti atthānusāravohārakusalena muninā evamidha bhāsitā paṭiccasamuppādotveva bhāsitāti attho. Evaṃ bhāsamā nena ca: -

Purimena sassatādīna mabhāvo pacchimena ca padena,
Ucchedādi vighāto dvayena paridīpito ñāyo.

Purimenāti paccayasāmaggiparidīpakena paṭiccapadena [PTS Page 522] [\q 522/] pavatti dhammānaṃ paccayasāmaggiyaṃ ayāttavuttittā sassatāhetu visama hetu vasavattivādappabhedānaṃ sassatādīnaṃ abhāvo paridīpito hoti. Kiṃ hi sassatādīnaṃ ahetuādivasena vā pavattānaṃ paccayasāmaggiyāti. Pacchimena ca padenāti dhammānaṃ uppādapari dīpakena samuppādapadena paccayasāmaggiyaṃ dhammānaṃ uppattito vihatā uccheda natthika akiriyavādāti ucchedādivighāto paridīpito hoti. Purimapurimapaccayavasena hi punappuna uppajjamānesu dhammesu kuto ucchedo, natthikā akiriyavādā cāti. Dvayenāti sakalena paṭiccasamuppādavacanena, tassā tassā paccayasāmaggiyā santatiṃ avicchivditvā tesaṃ tesaṃ dhammānaṃ sambhavato majjhimā paṭipadā, so karoti so paṭisaṃvedeti añño karoti añño

[SL Page 390] [\x 390/]

Paṭisaṃvedetīti vādappahānaṃ janapadaniruttiyā anabiniveso samaññāya anatidāvananti ayaṃ ñāyo paridīpito hotīti ayaṃ tāva paṭiccasamuppādoti vacanamattassa attho.

Yā panāyaṃ bhagavatā paṭiccasamuppādaṃ desentena "avijāpaccayā saṅkhārā"ti ādīnā nayona nikkhittā tanti, tassā attha daṃnakhkhakaṃ taroke. Ka niphajjanācisakhḍagaṃ otaritvā ācariye anabbhācikkhantena sakasamayaṃ avokkamantena parasamayaṃ anāyūhantenasuttaṃ appaṭibāhantena vinayaṃ anulomentena mahāpadese olokentenadhammaṃ dīpentena atthaṃ saṅgāhentena tamevatthaṃ punarāvattetvā aparehipi pariyāyehi niddisantena ca yasmā atthasaṃvaṇṇanā kātabbā hoti, pakati yāpica dukkarāva paṭiccasamuppādassa atthasaṃvaṇṇanā.

Yathāhu porāṇā: -

Saccaṃ satto paṭisandhi paccayākārameva ca,
Duddasā caturo dhammā desetuñca sudukkarāti.

Tasmā aññata; āgamādhigamappattehi na sūkarā paṭiccasamuppā dassa atthasaṃvaṇṇanāti1 paritulayitvā: -

Vattukāmo ahaṃ ajja paccayākāravaṇṇanaṃ
Patiṭṭhaṃ nādhigacchāmi ajjhogāḷhova sāgaraṃ. [PTS Page 523] [\q 523/]

Sāsanaṃ panidaṃ nānā desanānayamaṇḍitaṃ.
Pubbācariya maggo ca abbocchinno pavattati.

Yasmā tasmā tadubhayaṃ sannissāyatthavaṇṇanaṃ
Ārabhissāmi etassa taṃ suṇātha samāhitā.

Vuttaṃ hetaṃ pubbācariyehi: -

Yo kocimaṃ aṭṭhi katvā suṇeyya labhetha pubbāpariyaṃ visesaṃ,
Laddhāna pubbāpariyaṃ visesaṃ adassanaṃ maccurājassa gaccheti.

"Avijjāpaccayā saṅkhārā"ti ādisu hi āditoyeva tāva: -

Desanābhedato attha lakkhaṇekavidhādito,
Aṅgānañca vavatthānā viññātabbo vinicchayo.

Tattha desanābhedatoti bhagavato hi vallihārakānaṃ catunnaṃ purisānaṃ valligahaṇaṃ viya ādito vā majjhato vā paṭṭhāya yāva pariyosānaṃ, tathā pariyosānato vā majjhato vā paṭṭhāya yāva ādīti catubbidhā paṭiccasamuppādadesanā. Yathā hi valli

1. Ma. 11. Maṇṇanāti.

[SL Page 391] [\x 391/]

Hārakesu catusu purisesu eko valliyā mūlameva paṭhamaṃ passati, so taṃ mūle chetvā sabbaṃ ākaḍḍhitvā ādāya kamme upaneti, evaṃ bhagavā "iti ko bhikkhave avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanā paccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ"ti[a] ādito paṭṭhāya yāva pariyosānāpi paṭicca samuppādaṃ deseti. Yathāpana tesu purisesu eko valliyā majjhaṃ paṭhamaṃ passati, so majjhe chinditvā upari bhāgaññeva ākaḍḍhitvā ādāya kamme upaneti, evaṃ bhagavā "tassa taṃvedanaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī, yā vedanāsu nandī tadupādānaṃ, tassupādānapaccayā bhavo, bhavapaccayā jātī"ti[a] majjhato paṭṭhāyayāva pariyosānāpi deseti, yathā ca tesu puri sesu eko valliyā aggaṃ paṭhamaṃ passati, so agge gahetvā aggānusārena yāva mūlā sabbaṃ ādāya kamme upaneti, evaṃ bhagavā "jātipaccayaṃ jarāmaraṇanti iti kho panetaṃ vuttaṃ jāti paccayānuko bhikkhave jarāmaraṇaṃ novā kathaṃ vo ettha hotīti? Jātipaccayā bhante jarāmaraṇaṃ, evaṃ no ettha hoti jātipaccayā jarāmaraṇanti. [PTS Page 524] [\q 524/] bhavapaccayā jāti jāti paccayā bhavo, bhava paccayā upādāna upādāpaccayā taṇhā taṇhāpaccayā vedanā vedanā paccayā phassa phassapaccayā saḷāyata saḷāyatapaccayā nāmarūpa nāmarūpa paccayā viññāṇa viññāṇapaccayā saṅkhāra saṅkhāra paccayā avijjā avijjā paccayā viññāṇaṃ viññā paccayā saṅkhāra saṅkhāra paccā avijjā avijjā paccayā saṅkhārāti itikho panetaṃ vuttaṃ avijjāpaccayā nu kho bhikkhave saṅkhārā no vā kathaṃ vo ottha hotīti. Avijjāpaccayā bhante saṅkhārā evaṃ no ettha hoti avijjāpaccayā saṃkhārā"ti[a] pariyosānato paṭṭhāya yāva āditopi paṭiccasamuppādaṃ deseti. Yathā pana tesu purisesu eko valliyā majjhameva paṭhamaṃ passati, so majjhe chivditvā heṭṭhā otaranto yāva mulā ādāya kamme upaneti, evaṃ bhagavā "ime cabhikkhave cattāro āhārā kiṃ nidānā kiṃ samudayā kiṃjātikā kiṃ pabhavā, ime cattāro āhārā taṇhā nidānā taṇhā samudayā taṇhā jātikā taṇhāpabhavā, taṇhākiṃ nidānā kiṃ samudayā kiṃ jitikā kiṃ pabhavā, ime cattārā āhārā taṇhānidānā taṇhā samudayā taṇhā jātikā taṇhā pabhavā, taṇhā vedanā-phasso - saḷāyatanaṃ- nāmarūpaṃ - viññgñāṇaṃ- saṅkhārā kiṃ nidānā kiṃ samudāya kiṃ jātikā kiṃ pabhavā saṅkhārā avijjānidānā, avijjāsamudayā, avijjājātikā, avijjāpabhavā"ti[b] majjha to paṭṭhāya yāvapaādito deseti. Kasmā panevaṃ dese tīti? Paṭiccasamuppādassa samantabhaddakattā sayaṃ ca desanā vilā sappattattā. Samantabhaddako hi paṭiccasamuppādo, tato tato ñāyapaṭivedhāya saṃvattati yeva. Desanāvilāsappattoca bhagavā catuvesārajja paṭisambhidāyogena catubbidha gambhīrabhāvappattiyā ca, so desanāvilāsappattattā nānānayeheva dhammaṃ deseti. Visesato panassa yā ādito paṭṭhāya anulomadesanā, sā pavattikāraṇa vibhagasammūḷhaveneyya janaṃ samanupassato yathā sakehi kāraṇehi pavattisavdassanatthaṃ uppattikkamasandassa natthañca pavattāti viññātabbā. Yā pariyosānato paṭṭhāya paṭilomadesanā, sā " kicchaṃ vatāyaṃ loko āpanno jāyati ca

[A.] Majjhimanikāya - mahātaṇhāsaṅkhayasutta. [B.] Saṃyuttanikāya - āhāravagga.

[SL Page 392] [\x 392/]

Jiyati ca mīyati cā"ti ādinā nayena kicchāpannaṃ lokaṃ anuvi lokayato pubbabhāgapaṭivedhānusārena tassa tassa jarāmaraṇādi kassa dukkhassa attanā adhigatakāraṇa saṃdassanatthaṃ. Yā majjhato paṭṭhāya yāva ādi pavattā, sā āhāranidānavavatthāpanānusārena yāva atītaṃ addhānaṃ atiharitvā puna atītaddhato pabhūti hetuphala paṭipāṭi savdassanatthaṃ. Yā pana majjhato paṭṭhāya yāva pariyosānaṃ pavattā, sā paccuppanne addhāne anāgataddhahetu samuṭṭhānato pabhūti anāgataddhasavdassanatthaṃ. Tāsu yā pavattikāraṇasammūḷhassa veneyyajanassa [PTS Page 525] [\q 525/] yathā sakehi kāraṇehi pavattisavdassanatthaṃ uppattikkamasandassanatthañca ādito paṭṭhāya anulomadesanā vuttā, sā idha nikkhittāti veditabbā. Kasmā panettha avijjā ādito vuttā, kiṃ pakati vādīnaṃ pakati viya avijjāpi akāraṇaṃ mūlakāraṇaṃ lokassāti? Na akāraṇaṃ, āsavasamudayā avijāsamudayotihi avijjāya kāraṇaṃ vuttaṃ. Atthi pana pariyāyo yena mūlakāraṇaṃ siyā, ko panesoti? Vaṭṭakathāya sīsabhāvo. Bhagavā hi vaṭṭakathaṃ kathento dve dhamme sīsaṃ katvā katheti, avijjaṃ vā. Yathāha: - " purimā bhikkhave koṭi na paññāyati avijjāya ito pubbe avijjā nāhosi atha pacchā sambhavīti. Evadvetaṃ bhikkhave vuccati, athaca pana paññāyati idappaccayā āvijā"ti bhavataṇhaṃ vā, yathāha: - "purimā bhikkhave koṭi na paññāyati bhavataṇhāya, ito pubbe bhavataṇhā nāhosi, atha pacchā sambhavīti. Evañcetaṃ bhikkhave vuccati, atha ca pana paññāyati idappaccayā bhavataṇhā"ti. Kasmā pana bhagavā vaṭṭakathaṃ kathento ime dve dhamme sīsaṃ katvā kathetīti? Sugatiduggati gāmino kammassa visesahetubhūtattā, duggatigāmino hi kammassa visesahetu avijjā. Kasmā? Yasmā avijjāhibhuto puthujjano aggisantāpa laguḷābhighāta parissamābhibhūtā vajjhagāvī tāya parissa māturatāya nirassādampi attano anatthāvahampi ca uṇhodaka pānaṃ viya kilesasantāpato nirassādampi duggatinipātanato ca attano anatthāvahampi pāṇātipātādiṃ anekappakāraṃ duggati gāmikammaṃ āhabhati. Sugatigāminopana kammassa visesahetu bhavataṇhā, kasmā? Yasmā bhavataṇhābibhuto puthujjano yathā vuttappakārā gāvī sūtudakataṇhāya samassādaṃ attano parissama vinodanañca sītudakapānaṃ viya kilesasantā pavirahato saassādaṃ sugatisampāpanena attano duggatidukkhaparissama vinodanañca pāṇātipātāveramaṇīādiṃ anekappakāraṃ sugatigāmikammaṃ ārabhati, etesu pana vaṭṭakathāya sīsabhutesu dhammesu katthaci bhagavā ekadhammamūlikaṃ desanaṃ deseti. Seyyathīdaṃ: [PTS Page 526 [\q 526/] -] "iti kho bhikkhave

[A]saṃyuttanikāya -mahāvagga.

[SL Page 393] [\x 393/]

Avijjupanisā saṅkhārā saṅkharūpanisaṃ viññāṇaṃ"ti[a] ādi. Tathā "upādāniyesu bhikkhave dhammesu assādānupassino viharato taṇhā pavaḍḍhati taṇhāpaccayā upādānaṃ "ti[b] ādi. Katthaci ubhaya mūlikampi, seyyathīdaṃ: "avijjānīvaraṇassa bhikkhave bālassa taṇhāya sampayuttassa evamayaṃ kāyo samudāgato iti ayadveva kāyo pahiddhā ca nāmarūpaṃ ittheta dvayaṃ, dvayaṃ paṭicca phasso chaḷevāyatanāni ca, yehi phuṭṭho bālo sukhadukkhaṃ paṭisaṃvedetī"ti[a] ādi. Tāsu tāsu desanāsu avijjāpaccayā saṅkhārāti aya midha avijjāvasena ekadhammamūlikā desanāti veditabbā. Evaṃ tāvettha desanābhedato viññātabbo vinicchayo.

Atthatoti avijjādīnaṃ padānaṃ atthato, seyyathīdaṃ: pūretuṃ ayuttaṭṭhena kāyaduccaritādi avivdiyaṃ nāma, aladdhabbanti attho. Taṃ avindiyaṃ vindatīti=avijjā. Tabbiparitato kāyasucaritādi vindiyaṃ nāma, taṃ vindiyaṃ na vindatīti= avijjā. Khandhānaṃrāsaṭṭhaṃ āyatanānaṃ āyatanaṭṭhaṃ dātunaṃ suññataṭṭhaṃ indriyānaṃ adhipatiyaṭṭhaṃ saccānaṃ tathaṭṭhaṃ aviditaṃ karotīti= avijjā, dukkhādīnaṃ pīḷanādivasena1 vuttaṃ catubbidhaṃ atthaṃ aviditaṃ karotītipi=avijjā, antavirahite saṃsāre sabba yonigatibhava viññāṇaṭṭhiti sattāvāsesu satte javāpetīti= avijjā, paramatthato avijjamānesu itthipurisādisu javati vijjamānesupi khandhādisu na javatīti=avijjā. Apica: - cakkhu viññāṇādīnaṃ vatthārammaṇānaṃ paṭiccasamuppādapaṭiccasamuppannā nañca dhammānaṃ chādanatopi= avijjā. Yaṃ paṭicca phalameti, so paccayo. Paṭiccāti na vinā apaccakkhatvāti attho, etīti uppajjati ceva pavattati cāti attho. Apaci: upakārakaṭṭhe paccayaṭṭho, avijjā ca sā paccayo cāti avijjāpaccayo, tasmā avijjāpaccayā. Saṅkhatamabhisaṅkharontīti= saṅkhārā, apica: - avijjā paccayā saṅkhārā saṅkhārasaddena āgatasaṅkhārāti duvidhā saṅkhārā. Tattha puññāpuññāneñjābhisaṅkhārā tayo, kāyavacīcittasaṅkhārā tayoti ime cha avijjā paccayā saṅkhārā. Te sabbepi lokiya kusalākusalacetanāmattameva honti. Saṅkhatasaṅkhāro abhisaṃkhatasaṃkhāro [PTS Page 527] [\q 527/] abhisaṃkharaṇakasaṃkhāro payogābhisaṃkhāroti ime pana cattāro saṅkhārasaddena āgatasaṅkhārā. Tattha "aniccā vata saṅkhārā"ti[c] ādisu vuttā sabbepi sappaccayā dhammā saṅkhata saṅkhārāti aṭṭhakathāsu vuttā. Tepi "aniccā vata saṅkharā"ti[c] ettheva saṅgahaṃ gacchanti, visuṃ pana nesaṃ āgataṭṭhānaṃ na paññāyati. Tebhumakakusalākusalacetanāpana abhisaṅkharaṇakasaṅkhā

[A.] Saṃyuttanikāya - āhāravagga [b.] Saṃyuttanikāya - dukkhavagga. [C.] Saṃyuttanikāyabrahmasaṃyutta. 1. Piḷanādivasena catubbidhaṃ.

[SL Page 394] [\x 394/]

Roti vuccati, tassa "avijjāgato ayaṃ bhikkhave purisapuggalo puññañceva saṅkhāraṃ abhisaṃkharotī"ti[a] ādisu āgataṭṭhānaṃ paññāyati. Kāyikacetasikaṃ pana viriyaṃ payogābhisaṅkhāroti vuccati, so "yāvatikā abhisaṃkhārassa gati tāvatikaṃ gantvā akkhāhataṃ maññe aṭṭhāsī"ti[b] ādisu āgato. Na kevalañca eteyeva, aññepi "saññāvedayitanirodhaṃ samāpajjantassa kho āvuso visākha bhikkhuno paṭhamaṃ nirujjhati vacīsaṅkhāro tato kāyasaṃkhāro tato cittasaṅkhāro"ti[c] ādinā nayena saṅkhārasaddena āgatā aneke saṅkhārā. Tesu natthi so saṅkhāro yo saṅkhata saṅkhārehi saṅgahaṃ na gaccheyya. Ito paraṃ "saṅkhārapaccayā viññāṇaṃ"ti ādisu vuttaṃ vuttanayeneva veditabbaṃ. Avutte pana - vijānātīti= viññāṇaṃ, namatīti= nāmaṃ, ruppatīti=rūpaṃ, āye tanoti āyatañca nayatīti= taṇhā, upādiyatīti= upādānaṃ, bhavati bhāvayati cāti= bhavo, jananaṃ jāti, jiraṇaṃ jarā, maranti etenāti maraṇaṃ, socanaṃ soko, paridevanaṃ paridevo, dukkhayatīti= dukkhaṃ, uppādaṭṭhitivasena vā dvidhā khaṇatītipi dukkhaṃ, dummanabhāvo domanassaṃ, bhuso āyāso upāyāso. Sambhavantīti abhinibbattanti. Na kevalañca sokādīneva, atha kho sabbapadehi sambhavanti saddassa yojanā kātabbā. Itarathāhi avijjāpaccayā saṅkhārāti vutte kiṃ karontītina paññāyeyya, sambhavantīti pana yojanāya sati avijjā ca sā paccayo cātiavijjāpaccayo, tasmā avijjāpaccayā [PTS Page 528] [\q 528/] saṃkhārā sambhavantīti paccaya paccayuppanna vavatthānaṃ kataṃ hotī. Esa nayo sabbattha. Evanti niddiṭṭhanaya nidassanaṃ, tena avijjadīheva kāraṇehi na issaranimmānādi hīti dassetī. Etassāti yathāvuttassa, kevalassāti asammissassa, sakalassa vā, dukkhandhassāti dukkhasamūhassa, na sattassa, na sukhasubhādīnaṃ. Samudayoti nibbatti, hotati sambhavati, evamettha atthato viññātabbo vinicchayo.

Lakkhaṇāditoti avijjādīnaṃ lakkhaṇādito, seyyathīdaṃ: aññāṇalakkhaṇā avijjā, sammohanarasā, chādanapaccupaṭṭhānā, āsavapadaṭṭhānā. Abhisaṃkharaṇalakkhaṇā saṅkhārā, āyūhanarasā, cetanāpaccupaṭṭhānā, avijjāpadaṭṭhānā. Vijānanalakkhaṇaṃ viññāṇaṃ, pubbaṅgamarasaṃ, paṭisandhipaccupaṭṭhānaṃ, saṃkhāra padaṭṭhānaṃ, vatthārammaṇapadaṭṭhānaṃ vā. Namanalakkhaṇaṃ nāmaṃ, sampayogarasaṃ, avinibbhogapaccupaṭṭhānaṃ, viññāṇapadaṭṭhānaṃ. Ruppana lakkhaṇaṃ rūpaṃ, vikiraṇarasaṃ, abyākatapaccupaṭṭhānaṃ, viññāṇa

[A]saṃyuttanikāya-rukkhavagga. [B.] Aṅguttaranikāya- rathakāravagga.
Majjhimanikāya - cūlavedallasutta.

[SL Page 395] [\x 395/]

Padaṭṭhānaṃ, āyatanalakkhaṇaṃ saḷāyatanaṃ, dassanādirasaṃ, vatthadvāra bhāvapaccupaṭṭhānaṃ, nāmarūpapadaṭṭhānaṃ. Phusanalakkhaṇo phasso, saṅghaṭṭanaraso, saṅgatipaccupaṭṭhāno, saḷāyatanapadaṭṭhāno. Anubhavalakkhaṇā vedanā, visayarasasambhogarasā, sukhadukkhapaccupaṭṭhānā, phassapadaṭṭhānā. Hetulakkhaṇā taṇhā, abhinandanarasā, atitta bhāvapaccupaṭṭhānā, vedanāpadaṭṭhānā. Gahaṇalakkhaṇaṃ upādānaṃ, amuñcanarasaṃ, taṇhādaḷhattadiṭṭhipaccupaṭṭhānaṃ, taṇhāpadaṭṭhānaṃ. Kammakammaphalalakkhaṇo bhavo, bhāvanā bhavanaraso, kusalā kusalābyākatapaccupaṭṭhāno, upādānapadaṭṭhāno. Jātiānaṃ lakkhaṇādīni saccaniddese vuttanayeneva veditabbāni, evamettha lakkhaṇāditopi viññātabbo vinicchayo.

Ekavidhāditoti ettha avijjā aññāṇa adassana mohādibhāvato ekavidhā, appaṭipattimicchāpaṭipattibhāvato duvidhā, tathā sasaṃkhārā saṃkhārato, vedanattayasampayogato tividhā, catusaccāpaṭivedhato catubbidhā, gatipañcakādīnavacchādanato [PTS Page 529] [\q 529/] pañcavidhā, dvārārammaṇato pana sabbesupi arūpadhammesu chabbidhatā veditabbā. Saṃkhārā sāsava vipākadhammadhammādibhāvato ekavidhā, kusalākusalato duvidhā, tathā parittamahaggatahīnamajjhimamicchattasammattaniyatāniyatato, tividhā puññābhisaṃkhārādibhāvato, catubbidā catuyoni saṃvattanato, pañcavidhā pañcagatigāmito. Viññāṇaṃ lokiyavipākādibhāvato eka vidhaṃ, sahetukāhetukādito duvidhaṃ, bhavattaya pariyāpannato vedanattayasampayogato ahetuka dvihetuka tihetukatoca tividhaṃ, yonigativasena catubbidhaṃ pañcavidhañca. Nāmarūpaṃ viññāṇaṃ sannissayato kammappaccayato ca ekavidhaṃ, sārammaṇānārammaṇato duvidhaṃ, atītādito tividhaṃ, yoni gativasena catubbidhaṃ, pañcavidhañca. Saḷāyatanaṃ sañjātisamosaraṇaṭṭhānato ekavidhaṃ, bhūtappasādaviññāṇadito duvidhaṃ, sampattāsampattato bhayagocarato tividaṃ, yonigatipariyāpannato catubbidhaṃ pañca vidhañcāti iminā nayena phassādīnampi ekavidhādibhāvo veditabboti evamettha ekavidhāditopi viññātabbo vinicchayo. Aṅgānañca vavatthānāti sokādayo cettha bhavacakkassa aviccheda dassanatthaṃ vuttā, jarāmaraṇabbhāhatassa hi bālassa te sambhavanti, yathāha: "assutavā bhikkhave puthujjano kāyikāya dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammohamāpajjatī"ti. Yāva ca tesaṃ pavattitāva avijjā yāti punapi avijjāpaccayā saṅkhārāti sambhandhameva hoti bhavacakkaṃ, tasmā tesaṃ jarāmaraṇeneva ekasaṅkhepaṃ katvā dvādaseva paṭiccasamuppādaṅgānīti veditabbānīti evamettha aṅgānaṃ vavatthānatopi viññātabbo vinicchayo. Ayaṃ tāvettha saṅkhepakathā.

1. Bhūtappasādaviññāṇato, ṭīkā.

[SL Page 396] [\x 396/]

Ayaṃ pana vitthāranayo: - avijjāti suttantikapariyāyena [PTS Page 530] [\q 530/] dukkhādīsu catusu ṭhānesu aññānaṃ, abidhammapariyāyena pubbantā dīhi saddhiṃ aṭṭhasu. Vuttaṃ hetaṃ: - " tattha katamā avijā? Dukkhe aññāṇaṃ dukkhe ariyasaccā aññāṇaṃ dukkhe samudaya aññāṇaṃ dukkhe nirodhaya aññāṇaṃ dukkhe dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ, aparante - pubbantāparante - idappaccayatāpaṭicca samuppannesu dhammesu aññāṇaṃ"ti[a] tattha kiñcāpi ṭhapetvā lokuttaraṃ saccadvayaṃ sesaṭṭhānesu ārammaṇavasenipi avijjā uppajjati, evaṃ santepi paṭiccādanavaseneva idha adhippetā, sā hi uppannā dukkhasaccaṃ paṭicchādetvā tiṭṭhati, yāthāvasarasa lakkhaṇaṃ paṭivijjhituṃ nadeti, tathā samudayaṃ nirodhaṃ maggaṃ. Pubbantasaṅkhātaṃ atītaṃ khandhapañcakaṃ aparantasaṅkhātaṃ anāgataṃ khandhapañcakaṃ pubbantāparantasaṅkhātaṃ tadubhayaṃ idappaccayatā paṭiccasamuppannadhammasaṅkhātaṃ idappaccayatañceva paṭiccasamuppanna dhamme ca paṭicchādetvā tiṭṭhati, ayaṃ avijjā ime saṅkhārāti evaṃ yāthāvasarasalakkhaṇamettha paṭivijjhituṃ na deti, tasmā "dukkhe aññāṇaṃ pubbante aññāṇaṃ, aparante -pubbantāparante -idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṃ"ti vuccati.

Saṃkhārāti puññādayo tayo kāyasaṅkhārādayo tayoti evaṃ pubbe saṅkhepato vuttā cha, vitthārato panettha puññābhi saṅkhāro dānasīlādivasena pavattā aṭṭha kāmāvacarakusalacetanā bhāvanāvaseneva pavattā pañcarūpāvacarakusalacetanā cāti tera sa cetanā honti. Apañññābhisaṅkhāro pānātipātādivasena pavattā dvādasa akusalacetanā, āneñjābhisaṅkhāro bhāvanā vaseneva pavattā catasso arūpāvacarakusalacetanā cāti tayopi saṃkhārā ekūnatiṃsa cetanā honti. Itaresu pana tīsu kāya. Sañcetanā kāyasaṅkhāro, vacīsañcetanā vacīsaṅkhāro, mano sañcetanā cittasaṅkhāro, ayaṃ tiko kammāyūhanakkhaṇe puñña bhisaṅkhārādīnaṃ dvārato pavattidassanatthaṃ vutto. Kāyaviññattiṃ samuṭṭhapetvā hi kāyadvārato pavatta aṭṭhakāmāvacarakusalacetanā dvādasaakusala cetanāti samavīsati cetanā kāyasaṅkhāro nāma, tā eva vacīviññattiṃ [PTS Page 531] [\q 531/] samuṭṭhapetvā vacīdvārato pavattā vacīsaṅkhāro nāma. Abhiññācetanā panettha parato viññāṇassa paccayo na hotīti na gahitā, yathāca abhiññācetanā evaṃ uddhacca ceta nāpi na hoti. Tasmā sāpi viññāṇassa paccayabhāveapane tabbā, avijjāpaccayā pana sabbāpetā honti. Ubhopi viññattiyo asamuṭṭhapetvā manodvāre uppannā pana sabbāpi ekūnatiṃsati cetanā cittasaṅkhāroti, iti ayaṃ tiko purimattikameva pavisatīti atthato puññābhisaṅkhārādīnaṃ yeva vasena

[A.] Vibhaṅgapāḷi- khuddakavatthuvibhaṅga

[SL Page 397] [\x 397/]

Avijjāya pacyabhāvo veditabbo. Tattha siyā, kathaṃ panetaṃ jāni tabbaṃ ime saṅkhārā avijjapaccayā hontīti? Avijjābhāve bhāvato, yassahi dukkhādisu avijjāsaṅkhātaṃ aññaṇaṃ appahīnaṃ hoti so dukkhe tāva pubbantādīsu ca aññāneṇa saṃsāradukkhaṃ sukhasaññāya gahetvā tasseva hetubhute tividhepi saṅkhāre ārabhati, samudaye aññāṇena dukkhahetubhutepi taṇhāparikkhāre saṅkhāre sukhahe tuto maññāmano ārabhati, nirodhe pana magge ca aññāṇena dukkhassa anirodhabhutepi gativisese dukkhanirodhasaññi hutvā nirodhassa ca amaggabhutesupi yaññāmaratapādīsu nirodhamaggasaññi hutvā dukkhanirodhaṃ patthayamāno yaññāmara tapādimukhena tividhepi saṅkhāre ārabhati, apica: so kāya catususaccesu appahīnāvijjatāya visesato jātijarārogamaraṇādi anekādīnavavokiṇṇampipuññaphalasaṅkhātaṃ dukkhaṃ dukkhato ajānanto tassa adhigamāya kāyavacīcittasaṅkhārabhedaṃ puññābhisaṅkhāraṃ ārabhati devacchara kāmuko viya maruppapātaṃ. Sukhasammatassāpi ca tassa puññaphalassa ante mahāpariḷāhajanikaṃ viparināmadukkhataṃ appassādatadva apassantopi tappaccayaṃ vuttappakārameva puññābhisaṅkhāraṃ ārabhati salabho viya dīpasikhābhinipātaṃ madhubindugiddho viyava madhulitta satthadhārālehenaṃ, kāmupasevanādīsu ca savipākesu ādinavaṃ apassanto sukhasaññāya ceva kilesābhibhūtatāya ca dvārattayappa vattampi apuññābisaṅkhāraṃ ārabhati bālo viya guthakīḷanaṃ, maritukāmo viyaca visakhādanaṃ, āruppavipākesu cāpi saṅkhāraviparināma dukkhataṃ anavabujjhamāno sassatādivipallāsavasena cittasaṅkhāra bhūtaṃ ānejābhisaṅkhāraṃ ārabhati disāmūḷho viya pisācanagarābhi mukhamaggagamanaṃ, evaṃ yasmā avijjābhāvatova saṅkhārabhāvo, [PTS Page 532] [\q 532/] na abhavato, tasmā jānitabbametaṃ ime saṅkhārā avijjāpaccayā hontīti. Vuttampi cetaṃ "avidvā bhikkhave avijjāgato puññābhisaṅkhārampi abhisaṅkharoti apuññābisaṅkhārampi abhisaṅkharoti āneñjābhisaṅkhārampi abisaṅkharoti, yatoca kho bhikkhave bhikkhuno avijjā pahinā vijjā uppannā so avijjāvirāgā vijjuppādā neva puññābisaṅkhāraṃ abhisaṅkharotī'ti. [A]

Etthāha: -"gaṇhāma tāva etaṃ avijjā saṅkhārānaṃ paccayo"ti, idaṃ pana vattabbaṃ katamesaṃ saṅkhārānaṃ kathaṃ paccayo hotīti? Tatrīdaṃ vuccati: - bhagavatā hi "hetupaccayo, ārammaṇapaccayo, adhipatipaccayo, anantarapaccayo, samanantarapaccayo, sahajāta paccayo, aññamaññapaccayo, nissayapaccayo, upanissaya paccayo, purejātapaccayo, pacchājātapaccayo, āsevanapaccayo, kammapaccayo, vipākapaccayo, āhārapaccayo, indriyapaccayo.

[A.] Saṃyuttanikāya-rukkhavagga.

[SL Page 398] [\x 398/]

Jhānapaccayo, maggapaccayo, sampayuttapaccayo, vippayutta paccayo, atthipaccayo, natthipaccayo, vigatapaccayo, avigatapaccayo"ti[a] catuvīsati paccayā vuttā. Tattha hetu ca so paccayo cāti hetupaccayo, hetu hutvā paccayo hetubhāvena paccayoti vuttaṃ hoti. Ārammaṇapaccayādīsupi eseva nayo. Tattha hetuti vacanāvayavakāraṇamūlānametaṃ adhivacanaṃ, "paṭiññā hetu" tī ādisu hi loke vavanāvayavo hetuti vuccati. Sāsane pana "ye dhammā hetuppabhavā"ti ādisu kāraṇaṃ, "tayo kusala hetu tayo akusalahetu"ti ādisu mūlaṃ hetūti vuccati, taṃ idha adhippetaṃ. Paccayoti ettha pana ayaṃ vacanattho: - paṭicca etasmā etīti= paccayo, apaccakkhāya naṃ vattatīti atto. Yo hi dhammo yaṃ dhammaṃ apaccakkhāya tiṭṭhati vā appajjati vā, so tassa paccayoti vuttaṃ hoti. Lakkhaṇato pana upakārakalakkhaṇo paccayo, yohi [PTS Page 533] [\q 533/] dhammo yassa dhammassa ṭhitiyā vā uppattiyā vā upakārako hoti, so tassa paccayoti vuccati. Paccayo, hetu, kāraṇaṃ, nidānaṃ, sambhavo, pabhavoti adiatthato ekaṃ, byañjanato nānaṃ. Iti mūlaṭṭhena hetu, upakārakaṭṭhena paccayotisaṅkhepato mūlaṭṭhena upakārako dhammo hetu paccayo, so sāliādīnaṃ sālibījādīni viya maṇippabhādinaṃ viya ca manivanṇādayo kusalādīnaṃ kusalādabhāva sādhakoti ācariyānaṃ adippāyo. Evaṃ sante pana taṃ samuṭṭhānarūpesu hetupaccayatā na sampajjati, na hi so tesaṃ kusalādibhāvaṃ sādheti, naca paccayo na hoti. Vuttaṃ hetaṃ "hetu hetusampayuttakānaṃ dhammānaṃ taṃ samuṭṭhānānañca rūpānaṃ hetupaccayena paccayo"tī. [A] ahe tukacittānañca vinā etena abyākatabhāvo siddho, sahetukādīnampi ca yonisomanasikārādipaṭibaddho kusalādibāvo, na sampayuttahetupaṭibaddho. Yadica sampayuttahetusu sabhāvatova kusalādibhāvo siyā, sampayuttesu hetupaṭibaddho alobho kusalo vā siyā abyākato vā. Yasmā pana ubhayathāpi hoti, tasmā yathāsampayuttesu evaṃ hetusupi kusalāditā pariyesitabbā. Kusalādibhāvasādhanavasena gayhamāne na kidvi virujjhati, laddhahetu paccayā hi dhammā rirūḷhamūlā viya pādapā thirā honti suppatiṭṭhitā, ahetukā tilabījakādisevālā viya na suppatiṭṭhitā. Iti mūlaṭṭhena upakārakoti suppatiṭṭhitabhāvasādhanena upakārako dhammo hetu paccayoti veditabbo. Tato paresu ārammaṇabhāvena upakārako dhammo ārammaṇapaccayo. So rūpāyatanaṃ cakkhu viññāṇadhātuyāti ārabhitvāpi yaṃ yaṃ dhammaṃārabbha ye ye dhammā

[A.] Paṭṭhāna- paccayuddesa.

[SL Page 399] [\x 399/]

Uppajjanti cittacetasikā dhammā, tete dhammā tesaṃ tesaṃ dhammānaṃ ārammaṇapaccayenapaccayoti osāpitattā na koci dhammo na hoti. Yathāhi dubbalo puriso daṇḍaṃvā rajjuṃ vā ālambitvāva uṭṭhahaticve tiṭṭhati ca, evaṃ cittacetasikā dhammā rūpādiārammaṇaṃ ārabbheva uppajjanticeva tiṭṭhanti ca. Tasmā sabbepi cittacetasikānaṃ ārammaṇabhūtā dhammā ārammaṇapacca yoti veditabbā. [PTS Page 534] [\q 534/] jeṭṭhakaṭṭhena upakārako dhammo adipati paccayo, so sahajātārammaṇavasena duvidho, tattha " chandādhipati chandasampayuttakānaṃ dhammānaṃ taṃ samuṭṭhānānañca rūpānaṃ adhipati paccayena paccayo"ti[a] ādivacanato chandaviriyacittavīmaṃsā saṅkhātā cattāro dhammā adhipatipaccayoti veditabbā, ne ca kho ekato. Yadāhi chandaṃ dhuraṃ chandaṃ jeṭṭhakaṃkatvā cittaṃ pavattati, tadā chandova adhipati, na itare. Esa nayo sesesupiyaṃ pana dhammaṃ garuṃ katvā arūpadhammā pavattanti. So nesaṃ ārammaṇādhi pati, tena vuttaṃ "yaṃ yaṃ dhammaṃ garuṃ katvā ye ye dhammā uppajjanti cittacetasikā dhammā, te te dhammā tesaṃ tesaṃ dhammānaṃ adhipatipaccayena paccayo"ti[a.] Anantarabhāvena upakārako dhammo anantarapaccayo, samanantarabhāvena upakārako dhammo samanantarapaccayo, idañca paccayadvayaṃ bahudhā papañcayanti. Ayaṃ panettha sāro: - yohi esa cakkhuviññāṇānantarā manodhātu, manodhātuanantarā manoviññāṇadhātuti ādicittaniyamo, so yasmā purimapurimacittavaseneva ijjhati, na aññathā. Tasmā attano attano anantaraṃ anurūpassa cittuppādassa uppādanasamattho dhammo anantarapaccayo. Tenevāha "anantarapaccayoti cakkhuviññāṇadhātu taṃ sampayuttakā ca dhammā manodhātuyā taṃ sampayuttakānaṃ ca dhammānaṃ anantarapaccayena paccayo"ti[a] ādi. Yo anantarapaccayo, sveva samanantarapaccayo. Byañjanamattamevahettha nānaṃ upacayasanta tīsu viya adhivacananiruttidukādisu viyaca, atthatopana nānaṃ natthi. Yampi atthānantaratāya anantarapaccayo, kālānantaratāya samanantarapaccayoti ācariyānaṃ mataṃ, taṃ nirodhā vuṭṭhahantassa nevasaññā nāsaññāyatanakusalaṃ phalasamāpattiyā samanantara paccayena paccayoti ādīhi virujjhati. Yampi tattha vadanti dhammānaṃ samuṭṭhāpana samatthatā na parihāyati bhāvanābalena pana vāritattā dhammā samanantarā nūppajjantīti, tampi kālānantara tāya abhāvameva sādheti. Bhāvanābalena hi tattha kālānantaratā [PTS Page 535] [\q 535/] natthīti mayampi etadeva vadāma, yasmā ca kālānantaratā natthi, tasmā samanantarapaccayatā na yujjati. Kālānantaratāya hi kho samanantarapaccayo hotīti laddhi, tasmā abinivesaṃ akatvā

[A]pṭhāna-paccayaniddesa.

[SL Page 400] [\x 400/]

Byañjanamattato pettha nānākaraṇaṃ paccetabbaṃ, na atthato. Kathaṃ? Natthi etesaṃ antarantihi anantarā, saṇṭhānābhāvato suṭṭhū anantarāti samanantarā. Uppajjamānova saha uppādabhāvena upakārako dhammo sahajātapaccayo pakāsassa padipo viya, so arūpakkhandhādivasena chabbidho hoti. Yathāha: "cattāro khandhā arūpino aññamaññaṃ sahajātapaccayena paccayo, cattāro mahābhūtā aññamaññaṃ sahajātapaccayenapaccayo, okkantikkhaṇe nāmarūpaṃ aññamaññaṃ, cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ, mahābhūtā upādārūpānaṃ, rūpino dhammā arūpīnaṃ dhammānaṃ kañci kāle sahajātapaccayena paccayo kañcikāle1 na sahajātapacca yena paccayo"ti[a] idaṃ hadayavatthumeva sandhāya vuttaṃ. Añña maññaṃ uppādanūpatthambhana bhāvena upakārako dhammo aññamaññapaccayo aññamaññūpatthambhakaṃ tidaṇḍakaṃ viya, so arūpakkhavdhādivasena tividho hoti. Yathāha "cattāro dhandhā arūpino aññamaññapaccayena paccayo, cattāro mahābhūtā aññamaññapaccayena paccayoti īkntikkhaṇe nārarūpaṃ aññamaññapaccayena paccayo"ti. [A] adhiṭṭhānākārena nissayākārena ca upakārako dhammo nissayapaccayo tarucittakammādīnaṃ paṭhavīpaṭādayo viya; so "cattārā khandhā arūpino aññamaññaṃ nissayapaccayena paccayo"ti[a] evaṃ sahajāte vuttanaye neva veditabbo. Chaṭṭho panettha koṭṭhāso "kkhāyatanaṃ cakkhuviññāṇadhātuyā taṃ sampayuttakānañca dhammānaṃ nissayapaccayena paccayo, sota-ghāna-jivhā-kāyāyatanaṃ kāya viññāṇadhātuyā taṃ sampayuttakānañca dhammānaṃ nissayapaccayena paccayo, yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattanaṃti taṃ rūpaṃ manodhātuyā ca manoviññāṇadhātuyā ca taṃ sampayuttakānañca dhammānaṃ nissayapaccayena paccayo"ti[a] evaṃ vibhatto. Upanissayapaccayoti ettha pana ayaṃ tāva vacanattho: [PTS Page 536] [\q 536/] tadadhīnavuttitāya attano phalena nissito na paṭikkhittoti nassayo, yatā pana bhuso āyāso upāyāso evaṃ bhuso nissayo upanissayo. Ilavakāraṇassetaṃ adhivacanaṃ, tasmā balavakāraṇabhāvena upakārako dhammoupanissayapaccayoti veditabbo. So ārammanūpanissayo, anantarūpanissayo, pakatupanissayiti tividho hoti. "Tattha dānaṃ datvā sīlaṃ samādiytvā uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni garuṃ katvā paccavekkhati, jhānā vuddhahitvā jhānaṃ garuṃ katvā paccavekkhati, sekhā gotrabhuṃ garuṃ katvā pacca vekkhanti, vodānaṃ garuṃ katvā paccavekkhanti, sekhā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhantīti evamādinā nayena ārammaṇūpanissayo tāva ārammaṇādhipatinā saddhiṃ nānāttaṃ

1. Ma. 11. Kicikāle. [A.] Paṭṭhāna-paccayaniddesa.

[SL Page 401] [\x 401/]

Akatvā vibhatto. Tattha yaṃ ārammaṇaṃ garuṃ katvā cittacetasikā uppajjanti taṃ niyamato tesu ārammaṇesu balavārammaṇaṃ hoti. Iti garukātabbaṭṭhena ārammaṇādhipati, balavakāraṇaṭṭhena ārammanūpanissayoti evametesaṃ nānattaṃ veditabbaṃ. Anantarūpanissayopi "purimā purimā kusalā khandhā paccimānaṃ pacchimānaṃ kusalānaṃ khandhānaṃ upanissayapaccayena paccayo"ti ādinā nayena anantara paccayena saddhiṃ nānāttaṃ akatvāva vibhatto, mātikānikkhepe pana tesaṃ "cakkhuviññāṇadhātu taṃ sampayuttakā ca dhammā mano dhātuyā taṃ sampayuttakānañca dhammānaṃ anantarapaccayena paccayo"ti[b] ādinā nayena anantarassa "purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ upanissayapaccayena paccayo"ti[b] ādinā nayena upanissayassa āgatattā nikkhepe viseso atthi. Sopi atthato ekībhāvameva gacchati, evaṃ santepi attano attano anantarā anurūpassa cittuppādassa pavattanasamatthatāya anantaratā, purimacittassa paccimacittuppādane balavatāya anantarūpanissayatā veditabbā. Yathāhi hetu paccayādisu kañci dhammaṃ vināpi cittaṃ uppajjati, na evaṃ anantara cittaṃ vinā cittassa uppatti nāma atthi, [PTS Page 537] [\q 537/] tasmā balavapaccayo hoti. Iti attano attano anantarā anurūpacittuppādana vasena anantarapaccayo, balavakāraṇavasena anantarūpanissa yoti evametesaṃ nānattaṃ veditabbaṃ. Pakatūpanissayo pana pakato upanissayo pakatupanissayo, pakato nāma attano santāne nipphādito vā saddhāsīlādi, upasevito vā utubhojanādi, pakatiyāevavā upanissayo pakatupanissayā, ārammaṇā nantarehi asammissoti attho. Tassa "pakatupanissayo saddhaṃ upanissāya dānaṃ deti, sīlaṃ samādiyati uposathakammaṃ karoti, jhānaṃ uppādeti, vipassanaṃ uppādeti, maggaṃ uppādeti, abhiññaṃ uppādeti, samāpattiṃ uppādeti, sīlaṃ-sutaṃ-cāgaṃ- paññaṃ upanissāya dānaṃ deti, sīlaṃ samādiyati uposathakammaṃ karoti, jhānaṃ uppādeti, vipassanaṃ uppādeti, maggaṃ uppādeti, abhiññaṃ uppādeti, samāpattiṃ uppādeti, saddhā-sīlaṃ-sutaṃcāgo -paññā saddhāya sīlassa sutassa cāgassa paññāya upanissayapaccayena paccayo"ti[a] ādinā nayena anekappa kārato pabhedo veditabbo. Iti ime saddhādayo pakatā ceva balavakāraṇaṭṭhena upanissayā cāti pakatupanissayāti. Paṭhamataraṃ uppajjitvā vattamānabhāvena upakārako dhammo purejāta paccayo, so pañcadvāre vatthārammbaṇahadayavatthuvasena ekādasavidho hoti. Yathāha "cakkhāyatanaṃ cakkhuviññāṇadhātuyā taṃ sampayuttakānañca dhammānaṃ purejātapaccayena paccayo, sota viññāṇadhātuyā taṃ sampayuttakānañca dhammānaṃ purejātapaccayena paccayo, ghāna viññāṇadhātuyā taṃ sampayuttakānañca dhammānaṃ purejātapaccayena paccayo, jivhākāyāyatanaṃ viññāṇadhātuyā taṃ sampayuttakānañca dhammānaṃ purejātapaccayena paccayo, rūpāyatanaṃ viññāṇadhātuyā taṃ sampayuttakānañca dhammānaṃ purejātapaccayena paccayo, sadda viññāṇadhātuyā taṃ sampayuttakānañca dhammānaṃ purejātapaccayena paccayo, gandha viññāṇadhātuyā taṃ sampayuttakānañca dhammānaṃ purejātapaccayena paccayo, rasa viññāṇadhātuyā taṃ sampayuttakānañca dhammānaṃ purejātapaccayena paccayo, phoṭṭhabbā

[A]paṭṭhāna - pañhavāra. [B.] Paṭṭhāna - paccayaniddesa.
[SL Page 402] [\x 402/]
Yatanaṃ viññāṇadhātuyā taṃ sampayuttakānañca dhammānaṃ purejātapaccayena paccayo, rūpa-sadda-gavdha-rasapheṭṭhabbāyatanaṃ manodhātuyā, yaṃ rūpaṃ nissāya manodhātu camanoviññāṇadhātu ca vattanti, taṃ rūpaṃ manodhātuyā taṃ sampayuttakānava dhammānaṃ purejātapaccayena paccayo manoviññāṇadhātuyā taṃ sampayutta kānadva dhammānaṃ kañcikāle purejātapaccayena paccayo, kañci kāle na purejātapaccayona paccayoti. Purejātānaṃ rūpa dhammānaṃ upatthambhakattena upakārako arūpadhammo pacchājāta paccayo gijjhapotakasarīrānaṃ āhārāsā cetanaṃ viya, tena vuttaṃ "pacchājātā cittacetasikā [PTS Page 538] [\q 538/] dhammā purejātassa imassa kāyassa pacchājātapaccayena paccayo"ti[a] āsevanaṭṭhena anantarānaṃ paguṇabalavabhāvāya upakārako dhammo āsevana paccayo ganthādisu purimapurimābhiyogo viya, so kusalākusala kiriyajavanavasena tividho hoti, yathāha "puramā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ āsevanapaccayena paccayo, purimāpurimā akusalā dhamma pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ anantarapaccayena paccayo. Purimā purimā akusalaja dhammā pacchimānaṃ pacchimānaṃ kiriyābyākatānaṃ dhammānaṃ āsevanapaccayena paccayo"ti[a] cittapayogasaṅkhātena kiriyabhāvena upakārako dhammo kammapaccayo, so nānākhaṇikāya ceva kusalākusalacetanāya sahajātāya ca sabbāyapi cetanāya vasena duvidhohoti, yathāha: "kusalākusalaṃ kammaṃ vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃkammapaccayena paccayo, cetanā sampayuttakānaṃ dhammānaṃ taṃ samuṭṭhānānañca rūpānaṃ kammapaccayena paccayo"ti. [A] nirussāhasantabhāvena nirussāhasantabhāvāya upakārako vipāka dhammo vipākapaccayo, so pavatte taṃ samuṭṭhānānaṃ paṭisandhiyaṃkamattā ca rūpānaṃ sabbattha ca sampayuttadhammānaṃ paccayo hoti. Yathāha: -"vipākāvyākato eko khavdho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo vipākābyākato eko khavdho tinṇannaṃ khandhānaṃcitta samuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo, tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo, dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo, paṭisandhikkhaṇe vipākābyākato eko khandho tinṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ vipākapaccayena paccayo. Tayo khandhā ekassa khandhassa kaṭattā ca rūpānaṃ vipāka paccayena paccayena paccayo, dve khandhā dvinnaṃ bandhānaṃkaṭattā ca rūpānaṃ vipāka paccayenapaccayo, khandhā vatthussa vipākapaccayena paccayo"ti. [B] rūpārūpānaṃ upatthamkaṭṭhena upakārakā cattāro āhārā āhārapaccayo, yathāha: "kabaliṅkhāro āhāro imassa kāyassa āhārapaccayena paccayo arūpino āhārā sampayuttakānaṃ dhammānaṃ taṃ samuṭṭhānañca rūpānaṃ āhārapaccayena paccayo"ti. [B] pañhavāre pana paṭisandhikkhaṇe vipākābyākatā āhārā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ āhārapaccayena paccayotipi vuttaṃ. Adhipati

[A]paṭhāna - paccayaniddesa [b] paṭṭhāna - pañhavāra.

[SL Page 403] [\x 403/]

Yaṭṭhena upakārakā. Itthindriyapurisindriya vajjā [PTS Page 539] [\q 539/] vīsatinduyā induya paccayo, tattha cakkhundriyādayo arūpadhammānaṃ yeva, sesā rūpā rūpānaṃ paccayā honti. Yathāha: - "cakkhundriyaṃ cakkhuviññāṇa dhātuyā sotandriyaṃ sotaviññāṇadhātuyā ghānandriyaṃ ghanaviññāṇa dhātuyā jivhāndriyaṃ jivhāviññāṇa dhātuyā kāyindriyaṃ kāyaviññādhātuya taṃsampayuttakānañca dhammānaṃ indriyapaccayena paccayo, rūpa jīvitindriyaṃ kaṭattā rūpānaṃ indriyapaccayena paccayo, arūpino indriya sampayuttakānaṃ dhammānaṃtaṃ samuṭṭhānānanañca rūpānaṃ indriya paccayena paccayo"ti. [A] pañhavāre pana paṭisandhikkhaṇe vipākābyākatā indriyā taṃsampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ indriyapaccayena paccayotipi vuttaṃ. Upanijjhāyanaṭṭhena upakārakāni ṭhapetvādvipañcaviññāṇesu sukhadukkhavedanādvayaṃ sabbā nipi kusalādibhedāni sattajhānaṅgāni jhānapaccayo, yathāha: "jhānaṅgāni jhānasampayuttakānaṃ dhammānaṃtaṃ samuṭṭhānānañca rūpānaṃ jhānapaccayena paccayo"ti. [A] pañhavāre pana paṭisandhikkhaṇe vipākābyākatāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ jhānapaccayena paccayotipi vuttaṃ. Yato tato vā niyyānaṭṭhena upakārakāni kusalādi bhedāni dvādasa maggaṅgāni maggapaccayo, yathāha: - "maggaṅgāni maggasampa yuttakānaṃ dhammānaṃ taṃ samuṭṭhānānañca rūpānaṃ maggapaccayena paccayo"ti. [A] pañhavāre pana paṭisandhikkhaṇe vipākabyākatāni maggaṅgāni taṃ sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ maggapaccayena paccayotipi vuttaṃ, ete pana dvepi jhānamaggapaccayā dvipañcaviññāṇāhetukacittesu na labbhantīti veditabbā. Eka vatthukaekārammaṇaekuppādekenirodhasaṅkhātena sampayuttabhāvena upakārakā arūpadhammā sampayuttapaccayo, yathāha: - "cattāro khandhā arūpino aññamaññaṃ sampayuttapaccayena paccayo"ti. [A] ekavatthukādibhāvānupagamena upakārakā rūpino dhammā arūpīnaṃ dhamamānaṃ arupinopi rūpīnaṃ vippayuttapaccayo, so sahajāta pacchājāta purejātavasena tividho hoti. Vuttaṃ hetaṃ " sahajātā kusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo, pacchājātā kusalā [PTS Page 540] [\q 540/] khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo"ti. [B] abyākatapadassa pana sahajāta vibhaṅge paṭisandhikkhaṇe vipākābyākatā khandhā kaṭattā rūpānaṃ vippayuttapaccayena paccayo, khandhā vatthussa, vatthu khandhānaṃ vippayuttapaccayena paccayotipi vuttaṃ. Purejātaṃ pana cakkhundriyā divatthuvaseneva veditabbaṃ, yathāha: - "purejātaṃ cakkhāyatanaṃ cakkhu viññāṇassa vippayuttapaccayena paccayo, sotāyatanaṃ sotaviññāṇassa vippayuttapaccayena paccayo, ghānāyatanaṃ ghānaviññāṇassa vippayuttapaccayena paccayo, jivhāyatanaṃ jivhāviññāṇassa vippayuttapaccayena paccayo, kāyāyatanaṃ kāyaviññāṇassa vippayuttapaccayenata paccayo, tha vipākābyākatānaṃ kiriyābyākatānaṃ
[A]paṭṭhāna -paccayaniddesa. [B.] Paṭṭhāna-pañhavāra

[SL Page 404] [\x 404/]
Khandhānaṃ vippayuttapaccayena paccayo.
Pacchājātā vipākābyākatā kiriyābyākatā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo.

Abyākato dhammo kusalassa dhammassa vippayuttapaccayena paccayo, purejātaṃ vatthu kusalānaṃ khandhānaṃ vippayuttapaccayena paccayo,

Abyākato dhammo akusalassa dhammassa vippayuttapaccayena paccayo, purejātaṃ vatthu akusalānaṃ khandhānaṃ vippayuttapaccayena paccayoti. Paccuppannalakkhaṇena atthi bhāvena tādisasseva dhammassa upatthambhakattena upakārako dhammo atthipaccayo, tassa arūpakkhandhamahābhūta nāmarūpa citta cetasika mahābhūta āyatanavatthuvasena sattadhā mātikā nikkhittā, yathāha: "cattāro khandhā arūpino aññamaññaṃ atthipaccayena pccayo, cattāro mahābhūtā aññamaññaṃ attha paccayena paccayo. Okkantikkhaṇe nāmarūpaṃ aññamaññaṃ atthi paccayena paccayo. Cittacetasikā dhammā cittasamuṭṭhānānaṃrūpānaṃ atthipaccayena paccayo mahābhūtā upādāya rūpānaṃ atthipaccayena paccayo.

Cakkhāyatanaṃ cakkhuviññāṇadhātuyā taṃ sampayuttakānañca dhammānaṃ atthipaccayena paccayo sotāyatanaṃ sotaviññāṇadhātuyā taṃ sampayuttakānañca dhammānaṃ atthipaccayena paccayo. Ghānāyatanaṃ ghānaviññāṇadhātuyā taṃ sampayutkānañca dhammānaṃ atthipaccayena paccayo. Jivhāyatanaṃ jivhāviññāṇadhātuyā taṃ sampayuttakānañca dhammānaṃ atthipaccayena paccayo. Kāyāyatanaṃ kāyaviññāṇadhātuyā taṃ sampayuttakānañca dhammānaṃ atthipaccayena paccayo.

Rūpāyatanaṃ cakkhuviññāṇadhātuyā taṃ sampayuttakānañca dhammānaṃ atthipaccayena paccayo. Saddāyatanaṃ sotaviññāṇadhātuyā taṃ sampayuttakānañca dhammānaṃ atthipaccayenapaccayo gandhāyatanaṃ ghānaviññāṇadhātuyā taṃ sampayuttakānañca dhammānaṃ atthipaccayena paccayo. Rasāyatanaṃ jivhāviññāṇadhātuyā taṃ sampayuttakānañca dhammānaṃatthipaccayena paccayo. Phoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā taṃ sampayuttakānañca dhammānaṃ atthipaccayena paccayo. Rūpāyatanaṃ saddāyatanaṃ gandhāyatanā rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuyā taṃ sampayuttakānañca dhammānaṃ atthipaccayena paccayo, yaṃ rupaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattanti, taṃ rūpaṃ manodhātuyā ca manoviññāṇadhātuyā ca taṃ sampayuttakānañca dhammānaṃ atthipaccayena paccayoti. Pañhavāre pana "sahajāte tāva: -"ko khandho tinṇannaṃ khandhānaṃ taṃ samuṭṭhānā nañca rūpānaṃ atthipaccayena paccayo"ti[b] ādinā nayena niddeso katopurejāte purejātānaṃ cakkhādīnaṃ masena niddeso kato. Pacchājāte purejātassa imassa kāyassa pacchā jātānaṃ cittacetasikānaṃ paccayavasena niddeso kato. Āhārindriyesu kabaliṅkāro āhāro imassa kāyassa atthipaccayena [PTS Page 541] [\q 541/] paccayo, rūpajīvitindriyaṃ kaṭattā rūpānaṃ atthipaccayena paccayoti evaṃ niddeso katoti. Attano anantarā uppajja mānānaṃ arūpadhammānaṃ pavattiokāsadānena upakārakā samanantara niruddhā arūpadhammā natthipaccayo. Yathāha "samanantara niruddhā cittacetasikā dhammā paccuppannānaṃ cittacetasikānaṃ dhammānaṃ natthipaccayena paccayo"ti. [A] te eva vigatabhāvena upakārakattā vigatapaccayo, yathāha: -"samanantaravigatā citta cetasikā dhammā paccuppannānaṃ cittacetasikānaṃ dhammānaṃ vigata paccayena paccayo"ti. [A] atthipaccayadhammā evaca avigatabhāvena upakārakattā avigatapaccayoti veditabbā. Desanāvilāsena pana tathā vinetabbaveneyyavasena vā ayaṃ duko vutto ahetukadukaṃvatvāpi hetuvippayuttaduko viyāti. Evaṃ imesu1 catuvīsatiyā paccayesu ayaṃavijjā: -

Paccayo hoti puññānaṃ duvidhānekadhā pana,
Paresaṃ paccimānaṃ sā ekadhā paccayo matā.

[A.] Paṭṭhāna - paccayaniddesa [b.] Paṭṭhāna-pañhavāra.
1. Ma. 1. Evamimesu.

[SL Page 405] [\x 405/]

Tattha "puññānaṃ duvidhā"ti ārammaṇapaccayena ca upanisasaya paccayena cāti dvedhā paccayo hoti, sā hi avijja khayato vayato sammasanakāle kāmāvacarānaṃ puññābhisaṃkhārānaṃ ārammaṇa paccayena paccayo hoti, abiññācittena samohacitta jānana kāle rūpāvacarānaṃ, avijjāsamatikkamatthāya pana dānādīni ceva kāmāvacarapuññakiriyavatthūni pūrentassa rūpāvacarajjhānāni ca uppādentassa dvinnampi tesaṃ upanissayapaccayena paccayo hoti, tathā avijjāsammūḷhattā kāmabhavarūpabhavasampattiyo patthetvā tāneva puññāni karontassa. "Anekadhā pana pare saṃ"ti apuññābhisaṃkhārānaṃ anekadhā paccayo hoti, kathaṃ? Esā hi avijjaṃ ārabbharāgādīnaṃ uppajjanakāle ārammaṇapaccayena, garuṃ katvā assādanakāle arammaṇādhipati arammaṇūpanissayehi, avijjāsammūḷhassa anādīnavadassāvino pāṇātipātādīnika rontassa upanissayapccayena, dutiyajavanādīnaṃ anantara samanntara anantarū nissayāsevananatthivigatapaccayehi, yaṅkiñci akusalaṃ karontassa hetusahajāta aññamaññanissayasampayutta atthi avigata paccayehīti anekadhā paccayo hoti. "Pacchimānaṃsā ekadhā paccayo matā"ti āneñjābhisaṅkhārānaṃ [PTS Page 542] [\q 542/] upanissaya paccayeneva ekadhā paccayo matā, so panassā upanissayabhāvo puññābisaṅkhāre vuttanayeneva veditabboti. Etthāha: - kiṃ panāyamekāva avijjā saṅkhārānaṃ paccayo, udāhu aññepi paccayā santīti? Kiṃ panettha yadi tāva ekāva, ekakāraṇavādo āpajjatī, athaññepi santi "avijjāpaccayā saṅkhārā"ti ekakāraṇaniddeso nūpapajjatī"ti? Nanupapajjati, kasmā? Yasmā: -

Ekaṃ na ekato idha nānekamanekatopi no ekaṃ,
Phalamatthi atthi pana ekahetuphaladīpane attho.

Ekato hi kāraṇato na idha kiñci ekaṃ phalamatthi. Na anekaṃ, nāpi anekehi kāraṇehiekaṃ, anekehi pana kāraṇehi anekameva hoti. Tathāhi anekehi utupaṭhavībījasalilasaṅkhātehi kāraṇehi anekameva rūpagandharasādikaṃ aṅkurasaṅkhātaṃ phala muppajjamānaṃ dissati. Yaṃ panetaṃ "avijjāpaccayā saṅkhārā, saṅkhāra paccayā viññāṇaṃ"ti ekekahetuphaladīpanaṃ kataṃ, tattha attho atthi, payojana vijjati, bhagavā hikatthaci padhānattā katthaci pākaṭattā katthaci asādhāraṇattā desanāvilāsassa ca veneyyānaṃ ca anurūpato ekameva hetuṃ vā phalaṃ vā dipeti, "phassapaccayā vedanā"tīhi padhānattā ekameva hetuṃ phalañcāha. Phasso hi vedanāya padhānahetu, yathāphassaṃ vedanāvavatthānato. Vedanā ca phassassa padhānaphalaṃ, yathāvedanaṃ phassavavatthānato. "Semha samuṭṭhānā ābādhā"ti pākaṭattā ekaṃ hetumāha, pākaṭo hi ettha

[SL Page 406] [\x 406/]

Semho na kammādayo, "paye keci bhikkhave akusalā dhammā sabbe te ayoniso manasikāramūlakā"ti asādāraṇattā ekaṃ hetumāha, asādhāraṇo hi ayoniso manasikāro akusalānaṃ, sādhāraṇāni vatthārammaṇādīnīti. Tasmā ayamidha avijjā vijjamānesupi aññesu vatthārammaṇasahajātadhammādīsu saṅkhārakāraṇesu "assā dānupassino taṇhā pavaḍḍhatīti ca, avijjāsamudayā āsavasamudayo"ti ca vacanato aññesampi taṇhādīnaṃ saṅkhārahetūnaṃ hetuti padhānattā, "avidvā bhikkhave avijjāgato puññābhisaṅkhārampi abisaṅkharotī"ti pākaṭattā asādhāraṇattā [PTS Page 543] [\q 543/] ca saṅkhārānaṃ hetubhāvena dīpitāti veditabbā. Eteneva ca ekekahetu phaladīpana parihāravacanena sabbattha ekekahetu phaladīpane payo janaṃ veditabbanti.

Etthāha: - evaṃ santepi ekantāniṭṭhaphalāya sāvajjāya avijjāya kathaṃ puññāneñjābisaṅkhārapaccayattaṃ yujjati? Na hi nimbabījato ucchu uppajjatīti? Kathaṃ na yujjissati, lokasmiṃ hi: -

Viruddho cāviruddho ca sadisāsadiso tathā,
Dhammānaṃ paccayo siddho vipākā eva te ca na.

Dhammānaṃ hi ṭhānasabhāvakiccādiviruddho cāviruddho ca paccayo loke siddho, purimacittaṃ hi aparacittassa ṭhānaviruddho paccayo, purimasippādi sikkhā ca paccā pavattamānānaṃ sippādikiriyānaṃ, kammaṃ rūpassa sabhāvaviruddho paccayo. Khīrādīni ca dadhi ādīnaṃ, āloko cakkhuviññāṇassa kiccaviruddho, guḷādayo ca āsavādīnaṃ, cakkhurūpādayo pana cakkhuviññāṇādīnaṃ ṭhānāviruddhā paccayā, purimajvanādayo pacchimajavanādīnaṃ sahāvā viruddhā kiccā viruddhā ca, yathāca virūddhārirūndā paccayā siddhā, evaṃ sadisāsadisāpi, sadisameva hi utuāhārasaṅkhātaṃ rūpaṃ rūpassa paccayo1, sālibījā dīni ca saliphalādīnaṃ, asadisampi rūpaṃ arūpassa, arūpaṃ ca rūpassa paccayo hoti, golomāviloma- visāṇa- dadhitilapiṭṭhādīni ca dabbha bhūtiṇakādinaṃ. Yesaṃ ca dhammānaṃ te viruddhāviruddha sadisāsadi sappaccayā, na te dhammā tesaṃ dhammānaṃ vipākā eva. Iti ayaṃ avijjā vipākavasena ekantāniṭṭhaphalā sabhāvavasena sāvajjāpi samānā sabbosampi etesaṃ puññābhisaṅkhārādinaṃ yathānūrūpaṃ ṭhāna kicca sabhāva viruddhāriruddhapaccayavasena sadisāsadisapaccayavasena ca paccayo hotīti veditabbā. So cassā paccayabhāvo yassa hi dukkhādisu avijjāsaṅkhātaṃ aññāṇaṃ appahīnaṃ hoti, so dukkhetāva pubbantādisu ca aññāṇena saṃsāradukkhaṃ sukhasaññāya gahetvā tassa hetubhute tividhe pi saṅkhāre ārabhatīti ādinā nayena vutto eva. Apica ayaṃ aññopi pariyāyo: -

1. Ma. 1. Paccayohoti.

[SL Page 407] [\x 407/]

Cutupapāte saṃsāre saṅkhārānaṃ ca lakkhaṇe,
Yo paṭiccasamuppanna dhammesu ca vimuyhati. [PTS Page 544] [\q 544/]

Abisaṅkharoti so ete saṅkhāre tividhe yato.
Avijjā paccayo tesaṃ tividhānaṃ ayaṃ tatoti.

Kathaṃ pana yo etesu vumuyhati so tividhepete saṅkhāre abisaṅkharotīti ce? Cutiyā tāva vumūḷho sabbattha khavdhānaṃ bhedo maraṇanti cutiṃ agaṇhanto "satto marati, sattassa dehantara saṅkamana"nti ādini vikappeti, upapāte vumūḷho sabbattha khavdhānaṃ pātubhāvo jātiti upapātaṃ agaṇhanto "satto upapajjati, sattassa navasarīrapātubhāve"ti ādīni vikappeti. Saṃsāre vimūḷho. Yo esa: -

Khavdhānaṃ ca paṭipāṭi dhātu āyatanānā ca,
Abboccinnaṃ vattamānaṃ saṃsāroti pavuccatīti.

Evaṃ vaṇṇito saṃsāro, taṃ evaṃ aganhanto "ayaṃ satto asmā lokā paraṃ lokaṃ gacchati, parasmā lokā imaṃ lokaṃ āgacchatī"ti ādini vikappeti. Saṅkhārānaṃ lakkhaṇe vimūḷho saṅkhārānaṃ sabhāvalakkhaṇaṃ sāmaññalakkhaṇaṃ ca agaṇhanto saṅkhāre attato attaniyato dhuvato subhato sukhato vikappeti. Paṭiccasamuppannadhammesu vimūḷho avijjādīhi saṅkhārādīnaṃ pavattiṃ agaṇhanto "attā jānāti vā na jānāti vā, so eva karoti ca kāreti ca so paṭisandhiyaṃ uppajjatica, tassa aṇu issarādayo kalalādibhāvena sarīraṃ sanṭhapento indriyāni sampādenti, so indriyasampanno phusati, vediyati, taṇhīyati, upādiyati, ghaṭīyati, so puna bhavantare bhavatī"ti vā. "Sabbe sattā niyatisaṅgatibhāvapariṇatā"ti vā vikappeti, so avijjāya avdhīkato evaṃ vikappento yathānāma andho paṭhaviyaṃ caranto maggampi amaggampi thalampi ninnampi samampi visamampi paṭipajjati, evaṃ puññampi apuññampi āneñjampi saṅkhāraṃ abisaṅkharotīti. Tenetaṃ vuccati: -

Yathāpi nāma jaccavdho naro aparīnāyako
Ekadā yāti maggena, ummaggenāpi ekadā,
Saṃsāre saṃsaraṃ bālo tathā aparināyako
Karoti ekadā puññaṃ, apuññampi1 ca ekadā.

Yadā ca ñātvā so dhammā saccāni abisamessati,
Tadā avijjupasamā upasanto carissatiti.

Ayaṃ "avijjāpaccayā saṅkhārā"ti padasmiṃ vitthārakathā. [PTS Page 545] [\q 545/]

1. Ma. 1. Apuññamapi.

[SL Page 408] [\x 408/]

Saṅkhārapaccayā viññāṇapade: - "viññāṇaṃ"ti cakkhuviññāṇādi chabbidhaṃ, tattha cakkhuviññāṇaṃ kusalavipākaṃ akusalavipākanti duvidhaṃ hoti, tathā sotaghāṇajivhākāyaviññāṇāni. Manoviññāṇaṃ kusalākusalavipākā manodhātuyo, tisso ahetukamanoviññāṇadhātuyo, aṭṭha sahetukāni kāmāvacaravipāka cittāni, pa rūpāvacarāni, cattāra arūpāvacarānīti bāvīsatividhaṃ hoti. Iti imehi chahi viññāṇehisabbānipi battiṃsa lokiya vipākaviññāṇāni saṅgahitāni honti, lokuttarānipana vaṭṭa kathāya na yujjantīti na gahitāni. Tattha siyā: - kathaṃ panetaṃ jānitabbaṃ idaṃ vuttappakāraṃ viññāṇaṃ saṅkhārapaccayā hotīti? Upacitakammā 'bhāve vipākābhāvato vupākaṃ hetaṃ, vipākaṃ ca na upacitakammā 'bhāve uppajjati, yadi uppajjeyya sabbesaṃ sabba vipākāni uppajjeyyuṃ, na ca uppajjantīti jānitabbametaṃ saṅkhārapaccayā idaṃ viññāṇaṃ hotīti. Katarasaṅkhārapaccayā kataraṃ viññāṇanti ce? Kāmāvacara puññābhisaṅkhārapaccayā tāva kusalavipākāni pañca cakkhuviññāṇādīni, manoviññāṇe ekā manodhātu dve manoviññāṇadhātuyo aṭṭhakāmāvacaramahāvipākā nīti soḷasa. Yathāha: - kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ cakkhuviñññāṇaṃ uppannaṃ hoti vipākaṃ sota viññāṇaṃ uppannaṃ hoti vipākaṃ ghana viññāṇaṃ uppannaṃ hoti vipākaṃ jivhā viññāṇaṃ uppannaṃ hoti vipākaṃ kāya viññāṇaṃ uppannaṃ hoti vipākā manodhātu uppannā hoti, upekkhāsahagatā manoviññāṇadhātu uppannā hoti, soma nassasahagatā ñāṇasampayuttā, somanassasahagatā ñāṇasampayuttā sasaṃkhārena, somanassasahagatā ñāṇavippayuttā, somanassasahagatā ñāṇavippayuttā sasaṅkhārena, upekkhā sahagatā ñāṇasampayuttā, upekkāsahagatā ñāṇasampayuttā sasaṅkhārena, upekkhāsahagatā ñāṇavippayuttā, upekkhā sahagatā ñāṇavippayuttā sasaṅkhārenāti. [A] rūpāvacarapuññābhi saṅkhārapaccayā pana pañca rūpāvacara vipākāni, yathāha: "tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ [PTS Page 546] [\q 546/] vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajdhdhānaṃ upasampajjaviharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti taṃ tatiyajjhānaṃ1 upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ2 upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. -Pepañcamaṃ jhānaṃ upasampajja viharatīti. Evaṃ puññābhisaṅkhārapaccayā pana akusalavipākāni pañca cakkhuviññāṇādīni ekā manodhātu ekā manoviññāṇa dhātuti evaṃ sattavidhaṃ viññāṇaṃ hoti, yathāha: akusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti, sota-ghāṇajivhā - kāyaviññāṇaṃ- vipākā manodhātu vipākā manoviññāṇadhātu uppannā hotīti. Āneñjābhi

[A.] Vibhaṅgapāḷi paṭiccasamuppādavibhaṅga abhidhammaṅbāniya.

[SL Page 409] [\x 409/]

Saṅkhārapaccayā pana cattāri arūpavipākānīti evaṃ catubbidhaṃ viññāṇaṃ hoti, yathāha: -' tasseva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja vihārāmi. Kassapopi bhikkhave, yāvade ākaṅkhati sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanasahagataṃ upasampajja viharati. Ahaṃ bhikkhave, yāvade ākaṅkhāmi sabbaso ākāsānañcāyataṃ samatikkamma 'anantaṃ viññāṇa'nti viññāṇañcāyatanaṃ upasampajja viharāmi. Ahaṃ bhikkhave, yāvade yāvade ākaṅkhāmi sabbaso ākiñcaññāyatana upasampajja viharati. Ahaṃ bhikkhave, yāvade ākaṅkhāmi sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāsahagataṃ sukhassa ca dukkhassa ca pahānā catutthajjhānaṃ upasampajja viharatīti. Evaṃ saṅkhārapaccayā yaṃ viññāṇaṃ hoti taṃ ñatvā idānissa evaṃ pavatti veditabbā. Sabbameva hi idaṃ pavattipaṭisandhivasena dvedhā pavattati, tattha dve pañca viññāṇāni dve manodhātuyo somanassa sahagatā ahetukamanoviññāṇadhātuti imāni terasa pañca vokārabhave pavattiyaṃ yeva pavattanti. Sosāni ekuna vīsati tūsu bhavosu yathanupaṃ pavattiyāmpi paṭisandhiyampi pavattanti. Kathaṃ?Kusalavipākāni tāva cakkuviññāṇādīni pañca kusalavipākena vā akusalavipākena vā nibbattassa yathākkamaṃ paripākaṃ upagatindriyassa cakkhādīnaṃ āpāthagataṃ iṭṭhaṃ iṭṭhamajjhattaṃ vā rūpādī ārammaṇaṃ ārabbha cakkhādipasādaṃ nissāya dassanasavaṇaghāyana sāyana phusanakiccaṃ sādhayamānāni pavattanti, tathā akusalavipākāni pañca, kevalaṃ hi tesaṃ aniṭṭhaṃ aniṭṭhamajjhattaṃ vā ārammaṇaṃ hoti, ayameva viseso. Dasapi cetāni niyatadvārā rammaṇavatthuṭṭhānāni niyatakiccāneva ca bhavanti. Tato kusala vipākānaṃ cakkhuviññāṇādīnaṃ anantarā kusalavipākā manodhātu tesaṃ yeva ārammaṇaṃ ārabbha hadayavatthuṃ nissāya sampaṭicchana kiccaṃ sādhayamānā pavattati, tathā akusalavipakānaṃ
Anantarā akusalavipākā, idañca pana dvayaṃ aniyatadvārārammaṇaṃ niyatavatthuṭṭhānaṃ niyatakiccañca hoti. Somanassasahagatā pana ahetukamano viññāṇadhātu kusalavipākamanodhātuyā anantarā tassā eva ārammaṇaṃ ārabbha hadayavatthuṃ [PTS Page 547] [\q 547/] nissāya santīraṇakiccaṃ sādhayamānā chasu dvāresu balavārammaṇe kāmāvacarasattānaṃ yebuyyena lobha sampayuttajavanāvasāne bhavaṅgavīṭhiṃ pacchivditvā javanena gahitā rammaṇe tadārammaṇavasena sakiṃ vā dvikkhattuṃ vā pavattatīti majjhimaṭṭhakathāyaṃ vuttaṃ, abhidhammaṭṭhakathāyaṃ pana tadārammaṇe dve cittavārā āgatā, idampana cittaṃ tadārammaṇanti ca piṭṭhibhavaṅganti cāti dve nāmāni labhati, aniyatadvārārammaṇaṃ niyata vatthukaṃ aniyataṭṭhānakiccaṃ ca hotīti. Evaṃ tāva terasa pañca vokārabhave pavattiyaṃ yeva pavattantīti veditabbāni. Sesesu ekūnavīsatiyā na kiñci attano anurūpāya paṭisavadhiyā na pavattati, pavattiyampana kusalākusalavipākā tāva dve ahetuka manoviññāṇadhātuyo pañcadvāre kusalākusalavipākamano dhātūnaṃ anantarā santīraṇakiccaṃ, chasu dvāresu pubbe vuttanaye neva tadārammaṇakiccaṃ, attanā dinnapaṭisandhito uddhaṃ asati.

[SL Page 410] [\x 410/]

Bhavaṅgupacchedake cittappāde bhavaṅgakiccaṃ, ante cutikiccadvāti cattāri kiccāni sādhayamānā niyatavatthukā aniyatadvārārammaṇaṭṭhāna kiccā hutvā pavattanti. Aṭṭha kāmāvacarasahetuka cittāni vuttanayeneva chasu dvāresu tadārammaṇakiccaṃ, attanā dinnapaṭisandito uddhaṃ asati bhavaṅgupacchedake cittuppāde bhavaṅgakiccaṃ, ante cutikiccaṃ cāti tīṇi kiccāni sādhayamānāni niyatavatthakāni aniyatadvārārammaṇaṭṭhānakiccāni hutvā pavattanti. Pañcā rūpāvacarāni cattāri ca āruppāni attanā dinnapaṭisandhito uddhaṃasati bhavaṅgupacchedake cittupāde bhavaṅgakiccaṃ, ante cuti kiccañcāti kiccadvayaṃ sādhayamānāni pavattanti. Tesu rūpāvacarāni niyata vatthārammaṇāni aniyata ṭhānakiccāni, itarāni niyatā vatthukāni1 niyatārammaṇāni aniyataṭhānakiccāni hutvā pavattantīti evaṃ tāva battiṃsavidhampi viññāṇaṃ pavattiyaṃ saṅkhārapaccayā pavattati.

Tatrāssa te te saṅkhārā kammapaccayena ca upanissayapacca [PTS Page 548] [\q 548/] yena ca paccayā honti, yampana vuttaṃ "sesesu ekūnavīsatiyā na kiñci attano anurūpāya paṭisandhiyā na pavattatī"ti taṃ ati saṅkhittattā dubbijānaṃ, tenassa vitthāranayadassanatthaṃ vuccati: katipaṭisandhiyo? Kati paṭisandhicittāni? Kena kattha paṭisandhi hoti? Kiṃ paṭisandhiyā ārammaṇanti? Asaññasattapaṭisandhiyā2 saddhiṃ vīsati paṭisandhiyo, vuttappakārāneva ekūnavīsati paṭisandhi cittāni, tattha akusalavipākāya ahetukamanoviññāṇadhātuyā apāyesu paṭisandhi hoti, kusalavipākāya manussaloke jaccandha jātibadhira jātiummattaka jātioḷamūganapuṃsakādinaṃ, aṭṭhahi sahe tukakāmāvacaravipākehi devesu ceva3 manussesu capuñña vantānaṃ paṭisandhi hoti, pañcahi rūpāvacaravipākehi rūpībrahma loke, catūhi arūpāvacaravipākehi arūpaloketi. Yena ca yattha paṭisandhi hoti, sā eva tassa anurūpā paṭisandhi nāma. Saṅkhe pato pana paṭisandhiyā tīṇi ārammaṇāni honti atītaṃ paccuppannaṃ na vattabbañca, asaññā paṭisandhi anārammaṇāti. Tattha viññāṇañcāyatana nevasaññānāsaññāyatana paṭisandhinaṃ atītameva ārammaṇaṃ, dasannaṃ kāmāvacarānaṃ atītaṃvā paccuppannaṃ vā, sosānaṃ navattabbameva. Evaṃ tīsu ārammaṇesu pavattamānā pana paṭisandhi yasmā atītārammaṇassa vā navattabbā rammaṇassa vā cuticittassa anantarameva pavattati, paccuppannā rammaṇaṃ pana cuticittaṃ nāma natthi, tasmā dvīsu ārammaṇesu aññatarārammaṇāya cutiyā anantarā tīsu ārammaṇesu aññatarāramma

1. Avatthukāni- sammohavinodanī. 2. Ma. 1. Asaññapaṭisandhiyā. 3. Ma. 1. Kāmāvacaradevesuceva.

[SL Page 411.] [\x 11/]

Ṇāya paṭisandhiyā sugati duggati vasena pavattanākāro vedi tabbo, seyyathīdaṃ: kāmāvacarasugatiyaṃ tāva ṭhitassa pāpakammino puggalassa "tānissa tasmiṃ samaye olambantī"ti ādivacanato maraṇamadve nipannassa yathūpacitaṃ pāpakammaṃ vā kammanimittaṃ vā manodvāre āpāthamāgacchati, taṃ ārabbha uppannāya tadārammaṇa pariyosānāya javanavīthiyā anantara bhavaṅgavīsayaṃ ārammaṇaṃ katvā cuti cittaṃ uppajjati, tasmiṃ nirāddhe tadeva āpāphagataṃ kammaṃ vā kammanimittaṃ vā ārabbha anupacchinna kilesabala vina mitaṃ duggati pariyāpannaṃ paṭisandhicittaṃ uppajjati, ayaṃ atītā rammaṇāya cutiyā anantari atītārammaṇā paṭisandhi. Aparassa maraṇasamayo vuttappakārakammavasena narakādīsu aggijālavaṇṇā dikaṃ duggati nimittaṃ manodvāre apāpāthamāgacchati, tasmā dvikkhattuṃ bhavaṅge uppajjitvā niruddhe taṃ ārammaṇaṃ ārabbha ekaṃ āvajjanaṃ maraṇassa āsannabhāvena mandībhūtavegatattā pañca javanāni dve tadārammaṇānīti tīṇi vīthicittāni uppajjanti, tato bhavaṅga visayaṃ ārammaṇaṃ katvā ekaṃ cuticittaṃ, ettāvatā ekādasa cittakkhaṇā atītā honti, athassa avasesapadvacittakkhaṇāyuke tasmiṃ yeva ārammaṇe paṭisandhicittaṃ uppajjati. [PTS Page 549] [\q 549/] ayaṃ atītā rammaṇāya cutiyā anantarā paccuppannārammaṇā paṭisandhi. Aparassa maraṇasamaye pañcannaṃ dvārānaṃ aññatarasmiṃ rāgādihetu bhūtaṃ hīnamārammaṇaṃ āpāthamāgacchati, tassa yathākkamena uppanna votthapanāvasāne maraṇassa āsannabhāvena mandībhūtavegattā pañcajavanāni dve tadārammaṇāni ca uppajjanti, tato bhavaṅga visayaṃ ārammaṇaṃ katvā ekaṃ cuticittaṃ, ettāvatā ca bhevaṅgāni āvajjanaṃ dassanaṃ sampaṭicchanaṃ santīraṇaṃ votthapanaṃ pañca javanāni dve tadārammaṇāni ekaṃ cuticittanti pañcadasa cittakkhaṇā atītā honti, athāvasesa ekacittakkhaṇāyuke tasmiṃ yeva ārammaṇe paṭisandhicittaṃ uppajjati. Ayampi atītārammaṇāya cutiyā anantarā paccuppannārammaṇā paṭisandhi. Esa tāva atītārammaṇāya sugaticutiyā anantarā atītapaccuppannā rammaṇāya duggatipaṭisandhiyā pavattanākāro. Duggatiyaṃ ṭhitassa pana upacitānavajjakammassa vuttanayeneva taṃ anavajjakammaṃ vā kammanimittaṃ vā manodvāre āpāthamāgacchatīti kaṇhapakkhe sukkapakkhaṃ ṭhapetvā sabbaṃpurimanayeneva veditabbaṃ. Ayaṃ atitārammaṇāya duggaticutiyā anantarā atītapaccuppannārammaṇāya sugatipaṭisandhiyā pavattanākāro. Sugatiyaṃ ṭhitassa pana upacitānavajjakammassa "tānissa tasmiṃ samayo olambhantī"ti ādī vacanato maraṇamañce nipannassa yathūpacitaṃ anavajjakammaṃ vā kammanimittaṃ vā manodvāre āpāthamāgacchati, taṃ ca kho upacita [PTS Page 550] [\q 550/] kāmāvacarānavajjakammasseva, upacitamahaggatakammassa pana kamma

[SL Page 412] [\x 412/]

Nimittameva āpāthamāgacchati, taṃ ārabbha uppannāya tadārammaṇa pariyosānāya suddhāya vā javanavīthiyā anantaraṃ bhavaṅgavisayaṃ ārammaṇaṃ katvā cuticittaṃ uppajjati, tasmiṃ niruddhe tameva āpāthagataṃ kammaṃ vā kammanimittaṃ vā ārabbha anupacchinna kilesabalavinamitaṃ sugatipariyāpannaṃ paṭisandhicittaṃ uppajjati, ayaṃ atitārammaṇāya cutiyā anantarā atītārammaṇā vā navattabbārammaṇā vā paṭisandhi. Aparassa maraṇasamayo kāmāvacara anavajjakammavasena manussaloke mātukucchivaṇṇasaṅkhātaṃ vā devaloke uyyānavimānakapparukkhādivaṇṇasaṅkhātaṃ vā sugati nimittaṃ manodvāre āpāthamāgacchati, tassa duggatinimitte dassi tānukkameneva cuticittānantaraṃ paṭisandhicittaṃ uppajjati, ayaṃatitārammaṇāya cuciyā anantarā paccuppannārammaṇā paṭisandhi. Aparassa maraṇasamaye ñātakā "ayaṃ tāta tavatthāya buddha pūjā karīyati, cittaṃ pasādehī"ti vatvā pupphadāmapaṭākādivasena rūpārammaṇaṃ vā dhammasamaṇaturiyapūjādimasena saddārammaṇaṃ vā dhūma vāsagandhādivasena gavdhārammaṇaṃ vā "idaṃ tāta sāyassu, tavatthāya dātabbadeyyadhammaṃ"ti vatvā madhuphāṇitādivasena rasārammaṇaṃ vā "idaṃ tāta phusassu, tavatthāya dātabbadeyyadhammaṃ"ti vatvā cīnapaṭṭa somārapaṭṭādivasena phoṭṭhabbārammaṇaṃ vā pañcadvāre upasaṃ haranti, tassa tasmiṃ āpāthagate rūpādiārammaṇe yathākkamenauppannavotthapanāvasāne maraṇassa āsannabhāvena mandībhūta vegattā pañca javanāni dve tadārammaṇāni ca uppajjanti, tato bhavaṅgavisayaṃ ārammaṇaṃ katvā ekaṃ cuticittaṃ, tadavasāne tasmiṃ yeva ekacittakkhaṇaṭṭhitike ārammaṇe paṭisavdicittaṃ uppajjati. Ayampi atītārammaṇāya cutiyā anantarā paccuppannārammanā paṭisandhi. Aparassapana paṭhavīkasiṇajjhānādivasena paṭiladdhamahagga tassa sugatiyaṃ ṭhitassa maraṇasamayo kāmāvacarakusalakamma- kamma nimitta - gatinimittānaṃ vā aññataraṃ paṭhavīkasiṇādikaṃ vā nimittaṃ mahaggatacittaṃ [PTS Page 551] [\q 551/] vā manodvāre āpāthamāgacchati, cakkhu sotānaṃ vā aññatarasmiṃ kusaluppattihetubhūtaṃ paṇītamā rammaṇaṃ āpāthamāgacchati. Tassa yathākkamena uppanna votthapanāvasāne varaṇassa āsannabhāvena mandībhūtavegattā pañca javanāni uppajjanti, mahaggatagatikānaṃ pana tadārammaṇaṃ natthi, tasmā javanānantaraṃ yeva bhavaṅgavisayamārammaṇaṃ katvā ekaṃ cuticittaṃ uppajjati, tassāvasāne kāmāvacaramahaggata sugatīnaṃ aññatara sugati pariyāpannaṃ yathūpaṭṭhitesu ārammaṇesu aññatarārammaṇaṃ paṭisandhicittaṃ uppajjati. Ayaṃ na vattabbārammaṇāya sugaticutiyā anantarā atītapaccuppannanavattabbārammaṇānaṃ aññatarā rammaṇā paṭisandhi. Etenānusārena āruppacutiyā pi anantarā paṭisandhi veditabbā. Ayaṃ atītaṃ na vattabbārammaṇāya sugati.

[SL Page 413] [\x 413/]

Cutiyā anantarā atīta na vattabbapaccuppannārammaṇāya paṭisandhiyā pavattanākāro, duggatiyaṃ ṭhitassa pana pāpakammino vuttanayeneva taṃ kammaṃ kammanimittaṃ gatinimittaṃ vāmano dvāre, pañcadvāre vā pana akusaluppattihetubhūtaṃ ārammaṇaṃ āpāthamāgacchati, athassa yathākkamena cuticittāvasāne duggati pariyāpannaṃ tesu ārammaṇesu aññatarārammaṇaṃ paṭisandhicittaṃ uppajjati, ayaṃ atītārammaṇāya duggaticutiyā anantarā atīta paccuppannārammaṇāya paṭisandhiyā pavattanākāroti. Ettāvatā ekūnavīsatividhassāpi viññāṇassa paṭisandhivasena pavatti dīpitā hoti. Tayidaṃ sabbampi evaṃ: -

Pavattamānaṃ sandhimhi dvedhā kammena vattati,
Missādīhi ca bhedehi bhedossa duvidhādiko.

Idaṃ hi ekūnavīsatividhampi vipākaviññāṇaṃ paṭisandhimhi pavattamānaṃ dvedhā kammena vattati, yathāsakaṃ hi ekassa janakaṃ kammaṃ nanākkhaṇikakammapaccayena ceva upanissayapaccayenaca paccayo hoti, vuttaṃ hetaṃ: -"kusalākusalaṃ kammaṃ vipākassa upanissayapaccayena paccayo"ti. Evaṃ vattamānassa panassa missādihi bhedehi duvidhādikopi bhedo veditabbo. Seyyathīdaṃ: - idaṃ hi paṭisandhivasena ekadhā pavattamānampi rūpenasaha [PTS Page 552] [\q 552/] missā missabhedato duvidhaṃ, kāmarūpārūpabhavabhedato tividhaṃ, aṇḍaja jalābuja saṃsedaja opapātikayonivasena catubbidhaṃ, gativasena pañcavidhaṃ, viññāṇaṭṭhitivasena sattavidhaṃ, sattāvāsavasena aṭṭhavidhaṃ hiti. Tettha: -

Missaṃ dvidhā bhāvabhedā sabhāvaṃ tattha ca dvidhā,
Dvo vā tayo vā dasakā omato ādinā saha.

"Missaṃ dvidhā bhāvabhedā"ti yaṃ hetaṃ ettha aññatra arūpabhavā rūpamissaṃ paṭisandhiviññāṇaṃ uppajjati, taṃ rūpabhave itthindriya purisindriyasaṅkhātena bhāvena vinā uppattito, kāmabhave aññatra jātipaṇḍakapaṭisandhiyā bhāvena saha uppattito sabhāvaṃ abhāvanti duvidhaṃ hoti. "Sabhāvaṃ tattha ca dvidhā"ti tatthāpi ca yaṃ sabhāvaṃ taṃ itthipurisabāvānaṃ aññatarena saha uppattito duvidha meva hoti. "Dve vā tayo vādasakā omato ādinā sahā"ti yaṃ heta mettha missaṃ amissanti dvaye ādibhūtaṃ rūpamissaṃ paṭisandhi viññāṇaṃ, tena saha vatthu kāyadasakavasena dve vā, vatthukāyabhāva dasakavasena tayo vā dasakā omato uppajjanti, natthi ito paraṃ rūpaparihānīti. Taṃpanetaṃ evaṃ omakaparimāṇaṃ uppajjamānaṃ aṇḍaja jalābujanāmikāsu dvīsu yonīsu jātiuṇṇāya ekena

[SL Page 414] [\x 414/]

Aṃsunā uddhaṭasappimaṇḍappamāṇaṃ kalalanti laddhasaṅkhaṃ hutvā uppajjati, tattha yonīnaṃ gativasena sambhavabhedo veditabbo. Etāsu hi: -

Niraye bhummavajjesu devesu ca na yoniye,
Tisso purimikā honti catassopi gatittaye.

Tattha "devesu cā"ti casaddena yathā niraye ca bhummavajjesu ca devesu, evaṃ nijjhāmataṇhikapetesu ca purimikā tisso yoniyo na santīti veditabbā, opapātikā evahi te honti. Sese pana tiracchāna pettivisaya manussasaṅkhāte gatittaye pubbe vajjitabhummadevesu ca catassopi yoniyo honti.

Tattha: -

Tiṃsa navaceva rūpisu sattati ukkaṃsatotha rūpāni,
Saṃsedupapātayonīsu athavā avakaṃsato tiṃsa.

Rūpī brahmesu tāva opapātikayonikesu cakkhusotavatthudasa [PTS Page 553] [\q 553/] kānaṃ jīvitanavakassa cāti catunnaṃ kalāpānaṃ vasena tiṃsa ca nava ca paṭisandhiviññāṇena saha rūpāni uppajjanti, rūpī brahme pana ṭhapetvā aññesu saṃsedaja opapātika yonikesu ukkaṃ sato cakkhu sota ghāṇa jivhā kāya vatthu bhāvadasakānaṃ vasena sattati, tāni ca niccaṃ devesu. Tattha vaṇṇo gandho raso ojā catasso cāpi dhātuyo cakkhuppasādo jīvitanti ayaṃ dasarūpa parimāṇo rūpapujo cakkhudasako nāma, evaṃ sesā veditabbā. Avakaṃsatopana jaccandha badhira aghāṇaka napuṃsakassa jivhākāya vatthudasakānaṃ vasena tiṃsarūpāni uppajajanti, ukkaṃsāvakaṃsānaṃ pana antare anurūpato vikappo veditabbo. Evaṃ viditvā puna: -

Khandhārammaṇagatihetu vedanā pīti vitakka vicārehi,
Bhedābhedaviseso cutisandhīnaṃ pariññeyyo.

Yā hesā missāmissato duvidhā paṭisandhi, yā cassā atītā nantarā cuti, tāsaṃ imehi khandhādīhi bhedābhedaviseso ñātabboti attho. Kathaṃ? Kadāci hi catukkhandhāya āruppacutiyā anantarā catukkhandhāva ārammaṇatopi abhinnā paṭisandhi hoti, kadāci amahaggatabahiddhārammaṇāya mahaggataajjhattārammaṇā, ayaṃ tāva arūpabhūmisu evaṃ nayo, kadāci pana catukkhandhāya āruppacutiyā anantarā pañcakkhandhā kāmāvacarapaṭisandhi, kadāci pañcakkhandhāya nāmāvacaracutiyā rūpāvacaracutiyā vā anantarā catukkhandhā arūpa paṭisandhi, evaṃ atītārammaṇāya cutiyā atītanavattabbapaccuppannārammaṇāpaṭisandhi. Ekaccasugaticutiyā ekaccaduggatipaṭisandhi, ahetukacutiyā sahetukapaṭisandhi, duhetukacutiyā tihetukapaṭisandhi,

[SL Page 415] [\x 415/]

Upekkhāsahagatacutiyā somanassasahagatapaṭisandhi, appitikacutiyā sappītikapaṭisandhi, avitakkacutiyā savitakkapaṭisandhi, avicāracutiyā savicārapaṭisandhi, avitakkāvicāracutiyā savitakkasavicārapaṭisandhiti tassa tassa viparītato ca yathāyogaṃ yojetabbaṃ.
Laddhapaccayamiti dhammamattametaṃ bhavantaramupeti.
Nāssa tato saṅkanti na tato hetuṃ vinā hoti.

Itihetaṃ laddhappaccayaṃ rūpārūpadhammamattaṃ uppajjamānaṃ bhavantaramupetīti vuccati, na satto na [PTS Page 554] [\q 554/] jivo tassa ca nāpi atīta bhavato idha saṅkanti atthi, nāpi tato hetuṃ vinā idha pātubhāvo, tayidaṃ pākaṭena manussacutipaṭisandhikkamena pakāsayissāma. Atītabhavasmiṃ hi sarasena upakkamena vā samāsannamaraṇassa asayhānaṃ sabbaṅgapaccaṅgasandhibandhanacchedakānaṃ māraṇantikavedanā satthānaṃ sannipātaṃ asahantassa ātape pakkhitta haritatālapaṇṇamiva kamena upasussamāne sarīre niruddhesu cakkhādīsu indriyesu hadayavatthumatte patiṭṭhitesu kāyindriya manindriya jīvitindriyesu taṃkhaṇāvasesa hadayavatthusannissi taṃ viññāṇaṃ garukata samāsevitāsanna pubbakatānaṃ aññataraṃ laddhāvasesappaccaya saṅkhārasaṅkhātaṃ kammaṃ tadupaṭṭhāpitaṃ vā kamma nimittagatinimittasaṅkhātaṃ visayaṃ ārabbha pavattati, tadevaṃ pavattamānaṃ taṇhāvijjānaṃ appahīnattā avijjāpaṭicchāditādī nave tasmiṃ visaye taṇhaṃ nāmeti, sahajātasaṅkhārā khipanti, taṃ santati vasena taṇhāya namīyamānaṃ saṅkhārehi khippamānaṃ orima tīrarukkhavinibandharajjumālambitvā mātikātikkamako viya purimadva nissayaṃ jahati, aparadva kammasamuṭṭhāpitaṃ nissayaṃ assādayamānaṃ vā anassādayamānaṃ vā ārammaṇādīhi yeva paccayehi pavattatīti. Ettha ca purimaṃ cavanato cuti, pacchimaṃ bhavantarādi paṭisandhānato paṭisandhiti vuccati. Tadetaṃ nāpi purimabhavā idhāgataṃ, nāpi tato kammasaṅkhāranativisayādihetuṃ vinā pātubhūtanti veditabbaṃ.

Siyuṃ nidassanānettha paṭighosādikā atha,
Santānabaddhato natthi ekatā napi nānatā.

Ettha cetassa viññāṇassa purimabhavato idha anāgamane atītabhavapariyāpannahetūhi ca uppāde paṭighosa padīpa muddā paṭibimbappakārā dhammā nidassanāni siyuṃ, yathāhi paṭighosa padīpa muddā chāyāsaddādihetukā honti, aññatra agantvāva honti, evaṃ mevaṃ idaṃ cittaṃ. Ettha ca santānabaddhato natthi ekatā, nāpi nānatā. Yadihi santānabaddhe sati ekantamekatā bhaveyya, na khīrato dadhi sambhutaṃ siyā, athāpi ekantanānatā bhaveyya, na karassādhino dadhi siyā, esa nayo sabbahetusamuppannesu. Evañca

[SL Page] [\x /] sati sabbalokavohāralopo siyā, so ca aniṭṭho, tasmā ettha na ekantamekatā vā nānatā vā upagantabbāti. [PTS Page 555] [\q 555/] etthāha: - nanu evaṃ asaṅkanti pātubhāvesati ye imasmiṃ manussattabhāve khandhā, tesaṃ niruddhattā phalapaccayassa ca kammassa tattha agamanato aññassa aññato ca taṃ phalaṃ siyā, upabhuñjake ca asati kassataṃ phalaṃ siyaṃ, tasmā na sundaramidaṃ vidhānanti. Tatrīdaṃ vuccati: -

Santāne yaṃ phalaṃ etaṃ nāññassa na ca aññato,
Bījānaṃ abhisaṅkhāro etassa tthassa sādhako.

Ekasantānasmiṃ hi phalaṃ uppajjamānaṃ tattha ekantaekatta nānattānaṃ paṭisiddhattā aññassāti vā aññatoti vā na hoti, etassa ca panatthassa1 bījānaṃ abhisaṅkhāro sādhako. Amba bījādīnaṃ hi abhisaṅkhāresu katesu tassa bījassa santāne laddha paccayā kālantare phalaviseso uppajjamāno na aññabījānaṃ nāpi aññābhisaṅkhārapaccayā uppajjati, na ca tāni bījāni abhasaṅkhārā vā phalaṭṭhānaṃ pāpuṇanti, evaṃ sampadamidaṃ veditabbaṃ. Vijjāsipposadhādīhi cāpi bālasarīre upayuttehi kālantare vuḍḍha sarīrādisuphalaṃ detīti ayamattho veditabbo. Yampi vuttaṃ upabhuñjake ca asati kassa taṃphalaṃ siyāti, tattha: -

Phalassuppattiyā evaṃ siddhā bhuñjaka sammuti,
Phaluppādena rukkhassa yathā phalati sammuti.

Yathā hi rukkhasaṅkhātānaṃ dhammānaṃ ekadesabhūtassa rukkha phalassa uppattiyā eva rukkho phalatīti vā phalitoti vā vuccati, tathā devamanussasaṅkhātānaṃ khandhānaṃ ekadesabhūtassa apabhoga saṅkhātassa sukhadukkhaphalassa uppādeneva devo manusso vā upabhuñjatīti vā sukhito dukkhitoti vā vuccati; tasmā na ettha aññena upabhujakena nāma koci attho atthiti. Yopi vadeyya: - evaṃ santepi ete saṅkhārā vijjamānā vā phalassa paccayā siyuṃ avijjamānā vā, yadica vijjamānā pavattikkhaṇe yeva nesaṃ vipākena bhavitabbaṃ, atha avijjamānā pavattito pubbe pacchā ca niccaṃ phalāvahā siyunti, se evaṃ vattabbo: -

Katattā paccayā ete na ca niccaṃ phalāvahā,
Pāṭibhogādikaṃ tattha veditabbaṃ nidassanaṃ.

Katattāyevahi saṅkhārā attano phalassa paccayā honti, na vijjamānattā avijjamānattā vā. Yathāha "kāmāvacarassa [PTS Page 556] [\q 556/] kusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hotī"ti[a] ādi. Yathārahassa ca attano phalaspa paccayā

1. Ma. Vacanatthassa. [A.] Vibhaṅgapāḷi paṭiccasamuppādavibhaṅgaabhidhammabhājanīya.

[SL Page 417] [\x 417/]

Hutvā na puna phalāvahā honti vipakkavipākattā, etassa catthassa vibhāvane idaṃ pāṭibhogadikaṃ nidassanaṃ veditabbaṃ. Yathāhi loke yo kassaci atthassa nīyātanatthaṃ pāṭibogo hoti, bhaṇḍaṃ vā kiṇāti, iṇaṃ vā gaṇhāti, tassa taṃ kiriyākaraṇamatta vema tadattha nīyātanādimhi paccayo hoti, na kiriyāya vijjamānattaṃ avijjamānattaṃ vā, na ca tadatthanīyātanādito parampi dhārakova hoti. Kasmā? Nīyātanādīnaṃ katattā, evaṃ katattāva saṅkhārāpi attano phalassa paccayā honti, na ca yathārahaṃ phala dānato parampi phalāvahā hontīti. Ettāvatā missāmissavasena dvedhāpi vattamānassa paṭisandhi viññāṇassa saṅkhārapaccayā pavatti dīpitā hoti.

Idāni sabbesveva tesu battiṃsa vipāka viññāṇesu sammoha vighātatthaṃ: -

Paṭisandhi pavattīnaṃ vasenete bhavādisu,
Vijānitabbā saṅkhārā yathā yesañca paccayā.

Tattha tayo bhavā, catasso yoniyo, pañca gatiyo, satta viññāṇaṭṭhitiyo, nava sattāvāsāti ete bhavādayo nāma. Etesu bhavādisu paṭisandhiyaṃ pavatte ca eto yesaṃ vipākaviññāṇānaṃ paccayā, yathā ca paccayā honti tathā vijānitabbāti attho. Tatthapuññābasaṅkhāre tāva kāmāvacara aṭṭhacetanābhedo puññābhi saṅkhāro avisesenakāmabhave sugatiyaṃ navannaṃ vipākaviññāṇānaṃ paṭisandhiyaṃ nānakkhaṇikakammapaccayena ceva upanissaya paccayena cāti dvedhā paccayo, rūpāvacarapañcakusalacetanā bhedo puññābhisaṅkhāro rūpabhavo paṭisandhiyā eva pañcannaṃ, vuttappabhedakāmāvacaro pana kāmabhave sugatiyaṃ upekkhāsahagatāhetumanoviññāṇadhātuvajjānaṃ sattannaṃ parittavipāka viññāṇānaṃ vuttanayeneva dvedhā paccayo pavatte, no paṭisandhiyaṃ, sveva rūpabhave pañcannaṃ vipākaviññāṇānaṃ tatthava paccayo pavatte. No paṭisandhiyaṃ. Kāmabhave pana duggatiyaṃ aṭṭhannampi parittavipākaviññāṇānaṃ [PTS Page 557] [\q 557/] tatheva paccayo pavatte, no paṭisandhiyaṃ. Tattha niraye mahā moggallānattherassa naraka cārikādisu iṭṭhārammaṇasamāyoge so paccayo hoti, tiracchānesu pana petamahiddhikesu ca iṭṭhārammaṇaṃ labbhatiyeva. Sveva kāmabhavo sugatiyaṃ soḷasannampi kusalavipākaviñññāṇānaṃ tatheva paccayo pavatte ca paṭisandhiyaṃ ca. Avisesena pana puññābhisaṅkhāro rūpabhave dasannaṃ vipākaviññāṇānaṃ tatheva paccayo pavatte ca paṭisandhiyadva. Dvādasākusalacetanābhedo apuññābisaṅkhāro kāmabhave duggatiyaṃ ekassa viññāṇassa tatheva paccayo paṭisandhiyaṃ , no pavatte. Channaṃ pavatte, no paṭi

[SL Page 418] [\x 418/]

Sandhiyaṃ sattannampi akusalavipākaviññāṇānaṃ pavatte ca paṭisandhi yañca, kāmabhave pana sugatiyaṃ tesaṃ yeva sattannaṃ tatheva paccayo pavatte, no paṭisandhiyaṃ, rūpabhave catunnaṃ vipāka viññāṇānaṃ tatheva paccayo pavatte, no paṭisavdiyaṃ. So ca kho kāmāvacare aniṭṭharūpadassana saddasavaṇavasena, brahmaloke pana aniṭṭharūpādayo nāma naṭhthi, tathā kāmāvacaradevalokepi. Āneñjābhisaṅkhāro arūpabhave catunnaṃ vipākaviññāṇānaṃ tatheva paccayo pavatte paṭisandhiyañca. Evaṃ tāva bhavesu paṭisandhipaccavattīnaṃ vasena ete saṅkhārā yesaṃ paccayā, yathācapaccayā honti tathā jānitabbā. Eteneva nayena yonīādīsupi vedi tabbā. Tatrīdaṃ ādito paṭṭhāya mukhamattappakāsanaṃ. Imesu hi saṅkhāresu yasmā puññābhisaṅkhāro tāva dvīsu bhavesu paṭisandhiṃ datvā sabbamattano vipākaṃ janeti, tathā aṇḍajādisu catusu yonisu, devamanussasaṅkhātāsu dvīsu gatīsu, nānattakāyā nānattasaññi nānattakāyā ekattasaññi ekattakāyā nānattasaññi ekatta kāyā ekattasaññi saṅkhātāsu catusu viññāṇaṭṭhītīsu asañña sattāvāse panesa rūpamattamevābhisaṅkhārotīti catusu yeva sattāvāsesu ca paṭisandhiṃ datvā sabbamattano vipākaṃ janeti. Tasmā esa etesu dvīsu bhavesu catusu yonisu dvīsu gatīsu catusu viññāṇaṭṭhitīsu catusu sattāvāsesu ca ekavīsatiyā vipākaviññā nāṇaṃ vuttanayeneva paccayo hoti yathāsambhavaṃ [PTS Page 558] [\q 558/] paṭisandhiyaṃ pavatte ca, apuññābisaṅkhāro pana yasmā ekasmiṃyeva kāmabhave catusu yonīsu avasesāsu tīsu gatīsu nānattakāyā ekattasaññi saṅkhātāya ekissā viññāṇaṭṭhitiyā tādiseyevaca ekasmiṃ sattā vāse paṭisandhivasena vipaccati, tasmā esa ekasmiṃ bhave catusu yonīsu tīsu gatisu ekissā viññāṇaṭṭhitiyā ekamhi ca sattāvāse sattannaṃ vipākaviññāṇānaṃ vuttanayeneva paccayo paṭisandhiyaṃ pavatte ca, āneñjābhisaṅkhāro pana yasmā ekasmiṃ yeva arūpabhave ekissā opapātikayoniyā ekissā devagatiyā ākāsānañcāyatanādikāsu tīsu viññāṇaṭṭhitīsu ākāsānadvāyatanādi kesu catusu sattāvāsesu paṭisandhivasena vipaccati, tasmā esa ekasmiṃ bhave ekissā yoniyā ekissā gatiyā tīsu viññāṇaṭṭhi tīsucatusu sattāvāyesu catunnaṃ viññāṇānaṃ vuttanayeneva paccayo hoti paṭisandhiyaṃ pavatte cāti. Evaṃ: -

Paṭisandhippavattīnaṃ vasenete bhavādisu,
Vijānitabbā saṅkhārā yathā yesañca paccayāti.

Ayaṃ "saṅkhārapaccayā viññāṇaṃ "ti padasmiṃ vitvārakathā.

[SL Page 419] [\x 419/]

Viññāṇapaccayā nāmarūpapade: -

Vibhāgā nāmarūpānaṃ bhavādisu pavattito,
Saṅgahā paccayanayā viññātabbo vinicchayo.

Vibhāgā nāmarūpānanti ettha hi "nāmaṃ"ti ārammaṇābimukhaṃ namanato vedanādayo tayo khandhā, "rūpaṃ"ti cattāri mahā bhūtāni catunnadva mahābhūtānaṃ upādāya rūpaṃ, tesaṃ vibhāge khandha niddese vutto yevāti. Evaṃ tāvettha vibhāgā nāmarūpānaṃ viññātabbo vinicchayo. Bhavādisu pavattitoti ettha ca nāmaṃ ekaṃ sattāvāsaṃ ṭhapetvā sabbabhavayonigativiññāṇaṭṭhitisesa sattāvāsesu pavattati, rūpaṃ vīsu bhavesu catusu yonisu pavasu gatīsu purimāsu catusu viññāṇaṭṭhitīsu padvasu ca sattāvāyosu pavattati. Evaṃ pavattamāne ca etasmiṃ nāmarūpe yasmā [PTS Page 559] [\q 559/] abhāvakagabbhaseyya kānaṃ aṇḍajānañca paṭisandhikkhaṇe vatthukāyadasakavasena rūpato dve santatīsīsāni tayo ca arūpino khandhā pātubhavanti, tasmā tesaṃ vitthārena rūparūpato vīsatidhammā tayoca arūpino khandhāti ete tevīsati dhammā viññāṇapaccayā nāmarūpanti veditabbā. Agahitagahaṇena pana ekasantati sīsato nava rūpa dhamme apanetvā cuddasa, sabhāvakānaṃ bhāvadasakaṃ pakkhipitvā tettiṃsa, tesampi agahitagahaṇena santatisīsadvayato aṭṭhārasa dhamme apanetvā pannarasa, yasmā ca opapātikasattesu brahmakāyikādīnaṃ paṭisandhikkhaṇe cakkhusotavatthudasakānaṃ jīvitindriyanava kassa ca vasena rūpato cattāri santati sīsāni tayo ca arūpino khandhā pātubhavanti, tasmā tesaṃ vitthārena rūparūpato ekūna cattāḷīsadhammā tayo ca arūpino khandhāti ete dvācattāḷīsadhammā viññāṇapaccayā nāmarūpanti veditabbā. Agahitagahaṇena pana santati sīsattayato sattavīsatidhamme apanetvā pannarasa, kāma bhave pana yasmā sesaopapātikānaṃ saṃsedajānaṃ vā sahāvakaparipuṇṇāyatanānaṃ paṭisandhikkhaṇe rūpato satta santatīsisāni tayo ca arūpinokhandhā pātubhavanti, tasmā tesaṃ vitthārena rūparūpato sattatidhammā tayoca arūpino khandhāti ete tesattati dhammā viññāṇapaccayā nāmarūpanti veditabbā. Aga hitagahaṇena pana rūpasantatisīsachakkato catupaññāsa dhamme apanetvā ekūnavīsati, esa ukkaṃso. Avakaṃsena pana taṃ taṃ rūpasantatīsīsavikalānaṃ tassa tassa vasena hāpetvā hāpetvā saṅkhepato vitthārato ca paṭisandhiyaṃ viññāṇapaccayā nāmarūpa saṅkhā veditabbā arūpīnaṃ pana tayova arūpino khandhā, asaññinaṃ rupato jīvitindriyanavakamevāti. Esa tāva paṭisandhiyaṃ nayo.

[SL Page 420] [\x 420/]

Pavatte pana sabbattha rūpappavattidese paṭisandhicittassa ṭhitikkhaṇe paṭisandhicittena saha pavattaututo utusamuṭṭhānaṃ suddhaṭṭhakaṃ pātubhavati, paṭisandhicittaṃ pana rūpaṃ na samuṭṭhāpeti, taṃ hi yathā papāte patitapuriso parassa paccayo hotuṃ na sakkoti, evaṃ vatthudubbalatāya dubbalattā rūpaṃ samuṭṭhāpetuṃ na sakkoti, paṭisandhicittato pana uddhaṃ paṭhamabhavaṅgato pabhūti [PTS Page 560] [\q 560/] cittasamuṭṭhānaṃ suddhaṭṭhakaṃ, saddapātubhāvakāle paṭisandhikkhaṇato ca uddhaṃ pavattaututoceva cittato ca saddanavakaṃ, ye pana kabaliṅkhārāhārūpajīvino gabbhaseyyakasattā, tesaṃ: -

Yañcassa bhuñjatī mātā annaṃ pānaṃ ca bhojanaṃ,
Tena so tattha yāpeti mātukucchigato naroti.

Vacanato mātarā ajkchoharitāhārena anugate sarīre opapātikānaṃ sabbapaṭhamaṃ attano mukhagataṃ khelaṃ ajjedhāharaṇa kāle āhārasamuṭṭhānaṃ suddhaṭṭhakanti idaṃ āhārasamuṭṭhānassa suddhaṭṭha kassa utucittasamuṭṭhānānaṃ ca ukkaṃsato dvinnaṃ navakānaṃvasena chabbīsatividhaṃ, pubbe ekekacittakkhaṇe tikkhattuṃ uppajjamānaṃ vuttakammasamuṭṭhānaṃ ca sattatividhantichannavutividhaṃ rūpaṃ tayo ca arūpino khandhāti samāsato navanavuti dhammā, yasmā vā saddo aniyato kadācideva pātubhāvato, tasmā duvidhampi taṃ apanetvā ime sattanavutidhammā yathāsambhavaṃ sabbasattānaṃ viññāṇapaccayā nāmarūpanti veditabbā tesaṃhi suttānampi pamattānampi khādantānampi pivantānampi divāca rattidva ete viññāpaccayā pavattanti, taṃ ca nesaṃ viññāṇapaccayabhāvaṃ parato vaṇṇayissāma yampanetamettha kammajarūpaṃ, taṃ bhavayonigati viññāṇaṭṭhitisattāvāsesu sabbapaṭhamaṃ patiṭṭhahantampi tisamuṭṭhānika rupena anupatthaddhaṃ na sakkoti saṇṭhātuṃ, nāpi tisamuṭṭhānikaṃ tena anupatthaddhaṃ, athakho vātabbhāhatāpi catuddisā vavatthāpitā naḷakalāpino viya ūmivegabbhāhatāpi mahāsamudde tatthaci laddhapatiṭṭhā bhinnavāhanikāviya ca1 aññamaññūpatthaddhānevetāni apata mānāni saṇṭhahitvā ekampi cassaṃ dvepi vassāni tiṭṭhamāno, tīṇipi vassāni tiṭṭhamāno, cattāripi vassāni tiṭṭhamāno, pañcapi vassāni tiṭṭhamāno, dasapi vassāni tiṭṭhamāno, vīsatipivassāni tiṭṭhamāno, tiṃsampi vassāni tiṭṭhamāno, cattārīsampi vassāni tiṭṭhamāno, paññāsampi vassāni tiṭṭhamāno, vassasatampi yāva tesaṃ sattānaṃ āyukkhayo vā puññakkhayo vā tāva pavattantīti. Evaṃ bhavādisu pavattito pettha viññātabbo vinicchayo. Saṅgahāti ettha ca yaṃ arūpe pavattipaṭisandhisu pañca vokārabhave ca pavattiyaṃ viññāṇapaccayā nāmameva. Yadva asaññesu sabbattha padvavokārabhave ca pavattiyaṃ viññāṇapaccayā rūpameva, yañca padvavokārabhave [PTS Page 561] [\q 561/] sabbattha viññāṇapaccayā nāma rūpaṃ, taṃ sabbaṃ nāmadva rūpadva nāmarūpadva nāmarūpanti evaṃ eka

1. Ma. Bhinnavahanikāviya.

[SL Page 421] [\x 421/]

Sesa sarūpekasesa nayena saṅgahetvā viññāṇapaccayā nāma rūpanti veditabbaṃ. Asaññesu viññāṇābhāvā ayuttantice? Nāyuttaṃ, idaṃ hi: -

Nāmarūpassa yaṃ hetu viññāṇaṃ taṃ dvidā mataṃ,
Vipākamavipākañca yuttameva yato idaṃ.

Yaṃ hi nimarūpassa hetu viññāṇaṃ, taṃ vipākāvipākabhedato dvedhā mataṃ, idaṃ ca asaññasattesu kammasamuṭṭhānattā padvavo kārabhave pavattaabisaṅkhāravaññāṇapaccayā rūpaṃ, tathā padvavo kāre pavattiyaṃ kusalādicittakkhaṇe kammasamuṭṭhānanti yuttameva idaṃ, evaṃ saṅgahatopettha viññātabbo vinicchayo. Paccaya nayāti ettha hi: -

Nāmassa pākaviññāṇaṃ navadhā hoti paccayo,
Vatthurūpassa navadhā sesarūpassa aṭaṭhadhā.

Abhisaṅkhāraviññāṇaṃ hoti rūpassa ekadhā,
Tadaññampana viññāṇaṃ tassa tassa yathārahaṃ.

Yaṃ yātaṃ paṭisandhiyaṃ pavattiyaṃ vā vipākasaṅkhātaṃ nāmaṃ, tassa rūpamissassa vā amissassa vā paṭisandhikaṃ vā aññaṃ vā vipāka viññāṇaṃ sahajāta aññamañña nissaya sampayutta vipākāhārindriya atthi avigatapaccayehi navadhā paccayo hoti, vatthurūpassa paṭisandhiyaṃ sahajātaaññamaññanissayavipākāhārindriyavippayuttaatthi avigatapaccayehi navadhā paccayo hotī, ṭhapetva pana vatthurūpaṃ sesarūpassa imesu navasu aññamaññapaccayaṃ apanetvā sesehi aṭṭhahi paccayehi paccayo hoti, abhisaṅkhāraviññāṇaṃ pana asañña sattarūpassa vā pañcavokārabhave vā kammajassa rūpassa suttantika pariyāyato upanissayavasena ekadhā1 paccayo hoti, avasesaṃ paṭhamabhavaṅgato pabhūti sabbaṃ viññāṇaṃ tassa tassa nāma rūpassa yathārahaṃ paccayo hotīti veditabbaṃ. Vitthārato pana tassapaccayanaye dassiyamāne sabbāpi paṭṭhānakathā vitthāretabbā hotīti na naṃ ārabhāma. Tattha siyā: - kathaṃ panetaṃ jānitabbaṃ paṭisandhi [PTS Page 562] [\q 562/] nāmarūpaṃ viññāṇapaccayā hotīti, suttato yuttito ca sutte hi "cittānuparivattino dhammā"ti ādinā nayena pahudhā vedanādīnaṃ viññāṇapaccayatā siddhā, yuttito pana: -

Cittajena hi rupena idha diṭṭhena sijjhata,
Adiṭṭhassāpi rūpassa viññāṇaṃ paccayo iti.

1. Ma. 1. Ekadhāva.

[SL Page 422] [\x 422/]

Citte hi pasanne appasanne vā tadanurūpāni rūpāni uppajjamānāni diṭṭhāni, diṭṭhenaca adiṭṭhassa anumānaṃ hotīti imānā idha diṭṭhena cittajarūpena adiṭṭhassāpi paṭisandhirūpassa viññāṇaṃ paccayo hotīti jānitabbametaṃ, kammasamuṭṭhānassāpi hi tassacittasamuṭṭhānasseva viññāṇapaccayatā paṭṭhāne āgatāti. Evaṃ paccayanayato pettha viññātabbo vinicchayoti.

Ayaṃ "viññāṇapaccayā nāmarūpaṃ" ti padasmiṃ vitthārakathā.

Nāmarūpapaccayā saḷāyatana pade: -

Nāmaṃ khandhattayaṃ rūpaṃ bhūtavatthādikaṃ mataṃ,
Katekasesaṃ taṃ tassa tādisasseva paccayo.

Yaṃ hetaṃ saḷāyatanasseva paccayabhūtaṃ nāmarūpaṃ, tattha nānti vedanādikhandhattayaṃ, rūpaṃ pana sasantatipariyāpannaṃ niyamato cattāri bhūtāni cha vatthūni jīvitindriyanti evaṃ bhūtavattha dikaṃ matanti veditabbaṃ. Taṃ pana nāmañca rūpañca nārarūpañca nāmarūpanti evaṃ katekasesaṃ chaṭṭhāyatanañca saḷāyatanañca saḷāyatananti evaṃ katekassesseva saḷāyatanassa paccayoti veditabbaṃ. Kasmā2 yasmā arūpe nāmaveva paccayo, taṃ ca chaṭṭhāyatanasseva, na aññassa. Nāmapaccayā chaṭṭhāyatananti hi vibhaṅge vuttaṃ. Tattha siyā: kathaṃ panetaṃ jānitabbaṃ nāmarūpaṃ saḷāyatanassa paccayoti, nāmarūpabhāve bhāvato. Tassa tassa hi nāmassa rūpassa ca bhāve taṃ taṃ āyatanaṃ hoti, na añññathā. Sā panassa tabbhāvabhāvitā paccayanayasmiṃ yeva āvībhavissati, tasmā: [PTS Page 563 [\q 563/] -]

Paṭisandhiyaṃ pavatte vā hoti yaṃ yassa paccayo,
Yathā ca paccayo hoti, tathā neyyaṃ vibhāvinā.

Tatrāyaṃ atthadīpanā: -

Nāmameva hi āruppe paṭisandhi pavattisu,
Paccayo sattadhā chaddhā hoti taṃ avakaṃsato.

Kathaṃ? Paṭisandhiyaṃ tāva avakaṃsato sahajāta aññamañña nissaya sampayutta vipāka atthi avigatapaccayehi sattadhā nāmaṃ chaṭṭhāyatanassa paccayo hoti, kiñci panettha hetupaccayena, kiñci āhārapaccayenāti evaṃ aññathāpi paccayo hoti, tassa vasena ukkaṃsāvakaṃso veditabbo. Pavattepi vipākaṃ vuttanayeneva paccayo hoti, itaraṃ pana avakaṃsato vuttappa kāresu paccayesu vipākapaccayacajjehi chahi paccayehi paccayo

[SL Page 423] [\x 423/]

Hoti, kiñci panettha hetupaccayena kiñci āhārapaccayenāti evaṃ aññathāpī paccayo hoti, tassa vasena ukkaṃsāvakaṃso veditabbo.

Aññasmimpi bhave nāmaṃ tatheva paṭisandhayaṃ,
Chaṭṭhassa itaresaṃ taṃ chahākārehi paccayo.

Āruppato hi aññasmimpi pañcavokārabhave taṃ vipāka nāmaṃ hadayavatthuno sahāyaṃ hutvā chaṭṭhassa manāyatanassa yathā āruppe vuttaṃ, tatthava avakaṃsato sattadhā paccayo hoti. Itaresaṃ pana taṃ pañcannaṃ cakkhāyatanādīnaṃ catumahābhūtasahāyaṃ hutvāsahajāta nissaya vipāka vippayutta atthi avigatavasena chahā kārehi paccayo hiti; kiñci panettha hetupaccayena kiñci āhārapaccayenāti evaṃ aññathāpi paccayo hoti; tassa vasena ukkaṃsāvakaṃso veditabbo.

Pavattepi tathā hoti pākaṃ pākassa paccayo,
Apākamavipākassa chadhā chaṭṭhassa paccayo.

Pavattepi hi pañcavokārabhave yathā paṭisandhiyaṃ, tatheva vipākanāmaṃ vipākassa chaṭṭhāyatanassa avakaṃsato sattadhā paccayo hoti; avipākaṃ pana avipākassa chaṭṭhassa avakaṃsatova tato vipākapaccayaṃ apanetvā chadhā paccayo hoti. Vuttanayeneva panettha ukkaṃsāvakaṃso veditabbo.

Tattheva sesa pañcannaṃ vipākaṃ paccayo bhave,
Catudhā avipākampi evameva pakāsitaṃ. [PTS Page 564] [\q 564/]

Tattheva hi pavatte sesānaṃ cakkhāyatanādinaṃ pañcannaṃ cakkhuppasādādivatthukaṃ itarampi vipākanāmaṃ pacchājāta vippayutta atthi avigatapaccayehi catudā paccayo hoti; yathā cavipākaṃ avipākampi evameva pakāsitaṃ, tasmā kusalādibhedampi tesaṃ catudhi paccayo hotīti veditabbaṃ. Evaṃ tāva nāmaveca paṭisandhiyaṃ pavatte vā yassa yassa ayātanassapaccayo hoti. Yathā ca paccayā hoti, tathā veditabbaṃ.

Rūpaṃ panettha āruppe bhave bhavati paccayo,
Na ekāyatanassāpi pañcakkhandhabhave pana.

Rūpato savdhayaṃ vatthu chadhā chaṭṭhassa paccayo.
Bhūtāni catudhā honti pañcannaṃ avisesato.

Rūpato hi paṭisavdhayaṃ vatthurūpaṃ chaṭṭhassa manāyatanassa saha jāta aññamañña nissaya vipputta atthi avigatapaccayehi chadhā paccayo hoti. Cattāri pana bhūtāni avisesato paṭisandhiyaṃ

[SL Page 424] [\x 424/]

Pavatte ca yaṃ yaṃ āyatanaṃ uppajjati, tassa tassa vasena pañcannampi cakkhāyatanādīnaṃ sahajāta nissaya atthi avigata paccayehi vatudhā paccayā honti.

Tidhā jīvitametesaṃ āhāro ca pavattiyaṃ,
Tāneva chaddhā chaṭṭhassa vatthu tasseva pañcadhā.

Etesaṃ pana cakkhādīnaṃ padvannaṃ paṭisandhiyaṃ pavatte ca atthi avigata indriyavasena rūpajīvitaṃ tidā paccayo hoti. Āhāro ca atthi avigatāhāravasena tidhā paccayohoti; so ca kho ye sattā āhārūpajivino, tesaṃ āhārānugato kāye pavattiyaṃ yeva, no paṭisandhiyaṃ. Tāni pana pañca cakkhāyatanādīti chaṭṭhassa cakkhusotaghāṇajivhākāyaviññāṇasaṅkhātassa manāyatanassa nissaya purejāta indriya vippayuttaatthi avigatavasena chahākārehi paccayā honti pavatte, no paṭisandhayaṃ, ṭhapetvā pana padva viññāṇāni tasseva avasesamanāyatanassa vatthurūpaṃ nissaya pure jātavippayutta atthi avigatavasena pañcadhā paccayo hoti pavatte yeva, no paṭisandhiyaṃ. Evaṃ rūpameva paṭisandhiyaṃ pavatte vā yassa yassa āyatassa paccayo hoti. Yathā ca paccayo hoti, 1 tathā veditabbaṃ. [PTS Page 565] [\q 565/]

Nāmarūpaṃ panubhayaṃ hoti yaṃ yassa paccayo,
Yathā ca tampi sabbattha viññātabbaṃ vibhāvinā.

Seyyathīdaṃ: paṭisandhiyaṃ tāva pañcavokārabhave khandhattaya vatthurūpasaṅkhātaṃ nāmarūpaṃ chaṭṭhāyatanassa sahajāta aññamañña nissaya vipāka sampayutta vippayutta atthi avigatapaccayādīhipaccayo hotīti. Idamettha mukhamattaṃ. Vuttanayānusārena pana sakkā sabbaṃ yojetunti na ettha vitthāro dassitoti.

Ayaṃ "nāmarūpapaccayā saḷāyatanaṃ" ti padasmiṃ vitthārakathā.

Saḷāyatanapaccayā phassapade: -

Saḷeva phassā saṅkhepā cakkhusamphassa ādayo,
Viññāṇamiva battiṃsa vitthārena bhavanti te.

Saṅkhepena hi "saḷāyatanapaccayā phasso"ti cakkhusamphasso sota samphasso ghāṇasamphasso jivhāsamphasso kāyasamphasso manosamphassoti ime cakkhusamphassādayo cha eva phassā bhavanti, vitthārena pana cakkhusamphassādayo pañca kusalavipākā pañca akusalavipākāti dasa, sesā bāvīsatilokiya vipākaviññāṇa sampa

1. Ma. 1. Yathā ca hoti.

[SL Page 425] [\x 425/]

Yuttā ca bāvīsatīti evaṃ sabbepi saṅkhārapaccayā vuttaviññāṇamiva battiṃsa honti. Yaṃ panetassa battiṃsavidhassāpi phassassa paccayo saḷāyatanaṃ, tattha: -

Chaṭṭhena saha ajjhattaṃ cakkhādiṃ bāhirepica,
Saḷāyatanamicchanti chahi saddhiṃ vicakkhaṇā.

Tattha ye tāva upādinnakapavattikathā ayanti sakasantati pariyāpannameva cyaṃ paccayuppannaṃ ca ditpanti, te " chaṭṭhā yatanapaccayā phasso"ti pāḷianusārato āruppe chaṭṭhāyatanaṃ ca aññattha sabbasaṅgahato saḷāyatanaṃ ca phassassa paccayoti eka sesa sarūpekasesaṃ katvā chaṭṭhena saha ajjhattaṃ cakkhādiṃ saḷāyatananti icchanti, taṃ hi chaṭṭhāyatanaṃ ca saḷāyatanaṃ ca saḷāyatana ntveva saṅkhaṃ gacchati. Ye pana paccayuppannameva ekasantati pariyāpannaṃ dīpenti, paccayaṃ pana bhinnasantānampi, te yaṃ yaṃ āyatanaṃ phassassa paccayo hoti taṃ sabbampi dīpento bāhirampi pariggahetvā tadova chaṭṭhena saha ajjhattaṃ bāhirehipi rūpāyatanādīhi saddhiṃ saḷāyatananti [PTS Page 566] [\q 566/] icchanti, tampi hi chaṭṭhāyataṃ ca saḷāyatananaṃ ca saḷāyatananti etesaṃ ekasese kate saḷāyata nanetva saṅkhaṃ gacchati. Etthāha: na sabbāyatanehi eko phasso sambhoti, nāpi ekamhā āyatanā sabbe phassā, ayaca saḷāyatanapaccayā phassoti ekova vutto, so kasmāti. Tatridaṃ vissajjanaṃ: saccametaṃ, sabbehi eko ekamhā vā sabbe na sambhonti, sambhoti pana anekehi eko, yathā cakkhusamphasso cakkhāyatanā rūpāyatanā cakkhūviññāṇasaṅtā manāyatanā avasesa sampayuttadhammāyatanā cāti evaṃ sabbattha yathānurūpaṃ yoje tabbaṃ. Tasmā eva hi: -

Eko panekāyatanappabhavo iti dīpito,
Phassoyaṃ ekavacana niddesenidha tādinā.

Ekavacana niddesenāti " saḷāyatanapaccayā phasso"ti iminā ekavacana niddesena anekehi āyatanehi eko phasso hitīti todinā dīpitoti attho. Āyatanesu pana: -

Chadhā pañca tato ekaṃ navadhā bāhirāni cha
Yathā sambhavametassa paccayatte vibhāvaye.

Tatrāyaṃ vibāvanā: cakkhāyatanādīnā tāva pañca cakkhusamphassādi bhedato pañcavidhassa phassassa nissaya purejātindriya vippayutta atthi avigatavasena chadhā paccayā honti. Tatoparaṃ ekaṃ vipāka manāyatanaṃ anekabhedassa vipākamanosamphassassa sahajātaañña maññanissayavipākaāhāraindriya sampayutta atthi avigatavasena

[SL Page 426] [\x 426/]

Navadhā paccayo hoti. Bāhiresu pana rupāyatanaṃ cakkhu samphassassa ārammaṇa purejātaatthi avigatavasena catudhāpaccayo hoti, tathā saddāyatanādīni sotasamphassādīnaṃ, mano samphassassa pana tāni ca dhammārammaṇaṃ ca tathā ca ārammaṇapaccaya matteneva cāti evaṃ bāhirāni cha yathāsambhavametassa paccayatte vibhāvayeti.

"Ayaṃ saḷāyatanapaccayā phasso"ti padasmiṃ vitthārakathā.

Phassapaccayā vedanāpade: -
Dvārato vedanā vuttā cakkhusamphassajādikā,
Saḷeva tā pabhedena ekunanavutī matā.

Etassapi padassa vibhaṅge "cakkhusamphassajā vedanā sota ghāṇa jivhā kāya mano samphassajā vedanā"ti[a] evaṃ [PTS Page 567] [\q 567/] dvārato saḷeva vedanā vuttā, tā pana pabhedena ekunanavutiyā cittehi sampayuttattā ekunanavuti matā: -

Vedanāsu panetāsu idha khattiṃsa vedānā,
Vipākasampayuttāva1 adippetāti bhāsitā.

Aṭṭhadhā tattha pañcannaṃ pañcadvāramhi paccayo,
Sosānaṃ ekadhā phasso manodvārepi so tathā.

Tattha hi pañcadvāre cakkhuppasādādivatthukānaṃ pañcannaṃ vedanānaṃ cakkhusamphassādiko phasso sahajāta aññamañña nissaya vipāka āhāra sampayutta atthi avigatavasena aṭṭhadhā paccayo hoti. Sesānaṃ pana ekekasmiṃ dvāre sampaṭicchana santīraṇa tadārammaṇavasenapavattānaṃ kāmāvacaravipākavedanānaṃ so cakkhusamphassādiko phasso upanissayavasena ekadhāva paccayo hoti. "Manodvārepi so tathā"ti manodvārepi hi tadārammaṇa vasena pavattānaṃ kāmāvaravipākavedanānaṃ so sahajātamano samphassasaṅkhāto phasso tatheva aṭṭhadhā paccayo hoti, paṭisandhi bhavaṅgacutivasena pavattānaṃ tesaṃ tebhumakavipākavedanānampi yā pana tā manodvāre tadārammaṇavasena pavattā kāmāvacara vedanā tāsaṃ manodvārāvajjanasampayutto manosamphasso upanissayavasena ekadhāva paccayo hotīti.

Ayaṃ"phassapaccayā vedanā"ti padasmiṃ vitthārakathā.

[A.] Vibhaṅgapāli paṭiccasamuppāda vibhaṅgasuttantabhājaniya. 1. Sī. Vipākacittayuttāva

[SL Page 427] [\x 427/]

Vedanāpaccayā taṇhāpade: -

Rūpataṇhādibhedena cha taṇhā idha dīpitā,
Ekekā tividhā tattha pavattākārato matā.

Imasmiṃ hi pade "seṭṭhiputto brāhmaṇaputto"ti pitito nāmavasena putto viya rūpataṇhā saddagandharasapheṭṭhebbadhamma taṇhāti ārammaṇato nāmavasena vibhaṅge cha taṇhā dīpitā, tāsu pana taṇhāsu ekekā taṇhā pavattiākārato kāmataṇhā bhava taṇhā vibhavataṇhāti evaṃ tividhā matā, rūpataṇhā yeva hi yadā cakkhussa āpāthamāgataṃ rūpārammaṇaṃ kāmassādavasena assādaya mānā pavattati, tadā kāmataṇhā nāma hoti;yadā tadevārammaṇaṃ dhuvaṃ sassatanti pavattāya sassatadiṭṭhiyā [PTS Page 568] [\q 568/] saddhiṃ pavattati, tadā bhavataṇhā nāma hoti, sassatadiṭṭhisahagato hi rāgo bhavataṇahāti vuccati. Yadā pana tadevārammaṇaṃ ucchijjati vinassatīti pavattāya ucchedadiṭṭhiyā saddhiṃ pavattati, tadā vibhavataṇhā nāma hoti, ucchedadiṭṭhisahagato hi rāgo vibhavataṇhāti vuccati. Esa nayo sadda taṇhādīsupīti etā aṭṭhārasa taṇhā honti. Sā ajjhatta rūpādisu aṭṭhārasa, bahiddhā aṭṭhārasāti chattiṃsa, iti atītā chattiṃsa, anāgatā chattiṃsa, paccuppannā chattiṃsāti aṭṭhasatataṇhā honti. Tā puna saṅkhippamānā rupādiārammaṇavasena cha, kāma taṇhādivasena vā tissova taṇhā hontīti veditabbā. Yasmā panime sattā puttaṃ assādetvā putte mamattena dhātiyā viya rūpādiārammaṇavasena uppajjamānaṃ vedanaṃassādetvā vedanāya mamattena rūpādiārammaṇadāyakānaṃ cittakāra gandhabbagandhika sūdatantavāya rasāyanavidhāyakavejjādīnaṃ mahāsakkāraṃ karonti. Tasmā sabbāpesā vedanāpaccayā taṇhā hotīti veditabbā.

Yasmā cettha adippetā vipākasukhavedanā.
Ekāva ekadhā cesā tasmā taṇhāya paccayo.

Ekadhāti upanissayapaccayeneva paccayo hoti. Yasmā vā: -

Dukkhi sukhaṃ patthayati sukhī bhīyyopi icchati,
Upokkhā pana santattā sukhamicceva bhāsitā.

Taṇhāya paccayā tasmā honti tissopi vedanā,
Vedanā paccayā taṇhā iti vuttā mahesinā.

Vedanāpaccayā cāpi yasmā nānusayaṃ vinā
Hoti tasmā na sā hoti brāhmaṇassa vusīmatoti.

Vedanāpaccayā cāpi yasmā nānusayaṃ vinā
Hoti tasmā na sā hoti brāhmaṇassa vusīmatoti.

Ayaṃ "vedanāpaccayā taṇhāti padasmiṃ"ti vitthārakathā.

[SL Page 428] [\x 428/]

Taṇhāpaccayā upādānapade: -

Upādānāni cattāri tāni atthavibhāgato,
Dhammasaṅṅkhepavitthārā kamato ca vibhāvaye. [PTS Page 569] [\q 569/]

Tatrāyaṃ vibhāvanā: kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānanti tāvettha cattāri upādānāni tesaṃ ayamattha vibhāgo, vatthusaṅkhātaṃ kāmaṃ upādiyatīti kāmūpādānaṃ, kāmo ca so upādānaṃcātipi kāmūpādānaṃ, upādānanti daḷhagahaṇaṃ, daḷhattho hettha upasaddo, upāyāsa upakuṭṭhādisu viya. Tathā diṭṭhi ca pā upādānaṃcāti diṭṭhūpādānaṃ, diṭṭhiṃ upādiyatīti vā diṭṭhūpādānaṃ, sassato attā caloko cāti ādisu hi purimadiṭṭhiṃ uttaradiṭṭhi upādiyati. Tathā sīlabbataṃ upādiyatīti sulabbatupādānaṃ, sīlabbataṃ ca taṃ upādānaṃ cātipi sīlabbatūpādānaṃ, gosīla govatādini hi evaṃ suddhīti abhinivesato sayameva upādānāni. Tathā vadanti ete nātivādo, upādiyanti etenāti upādānaṃ. Kiṃ vadanti? Upādiyanti vā? Attānaṃ, attano vā upādānaṃ attavādūpādānaṃ, attavādamattameva vā attāti upādiyanti etenāti attavādū pādānaṃ ayaṃ tāva tesaṃ atthavibhāgo. Dhammasaṅkhepavitthāre pana kāmūpādānaṃ tāva "tattha katamaṃ kāmūpādānaṃ? Yo kāmesukāmacchando kāmarāgo kāmanandī kāmathaṇhā kāmasineho kāma pariḷāho kāmamucchā kāmajjhosānaṃ, idaṃ vuccati kāmūpādā naṃ"ti[a] āgatattā saṅghepato taṇhādaḷhattaṃ vuccati, taṇhā daḷhattaṃ nāma purimataṇhā upanissayapaccayenadaḷhasambhutā uttarataṇhāva. Keci panāhu: appattavisayapatthanā taṇhā, andhakāre corassa hatthappasāraṇaṃ viya; sampattavisayagahaṇaṃ upādānaṃ, tasseva bhaṇḍagahaṇaṃ viya; appicchatā santuṭṭhithā paṭipakkhāca te dhammā, tathā pariyesanārakkhadukkhamūlāti. Sesupādānattayaṃ pana saṅkhepato diṭṭhimattameva; vitthārato pana pubbe rūpādisu vutta aṭṭhasatappabhedāyapi taṇhāya daḷhabhāvo kāmūpādānaṃ, dasa vatthukā micchādiṭṭhi duṭṭhūpādānaṃ, yathāha: "tattha katamaṃ diṭṭhūpādānaṃ? Natthi dinnaṃ natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammā paṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ, diṭṭhikantāro diṭṭhi visūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ, gāho patiṭṭhāho1. Abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho, idaṃ vuccati diṭṭhūpādānanti. Sīlabbatehi suddhiti parāmasanaṃ pana sīlabbatupādānaṃ, yathāha: - " tattha katamaṃ sīlabbatūpādānaṃ? Sīlesa suddhi vatena suddhi sīlabbatena [PTS Page 570] [\q 570/] suddhīti yā ravarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ, diṭṭhikantāro diṭṭhi visūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ, gāho patiṭṭhāho1. Abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho idaṃ vuccati sīlabbatu pādāna"nti;[a] vīsativatthukā sakkāyadiṭṭhi attavādūpādānaṃ, yathāha: - "tattha katamaṃ aattavādūpādānaṃ? Idha assutavā puthujjano ariyānaṃ adassāvi ariyadhammassa akovido ariyadhammo avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido
[A.] Vibhaṅgapāḷi khuddakavatthuvibhaṅge.

[SL Page 429] [\x 429/]

Sappurisadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ, vedanā attato samanupassati vedanavantaṃ vā attānaṃ attani vā vedanaṃ vedanasmiṃ vi attānaṃ, saññaṃ attato samanupassati saññāvantaṃ vā attānaṃ attani vā saññaṃ saññāṇasmiṃ vā attanaṃ saṅkhāraṃ attato samanupassati saṅkhāravantaṃ vā attānaṃ attani vā saṅkhāraṃ saṅkhārasmiṃ vā attānaṃ viññāṇaṃ attato samanupassati viññāṇavantaṃ vā aktānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigataṃ diṭṭhigahanaṃ, diṭṭhikantāro diṭṭhi visūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ, gāho patiṭṭhāho1. Abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho, idaṃ vuccati attavādūpādānaṃ"ti. [A] ayamettha dhammasaṃ khepavitthāro.

"Kamato"ti ettha pana tividho kamo; uppattikkamo, pahānakkamo, desanākkamo ca. Tattha anamatagge saṃsāre imassa paṭhamaṃ uppattiti abhāvato kilesānaṃ nippariyāyena uppattikkamo na vuccati, pariyāyena pana yebhuyyena ekasmiṃ bhave attagāhapubbaṅgamo sassatucchedābhiniveso, tato sassato ayaṃ attāti gaṇhato attavisuddhatthaṃ sīlabbatupādānaṃ ucchijjatīti gaṇhato paralokanirapekkhassa kāmūpādānanti evaṃ paṭhamaṃ attavādūpādānaṃ, tato diṭṭhi sīlabbata kāmūpādānānīti ayametesaṃ ekasmiṃ bhave uppattikkamo. Diṭṭhūpādānādīni cettha paṭhamaṃ pahīyanti, sotāpattimaggavajjhattā; kāmūpādānaṃ pacchā, arahattamaggavajjhattāti; ayametesaṃpahānakkamo. Mahāvisayattā pana pākaṭattā ca etesu kāmūpādānaṃ paṭhamaṃ desitaṃ, mahāvisayaṃ hi taṃ aṭṭhacittasampayogā. Appavisayāni itarāni catucittasampayogā; yebhuyyena ca ālayarāmattā pajāya pākaṭaṃ kāmūpādānaṃ, na itarāni. Kāmūpādānavā kāmānaṃ samadhi gamatthaṃ kotuhalamaṅgalādibahulo hoti, sāssa diṭṭhīti tadanantaraṃ diṭṭhūpādānaṃ, taṃ pabhijjamānaṃ sīlabbata attavādūpādānava sena duvidhaṃ hoti, tasmiṃ dvaye gokiriyaṃ kukkurakiriyaṃ vā disvāpi veditabbato oḷārikanti sīlabbatupādānaṃ paṭhamaṃ desitaṃ, sukhumattā ante attavādūpādānanti ayametesaṃ desanākkamo.

Taṇhā ca purimassettha ekadhā hoti paccayo,
Sattadhā aṭṭhadā vāpi hoti sesattayassa sā.

Ettha ca evaṃ desite upādānavatukke purimassa kāmūpādānassa kāmataṇhā upanissayavasena ekadhā paccayo hoti, taṇhābhi nanditesu visayesu uppattito. Sesattayassa pana sahajāta añña mañña nissaya sampayutta atthi avigatahetuvasena [PTS Page 571] [\q 571/] sattadhā vā upanissayavasena aṭṭhadhā cāpi paccayo hoti, yadā ca sā upanissaya vasena paccayo hoti, tadā asahajātāva hotīti.

Ayaṃ" taṇhā paccayā upādānaṃ"ti padasmiṃ vitthārakathā.

Upādānapaccayā bhavapade: -

Atthato dhammato ceva sātthato bhedasaṅgahā,
Yaṃ yassa paccayo ceva viññātabbo vinicchayo.

[A]vibhaṅgapāḷi khuddakavatthuvibhaṅge 1. Ma. 11. Sassatantī.

[SL Page 430] [\x 430/]

Tattha bhavatīti bhavo, so kammabhavo uppattibhavo1 cāti duvidho hoti; yathāha "bhavo duvidhena, atthi kammabhavo atthaa uppattibhavo"ti. Tattha kammameva bhavo kammabhavo, tathā uppattiyeva bhavo uppattibhavo. Ettha ca uppatti bhavatīti bhavo, kammaṃ pana yathā sukakāraṇattā "sukho buddhānaṃ uppādo"ti vutto evaṃ bhavakāraṇattā phalavohārena bhavoti veditabbanti; evaṃ tā cettha atthato viññātabbo vinicchayo. Dhammato pana kammabhavo tāva saṅkhepato cetanāceva cetanāsampayuttā ca abhijjhādayo kammasaṅkhātā dhammā, yathāha "tattha katamo kamma bhavo puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāre parittabhumako (mahābhumako vā ) ayaṃ vuccati kammabhavo sabbampi bhavagāmikammaṃ kammabhavo"ti, etthahi puññābhisaṅkhāroti terasa cetanā, apuññābhisaṅkhāroti dvādasa, ānejābhisaṅkhāroti catasso cetanā. Evaṃ "parittabhumako vā mahābhumako vā"ti etena tāsaṃyeva cetanānaṃ mandabahuvipākatā vuttā, "sabbampi bhavagāmi kammaṃ"ti iminā pana cetanāsampayuttā abhijjhādayo vuttā. Uppattibhavo pana saṅkhepato kammābhinibbattā khandhā, pabhedato navavido hoti, yathāha "tattha katamo uppattibhavo: kāmabhavo rūpabhavo arūpabhavo saññābhavo asaññābhavo neva saññānāsaññābhavo ekavokārabhavo catuvekārabhavo [PTS Page 572] [\q 572/] pañcavo kārabhavo, ayaṃ vuccati uppattibhavo"ti. Tattha kāmasaṅkhāto bhavo kāmabhavo, esanayo rūpārūpabhavesu. Saññāva taṃ bhavo saññā vā ettha bhave atthiti saññābhavo, vipariyāyena asaññā bhavo. Oḷārikāya saññāya abhāvā sukhumāya ca bhāvā nevasaññā nāsaññā asmiṃ bhaveti nevasaññā nāsaññābhavo, 2 ekena rūpakkhandhena vokinṇo bhavo ekavokārabhavo, eko vā vokāro assa bhavassāti ekavokārabhavo, esanayo catuvokāra padvavokārabhavesu, tattha kāmabhavo pañcaupādinnakkhandhā, tathā rūpabhavo, arūpabhavo cattāro, saññābhavo padva asaññabhavo eko upādinnakkhavdho, nevasaññānāsaññā bhavo cattāro, ekavokārabhavādayo ekacatupadvakkhandhā upādinnakkhavdhehīti evamettha dhammatopi viññātabbo vinicchayo. Sātthatoti yathāva bhavaniddese tatheva kāmaṃ saṅkhāraniddesepi puññābhisaṅkhārāda yova vuttā, evaṃ santepi purime atītakammavasena idha paṭisandhiyā paccayattā, ime paccuppannakammavasena āyatiṃ paṭisandhiyā paccayattāti punavacanaṃ sātthakameva. Pubbe vā tattha katamo puññābisaṅkhāro kusalā cetanā kāmāvacarāti evamādinā nayena cetanāva saṅkhārāti vuctā, idha pana sabbampi bhavagāmi

1. Ma. Upapattibhavo. 2. Ma. Saññabhavo.

[SL Page 431] [\x 431/]

Kammanti vacanato cetanā sampayuttāpi. Pubbe ca viññāṇappaccayameva kammaṃ saṅkhārātivuttaṃ, idāni asaññābhavanibbatta kampi kiṃ vā bahunā avijjāpaccayā saṅkhārāti ettha puññābhisaṅkhārā dayova kusalākusalā dhammā vuttā, upādānapaccayā bhavoti idha pana uppattibhavassāpi saṅgahītattā kusalākusalavyākatā dhammā vuttā, tasmāsabbathāpi sātthakamevidaṃ puna vacananti. Eva mettha sātthatopi viññātabbo vinicchayo. Bhedasaṅgahāti upādāna paccayā bhavassa bhedato ceva saṅgahato ca, yaṃ hi kāmūpādāna paccayā kāmabhavanibbattakaṃ kammaṃ karīyati, so kammabhavo; tadabhi nibbattā khandhā uppattibhavo; esa nayo rūpārūpabhavesu. Evaṃ kāmūpādānapaccayā [PTS Page 573] [\q 573/] dve rūpabhavā, tadantogadhā ca saññābhava asaññābhava ekavokārabhava pañcavokārabhavā;dve arupabhavā, tadantogadhā ca saññābhava nevasaññānāsaññābhava catuvokārabhavāti saddhiṃ antogadhehi cha bhavā. Yathā ca kāmūpādānapaccayā saddhiṃ anto gadhehi cha bhavā tathā sesūpādānapaccayāpīti evaṃ upādānapaccayā bhedato saddhiṃ antogadhehi catuvīsati bhavā. Saṅgahato pana kammabhavaṃ uppattibhavañca ekato katvā kāmūpādānapaccayā saddhiṃ antogadhehi eko kāmabhavo, tathā rūpārūpabhavāti tayo bhavā, tathā sesūpādānapaccayāpīti evaṃ upādānapaccayā saṅgahato saddhiṃ antogadhehi dvādasa bhavā. Apica avisesena upādānapaccayā kāmabhavūpagaṃ kammaṃ kammabhavo, tadabhinibbattā dhandhā uppatti bhavo, esa nayo rūpārūpabhavesu. Evaṃ upādānapaccayā saddhiṃ antogadhehi dve kāmabhavā, dve rūpabhavā, dve arūpabhavāti aparena pariyāyena saṅgahato cha bhavā, kammabhavauppattibhavabhedaṃ vā anupagamma saddhiṃ anetāgadhehi kāmabhavādivasena tayo bhavā honti kāmabhavādi bhedampi anupagamma kammabhavauppattibhavavasena dve bhavā honti, kammuppattibhedaṃ cāpi anupagamma upādānapaccayā bhavoti bhavavasena ekova bhavo hotīti evamettha upādānapaccayassa bhavassa bhedasaṅgahāpi viññātabbo vinicchayo. Yaṃ yassa paccayo cevāti yadvettha upādānaṃ yassa paccayo hoti, tatopi viññātabbo vinicchayoti attho. Kiṃ panettha kassa paccayo hoti? Yaṃ kiñci yassa kassaci paccayo hoti yeva. Ummattako viya hi puchujjano, so idaṃ yuttaṃ idaṃ ayuttanti avicāretvā yassa kassaci upādānassa vasena yaṃ kiñci bhavaṃ patthetvā yaṃ kiñci kammaṃ karoti yeva. Tasmā yadekacce sīlabbatupādānena rūpā rūpabhavā na hontīti vadanti, taṃ na gahetabbaṃ. Sabbona pana sabbo hotīti gahetabbaṃ, seyyathīdaṃ? Idhekacco anussava vasena vā diṭṭhānusārena vā kāmā nāmete manussaloke ceva khattiyamahāsāḷakulādisu cha kāmāvacaradevaloke ca samiddhāti

[SL Page 432.] [\x 32/]

Cintetvā tesaṃ adhigamatthaṃ [PTS Page 574] [\q 574/] asaddhammasavaṇādīhi vacito iminā kammena kāmā sampajjantīti maññamāno kāmūpādānavasena kāya duccaritādīnipi karoti, so duccaritapāripūriyā apāyo uppajjati, savdiṭṭhike vā pana kāme patthayamāno paṭiladdhe ca gopayamāno kāmūpādānavasena kāyaduccaritādīnipi karoti, so duccaritapāri pūriyā apāye uppajjati. Tatrāssa uppattihetubhūtaṃ kammaṃ kammabhavo. Kammābhinibbattā khandhā uppattibhavo, saññābhava pañcavokārabhavā pana tadantogadhā eva. Aparo pana saddhamma savaṇādīhi upabrūhitañāṇo iminā kammena kāmā sampajjantīti maññamāno kāmūpādānavasena kāyasucaritādīni karoti, so sucaritapāripūriyā devesu vā manussesuvā uppajjati, tatrassa uppattihetubhūtaṃ kammaṃ kammabhavo, kammābhinibbattā khandhā uppattibhavo, saññābhavapañcavokārabhavā pana tadantogadhā eva; iti kāmūpādānaṃ sappabhedassa sāntogadhassa kāmabhavassa paccayo hoti. Aparo rūpārūpabhavesu tato samiddhatarā kāmāti sutvā parikappetvā vā kāmūpādānavaseneva rūpārūpasamāpattiyo nibbattetvā samāpattibalena rūpārūpabrahmaloke uppajjati, tatrassa uppattibhavo, saññā asaññā nevasaññānāsaññā ekacatu padvavokārabhavā, saññā asaññā nevasaññānāsaññā eka catu padvavokārabhavā pana tadantogadhā eva; iti kāmūpādānaṃ sappabhedānaṃ sāntogadhānaṃ rūpārūpabhavānampi paccayo hoti. Aparo ayaṃ attā nāma kāmāvacarasampattibhave vā rūpārūpa bhavānaṃ vā aññatarasmiṃ ucchinne suvucchinno hotīti uccheda diṭṭhiṃ upādāya tadupagaṃ kammaṃ karoti, tassa taṃ kammaṃ kammabhavo, kammābinibbattā khandhā uppattibhavo, saññābhavādayo pana tadantogadhā eva; iti diṭṭhūpādānaṃ sappabhedānaṃ sāntogadhānaṃ tiṇṇampi kāmarupārūpabhavānaṃ paccāyo hoti. Aparo ayaṃ attā nāma kāmāvacarasampattibhave vā rūpārūpabhavānaṃ vā añña tarasmiṃ sukhī hoti vigatapariḷāhoti attavādūpādānena tadupagaṃ kammaṃ karoti, tassa taṃ kammaṃ kammabhavo, tadabhinibbattā khandhā [PTS Page 575] [\q 575/] uppattibhavo, saññābhavādayo pana tadantogadhā eva; iti attavādūpādānaṃ sappabhedānaṃ sāntogadhānaṃ tinṇaṃ bhavānaṃ paccayo hoti. Aparo idaṃ sīlabbataṃ nāma kāmāvacarasampatti bhave vā rūpārūpabhavānaṃ vā aññatarasmiṃ paripūrentassa sukhaṃ pāripūriṃ gacchatīti sīlabbatupādānavasena tadūpagaṃ kammaṃ karoti tassa taṃ kammaṃ kammabhavo, tadabhinibbattā khandhā uppattibhavo, saññābhavādayo pana tadantāgadhā eva; itisīlabbatupādānaṃpi sappa bhedānaṃ sāntogadhānaṃ tiṇṇaṃ bhavānaṃ paccayo hoti. Eva mettha yaṃ yassa paccayo hoti tatopi viññātabbo vinicchayo. Kiṃ panettha kassa bhavassa kathaṃ paccayo hotīti ce?

[SL Page 433] [\x 433/]

Rūpārūpabhavānaṃ upanissayapaccayo upādānaṃ,
Sahajātādīhipi taṃ kāmabhavassāti viññeyyaṃ.

Rūpārūpabhavānaṃ hi kāmabhavapariyāpannassa ca kammabhave kusala kammasseva, uppattibhavassa cetaṃ catubbidhampi upādānaṃ upanissayapaccayavasena1 ekadhāva paccayo hoti. Kāmabhave attanā sampayuttā kusalā kammabhavassa sahajāta aññamaññanissaya sampayutta atthiavigata hetupaccayappabhedehi sahajātā dīhi paccayo hoti, vippayuttassa pana upanissayapaccayenevāti.

Ayaṃ "upādānapaccayā bhavo"ti padasmiṃ vitthārakathā.

Bhavapaccayā jātīti ādīsu jātiādīnaṃ vinicchayo saccaniddese vuttanayeneva veditabbo. Bhavoti panettha kammabhavova adhippeto, so hi jātiyā paccayo, nauppattibhavo. So ca pana kammapaccayaupanissayapaccayavasena dvedhā paccayo hotīti. Tattha siyā: -kathaṃ panetaṃ jānitabbaṃ bhavo jātiyā paccayoti ce? Bāhirapaccayasamattepi hīnappaṇītatādi visesadassanato. Bāhirānaṃ hi janakajananīsukkasoṇitāhārādīnaṃ paccayānaṃ samattepi sattānaṃ yamakānampi sataṃ hīnappaṇītatādi viseso dissati, so ca na ahetuko sabbadā ca [PTS Page 576] [\q 576/] sabbesaṃ ca abhāvato. Na kammabhavato aññahetuko tadabhinibbattakasattānaṃ ajjhattasantāne aññassa kāraṇassa abhāvatoti kammabhava hetukeva kammaṃ hi sattānaṃ hīnappanītatādivisesassa hetu, tenāha bhagavā" kammaṃ satte vibhajati yadidaṃ hīnappaṇītatāyā"ti[a] tasmā jānitabbametaṃ bhavo jātiyā paccayoti. Yasmā ca asati jātiyā jarāmaraṇaṃ nāma sokādayo vā dhammā na honti, jātiyā pana sati jarāmaraṇaṃ ceva jarāmaraṇasaṅkhātadukkhadhammaphūṭṭhassa ca bāla janassa jarāmaraṇābhisambhandhā vā, tena tena dukkhadhammena phūṭṭhassa anabhisambhandhā vā sokādayo ca dhammā honti, tasmā ayampi jāti jarāmaraṇassa ceva sokādīnadva paccayo hotīti veditabbā, sā pana upanissayakoṭiyā ekadhāva paccayo hotīti.

Ayaṃ"bhava paccayā jātī"ti ādisu vitthārakathā.

Yasmā panettha sokādayo avasāne vuttā, tasmā "avijjā paccayā saṅkhārā"ti evametassa bhavacakkassa ādimhi vuttā. Sā: -

Sokādīhi avijjā siddhā bhavavakkamaviditādimidaṃ,
Kārakavedakarahitaṃ dvādasavidha suññatāsuññaṃ

1. Ma. Upanissayapaccayena [a] majjhimanikāya cūlakammavibhaṅgasutta.

[SL Page 434] [\x 434/]

Satataṃ samitaṃ pavattatīti veditabbaṃ. Kathaṃ panettha sokā dīhi avijjā siddhā? Kathamidaṃbhavacakkaṃ aviditādi? Kathaṃ kārakavedaka rahitaṃ? Kathaṃ dvādasavidhasuññatāsuññanti ce? Ettha hi soka domanassupāyāsā avijjāya aviyogino, paridevo ca nāma mūḷhassāti tesu tāva siddhesu siddhā hoti avijjā, api ca āsavasamu dayā avijjāsamudayoti vuttaṃ, āsavasamudayā ceto sokādayo honti, kathaṃ? Vatthukāmaviyoge tāva soko kāmāsavasamudayo hoti. Yathāha: -

Tassa ce kāmayānassa1 chandajātassa pantuno.
Te kāmā parihāyanti sallaviddhova ruppatīti, [a.]

Yathā cāha: -" kāmato jāyatī soko"ti. Sabbepi cete diṭṭhāsavasamudayā honti, yathāha: -"tassa ahaṃ rūpaṃ [PTS Page 577] [\q 577/] mama rūpanti pariyuṭṭhaṭṭhāyino rūpaviparināmaññathābhāvā uppajjanti sokaparideva dukkha domanassupāyāsā"ti. Yathā cadiṭṭhāsava samudayā evaṃ bhavāsavasamudayāpi. Yathāha: - " yepi te devā dīghāyukā vaṇṇavanto sukhabahulā uccesu vimānesu ciraṃ dīghamaddhānaṃ tiṭṭhanti tepi tathā gatassa dhammadesanaṃ sutvā bhayaṃ santāsaṃ saṃvegamāpajjantī"ti. Padva pubbanimittāni disvā maraṇabhayena santajjitānaṃ devānaṃ viya. Yathā ca bhavāsavasamudayā, evaṃ avijjāsavasamudayāpi. Yathāha: - "sakho so bhikkhave bālo diṭṭheva dhamme tividhaṃ dukkhaṃ domanassaṃ paṭisaṃvedetī"ti. Iti yasmā āsavasamudayā ete dhammā honti, tasmā ete sijjhamānā avijjāya hotubhute āsave sādhenti; āsavesu ca siddhesu paccayabhāve bhāvato avijjāya siddhāya puna avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇanti evaṃ hetuphalaparamparāya pariyosānaṃ natthi. Tasmā taṃ hetuphala samabhandhavasena pavattaṃ dvādasaṅgaṃ bhavacakkaṃ aviditādīti siddhaṃ hoti, evaṃ sati avijjāpaccayā saṅkhārāti idaṃ ādimattakathanaṃ virujjhatīti ce? Nayidaṃ ādimattakathanaṃ, padhānadhammakathanaṃ panetaṃ. Tiṇṇaṃ hi vaṭṭānaṃ avijjā padhānā, avijjāgahaṇena hi avasesakilesavaṭṭaṃ ca kammādini ca bālaṃ paḷābodhenti sappasi raggahaṇena sesasappasarīraṃ viya bāhaṃ. Avijjāsamucchede pana kate tehi vimekkho hoti, sappasiracchede kate paḷiveṭhita bāhāvimokkho viya. Yathāha: - "avijjāyatve va asesavirāganirodhā saṅkhāranirodho"ti ādi. Iti yaṃ gaṇhato bandho muccato camokkho hoti, tassa padhānadhammassa kathanamidaṃ na ādimatta kathananti evamidaṃ bhavacakkaṃ aviditādīti veditabbaṃ. [PTS Page 578] [\q 578/] tayidaṃ yasmā

1. Kāmayamānassātīpi pāṭho. [A.] Mahāniddesa kāmasutta.

[SL Page 435] [\x 435/]

Avijjādīhi kāraṇehi saṅkhārādīnaṃ pavatti, tasmā tato aññena brahmā mahābrahmā seṭṭho sajitāti evaṃ parikappitena brahmādinā vā saṃsārassa kārakena, so kho pana me yi ttā vado ve deyyoti evaṃ parikappitena attanā vā sukhadukkhānaṃ vedakenarahitaṃ, iti kārakavedakarahitanti veditabbaṃ. Yasmā panettha avijjā udayabbayadhammakattā dhuvabhāvena, saṅkiliṭṭhattā saṅkilesikattā ca subhabhāvena, udayabbayapatipīḷitattā sukhabhāvena, paccayāyattavuttittā vasavattanabhutena attabhāvena ca suññā; tathā saṅkhārādīnipi aṅgāni. Yasmā vā avijjā na attā na attano na attani na attavatī, tathā saṅkhārādīnipi aṅgāni. Tasmā dvādasavidhasuññatāsuññametaṃ bhavacakkanti veditabbaṃ. Evaṃ viditvā puna9-

Tassāvijjā taṇhā mūlamatītādayo tayo kālā,
Dve aṭṭha dve eva ca sarūpato tesu aṅgāni.

Tassa kho pana bhavacakkassa1 avijjā taṇhā cāti dve dhammā mūlanti veditabbā, tadetaṃ pubbantāharaṇato avijjā mūlaṃ, vedanāvasānaṃ, aparantasandhānato taṇhā mūlaṃ, jarāmaraṇāva sānanti duvidhaṃ hoti. Tattha purimaṃ diṭṭhicaritavasena vuttaṃ, paccimaṃ taṇhācaritavasena, diṭṭhicaritānaṃ hi avijjā taṇhācaritā nañca taṇhā saṃsāranāyikā; ucchedadiṭṭhisamugghātāya vā paṭhamaṃ phaluppattiyā hetunaṃ anupacchedapakāsanato, sassatadiṭṭhisamugghā tāya dutiyaṃ uppannānaṃ jarāmaraṇappakāsanato; gabbhaseyyaka vaseni purimaṃ anupubbapavattidīpanato, opapātikavasena pacchimaṃ sahuppatti dīpanato. Atītapaccuppannānāgatā cassa tayo kālā tesu pāḷiyaṃ sarūpato āgatavasena avijjā saṅkhārā cāti dve aṅgāni atītakālāni, viññāṇādīni bhavāvasānāni aṭṭha paccuppannakālāni, jāticeva jarāmaraṇañca dve anāgatakālānīti veditabbāni. [PTS Page 579] [\q 579/] puna: -

Hetuphala hetupubbaka tisandhi catubhedasaṅgahaṃ cetaṃ,
Vīsati ākārāraṃ tivaṭṭamanavaṭṭhitaṃ hamati. - Itipi veditabbaṃ.

Tattha saṅkhārānaṃ ca paṭisandhiviññāṇassa ca antarā eko hetu phalasavdhi nāma, vedanāyaca taṇhāya ca antarā eko phalahetu sandha nāma, bhavassa ca jātiyā ca antarāeko hetuphalasandhiti evamidaṃ hetuphala hetupubbaka tisandhīti veditabbaṃ. Sandhīnaṃ ādi pariyosānavavatthitaṃ panassa cattāro saṅgahā honti, seyya

1. Ma. 1. Tassa kho panetassa

[SL Page 436] [\x 436/]

Thidaṃ? Avijjāsaṅkhārā eko saṅgaho, viññāṇa nāmarūpa saḷāyatana phassa vedanā dutiyo; taṇhūpādānabhavā tatiye; jātijarā maraṇaṃ catutthoti evamidaṃ catubhedasaṅgahantiveditabbaṃ.

Atīte hetavo pañca idāni phalapañcakaṃ,
Idāni hetavo pañca āyatiṃ phalapañcakanti.

Etehi pana vīsatiyā ākārasaṅkhātehi arehi vīsatiākārāranti veditabbaṃ, tattha atītehetavo pañcāti avijjā saṅkhārā cāti ime tāva dve vuttā eva;yasmā pana avidvā paritassati, paritassito upādiyati, tassūpādānapaccayā bhavo, tasmā taṇhūpādāna bhavāpi gahitā honti. Tenāha: - "purimakammabhavasmiṃ moho avijā, āyūhanā saṅkhārā, nikanti taṇhā, upagamanaṃ upādānaṃ, cetanā bhavoti ime pañcadhammā puramakammabhavasmiṃ idha paṭisandhiyā paccayā"ti. Tattha purimakammabhavasminti purime kammabhave, atīta jātiyaṃ kammabhave karīyamāneti attho. Moho avijjāti yo tadā dukkhādīsu moho, yena mūḷho kammaṃ karoti, sā avijjā. Āyūhanā saṅkhārāti taṃ mmaṃ karoto yā purimacetanāyo, yathā dānaṃ dassāmīti cittaṃ uppādetvā māsampi saṅvaccharampi dānopakaraṇāni sajjentassa uppannā purimacetanāyo, paṭiggāhakānaṃ pana [PTS Page 580] [\q 580/] hatthe dakkhiṇaṃ patiṭṭhāpayato cetanā bhavoti vuccati. Ekāvajjanesu vā chasu javanesu cetanāyūhanā saṅkhārā nāma, sattamo bhavo;yā kāci vā pana cetanā bhavo, sampayuttā āyūhanā saṅkhārā nāma. Nikanti taṇhāti yā kammaṃ karontassa phale uppattibhave kināmanā patthanā, sā taṇhā nāma. Upagamanaṃ upādānanti yaṃ kammabhavassa paccayabhūtaṃ idaṃ katvā asukasmiṃ nāma ṭhāne kāme sevissāmi ucchijjissāmīti ādinā nayona pavattaṃ upagamanaṃ gahaṇaṃ parāmasanaṃ, idaṃ upādānaṃ nāma. Cetanā bhavoti āyūhanāvasā vuttā cetanā bhavoti evamattho vedi tabbo. Idāni phalapañcakanti viññāṇādi vedanāvasānaṃ pāḷiyaṃ āgatameva, yathāha: "idha paṭisandhi viññāṇaṃ, okkanti nāmarūpaṃ, pasādo āyatanaṃ, phūṭṭho phasso, vedayitaṃ vedanā iti ime padva dhammā idhūpapattibhavasmiṃ purekatassa kammassa paccayā"ti. Tattha "paṭisandhi viññāṇaṃ"ti yaṃ bhavantarapaṭisandhānavasenauppannattā paṭisandhiti vuccati, taṃ viññāṇaṃ; "kkanti nāmarūpaṃ"ti yā gabbhe rūpārūpadhammānaṃ okkanti āgantvā pavisanaṃ viya, daṃ nāmarūpaṃ, "pasādo āyatanaṃ"ti idaṃ cakkhādīpañcāyatanavasena vuttaṃ, "phūṭṭho phasso"ti yo ārammaṇaṃ phūṭṭho pūsanto uppanno ayaṃ phasso. "Vedayitaṃ vedanā"ti yaṃ paṭisandhiviññāṇena vā saḷāyatanapaccayona vā phassena saha uppannaṃ vipākavedayitaṃ, sā vedanāti evamattho veditabbo. "Idāni hetave pañcā"ti.

[SL Page 437] [\x 437/]

Taṇhādayo pāḷiyaṃ āgatā taṇhūpādānabhavā, bhave pana gahite tassa pubbabhāgā taṃsampayuttā vā saṅkhārā gahitāva honti, taṇhūpādānaggahaṇena ca taṃ sampayuttā. Yāya vā mūḷho kammaṃ karoti, sā avijjā gahitāva hotīti, evaṃ padva. Tenāha: "idha paripakkattā āyatanānaṃ moho avijjā, āyūhanā saṅkhārā, nikanti taṇhā, upagamanaṃ upādānaṃ, cetanā bhavo, iti ime pañca dhammā idha kammabhavasmiṃ āyatiṃ paṭisandhiyā paccayā"ti. Tattha "idha paripakkattā āyatanānaṃ"ti paripakkāyatanassa kammakaraṇa kāle sammeho dassito, sesaṃ uttānatthameva. [PTS Page 581] [\q 581/] "āyatiṃ phalapañcakāṃ"ti viññāṇādīni pañca, tāni jātiggahaṇena vuttāni, jarāmaraṇaṃ pana tesaṃyeva jarāmaraṇaṃ. Tenāha: - āyatiṃ paṭisandhi viññāṇaṃ, okkanta nārūpaṃ, pasādo āyatanaṃ, phuṭṭho phasso, vedayitaṃ vedanāti ime pañca dhammā āyatiṃ uppatti bhavasmiṃ idha katassa kammassa paccayāti evamidaṃ vīsati ākārāraṃ hoti. Tivaṭṭamanavaṭṭhitaṃ bhamatīti ettha pana saṅkhārabhavā kmavaṭṭaṃ avijjātaṇhūpādānāni kilesavaṭṭaṃ viññāṇa nāmarūpa saḷāyatana phassavedāna vipākavaṭṭanti imehi tīhi vaṭṭehi tivaṭṭamidaṃ bhava cakkaṃyāva kilesavaṭṭaṃ na upacchijjata, tāva anupaccinna paccayattā anavaṭṭhitaṃ punappunaṃparivattanato bhamati yevāti veditabbaṃ. Tayidamevaṃ bhamamānaṃ: -

Saccappabhavato kiccā vāraṇā upamāhi ca,
Gambhīranayabhedā ca viññātabbaṃ yathārahaṃ.

Tatattha yasmā kusalākusalaṃ kammaṃ avisesena samudayasaccanti saccavibhaṅge vuttaṃ, tasmā avijjāpaccayā saṅkhārāti avijjāya saṅkhārā dutiyasaccappabhavaṃ dutiyasaccaṃ, saṅkhārehi viññāṇaṃ dutiya saccappabhavaṃ paṭhamasaccaṃ; viññāṇādīhi nāmarūpādīni vipākavedanā pariyosānāni paṭhamasaccappabhavaṃ paṭhamasaccaṃ, vedanāya taṇhā paṭhama saccappabhavaṃ dutiyasaccaṃ, taṇhāya upādānaṃ dutiyasaccappabhavaṃ dutiyaṃ saccaṃ, upādānato bhavo dutiyasaccappabhavaṃ paṭhamadutiya saccadvayaṃ bhavato jāti dutiyasaccappabhavaṃ paṭhamasaccaṃ, jātiyā jarāmaraṇaṃ paṭhama saccappabhavaṃ paṭhamasaccanti evaṃ tāvidaṃ saccappabhavato viññā tabbaṃ yathārahaṃ. Yasmā panettha avijjā vatthusu ca satte sammo heti, paccayo ca hoti saṅkhārānaṃ pātubhāvāya, tathā saṅkhārā [PTS Page 582] [\q 582/] saṅkha tañca abhisaṅkharonti, paccayā ca honti viññāṇassa, viññāṇampi vatthu ca paṭivijānāti, paccayo ca hoti nāmarūpassa. Nāma rūpampi aññamaññca upatthamheti paccayo ca hoti saḷāyatanassa. Saḷāyatanampi savisayeca pavattati, pccayo ca hoti phassassa. Phassopi ārammaṇañca phusati, paccayoca hoti vedanāya. Vedanāpi ārammaṇarasañca anubhavati, paccayo ca hoti.

[SL Page 438] [\x 438/]

Taṇhāya. Taṇhāpi rajjanīye ca dhamme rajjati, paccayo ca hoti upādānassa. Upādānampi upādāniye ca dhamme upādiyati, paccayo ca hoti bhavassa, bhavopi nānāgatīsu ca vikkhipati, paccayo ca hoti jātiyā. Jātipi khandhe ca janeti tesaṃ abhinibbattibhāvena pavattattā, paccayo ca hoti jarāmaraṇassa. Jarāmaraṇampi khandhānaṃ pākabhedabhāvaṃ ca adhitiṭṭhati, paccayo ca hoti bhavantara pātubhāvāya sokādīnaṃ adhiṭṭhānattā. Tasmā sabbapadesu dvedhā pavatti kiccatopi idaṃ viññatabbaṃ yathārahaṃ. Yasmā cettha "avijjapaccayā saṅkhārā"ti idaṃ kārakadassananivāraṇaṃ, "saṅkhāra paccayā viññāṇaṃ"ti attasaṃkantidassananivāraṇaṃ, "viññāṇa paccayā nāmarūpaṃ"ti attāti parikappitavatthubhedadassanato ghana saññānivāraṇaṃ, "nāmarūpapaccayā saḷāyatanaṃ"ti ādi attā passati -pevijānāti phusati vediyati taṇhīyati upādiyati bhavati jāyati jīyati mīyatīti evamādidassananivāraṇaṃ. Tasmā micchādassana nivāraṇatopetaṃ bhavacakkaṃ viññātabbaṃ yathārahaṃ. Yasmā panettha salakkhaṇasāmaññalakkhaṇavasena dhammānaṃ adassanato andho viyaavijjā. Andhassa upakkhalanaṃ viya avijjāpaccayā saṅkhārā, upakkhalitassa patanaṃ viya saṅkhārapaccayā viññāṇaṃ. Pati tassa gaṇḍapātubhāvo viya viññāṇapaccayā nāmarūpaṃ, gaṇḍabheda piḷakā viya nāmarūpapaccayā saḷāyatanaṃ, gaṇḍapiḷakāghaṭṭanaṃ viya saḷāyatanapaccayā phasso, ghaṭṭanadukkhaṃ viya phassapaccayā vedanā, dukkhassa patikārābhilāso viya vedanāpaccayā taṇhā, patikārābhilāsena asappāyagahaṇaṃ viya taṇhāpaccayā upādānaṃ, upādinna [PTS Page 583] [\q 583/] asappāyālepanaṃ viya upādānapaccayā bhavo, asappāyālepanena gaṇḍavikārapātubhāvo viya bhavapaccayā jāti, gaṇḍavikārato gaṇḍabhedo viya jātipaccayā jarāmaraṇaṃ. Yasmā vā panettha avijjā ppaṭipatti micchāpaṭipattibhāvena satte abhibhavati paṭalaṃ viya akkhini, tadabhibhuto ca bālo punabbhavikehi saṅkhāreha attānaṃ veṭheti kosakārakimi viya kosappadesehi. Saṅkhārapariggahitaṃ viññāṇaṃ gatīsu patiṭṭhaṃ labhati parināyata pariggahito viya rāja kumāro rajje uppattinimitte parikappanato viññāṇaṃ paṭisandhiyaṃ anekappakāraṃ nāmarūpaṃ abhinibbatteti māyākāro viya māyaṃ. Nāmarūpe patiṭṭhitaṃ saḷāyatanaṃ vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti. Subhumiyaṃ patiṭṭhito vanappagumbo viya, āyatanaghaṭṭanato phasso jāyati araṇisahitābhimatthanato aggi viya. Phassena pūṭṭhassa vedanā pātubhavati agginā phūṭṭhassa dāho viya, vediyamānassa taṇhā pavaḍḍhati, loṇodakaṃ pivato pipāsā viya, tasito bhavesu abhilāsaṃ karoti pipāsito viya pānīye. Tadassu pādānaṃ upādānena bhavaṃ upādiyati, āmisalobhena maccho balisaṃ viya, bhave sati jāti hoti bīje sati aṅkuro viya, jātassa avassaṃ

[SL Page 439] [\x 439/]

Jarāmaraṇaṃ uppannassa rukkhassa patanaṃ viya, tasmā upamāhi1 petaṃ bhavacakkaṃ viññātabbaṃ yathārahaṃ. Yasmā ca bhagavatā attha topi dhammatopi desanātopi paṭivedhatopi gambhīrabhāvaṃ sandhāya "gambhīro cāyaṃ ānanda paṭiccasamuppādo gambhirāvabhāso cā"ti vuttaṃ, tasmā gambhīrabhedatopetaṃ bhavacakkaṃ viññātabbaṃ yathārahaṃ. Tattha yasmā na jātito jarāmaraṇi na hoti, na ca jātiṃ vinā aññato hoti, itthaṃ ca jātito sumadāgacchatīti evaṃ jātipaccayasamudāgatatthassa duravabodhanīyato jarāmaraṇassa jātippaccayasambhutasamudāgataṭṭho gambhīro, tathā jātiyābhava paccayā -pe- saṅkhārānaṃ avijjāpaccaya sambhuta samudāgataṭṭho gambhīro, tasmā idaṃ bhavacakkaṃ atthagambhiranti ayaṃ tāvettha [PTS Page 584] [\q 584/] attha gambhiratā hotuphalaṃ hi atthoti vuccati, yathāha: - hetuphale ñāṇaṃ atthapaṭisambhidāti. Yasmā pana yenākārenayadavatthā ca avijjā tesaṃ tesaṃ saṅkhārānaṃ paccayo hoti. Tassa duravabodha nīyato avijjaya saṅkhārānaṃ paccayaṭṭho gambhīro. Tathā saṅkhārānaṃ -pejātiyā jarāmaraṇassa paccayaṭṭho gambhiro. Tasmā idaṃ bhavacakkaṃ dhammagambhīranti ayamettha dhammagambhīratā. Hetuno hi dhammoti nāmaṃ, yathāha: - hetumhi ñāṇaṃ dhammapaṭisambhidāti. Yasmā cassa tena tena kāraṇena tathā tathā pavattetabbattā desa nāpi gambhīrā, na tattha sabbaññutañāṇato aññaṃ ñāṇaṃ patiṭṭhaṃ labhati, tathāhetaṃ katthaci sutte anulomato, katthaci paṭilomato, katthaci anulomapaṭilomato. Katthaci vemajjhato paṭṭhāya anulomato vā paṭilomato. Katthaci vemajjhato paṭṭhāya anulomato vā paṭilomato vā, katthaci tisandhi catu saṅkhepaṃ, katthaci dvisavdhi tisaṅkhepaṃ, katthaci ekasavdhi dvisaṅkhepaṃ desitaṃ, tasmā idaṃ bhavacakkaṃ desanāgambhīranti ayaṃ desanā gambhīratā. Yasmā cettha yo so avijjādīnaṃ sabāvo yena paṭividdhena avijjādayo sammā salakkhaṇato paṭividdhā honti, so duppariyogāhattā gambhīro, tasmā idaṃ bhavacakkaṃ paṭivedhagambhīraja tathā hettha yasmā avijjāya aññāṇādassana saccāsampaṭivedhaṭṭho gambhīro, saṅkhārānaṃ abhisaṅkharaṇāyūhanasarāgavirāgaṭṭho, viññāṇassa suññata avyāpāra asaṅkanti paṭisandhi pātubhāvaṭṭho, nāmarūpassa ekuppāda vinibbhogāvinibbhoganamana ruppanaṭṭho, saḷāyatanassa adhipati loka dvāra khettavisayībhāvaṭṭho, phassassa phūsana saṅghaṭṭana saṅgati sannipātaṭṭho, vedanāya ārammaṇarasānubhavana sukhadukkhamajjhattabhāva nijjiva vedayitaṭṭho, taṇhāya abhinandi tajjhosāna saritā latā nadītaṇhā samuddaduppūraṭṭho, upādānassa ādānaggahaṇābhinivesa parāmāsa duratikkamaṭṭho, bhavassa āyūhanābhi saṅkharaṇa yonigatiṭṭhitinivāsesu khipanaṭṭho, jātiyā jāti sañjāti

1. Ma. Evaṃ upamāhi.

[SL Page 440] [\x 440/]

Okkanti nibbatti pātubhavaṭṭho, jarāmaraṇassa khaya vaya bheda viparināmaṭṭho, gambhīroti ayamettha paṭivedhagambhīratā. Yasmā panettha ekattanayo nānattanayo avyāpāranayo [PTS Page 585] [\q 585/] evaṃ dhammatā nayoti cattāro atthanayā honti; tasmā nayabhedato petaṃ bhavacakkaṃ viññātabbaṃ yathārahaṃ. Tattha "avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ"ti evaṃ bījassa aṅkurādibhāvena rukkha bhāvappatti viyi santānānupacchedo ekattanayo nāma. Yaṃ sammā passanto hetuphalasambhandhena santānassa anupacchedāva bodhato ucchedadiṭṭhiṃ pajahatī, micchā passanto hetuphala sambhandhena pavattamānassa santānānupacchedassa ekattagahaṇato sassatadiṭṭhiṃ upādiyati, avijjādīnaṃ pana yathāsakaṃ lakkhaṇa vavatthānaṃ nānattanayo nāma. Yaṃ sammā passanto navanavānaṃ uppāda dassanato sassatadiṭṭhiṃ pajahati, micchā passanto ekasantāna patitassa bhinnasantānassevanānatta gahaṇato ucchedadiṭṭhiṃ upādiyati, avijjaya "saṅkhārā mayā uppādetabbā" saṅkhārānaṃ vā "viññāṇaṃ ambhehī"ti evamādivyāpārābhāvo avyāpāranayo nāma. Yaṃ sammā passanto kārakassa abhāvāvabodhato atta diṭṭhiṃ pajahati, micchāpassanto yo asatipi vyāpāre avijjādīnaṃ sabhāvaniyamasiddho hetubhāvo, tassa agahaṇato akiriyadiṭṭhiṃ upādiyati; avijjādīhi pana kāraṇehi saṅkhārādīnaṃ yeva samabhavo khīrādīhi dadhiādīnaṃ viya na aññesanti ayaṃ evaṃ dhammatānayo nāma, yaṃ sammā passanto paccayānurūpato phalāvabodhā ahetukadiṭṭhiṃ akiriyadiṭṭhiṃ ca pajahati, micchāpassanto paccayānurūpaṃ phalappavattiṃ agahetvā yato kutoci yassa kassaci asambhavagahaṇato ahetukadiṭṭhiñceva niyatavādañca upādiyatīti evamidaṃbhavacakkaṃ: -

Saccappabhavato kiccā vāraṇā upamāhi ca
Gambhīranayabhedā ca viññātabbaṃ yathārahaṃ.

Idaṃ hi gambhīrato agādhaṃ nānānayagahaṇato duratiyānaṃ
Ñāṇāsinā samādhippavarasilāyaṃ sunisitena

Bhavacakkamapadāḷetvā asanivicakkamiva niccanimmathanaṃ
Saṃsārabhayamatīto na koci supinantarepyatthi. [PTS Page 586] [\q 586/]

Vuttampi hetaṃ bhagavatā: -"gambhiro cāyaṃ ānanda paṭicca samuppādo gambhīrāvabhāsoca etassa cānanda dhammassa aññāṇā ananubodha appaṭivedhā evamayaṃ pajātantākulakajātā guḷāguṇṭhikajātā1

1. Kulikuṇḍikajātāni ṭīkāyaṃ - guḷāguṇḍikajātāti katthici.

[SL Page 441] [\x 441/]

Muñjababbajabhūtā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattatī"ti. [A] tasmā attano vā paresaṃ vā hitāya ca sukhāya ca paṭipanno avasesakiccāni pahāya: -

Gambhire paccayākārappabhede idha paṇḍito,
Yathā gādhaṃ labhethevamanuyuñje sadā satoti.

Iti sādhujanapāmojjatthāya kate visuddhimagge

Paññābhāvanādhikāre

Paññābhumi niddeso nāma

Sattarasamo paricchedo. [PTS Page 587] [\q 587/]

18.

Diṭṭhivisuddhi niddeso.

Idāni yā "imesu bhumibhutesu dhammesu uggahaparipucchā vasena ñāṇaparicayaṃ katvā sīlavisuddhi ceva cittavisuddhi cāti dve mūlabhūtā visuddhiyo sampādetabbā"ti vuttā, tattha sīlavisuddhi nāma suparisuddhaṃ pātimokkhasaṃvarādi catubbidhaṃ sīlaṃ, tañca sīlaniddese vitthārita meva; cittavisuddhi nāma saupacārā aṭṭhasamāpattiyo, tāpi citta sīsena vuttasamādhiniddese sabbākārena vitthāritā eva; tasmā tā tattha vitthāritanayeneva veditabbā. Yaṃ pana vuttaṃ " diṭṭhivisuddhi kaṃkhāvitaraṇavisuṅdhi maggāmaggañāṇadassanavisuddhi paṭipadāñāṇadassana vusuddhi ñāṇadassanavisuddhīti imā pañcavisuṭṭhiyo sarīraṃ"ti, tattha nāma rūpānaṃ yāthāvadassanaṃ diṭṭhivisuddhi nāma. Taṃ sampādetukāmena samathayānikena tāva īpetvā nevasaññānāsaññāyatanaṃ avasesa rūpārūpāvacarajjhānānaṃ aññatarato vuṭṭhāya citakkādīni jhānaṅgāni taṃ sampayuttā ca dhammā lakkhaṇarasādivasena pariggahe tabbā; pariggahetvā sabbampetaṃ ārammaṇābhimukhaṃ namanato namanaṭṭhena nāmanti vavatthapetabbaṃ. Tato yathā nāma puriso antogehe sappaṃ disvā taṃ anubavdhamāno tassa āsayaṃ passati, evameva ayampi yogāvacaro taṃ nāmaṃ upaparikkhanto idaṃ nāmaṃ kiṃ nissāya pavattatīti pariyesamāno tassa nissayaṃ [PTS Page 588] [\q 588/] hadaharūpaṃ passati, tato hadaharūpassa nissayabhūtāni bhūtāni, bhūtanissitāni ca sesupādāyarūpānīti rūpaṃ parigaṇhāti. So sabbampetaṃ ruppanato rūpanti vavatthapeti, tato namana lakkhaṇaṃ nāmaṃ, ruppanalakkhaṇaṃ rūpanti saṅkhepato nāmarūpaṃ

[A.] Saṃyuttanikāya dukkhavagga.

[SL Page 442] [\x 442/]

Vavatthapeti. Suddhavipassanāyāniko pana ayamevavā samathayāniko catudhātu vavatthane vuttānaṃ tesaṃ tesaṃ dhātupariggahamukhānaṃ aññataramukhavasena saṅkhepato vā vitthārato vā catasso dhātuyo pariganhāti, athassa yāthāvasarasalakkhaṇato āvibhūtāsu dhātusu kammasamuṭṭhānamhi tāva kese catasso dhātuyo vanṇo gandho raso ojā jīvitaṃ kāyappasādoti evaṃ kāyadasakavasena dasa rūpāni, tattheva bhavassa atthitāya bhāvadasakavasena dasa, tattheva āhārasamuṭṭhānaṃ ojaṭṭhamakaṃ utusamuṭṭhānaṃ cittasamuṭṭhānanti aparānipi catuvīsatīti evaṃ catusamuṭṭhānesu catuvīsatikoṭṭhā sesu catucattāḷīsa catucattāḷīsarūpāni. Sedo assu khelo siṅghāṇikāti imesu pana catusu utusamuṭṭhānaṃ cittasamuṭṭhānanti aparānipi catuvīsatīti evaṃ catusamuṭṭhānesu catuvīsatikoṭṭhā sesu catucattāḷīsa catucattāḷīsa rūpāni. Sedo assu khelo siṅghāṇikāti imesu pana catusu utucittasamuṭṭhānesu dvinnaṃ ojaṭṭhamakānaṃ vasena soḷasa soḷasa rūpāni, udariyaṃ karīsaṃ pubbo muttanti imesu catusu utusamuṭṭhānesu utusamuṭṭhānasseva ojaṭṭhama kassa vasena aṭṭha aṭṭharūpāni pākaṭāni hontīti esa tāva dvattiṃ sākāre nayo. Ye pana imasmiṃ dvattiṃsākāre āvibhūte apare dasa ākārā āvihavanti, tattha asitādiparipācake tāva kammaje tejokoṭṭhāsamhi ojaṭṭhamakaṃ ceva jīvitaṃ cāti navarūpāni, tathā cittaje assāsapassāsakoṭṭhāsepi ojaṭṭhamakañceva saddo cāti nava, sesesu catusamuṭṭhānesu aṭṭhasu jīvitanavakañceva tīṇi ca ojaṭṭhamakānīti tettiṃsa tettisaṃ rūpāni pākaṭāni honti. Tassevaṃ vitthārato dvācattāḷīsākāravasena imesu bhūtupādāya rūpesu pākaṭesu jātesu vatthudvāravasena pañca cakkhudasakādayo hadayavatthudasakañcāti aparānipi saṭṭhirūpāni pākaṭāni honti, so sabbānipi tāni ruppanalakkhaṇena ekato katvā etaṃ rūpanti passati. Tassevaṃ pariggahitarūpassa dvāravasena arūpa dhammā pākaṭā honti, seyyathīdaṃ? Dve padvaviññāṇāni, tissomanodhātuyo, aṭṭhasaṭṭhimanoviññāṇadhātuyoti [PTS Page 589] [\q 589/] ekāsīti lokiya cittāni, avisesena ca tehi cittehi sahajāto phasso vedanā saññā cetanā jīvitaṃ cittaṭṭhitimanasikāroti ime sattaceta sikāti. 1 Lokuttaracittāni pana neva suddhavipassakassa na samathayānikassa pariggahaṃ gacchanti anadigatattāti. So sabbepi te arūpadhamme namanalakkhaṇena ekato katvā etaṃ nāmanti passati, evameko catudhātuvavatthānamukhena vitthārato nāmarūpaṃ vavatthapeti; aparo aṭṭhārasadhātuvasena, kathaṃ? Idha bhikkhu atthi imasmaṃ attabhāve cakkhudhātu -pemanoviññāṇadhātuti dhātuye āvajjitvā yaṃ loko seta kaṇhamaṇḍalavicittaṃ āyatavitthataṃ akkhikūpake nahārusuttakena ābaddhaṃ maṃsapiṇḍaṃ cakkhūti sañjā nāti, taṃagahetvā khandhaniddese upādārūpesu vuttappakāraṃ cakkhuppasādaṃ cakkhudhātuti vavatthapeti, yāni panassa nissayabhūtā

1. Ma. 1. Sattasatta.

[SL Page 443] [\x 443/] catasso dhātuyo parivārakāni cattāri vaṇṇagandharasaojārūpāni anupālakaṃ jīvitindriyantinavasahajātarūpāni, tatthava ṭhitāni kāyadasakabhāvadasakavasena vīsatikammajarūpāni; āhārasamuṭṭhānā dīnaṃ tinṇaṃ ojaṭṭhamakānaṃ vasena catuvīsati anupādinnarūpānīti evaṃ sesāni tepanṇāsa rūpāni henti, na tāni cakkhudhātuti vavatthapeti; esa sayo sotadātuādīsupi kāyadhātuyaṃ pana ava sesāni tecattāḷīsa rūpāni honti; keci pana utucittasamuṭṭhānāni saddena saha nava nava katvā pañca cattāḷīsāti vadanti; iti ime pañcappasādā tesaṃ ca visayā rūpasaddagavdharasaphoṭṭhabbā pañcāti dasa rūpāni dasa dhātuyo honti. Avasesarūpāni dhamma dhātuyeva honti cakkhuṃ pana nissāya rūpaṃ āhabbha pavattaṃ cittaṃ cakkhuviññāṇadhātu nāmāti evaṃ dve padvaviññāṇāni pañca viññāṇadhātuyo honti; tīṇi manodhātu cittāni ekā mano dhātu; aṭṭhasaṭṭhi manoviññāṇadhātucittāni manoviññāṇadhātuti sabbānipi ekāsīti lokiyacittāni satta viññāṇadhātuyo; taṃ sampayuttā phassādayo dhammadhātuti evametthaaḍḍhekādasa dhātuyo rūpaṃ; aḍḍhaṭṭhamā [PTS Page 590] [\q 590/] dātuyo nāmanti evameko aṭṭhārasadhātuvasena nāmarūpaṃ vavatthapeti. Aparo dvādasāyatanavasena, kathaṃ? Cakkhudhātuyaṃ vuttanayeneva ṭhapetvā tepaṇṇāsa rūpāni cakkhuppasādamattaṃ cakkhāyatananti vavatthapeti, tattha vuttanayeneva ca sotaghāṇajivhākāyadhātuyo sotaghāṇajivhākāyāyatanānīti. Tesaṃ visayabhute pañca dhamme rūpasaddagandharasapheṭṭhebbāyatanānīti, lokiyasattaviññāṇadhātuyo manāyatananti, taṃsampayuttā phassādayo sesarūpaṃ ca dhammāyatananti evamettha aḍḍhekādasa āyatanānirūpaṃ, diyaḍḍha āyatanāni nāmanti evameko dvādasāyatanavasena nāmarūpaṃ vavatthapeti. Aparo tato saṅkhittataraṃ dhavdhavasena vavatthapeti, kathaṃ? Idha bhikkhu imasmiṃ sarīre catu samuṭṭhānā catasso dhātuyo, taṃnissito vaṇṇo gavdho raso ojā, cakkhuppasādādayo pañcappasādā, vatthurūpaṃ bhāvo jīvitindriyaṃ, dvisamuṭṭhāno saddoti imāni sattarasa rūpāni sammasanūpagāni nipphannāni rūparūpāni. Kāyaviññattivacīviññatti ākāsadhātu rūpassa lahutā mudutā kammaññatā upacayo santati jaratā anicca tāti imāni pana dasarūpāni na sammasanūpagāni, ākāravikāra antaraparaacchedamattakāni, na nipphannāni, na rūparūpāni1 apica kho rūpānaṃ ākāravikāra antaraparicchedamattato rūpanti saṅkhaṃ gatāni. Iti sabbānipetāni sattavīsati rūpāni rūpakkhandho ekāsītiyā lokiyacittehi saddhiṃ uppannā vedanā vedanākkhavdho; taṃsampayuttā saññā saññākkhandho; saṅkhārā saṅkhā

1. Ma. 1. Nipṭhannarūpāni.

[SL Page 444] [\x 444/]

Rakkhavdho; viññāṇaṃ viññāṇakkhandhoti. Iti rūpakkhandho rūpaṃ cattāro arūpino khandhā nāmanti evameko pañcakkhandhavasena nāmarūpaṃ vavatthapeti. Aparo yaṃ kiñci rūpaṃ sabbantaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti evaṃ saṅkhitteneva imasmiṃ attabhāve rūpaṃ pariggahetvā tathā manāyatanadveva dhammāyatanekadesañca nāmanti pariggahetvā iti idaṃ ca nāmaṃ idaṃ ca rūpaṃ idaṃ vuccati nāmarūpanti saṅkhepato nāmarūpaṃ [PTS Page 591] [\q 591/] vavatthapeti, sace panassa tena tena mukhena rūpaṃ pariggahetvā arūpaṃ parigaṇhato sukhumattā arūpaṃ na upaṭṭhāti, tena dhuranikkhepaṃ akatvā rūpameva punappuna sammasitabbaṃ manasi kātabbaṃ pariggahetabbaṃ vavatthapetabbaṃ. Yathā yathā hissa rūpaṃ suvikkhālitaṃ hoti nijjaṭaṃ suparisuddhaṃ, tathā tathā tadārammaṇā arūpadhammā sayameva pākaṭā honti; yathāhi cakkhumato purisassa aparisuddhe ādāse mukhanimittaṃ olokentassa nimittaṃ na paññāyati, so nimittaṃ na paññāyatīti na ādāsaṃ chaḍḍeti, atha kho naṃ punappuna parimajjati, tassa visuddhe ādāse nimittaṃ saya meva pākaṭaṃ hoti, yathā ca telatthiko tilapiṭṭhaṃ doṇiyaṃ ākiritvā udakena paripphosetvā ekavāraṃ dvevāraṃ pīḷanamattena tele anikkhamante na tilapiṭṭhaṃ chaḍḍeti, atha kho naṃ punappuna uṇhodakena paripphosetvā madditvā pīḷeti, tassevaṃ karoto vippasannaṃ tilatelaṃ nikkhamati;, yathāvā pana udakaṃ pasādetukāmo katakaṭṭhiṃ gahetvā anto ghaṭe hatthaṃ otāretvā ekadvevāre ghaṃsanamattena udake avippasīdante na katakaṭṭhiṃ chaḍḍeti, atha kho naṃ punappunaṃ ghaṃsati. Tassevaṃ karontassa kalalakaddamaṃ sannisidati, adakaṃ acchaṃ hoti vippasannaṃ, eva mevaṃ tena bhikkhunā dhuranikkhepaṃ akatvā rūpameva punappunaṃ sammasitabbaṃ manasi kātabbaṃ pariggahetabbaṃ vavatthapetabbaṃ. Yathā yathāhissa rūpaṃ suvikkhālitaṃ hoti nijjaṭaṃ suparisuddhaṃ, tathā tathā tappaccanīkakilesā sannisīdanti, kaddamūpari udakaṃ viya cittaṃ pasannaṃ hoti, tadārammaṇā arūpadhammā sayameva pākaṭā honti, evaṃ aññābhipi ucchuvoragoṇadadhimacchādīhi upamāhi aya mattho pakāsetabbo. Evaṃ suvisuddharūpapariggahassa panassa arūpadhammā tīhākārehi apaṭṭhahanti phassavasena vā vedanāvasena vā viññāṇavasena vā. Kathaṃ? Ekassa tāva "paṭhavīdhātu kakkhaḷalakkhaṇā"ti ādinā nayena dhātuyo pariggaṇhantassa paṭhamābhini pāto phasso, taṃsampayuttā vedanāvedanākkhavdho, saññā saññākkhavdho, saddhiṃ phassena cetanā saṅkhārakkhandho, cittaṃ viññāṇakkhāndhoti [PTS Page 592] [\q 592/] upaṭṭhāti, tathā kese paṭhavīdhātu kakkhaḷa lakkhaṇā paṭhamābhinipāto phasso, taṃsampayuttā vedanā vedanākkhando, saññā saññākkhavdho, saddhiṃ phassena cetanā saṅkhārakkhavdho, cittaṃ viññāṇakkhandhoti upaṭṭhāti, assāsa passāse paṭhavīdhātu kakkhaḷalakkhaṇāti paṭhamā bhinipāto phasso, taṃsampayuttā vedanā vedanākkhandho paṭhamābhinipāto phasso, taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhavdho, saddhiṃ phassena cetanā saṅkhārakkhandhā,
[SL Page 445] [\x 445/]
Cittaṃ viññāṇakkhavdhoti upaṭṭhāti, evaṃ arūpadhammā phassavasena upaṭṭhahanti. Ekassa paṭhavīdhātu kakkhaḷalakkhaṇā, tadārammaṇa rasānubhavanakavedanā vedanākkhandho, taṃsampayuttāsaññā saññākkhavdho. Taṃ sampayutto phasso ca cetanā ca saṅkhā rakkhavdho, taṃ sampayuttaṃ cittaṃ viññāṇakkhavdhoti upaṭṭhāti. Tathā kese paṭhavīdhā kakkhaḷalakkhaṇā paṭhamābhini pato phasso, taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhadho, saddhiṃ phassena cenā saṅkhārakkhavdho, cittaṃ viññāṇakkhandhoti upaṭṭhāti, assāsapassāse paṭhavīdhātu kakkhaḷalakkhaṇāti tadārammaṇarasānu bhavanaka vedanā vedanākkhavdho saññā saññākkhandho, saddhiṃ phassena cetanā saṅkhārakkhavdho, cittaṃ viññāṇakkhavdhoti upaṭṭhāti, taṃsampayuttaṃ citta viññāṇakkhavdhoti upaṭṭhāti. Evaṃ vedanāvasena arūpadhammā upaṭṭhahanti. Aparassa paṭhavīdhātu kakkhaḷalakkhaṇāti ārammaṇapaṭivijānanaṃ viññāṇaṃ viññāṇakkhāndho, taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhāndho, phasso ca cetanā ca saṅkhārakkhavdhoti upaṭṭhāti. Tathā kese paṭhavīdhātu kakkhaḷalakkhaṇā paṭhamābhinipāto phasso, taṃsampayuttāvedanā vedanākkhavdho, saññā saññākkhandho, saddhiṃ phassena cetanā saṅkhārakkhandho, cittaṃ viññāṇakkhavdhoti upaṭāti, assāsapassāse paṭhavī dhātu kakkhaḷalakkhaṇāti ārammaṇavījānanaṃ viññāṇaṃ viññāṇakkhavdho, taṃsampayuttā vedanā vedanākkhavdho, saññā saññākkhandho, phasso cetanā ca saṅkhārakkhavdhoti upṭhāti. Evaṃ viññāṇavasena arūpadhammā upaṭṭhahanti. Eteneva upāyena kammasamuṭṭhāne kese paṭhavīdhātu kakkhaḷalakkhaṇāti ādīnā nayena dvācattāḷīsāya dhātuṭṭhosesu catunnaṃ catunnaṃ dhātūnaṃ vasena sesesu ca cakkhudhātuādisu rūpapariggahamukhesu sabbaṃ nayabhedaṃ anugantvā yojanā kātabbā. Yasmā ca evaṃ suvisuddharūpaparigga hasseva tassa arūpadhammā tīhākārehi pākaṭā honti, tasmā suvisuddharūpapariggaheneva arūpapariggahāya yogo kātabbo, na itarena. Sacehi ekasmiṃ vā rūpadhamme upaṭṭhite dvīsu vā rūpaṃ pahāya arūpapariggahaṃ ārahati. Kammaṭṭhānato parihāyati, paṭhavī kasiṇabhāvanāya vuttappakārā pabbateyyā [PTS Page 593] [\q 593/] gāmī viya; suvisuddharūpa pariggahassa pana arūpapariggahāya yogaṃ karoto kammaṭṭhānaṃ vundiṃ virūḷhiṃ vepullaṃ pāpuṇāti. So evaṃ phassādīnaṃ vasena upaṭṭhite cattāro arūpino khavdhe nāmanti, tesaṃ ārammaṇa bhūtāni cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāyarūpaṃ rūpanti vavatthapeti. Iti aṭṭhārasa dhātuyo dvādasāyatanāni pañcakkhavdhāti sabbepi tebhumake dhamme khaggena samuggaṃ vivara māno viya yamakatālakkhandhaṃ1 phālayamāno viya ca nāmañca rūpaṃ cāti dvedhā vavatthapeti, nāmarūpamattato uddhaṃ añño satto vā puggalo vā devo vā brahmā vā natthīti niṭṭhaṃ gacchati. So evaṃ yāthāvasarasato nāmarūpaṃ vavatthapetvā suṭṭhutaraṃ satto puggaloti imissā lokasamaññāya pahānatthāya sattasammohassa samatikkamatthāya asammohabhumiyaṃ cittaṃ ṭhapanatthāya sambahula suttanta

1. Ma. 1. Yamakatālakandaṃ

[SL Page 446] [\x 446/]

Masena nāmarūpamattamevidaṃ, na satto na puggalo atthiti eta matthaṃ saṃsavdetvā vavatthapeti. Vuttaṃ hetaṃ: -

Yathāpi aṅgasambhārā hoti saddoratho iti.
Evaṃ khandhesu santesu hoti sattoti sammutīti.

Aparampi vuttaṃ: - " seyyathāpi āvuso kaṭṭhañca paṭicca valliñca paṭicca mattikañca paṭicca tiṇañca paṭicca ākāso parivārito agārantveva saṅkhaṃ gacchatī, evameva kho āvuso aṭṭhiñca paṭicca nahāruñca paṭicca maṃsañca paṭicca cammañca paṭicca ākāso parivārito rūpantveva saṅkhaṃ gacchatī"ti. [A] aparampi vuttaṃ: -

Dukkhameva hi sambhoti dukkhaṃ tiṭṭhati vetti ca,
Nāññatra dukkhā sambhoti nāññaṃ dukkhā nirujjhatīti.

Evaṃ anekasatehi suttantehi nāmarūpameva dīpitaṃ, na satto, na puggalo; tasmā yathā akkha cakka pañjara īsādīsu aṅgasambhāresu ekenākārena saṇītesu rathoti vohāra mattaṃ hoti, paramatthato ekekasmiṃ aṅge upaparikkhiyamāne ratho nāma natthi, yathā ca kaṭṭhādīsu gehasambhāresu ekenākārena ākāsaṃ parivāretvāṭhitesu gehanti vohāramattaṃ hoti, paramatthato gehaṃ nāma natthi, yathā ca aṅguliaṅguṭṭhādīsu ekenākārena ṭhitesu [PTS Page 594] [\q 594/] muṭṭhitī vohāramattaṃ hoti, doṇitanti ādisu vīnāti, hatthiassādisu senāti, pākāragehagopurādīsu nagaranti, khavdhasākhāpalāsādisu ekenākārena ṭhitesu rukkhoti vohāra mattaṃ hoti, paramatthato ekekasmiṃ avayave upaparikkhiyamāne rukkho nāma natthi, evamevaṃ pañcasu upādānakkhandhesu sati satto puggaloti vohāramattaṃ hoti, paramatthato ekekasmiṃ dhamme upaparikkhiyamāne asmiti vā ahanti vāti gāhassa vatthubhuto satto nāma natthi; paramatthato pana nāmarūpamattameva atthiti evaṃ passatopihi dassanaṃ yathābhūtadassanaṃ nāma hoti. Yo panetaṃ yathābhūtadassanaṃ pahāya satto atthiti gaṇhāti, so tassa vināsaṃ anujāneyya avināsaṃ vā. Avināsa anujānanto sassate patati, vināsaṃ anujānantoucchede patati. Kasmā? Khīranvayassa dadhino viya tadanvayassa aññassa abāvato, so sassato sattoti gaṇhanto olīyati nāma; uccijjatiti gaṇhanto atidhāvati nāma. Tenāha bhagavā: - "dvīhi bhikkhave diṭṭhigatehi pariyuṭṭhitā devamanussā olīyanti eke, atidhāvanti eke, cakkhumantova passanti. Kathaṃ ca bhikkhave olīyanti eke? Bhavā rāmā bhikkhave devamanussā bhavaratā bhavasammuditā, tesaṃ bhavanirodāya dhamme desiyamāne cittaṃ na pakkhandati nappasīdati na

[A] majjhimanikāya mahāhatthipadopamasutta.

[SL Page 447] [\x 447/]

Sanniṭṭhati nādhimuccati, evaṃ kho bhikkhave oliyanti eke. Kathañca bhikkhave atidhāvanti eke? Bhaveneva kho paneke aṭṭhiyamānā harāyamānā jigucchamānā vibhavaṃ abhinavdanti yato kira bho ayaṃ attā kāyassa bhedā uccijjati vinassati na hoti parammaraṇā etaṃ santaṃ etaṃ paṇītaṃ etaṃ yāthāvanti, evaṃ kho bhikkhave atidhāvanti eke. Kathaṃ ca bhikkhave cakkhumantova passanti? Idha bhikkhave bhikkhu bhūtaṃ bhūtato passati bhūtaṃ bhūtato disvā bhūtassa nibbidāya virāgāya nirodhāya paṭipanno hoti, evaṃ kho bhikkhave cakkhumanto passantī"ti tasmā yathā dāruyantaṃ suññaṃ nijjivaṃ nirīhakaṃ, atha ca pana dārurajjukasamāyogavasena gacchatipi tiṭṭhatipi [PTS Page 595] [\q 595/] saīhakaṃ savyāpāraṃ viya khāyati, evamidaṃ nāma rūpampi suññaṃ nijajivaṃ nirīhakaṃ, atha ca pana aññamaññasamā yogavasena gacchatipi tiṭṭhatipi saīhakaṃ savyāpāraṃ viya khāyatīti daṭṭhabbaṃ. Tenāhu porāṇā: -

Nāmañca rūpañca idhatthi saccato
Na hettha satto manujo ca vijjati,
Suññaṃ idaṃ yantamivābhisaṅkhataṃ
Dukkhassa puñjo tiṇakaṭṭhasādisoti.

Na kevalañcetaṃ dāruyantupamāya, aññāhipi naḷakalāpiādīhi apamāhi vibhavetabbaṃ. Yathā hi dvīsu naḷakalāpisu aññamaññaṃ nissāya ṭhapitāsu ekā ekissā uppatthambho hoti. Ekissā patamā nāya itarāpi patati, evamevaṃ pañcavokārabhave nāmarūpaṃ añña maññaṃnissāya pavattati, ekaṃ ekassa upatthambho hoti, maraṇa vasena ekasmiṃ patamāneitarampi patati, tenāhu porāṇā: -

Yamakaṃ nāmarūpañca ubho añññenissitā,
Ekasmiṃ bhijjamānasmiṃ ubho bhijjanti paccayāti.

Yathāca daṇḍābhihataṃ bheriṃ nissāya sadde pavattamāne aññābherī añño saddo, bherī saddā asammīssā bherī saddena suññā, saddo bheriyā suñño, evamevaṃ vatthudvārārammaṇasaṅkhātaṃ rūpaṃ nissāya nāme pavattamāne aññaṃ rūpaṃ, aññaṃ nāmaṃ, nāma rūpā asammissaṃ nāmaṃ rūpena suññaṃ, rūpaṃ nāmena suññaṃ, apica kho bheriṃ paṭicca saddo viya rūpaṃ paṭicca nāmaṃ pavattati.

Tenāhu porāṇā: -

Na cakkhuto jāyare phassapañcamā
Na rūpato no ca ubhinnamantarā,
Hetuṃ paṭicca pabhavanti saṅkhatā
Yathāpi saddo pahaṭāya bheriyā.

[SL Page 448] [\x 448/]

Na sotato jāyare phassapañcamā
Na saddato no ca ubhinnamantarā,
Hetuṃ paṭicca pabhavanti saṅkhatā
Yathāpi saddo pahaṭāya bheriyā,
Na ghāṇato jāyare phassapañcamā
Na gandhato ne ca ubhinnamantarā,
Hetuṃ paṭicca pabhavanti saṅkhatā
Yathāpi saddo pahaṭāya bheriyā
Na jivhato jāyare phassapañcamā
Na rasato no ca ubhinnamantarā
Hetuṃ paṭicca pabhavanti saṅkhatā yathāpi saddo pahaṭāya bheriyā. [PTS Page 596] [\q 596/]
Na kāyato jāyare phassapañcamā
Na phassato no ca ubhinnamantarā,
Hetuṃ paṭicca pabhavanti saṅkhatā
Yathāpi saddo pahaṭāya bheriyā.
Na vatthurūpā pabhavanti saṅkhatā
Na cāpi dhammāyatanehi niggatā,
Hetuṃ paṭicca pabhavanti saṅkhatā
Yathāpi saddo pahaṭāya bheriyāti.

Apicettha nāmaṃ nittejaṃ na sakena tejena pavattituṃ sakkoti na khādati na pivati na vyāharati na iriyāpathaṃ kappeti, rūpampi nittejaṃ na sakena tejena pavattituṃ sakkoti, na hī tassa khāditukāmatā na pivitukāmatā na vyāharitukāmatā na iriyā pathaṃ kappetukāmatā, athakho nāmaṃ nissāya rūpaṃ pavattati, rūpaṃ nissāya nāmaṃ pavattati, nāmassa khāditukāmatāya pipitukāma tāya vyāharitukāmatāya iriyāpathaṃ kappetukāmatāya sati rūpaṃ khādati pivati vyāharati iriyāpathaṃ kappeti, imassa panatthassa vibhāvanatthāya imaṃ upamaṃ udāharanti: - yathā jaccavdho ca pīṭhasappī ca disā pakkamitukāmā assu, jaccavdho pīṭhasappiṃ evamāha "ahaṃ kho bhaṇe sakkomi pādehi pādakaraṇīyaṃ kātuṃ natthi ca me cakkhūni yehi samavisamaṃ passeyyaṃ"ti. Pīṭhasappīpi jaccavdhaṃ evamāha "ahaṃ kho bhaṇe sakkomi cakkhunā cakkhukaraṇiyaṃ kātuṃ natthi ca me pādāni yehi abhikkameyyaṃ vā paṭikkameyyaṃ vā"ti. So tuṭṭhahaṭṭho jaccavdho pīṭhasappiṃ aṃsakūṭaṃ āropesi, pīṭhasappi jaccavdhassa aṃsakūṭe nisīditva evamāha: vāmaṃ vuñca dakkhiṇaṃ gaṇha, dakkhinaṃ muñca vāmaṃ gaṇhā"ti. Tattha jaccavdhopi nittejo dubbalo na sakena tejena sakena balena gacchati, pīṭhasappīpi nittejo dubbalo na sakena tejena sakena ilena gacchati, na ca tesaṃ aññamaññaṃ nissāya gamanaṃ nappavattati, evameva nāmampi nittejaṃ na sakena tejena uppajjati, na tāsu tāsu kiriyāsu pavattati, rūpampi nittejaṃ na sakena tejenauppajjati, na tāsu tāsu kiriyāsu pavattati, na ca tesaṃ aññamaññaṃ nissāya uppatti vā pavatti vā na hoti. Tenetaṃ vuccati: -

Na sakena ilena jāyare nopi sakena balena tiṭṭhare,
Paradhammavasānuvattino jāyare saṅkhatā attadubbalā. [PTS Page 597] [\q 597/]

Parapaccayato ca jāyare paraārammaṇato samuṭṭhitā,
Ārammaṇapaccayehi ca paradhammehi cime pabhāvitā.

Yathāpi nāvaṃ nissāya manussā yanti aṇṇave,
Evameva rūpaṃ nissāya nāmakāyo pavattati.

Yathā ca manusse nissāya nāvā gacchati aṇṇave
Evameva nāmaṃ nissāya rūpakāyo pavattati.

Ubho nissāya gacchanti manussā nāvā ca aṇṇave,
Evaṃ nāmañca rūpañca abho aññoññanissitāti.

Evaṃ nānānayehi nāmarūpaṃ vavatthāpayato sattasaññaṃ abhibhavitva asammohabhumiyaṃ ṭhitaṃnāmarūpānaṃ yāthāvadassanaṃ diṭṭhi visuddhīti veditabbaṃ. Nāmarūpavavatthānantipi saṅkhāraparicchedo tipi etasseva adhivacanaṃ

Iti sādhujanapāmojjatthāya kate visuddhimagge

Paññābhāvanādhikāre
Diṭṭhivisuddhi niddeso nāma
Aṭṭhārasamo paricchedo. [PTS Page 598] [\q 598/]

19.
Kaṅkhāvitaraṇa visuddhi niddeso.

Etasseva pana nāmarūpassa paccayapariggahaṇena tīsu addhāsu kaṅkhaṃ vitaritvā ṭhitaṃ ñāṇaṃ kaṅkhāvitaraṇavisuddhi nāma, taṃ sampādetukāmo bhikkhu yathā nāma kusalo bhisakko rogaṃ disvā tassa samuṭṭhānaṃ pariyesati, yathā vā pana anukampako puriso daharaṃ kumāraṃ mandaṃ uttānaseyyakaṃ rathikāya nipannaṃ disvā kassa nu kho ayaṃ puttakoti tassa mātāpitaro āvajjati, evameva tassa nārūpassa hetupaccayapariyesanaṃ āpajjati, so āditova iti paṭisadvikkhati " na tāvidaṃ nāmarūpaṃ ahetukaṃ, sabbatthasabbadā sabbesaṃ ca ekasadisabhāvāpattito. Na issarādihetukaṃ, nāmarūpato uddhaṃ issarādīnaṃ abhāvato. Yepi nāmarūpa mattameva issarādayoti vadanti, tesaṃissarādisaṅkhāta nāmarūpassa ahetukabhāvāpattito. Tasmā bhavitabbamassa hetupaccayehi, kenukho te"ti. So evaṃ nāmarūpassa hetupaccaye āvajjetvā imassa tāva rūpakāyassa evaṃ hetupaccaye pariganhāti: ayaṃ kāyo nibbattamāno neva uppalapadumapuṭhḍarīkasogavdhikādīnaṃ abbhantare nibbattati, na maṇimuttākarādīnaṃ. Athakho āmāsa

[SL Page 450] [\x 450/]
Pakkāsayānaṃ antare udarapamalaṃ pacchato piṭṭhikaṇṭakaṃ purato katvā antaantaguṇaparivārito sayampi duggandhajegucchapaṭikkūlo duggavdhajegucchapaṭikkūle paramasambādhe okāse pūtimacchapūti kuṇapapūtikummāsaoḷigallacavdanikādisu kimi viya nibbattati, tassevaṃ nibbattamānassa avijjātaṇhāupādānaṃ kammanti [PTS Page 599] [\q 599/] ime cattaro dhammā. Nibbattakattā hetu, āharo upatthambhakattā paccayoti padvadhammā hetupaccayā honti, tesupi avijjādayo tayo imassa kāyassa mātā viya dārakassa upanissayā honti. Kammaṃ pitā viya puttassa janakaṃ, āhāro dhātī viya dārakassa sandhāra koti, evaṃ rūpakāyassa paccayapariggahaṃ katvā puna: "cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ"ti[a] ādīnā nayena nāma kāyassa paccayapariggahaṃ karoti, soevaṃ paccayato nāmarūpassa pavattiṃ disvā yathā idaṃ etarahi, evaṃ atītepi addhāne paccayato pavattittha; anāgatepi paccayato pavattissatīti samanupassati. Tassevaṃ samanupassato yā sā pubbantaṃ ārabbha " ahosiṃ nu kho ahaṃ atītamaddhānaṃ, na nu kho ahosiṃ atītamaddhānaṃ, kinnukho ahosiṃ atitamaddhānaṃ, kathaṃ nu kho ahosiṃ atītamaddhānaṃ, kiṃ hutvā kiṃ ahosiṃ nu kho ahaṃ atīta maddhānaṃ"ti[b] padvavidhā vicikicchā vuttā, yāpi aparantaṃ ārabba "bhavissāmi nukho ahaṃ anāgata maddhānaṃ, na nu kho bhavissāmi anāgatamaddhānaṃ, kinnukho bhavissāmi anāgatamaddhānaṃ, kathaṃ nukhobhavissāmi anāgatamaddhānaṃ, kiṃ hutvā kiṃ bhavissāmi nu kho ahaṃ anāgatamaddhānaṃ"ti[b] padvavidhā vicikicchā vuttā, yāpi paccuppannaṃ ārabbha 'etarahi vāpana paccuppannaṃ addhānaṃ ārabbha kathaṃkathi hoti, ahaṃ nu khosmi no nu khosmi kinnu khosmi kathaṃ nu khosmi ayaṃ nu kho satto kuto āgato so kuhiṃgāmī bhavissatī"ti[b] chabbidhā vicikicchā vuttā, sā sabbā pahīyati. Aparo sādhāraṇāsādhāraṇavasena duvidho hi nāmassa paccayo sādhāraṇo asādhāraṇo ca, tattha cakkhādīni cha dvārāni rūpādīni cha ārammaṇāni nāmassa sādhāraṇe paccayo, kusalādi bhedato sabbappakārassopi tato pavattito. Manasikārādīko asādhāraṇo, yonisomanasikāra saddhammasavaṇādiko hi kusalasseva hoti, [PTS Page 600] [\q 600/] viparīto akusalassa, kammādiko vipākassa, bhavaṅgādiko kiriyassātī. Rūpassa pana kammaṃ cittaṃ utu āhāroti ayaṃ kammādiko catubbidho paccayo, tattha kammaṃ atīta meva kammasamuṭṭhānassa rūpassa paccayo hoti, cittaṃ cittasamuṭṭhānassa uppajjamānaṃ, utuāhārā utuāhārasamuṭṭhānassa ṭhitikkhaṇe paccayā hontati evameko nāmarūpassa paccayapariggahaṃ karoti. So evaṃ paccayato nāmarūpassa pavattiṃ disvā yathā

[A.] Majjhimanikāya -madhupiṇḍikasutta. [B.] Majjhimanikāyasabbāsavasutta.

[SL Page 451] [\x 451/]

Idaṃ etarahi, evaṃ atītepi addhāne paccayato pavattittha; anāgatepi paccayato pavattissatīti samanupassati. Tassevaṃ samanupassato vuttanayeneva tīsupi addhāsu vicikicchā pahīyati. Aparo tesaṃ yeva nāmarūpasaṅkhātānaṃ saṅkhārānaṃ jarappattiṃ jiṇṇānaṃ ca bhaṅgaṃ disvā idaṃ saṅkhārānaṃ jarāmaraṇaṃ nāma jātiyā sati hoti. Jāti bhave sati, bhavo upadāne sati, upādānaṃ taṇhāya sati, taṇhā vedānaya sati, vedanā phasse sati, phasso saḷāyatane sati, saḷāyatanaṃ nāmarūpe sati, nāmarūpaṃ viññāṇe sati, viññāṇaṃ saṅkhāre sati, saṅkhārā avijjāya satīti evaṃ paṭiloma paṭiccasamuppādavasena nāmarūpassa paccayapariggahaṃ karoti. Athassa vuttanayeneva vicikicchā pahīyati. Aparo iti kho avijjāpaccayā saṅkhārāti pubbe vitthāretvā dassitaanuloma paṭiccasamuppādavaseneva nāmarūpassa paccayapariggahaṃ karoti, athassa vuttanayeneva kaṃkhā pahīyati. Aparo purimakammabhavasmiṃ moho avijjā, āyuhanā saṅkhārā, nikanti taṇhā, upagamanaṃ upādānaṃ, cetanā bhavoti ime pañca dhammā purimakammabhavasmiṃ idha paṭisandhiyā paccayā. Idha paṭisandhi viññāṇaṃ, okkanti nāmarūpaṃ, pasādo āyatanaṃ, phūṭṭho phasso, vedayitaṃ vedanāti ime padva dhammā idhūpapattibhavasmiṃ pure katassa kammassa paccayā, idha paripakkattā āyatanānaṃ moho avijjā āyuhanā saṅkhārā, nikanti taṇhā, upagamanaṃ upādānaṃ, cetanā bhavoti ime pañca dhammā idha kammabhavasmiṃ āyatiṃ paṭisandhiyā paccayāti evaṃ kammavaṭṭavipākavaṭṭavasena nāmarūpassa paccayapariggahaṃ karoti. [PTS Page 601] [\q 601/] tattha catubbidhaṃ kammaṃ, diṭṭhadhammavedanīyaṃ upapajjavedaniyaṃ aparāpariyavedaniyaṃ1 ahosi kammanti. Tesu ekajavana vīthiyaṃ sattasu cittesu kusalā vā akusalā vā paṭhamajavanacetanā diṭṭhadhammavedaniyakammaṃ nāma, taṃ imasmiṃyeva attabhāve vipākaṃ deti, tathā asakkontaṃ pana "ahosikammaṃ, nāhosi kamma vipāko, nabhavissati kammavipāko, natthi kammavipāko"ti[a] eva massa tikassa vasenaahosikammaṃ nāma hoti. Atthasādhikā pana sattamajavanacetanā upapajjavedaniyakammaṃ nāma, taṃ anantare attabhāve vipākaṃ deti, tathā asakkontaṃ vuttanayeneva ahosikammaṃ nāma hoti. Ubhinnaṃ antare pañca javanace tanā aparāpariyavedaniyakammaṃnāma, taṃ anāgato yadā okāsaṃ labhati, tadā vipākaṃ deti; sati saṃsārappavattiyā ahosi kammaṃ nāma na hoti. Aparampi catubbidhaṃ kammaṃ, yaggarukaṃ yabbahulaṃ yadāsannaṃ kaṭattāvāpanakammanti. Tattha kusalaṃ vā hotu akusalaṃ vā garukāgarukesu yaṃ karukaṃ mātughātādikammaṃ vā haggata kammaṃ vā tadeva paṭhamaṃvipaccatī, tathā bahulābahulesupi yaṃ bahulaṃ

1. Ma. Aparapariyāyavedaniyaṃ. [A.] Paṭṭhānapāli- kammakathā.

[SL Page 452] [\x 452/]

Hoti susilyaṃ vā dussīlyaṃ vā, tadeva paṭhamaṃ vipaccati. Yadā sannaṃ nāma maraṇakāleanussaritakammaṃ, yaṃ hi āsannamaraṇo anussarituṃ sakkoti, teneva uppajjati, etehi pana tīhā muttaṃ punappuna laddhāsevanaṃ kaṭattāvāpanakammaṃ kāma hoti, tesaṃ abhāve taṃ paṭisandhiṃ ākaḍḍhati. Aparampi catubbidhaṃ kammaṃ, janakaṃ upatthambhakaṃ upapīḷakaṃ upaghātakanti. Tattha janakaṃ nāma kusalampi hoti akusalampi, taṃ paṭisandhiyampi pavattepi rūpārūpa vipākakkhavdhe janeti. Upatthambhakaṃ pana vipākaṃ janetuṃ na sakkoti, añññena kammena dinnāya paṭisandhiyā janite vipāke uppajjanakasukhadukkhaṃ upatthambheti, addhānaṃ pavatteti. Upapīḷakaṃ aññena kammena dinnāya paṭisandhiyā janitevipāke uppajjanakasukhadukkhaṃ pīḷeti bādheti addhānaṃ pavattituṃ na deti. Upaghātakaṃ pana sayaṃ kusalampi akusalampi samānaṃ [PTS Page 602] [\q 602/] aññaṃ dubbala kammaṃ ghātetvā tassa vipākaṃ paṭibahetvā attano vipākassa okāsaṃ karoti, evaṃ pana kammena kate okāse taṃ vipākaṃ uppannaṃ nāma vuccati. Iti imesaṃ dvādasannaṃ kammānaṃ kammantaraṃ ceva vipākantaraṃ ca buddhānaṃ kammavipākañṇasseva yāthāvasarato pākaṭaṃ hoti, asādhāraṇaṃ
Sāvakehi; vipassa kena pana kammantaraṃ ca vipākantaraṃ ca ekadesato jānitabbaṃ, tasmā ayaṃ mukhamattadassanena kammaviseso pakāsitoti. Iti imaṃ dvādasavidhaṃ kammaṃ dammavaṭṭe pakkhipitvā evameko kammavaṭṭa vipākavaṭṭavasena nāmarūpassa paccayapariggahaṃkaroti, so evaṃ kammavaṭṭavipākavaṭṭavasena paccayato nāmarūpassa pavattiṃ disvā yathā idaṃ etarahi, evaṃ atītepi addhāne kammavaṭṭavipākavaṭṭa vasena paccayato pavattittha, anāgatepi kammavaṭṭavipākavaṭṭa vaseneva paccato pavattissati. Iti kammañceva kamma vipāko ca kammavaṭṭañca vipākavaṭṭañca kammapavattañca vipāka pavattañca kammasantati ca vipākasantati ca kiriyā ca kiriyā phalañca: -

Kammā vipākā vattanti vipāko kammasambhavo,
Tasmā punabbhavo hoti evaṃ loko pavattatīti.

Samanupassati, tassevaṃ samanupassato yā sā pubbantādayo ārabbha "ahosiṃ nu kho aha"nti ādinā nayena vuttā soḷasa vidhā vicikicchā, sā sabbā pahīyati. Sabbabhavayonigatiṭṭhitinivāsesu hetuphalasambandhavasena pavattamānaṃ nāmarūpamattameva khāyati, so neva kāraṇato uddhaṃ kārakaṃ passati, na vipākappavattito uddhaṃ vipākapaṭisaṃvedadaṃ, kāraṇe pana sati kārakoti vipākappa vattiyā sati paṭisaṃvedakoti samaññāmattena paṇḍitā voharanticcevassa sammappaññāya sudiṭṭhaṃ hoti. Tenāhu porāṇā: -

[SL Page 453] [\x 453/]

Kammassa kārako natthi vipākassa ca vedako,
Suddhammā pavattanti evetaṃ sammadassanaṃ.

Evaṃ kamma vipāke ca vattamāne sahetuke,
Bījarukkhādikānaṃ va pubbā koṭi na ñāyati.

Anāgatepi saṃsāre appavattaṃ na dissati.
Etamatthamanaññāya titthiyā asayaṃvasī. [PTS Page 603] [\q 603/]

Sattasaññaṃ gahetvāna sassatucchedadassino,
Dvāsaṭṭhīdiṭṭhiṃ gaṇhanti aññamaññaṃ virodhitā.

Diṭṭhibandhanabaddhā te taṇhāsotena vuyhare,
Taṇhāsotena vuyhantā na tedukkhā pamuccare.

Evametaṃ abhiññāya bhikkhu buddhassa sāvako,
Gambhīraṃ nipuṇaṃ suññaṃ paccayaṃ paṭivijjhati.

Kammaṃ natthi vipākamhi pāko kamme na vijjati,
Aññamaññaṃ ubho suññā na ca kammaṃ vinā phalaṃ.

Yathā na suriye aggi na maṇimhi na gomaye,
Na tesaṃ bahi so atthi sambhārehi ca jāyati.

Tathā na anto kammassa vipāko upalabbhati,
Bahiddhāpi na kammassa na kammaṃ tattha vijjati.

Phalena suññakaṃ kammaṃ phalaṃ kamme na vijjati,
Kammañca kho upādāya tato nibbattatī phalaṃ.

Na hettha devo na brahmā saṃsārassatthi kārako,
Suñña dhammā pavattanti hetusambhārapaccayāti.
Tassevaṃ kammavaṭṭavipākavaṭṭavasena nāmarūpassa paccaya pariggahaṃ katvā tīsu addhāsu pahīnavicikicchassa sabbe atītānāgata paccuppannā dhammā cūtipaṭisandhivasena viditā honti, sāssa hoti ñātapariññā. So evaṃ pajānāti: ye atīto kammapaccayā nibbattā khandhā, te tatthava niruddhā; atītakammapaccayā pana imasmiṃ bhave aññe khandhā nibbattā; atītabhavato imaṃ bhavaṃ āgato ekadhammopi natthi, imasmiṃ bhave kammapaccayena nibbattā khandhā nirujjhissanti, punabbhave añño nibbattissanti, imamhā bhavā punabbhavaṃ ekadhammopi na gamissati; apica kho yathā na ācariya mukhato sajjhāyo antevāsikasasa mukhaṃ pavisati, na ca tappaccayā tassa mukhe sajjhāyo na vattati;1 na dūtena manto dakaṃ pītaṃ rogino udaraṃ pavisati, na ca tassa tappaccayā rogo
1. Ma. 1. Nappavattati.

[SL Page 454] [\x 454/]

Na vūpasammati, na mūkhe maṇḍanavidhānaṃ ādāsatalādisu mukhanimittaṃ gacchati, na ca tattha tappaccayā maṇḍanavidhānaṃ na paññāyati, na ekissā vaṭṭiyā dīpasikhā aññaṃ vaṭṭiṃ saṅkamati. Na ca tattha tappaccayā dīpasikhā na nibbattatī, evameva na atītabhavato imaṃ bhavaṃ, ito vā punabbhavaṃ [PTS Page 604] [\q 604/] koci dhammo saṅkamati, na ca atītabhave khandhāyatanadhātupaccayā idha, idha vā khandhāyatanadhātupaccayā punabbhave khandhayatanadhātuyo na nibbattantīti.

Yatheva cakkhuviññāṇaṃ manodhātu anantaraṃ,
Na ceva āgataṃ nāpi na nibbattaṃ anantaraṃ.

Tatheva paṭisavdimhi vattate cittasantati.
Purimaṃ bhijjatī cittaṃ pacchimaṃ jāyatī tato.

Tesaṃ antarikā natthi vīci tesaṃ na vijjati,
Na cito gacchati kiñci paṭisandhi ca jāyatīti.

Evaṃ cutipaṭisandhivasona viditasabbadhammassa sabbākārena nāma rūpassa paccayapariggahaṇe ñāṇaṃ thāmagataṃ hoti, soḷasavidhākaṅkhā suṭṭhutaraṃ pahīyati, na kevalaṃ ca sā evaṃ, satthari kaṅkhatiti ādinayappavattā aṭṭhavidāpi kaṅkhā pahīyatiyeva. Dvāsaṭṭhīdiṭṭhi gatāni vikkhambhanti. Evaṃ nānānayehi nāmarūpassa paccaya pariggahaṇena tīsu addhāsu kaṅkhaṃ vitaritvāṭhitaṃ ñāṇaṃ kaṅkhā vitaraṇavisuddhīti veditabbaṃ. Dhammaṭṭhitiñāṇantipi yathābhūtañāṇantipi sammādassanantipi etassevādhivacanaṃ. Muttaṃ hetaṃ: - "avijjā paccayā saṅkhārā paccayasamuppannā; ubhopete dhammā paccayā samuppannā"ti[a] paccayā pariggahe paññā dhammaṭṭhitiñāṇanti. Anicca to manasikaronto katame dhamme yathābhūtaṃ pajānāti passati? Kathaṃ sammādassanaṃ hoti? Kathaṃ tadanvayena sabbe saṅkhārā aniccato sudiṭṭhā honti? Kattha kaṅkhā pahīyati? Dukkhato samuppannā"ti[a] paccaya pariggahe paññā dhammaṭṭhitiñāṇanti. Anattato manasikaronto katame dhamme yathābhūtaṃ pajānāti passati kathaṃ sammādassanaṃ hoti? Kathaṃ tadanvayena sabbe saṅkhārā aniccato sudiṭṭhā honti? Kattha kaṅkhā pahīyatīti? Aniccato manasikaronto nimittaṃ yathābhūtaṃ pajānāti passati, tena vuccati sammādassanaṃ. Evaṃ tadatvayena sabbe dhammā anattatosudiṭṭhā honti, ettha kaṅkhā pahīyati; yaṃ ca yathābhūtaṃ ñāṇaṃ, yaṃ ca sammādassanaṃ, yā ca kaṅkhā vitaraṇā, ime dhammā [PTS Page 605] [\q 605/] nānāṭṭhā nānāvyañjanā, udāhu ekaṭṭhā, vyañjanameva nānanti. Yaṃ ca yathābhūtaṃ ñāṇaṃ. Yaṃ ca samsādassanaṃ, yā ca kaṅkhā

1. Ma. 1. Etassevavevacanaṃ. [A.] Paṭṭhānapāli - ñāṇakathā.

[SL Page 455] [\x 455/]

Vitaraṇā, ime dhammā ekaṭṭhā vyañjanameva nānanti. Iminā pana ñāṇena samannāgato vipassako buddhasāsane laṅssāso laṅpatiṭṭho niyatagatiko cullasotāpanno nāma hoti.

Tasmā bhikkhu sadā sato nāmarūpassa sabbaso,
Paccaye pariganheyya kaṅkhā vitaraṇatthikoti.

Iti sādhujanapāmojjatthāya kate visuddhimagge

Paññābhāvanādhikāre

Kaṅkhā vitaraṇa visuddhi niddeso nāma

Ekūnavīsatimo paricchedo. [PTS Page 606] [\q 606/]

20.

Maggāmagga ñāṇadassana visuddhi niddeso.

Ayaṃ maggo ayaṃ na maggoti evaṃ maggaṃ ca amaggaṃ ca ñatvā ṭhitaṃ ñāṇaṃ pana maggāmaggañāṇadassanavisuddhi nāma. Taṃ sampādetu kāmena kalāpasammasanasaṅkhātāya nayavipassanāya tāva yogo karaṇīyo, kasmā? Āraddhavipassakassa obhāsādasambhave maggāmagga ñāṇasambhavato; āraddhavipassakassa hi obhāsādisu sambhutesu maggā maggañāṇaṃhotī, vipassanāya ca kalāpasammasanaṃ ādi, tasmā etaṃ kaṅkhāvitaraṇānantaraṃuddiṭṭhaṃ. Apica yasmā tīraṇapariññāya vattamānāya maggāmaggañāṇaṃ uppajjati, tīraṇapariññā ca ñāta pariññānantarā, tasmāpi taṃ maggāmaggañāṇadassanavisuddhiṃ sampādetukāmena kalāpasammasane tāva yogo kātabbo. Tatrāyaṃ vinicchayo: tisso hi lokiyapariññāyo ñātapariññā tīraṇapariññā pahānapariññā ca, yaṃ sandhāya vuttaṃ "abhiññāpaññā ñātaṭṭhe ñāṇaṃ, pariññā paññā tīraṇaṭṭhe ñāṇaṃ, pahānapaññā pariccāgaṭṭhe ñāṇaṃ"ti. [A] tattha ruppanalakkhaṇaṃ rupaṃ, vedayita lakkhaṇā vedanāti evaṃtesaṃ tesaṃ dhammānaṃ paccattalakkhaṇa sallakkhaṇavasena pavattā paññā ñātapariññā nāma. Rūpaṃ aniccaṃ vedanā aniccāti ādinā nayona tesaṃ yeva dhammānaṃ [PTS Page 607] [\q 607/] sāmañña lakkhaṇaṃ āropetvā pavattā lakkhaṇārammaṇikavipassanā paññā tīraṇapariññā nāma; tesu yeva pana dhammesu niccasaññā dipajahanavasena pavattā lakkhaṇārammaṇikavipassanā paññāpahāna pariññānāma. Tattha saṅkhāraparicchedato paṭṭhāya yāva paccaya pariggahā ñātapariññāya bhumi, etasmiṃ hi antare dhammānaṃ

[A.] Paṭṭhānapāli- mātikā.

[SL Page 456] [\x 456/]

Paccattalakkhaṇapaṭivedhasseva ādhipaccaṃ hoti. Kalāpasammasanato pana paṭhṭhāya yāva udayabbayānupassanā tīraṇapariññāya bhumi, etasmiṃ hi antare sāmaññalakkhaṇapaṭivedhasseva ādhipaccaṃ hoti, bhaṅgānupassanaṃ ādiṅ katvā upari pahānapariññāya bhumi, tato paṭṭhāya hi aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ- nibbivdanto nandiṃ - virajjanto rāgaṃ- niro dhento samudayaṃ - paṭinissajanto ādānaṃ pajahatīti evaṃ nicca saññādi pahānasādhikānaṃ sattannaṃ anupassanānaṃ ādipaccaṃ. Iti imāsu tisu pariññāsu saṅkhāraparicchedassa ceva paccayapariggahassa ca sādhitattā imānā yoginā ñātapariññā ca adigatā hoti. Itarā ca adhigantabbā. Tena vuttaṃ: - "yasmā tīraṇapariññāya vattamānāya maggāmaggañāṇaṃ uppajjati, tīraṇapariññā ca ñāta pariññānantarā. Tasmāpi taṃ maggāmaggañāṇadassaṇavisuddhiṃ sampā detukāmena kalāpasammasane tāva yogo kātabbo"ti[a.] Tatrāyaṃ pāḷi: - kathaṃ? "Atītānāgatapaccuppannānaṃ dhammānaṃ saṅkhipitvā vavatthāne paññāsammasane ñāṇaṃ, yaṃ kiñci rupaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā yaṃ dūrevā santike vā, sabbaṃ rūpaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yā kāci vedāna sammasanaṃ. Ghāṇaviññāṇaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Javhāviññāṇaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Kāya viññāṇaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Manoviññāṇaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ.

Cakkhusamphasso aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Sotasamphasso aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Ghāṇasamphasso aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Javhāsamphasso aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Kāyasamphasso aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Manosamphasso aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ.

Cakkhusamphassajā vedanā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Setasamphassajā vedanā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Ghāṇasampassajā vedanā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Javhāsampassajā vedanā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Kāyasampassajā vedanā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Manosampassajā vedanā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ.
Rūpasaññā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Saddasaññā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Gandhasaññā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Rasasaññā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Phoṭṭhabba saññā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Dhammasaññā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ.
Rūpasañcetanā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Saddasañcetanā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Gandhasadvetanā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Rasasañcetanā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Phoṭṭhabbasañcetanā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Dhammasatenā, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ.

Rūpataṇhā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Saddataṇhā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Gandhataṇhā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Rasataṇhā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Phoṭṭhabbataṇhā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Dhammataṇhā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ.

Rūpavitakko aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Saddavitakko aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Gandhavitakko aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Rasavitakko aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Phoṭṭhabbavitakko aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Dhammavitakko aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ.

Rūpavicāro aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Saddavicāro aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Gandhavicāro aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Rasavicāro aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Phoṭṭhabbavicāro aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Dhammavicāro aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ.

Paṭhavīdhātu aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavattha peti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Āpodhātu aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Tejodhātu aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Vāyodhātu aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Ākāsadhātu aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Viññāṇadhātu aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ.

Paṭhavikasiṇaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Āpokasiṇaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Tejokasiṇaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Vāyokasiṇaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Ākāsakasiṇaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Viññāṇakasiṇaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ.

Kesā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavattha peti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Lomā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavattha peti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Nakhā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavattha peti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Dantā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavattha peti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Taco aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavattha peti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Maṃsaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavattha peti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Naharuṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavattha peti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Aṭṭhi aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavattha peti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Aṭṭhimiñjā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Vakkaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Hadayaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yakanaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Kilomakaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Pihakaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Papphāsaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Antaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Antaguṇaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Udariyaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Karīsaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Pittaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Semhaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Pubbo aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Lohitaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavattha peti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Sedo aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavattha peti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Medo aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavattha peti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Assu aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavattha peti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Vasā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavattha peti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Khelo aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavattha peti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Siṃghānikā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Lasikā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Matthaluṅgaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ.

Cakkhāyatanaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Sotāyatanaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Ghāṇāyatanaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Jivhāyatanaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Kāyāyatanaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Dhammāyatanaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, 8anattato vavatthapeti, ekaṃ sammasanaṃ.

Cakkhudhātu aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavattha peti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Rūpadhātu aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavattha peti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Cakkhuviññāṇadhātu; aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Sotadhātu aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Saddadhātu, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Sotaviññāṇadhātu; aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Ghāṇadhātu aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavattha peti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Ghandhadhātu aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavattha peti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Ghāṇaviññāṇadhātu; aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Jivhādhātu aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Rasadhātu aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Javhāviññāṇadhātu aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Kāyadhātu aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavattha peti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Phoṭṭhabbadhātu aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Kāyaviññāṇadhātu aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Manodhātu aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Dhammadhātu aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Maneviññāṇadhātu aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ.

Cakkhundriyaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Sotindriyaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Ghāṇindriyaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Jivhindriyaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Kāyindriyaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Manindriyaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Itthindriyaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Purisindriyaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Jīvitindriyaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Sukhindriyaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Dukkhindriyaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Somanassindriyaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Domanassindriyaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Upekkhindriyaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Saddhindriyaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Viriyindriyaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Satindriyaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Samādhindriyaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Paññindriyaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Anaññātaññassāmitindriyaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Aññindriyaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Aññātāvindriyanti aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhate vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ 8sammasanaṃ.

Vindriyaṃ kāmadhātu rūpadhātu arūpadhātu, kāmabhavo rūpabhavo arūpa bhavo, saññābhavo1 asaññābhavo nevasaññānāsaññābhavo, ekavokārabhavo catuvokārabhavo pañcavokārabhavo,
Paṭhamaṃjhānaṃ sabbaṃ rūpaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ dutiyajhānaṃ sabbaṃ rūpaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ tatiyajhānaṃ sabbaṃ rūpaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ catutthajhānaṃ sabbaṃ rūpaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ

Mettācetovimutti , karuṇācetovimutti, muditācetovimutti, upekkhācetovimutti, ākāsānañcāyatanasamāpatti sabbaṃ rūpaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ viññāṇaṃcāyatanasamāpatti sabbaṃ rūpaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ ākiññāyatanasamāpatti sabbaṃ rūpaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ nvesaññānāsaññāyatanasamāpatti sabbaṃ rūpaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ

Avijjā abhiññeyyā saṅkhārā abhiññeyyā, viññāṇaṃ abhiññeyyaṃ, nāmarūpaṃ abhiññeyyaṃ, saḷāyatanaṃ abhiññeyyaṃ, phasso abhiññeyo, vedanā abhiññeyyā, taṇhā abhiññeyyā, upādānaṃ abhiññeyyaṃ, bhavo abhiññeyyo, jati abhiññeyyā, jarāmaraṇaṃ abhiññeyyaṃ"ti. [A]
Atītānāgatapaccuppannaṃ ajjhattaṃ vā pajahati yaṃ dūre santike vā, sabbaṃ rūpaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Rūpaṃ atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.
Vedanaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Sagñaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Saṅkhāraṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Viññāṇaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ.

Cakkhuṃ -pe- jarāmaraṇaṃ -pe- sammasane gñāṇaṃ rūpaṃ atītānāgatapaccuppannaṃ aniccaṃsaṅtaṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitva va vavatthāne paññā sammasane ñāṇaṃ; vedānaṃ -peviññāṇaṃ, cakkhuṃ -pejarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ -penirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ, jātipaccayā jarāmaraṇaṃ, asati jātiyā natthi jarāmaraṇanti saṅghipitvā vavatthāne paññā sammasane ñāṇaṃ, atītampi addhānaṃ anāgatampi aṅdhānaṃ jātipaccayā jarāmaraṇaṃ asati jātiyā nattha jarāmarananti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ, bhava paccayā jāti -peavijjāpaccayā saṅkhārā, asati avijjāya natthi saṅkhārāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; atītampi addhānaṃ anāgatampiaddhānaṃ avijjāpaccayā saṅkhārā, asatī avijjāya

[A.] Paṭṭhānapāli - ñāṇakathā.

456 Piṭuve mäda siṭa

Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ va bahiddhā vā yaṃ dūre santike vā, sabbaṃ vedanā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yā kāci saṃgñā atītānāgatapaccuppannaṃ ajjhattaṃ va bahiddhā vā yaṃ dūre santike vā, sabbaṃ saṃgñā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yā kāci saṅkhāra atītānāgatapaccuppannaṃ ajjhattaṃ va bahiddhā vā yaṃ dūre santike vā, sabbaṃ saṅkhāra aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yā kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ va bahiddhā vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ.

Yaṃ kiñci cakkhuṃ atītānāgatapaccuppannaṃ ajjhattaṃ va bahiddhā vā yaṃ dūre santike vā, sabbaṃ cakkhuṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci sotaṃ atītānāgatapaccuppannaṃ ajjhattaṃ va bahiddhā vā yaṃ dūre santike vā, sabbaṃ sotaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci ghāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ va bahiddhā vā yaṃ dūre santike vā, sabbaṃ ghāṇaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ samsammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci jivhāyaṃ atītānāgatapaccuppannaṃ ajjhattaṃ va bahiddhā vā yaṃ dūre santike vā, sabbaṃ jivhayaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci kāyaṃ atītānāgatapaccuppannaṃ ajjhattaṃ va bahiddhā vā yaṃ dūre santike vā, sabbaṃ kāyaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci manaṃ atītānāgatapaccuppannaṃ ajjhattaṃ va bahiddhā vā yaṃ dūre santike vā, sabbaṃ manaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ.

Yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ va bahiddhā vā yaṃ dūre santike vā, sabbaṃ rūpaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci saddaṃ atītānāgatapaccuppannaṃ ajjhattaṃ va bahiddhā vā yaṃ dūre santike vā, sabbaṃ saddaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci gandhaṃ atītānāgatapaccuppannaṃ ajjhattaṃ va bahiddhā vā yaṃ dūre santike vā, sabbaṃ gandhaṃaniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci rasaṃ atītānāgatapaccuppannaṃ ajjhattaṃ va bahiddhā vā yaṃ dūre santike vā, sabbaṃ rasaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci phoṭṭhabbaṃ atītānāgatapaccuppannaṃ ajjhattaṃ va bahiddhā vā yaṃ dūre santike vā, sabbaṃ phoṭṭhabbaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci dhammā atītānāgatapaccuppannaṃ ajjhattaṃ va bahiddhā vā yaṃ dūre santike vā, sabbaṃ dhammā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ.

Yaṃ kiñci cakkhuviññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ va bahiddhā vā yaṃ dūre santike vā, sabbaṃ cakkhuviññāṇaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci sotaviññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ va bahiddhā vā yaṃ dūre santike vā, sabbaṃ sotaviññāṇaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci ghāṇaviññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ va bahiddhā vā yaṃ dūre santike vā, sabbaṃ ghāṇaviññāṇaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci jivhāviññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ va bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ jivhāviññāṇaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci kāyaviññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ kāyaviññāṇaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci manoviññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ va bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ manoviññāṇaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ.

Yaṃ kiñci cakkhusamphasso atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ cakkhusamphassaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci sotasamphasso atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ sotamphassaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci ghāṇasamphasso atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ ghāṇasamphassaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci jivhāsamphasso atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ jivhāsamphassaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci kāyasamphasso atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ kāyasamphassaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci manosamphasso, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ manesamphasso aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ.

Yaṃ kiñci cakkhusamphassajā vedanā, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ cakkhusamphassajā vedanā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci sotasamphassajā vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ sotasamphassaṃ vedanā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci ghāṇasamphassajā vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ ghāṇasamphassaṃ vedanā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci jivhāsamphassajā vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ jivhāsamphassajā vedanā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci kāyasamphassajā vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ kāyasamphassajā vedanā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci manosamphassajā vedanā, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ manosamphassajā vedanā, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñcirūpasaññā,

Atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ kiñcirūpasaññā, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñcisaddasaññā, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ saddasaññā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñcigandhasaññā, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ gandhasaññā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci rasasaññā, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ rasasaññā, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci phoṭṭhabbasaññā, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ phoṭṭhabbasaññā, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci dhammasaññā, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ
Dhammasaññā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ.

Yaṃ kiñci rūpasañcetanā, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ rūpasañcetanā, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci saddasañcetanā, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ saddasañcetanā, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci gandhasañcetanā, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ gandhasañcetanā, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci rasasañcetanā, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ gandhasañcetanā, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci phoṭṭhabbasañcatanā, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ phoṭṭhabbasañcetana , aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci dhammasañcetanā, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ dhammasañcetanā, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ.

Yaṃ kiñci rūpataṇhā, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ rūpataṇhā, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci saddataṇhā, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ saddataṇhā, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci ghandhataṇhā, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ ghandhataṇhā, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci rasataṇhā, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ rasataṇhā, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci phoṭṭhabbataṇhā, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ phoṭṭhabbataṇhā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci dhammataṇhā, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ dhammataṇhā, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ.

Yaṃ kiñci rūpavitakko atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ rūpavitakko aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci saddavitakko atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ saddavitakko, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci ghandhavitakko atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ ghandhavitakko, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci rasavitakko, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ rasavitakko, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci phoṭṭhabbavitakko, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ phoṭṭhabbavitakko, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci dhammavitakko, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ
Dhammavitakko, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ.

Yaṃ kiñci rūpavicāro, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ rūpavicāro aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci saddavicāro, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ saddavicāro, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci ghandhavicāro, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ ghandhavicāro, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci rasavicāro, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ rasavicāro, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci phoṭṭhabbavicāro, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ phoṭṭhabbavicāro, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci dhammavicāro, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ dhammavicāro, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ.

Yaṃ kiñcipaṭhavīdhātu, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ paṭhavīdhātu, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci āpodhātu, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ āpodhātu aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci tejodhātu, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ tejodhātu, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci vāyodhātu, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ vāyodhātu, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñciākāsadhātu, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ kiñciākāsadhātu aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci viññāṇadhātu, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇadhātu, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ.

Yaṃ kiñci paṭhavīkasiṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ paṭhavīkasiṇaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci āpokasiṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ āpokasiṇaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci vāyokasiṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ vāyokasiṇaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci ākāsakasiṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ ākāsakasiṇaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci viññāṇakasiṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇakasiṇaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ.

Yaṃ kiñci kesā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ kesā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci lomā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ lomā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci nakhā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ nakhā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci dantā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ dantā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci taco atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ taco aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci maṃsaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ maṃsaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci naharu atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ naharu aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci aṭṭhi atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ aṭṭhi aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci aṭṭhi miñjā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ aṭṭhi miñjā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci vakkaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ vakkaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci hadayaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ hadayaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci yakanaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ yakanaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci kilomakaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ kilomakaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci pihakaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ pihakaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci papphāsaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ papphāsaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci antaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ antaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci antaguṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ antaguṇaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci udariyaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ udariyaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci karīsaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ karīsaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci pittaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ pittaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci semhaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ semhaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci pubbo atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ pubbo aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci lohitaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ lohitaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci sedo atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ sedo aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci medo atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ medo aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci assu atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ assu aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci vasā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ vasā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci khelo, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ khelo, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci siṃghānikā, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ siṃghānikā, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci lasikā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ lasikā aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci matthaluṅgaṃ, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ matthaluṅgaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ.

Yaṃ kiñci cakkhāyatana atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ cakkhāyatana aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ.
Yaṃ kiñci sotāyatanaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ sotāyatanaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ.
Yaṃ kiñci ghāṇāyatanaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ ghāṇāyatanaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ.
Yaṃ kiñci jivhāyatanaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ jivhāyatanaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ.
Yaṃ kiñci kāyātanaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ kāyātanaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ.
Yaṃ kiñci dhammāyatanaṃ, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ dhammāyatanaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ.

Yaṃ kiñci cakkhudhātu atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ cakkhudhātu aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci rūpa dhātu atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ rūpa dhāta aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci cakkhuviññāṇadhātu, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ cakkhuviññāṇadhātu, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci sotadhātu, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ sotadhātu aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci saddadhātu, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ saddadhātu, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci sotaviññāṇadhātu, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ sotaviññāṇadhātu, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci ghāṇadhātu, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ ghāṇadhātu, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci gandhadhātu atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ gandhadhātu, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci ghāṇaviññāṇadhātu, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ ghāṇaviññāṇadhātu, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci jivhādhātu, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ jivhādhātu aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci rasadhātu, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ rasadhātu, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci javhāviññāṇadhātu, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ javhāviññāṇadhātu, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci kāyadhātu, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ kāyadhātu, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci phoṭṭhabbadhātu, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ phoṭṭhabbadhātu, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci kāyaviññāṇadhātu atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ kāyaviññāṇadhātu aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci manodhātu, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ manodhātu aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci dhammadhātu, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ dhammadhātu, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci manoviññāṇadhātu atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ manoviññāṇadhātu aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ.

Yaṃ kiñci cakkhundriyaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ cakkhundriyaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci sotindriyaṃ, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ sotindriyaṃ, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci ghāṇindriyaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ ghāṇindriyaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci jivhindriyaṃ, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ jivhindriyaṃ, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci kāyindriyaṃ, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ kāyindriyaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci manindriyaṃ, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ manindriyaṃ, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci itthindriyaṃ, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ itthindriyaṃ, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci purisindriyaṃ, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ purisindriyaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci jīvitindriyaṃ, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ jīvitindriyaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci sukhindriyaṃ, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ sukhindriyaṃ, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci dukkhindriyaṃ, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ dukkhindriyaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci somanassindriyaṃ, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ somanassindriyaṃ, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci upekkhindriyaṃ, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ upekkhindriyaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci saddhindriyaṃ, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ saddhindriyaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci viriyindriyaṃ, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ viriyindriyaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci satindriyaṃ, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ satindriyaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci samādhindriyaṃ, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ samādhindriyaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci paññindriyaṃ, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ paññindriyaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci anaññātaññassāmitindriyaṃ, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ anaññāssāmitindriyaṃ, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci aññindiriyaṃ, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ aññindriyaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci aññātāvindriyaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ aññātāvindriyaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ.

Vindriyaṃ kāmadhātu rūpadhātu arūpadhātu, kāmabhavo rūpabhavo arūpa bhavo, saññābhavo1 asaññābhavo nevasaññānāsaññābhavo, ekavokārabhavo catuvokārabhavo padvavokārabhavo, yaṃ kiñci paṭhamajhānaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ paṭhamajhānaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ. Yaṃ kiñci dvatiyajhānaṃ, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ dvitiyajhānaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ.
Yaṃ kiñci tatiyajhānaṃ, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ tatiyajhānaṃ, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ.
Yaṃ kiñci catutthajhānaṃ, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ catutthajhānaṃ, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ.
Mettācetovimutti, karuṇācetovimutti, muditācetovimutti, upekkhācetovimutti, yaṃ kiñci ākāsānañcāyatanasamāpatti atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ cakkhāyatana aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ.
Yaṃ kiñci viññāṇaṃñcāyatanasamāpatti, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃñcāyatanasamāpatti, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ.
Yaṃ kiñci ākiñcāyatanasamāpatti, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ ākiñcāyatanasamāpatti, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ.
Yaṃ kiñci nevasaññānāsaññāyatanasamāpatti, atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ nevasaññānāsaññāyatanasamāpatti, aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ.
Avijjā abhiññeyyā, saṅkhārā abhiññeyyā, viññāṇaṃ abhiññeyyaṃ, nāmarūpaṃ abhiññeyyaṃ, saḷāyatanaṃ abhiññeyyaṃ, phasso abhiññeyyo, vedanā abhiññeyyā, taṇhā abhiññeyyā, upādānaṃ abhiññeyyaṃ, bhavo abhiññeyyo, jāti abhiññeyyā, jarāmaraṇaṃ atītānāgata paccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasanaṃ,

Rūpaṃ atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. [PTS Page 608] [\q 608/] vedanaṃ atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Saññaṃ atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Saṅkāraṃ atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Viññāṇaṃ atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.

Cakkhuṃ atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Sotaṃ atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Ghāṇaṃ atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Jivhāyaṃ atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Kāyaṃ atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Mano atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.

Rūpaṃ atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Saddaṃ atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Gandhaṃ atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Rasaṃ atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Phoṭṭhabbaṃ atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Dhammā, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.

Cakkhuviññāṇaṃ atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Sotaviññāṇaṃ atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Ghāṇaviññāṇaṃ atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Jivhāviññāṇaṃ atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Kāyaviññāṇaṃ atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Manoviññāṇaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.

Cakkhusamphasso, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Sotasamphasso, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Ghāṇasamphasso, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Jivhāsamphasso, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Kāyasamphasso, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Manosamphasso, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.

Cakkhusamphassajā vedanā, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Sotasamphassā vedanā, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Ghāṇasamphassajā vedanā, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Jivhāsamphassajā vedanā, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Kāyasamphassajā vedanā, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Manosamphassejā vedanā, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.

Rūpasaññā atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Saddasaññā atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Gandhasaññā atītānāgata paccuppannaṃ aniccaṃkhayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Rasasaññā atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Phoṭṭhabbasaññā atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Dhammasaññā, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.

Rūpasañcetanā, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Saddasañcetanā, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Gandhasañcetanā, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Rasasañcetanā, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Phoṭṭhabbasañcetanā, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Dhammasañcetanā, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.

Rūpataṇhā, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Saddataṇhā, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Gandhataṇhā, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Rasataṇhā, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Phoṭṭhabbataṇhā, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Dhammataṇhā, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.

Rūpavitakko, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Saddavitakko, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Gandhavitakko, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Rasavitakko, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Phoṭṭhabbavitakko, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Dhammavitakko,

Rūpavicāro, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Saddavicāro, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Gandhavicāro, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Rasavicāro, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Phoṭṭhabbavicāro, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Dhammavicārā, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.
Paṭhavīdhātu, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Āpodhātu, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Tejodhātu, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Vāyodhātu, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Ākāsadhātu, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Viññāṇadhātu, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.

Paṭhavīkasiṇaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Āpokasiṇaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Tejokasiṇaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Vāyokasiṇaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Ākāsakasiṇaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Viññāṇakasiṇaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.

Kesā, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Lomā, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Nakhā, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Dantā, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Taco, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Maṃsaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Nahāruṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Aṭṭhiṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Aṭṭhimiñjaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Vakkaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Hadayaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Yakanaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Kilomakaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Pihakaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Papphāsaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Antaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Antaguṇaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Udariyaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Karīsaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Pittaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Semhaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Pubbeṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Lohitaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Sedo atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Medo atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Assuṃ atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Vasā atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Khelo atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Siṅghānikā atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Lasikā, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Matthaluṅgaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.

Cakkhāyatanaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Sotāyatanaṃ atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Ghāṇāyatanaṃ atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Jivhāyatanaṃ atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Kāyātanaṃ atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Dhammāyatanaṃ atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.

Cakkhudhātu atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Sotadhātu atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Ghāṇadhātu atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Jivhādhātu atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Kāyadhātu atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Manoviññāṇadhātu, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.

Cakkhundriyaṃ atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Sotindriyaṃ atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Ghāṇindriyaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Jivhindriyaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Kāyindriyaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Manindriyaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Itthindriyaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Purisindriyaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Jīvitindriyaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Sukhindriyaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Dukkhindriyaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Somanassindriyaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Domanassindriyaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Upekkhindriyaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Saddhindriyaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Viriyindriyaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Satindriyaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Samādhindriyaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Paññindriyaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Anaññataññassāmitindriyaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Aññindriyaṃ, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Aññātāvindriyanti, atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.

Kāmadhātu rūpadhu arūpadhātu, kāmabhavo rūpabhavo arūpa bhavo, saññābhavo1 asaññābhavo nevasaññānāsaññābhavo, ekavokārabhavo catuvokārabhavo pañcavokārabhavo,
Paṭhamaṃjhānaṃ, atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ, dutiyajhānaṃ, atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ, tatiyajhānaṃ, atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ, catutthajhānaṃ, atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ,

Mettācetovimutti, atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ, karuṇācetovimutti, atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ, muditācetovimutti, atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ, upekkhācetovimutti, atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ,

Ākāsānañcāyatanasamāpatti, atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ, viñāṇañcāyatanasamāpatti, atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ, ākiññañcāyatanasamāpatti, atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ, nevasaññānāsaññāyatanasamāpatti, atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ,

Avijjā abhiññeyyā, saṅkhārā abhiññeyyā, viññāṇaṃ abhiññeyyaṃ, nāmarūpaṃ abhiññeyyaṃ, saḷāyatanaṃ abhiññeyyaṃ, phasso abhiññeyyo, vedanā abhiññeyyā, taṇhā abiññeyyā, upādānaṃ abhiññeyyaṃ, bhavo abhiññeyyo, jāti abhiññeyyā, jarāmaraṇaṃ abhiññeyyaṃ rūpaṃ atītānāgata paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asāra kaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiscasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ;
Vedanaṃ, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; saññaṃ, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; saṅkhāraṃ, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; viññāṇaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ;

----Cakkhuṃ, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; sotaṃ, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; ghāṇaṃ, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; jivhāyaṃ, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; kāyaṃ, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; mano atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ;

Rūpaṃ, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; saddaṃ, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; gandhaṃ, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; rasaṃ, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; phoṭṭhabbaṃ, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; dhammā, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ;

Cakkhuviññāṇaṃ, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; sotaviññāṇaṃ, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; ghāṇaviññāṇaṃ, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; jivhāyaviññāṇaṃ, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; kāyaviññāṇaṃ, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; manoviññāṇaṃ, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ;

Cakkhusamphasso, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; sotasamphasso, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; ghāṇasamphasso, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; jivhāsamphasso, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; kāyasamphasso, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; manosamphasso, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ;

Cakkhusamphassajā vedanā, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; sotasamphassajā vedanā, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; ghāṇasamphassajā vedanā, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; jivhāsamphassajā vedanā, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; kāyasamphassajā vedanā, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; manosamphassajā vedanā, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ;

Rūpasaññā, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; saddasaññā, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; ghandhasaññā, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; rasasaññā, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; phoṭṭhabbasaññā, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; dhammasaññā, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ;

Rūpasañcetanā, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; saddhasañcetanā, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; ghandhasañcetanā, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; rasasañcetanā, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; phoṭṭhabbasañcetanā, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; dhammasañcetanā, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ;

Rūpataṇhā, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; saddataṇhā, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; ghandhataṇhā, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; rasataṇhā, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; phoṭṭhabbataṇhā, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; dhammataṇhā, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ;

Rūpavitakko, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; saddavitakko, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; ghandhavitakko, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; rasavitakko, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; phoṭṭhabbavitakko, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; dhammavitakko, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ;

Rūpavicāro, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; saddavicāro, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; ghandhavicāro, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; rasavicāro atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; phoṭṭhabbavicāro, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; dhammavicāro, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ;
Paṭhavīdhātu, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; āpodhātu atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; tejodhātu, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; vāyodhātu atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; ākāsadhātu atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; viññāṇadhātu atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ;

Paṭhavīkasiṇaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; āpokasiṇaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; tejokasiṇaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; vāyokasiṇaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; ākāsakasiṇaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; viññāṇakasiṇaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ;

Kesā atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; lomā atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; nakhā atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; dantā atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; taco atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; maṃsaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; nahāru atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; aṭṭhi atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; aṭṭhimiñjā atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; vakkaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; hadayaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; yakanaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; kilomakaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; pihakaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; papphāsaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; antaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; antaguṇaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; udariyaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; karīsaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; pittaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; semhaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; pubbo atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; lohitaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; sedo atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; medo atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; assu atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; vasā atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; khelo atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; siṃghānikā atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; lasikā atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; matthaluṅgaṃ, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ;

Cakkhāyatanaṃ, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; sotāyatanaṃ, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; ghāṇāyatanaṃ, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; jivhāyatanaṃ, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; kāyāyatanaṃ, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; dhammāyatanaṃ, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ;

Cakkhudhātu, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; sotadhātu, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; ghāṇadhātu, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; jivhādhātu, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; kāyadhātu, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; manoviññāṇadhātu atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ;

Cakkhundriyaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; sotendriyaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; ghāṇendriyaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; jivhāndriyaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; kāyindriyaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; manindruyaṃ, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; itthindriyaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; purisindriyaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; jīvitindriyaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; sukhindriyaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; dukkhindriyaṃ, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; somanassindriyaṃ, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; domanassindriyaṃ, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; upekkhindriyaṃ, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; saddhindriyaṃ, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; viriyindriyaṃ, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; satindriyaṃ, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; samādhindriyaṃ, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; paññindriyaṃ, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; anaññataññassāmītindriyaṃ, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; aññindriyaṃ, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; aññātāvindriyanti, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ;
Kāmadhātu rūpadhātu arūpadhātu, kāmabhavo rūpabhavo arūpabhavo, saññābhavo1 asaññābhavo nevasaññānāsaññābhavo, ekavokārabhavo catuvokārabhavo pañcavokārabhavo,
Paṭhamajhānaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; dutiyajhānaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; tatiyajhānaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; catutthajhānaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ;

Mettācetovimutti, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; karuṇācetovimutti, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; muditācetovimutti, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; upekkhācetovimutti, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ;

Ākāsānañcāyatanasamāpatti, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; viññānañcāyatanasamāpatti, atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; ākicañcaññāyatanasamāpatti atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; nvesaññānāsaññāyatanasamāpatti atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ;

Avijjā abhiññeyyā, saṅkhārā abhiññeyyā, viññāṇaṃ abhiññeyyaṃ, nāmarūpaṃ abhiññeyyaṃ, saḷāyatanaṃ abhiññeyyaṃ, phasso abhiññeyyo, vedanā abhiññeyyā, taṇhā abhiññeyyā, upādānaṃ abhiññeyyaṃ, bhavo abhiññeyyo, jāti abhiññeyyā, jarāmaraṇaṃ abhiññeyyaṃ.

Atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ dhayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ, jātipaccayā jarāmaraṇaṃ, asati jātiyā natthi jarāmaraṇanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ, atītampi addhānaṃ anāgatampi addhānaṃ jātipaccayā jarāmaraṇaṃ asati jātiyā natthi jarāmaraṇanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ, bhava paccayā jāti, upādānapaccayā bhavo, taṇhāpaccayā upādānaṃ, vedanāpaccayā taṇhā, phassapaccayā vedanā, saḷāyatanapaccayā phasso, nāmarūpapaccayā saḷāyatanaṃ, viññāṇapaccayā nāmarūpaṃ, saṅkhārapaccayā viññāṇaṃ, avijjāpaccayā saṅkhārā, asati avijjāya nattha saṅkhārāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; atītampi addhānaṃ anāgatampi addhānaṃ avijjāpaccayā saṅkhārā, asatī avijjāya

[A.] Paṭisambhidāmagga - ñāṇakathā.

[SL Page 457] [\x 457/]

Natthi saṅkhārāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā, tena vuccati "atītānāgatapaccuppannānaṃ dhammānaṃ saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ"ti ettha ca " cakkhuṃ -pejarāmaraṇaṃ?Nti iminā peyyālena dvārārammaṇehi saddhiṃ dvārappavattā dhammā, padvakkhandhā, cha dvārāni, cha ārammaṇāni, cha viññāṇāni, cha phassā, cha vedanā, cha saññā, cha cetanā, cha taṇhā, cha vitakkā, cha vicārā, cha dhātuyo, dasa kasiṇāni, dvattiṃsakoṭṭhāsā, dvādasāyatanāni, aṭṭhārasadhātuyo, bāvīsatindriyāni, tissä dhātuyo, tayo bhavā, aparepi tayo bhavā, aparepi tayo bhavā. Cattāri jhānāni, catasso appamaññā, catassä samāpattiyo, dvādasa paṭiccasamuppādaṅgānīti ime dhammarāsayo saṅkhittāti veditabbā. Vuttaṃ hetaṃ abhiññeyyaniddese: - "sabbaṃ bhikkhave abhiññeyyaṃ, kiṃ ca bhikkhave sabbaṃ abhiññeyaṃ? [PTS Page 609] [\q 609/] cakkhu bhikkhave abhiññeyyaṃ, rūpaṃ abhiññeyyā, cakkhuviññāṇaṃ abhiññeyyaṃ, cakkhusamphasso abhiññeyyo, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi abhiññeyyaṃ.

Rūpaṃ abhiññeyaṃ, abhiññeyyaṃ, vedanāabhiññeyyaṃ, saññā abhiññeyyā, saṅkhārā abhiññeyyā, viññāṇaṃ abhiññeyyaṃ, cakkhuṃ abhiññeyyaṃ, sotaṃ abhiññeyyaṃ, ghānaṃ abhiññeyyaṃ, jivhā abhiññeyyā, kāyo abhiññeyyo, mano abhiññeyyo,
Rūpā abhiññeyyā, saddā abhiññeyyā, gandhā abhiññeyyā, rasā abhiññeyyā, phoṭṭhabbā abhiññeyyā, dhammā abhiññeyyā.

Cakkhuviññāṇaṃ abhiññeyyaṃ, setaviññāṇaṃ abhiññeyyaṃ, ghāna viññāṇaṃ abhiññeyyaṃ, jivhāviññāṇaṃ abhiññeyyaṃ, kāyaviññāṇaṃ abhiññeyaṃ, manoviññāṇaṃ abhiññeyyaṃ,
Cakkhusamphasso abhiññeyyā, setasamphasso abhiññeyyā, ghānasamphasso abhiññeyyā, jivhāsamphasso abhiññeyyā, kāyasamphasso abhiññeyyā, manosamphasso abhiññeyyā,
Cakkhusamphassajā vedanā abhiññeyyaṃ, sotasamphassajā vedanā, abhiññeyyā, ghānasamphassajā vedanā abhiññeyyā, jivhāsamphassajā vedanā abhiññeyyā, kāyasamphassajā vedanā abhiññeyyā, manosamphassajā vedanā abhiññeyyā,
Rūpasaññā abhiññeyyā, saddasaññā abhiññeyyā, gandhasaññā abhiññeyyā, rasasaññā abhiññeyyā, phoṭṭhabbasaññā abhiññeyyā, dhammasaññā abhiññeyyā,

Rūpasañcetanā abhiññeyyā, saddasañcetanā abhiññeyyā, gandhasañcetanā abhiññeyyā, rasasañcetanā abhiññeyyā, phoṭṭhabba sañcetanā abhiññeyyā, dhammasañcetanā abhiññeyyā.
Rūpataṇhā abhiññeyyā, saddataṇhā abhiññeyyā, gandhataṇhā abhiññeyyā, rasataṇhā abhiññeyyā, phoṭṭhabbataṇhā abhiññeyyā, dhammataṇhā abhiññeyyā,

Rūpavitakko abhiññeyyo, saddavitakko abhiññeyyo, gandhavitakko abhiññeyyo, rasavitakko abhiññeyyo, phoṭṭhabbavitakko abhiññeyyo, dhammavitakko abhiññeyyo,
Rūpavicāro abhiññeyyo, saddavicāro abhiññeyyo, gandhavivicāro abhiññeyyo, rasavicāro abhiññeyyo, phoṭṭhabbavicāro abhiññeyyo, dhammavicāro abhiññeyyo,

Paṭhavīdhātu abhiññeyyā, āpodhātu abhiññeyyā, tejodhātu abhiññeyyā, vāyodhātu abhiññeyyā, ākāsadhātu abhiññeyyā, viññāṇadhātu abhiññeyyā,

Paṭhavīkasiṇaṃ abhiññeyyaṃ, āpokasiṇaṃ abhiññeyyaṃ, tejokasiṇaṃ abhiññeyyaṃ, vāyokasiṇaṃ abhiññeyyaṃ, nīlakasiṇaṃ abhiññeyyaṃ, pītakasiṇaṃ abhiññeyyaṃ, lohitakasiṇaṃ abhiññeyyaṃ, odātakasiṇaṃ abhiññeyyaṃ, ākāsakasiṇaṃ abhiññeyyaṃ, viññāṇa kasiṇaṃ abhiññeyyaṃ,
Kesā abhiññeyyā, lomā abhiññeyyā, nakhā abhiññeyyā, dantā abhiññeyyā, taco abhiññeyyā, maṃsaṃ abhiññeyyaṃ, nahārū abhiññeyyā, aṭṭhi abhiññeyyā, aṭṭhimiñjaṃ abhiññeyyaṃ, vakkaṃ abhiññeyyaṃ, hadayaṃ abhiññeyyaṃ, yakanaṃ abhiññeyyaṃ, kilomakaṃ abhiññeyyaṃ, pihakaṃ abhiññeyyaṃ, papphāsaṃ abhiññeyyaṃ, antaṃ abhiññeyyaṃ, antaguṇaṃ abhiññeyyaṃ, udariyaṃ abhiññeyyaṃ, karīsaṃ abhiññeyyaṃ, pittaṃ abhiññeyyaṃ, semhaṃ abhiññeyyaṃ, pubbo abhiññeyayo, lohitaṃ abhiññeyyaṃ, sedo abhiññeyyā, medo abhiññeyyo, assu abhiññeyyaṃ, vasā abhiññeyyā, kheḷo abhiññeyyo, siṅghāṇikā abhiññeyyā, lasikā abhiññeyyā, muttaṃ abhiññeyyaṃ, matthaluṅgaṃ abhiññeyyaṃ,

Cakkhāyatanaṃ abhiññeyyaṃ, rūpāyatanaṃ abhiññeyyaṃ, sotāyatanaṃ abhiññeyyaṃ, saddāyatanaṃ abhiññeyyaṃ, ghānāyatanaṃ abhiññeyyaṃ, gandhāyatanaṃ abhiññeyyaṃ, jivhāyatanaṃ abhiññeyyaṃ, rasāyatanaṃ abhiññeyyaṃ, kāyāyatanaṃ abhiññeyyaṃ, phoṭṭhabbāyatanaṃ abhiññeyyaṃ, manāyatanaṃ abhiññeyyaṃ, dhammāyatanaṃ abhiññeyyaṃ,

Cakkhudhātu abhiññeyyā, rūpadhātu abhiññeyyā, cakkhuviññāṇadhātu abhiññeyyā, sotadhātu abhiññeyyā, saddadhātu abhiññeyyā, sotaviññāṇadātu abhiññeyyā, ghānadhātu abhiññeyyā, gandhadhātu abhiññeyyā, ghānaviññāṇadhātu abhiññeyyā, juvhādhātu abhiññeyyā, rasadhātu abhiññeyyā, jivhāviññāṇadhātu abhiññeyyā, kāyadhātu abhiññeyyā. Phoṭṭhabbadhātu abhiññeyyā, kāyaviññāṇadhātu abhiññeyyā, manodhātu abhiññeyyā, dhammadhātu abhiññeyyā, manoviññāṇadhātu abhiññeyyā.

Cakkhundriyaṃ abhiññeyyaṃ, sotindriyaṃ abhiññeyyaṃ, ghānindriyaṃ abhiññeyyaṃ, jivhindriyaṃ abhiññeyyaṃ, kāyindriyaṃ abhiññeyyaṃ, manindriyaṃ abhiññeyyaṃ, jīvitindriyaṃ abhiññeyyaṃ, itthindriyaṃ abhiññeyyaṃ, purisindriyaṃ abhiññeyyaṃ, sukhindriyaṃ abhiññeyyaṃ, dukkhindriyaṃ abhiññeyyaṃ, somanassindriyaṃ abhiññeyyaṃ, domanassindriyaṃ abhiññeyyaṃ, upekkhindriyaṃ abhiññeyyaṃ, saddhindriyaṃ abhiññeyyaṃ, viriyindriyaṃ abhiññeyyaṃ, satindriyaṃ abhiññeyyaṃ, samādhindriyaṃ abhiññeyyaṃ, paññandriyaṃ abhiññeyyaṃ, anaññātaññassāmītindriyaṃ abhiññeyyaṃ, aññindriyaṃ abhiññeyyaṃ, aññātāvindriyaṃ abhiññeyyaṃ,

Kāmadhātu abhiññeyyā, rūpadhātu abhiññeyyā, arūpadhātu abhiññeyyā, kāmabhavo abhiññeyyo, rūpabhavo abhiññeyyo, arūpabhavo abhiññeyyo, saññābhavo abhiññeyyo, asaññābhavo abhiññeyyo, nevasaññānāsaññābhavo abhiññeyyo, ekavokāra bhavo abhiññeyyo, catuvokārabhavo abhiññeyyo, pañcavokāra bhavo abhiññeyyo,

Paṭhamaṃ jhānaṃ abhiññeyyaṃ, dutiyaṃ jhānaṃ abhiññeyyaṃ, tatiyaṃ jhānaṃ abhiññeyyaṃ, catutthaṃ jhānaṃ abhiññeyyaṃ, mettā cetovimutti abhiññeyyā, karuṇācetovimutti abhiññeyyā, muditā cetovimutti abhiññeyyā, upekkhācetovimutti abhiññeyyā, ākāsānañcāyatanasamāpatti abhiññeyyā, viññānañcāyatanasamāpatti abhiññeyyā, ākiñcaññāyatanasamāpatti abhiññeyyā, nevasaññānāsaññāyatanasamāpatti abhiññeyyā,

Avijjā abhiññeyyā, saṅkhārā abhiññeyyā, viññāṇaṃ abhiññeyyaṃ, nāmarūpaṃ abhiññeyyaṃ, saḷāyatanaṃ abhiññeyyaṃ, phasso abhiññeyyo, vedanā abhiññeyyā, taṇhā abhiññeyyā, upādānaṃ abhiññeyyaṃ, bhavo abhiññeyyo, jāti abhiññeyyā, jarāmaraṇaṃ abhiññeyyaṃ"ti. [A] taṃ tattha evaṃ vitthārena vuttattā idha sabbaṃ peyyāle na saṅkhittaṃ, evaṃ saṅghitte panettha ye lokuttarā dhammā āgatā, te asammasanūpagattā imasmiṃ adhikāre na gahe tabbā; yepi ca sammasanūpagā, tesu ye yassa pākaṭā honti, sukhena pariggahaṃ gacchanti, tesu tena sammasanaṃ ārabhitabbaṃ. Tatrāyaṃkhandhavasena ārabbha vidhānayojanā: - " yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ,

1. Ma. 1. Saññābhavo. [A.] Paṭisambhidāmagga - ñāṇakathā.
[SL Page 458] [\x 458/]

Anattato vavatthapeti, ekaṃ [PTS Page 610] [\q 610/] sammasaṃ"ti[a] ettha tāva "ayampi bhikkhu yaṃ kiñci rūpaṃ"ti[b] evaṃ aniyamaniddiṭṭhaṃ sabbampi rūpaṃ atītattikena ceva catūhi ca ajjhattādidukehīti ekādasahi okāsehi paricchindhitvā sabbaṃ rūpaṃ aniccato vavatthapeti, aniccanti sammasati, kathaṃ? Parato vuttanayena. Vuttaṃ hetaṃ: - "rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhenā"ti, tasmā esa yaṃ atītaṃ rūpaṃ, taṃ yasmā atīte yeva khīṇaṃ nayimaṃ bhavaṃ sampattanti aniccaṃ khayaṭṭhena; yaṃ anāgataṃ anantarabhavenibbattissati, tampi tattheva khīyissati, na tato paraṃ bhavaṃ gamissatīti aniccaṃkhayaṭṭhena; yaṃ paccuppannaṃ rūpaṃ, tampi idheva khīyati, na ito gacchatīti aniccaṃkhayaṭṭhena; yaṃ ajjhattaṃ, tampi ajjhattameva khīyati, na bahiddhā bhāvaṃ gacchatītianiccaṃ khayaṭṭhena; yaṃ bahiddhā -pe- oḷārikaṃ sukhumaṃ hīnaṃ paṇītaṃ dure santike, tampi tattheva khīyita, na dūrabhāvaṃ gacchatī"ti aniccaṃ khayaṭṭhenāti sammasati. Idaṃ sabbampi "aniccaṃ khayaṭṭhenā"ti etassa vasena ekaṃ sammasanaṃ, bhedato pana ekādasavidhaṃ hoti; sabbameva ca taṃ dukkhaṃ bhayaṭṭhena, bhayaṭṭhenāti sappaṭibhayatāya, yaṃ hī aniccaṃ, taṃ bhayāvahaṃ hoti si hopamasutte devānaṃ viya. Iti idampi "dukkhaṃ bhayaṭṭhenā"ti etassa vasena ekaṃ sammasanaṃ, bhedato pana ekādasavidhaṃ hoti; yathā cadukkhaṃ evaṃ sabbampi taṃ anattā asārakaṭṭhena. Asāraka ṭṭhenāti attā nicāsī kārako vedako sayaṃvasīti evaṃ parikappi tassa attasārassa abhāvena yaṃ hi aniccaṃ taṃ dukkhaṃ, attanopi aniccataṃ vā udayabbayapīḷanaṃ vā vāretuṃ na sakkoti; kutotassa kārakādibhāvo, tenāha: - "rūpaṃ ca hidaṃ bhikkhave attā abhavissa, nayidaṃ rūpaṃ ābādhāya saṃvatteyyā"ti[b] ādi. Iti idampi anattā asārakaṭṭhenāti etassa vasena ekaṃ sammasanaṃ, bhedato pana ekādasavidhaṃ hotīti. [PTS Page 611] [\q 611/] esa nayo vedanādisu.

Yaṃ panāniccaṃ, taṃ yasmā niyamato saṅkhatādibhedaṃ hoti. Tenassa pariyāyadassanatthaṃnānākārehi vā manasikārappavatti dassanatthaṃ "rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭicca samuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ"ti puna pāḷi vuttā, esa nayo vedanādīsūti. So tasseva pañcasu khandhesu aniccadukkhānattasammasanassa thirabhāvatthāya yantaṃ bhagavatā "katamehi cattārīsāya ākārehi anulomikaṃ khantiṃ paṭilabhati? Katamehi cattārīsāya ākārehi anulomikaṃ khantiṃ paṭilabhati? Katamehi cattārīsāya ākārehi sammattaniyāmaṃ okkamatī"ti etassa vibhaṅge "pañcakkhavdhe aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upasaggato calato pabhaṅgu

1. Ma. 1. Ettāvatā. [A.] Paṭṭhānapāli - ñāṇakathā [b.] Saṃyuttanikāya - upayavagga.

[SL Page 459] [\x 459/]

To aṇḍuvato atāṇato aleṇato asaraṇato rittato tucchato suññato anattato ādīnavato viparināmadhammato asārakato aghamūlato vadhakato vibhavato sāsavato saṅghatato mārāmisato jātidhammato jarādhammato vyādhidhammato maraṇa dhammato sokadhammato paridevadhammato upāyāsadhammato saṃkilesikadhammatoti cattāḷīsāya ākārehi pañcakkhavdhe aniccato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho niccaṃ nibbāṇanti passanto sammattaniyāmaṃ okkamatī"ti ādinā nayena anulemañāṇaṃ vibhajantena pabhedato aniccādisammasanaṃ vuttaṃ, tassāpi vasena ime pañcakkhandhe samma sati, kathaṃ? So hi ekekaṃ khandhaṃ aniccantikatāya ādiantavanta tāya ca aniccato, uppādavayapatipīḷanatāya dukkhavatthutāya ca dukkhato, paccayayāpanīyatāya rogamūlatāya ca rogato, dukkhatā sūlayogitāya kilesāsucipaggharaṇatāya uppādajarābhaṅgehi uddhumātakaparipakkapabhinnatāya ca gaṇḍato, pīḷājanakatāya anto tudanatāya dunnīharaṇīyatāya ca sallato, vigarahaṇīyatāya avaḍḍhi āvahanatāya aghavatthutāya [PTS Page 612] [\q 612/] ca aghato, aseribhāvajanakatāya ābādhapadaṭṭhānatāya ca ābādhato, avasatāya avidheyyatāya ca parato, vyādhijarāmaraṇehi palujjanatāya palokato, anekavyasanāvahanatāya ītito, aviditānaṃ yeva vipulānaṃ anatthānaṃ āvahanato sabbūpaddavavatthutāya ca upaddavato, sabbabhayānaṃ ākāratāya dukkhaupasamasaṅkhātassa paramassāsassa paṭipakkhabhūtatāya ca bhayato, anekehi anatthehi anubaddhatāya dosū pasaṭṭhatāya upasaggo viya anadhivāsanārahatāya ca upasaggato, vyādhijarāmaraṇehi ceva lābhādīhi ca lokadhammehi pacalitatāya calato. Upakkamena ceva sarasena ca pabhaṅgupagamanasīlatāya pabhaṅguto, sabbāvatthanipātitāya thirabhāvassa ca abhāvatāya aḍuvato, atāyanatāya ceva alabbhaneyya khematāya ca attāṇato, allīyituṃ anarahatāya allīnānampi ca leṇakiccākaraṇatāya1 aleṇato, nissitānaṃ bhaya sārakattābhāvena asaraṇato, yathā parikappitehi dhuvasubhasukhattabhāvehi rittatāya rittato, rittatā yeva tucchato, appakattā vā; appakampihi loke tucchanti vuccati. Sāmi nivāsī kāraka vedakādhiṭṭhāyaka virahitatāya suññato, sayaṃ ca assāmika bhāvāditāya anattato, pavattidukkhatāya dukkhassa ca ādīnavatāya ādīnavato, atha vā ādīnaṃ vāti gacchati pavattatīti ādīnavo, kapaṇamanussassetaṃ adhivacanaṃ, khandhāpi ca kapaṇāyevāti. Ādīnavasadisatāya ādīnavato, jarāya ceva maraṇena cāti dvedhā pariṇāmapakatitāya vipariṇāmadhammato.

1. Ma. 1. Kāritāya.

[SL Page 460] [\x 460/]

Dubbalatāya pheggu viya sukhabhañjanīyatāya ca asārakato, aghahetu tāya aghamūlato, mittamukhasapatto viya vissāsaghātitāya vadha kato, vigatabhavatāya vibhavasambhutatāya ca vibhavato, āsavapadaṭṭhāna tāya sāsavato, hetupaccayehi abhisaṅkhatatāya saṅkhatato maccu māra kilesamārānaṃ āmisabhūtatāya mārāmisato. Jātijarāvyādhi maraṇapakatitāya jātijarāvyādhimaraṇadhammato, sokaparideva upāyāsahetutāya sokaparidevaupāyāsadhammato, taṇhādiṭṭhi duccaritasaṃkilesānaṃ visayadhammatāya saṃkilesikadhammatoti evaṃ pabhedato vuttassa aniccādisammasanassa vasena sammasati. Etthahi aniccato palokato calato pabhaṅguto aṇḍuvato [PTS Page 613] [\q 613/] vipariṇāmadhammato asārakato vibhavato saṃkhatato maraṇadhammatoti ekekasmiṃ khavdhe dasa dasa katvā paññāsa aniccānupassanāni, parato rittato tucchato suññato anattatoti ekekasmiṃ khandhe pañca pañca katvā pañcavīsati anattānupassanāni, sesāni dukkhato rogatoti ādīni ekekasmiṃ khavdhe pañcavīsati pañca vīsati katvā pañcavīsasataṃ dukkhānupassanānīti. Iccassa iminā dvisatabhedena aniccādisammasanena pañcakkhandhe sammasato taṃ nayavipassanāsaṃkhātaṃ aniccadukkhānattasammasanaṃ thiraṃ hoti. Idaṃ tāvettha pāḷinayānusārena sammasanārambhavidhānaṃ. Yassa pana evaṃ nayavipassanāya yogaṃ karotopi nayavupassanā na sampajjati, tena "navahākārehi indriyāni tikkhāni bhavanti, uppannuppannānaṃ saṃkhārānaṃ khayameva passati, tattha ca sakkacca kiriyāya sampādeti, sātaccakiriyāya sampādeti, sappāyakiriyāya sampādeti, samādhissa ca nimittaggāhena bojjhaṅgānañca anuppavattanatāya kāye ca jivite ca anapkkhetaṃ upaṭṭhapeti, tattha ca "abhibhuyya nekkhammena antarāva accosānenā"ti1 evaṃ vuttānaṃ navannaṃ ākārānaṃ vasena indriyāni tikkhāni katvā paṭhavīkasiṇaniddese vuttanayena sattaasappāyāni vajjetvā sattasappāyāni sevamānena kālena rūpaṃ sammasitabbaṃ, kālena arūpaṃ, rūpaṃ sammasantena rūpassa nibbatti passitabbā, seyyathīdaṃ? Idaṃ rupaṃ nāma kammādivasena catūhi kāraṇehi nibbattati, tattha sabbesaṃ sattānaṃ rūpaṃ nibbattamānaṃ paṭhamaṃ kammato nibbattati, paṭisandhikkhaṇe yeva hi gabbhaseyyakānaṃ tāva tisantati vasena vatthukāyabhāvadasakasaṅkhātāni tiṃsarūpāni nibbattanti, tāni ca kho paṭisandhicittassa uppādakkhaṇe yeva, yathā ca uppādakkhaṇe tathā ṭhitikkhaṇe bhaṅgakkhaṇepi, tattha rūpaṃ dandhanirodhaṃ garuparivatti, cittaṃ khippanirodhaṃ lahuparivatti, tenāha: - " nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ lahuparivattaṃ [PTS Page 614] [\q 614/] yathayidaṃ bhikkhave cittaṃ"ti. [A] rūpe dharante yeva

1. Ma. Abbosānenāti. [A.] Aṅguttaranikāya - ekakanipāta.

[SL Page 461] [\x 461/]

Hi soḷasavāre bhavaṅgacittaṃ uppajjitvā nirujjhati, cittassa uppādakkhaṇo ṭhitikkhaṇo bhavaṅgakkhaṇopi ekasadisā, rūpassa pana uppādabhaṅgakkhaṇāyeva lahukā, tehi sadisā, ṭhitikkhaṇo pana mahā, yāva soḷasacittāni uppajjitvā nirujjhanti. Tāva vattati, paṭisandhicittassa uppādakkhaṇe uppannaṃ ṭhānappattaṃ pūrejātaṃ vatthuṃ nissāya dutiyaṃ bhavaṅgaṃ uppajjati, tena saddhiṃ uppannaṃ ṭhānappattaṃ pūrejātaṃ vatthuṃ nissāya tatiyaṃbhavaṅgaṃ uppajjati. Iminā nayena yāvatāyukaṃ cittappavatti veditabbā. Āsannamaraṇassa pana ekameva ṭhānappattaṃ vatthuṃ nissāya soḷasa cittāni uppajjanti, paṭisandhicittassa uppādakkhaṇe uppannaṃ rūpaṃ paṭisandhicittato uddhaṃ soḷasamena cittena saddhiṃ nirujjhati. Ṭhānakkhaṇe uppannaṃ sattarasamassa uppādakkhaṇena saddhiṃ nirujjhati, bhaṅgakkhaṇe uppannaṃ sattarasamassa ṭhānakkhaṇaṃ patvā nirujjhati, yāva pavatti nāma atthi, evameva pavattati, opapātikā nampi sattasantativasena sattati rūpāni evameva pavattanti.

Tattha kammaṃ kammasamuṭṭhānaṃ kammapaccayaṃ kammapaccayacitta samuṭṭhānaṃ kammapaccayaāhārasamuṭṭhānaṃ kammapaccaya utusamuṭṭhānanti esa vibhāgo veditabbo. Tatthakammaṃ nāma kusalākusala cetanā, kammasamuṭṭhānaṃ nāma vipākakkhandhā ca cakkhudasakādi sama sattatīrūpaṃ ca, kammapaccayaṃ nāma tadeva, kammaṃ hi kammasamuṭṭhānassa upatthambhakapaccayo pi hoti, kammapaccayacittasamuṭṭhānaṃ nāma vipākacittasamuṭṭhānaṃ rūpaṃ, kammapaccaya āhārasamuṭṭhānaṃ nāma kammasamuṭṭhānarūpesu ṭhānappattā ojā aññaṃ ojaṭṭhamakaṃ samuṭṭhā peti, tatrāpi ojā ṭhānaṃ pattā aññanti evaṃcatasso vā padva vā pavattiyo ghaṭeti, kammappaccaya utusamuṭṭhānaṃ nāma kammajate jodhātu ṭhānappattā utusamuṭṭhānaṃ ojaṭṭhamakaṃ samuṭṭhāpeti, tatrāpā utu aññaṃ ojaṭṭhamakanti evaṃ catasso pañca vā pavattiyo ghaṭeti, evaṃ tāva kammajarūpassa nibbatti passitabbaṃ. [PTS Page 615] [\q 615/] cittaje supicittaṃ cittasamuṭṭhānaṃ cittapaccayaṃ cittapaccayaāhāra samuṭṭhānaṃ cittapaccaya utusamuṭṭhānanti esa vibhāgo veditabbo. Tattha cittaṃ nāma ekūnanavuti cittāni, tesu: -

Dvattiṃsa cittāni chabbīsa ūnavīsati soḷasa,
Rūpiriyāpatha viññatti janakājanakā matā.

Kāmāvacarato hi aṭṭha kusalāni, dvādasākusalāni, manodhātu vajjā dasa kiriyā, kusalakiriyato dve abhiññācittānīti dvattiṃsa cittāni rūpaṃ iriyāpathaṃ viññattiṃ ca janenti, vipākavajjāni sesadasarūpāvacarāni aṭṭha arūpāvacarāni aṭṭha pi lokuttarānīti chabbīsati cittāni rūpaṃ iriyāpathañca janayanti, na viññatti. Ṃ kāmāvacare dasa bhavaṅgacittānīti, rūpāvacare pañca tisso mano

[SL Page 462] [\x 462/]

Dhātuyo ekā vipākāhetukamanoviññāṇadhātu somanassasahagatāni ekunavīsati cittāni rūpameva janayanti, na iriyāpathaṃ na viññattiṃ. Dve pañcaviññāṇāni, sabbasattānaṃ paṭisandhi cittaṃ, khīṇāsavānaṃ cuticittaṃ, cattāri āruppavipākānīti soḷasa cittāni neva rūpaṃ janayanti, na iriyāpathaṃ, na viñññattiṃ. Yāni cettha rūpaṃ janenti, tāni na ṭhitikkhaṇe bhaṅgakkhaṇe vā, tadā hi cittaṃ dubbalaṃ hoti, uppādakkhaṇe pana balavaṃ, tasmā tadā purejātaṃ vatthuṃ nissāya rūpaṃ samuṭṭhāpeti. Cittasamuṭṭhānaṃ nāma tayoarūpino khandhā saddanavakaṃ kāyaviññatti vacī viññatti ākāsadhātu lahutā mudutā kammaññatā upacayo santatīti sattarasavidhaṃ rūpañca. Cittapaccayaṃ nāma "pacchājātā citta cetasikā dhammā purejātassa imassa kāyassā"ti evaṃ vuttaṃ catusamuṭṭhānaṃ rūpaṃ, cittapaccayaāhārasamuṭṭhānaṃ nāma cittasamuṭṭhāna rūpesu ṭhānappattā ojā aññaṃ ojaṭṭhamakaṃ samuṭṭhāpeti, evaṃ dve tisso pavattiyo ghaṭeti, cittapaccayautusamuṭṭhānaṃnāma citta samuṭṭhano utuṭṭhānappatto [PTS Page 616] [\q 616/] aññaṃ ojaṭṭhamakaṃ samuṭṭhāpeti, evaṃ dvetisso pavattiyo ghaṭeti, evaṃ cittajarūpassa nibbatti passi tabbā. Āhārajesupi āhāro āhārasamuṭṭhānaṃ āhārapaccayaṃ āharapaccayaāhārasamuṭṭhānaṃ āhārapaccayautusamuṭṭhānanti esa vibhāgo veditabbo. Tattha āhāro nāma kabaliṅkāro āhāro, āhārasamuṭṭhānaṃ nāma upādinnaṃ kammajarūpaṃ paccayaṃ labhitvā tattha patiṭṭhāya ṭhānappattāya ojāya samuṭṭhāpitaṃ ojaṭṭhamakaṃ ākāsadhātu lahutā mudutā kammaññatā upacayo santatīti cuddasavidhaṃ rūpaṃ, āhārapaccayaṃ nāma "kabaliṅkāro āhāro imassa kāyassa āhāra paccayena paccayo"ti [a] evaṃ vuttaṃ catusamuṭṭhānaṃ rūpaṃ, āhāpaccaya āhārasamuṭṭhānaṃ nāma āhārasamuṭṭhānesu rūpesu ṭhānappattā ojā aññaṃ ojaṭṭhamakaṃ samuṭṭhāpeti, tatrāpi ojā aññanti evaṃ dasa dvādasavāre pavattiṃ ghaṭeti. Ekadivasaṃ paribhuttāhāro sattāhampi upatthambheti, dibbā pana ojā ekamāsaṃ dve māsampi upatthambheti, mātarāparibhuttāhāro pi rūpaṃ samuṭṭhāpeti kammajāhāro upādinnakāhāro nāma, sopi ṭhānappatto rūpaṃ samuṭṭhāpeti, tatrāpi ojā aññaṃ samuṭṭhāpetīti evaṃ catasso vā pañca vā pavattiyo ghaṭeti. Āhārapaccaya utusamuṭṭhānaṃ nāma āhāsamuṭṭhānā tejodhātu ṭhānappattā utusamuṭṭhānaṃ ojaṭṭhamakaṃ samuṭṭhāpeti, tatrāyaṃ āhāro āhārasamuṭṭhānānaṃ janako hutvā paccayo hoti, sesānaṃ nissayāhāraatthi avigatavasenāti evaṃ āhārajarūpassa nibbatti passitabbā. Utujesupi utu utu samuṭṭhānaṃ utupaccayaṃ utupaccayautusamuṭṭhānaṃ utupaccayaāhāra

[A.] Paṭṭhāna - paccayanidsesa.

[SL Page 463] [\x 463/]

Samuṭṭhānanti esa vibhāgo veditabbo, tattha utu nāma catusamuṭṭhānā tejodhātu, uṇhūtu sītaututi evaṃ panesa duvido hoti, utusamuṭṭhānaṃ nāma catusamuṭṭhāno utu upādinnakaṃ paccayaṃ labhitvā ṭhānappatto sarīre rūpaṃ samuṭṭhāpeti, [PTS Page 617] [\q 617/] taṃ saddanavakaṃ ākāsadhātu lahutā mudutā kammaññatā upacayo santatīti paṇṇarasavidhaṃ hoti, utupaccayaṃnāma utu catusamuṭṭhānika rūpānaṃ pavattiyā ca vināsassa ca paccayo hoti, utupaccayautusamuṭṭhānaṃ nāma utusamuṭṭhānā tejo dhātu ṭhānappattā aññaṃ ojaṭṭhamakaṃ samuṭṭhāpeti, tatrāpi utu aññanti evaṃ dīghampi aṭṭhānaṃ anupādinnapakkheṭhatvāpi utusamuṭṭhānaṃ pavattatiyeva, utupaccayaāhārasamuṭṭhānaṃ nāma utusamuṭṭhānānā ṭhānappattā ojā aññaṃ ojaṭṭhamakaṃ samuṭṭhāpeti, tatrāpi ojā aññanti evaṃ dasadvādasavāre pavattiṃ ghaṭeti, tatrāyaṃ utu utusamuṭṭhānānaṃ janako hutvā paccayo hoti, sosānaṃ nissayaatthiavigatavasenāti evaṃ utujarūpassa nibbatti passi tabbā. Evaṃ hi rūpassa nibbattiṃ passanto kālena rūpaṃ sammasati nāma.

Yathā ca rūpaṃ sammasantena rūpassa, evaṃ arūpaṃ sammasante nāpi arūpassa nibbatti passitabbā, sā ca kho ekāsitilokiya cittuppādavaseneva, seyyathīdaṃ? Idaṃ hi arūpaṃ nāma purimabhave āyūhitakammavasena paṭisandhiyaṃ tāva ekūnavīsaticittuppādappabhedaṃ nibbattati, nibbattanākāro panassa paṭiccasamuppāda niddese vuttanayeneva veditabbo. Tadeva paṭisandhicittassa anantaracittato paṭṭhāya bhavaṅgavasena āyupariyosāne cuti vasena, yaṃ tattha kāmāvacaraṃ, taṃ chasu dvāresu balavārammaṇe tadārammaṇavasena pavatte pana asambhinnattā cakkhussa āpātha gatattā rūpānaṃ ālokasannissitaṃ manasikārahetukaṃ cakkhuviññāṇaṃ nibbattati saddhiṃ sampayuttadhammehi, cakkhuppasādassa hā ṭhitikkhaṇe ṭhitippattameva rūpaṃ cakkhuṃ ghaṭṭeti, tasmiṃ ghaṭṭite dvikkhattuṃ bhavaṅgaṃ uppajjitvā nirujjhati, tato tasmiṃ yeva ārammaṇe kiriyāmanodhātu āvajjana kiccaṃ sādhayamānā uppajjati, tadanantaraṃ tadeva rūpaṃ passamānaṃ kusalavipākaṃ akusalavipākaṃ vā cakkhuviññāṇaṃ, [PTS Page 618] [\q 618/] tato tadeva rūpaṃ sampaṭicchamānā vipāka manodhātu, tato tadevarūpaṃ santirayamānā vipākāhetukama noviññāṇadhātu, tato tadevarūpaṃ vavatthāpayamānā kiriyā hetukamanoviññāṇadhātu upekkhā sahagatā, tato paraṃ kāmāvacarakusalākusalakiriyācittesu ekaṃ vā upekkhāsahagatāhetuka cittaṃ pañca satta vājavanāni, tato kāmāvacarasattānaṃ ekā dasasu tadārammaṇacittesu javanārammaṇānurūpaṃ yaṃ kiñci tadārammaṇanti. Esa nayo sesadvāresu manodvāre pana mahaggatacittānipi uppajjantīti evaṃ chasu dvāresu arūpassa nibbatti passitabbā.

[SL Page 464] [\x 464/]

Evaṃ hi arūpassa nibbattiṃ passanto kālena arūpaṃ sammasati nāma, evaṃ kālena rūpaṃ kālena arūpaṃ sammasitvāpi tilakkhaṇaṃ āropetvā anukkamena paṭipajjamānoeko paññābhāvanaṃ sampādeti.

Aparo rūpasattaka arūpasattakavasena tilakkhaṇaṃ āropetvā saṅkhāre sammasati, tattha ādānanikkhepanato vayo vuddhattha gāmito āhāramayato utumayato kammajato cittasamuṭṭhānato dhammatārūpatoti imehi ākārehi āropetvā sammasanto rūpasattakavasena āropetvā sammasati nāma.

Tenāhū porāṇaṃ: -

Ādānanikkhepanato vayovuddhatthagāmito,
Āhārato ca ututo kammato cāpi cittato,
Dhammatārupato satta vitthārena vipassatīti.

Tattha ādānaṃti paṭisandhi, nikkhepanaṃti cuti, iti yogāvacaro imehi ādānanikkhepehi ekaṃ vassasataṃ paricchinditvā saṅkhāresu tilakkhaṇaṃ āropeti, kathaṃ? Otthantare sabbe saṅkhārā aniccā, kasmā? Uppādavayappattito vipariṇāmato tāva kālikato niccapaṭikkhepato ca, yasmā pana uppannā saṅkhārāṭhitiṃ pāpuṇanti ṭhitiyaṃ jarāya kilamanti, jaraṃ patvā avassaṃ1 bhijjanti, tasmā abhiṇhasampatipīḷanato dukkhamato dukkhavatthuto sukhapaṭipakkhato ca dukkhā, yasmā ca "uppannā saṅkārā ṭhitiṃ pāpuntu, ṭhānappattā mā jirantu, jarappattā mā bhijjantu"ti imesu tīsu ṭhānesu kassaci masavattibhāvā natthi, suññā tena vasavatta nākārena, tasmā suññato assāmikato avasavattito atta paṭipakkhato ca anattā, [PTS Page 619] [\q 619/] evaṃ ādānanikkhepanavasena vassasata paricchinne rūpe tilakkhaṇaṃ āropetvā tato paraṃ vayo vuddhatthagamato āropeti, tattha " vayovuddhatthagamo nāma vaya vasena vuddhassa vaḍḍhitassa rūpassa atthaṅgamo, tassa vasena tilakkhaṇaṃ āropetīti attho. Kathaṃ? So tameva vassasataṃ paṭhamavayena majjhimavayena pacchimavayenāti tīhi vayehi paricchindati, tattha ādito tettiṃsa vassāni paṭhamavayo nāma, tato catuttiṃ samajjhimavayo nāma, tato tettiṃsa pacchimavayo nāmāti iti imehi tīhi vayehi paricchivditvā paṭhamavaye pavattaṃ rūpaṃ majjhima vayaṃ appatvā tatthava nirujjhati. Tasmā taṃ aniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, majjhimavaye pavattarūpaṃ pi pacchimavayaṃ appatvā tattheva nirujjhati, tasmā tampi aniccaṃ dukkhamanattā, paccimavaye tettiṃsavassāni pavattarūpampi maraṇato

1. Ma. Jaraṃ pattāavasā.

[SL Page 465] [\x 465/]

Pari gamanasamatthaṃ nāma natthi, tasmā tampi aniccaṃ dukkhamanattāti tilakkhaṇaṃ āropeti, evaṃ paṭhamavayādivasena vayovuddhatthagamato tilakkhaṇaṃ āropetvā puna manda dasakaṃ khiḍḍādasakaṃ vaṇṇadasakaṃ baladasakaṃ paññādasakaṃ hānidasakaṃ pabbhāradasakaṃ pavaṅkadasakaṃ momūhadasakaṃ sayanadasakanti imesaṃ dasannaṃ dasakānaṃ vasena vayo vuddhatthagamato tilakkhaṇaṃ āropeti, tattha dasakesu tāva vassasata jivino puggalassa paṭhamāni dasavassāni manda dasakaṃ nāma, tadā hi so mando hoti capalo kumārako, tato parāni dasa khiḍḍādasakaṃ nāma, tadā hi so khiḍḍāratibahulo hoti. Tato parāni dasa vaṇṇadasa kaṃ nāma. Tadā hissa vaṇṇāyatanaṃ vepullaṃ pāpuṇāti. Tato parāni dasa baladasakaṃ nāma, tadā hissa balañca thāmo ca vepullaṃ pāpuṇāti, tato parāni dasa paññādasakaṃ nāma, tadāhissa paññā suppatiṭhitā hoti; pakatiyā kira duppaññassāpi1 tasmiṃ kāle appamattikāpi paññā uppajjati yeva. Tato parāni dasa hānidasakaṃ nāma, tadā hissa khiḍḍārativaṇṇabalapaññā parihāyanti. Tato parāni dasa pabbhāradasakaṃ nāma, tadā hissa attabhāve [PTS Page 620] [\q 620/] purato pabbhāro hoti. Tato parāni dasa pavaṅkadasakaṃnāma, tadā hissa attabhāvo naṅgalakoṭi viya pavaṅko hoti. Tatā parāni dasa momūhadasakaṃ nāma, tadā hi so momūho hoti, kataṃ kataṃ pammussati. Tatoparāni dasa sayanadasakaṃ nāma, vassasatiko hi sayanabahulova hoti, tatrāyaṃ yogī etesaṃ dasakānaṃ vasena vayovuddhatthagamato tilakkhaṇaṃ āropetuṃ iti paṭasañcikkhati. Paṭhamadasake pavattarūpaṃ dutiyadasakaṃ appatvā tattheva nirujjhati, tasmā taṃ aniccaṃ dukkhamanattā, dutiyadasake pavattarūpaṃ tatiyadasakaṃ appatvā tattheva nirujjhati, pavattarūpaṃ tatiyadasakaṃ appatvā catuttavā tattheva nirujjhati, pavattarūpaṃ catuttadasakaṃ appatvā paṃñcā tattheva nirujjhati, pavattarūpaṃ paṃñcādasakaṃ appatvā caṭṭhamatvā tattheva nirujjhati, pavattarūpaṃ caṭṭhamaṃvādasakaṃ appatvā sattamaṃvā tattheva nirujjhati, pavattarūpaṃ sattamaṃvādasakaṃ appatvā aṭṭhamaṃvā tattheva nirujjhati, pavattarūpaṃ aṭṭhamaṃvādasakaṃ appatvā navamadasake pavattarūpaṃ dasamadasakaṃ appatvā tatheva nirujjhati, dasamadasake pavattarūpaṃ punabbhavaṃ appatvā idheva nirujjhati, tasmā tampi aniccaṃ dukkhamanattāti tilakkhaṇaṃ āropetvā puna tadeva vassasataṃ padvapadvavassavasena vīsatikoṭṭhāse katvā vayovuddhatthagamato tilakkhaṇaṃ āropeti. Kathaṃ? So hi iti paṭisaṃcikkhati: paṭhame vassapañcake pavattarūpaṃ dutiyaṃ vassapadvakaṃ appatvā tattheva nirujjhati, tasmā taṃ aniccaṃ dukkhamanattā, dutiye vassapañcake pavattarūpaṃ tatiyaṃ tatiyaṃ vassapañcakaṃ appatvā tattheva nirujjhati, tasmā taṃ aniccaṃ dukkhamanattā, catutto vassapañcake pavattarūpaṃ catuttaṃ vassapañcakaṃ appatvā tattheva nirujjhati, tasmā taṃ aniccaṃ dukkhamanattā, paṃñcamatte vassapañcake pavattarūpaṃ paṃñcamaṃ vassapañcakaṃ appatvā tattheva nirujjhati, tasmā taṃ aniccaṃ dukkhamanattā, caṭṭhamatte vassapañcake pavattarūpaṃ caṭṭhamaṃ vassapañcakaṃ appatvā tattheva nirujjhati, tasmā taṃ aniccaṃ dukkhamanattā, sattamatte vassapañcake pavattarūpaṃ sattamaṃ vassapañcakaṃ appatvā tattheva nirujjhati, tasmā taṃ aniccaṃ dukkhamanattā, aṭṭhamatte vassapañcake pavattarūpaṃ aṭṭhamaṃ vassapañcakaṃ appatvā tattheva nirujjhati, tasmā taṃ aniccaṃ dukkhamanattā, navamatte vassapañcake pavattarūpaṃ navamaṃ vassapañcakaṃ appatvā tattheva nirujjhati, tasmā taṃ aniccaṃ dukkhamanattā, dasamatto vassapañcake pavattarūpaṃ dasamaṃ vassapañcakaṃ appatvā tattheva nirujjhati, tasmā taṃ aniccaṃ dukkhamanattā, ekoḷomatto vassapañcake pavattarūpaṃ ekoḷosaṃ vassapañcakaṃ appatvā tattheva nirujjhati, tasmā taṃ aniccaṃ dukkhamanattā, doḷosamatto vassapañcake pavattarūpaṃ doḷesaṃ vassapañcakaṃ appatvā tattheva nirujjhati, tasmā taṃ aniccaṃ dukkhamanattā, teḷesmantā vassapañcake pavattarūpaṃ teḷesaṃ vassapañcakaṃ appatvā tattheva nirujjhati, tasmā taṃ aniccaṃ dukkhamanattā, dāhataṃ vassapañcakaṃ appatvā tattheva nirujjhati, tasmā taṃ aniccaṃ dukkhamanattā, pasaḷosavantā vassapañcake pavattarūpaṃ pasaḷosaṃ vassapañcakaṃ appatvā tattheva nirujjhati, tasmā taṃ aniccaṃ dukkhamanattā, soḷosavantā vassapañcake pavattarūpaṃ soḷosaṃ vassapañcakaṃ appatvā tattheva nirujjhati, tasmā taṃ aniccaṃ dukkhamanattā, dāsatavantā vassapañcake pavattarūpaṃ dāsataṃ vassapañcakaṃ appatvā tattheva nirujjhati, tasmā taṃ aniccaṃ dukkhamanattā, dahaaṭavantā vassapañcake pavattarūpaṃ dahaaṭaṃ vassapañcakaṃ appatvā tattheva nirujjhati, tasmā taṃ aniccaṃ dukkhamanattā, dahanavavantā vassapañcake pavattarūpaṃ ekūnavīsatime vassapañcake pavatta rūpaṃ vīsatimaṃ
Vassapañcakaṃ appatvā tattheva nirujjhati, vīsatime vassapañcake pavattarūpaṃ maraṇato paraṃ gamanasamatthaṃ nāma natthi, tasmā tampi aniccaṃ dukkhamanattāti. Evaṃ vīsatikoṭṭhāsa vasena vayovuddhatthagamato tilakkhaṇaṃ āropetvā puna pañca vīsatikoṭṭhāse katva catunnaṃ catunnaṃ vassānaṃ vasena āro

1. Ma. 1. Dubbalapaññassapi.

[SL Page 466] [\x 466/]

Peti, tathā tettiṃsa koṭṭhāse katvā tinṇaṃ tiṇaṃṇaṃ vassānaṃ vasena, paññāsakoṭṭhāse katvā dvinnaṃ dvinnaṃ vassānaṃ vasena, sataṃ koṭṭhāse katvā ekekavassavasena, tato ekaṃ vassaṃ tayo koṭṭhāse katvā vassānahemantagimhesu tīsu utusu ekekautuvasena tasmiṃ vayovuddhatthagamarūpe tilakkhaṇaṃ āro peti. Kathaṃ? Vassāne catumāsaṃ pavattarūpaṃ hemantaṃ appatvā tattheva niruddhaṃ, hemante pavattarūpaṃ gimhaṃ appatvā tattheva niruddhaṃ, gimhe pavattarūpaṃ puna vassānaṃ appatvā tattheva niruddhaṃ, tasmā taṃ [PTS Page 621] [\q 621/] aniccaṃ dukkhamanattāti. Evaṃ āropetvā puna ekaṃ vassaṃ cha koṭṭhāse katvā vassāne dve māsaṃ pavattarūpaṃ saradaṃ appatvā tattheva niruddhaṃ, sarade pavattarūpaṃ hemantaṃ appatvā tattheva niruddhaṃ hemante pavattarūpaṃ sisiraṃ, sisire pavattarūpaṃ vasantaṃ, vasante pavattarūpaṃ gimhaṃ, gimhe pavattarūpaṃ puna vassānaṃ appatvā tattheva niruddhaṃ, tasmā aniccaṃ dukkhamanattāti evaṃ tasmiṃ vayovuddhatthagamarūpe tilakkhaṇaṃ āropeti, evaṃ āro petvā tato kāḷajuṇhavasena, kāḷe pavattarūpaṃ juṇhaṃ appatvā juṇhe pavattarūpaṃpa kāḷaṃpatvā tattheva niruddhaṃ, tasmā aniccaṃ dukkhamanattāti tilakkhaṇaṃ āropeti, tato rattivdivavasena, rattiṃ pavattarūpaṃ divasaṃ appatvā tattheva niruddhaṃ, divasaṃ pavattarūpampi rattiṃ appatvā tattheva niruddhaṃ, tasmā aniccaṃ dukkhamanattāti tilakkhaṇaṃ āropeti, tato tadeva hattivdivaṃ pubbaṇhādivasena chakoṭṭhāse katvā pubbaṇhe pavatta rūpaṃ majjhaṇhaṃ, majjhanhe pavattarūpaṃ sāyaṇhaṃ, sāyaṇhe pavattarūpaṃ paṭhamayāmaṃ, paṭhamayāme pavattarūpaṃ majjhimayāmaṃ, majjhimayāme pavattarūpaṃ pacchimayāmaṃ appatvā tattheva niruddhaṃ, pacchimayāme pavattarūpaṃ puna pubbaṇhaṃ appatvā tattheva niruddhaṃ, tasmā aniccaṃ dukkhamanattāti tilakkhaṇaṃ āropeti, evaṃāropetvā puna tasmiṃ yeva rūpe abhikkamapaṭikkamaālokanavilo kana sammiñjanapasāraṇavasena abhikkame pavattarūpaṃ ālokanaṃ, ālokane pavattarūpaṃ vilokanaṃ, vilokane pavattarūpaṃ sammiñjanaṃ, sammiñjane pavattarūpaṃ pasāraṇaṃ appatvā tattheva nirujjhati, tasmā aniccaṃ dukkhamanattāti tilakkhaṇaṃ āropeti, tato ekapadavāraṃ uddharaṇa atiharaṇa vītiharaṇa vossajana sannikkhepana sannirumbhanavasena chakoṭṭhāse karoti, tattha uddharaṇaṃ nāma pādassa bhumito ukkhipanaṃ, atiharaṇaṃ nāma purato haraṇaṃ, vītiharaṇaṃ nāma khāṇukaṇṭaka dīghajātiādīsu kiñcideva disvā ito cito ca pādasañcaraṇaṃ, vossajanaṃ nāma pādassa heṭṭhā oropanaṃ, [PTS Page 622] [\q 622/] sannikkhepanaṃ nāma paṭhavītale ṭhapanaṃ, sannirumhanaṃ nāma puna pāduddharaṇakāle pādassa paṭhaviyā saddhiṃabhinippī

[SL Page 467] [\x 467/]

Ḷanaṃ, tattha uddharaṇe paṭhavīdhātu āpodhātūti dve dhātuyo omattā honti mavdā, itarā dve adhimattā honti balavatiyo, tathā atiharaṇavītiharaṇesu; vossajanetejodhātu vāyo dhātuti dve dhātuyo omattā honti mandā, itarā dve adhimattā honti balavatiyo, tathā sannikkhepanasannirumbhanesu, evaṃ chakoṭṭhāse katvā tesaṃ vasena tasmiṃ vayovuṅdhatthagamarūpe tilakkhaṇaṃ āropeti, kathaṃ? So iti paṭisañcikkhati, yā uddharaṇe pavattā dhātuyo, yāni ca tadūpādāyarūpāni, sabbepete dhammā atiharaṇaṃ appatvā tattheva nirujjhanti, tasmā aniccā dukkhā anattā, tathā atiharaṇe pavattā vītiharaṇaṃ, vītiharaṇe pavattā vossajanaṃ, vossajane pavattā sannikkhepanaṃ, sannikkhepane pavattā sannirumbhanaṃ appatvā tattheva nirujjhanti, iti tattha tattha uppannā itaraṃ itaraṃ koṭṭhāsaṃ appatvā tattha tattheva pabbapabbaṃ sandhisandhiṃ odiodhiṃ hutvā tattakapāle pakkhittatilā viya taṭataṭāyantā saṅkhārā bijjanti, tasmā aniccā, aniccattā dukkhā, dukkhattā anattāti; tassevaṃ pabbapabbagate skhāre vipassato rūpasammasanaṃ sukhumaṃ hoti, sukhumatte ca panassa idaṃopammaṃ: eko kira dārutinukkādisu kataparicayo adiṭṭhapubbapadīpo paccantavāsiko nagaramāgamma antarāpaṇe jalamānaṃ padīpaṃ disvā ekaṃ purisaṃ pucchi. Hamho kinnāmetaṃ evaṃ manāpanti. Tamenaṃ so āha: kimettha manāpaṃ. Padīpo nāmesa, telakkhayena vaṭṭikkhayena ca gatamaggo pissa na paññāyissatīti. Tamañño evamāha: idampi oḷārikaṃ, imissā hi vaṭṭiyā anupubbena ḍayhamānāya tatiyabhāge tatiyabhāge jālā itarītaraṃ padesaṃ appatvāva nirujjhissatīti. Tamañño evamāha: idampi oḷārikaṃ, imissā hi aṅgulaṅgulantare aḍḍhaṅgulaḍḍhaṅgulantare tantumhi tantumhi aṃsumhi aṃsumhi jālā itarītaraṃ aṃsuṃ appatvāva nirujjhissati. Aṃsuṃ pana muñcitvāna sakkā jālaṃ paññāpe tunti. [PTS Page 623] [\q 623/] tattha telakkhayena vaṭṭikkhayena ca padīpassa gatamaggopi napaññāyissatīti. Purisassa ñāṇaṃ viya yogino ādānanikkhepanato vassasatena paricchinnarūpe tilakkhaṇāropanaṃ, vaṭṭiyā tatiyabhāge tatiyabhāge jālā itarītaraṃ padesaṃ appatvāva nirujjhissatīti purisassa ñānaṃ viya yogino vassasatassa tatiya koṭṭhāsaparicchinne vayovuddhatthagamarūpe tilakkhaṇāropanaṃ, aṅgulaṅgulantare jālā itarītaraṃ appatvā nirujjhissatīti purisassa ñāṇaṃ viya yogino dasavassapañcavassacatuvassativassadvicassa ekavassaparicchinne rūpe tilakkhaṇāropanaṃ, aḍḍhaṅgulaḍḍhaṅgulantare jālā itarītaraṃ appatvāva nirujjhissatīti purisassa ñāṇaṃ viya yogino ekekautuvasena ekaṃ vassaṃ tidhā chadhā ca vibhajitvā catumāsa dvimāsaparicchinne rūpe tilakkhaṇāropanaṃ, tantumhi

[SL Page 468] [\x 468/]

Tantumhi jālā itarītaraṃ appatvāva nirujjhissatīti purisassa ñāṇaṃ viya yogino kāḷajuṇhavasena rattivdivavasena eka rattivdivaṃ chakoṭṭhāse katvā pubbaṇhādivasena ca paricchinne rūpe tilakkhaṇāropanaṃ, aṃsumhi aṃsumhi jālā itarītaraṃ appatvāva nirujjhissatīti purisassa ñāṇaṃ viya yogino abhikkamā dimasena ceva uddharaṇādīsu ca ekekakoṭṭhāsavasena paricchinne rūpe tilakkhaṇāropananti. So evaṃ nānākārehi vayo vuddhatthagamarūpe tilakkhaṇaṃ āropetvā puna tadeva rūpaṃ visaṅkharitvā1 āhāramayādivasena dvattaro koṭṭhāse katvā ekeka koṭṭhāse tilakkhaṇaṃ āropeti. Tatrassa āhāramayaṃ rūpaṃ chātasuhitavasena pākaṭaṃ hoti, chātakāle samuṭṭhitaṃ rūpaṃ hi jhantaṃ hoti kilantaṃ jhāmakhāṇuko viya aṅgārapacchiyaṃ nilīnakāko viya ca dubbaṇṇaṃ dussaṇṭhitaṃ, suhitakāle samuṭṭhitaṃ dhātaṃ pīṇitaṃ mudu siniddhaṃ phassavantaṃ hoti, so taṃ pariggahetvā chātakāle pavattarūpaṃ suhitakālaṃ appatvā ettheva nirujjhati, suhitakāle samuṭṭhitampi chātakālaṃ appatvā ettheva nirujjhati, tasmā taṃ aniccaṃ dukkhamanattāti evaṃ tattha tilakkhaṇaṃ āropeti. Utumayaṃ sītuṇhavasena pākaṭaṃ hoti, uṇhakāle samuṭṭhitarūpaṃ hi jhantaṃ2 hoti kilantaṃ dubbaṇṇaṃ, [PTS Page 624] [\q 624/] sītautunā samuṭaṭhitaṃ rūpaṃ dhātaṃ pīṇitaṃ mudu phassavantaṃ siniddhaṃ hoti, so taṃ pariggahetvā uṇhakāle pavattarūpaṃ sītakālaṃ appatvā ettheva nirujjhati, sītakāle pavattarūpaṃ uṇhakālaṃ appatvā ettheva nirujjhati, tasmā taṃ aniccaṃ dukkhamanattāti evaṃ tattha tilakkhaṇaṃ āropeti, kammajaṃ āyatanadvāravasena pākaṭaṃ hoti, cakkhudvārasmiṃ hi cakkhukāyabhāvadasakavasena tiṃsakammaja rūpāni, upatthambhakāni pana tesaṃ utucittāhārasamuṭṭhānāni catumīsatīti catupaṇṇāsa honti, tathā sotaghāṇajivhā dvāresu, kāyadvāre kāyabhāvadasakavasena ceva utusamuṭṭhānādivasena ca catu cattāḷīsa, manodvāre hadayavatthukāyabhāvadasakavasena ceva utu samuṭṭhānādivasena ca catupaṇṇāsameva, so sabbampi taṃ rūpaṃ pariggahetvā cakkhudvāre pavattarūpaṃ ghāṇadvāraṃ, ghāṇadvāre pavatta rūpaṃ jivhādvāraṃ, jivhādvāre pavattarūpaṃ kāyadvāraṃ, kāyadvāre pavattarūpaṃ manodvāraṃ appatvā ettheva nirujjhati, tasmā taṃ aniccaṃ dukkhamanattāti evaṃ tattha tilakkhaṇaṃ āropeti. Citta samuṭṭhānaṃ somanassita domanassitavasena pākaṭaṃ hoti, somanassitakāle uppannaṃ hi rūpaṃ siniddhaṃ mudu pīṇitaṃ phassavantaṃ hoti, domanassitakāle uppannaṃ jhantaṃ kilantaṃ dubbaṇṇaṃ

1. Visaṅyaritvāti. Katthaci. 2. Sī. Vijjhattaṃ. [SL Page 469] [\x 469/]

Hoti, so taṃ pariggahetvā somanassitakālena pavattarūpaṃ domanassitakālaṃ appatvā ettheva nirujjhati, domanassitakāle pavattarūpaṃ somanassitakālaṃ appatvā ettheva nirujjhati, tasmā tampi aniccaṃ dukkhamanattāti evaṃ tattha tilakkhaṇaṃ āropeti, tassevaṃ cittasamuṭṭhānaṃ rūpaṃ pariggahetvā tattha tilakkhaṇaṃ āropayato ayamattho pākaṭohoti: -

Jīvitaṃ attabhāvo ca sukhadukkhā ca kevalā,
Ekacittasamāyuttā lahuso vattate khaṇo.

Cullāsītisahassāni kappaṃ tiṭṭhanti ye marū,
Natveva tepi tiṭṭhanti vihi cittehi samehitā. [PTS Page 625] [\q 625/]

Ye niruddhā marantassa tiṭṭhamānassa vā idha,
Sabbeva sadisā khandhā gatā appaṭisandhikā.

Anantarā ca ye bhaggā ye ca bhaggā anāgate,
Tadantarā niruddhānaṃ vesamaṃ natthi lakkhaṇe.

Anibbattena na jāto paccuppannena jivati,
Cittabhaṅgā mato loko paññatti paramatthiyā.

Anidhānagatā bhaggā puñjo natthi anāgato,
Nibbattā yepi tiṭṭhanti āragge sāsapūpamā.

Nibbattānañca dhammānaṃ bhaṅgo nesaṃ purakkhato,
Palokadhammā tiṭṭhanti purāṇehi amissitā.

Adassanāto āyanti bhaggā gacchantyadassanaṃ,
Vipajuppādova ākāse uppajjanti vayanti cāti.

Evaṃ āhāramayādisu tilakkhaṇaṃ āropetvā puna dhammatārūpe tilakkhaṇaṃ āropeti, dhammatārūpaṃ nāma bahiddhā anindriyabaddhaṃ ayalohatipusīsasuvaṇṇarajata muttāmaṇiveḷuriyasaṃkhasilāpavāḷa lohitaṅkamasāragallabhumipāsāṇa pabbatatiṇarukkhalatādi bhedaṃ vivaṭṭakappato paṭṭhāya uppajjanakarūpaṃ. Tadassa asokaṅkurādi vasena pākaṭaṃhoti, asokaṅkuraṃ hi āditova tanurattaṃ hoti, tato dvīhatīhaccayena ghanarattaṃ, puna dvīhatīhaccayena mandarattaṃ, tato haritapaṭhṭhavaṭhṭhaṃ, tato nīlapaṇṇavaṇṇaṃ, nīla paṇṇavaṇṇakālato pana paṭṭhāya sabhāgarūpasantatimanuppabandhā payamānaṃ saṃvaccharamattena paṇḍupalāsaṃ hutvā vaṇṭato chijjitvā

[SL Page 470] [\x 470/]

Patati, so taṃ pariggahetvā tanurattakāle pavattarūpaṃ pana rattakālaṃ appatvāva nirujjhati, ghanarattakāle pavattarūpaṃ mandarattakālaṃ, mandarattakāle pavattarūpaṃ taruṇapallavavaṇṇa kālaṃ; taruṇapallavavaṇṇakāle pavattaṃ pariṇatapallavavaṇṇa kālaṃ, pariṇatapallavavaṇṇakāle pavattaṃ pariṇatapallavavaṇṇakālaṃ, haritapaṇṇavaṇṇakāle pavattaṃ nīlapaṇṇavaṇṇakālaṃ, nila paṇṇavaṇṇakāle pavattaṃ paṇḍupalāsakālaṃ, paṇḍupalāsakāle pavattaṃ vaṇṭato chijjitvā [PTS Page 626] [\q 626/] patanakālaṃ appatvāva nirujjhathi, tasmā taṃ aniccaṃ dukkhamanattāti tilakkhaṇaṃ āropeti. Evaṃ tattha tilakkhaṇaṃ āropetvā iminā nayenasabbampi dhammatārūpaṃ samma sati, evaṃ tāva rūpasattakavasena tilakkhaṇaṃ āropetvā saṅkhāre sammasati.

Yampana vuttaṃ "arūpasattakavasenā"ti. Tattha ayaṃ mātikā: kalāpato yamakato khaṇikato paṭipāṭito diṭṭhiugghāṭanato mānasamugghātanato nikantipariyādānatoti. Tattha kalāpatot phassapañcamakā dhammā. Kathaṃ kalāpato sammasatīti? Idha bhikkhū iti paṭisañcikkhati: - ye "ime kesā aniccā dukkhā anattā"ti samma sane uppannā phassapañcamakā dhammā, "ye ca lomā aniccā dukkhā anattā"ti sammasane uppannā phassapañcamakā dhammā, ye ca nakhā aniccā dukkhā anattā"ti sammasane uppannā phassapañcamakā dhammā, ye ca dantā aniccā dukkhā anattā"ti sammasane uppannā phassapañcamakā dhammā, ye ca taco aniccā dukkhā anattā"ti sammasane uppannā phassapañcamakā dhammā, ye ca maṃsaṃ aniccā dukkhā anattā"ti sammasane uppannā phassapañcamakā dhammā, ye ca nahāru aniccā dukkhā anattā"ti sammasane uppannā phassapañcamakā dhammā, ye ca aṭṭhi aniccā dukkhā anattā"ti sammasane uppannā phassapañcamakā dhammā, ye ca aṭṭhimañjaṃ aniccā dukkhā anattā"ti sammasane uppannā phassapañcamakā dhammā, ye ca vakkaṃ aniccā dukkhā anattā"ti sammasane uppannā phassapañcamakā dhammā, ye ca hadayaṃ aniccā dukkhā anattā"ti sammasane uppannā phassapañcamakā dhammā, ye ca yakanaṃ aniccā dukkhā anattā"ti sammasane uppannā phassapañcamakā dhammā, ye ca kilomakaṃ aniccā dukkhā anattā"ti sammasane uppannā phassapañcamakā dhammā, ye ca pihakaṃ aniccā dukkhā anattā"ti sammasane uppannā phassapañcamakā dhammā, ye ca papphāsaṃ aniccā dukkhā anattā"ti sammasane uppannā phassapañcamakā dhammā, ye ca antaṃ aniccā dukkhā anattā"ti sammasane uppannā phassapañcamakā dhammā, ye ca antaguṇaṃ aniccā dukkhā anattā"ti sammasane uppannā phassapañcamakā dhammā, ye ca udariyaṃ aniccā dukkhā anattā"ti sammasane uppannā phassapañcamakā dhammā, ye ca karīsaṃ aniccā dukkhā anattā"ti sammasane uppannā phassapañcamakā dhammā, ye ca pittaṃ aniccā dukkhā anattā"ti sammasane uppannā phassapañcamakā dhammā, ye ca semhaṃ aniccā dukkhā anattā"ti sammasane uppannā phassapañcamakā dhammā, ye ca pubbo aniccā dukkhā anattā"ti sammasane uppannā phassapañcamakā dhammā, ye ca lohitaṃ aniccā dukkhā anattā"ti sammasane uppannā phassapañcamakā dhammā, ye ca sedo aniccā dukkhā anattā"ti sammasane uppannā phassapañcamakā dhammā, ye ca medo aniccā dukkhā anattā"ti sammasane uppannā phassapañcamakā dhammā, ye ca assu aniccā dukkhā anattā"ti sammasane uppannā phassapañcamakā dhammā, ye ca vasā aniccā dukkhā anattā"ti sammasane uppannā phassapañcamakā dhammā, ye ca khelo aniccā dukkhā anattā"ti sammasane uppannā phassapañcamakā dhammā, ye ca siṅghānikā aniccā dukkhā anattā"ti sammasane uppannā phassapañcamakā dhammā, ye ca lasikā aniccā dukkhā anattā"ti sammasane uppannā phassapañcamakā dhammā, ye ca matthaluṅgaṃ aniccaṃ dukkha manattā"ti sammasane uppannā phassapañcamakā dhammā, sabbe te itarītaraṃ appatvā pabbapabbaṃ odhiodhaṃ hutvā tatta kapāle pakkhittatilā viya taṭataṭāyantā vinaṭṭhā, tasmā aniccā dukkhā anattāti. Ayaṃ tāva visuddhikathayaṃ nayo. Ariyavaṃsa kathā yampana heṭṭhā rūpasattake sattasu ṭhānesu rūpaṃ aniccaṃ dukkha manattāti pavattaṃ cittaṃ aparena cittena aniccaṃ dukkhama nattāti sammasanto kalāpato sammasatīti vuttaṃ, taṃ yuttataraṃ, tasmā sosanipi teneva nayena vibhajissāma. "Yamakato"ti idha bhikkhu ādānanikkheparūpaṃ aniccaṃ dukkhamanattāti sammasitvā tampi cittaṃ aparena cittena aniccaṃ dukkhamanattāti sammasati, vayovuddhatthagamarūpaṃ aniccaṃ dukkhamanattāti sammasitvā tampi cittaṃ aparena cittena aniccaṃ dukkhamanattāti sammasati, āhāramayaṃ utumayaṃ kammajaṃ citta samuṭṭhānaṃ dhammatārūpaṃ aniccaṃ dukkhamanattāti sammasitvā tampi cittaṃ aparena cittena aniccaṃ dukkhamanattāti sammasati; evaṃ yamakato sammasati nāma. Khaṇikatoti idha bhikkhu ādāna nikkheparūpaṃ aniccaṃ dukkhamanattāti sammasitvā taṃ paṭhamacittaṃ. Dutiyacittena, dutiyaṃ tatiyena, tatiyaṃ catutthenaṃ, catutthaṃ pacamena etampi aniccaṃ dukkhamanattāti sammasati. Vayovuddhatthagama rūpaṃ āhāramayaṃ utumayaṃ kammajaṃ [PTS Page 627] [\q 627/] cittasamuṭṭhānaṃ dhammatārūpaṃ aniccaṃ dukkhamanattāti sammasitvā taṃ paṭhamacittaṃ dutiyacittena, dutiyaṃ tatiyena, tatiyaṃ catutthena, catutthaṃ padvamena etampi aniccaṃ dukkhamanattāti sammasati; evaṃ rūpapariggāhakacittato

[SL Page 471] [\x 471/]

Paṭṭhāya cattāri cattāri sammasanto dhaṇikato sammasati nāma. Paṭipāṭitoti ādānanikkheparūpaṃ aniccaṃ dukkhamanattāti sammasitvā taṃ paṭhamacittaṃ dutiyacittena, dutiyaṃ tatiyena, tatiyaṃ catutthena catutathaṃ paṃcamena, paṃcamena caṭṭhamena caṭṭhamena sattamena sattamena aṭṭhamena aṭṭhamena navamena navamena dasamaṃ ekādasamena etampi aniccaṃ dukkhamanattāti sammasati. Vayovuddhatthagamarūpaṃ āhāramayaṃ utumayaṃ kammajaṃ cittasamuṭṭhānaṃ dhammatārūpaṃ aniccaṃ dukkhamanattāti sammasitvātaṃ paṭhamacittaṃ dutiyacittena, dutiyaṃ tatiyena -pe- dasamaṃ ekādasa mena etampi aniccaṃ dukkhamanattātievaṃ vipassanāpaṭipāṭiyā sakalampi divasabhāgaṃ sammasituṃ vaṭṭeyya; yāva dasamacittasammasanā pana rūpakammaṭṭhānampi arūpakammaṭṭhānampi paguṇaṃ hoti, tasmā dasame yeva ṭhapetabbanti vuttaṃ, evaṃ sammasanto paṭipāṭito sammasati nāma, diṭṭhiugghāṭanato mānaugghāmanato nikantipariyādānatoti imesu tīsu visuṃ sammasananayo nāma natthi, yampi netaṃ heṭṭhārūpaṃ idha ca arupaṃ pariggahitaṃ, taṃ passanto rūpā rūpato uddhaṃ aññaṃ sattaṃ nāma na passati, sattassa adassa nato paṭṭhāya sattasaññāugghāṭitā hoti. Sattasaññaṃ ugghāṭitacittena saṅkhāre pariggaṇhato diṭṭhi nūppajjati, diṭṭhiyā anuppajjamānāya diṭṭhi ugghāṭiyā nāma hoti, diṭṭhiṃ ugghāṭita cittena saṅkhāre pariggaṇhato māno nūppajjati. Māne anuppajjante māno samugghāṭito nāma hoti, mānaṃ samugghāṭita cittena saṅkhāre pariggaṇhato taṇhā nūppajjati, taṇhāya anuppajjantiyā nikanti pariyādinnā nāma hotīti idaṃ tāva visuddhikathāyaṃ vuttaṃ, ariyavaṃsakathāyaṃ pana "diṭṭhiugghāṭanato māna samugghāṭanato nikantipariyādānato"ti mātikaṃ ṭhapetvā ayaṃ nayo dassito, "ahaṃ vipassāmi, mamavipassanā"ti gaṇhato hi diṭṭhisamugghāṭanaṃ nāma na hoti, saṅkhārāva [PTS Page 628] [\q 628/] saṅkhāre vipassanti sammasanti vavatthapenti pariggaṇhanti paricchindhantīti gaṇhato pana diṭṭhiugghāṭanaṃnāma hoti, " suṭṭhu vipassāmi, manāpaṃ vipassāmī"ti gaṇhato mānasamugghāto nāma na hoti, saṅkhārāva saṅkhāre vipassanti sammasanti vavatthapenti pariggaṇhanti paricchindantīti gaṇhato pana mānasamugghāto nāma hoti, vipassituṃ sakko mīti vipassanaṃ assādentassa nikantiparaayādānaṃ nāma na hoti, saṅkhārāva saṅkhāre vipassanti sammasanti vavatthapenti pariggaṇhanti paricchindantīti gaṇhato pana nikanti pariyādānaṃ nāma hoti, sace saṅkhārā attā bhaveyyūṃ, attāti gahetuṃ vaṭṭeyyūṃ, anattā ca pana attāti gahitā, tasmā te avasavattanaṭṭhena anattā, hutvā abhāvaṭṭhena aniccā, uppādavayapatipīḷanaṭṭhena dukkhāti passato diṭṭhiugghāṭanaṃ nāma hoti. Sacesaṅkhārā niccā bhaveyyuṃ, niccāti gahetuṃ vaṭṭeyyuṃ, aniccā ca pana niccāti gahitā, tasmā te hutvā abāvaṭṭhena aniccā, uppādavayapatīpīḷa

[SL Page 472] [\x 472/]

Naṭṭhena dukkhā, avasavattanaṭṭhena anattāti passato māna samugghāto nāma hoti. Sace saṅkhārā sukhā bhaveyyuṃ, sukhāti gahetuṃ vaṭṭeyyuṃ, dukkhā ca pana sukhāti gahitā, tasmā te uppāda vayapatipīḷanaṭṭhena dukkhā, hutvā abhāvaṭṭhena aniccā, avasavattanaṭṭhena anattāti passato nikantipariyādānaṃ nāma hoti. Evaṃ saṅkhāre anattato passantassa diṭṭhisamugghāṭanaṃ nāma hoti, aniccato passantassa mānasamugghāmanaṃ nāma hoti. Dukkhato passantassa nikantipariyādānaṃ nāma hoti, itiayaṃ vipassanā attano attano ṭhāne yeva tiṭṭhatīti. Evaṃ arūpa sattakavasenāpitilakkhaṇaṃ āropetvā saṅkhāre sammasati, ettāvatā panassa rūpakammaṭṭhānampi arūpakammaṭṭhānampi paguṇaṃ hoti.

So evaṃ paguṇarūpārūpakammaṭṭhāno yā upari bhaṅgānupassa nato paṭṭhāya pahānapariññāvasena sabbākārato pattabbā aṭṭhā rasa mahāvipassanā, tāsaṃ idheva tāva ekadesaṃ paṭivijjhanto tappaṭipakkhe dhamme pajahati, aṭṭhārasamahāvipassanā nāma aniccā nupassanādikā paññā, yāsu aniccānupassanaṃ bhāvento nicca saññaṃ pajahati, dukkhānupassanaṃ [PTS Page 629] [\q 629/] bhāvento sukhasaññaṃ pajahati, anattānupassanaṃ bhāvento attasaññaṃ pajahati, nibbidānu passanaṃ bhāvento nandiṃ pajahati, virāgānupassanaṃ bhāvento rāgaṃ pajahati, nirodhānupassanaṃ bāvento samudayaṃ pajahati, paṭinissaggānupassanaṃ bhāvento ādānaṃ pajahati, khayānupassanaṃ bhāvento ghanasaññaṃ pajahati, vayānupassanaṃ bhāvento āyūhanaṃ pajahati, vipariṇāmānupassanaṃ bhāvento dhuvasaññaṃ pajahati, animittānupassanaṃ bhāvento nimittaṃ pajahati, appaṇihitānupassanaṃ bhāvento paṇidhiṃ pajahati, suññatānu passanaṃ bhāvento abinivesaṃ pajahati, adhipaññādhammavipassanaṃ bhāvento sārādānābinivesaṃ pajahati, yathābhūtañāṇadassanaṃ bhāvento sammohābhinivesaṃ pajahati, ādīnavānupassanaṃ bhāvento sammohābhinivesaṃ pajahati, ādīnavānupassanaṃ bhāvento ālayābhinivesaṃ pajahati, paṭisaṅkhānupassanaṃ bhāvento appaṭisaṅkhaṃ pajahati, vivaṭṭānupassanaṃ bhāvento saṃyogābhini vesaṃ pajahati, tāsu yasmā iminā aniccādilakkhaṇattayavasena saṅkhārā diṭṭhā, tasmā aniccadukkhaanattānupassanā paṭividdhā honti, yasmā ca yā ca aniccānupassanā yā ca animittānupassanā ime dhammā ekaṭṭhā, vyañjanameva nānaṃ, tathā yā ca dukkhānu passanā yā ca appaṇihitānupassanā ime dhammā ekaṭṭhā vyañjana meva nānaṃ, yā ca anattānupassanā yā ca suññatānupassanā ime dhammā ekaṭṭhā, vyañjanameva nānanti ca vuttaṃ, tasmā tāpi paṭividdhā honti. Adhipaññādhammavipassanā pana sabbāpi vipassanā, yathābhūtañāṇadassanaṃ kaṅkhāvitaraṇavisuddhiyā eva saṅgahītaṃ, itā idampi dvayaṃ paṭividdhameva hoti, sesesu vipassanāñāṇesu kiñci

[SL Page 473] [\x 473/]

Paṭividdhaṃ, kiñci appaṭividdhaṃ, tesaṃ vibhāgaṃ parato āvīkarissāma, yadeva hi paṭividdhaṃ, taṃ sandhāya idaṃ vuttaṃ "evaṃ paguṇarūpārūpa kammaṭṭhāno yā upari bhaṅgānupassanato paṭṭhāya pahānapariññāvasena sabbākārato pattabbā aṭṭhārasa mahāvipassanā- tāsaṃ idheva tāva ekadesaṃ paṭivijjhanto tappaṭipakkhe dhamme pajahatī"ti.

So evaṃ aniccānupassanādi paṭipakkhānaṃ niccasaññādīnaṃ pahānena visuddhañāṇo sammasanañāṇassa pāraṃ ganatvā yaṃ taṃ sammasanaṃ ñāṇānantaraṃ "paccuppannānaṃ [PTS Page 630] [\q 630/] dhammānaṃ vipariṇāmānu passane paññā udayabbayānupassane ñāṇaṃ"ti udayabbayānu passanaṃ vuttaṃtassa adhigamāya yogaṃ ārabhati. Ārabhamāno ca saṅkhepato tāva ārabhati, tatrāyaṃ pāḷi: - kathaṃ? "Paccuppannānaṃ dhammānaṃ vipariṇāmānupassane paññā udayabbayānupassaṇe ñāṇaṃ, jātaṃ rūpaṃ paccuppannaṃ, tassa nibbattilakkhaṇaṃ udayo, vipariṇāmalakkhaṇaṃ vayo, anupassanā ñāṇaṃ, jātā vedanā paccuppannā, tassā nibbattilakkhaṇā udayo, viparināma lakkhaṇaṃ vayo, anupassanā ñāṇaṃ jātaṃ saññā paccuppannā tassā nibbattilakkhaṇaṃ udayo, viparināma lakkhaṇaṃ vayo, anupassanā ñāṇaṃ jātaṃ saṅkhārā paccuppannā tassā nibbattilakkhaṇaṃ udayo, viparināma lakkhaṇaṃ vayo, anupassanā ñāṇaṃ jātaṃ viññāṇaṃ paccuppannā tassā nibbattilakkhaṇaṃ udayo, viparināma lakkhaṇaṃ vayo, anupassanā ñāṇaṃ jātaṃ cakkhu paccuppannā tassā nibbattilakkhaṇaṃ udayo, viparināma lakkhaṇaṃ vayo, anupassanā ñāṇaṃ jāto bhavo paccuppanno, tassa nibbattilakkhaṇaṃ udayo, vipariṇāmalakkhaṇaṃ vayo, anu passanā ñāṇa"nti. [A] so iminā pāḷinayena jātassa nāmarūpassa nibbattilakkhaṇaṃ jātiṃ uppādaṃ abhinavākāraṃ udayotivipari ṇāmalakkhaṇaṃ khayaṃ bhaṅgaṃ vayoti samanupassati. So evaṃ pajā nāti: imassa nāmarūpassa uppattito pubbe anuppannassa rāsi vā nicayo vā natthi, uppajjamānassāpi rāsito vā nicayato vā āgamanaṃ nāma natthi, nirujjhamānassāpi disāvidisāgamanaṃ nāma natthi, niruddhassāpi ekasmiṃ ṭhāne rāsito nicayato nidhānato avaṭṭhānaṃ nāma natthi, yathā pana vīṇāya vādiyamānāya uppannassa saddassa neva uppattito pubbe sannicayo atthi, na uppajjamāno sannicayo āgato, na nirujjhamānassa disāvidisāgamanaṃ atthi, na niruṅdho katthaci sannicito tiṭṭhati, athakho vīṇadva upavīṇadva purisassa ca tajjaṃ vāyāmaṃ paṭicca ahutvā sambhoti, hutvā pati veti, evaṃ sabbepi rūpārūpino dhammā ahutvā sambhonti, hutvā pativentīti evaṃ saṅkhepato udayabbayamanasikāraṃ katvā puna yāni- etasseva udayabbayañāṇassa vibhaṅge avijjāsamudayā rūpasamudāya rūpasamudayo'ti paccayasamudayaṭṭhena rūpakkhandhassa udayaṃ passati, 'kammasamudayā āhārasamudayā rūpasamudayoti paccayasamudayaṭṭhena rūpakkhandhassa udayaṃ passatinibbatti lakkhaṇaṃ passanto pi rūpakkhandhassa udayaṃ passati, rūpakkhandhassa udayaṃ passanto imāni padva lakkhaṇāni passati, avijjānirodhā rūpanirodhoti paccayanirodhaṭṭhena rūpakkhandhassa vayaṃ passati, taṇhānirodhā

[A.] Paṭṭhānapaḷi ñāṇakathā.

[SL Page 474] [\x 474/]

Kammanirodhā- āhāranirodhā- rūpanirodhoti paccayanirodhaṭṭhena rūpakkhandhassa vayaṃ [PTS Page 631] [\q 631/] passati, vipariṇāmalakkhaṇaṃ passantopi rūpakkhandhassa vayaṃ passati, rūpakkhandhassa vayaṃ passantopi imāni pañcalakkhaṇāni passati, tathā avijjāsamudayā vedanāsamudayoti paccayasamudayaṭṭhena vedanākkhandhassa udayaṃ passati, taṇhā samudayā kammasamudayo phassasamudayā vedanāsamudayoti paccayasamudayaṭṭhena vedanākkhandhassa udayaṃ passati, nibbattilakkhaṇaṃ passantopi vedanākkhandhassa udayaṃ passati, vedanākkhandhassa udayaṃ passanto imāni pañca lakkhaṇāni passati, avijjānirodhā taṇhānirodhā kammanirodhā phassanirodhā vedanānirodhoti paccayanirodhaṭṭhena vedanākkhandhassa vayaṃ passati, vipariṇāmalakkhaṇaṃ passantopi vedanākkhandhassa vayaṃ passati, vedanākkhandhassa vayaṃ passanto imāni pañca lakkhaṇāni passati, vedanākkhandhassa viya ca saññā saṅkhāraviññāṇakkhandhānaṃ. Ayaṃ pana viseso: - viññāṇakkhandhassa phassaṭṭhāne nāmarūpasamudayā nāmarūpanirodhāti, evaṃ ekekassa khandhassa udayabbayadassane dasa dasa katvā paññāsalakkhaṇāni vuttāni, tesaṃ vasena evampi rūpassa udayo, evampi rūpassavayo, evampi rūpaṃ udeti, evampi rūpaṃ vetīti paccayato ceva khaṇato ca vitthārena manasikāraṃ karoti, tassevaṃ karoto iti kirime dhammā ahutvā sambhonti, hutvā pativentīti ñāṇaṃ misadataraṃ hoti, tassevaṃ paccayato ceva khaṇato ca dvedhā udayabbayaṃ passato saccapaṭiccasamuppādanayalakkhaṇabhedā pākaṭā honti. Yaṃ hi so avijjādisamudayā khandhānaṃ samudayaṃ avijādi nirodhā khandhānaṃ nirodhaṃ passati, idamassa paccayato udayabbaya dassanaṃ. Yaṃ pana nibbattilakkhaṇavipariṇāmalakkhaṇāni passanto khandhānaṃ udayabbayaṃ passati, idamassa khaṇatoudayabbayadassanaṃ, uppattikkhaṇa yeva hi nibbattilakkhaṇaṃ, bhaṅgakkhaṇeva vipariṇāmalakkhaṇaṃ, iccassevaṃ paccayato ceva khaṇato ca dvedhā udayabbayaṃ passato paccayato udayadassanena samudayasaccaṃ pākaṭaṃ hoti janakāvabodhato, [PTS Page 632] [\q 632/] khaṇato udayadassanena dukkhasaccaṃ pākaṭaṃ hoti jātidukkhāvabodhato, paccayato vayadassanena nirodhasaccaṃ pākaṭaṃ hoti paccayānuppādena1 paccayavataṃ anuppādāvabodhato, khaṇato vayadassanena dukkhasaccameva pākaṭaṃ hoti maraṇadukkhāvabodhato, yadvassa udayabbayadassanaṃ maggo cāyaṃ lokikoti maggasaccaṃpākaṭaṃ hoti tattha sammohavighātato, paccayato cassa udayadassanena anulomapaṭiccasamuppādo pākaṭo hoti, imasmiṃ sati idaṃ hotīti avabodhato, paccayato vayadassanena paṭilomapaṭiccasamuppādo pākaṭo hoti imassa

1. Ma. Paccayānuppādanena.

[SL Page 475] [\x 475/]

Nirodhā idaṃ nirujjhatīti avabodhato, khaṇato pana udayabbaya dassanena paṭiccasamuppannā dhammā pākaṭā honti saṅghatalakkhaṇāvabodhato. Udayabbayavanto hi saṅkhatā, te ca paṭiccasamuppannāti. Paccayato cassa udayadassanena ekattanayo pākaṭo hoti, hetuphalasambavdhena santānassa anupacchedāva bodhato, atha suṭṭhutaraṃ ucchedadiṭṭhiṃ pajahati, khaṇato udayadassanena nānattanayo pākaṭo hoti, navanavānaṃuppādavabodhato, atha suṭṭhutaraṃ sassatadiṭṭhiṃ pajahati. Paccayato cassa udayabbayadassanena avyāpāranayo pākaṭo hoti, dhammānaṃ avasa vattibhāvāvabodhato, atha suṭṭhutaraṃ attadiṭṭhiṃ pajahati. Paccayato pana udayadassanena
Evaṃ dhammatānayo pākaṭo hoti, paccayānu rūpena phassa uppādavabodhato, atha suṭṭhutaraṃ akiriyadiṭṭhiṃ pajahati. Paccayato cassa udayadassanena anattalakkhaṇaṃ pākaṭaṃ hoti, dhammānaṃ nirīhakattapaccayapaṭibaddhavuttitāvabodhato. Khaṇato udayabbayadassanena aniccalakkhaṇaṃ pākaṭaṃ hoti hutvā abhāvāvabodhato pubbantāparantavicekāvabodhate ca. Dukkhalakkhaṇaṃ pi pākaṭaṃ hoti udayabbayehi patipīḷanāvabodhato, sabhāvalakkhaṇampi pākaṭaṃ hoti udayabbayapariccinnāvabedadhato, sabhāvalakkhaṇe saṅghatalakkhaṇassa tāvakālikattampi pākaṭaṃ hoti, udayakkhaṇe vayassa vayakkhaṇe ca udayassa abhāvāva bodhatoti. Tassevaṃ pākaṭībhūtasaccapaṭiccasamuppādanayalakkhaṇa bhedassa evaṃ kira nāmive dhammā anuppannapubbā uppajjanti, uppannā nirujjhantīti niccanavāva [PTS Page 633] [\q 633/] hutvā saṅkhārā upaṭṭhahanti na kevalaṃ ca niccanavā, suriyuggamane ussāvabivdu viya udakabubbuḷo viya udake daṇḍarāji viya āragge sāsapo viya vijjuppādo viya ca parittaṭṭhāyino, māyā varīci supinanta alātacakka gandhabbanagara pheṇa kadaliādayo viya asārā nissārā cātipi upaṭṭhahanti. Ettāvatānena vayadhammameva uppajjati uppannaṃ ca vayaṃ upetīti iminā ākārena samapaññāsa lakkhaṇānipaṭivijjhitvā ṭhitaṃ udayabbayānupassanaṃ nāma taruṇavipassanāñāṇaṃ adhigataṃ hoti, yassa adhigamā āraddha vipassakoti saṅkhaṃ gacchati.

Athassa imāya taruṇavipassanāya āraddhavipassakassa dasa vipassa nūpakkilesā uppajjanti, vipassanūpakkilesā hi paṭivedhappattassa ariyasāvakassa ceva vippaṭipannakassa ca nikkhittakammaṭṭhānassa kusītapuggalassa nūppajjanti, sammāpaṭipannakassa pana yuttapayuttassa āraddhavipassakassa kulaputtassa uppajjantiyeva. Katame pana te dasa upakkilesāti: obhāso ñāṇaṃ pīti passaddhi sukhaṃ adhi mojho paggaho upaṭṭhānaṃ upekkhā nikantiti. Vuttaṃ hetaṃ: - "kathaṃ dhammuddhaccaviggahitamānasaṃ hoti? Aniccato manasi karoto obhāso uppajjati, obhāso dhammoti obhāsaṃ āvajjati,

[SL Page 476] [\x 476/]

Tato vikkhepo uddhaccaṃ, tena uddhaccena viggahitamānaso aniccato upaṭṭhānaṃ yathābhūtaṃ nappajānāti, dukkhato upaṭṭhānaṃ yathābhūtaṃ nappajānāti anatta to upaṭṭhānaṃ yathābhūtaṃ nappajānāti. Tathā aniccato manasi karoto ñāṇaṃ uppajti upaṭṭhānaṃ yathābhūtaṃ nappajānāti. Pīti passaddhi sukhaṃ adhimokkho paggāho upaṭṭhānaṃ upekkhā nikanti uppajjati, nikanti dhammoti nikantiṃ āvajjati, tato vikkhepo uddhaccaṃ. Tena uddhaccena viggahitamānaso aniccato upaṭṭhānaṃ yathābhūtaṃ [PTS Page 634] [\q 634/] nappajānāti. Dukkhato upaṭṭhānaṃ yathābhūtaṃ nappajānāti. Anattato apaṭṭhānaṃ yathābhūtaṃ nappajānātīti. Tattha obhāsoti vipassanobhāso, tasmiṃ uppanne yogavacaro " na vata me ito pubbe evarūpo obhāso uppannapubbo, addhā maggappattosmi phalappattosmi"ti amaggameva maggoti aphalameva phalanti gaṇhāti, tassaamaggaṃ maggoti aphalaṃ phalanti gaṇhato vipassanāvīthi ukkantā nāma hoti, soattano mūla kammaṭṭhānaṃ vissajjetvā obhāsameva assādento nisīdati, so kho panāyaṃ obhāso kassaci bhikkhuno pallaṅkaṭṭhānamattameva obhāsento uppajjati, kassaci anto gabbhaṃ, kassaci bahi gabbhampi, kassaci sakalavihāraṃ, gāvutaṃ, aḍheyojanaṃ, yojanaṃ, dviyojanaṃ, tiyojanaṃ, kassaci paṭhavitalato yāva akaṭiṭṭhabrahma lokā ekālokaṃ kurumāno, bhagavato pana dasasahassīloka dhātuṃ obhāsento udapādi. Evaṃ vemattatāya cassa idaṃ vatthu: cittalapabbate kira dvikuḍḍagehassa anto dve therā nisīdiṃsu, taṃ divasaṃ ca kāḷapakkhuposatho hoti, meghapaṭalacchannā disā, rattibhāge caturaṅgasamannāgataṃ tamaṃ vattati. Atheko thero āha, bhante mayhaṃ idāni cetiyaṅgaṇamhi sīhāsane pañcavaṇṇāni kusumāni paññāyantīti. Taṃ itaro āha: anacchariyaṃ āvuso kathesi mayhaṃ manetarahi mahāsamuddamhi yojanaṭṭhāne macchakacchapā paññāyantīti. Ayaṃ pana vipassanupakkileso ye bhuyyena samathavipassanālābhino uppajjati, so samāpatticikkhamhitānaṃ kilesānaṃ asamudācārato arahā ahanti cittaṃ uppādeti uccavālikavāsi mahānāgatthero viya haṅkanavāsī mahādattatthero viya cittalapabbate nikapennakapadhānagharavāsī cullasumanatthero viya ca. Tatridaṃ ekavatthuparidīpanaṃ: talaṅgaravāsī dhammadinnatthero kira nāma eko pabhinnapaṭisambhido mahākhīṇāsavo mahato bhikkhu saṅghassa ovādadāyako ahosi, so ekadivasaṃ attano divāṭṭhāne nisīditvā "kinnukho amhākaṃ ācariyassa uccavālikavāsi mahānāgattherassa [PTS Page 635] [\q 635/] samaṇabhāvakiccaṃ matthakappattaṃ no"ti āvajjento puthujjanabhāvamevassa disvā mayi agacchante puthujjanakālakiriya meva karissatīti ca ñatvā iddhiyā vehāsaṃ uppatitvā divāṭṭhāno

[A.] Paṭṭhānapāḷi - yuganandhakathā.

[SL Page 477] [\x 477/]

Nisinnassa therassa samīpe orohitvā vanditvā vattaṃ dassetvā ekamantaṃ nisīdi, kiṃ āvuso dhammadinna akāle āgatosīti ca vutte pañhaṃ bhante pucchituṃ āgatomhīti āha, tato pucchā vuso jānamānā kathayissāmāti vutte pañhasahassaṃ pucchi, theropucchitapucchitaṃ asajjamānova kathesi, tato "atitikkhaṃ vo bhante ñāṇaṃ, kadā tumhehi ayaṃ dhammo adhigato"ti vutte ito saṭṭhivassakāle āvusoti āha, samādhimpi bhante vakaṃ hatthiṃ māpe thāti, thero sabbasetaṃ hatthiṃ māpesi, idāni bhante yathā ayaṃ hatthi añcitakaṇṇo pasāritanaṅguṭṭho soṇḍaṃ mukho pakkhitvā bheravaṃ koñcanādaṃ karonto tumhākaṃ abhimukhaṃ1 āgacchati tathā naṃ karothāti. Thero tathā katvā vegena āgacchato hatthissa bheravaṃ ākāraṃ disvā uṭṭhāya palāyitumāraddho, tamenaṃ khīṇāsavassa sārajjaṃ nāma hotīti āha. So tamhi kāleattano puthujjanabhāvaṃ ñatvā " avassayo me āvuso dhammadinna hohī"ti vatvā pādamūle ukkuṭikaṃ nisīdi, bhante tumhākaṃ avassayo bhavissāmiccevāhaṃ āgato mā cintayitthāti kammaṭṭhānaṃ kathesi, thero kammaṭṭhānaṃ gahetvā caṅkamaṃ āruyha tatiye pada vāre aggaphalaṃ arahattaṃ pāpuṇi; thero kira dosacarito ahosi, evarūpā bhikkhū obhāse kampanti. Ñāṇanti vipassanā ñāṇaṃ, tassa kira rūpārūpadhamme tulayantassa tīrayantassa vissaṭṭha indavajiramiva avihatavegaṃ tikhiṇaṃ sūramativisadaṃ ñāṇaṃ uppajjati. Pītīti vipassanā pīti, tassa kira tasmiṃ samaye khuddakā pītikhaṇikā pīti okkantikā pīti ubbegā pīti pharaṇā pītīti ayaṃ padvavidhā pīti sakalasarīraṃ pūrayamānā uppajjati, passaddhīti vipassanāpassaddhi, tassa kira tasmiṃ samaye rattiṭṭhāne vā divāṭṭhāne vā nisinnassa kāyacittānaṃ [PTS Page 636] [\q 636/] neva daratho na gāravaṃ na kakkhalatā na akammaññatā na gelaññaṃ na vaṅkatā hoti, athakho panassa kāyacittāni passaddhāni lahūni muduni kammaññāni suvisadāni ujukāni yeva honti. So imehi passaddhādīhi anuggahitakāyacitto tasmiṃ samaye amānusiṃ nāma ratiṃ anubhavati, yaṃ sandhāya vuttaṃ: -

Suññāgāraṃ paviṭṭhassa santacittassa bhikkhuno,
Amānusī ratī hoti sammā dhammaṃ vipassato.

Yato yato sammasati khandhānaṃ udayabbayaṃ,
Labhatī pītipāmojjaṃ amataṃ taṃ vijānatanti, [a]

1. Ma. 1. Abhimukho [a.] Dhammapadabhikkhuvagga.

[SL Page 478] [\x 478/]

Evamassa imaṃ amānusiṃ ratiṃ sādhayamānā lahutādisampayuttā passaddhi uppajjati. Sukhanti vipassanāsukhaṃ, tassa kira tasmiṃ samaye sakalasarīraṃ abhisandayamānaṃ atipaṇitaṃ sukhaṃ uppajjati. Adhi mokkhoti saddhā, vipassanāsampayuttā hissa cittacetasikānaṃ atisayapasādabhūtā balavatī saddhā uppajjati. Paggāhoti viriyaṃ, vipassanāsampayuttameva hissa asithilaṃ anaccāraddhaṃ supaggahitaṃ viriyaṃ uppajjati. Upaṭṭhānanti sati, vipassanāsampayuttā yeva hissa supaṭṭhitā supatiṭṭhitā nikhātā acalā pabbatarājasadisā satiuppajjati. So yaṃ yaṃ ṭhānaṃ āvajjati samannāharati manasikaroti paccavekkhati, taṃtaṃ ṭhānamassa okkhanditvā pakkhanditvā dibba cakkhuno paraloko viya satiyā upaṭṭhāti. Upekkhāti vipassa nūpekkhāceva āvajjanūpekkhā ca, tasmiṃ hissa samaye sabbasaṅkhāresu majjhattabhūtā vipassanūpekkhā pi balavatī uppajjati, manodvāre āvajjanūpekkhāpi. Sā bhissa taṃ taṃ ṭhānaṃ āvajjantassa vissaṭṭhaindavajiramiva pattapuṭe pakkhittatattanārāco viya sūrā tikhiṇā hutvā vahatī. Nikantīti vipassanānikanti; evaṃ obhāsādi patimaṇḍitāya hissa vipassanāya ālayaṃ kurumānā sukhumā santā kārā nikanti uppajjati, yā nikanti kilesoti pariggahetumpi [PTS Page 637] [\q 637/] na sakkā hoti. Yathā ca obhāse evaṃetesupi aññatarasmiṃ uppanne yogāvacaro " na vata me ito pubbe evarūpaṃñāṇaṃ uppannapubbaṃ, evarūpā pīti, passaddhi, sukhaṃ, adhi mokho, paggāho, upaṭṭhānaṃ, upekkhā, nikanti uppanna pubbā, addhā maggappatosmi phalappattosmī"ti amaggameva maggoti aphalameva ca phalanti gaṇhāti; tassa amaggaṃ maggoti aphalaṃ phalanti gaṇhato vipassanā vīthi ukkantā nāma hoti: so attano mūlakammaṭṭhānaṃ vissajkcho nikantimeva assā dento nisīdatīti ettha ca obhāsādayo upakkhilesavatthutāya upakkilesāti vuttā, na akusalattā nikanti pana upakkileso ceva upakkakilesavatthu ca, vathevaseneva cete dasa, gāhavasena pana samatiṃsa honti. Kathaṃ?Mama obhāso uppannoti gaṇhato hi diṭṭhigāho hoti, manāpo vata obhāso uppannoti gaṇhato mānagāho, obhāsaṃ assādayato taṇhāgāho, iti obhāse diṭṭhimānataṇhāvasena tayo gāhā; tathā sesesupiti evaṃ gāhavasena samatiṃsa upakkilesā honti. Tesaṃ vasena akusalo avyatto yogāvacaro obhāsādisu kampati vikkhippati, obhāsādisu ekekaṃ etaṃ mama esohamasmi eso me attāti samanupassati. Tenāhu porāṇā: -

Obhāse ceva ñāṇe ca pītiyā ca vikampati,
Passaddhiyā sukhe ceva yehi cittaṃ pavedhati.

[SL Page 479] [\x 479/]

Adhimokkhe ca paggāhe upaṭṭhāne ca kampati,
Upekkhāvajjanāyaṃ ca upekkhāya nikantiyāti.

Kusalo pana paṇḍito vyatto buddhisampanno yogāvacaro obhāsādisu uppannesu ayaṃ kho me obhāse uppanno so kho panāyaṃ anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammoti itivā taṃ paññāya paricchindati upa parikkhati, athavā panassa evaṃ hoti, sace obhāso attā bhaveyya, attāti gahetuṃ vaṭṭeyya, anattā ca panāyaṃ attāti gahito, tasmā soavasavattanaṭṭhena anattā, hutvā abhāvaṭṭhena anicco, uppādavayapatipīḷanaṭṭhena dukkhāti sabbaṃ arūpasattake vutta nayena vitthāretabbaṃ, yathāca obhāse, evaṃ sesesupi. So evaṃ upaparikkhitvā obhāsaṃ netaṃ mama - nesohamasmi - na me soattāti samanupassati, [PTS Page 638] [\q 638/] ñāṇaṃ -pe- nikantiṃ netaṃ mama- neso hamasmi - na me so attāti samanupassati, evaṃ samanupassanto obhāsādisu na kampati na vedhati. Tenāhu porāṇā: -

Imāni dasa ṭhānāni paññā yassa parīcitā,
Dhammuddhaccakusalo hoti na ca vikkhepaṃ gacchatīti.

So evaṃ vikkhepaṃ agacchanto taṃ samatiṃsavidhaṃ upakkilasa jaṭi vijaṭṭhevāobhāsādayo dhammā na maggo upakkilesavimuttaṃ pana vithipaṭipannaṃ vipassanāñāṇaṃ maggoti maggaṃ ca amaggaṃ ca vavatthapeti. Tassevaṃ ayaṃ maggo ayaṃ na maggoti maggañca ca amaggañca ñatvā ṭhitaṃ ñāṇaṃ maggāmagga ñāṇadassana visuddhīti vedi tabbaṃ. Ettāvatā ca pana tena tiṇṇaṃ saccānaṃ vavatthānaṃ kataṃ hoti, kathaṃ? Diṭṭhivisuddhiyaṃ tāva nāmarūpassa vavatthāpanena dukkha saccassa vavatthānaṃ kataṃ, kaṅkhāvitaraṇavisuddhiyaṃ paccayapariggaha ṇena samudayasaccassa vavatthānaṃ, imissaṃ maggāmaggañāṇadassana visuddhiyaṃ sammā maggassa avadhāraṇena maggasaccassa vavatthānaṃ katanti. Evaṃ lokiyeneva tāva ñāṇena tiṇṇaṃ saccānaṃ vavatthānaṃ kataṃ hoti.

Iti sādhujanapāmojjatthāya kate visuddhimagge

Paññābhāvanādikāre

Maggāmaggañāṇadassanavisuddhiniddeso nāma

Vīsatimo paricchedo. [PTS Page 639] [\q 639/]

[SL Page 480] [\x 480/]

21.

Paṭipadāñāṇadassana visuddhiniddeso.

Aṭṭhannaṃ pana ñāṇānaṃ vasena sikhāppattā vipassanā nava mañca saccānulomikañāṇanti ayaṃ paṭipadāñāṇadassanavisuddhi nāma. Aṭṭhannanti cettha upakkilesavimuttaṃ vīthipaṭipannaṃ vipassanā saṅkhātaṃ udayabbayānupassanāgñāṇaṃ bhaṅgānupassanāñāṇaṃ bhayatu paṭṭhānañāṇaṃ ādīnavānupassanāñāṇaṃ nibbidānupassanāñāṇaṃ mudvitukamyatāñāṇaṃ paṭisaṅkhānupassanāñāṇaṃ saṅkhārūpekkhā ñāṇanti imāni aṭṭha ñāṇāni veditabbāni. Navamaṃ saccānulomikañāṇanti anulomassetaṃ adhivacanaṃ, tasmā taṃ sampādetukā menaupakkilesavimuttaṃ udayabbayañāṇaṃ ādiṃ katvā etesu ñāṇesu yogo karaṇīyo. Puna udayabbayañāṇe yogo kimatthiyoti ce? Lakkhaṇasallakkhaṇattho, udayabbayañāṇaṃ hi heṭṭhā dasahi upakkilesehi upakkiliṭṭhaṃ hutvā yathāvasarato tilakkhaṇaṃ sallakkhetuṃ na sakkoti, upakkilesavimuttaṃ na sakkoti, tasmā lakkhaṇasallakkhaṇatthañcettha puna yogo karaṇīyo. [PTS Page 640] [\q 640/] lakkhaṇāni pana kissa amanasikārā kenapaṭicchannattā na upaṭṭhahanti? Aniccalakkhaṇaṃ tāva udayabbayānaṃ amanasikārā santatiyā paṭicchannattā na upaṭṭhāti, dukkhalakkhaṇaṃ abhiṇhasampati pīḷanassa amanasikārā iriyāpathehi paṭicchannattā na upaṭṭhāti, anattalakkhaṇaṃ nānādhātuvinibbhogassa amanasikārā ghanena paṭicchannattā na upaṭṭhāti, udayabbayaṃ pana pariggahetvā santatiyā vikopitāya aniccalakkhaṇaṃ yāthāvasarato upaṭṭhāti. Abhiṇhasampatipīḷanaṃ manasi karitvā eriyāpathe ugghāṭite dukkha lakkhaṇaṃ yāthāvasarato upaṭṭhāti. Nānādhātuyo vinibbhujitvā ghanavinibbhoge kate anattalakkhaṇaṃ yāthāvasarato upaṭṭhāti. Ettha ca aniccaṃ aniccalakkhaṇaṃ, dukkhaṃ dukkhalakkhaṇaṃ, anattā anattalakkhaṇanti ayaṃ vibhāgo veditabbo. Tattha aniccanti khandhapadvakaṃ. Kasmā? Uppādavayaññathattabhāvā, hutvā abhāvato vā. Uppādavayaññathattaṃ aniccalakkhaṇaṃ, hutvā abhāvasaṅkhāto vā ākāravikāro, "yadaniccaṃ taṃ dukkhaṃ"ti[a] vacanato pana tadeva khandhapadvakaṃ dukkhaṃ. Kasmā? Abhiṇhapatipīḷanato, 1 abhinhapatipīḷanā kāro dukkhalakkhaṇaṃ. "Yaṃ dukkhaṃ tadanattā"ti [a] vacanato pana tadeva khandhapadvakaṃ anattā. Kasmā? Avasavattanato, avasavattanā kāro anattalakkhaṇaṃ. Tayidaṃ sabbampi ayaṃ yogāvacaro upakkilesavimuttena vīthipaṭipannavipassanāsaṅkhātena udayabba

1. Ma. 1. Abhiṇhapatīpīḷanā [a.] Majjhimanikāya rāhulovādasutta.

[SL Page 481] [\x 481/]

Yānupassanāñāṇena yāthāvasarato sallakkheti, tassevaṃ sallakkhetvā punappunaṃ aniccaṃ dukkhamanattāti rūpārūpadhamme tulayato tirayato taṃ ñāṇaṃ. Tikkhaṃ hutvā vahati, saṅkhārā lahuṃ upaṭṭhahanti, ñāṇe tikkhe vahante saṅkhāresu lahuṃ upaṭṭha hantesu uppādaṃ vā ṭhitiṃ vā pavattaṃ vā nimittaṃ vā na sampāpuṇāti, khayavayabhedanirodheyeva sati santiṭṭhati tassa [PTS Page 641] [\q 641/] evaṃ uppajjitvā evaṃ nāma saṅkhāragataṃ nirukjhathīti passato etasmiṃ ṭhāne bhaṅgānupassanaṃ nāma vipassanāñāṇaṃ uppajjati, yaṃ sandhāya vuttaṃ: "kathaṃ ārammaṇapaṭisaṅkhā bhaṅgānupassane paññā vipassane ñāṇaṃ? Rūpārammaṇatā cittaṃuppajjitvā bhijjati, taṃ ārammaṇaṃ paṭisaṃkhā tassa cittassa bhaṅgi anupassati, anupassatīti kathaṃ anupassati? Aniccato anupassati, no niccato, dukkhato anupassati, no sukhato, anattato anupassati, no attato, nibbindati no nandati, virajjati no rajjati, nirodhi no samudeti, paṭinissajati no ādiyati, aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ, anattato anupassanto attasaññaṃ, nibbindanto nandiṃ, virajjanto rāgaṃ, nirodhento samudayaṃ, paṭinissajanto ādānaṃ pajahati, vedanārammaṇatā pesaññā rammaṇatā - saṅkhārārammaṇatā - viññāṇārammaṇatā - cakkhārammaṇatā - pejarāmaraṇārammaṇatā cittaṃ uppajjitvā bhijjati - pe - paṭinissa janto ādānaṃ pajahati, [a]

Vatthusaṅkamanā ceva paññāya1 ca vivaṭṭanā,
Āvajjanā balañceva paṭisaṃkhā vipassanā.

Ārammaṇanvayenāpi2 ubho ekavavatthanā,
Nirodhe adhimuttatā vayalakkhaṇavipassanā.

Ārammaṇañca paṭisaṅkhā bhaṅgañca anupassati,
Suññato ca upaṭṭhānaṃ adhipaññāvipassanā.

Kusalo tīsu anupassanāsu catasso ca vipassanāsu,
Tayo upaṭṭhāne kusalatā nānādiṭṭhisu na kampatīti.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā, tena vuccati "ārammaṇapaṭisaṃkhā bhaṅgānupassane paññā vipassane ñāṇa"nti. Tattha "ārammaṇapaṭisaṅkhā"ti yaṃ kiñci ārammaṇaṃ paṭisaṃkhāya jānitvā, khayato vayato disvāti attho. "Bhaṅgānupassane paññā"ti tassa ārammaṇaṃ khayato vayato paṭisaṅkhāya uppannassa ñāṇassa bhaṅgaṃ anupassane yā paññā, idaṃ vipassane

[A.] Paṭṭhānapāḷi - ñāṇakathā. 1. Sī. Saññāya. 2. Ma. Ārammaṇaanvayena.

[SL Page 482] [\x 482/]

Ñāṇanti vuttaṃ, [PTS Page 642] [\q 642/] taṃ kathaṃ hotīti ayaṃ tāva kathetukamyatā pucchāya attho. Tato yathā taṃ hoti taṃ dassetuṃ "rūpārammaṇatā"ti ādi vuttaṃ, tattha rūpārammaṇatā cittaṃ uppajjitvā bhijjatīti rūpārammaṇaṃ cittaṃ uppajjitvā bhijjati, athavā rūpā rammaṇabhāve cittaṃ uppajjitvā bhijjatīti attho. Taṃ ārammaṇaṃ paṭisaṅkhāti taṃ rūpārammaṇaṃ paṭisaṅkhāya jānitvā khayato vayato disvāti attho. Tassa cittassa bhaṅgaṃ anupassatiti yena cittena taṃ rūpārammaṇaṃ khayato vayato diṭṭhaṃ, tassa cittassa aparena cittena bhaṅgaṃ anupassatīti attho. Tenāhu porāṇā: - ñātañca ñāṇañca ubho vipassatīti. Ettha ca anupassatīti anuanupassati, anekehi ākārehi punappuna passatiti attho. Tenāha anupassatiti kathaṃ anupassati aniccato anupassatīti ādi. Tattha yasmā bhaṅgo nāma aniccatāya paramā koṭi, tasmā so bhaṅgānupassako yogāvacaro sabbaṃ saṃkhāragataṃ anicca to anupassati, no niccato. Tato aniccassa dukkhattā dukkhassa anattattā tadeva dukkhato anupassati, no sukhato. Anattato anupassati, no attato, yasmā pana yaṃ aniccaṃ dukkhamanattā na taṃ abhinanditabbaṃ, yadva anabhinanditabbaṃ na tattha rajjitabbaṃ, tasmā etasmiṃ bhaṅgānupassanānusārena aniccaṃ dukkhamanattāti diṭhe saṅkhāragate nibbindati, no nandati, virajjati no rajjati. So evaṃ arajjanto lokikeneva tāva ñāṇena rāgaṃ nirodheti, no samudeti; samudayaṃ na karotīti attho. Athavā yo evaṃ viratto yathā diṭṭhaṃ saṅkhāragataṃ tathā adiṭṭhampi anvaye ñāṇavasena nirodheti, no samudeti, nirodhatova manasikaroti, nirodha meva1 passati, no sumadayanti attho. So evaṃ paṭipanno paṭinissajati. No ādiyati. Kiṃ vuttaṃ hoti? Ayaṃ hi aniccādi anupassanā tadaṅgavasena saddhiṃ khandhābhisaṃkhārehi kilesānaṃ pariccajanato saṅkhatadosadassanena ca tabbiparīte nibbāṇe ca tantinnatāya [PTS Page 643] [\q 643/] pakkhandanato pariccāgapaṭinissaggo ceva pakkhandana paṭinissaggo cāti vuccati; tasmā tāya samannāgato bhikkhu yathā vuttena nayena kileseva pariccajati, nibbāṇeva pakkhandati nāpinibbattanavasena kilese ādiyati, na adosa dassitāvasena saṅkhatārammaṇaṃ, tena vuccati: paṭinissajati no ādiyatiti. Idānissa tehi ñāṇehi yesaṃ dhammānaṃ pahānaṃ hoti, taṃ dassetuṃ "aniccato anupassanto niccasaññaṃ pajahatī"ti ādivuttaṃ. Tattha vandinti sappitikaṃ taṇhaṃ, sesaṃ vuttanayameva. Gāthāsu pana vatthusaṅkamanāti, rūpassa bhaṅgaṃ disvā puna yena cittena bhaṅgo diṭṭho, tassāpi bhaṅgadassana vasena purimavatthuto aññavatthusaṅkamanā, paññāya ca vivaṭṭa

. Ma. Nirodhamevassa.

[SL Page 483] [\x 483/]
Nāti udayaṃ pahāya vaye sanniṭṭhanā. Āvajjanā balañcevāti rūpassa bhaṅgaṃ disvā punabhaṅgārammaṇassa cittassa bhaṅgadassanatthaṃ anantarameva āvajjanasamatthatā. Paṭisaṃkhā vipassanāti esā ārammaṇapaṭisaṅkhā bhaṅgānupassanā nāma. Ārammaṇatvayena ubho ekavacanthanāti paccakkhato diṭṭhassa ārammaṇassa anvayena anugamanena yathā idaṃ tathā atītepi saṅkhāragataṃ bhijjittha, anāgatepi bhijjissatīti evaṃ ubhinnaṃ ekasabhāveneva vavatthā pananti attho, vuttampi cetaṃ porāṇehi: -

Saṃvijjamānambi visuddhassano tadanvayaṃ neti atītanāgate,
Sabbepi saṃkhāragatā palokino ussāvabindu suriyeva uggateti.

Nirodhe adhimuttatāti evaṃ ubhinnaṃ bhaṅgavasena eka vavatthānaṃ katvā tasmiṃ yeva bhaṅgasaṅkhāte nirodhe adhimuttatā taggarutā tanninnatā tappoṇatā tappabbhāratāti attho. Vayalakkhaṇavipassanāti esā vayalakkhaṇavipassanā nāmāti vuttaṃ hoti. Ārammaṇaṃca paṭisaṅkhāti purimaṃ ca rūpādiārammaṇaṃ jānitvā, bhaṅgaṃ ca anupassatīti tassārammaṇassa bhaṅgaṃ disvā tadārammaṇassa cittassa bhaṅgaṃ anupassati. [PTS Page 644] [\q 644/] suññato ca upaṭṭhānanti tassevaṃ bhaṅgaṃ anupassato - saṅkhārāva bhijjanti. Tesaṃ bhedo maraṇaṃ, na añño koci atthiti suññato upaṭṭhānaṃ ijjhati, tenāhu porāṇā: -

Khandhā nirujjhanti na catthi añño
Khandhāna bhedo maraṇanti vuccati,
Tesaṃ khayaṃ passati appamatto
Maṇiṃ va vijjhaṃ cajirena yonisoti.

Adhipaññā vipassanāti yā ca ārammaṇapaṭisaṅkhā, yā ca bhaṅgānupassanā, yaṃ ca suññato upaṭṭhānaṃ, ayaṃ adipaññā vipassanā nāmāti vuttaṃ hoti. Kusalo tūsu anupassanāsūti aniccānupassanādīsu tīsu cheko bhikkhu, catasso ca vipassanāsūti nibbidādīsu catusu vipassanāsu, " tayo upaṭṭhāne kusalatātī khayato vayato suññatoti imasmiṃ catividhe upaṭṭhāne kusalatāya, nānādiṭṭhisu na kampatīti sassatadiṭṭhiādisu nānappakārāsu diṭṭhisu na vedhati. So evaṃ avedhamāno "aniruddhameva nirujjhati, abhinnameva bhijjatī"ti pavattamanasikāro dubbala bhājanassa viya bhijjamānassa - sukhumarajasseva vippakiriyamānassa tilāna viya bhajjiyamānānaṃsabbasaṅkhārānaṃ uppādaṭṭhitipavatta nimittaṃ vissajjetvā bhedameva passati. So yathā nāma cakkhumā puriso pokkharaṇitire vā nadītīre vā ṭhito thullaphusitake deve vassante udakapiṭṭhe mahantamahantāni udakabubbuḷakāni

[SL Page 484] [\x 484/]

Uppajjitvā uppajjitvā sīghasīghaṃ bhijjamānāni passeyya, evameva sabbe saṅkhārā bhijjanti bhijjantīti passati evarūpaṃ hi yogā vacaraṃ sandhāya vuttaṃ bhagavatā: -

"Yathā bubbuḷakaṃ passe yathā passe marīvikaṃ,
Evaṃ lokaṃ avekkhantaṃ maccurājā na passatī"ti. [A]

Tassevaṃ sabbe saṅkhārā bhijjanti bhijjantīti abhiṇhaṃ passato aṭṭhānisaṃsaparivāraṃ bhaṅgānupassanāñāṇaṃ balappattaṃ hoti. Tatrīme aṭṭhānisaṃsā: - bhavadiṭṭhippahānaṃ, jīvitanikanti pariccāgo, sadā yuttapayuttatā, visuddhājīvitā, ussukkappahānaṃ, vigatabhayatā, khantisoraccapaṭilābho, aratiratisahanatāti. [PTS Page 645] [\q 645/] tenāhu porāṇā: -

Imāni aṭṭhagguṇamuttamāni disvā tahiṃ sammasatī punappunaṃ, ādittaceḷassirasūpamo muni bhaṅgānupassī amatassa pattiyāti.

Bhaṅgānupassanāñānaṃ niṭṭhitaṃ.

Tassevaṃ sabbasaṅkhārānaṃ khayavayabhedanirodhārammaṇaṃ bhaṅgānupassanaṃ āsevantassa bhāventassa bahulīkarontassa sabba bhavayonigatiṭṭhitisattāvāsesu pabhedakā saṅkhārā sukhena jīvitukāmassa bhīrukapurisassa sīhavyagghadīpiacchataracchayakkharakkhasa caṇḍagoṇacaṇḍakukkurapabhinnamadacanḍahatthighoraāsivisa asanivi cakka susāna raṇabhumi jalitaaṅgārakāsu āyo viya mahā bhayaṃ hutvā upaṭṭhahanti, tassa- atītā saṅkhārā niruddhā, paccuppannā nirujjhanti, anāgate nibbattanakasaṅkhārāpi evameva nirujjhissantīti passato etasmiṃ ṭhāne bhayatupaṭṭhānañāṇaṃ nāma uppajjati. Tatrāyaṃ upamā: ekissā kira itthiyā tayo puttā rājāparādhikā, tesaṃ rājā sīsacchedaṃ āṇāpesi, sā puttehi saddhiṃ āghātanaṃ agamāsi, athassā jeṭṭhaputtassa sīsaṃ jivditvā majjhimassa chivdituṃ ārabhiṃsu. Sā jeṭṭhassa sīsaṃ chinnaṃ majjhimassa ca chijjamānaṃ disvā kaṇiṭṭhamhi ālayaṃ vissajji ayampi etesaṃ yeva sadiso bhavissatīti. Tattha tassā itthiyā jeṭṭha puttassa chinnasīsadassanaṃ viya yogino atītasaṅkhārānaṃ nirodhadassanaṃ, majjhimassa chijjamānasīsadassanaṃ viya paccuppannā naṃ nirodhadassanaṃ, ayampi etesaṃ yeva sadiso bhavissatiti kaṇiṭṭhaputtamhi ālayavissajjanaṃ viya anāgatepi nibbattanaka saṅkhārā bhijjissantīti anāgatānaṃ nirodhadassanaṃ, tassevaṃ passato etasmiṃ ṭhāne upjjati bhayatupaṭṭhānañāṇaṃ. Aparāpi upamā: - ekā kira pūtipajā itthi dasa dārake [PTS Page 646] [\q 646/] vijāyi, tesu nava matā,

[A]dhammapada- lokavagga.

[SL Page 485] [\x 485/]

Eko hatthagato marati, aparo kucchiyaṃ, sā nava dārake mate dasamaṃ ca mīyamānaṃ disvā kucchigate ālayaṃ vissajji ayampi etesaṃ yeva sadiso bhavissatīti. Tattha tassā itthiyā navannaṃ dārakānaṃ maraṇānussaraṇaṃ viya yogino atītasaṅkhārānaṃ nirodhadassanaṃ, hatthagatassa mīyamānabhāvadassanaṃ viya yogino paccuppannānaṃ nirodhadassanaṃ, kracchigate ālayavissajjanaṃ viya anāgatānaṃ nirodhadassanaṃ, tassevaṃ passato etasmiṃ khaṇe uppajjati bhayatupaṭṭhānañāṇaṃ. Bhayatupaṭṭhānañāṇaṃ pana bhāyati na bhāyatīti? Na bhāyati, taṃ hi - atītā saṅkhārā niruddhā, paccuppannā nirujjhanti anāgatā nirujjhissantīti tīraṇamattameva hoti, tasmā yathā nāma cakkhumā puriso nagaradvāre tisso aṅgārakāsuyo olokayamāno sayaṃ na bhāyati, kevalaṃ hissaye ye ettha nipatissanti, sabbe anappakaṃ dukkhamanubhavissantīti tīraṇamatta meva hoti, yathā vā pana cakkhumā puriso khadirasūlaṃ ayasūlaṃ suvaṇṇasūlanti paṭipāṭiyā ṭhapitaṃ sūlattayaṃ olokayamāno sayaṃ na bhāyati, kevalaṃ hissa- ye ye imesu sūlesu nipatissanti sabbe anappakaṃ dukkhamanubhavissantīti tīraṇamattameva hoti, evameva bhayatupaṭṭhānañāṇaṃ sayaṃ na bhāyati, kevalaṃ hissa aṅgāra kāsuttayasadisse sulattayasadisesu ca tīsu bhavesu- atītā saṅkhāra niruddhā, paccuppannā nirujjhanti, anāgatā nirujjhissantīti tīraṇamattameva hoti. Yasmā panassa kevalaṃ sabbabhavayoni gatiṭhitinivāsagatā saṅkhārā vyasanāpannā sappaṭibhayā hutvā bhayato upaṭṭhahanti, tasmā bhayatupaṭṭhānanti vuccati. Evaṃ bhayato upaṭṭhāne panassa ayaṃ pāḷi: -"aniccato manasikaroto kiṃ bhayato upaṭṭhātīti? Aniccato manasikaroto nimittaṃ bhayato upaṭṭhāti, dukkhato manasikaroto pavattaṃbhayato upaṭṭhāti. Anattato manasi karoto nimittañca pavattañca bhayato upaṭṭhātīti. Tattha nimittanti saṅkhāranimittaṃ, atītānāgatapaccuppannānaṃ saṅkhārānamevetaṃ adhivacanaṃ; aniccato [PTS Page 647] [\q 647/] manasikaronto hi saṅkhārānaṃ maraṇameva passati, tenassa nimittaṃ bhayato upaṭṭhāti; pavattanti rūpārūpabhavappatti, dukkhato manasikaronto hi sukhasammatāyapi pavattiyā abhinhapatipīḷanabhāvameva passati tenassa pavattaṃ bhayato upaṭhāti; anattato manasikaronto pana ubhayamepataṃ suññagāmaṃ viya marīcigandhabbanagarādīni viya ca rittaṃ tucchaṃ suññaṃ assāmikaṃ apariṇāyakaṃ passati, tenassa nimittañca pavattañca ubhayaṃ bhayato upaṭṭhā"ti[a.]

Bhayatupaṭṭhāna ñāṇaṃ niṭṭhitaṃ.

[A.] Paṭṭhānapāḷi-vimokkhakathā.

[SL Page 486] [\x 486/]

Tassa taṃ bhayatupaṭṭhānañāṇaṃ āsevantassa bhāventassa bahūlī karontassa sabbabhavayonigatiṭhitisattāvāsesu neva tāṇaṃ na leṇaṃ na gati na paṭisaraṇaṃ paññāyati, sabbabhavayonigati ṭṭhitinivāsagatesu saṅkhāresu ekasaṅkhārapi patthanā vā parāmāso vā na hoti, tayo bhavā vītaccikaṅkārapunṇaaṅgārakāsu yo viya, cattāro mahābhūtā ghoravisāyivisā viya, pañcakkhandhā ukkhittāsikavadhakā viya, cha ajjhattikāyatanāni suññagāmo viya, cha bāhirāyatanāni gāmaghātakacorā viya, satta viññāṇaṭṭhiti yo navaca sattāvāsā ekādasahi aggīhi ādittā sampajjalitā sajotibhūtā viyava, sabbe saṅkhārā gaṇḍabhūtā rogabhūtā sallabhūtā aghabhūtā ābādhabhūtā viya ca nirassādā nīrasā mahāādīnavarāsibhūtā hutvā upaṭṭhahanti. Kathaṃ? Sukhena jīvitukāmassa bhīrukapurisassa ramaṇīyākārasaṇṭhitampi savāḷakamiva vanagahanaṃ, sasaddulā viya guhā, sagāharakkhasaṃ viya udakaṃ, samussitakhaggā viya paccatthikā, savisaṃ viya bhojanaṃ, sacoro viya maggo, ādittamiva aṅgāraṃ, 1 uyyuttasenā viya raṇabhumu, yathā hi so puriso etāni savāḷakavanagahanādīni āgamma bhīto saṃviggo lomahaṭṭhajāto samantato ādīnavamevapassati, evamevāyaṃ yogāvacaro bhaṅgānupassanā vasena sabbasaṅkhāresu bhayato upaṭṭhitesu samantato nīrasaṃ nirassādaṃ ādīnavañāṇaṃ nāma uppannaṃ hoti, yaṃ sandhāya idaṃ vuttaṃ: - " kathaṃ bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ? [PTS Page 648] [\q 648/] uppādo bhayanti bhayatupaṭṭhāne paññā ādinave ñāṇaṃ, pavattaṃ bhayanti- nimittaṃ bhayanti- āyūhanā bhayanti- paṭisandhi bhayanti - gati bhayanti. Nibbatti bhayanti- upapatti bhayanti-jāti bhayanti jarā bhayanti- vyādhi bhayanti, maraṇaṃ bhayanti- soko bhayanti - paridevo bhayanti - upāyāso bhayanti- bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ. Anuppādo khemanti santipade ñāṇaṃ,
Appavattaṃ anupāyāso khemanti santipade ñāṇaṃ abhayanti animittaṃ abhayanti - anāyūhanā abhayanti - jāti abhayanti jarā abhayanti vyādhi bhiyanti, maraṇi abhayanti -soko abhayanti paridevo abhayanti -anupāyāso abhayanti-abhayatupaṭṭhāne paññā ādinave ñāṇaṃ anupāyāso khemanti santipade ñāṇaṃ,
Pavattaṃ bhayanti nimittaṃ bhayanti- āyūhanā bhayanti - paṭisandhi bhayanti -gati bhayanti. Nibbatti bhayanti - upapatti bhayanti - jāti bhayanti -jarā bhayanti- vyādhi bhayanti, maraṇaṃ bhayanti - soko bhayanti - paridevo bhayanti - upāyāso bhayanti - bhayatupaṭṭhāne paññā ādinave ñāṇaṃ. Upāyāso bhayaṃ, anupāyāso khemanti santipade gñāṇaṃ, uppādo dukkhanti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ,

Pavattaṃ bhayanti nimittaṃ bhayanti-āyūhanā bhayanti-jāti bhayanti -jarā bhayanti- vyādhi bhayanti, maraṇaṃ bhayanti-soko bhayanti -paridevo bhayanti - upāyāso bhayantibhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, upāyāso dukkhanti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, anuppādo sukhanti santipade ñāṇaṃ

Appavattaṃ abhayanti animittaṃ abhayanti- anāyūhanā abhayantiappaṭisandhi abhayanti- gati abhayanti, anibbatti abhayanti - anuppatti abhayanti - jāti abhayanti-jara abhayanti- vyādhi abhayantimaraṇaṃ abhayanti - soko abhayanti - paridevo abhayanti - upāyāso abhayanti-abhayatupaṭṭhāne paññā ādīnave ñāṇaṃ. Anupāyāso sukhanti santipade ñāṇaṃ,
Pavattaṃ bhayanti nimittaṃ bhayanti -āyūhanā bhayanti-paṭisandhi bhayanti -gati bhayanti. Nibbatti bhayanti - upapatti bhayanti - jāti bhayanti-jarā bhayanti- vyādhi bhayanti- maraṇaṃ bhayantisoko bhayanti-paridevo bhayanti-upāyāso bhayanti- bhayatupaṭṭhāne paññā ādinave ñāṇaṃ. Upāyāso dukkhaṃ, anupāyāso sukhanti santipade ñāṇaṃ, uppādo sāmisanti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, pavattaṃ bhayanti- nimittaṃ bhayanti - āyūhanā bhayanti - paṭisandhi bhayanti -gati bhayanti. Nibbatti bhayanti - upapatti bhayanti- jāti bhayanti -jarā bhayanti- vyādhi bhayanti, maraṇaṃ bhayanti-soko bhayanti - paridevo bhayanti- upāyāso bhayanti -bhayatupaṭṭhāne paññāādinave ñāṇaṃ. Upāyāso sāmisanti bhayatu paṭṭhāne paññā ādīnave ñāṇaṃ, anuppādo nirāmisanti santi pade ñāṇaṃ,
Appavatataṃ abhayanti- animittaṃ abhayanti -anāyūhanā abhayantiappaṭisandhi abhayanti-gati abhayanti. Anibbatti abhayantianuppatti abhayanti- jäti abhayanti -jarā abhayanti- vyādhi abhayanti-maraṇaṃ abhayanti-soko abhayanti- paridevo abhayanti-upāyāso abhayantiabhayanti-jāti abhayanti-jarā abhayanti-vyādhi abhayanti, maraṇaṃ abhayanti-soko abhayanti-paridevo abhayanti- upāyāso abhayantiabhayatupaṭṭhāne paññā ādinave ñāṇaṃ. Anupāyāso nirāmisanti santipade ñāṇaṃ, uppādo sāmisaṃ anuppādo nirāmisanti santipade ñāṇaṃ.
[SL Page 487] [\x 487/]

Pavattaṃ bhayanti nimittaṃ bhayanti -āyūhanā bhayanti-paṭisandhi bhayanti -gati bhayanti. Nibbatti bhayanti - upapatti bhayanti - jāti bhayanti-jarā bhayanti- vyādhi bhayanti- maraṇaṃ bhayantisoko bhayanti-paridevo bhayanti-upāyāso bhayanti- bhayatupaṭṭhāne paññā ādinave ñāṇaṃ. Upāyāso dukkhaṃ, anupāyāso sukhanti santipade ñāṇaṃ, upāyāso sāmisaṃ, anupāyāso nirāmisanti santi pade ñāṇaṃ, uppādo saṅkhārāti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, pavattaṃ
Pavattaṃ bhayanti nimittaṃ bhayanti -āyūhanā bhayanti-paṭisandhi bhayanti -gati bhayanti. Nibbatti bhayanti - upapatti bhayanti - jāti bhayanti-jarā bhayanti- vyādhi bhayanti- maraṇaṃ bhayantisoko bhayanti-paridevo bhayanti-upāyāso bhayanti- bhayatupaṭṭhāne paññā ādinave ñāṇaṃ. Upāyāso dukkhaṃ, anupāyāso sukhanti santipade ñāṇaṃ, upāyāso saṅkhārāti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, anuppādo nibbāṇanti santipade ñāṇaṃ, appavattaṃ abhayanti animittaṃ abhayanti- anāyūhanā abhayanti- appaṭisandhi abhayanti- gati abhayanti, anibbatti abhayanti - anuppatti abhayanti - jāti abhayanti-jara abhayanti- vyādhi abhayantimaraṇaṃ abhayanti - soko abhayanti - paridevo abhayanti - upāyāso abhayanti-abhayatupaṭṭhāne paññā ādīnave ñāṇaṃ. Anupāyāso sukhanti santipade ñāṇaṃ, anupāyāso nibbāṇanti santipade ñāṇaṃ, uppādo saṅkhārā, anuppādo nibbāṇanti santipade ñāṇaṃ, pavattaṃ bhayanti nimittaṃ bhayanti-āyūhanā bhayanti-jāti bhayanti -jarā bhayanti- vyādhi bhayanti, maraṇaṃ bhayanti-soko bhayanti -paridevo bhayanti - upāyāso bhayantibhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, upāyāso saṃkhārā, anupāyāso nibbāṇanti santipade ñāṇaṃ [PTS Page 649] [\q 649/]
"Uppādañca pavattañca nimittaṃ dukkhanti passati,
Āyūhanaṃ paṭisandhiṃ ñāṇaṃ ādinave idaṃ.

Anuppādaṃ appavattaṃ animittaṃ sukhanti ca,
Anāyūhanāppaṭisandhi ñāṇaṃ santipade idaṃ.

Idaṃ ādīnave ñāṇaṃ pañcaṭhānesu jāyati,
Pañcaṭhāne santipade dasañāṇe pajānāti,
Dvinnaṃ ñāṇānaṃ kusalatā nānādiṭṭhisu na kampatī"ti. [A]

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā, tena vuccati bhayatupaṭṭhāne paññā ādīnave ñāṇanti. Tattha uppādoti purima kammapaccayā idha uppatti, pavattanti tathā uppannassa pavatti, nimittanti sabbampi saṅkhāranimittaṃ, āyūhanāti āyatiṃ paṭisandhi hetubhūtaṃ kammaṃ, paṭisandhiti āyatiṃ uppatti, gatīti yāya gatiyā sā paṭisandhi hoti, nibbattīti khandhānaṃ nibbattanaṃ, upapattīti "samāpannassa vā upapannassa vā"ti evaṃ vuttā vipākappavatti, jātīti jarādīnaṃ paccayabhūtā bhavapaccayā jāti, jarāmaraṇādayo pākaṭā yeva, ettha ca uppādādayo pañceva ādīnavañāṇassa vattha vasena vuttā, sesā tesaṃ vevacanavasena. Nibbattijātīti idaṃ hi dvayaṃ uppādassa ceva paṭisandhiyā ca vevacanaṃ, gati upa pattīti idaṃ dvayaṃ pavattassa, jarādayo nimittassāti. Tenāha: -

"Uppādañca pavattañca nimittaṃ dukkhanti passati
Āyūhanaṃ paṭisandhiṃ ñāṇaṃ ādīnave idaṃti ca.
Idaṃ ādīnave ñāṇaṃ pañcaṭhānesu jāyatī"ti ca.

Anuppādo khemanti santipade ñāṇanti ādi pana ādīnava ñāṇassa paṭipakkhañāṇadassanatthaṃ vuttaṃ, bhayatupaṭṭhānena vā ādī navaṃ disvā ubbiggahadayānaṃ abhayampi ati khemaṃ nirādīnavanti assāsajananatthampi etaṃ vuttaṃ; yasmā vā panassa uppādādayo bhayato sūpaṭṭhitā honti, tassa tappaṭipakkhaninnaṃ cittaṃ hoti, tasmā [PTS Page 650] [\q 650/] bhayatupaṭṭhānavasena siddhassa ādīnavañāṇassa ānisaṃsa dassanatthampenaṃ vuttanti veditabbaṃ. Ettha ca yaṃ bhayaṃ, taṃ

[A] paṭṭhānapāḷi - ñāṇakathā

[SL Page 488] [\x 488/]
Yasmā niyamato dukkhaṃ, taṃ vaṭṭāmisalokāmisakilesāmisehi avippamuttattā. Sāmīsameva, yaṃ ca sāmisaṃ, taṃ saṅkhāramattameva, tasmā uppādo dukkhanti bhayatupaṭṭhāne paññā ādīnave ñāṇanti ādi vuttaṃ. Evaṃ santepi bhayākārena dukkhākārena sāmisā kārenāti evaṃ ākāranānattato pavattivasenevettha nānattaṃveditabbaṃ. Dasañāṇe pajānātīti ādinavañāṇaṃ pajāntā uppādādivaitthukānipva anuppādādivatthukāni padvāti dasañāṇāni pajānāti paṭivijjhati sacchikaroti. Dvinnaṃ ñāṇānaṃ kusalatāti ādīnavañāṇassa ceva santipadañāṇassa cāti imesaṃ dvinnaṃ kusalatāya, nānādiṭṭhisu na kampatīti paramadiṭṭhadhammanibbāṇādi vasena pavattāsu diṭṭhisu na vedhati. Sesamettha uttānamevāti.

Ādīnavānupassanāñāṇaṃ niṭṭhitaṃ.

So evaṃ sabbasaṅkhāre ādinavato1 passanto sabbabhava yonigativiññāṇaṭṭhitisattāvāsagate sabhedake saṅkhāragate nibbivdati ukkaṇṭhati nābhiramati. Seyyathāpi nāma cittakūṭa pabbatapādābhirato suvaṇṇarājahaṃso asucimhi caṇḍālagāmvārā vāṭe nābhiramati, sattasu mahāsaresu yeva abiramati, evameva ayampi yogī rājahaṃso suparidiṭṭhādīnave sabhedake saṅkhāragate nābhiramati, bhāvanārāmatāya pana bhāvanāratiyā samannāgatattā sattasu anupassanāsu yeva ramati, yathā ca suvaṇṇapañjarepakkhitto siho migarājā nābiramati, tiyojanasahassavitthate pana himavanteyeva ramati, evamayaṃ yogī sīho tividhe sugati bhavepi nābhiramati, tīsu pana anupassanāsu yeva ramati. Yathā ca sabbaseto sattappatiṭṭho iddhimā vehāsaṅgamo chaddanto nāgarājā nagaramajjhe nābhiramati, himavati chaddantadahagatova abhiramati, evamayaṃ [PTS Page 651] [\q 651/] yogī varavāraṇo sabbasmimpi saṅkhāragate nābhiramati. Anuppādo khemanti ādinā nayena diṭṭhe santi pade yeva abhiramati, tanninnatappoṇatappabhāramānaso hotīti.

Nibbidānupassanāñāṇaṃ niṭṭhitaṃ.

Tampanetaṃ purimena ñāṇadvayena atthato ekaṃ, tenāhu porāṇā: - bhayatupaṭṭhānaṃ ekameva tīṇi nāmāni labhati, sabba saṅkhāre bhayato addasāti bhayatupaṭṭhānaṃ nāma jātaṃ, tesu yeva saṅkhāresu ādinavaṃ uppādetīti ādīnavānupassanā nāma jātaṃ, tesu yevasaṅkhāresu nibbindamānaṃ appannanti nibbidānupassanā

1. Sī. Diṭṭhādinave.

[SL Page 489] [\x 489/]

Nāma jātanti. Pāḷiyampi vuttaṃ: yā ca bhayatupaṭṭhāne paññā yañca ādīnave ñāṇaṃ yāca nibbidā ime dhammā ekaṭṭhā, vyañjanameva nāna"nti. [A] iminā pana nibbidāñāṇenaimassa kulaputtassa nibbindantassa ukkaṇṭhantassa anabhiramantassa sabbabhavayoni gativiññāṇaṭṭhitisattāvāsagatesu sabedakesu saṅkhāresu eka saṅkhārepi cittaṃ na sajjati na laggati na bajjhati, sabbasmā saṅkhāragatā muccitukāmaṃ nissaritukāmaṃ hoti, yathā kiṃ? Yathā nāma jālabbhantaragato maccho, sappamukhagato maṇḍūko, pañjarapakkhitto vanakukkuṭo, daḷhapāsagato migo, ahitunḍikahatthagato sappo, mahāpaṅkapakkhanto kuñjaro, supaṇṇamukhagato nāgarājā, rāhumukhappaviṭṭho cando, sapattapari vārito purisoti evamādayo tato tato muñcitukāmā nissaritu kāmā honti, evaṃ tassa yogino cittaṃ sabbasmā saṅkhāragatā muñcitukāmaṃ nissaritukāmaṃ hoti. Athassa evaṃ sabbasaṅkhāresu vigatālayassa sabbasmā saṅkhāragatā muñcitukāmassa uppajjati muñcitukamyatāñāṇanti.

Muñcitukamyatāñāṇaṃ niṭṭhitaṃ.

So evaṃ sabbabhavayonigatiṭṭhitinivāsagatehi sabhedakehi saṅkhārehi muñcitukāmo sabbasmā saṅkhāragatā muñcituṃ [PTS Page 652] [\q 652/] puna te yeva saṅkhāre paṭisaṅkhānupassanāñāṇena tilakkhaṇaṃ āropetva pariggaṇhāti, so sabbasaṅkhāre aniccantikato tāvakālikato uppādavayaparicchinnato palokato calato pabhaṅguto aṇḍuvato viparināmadhammato asārakato vibhavato saṅkhatato maraṇadhammatoti ādihi kāraṇehi aniccāti passati. Abhiṇhapati pīḷanato dukkhamato dukkhavatthuto rogato gaṇḍato sallato aghato ābādhato ītito upaddavato bhayato upasaggato atāṇato alenato asaraṇatoādīnavato aghamūlato vadhakato sāsavato mārāmisato jātidhammato jarādhammato vyādhidhammato sokadhammato paridevadhammato upāyāsadhammato saṃkilesadhammatoti ādīhi kāraṇehi dukkhāti passati, ajaññato duggavdhatā jegucchatopaṭikkūlato amaṇḍanārahato virūpato bībhacchatoti ādīhi kāraṇehi dukkha lakkhaṇassa parivārabhūtato asubhato passati. Parato rittato tucchato suññato assāmikato anissarato avasavattitoti ādīhi kāraṇehi anattato passati. Evaṃ hi passatā tena tilakkhaṇaṃ āropetvā saṅkhārā pariggahitā nāma honti. Kasmā panāyamete evaṃ pariggaṇhātīti? Muñcanassa upāyasampāda

[A.] Paṭṭhānapāli- vimokkhakathā.

[SL Page 490] [\x 490/]

Natthaṃ, tatrāyaṃ upamā: - eko kira puriso macche gahessāmīti macchakhipaṃ gahetvā udake oḍḍāpesi, 1 so khipamukhena hatthaṃ otāretvā anto udake sappaṃ gīvāya gahetvā maccho me gahitoti attamano ahosi, so mahā vata mayā maccho laddhoti ukkipitvā passanto sovatthikattayadassanena sappoti sañjānitvā bhīto ādīnavaṃ disvā gahaṇe nibbinno mucitukāmo hutvā muñcanassa upāyaṃ karonto agganaṅguṭṭhato paṭṭhāya hatthaṃ nibbeṭhetvā pāhaṃ ukkhipitvā upari sīse dve tayo vāre āvijjhitvā sappaṃ dubbalaṃ katvā " gaccha duṭṭhasappā"ti nissajitvā vegena taḷākapāliṃ āruyha mahantassa vata bo sappassa mukhato muttomhīti āgatamaggaṃ olokayamāno aṭṭhāsi, tattha tassa purisassa macchoti sappaṃ gīvāya gahetvā tuṭṭha kālo viya imassāpi yogino āditova attabhāvaṃ paṭilabhitvā tuṭṭhakālo, tassa khipamukhato sīsaṃ nīharitvā sovatthikattaya dassanaṃ viya imassa ghanavinibbhogaṃ [PTS Page 653] [\q 653/] katvā saṃkhāresu tilakkhaṇa dassanaṃ, tassa bhītakālo viya imassa bhayatupaṭṭhānañāṇaṃ, tato ādīnavadassanaṃ viya ādīnavānupassanāñāṇaṃ, gahaṇe nibbivdanaṃ viya nibbidānupassanāñāṇaṃ, sappaṃ mucitukāmatā viya muñcitu kamyatāñāṇaṃ, muñcanassa upāyakaraṇaṃ viya paṭisaṅkhānupassanā ñāṇena saṅkāresu tilakkhaṇāropanaṃ, yathā hi sopuriso sappaṃ āvijjhitvā dubbalaṃ katvā nivattitvā ḍasituṃ asamatthabhāvaṃ pāpetvā sumuttaṃ muñcati, evamayaṃ yogavacaro tilakkhaṇāropanena saṃkhāre āvijjhitvā dubbale katvā puna niccasukhasubhaattākārena upaṭṭhātuṃ asamatthataṃ pāpetvā sumuttaṃ muñcati, tena vuttaṃ: - "muñcanassa upāya sampādanatthaṃ evaṃ pariggaṇhatī"ti. Ettāvatāssa uppannaṃ hoti paṭisaṅkhāñāṇaṃ, yaṃ sandhāya vuttaṃ: "aniccato manasi karoto kiṃ paṭisaṃkhā ñāṇaṃ uppajjati? Dukkhato manasikaroto kiṃ paṭisaṃkhā ñāṇaṃ uppajjati anattato manasikaroto kiṃ paṭisaṃkhā ñāṇaṃ uppajjati? Aniccato manasikaroto nimittaṃ paṭisaṃkhā ñāṇaṃ uppajjati, dukkhato manasikaroto pavattaṃ paṭisaṃkhā ñāṇaṃ uppajjati, anattato manasikaroto nimittañca pavattañca paṭisaṃkhā ñāṇaṃ uppajjatī"ti. [A] ettha ca" nimittaṃ paṭisaṃkhā"ti saṃkhāranimittaṃ aṇḍuvaṃ tāvakālikanti aniccalakkhaṇavasena jānitvā, kāmañca pana paṭhamaṃ jānitvā pacchā ñāṇaṃ uppajjati, vohāravasena pana manañca paṭicca dhamme ca uppajjati manoviññāṇanti ādīni viya evaṃ vuccati, ekattanayenavā purimañca pacchimañca ekaṃ katvā evaṃ vuttanti veditabbaṃ. Iminā nayena itarasmimpi padadvaye attho veditabboti.

Paṭisaṅkhānupassanāñāṇaṃ niṭṭhitaṃ.

. Ma. Osāpesi. [A.] Paṭṭhānapāli - vimokkhakathā.

[SL Page 491] [\x 491/]

So evaṃ paṭisaṃkhānupassanāñāṇena sabbe saṃkhārā suññāti pariggahetvā puna suññamidaṃ attena vā attaniyena vāti dvikoṭikaṃ suññataṃ parigaṇhāti, so evaṃ neva attānaṃ na paraṃ kiñci attano parikkhārabhave ṭhitaṃ disvā puna "nāhaṃ kvacani kassaci kiñcanatasmiṃ, na ca mama [PTS Page 654] [\q 654/] kvacani kismici kiñcanatatthi"ti yā ettha catukoṭikā suññatā kathitātaṃ pariggaṇhāti, kathaṃ? Ayaṃ hi " nahaṃ kvacanī?Ti kcaci attānaṃ na passati, " kassaci kiñcanatasmi"nti attano attānaṃ kassaci parassa kiñcana bhāve upanetabbaṃ na passati, bhātiṭṭhāne vā bhātaraṃ - sahāyaṭṭhāne vā sahāyaṃparikkhāraṭṭhāne vā parikkhāra maññitvā upanetabbaṃ na passatīti attho. " Na ca mama kcacanī"ti ettha mama saddaṃ tāvaṭhapetvā " na ca kcacani? Parassa ca attānaṃ kcaci na passatīti attho, 1 idāni mama saddaṃ āharitvā " mama kismici kiñcanatatthi"ti so parassa attā mama kismici kiñcanabhāve atthiti na passatīti, attano bhātiṭṭhāno vā bhātaraṃ sāhāyaṭṭhāne vā sahāyaṃ parikkhāraṭṭhāne vā parikkhāranti kismici dhāne parassa attānaṃ iminā kiñcanabhāvena upanetabbaṃ na passatīti attho. Evamayaṃ yasmā neva katthaci attānaṃ passati, na taṃ parassa kiñcanabhāve upanetabbaṃ passati, na parassa attānaṃ attano kiñcanabhāve upanetabbaṃ passati, tasmānena catukoṭikā suññatā pariggahitā hotīti. Evaṃ catukakoṭikaṃ suññataṃ pariggahetva puna chahākārehi suññataṃ parigaṇhāti. Kathaṃ? " Cakkhusuññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā sota suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāma dhammona vā ghaṇa suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāma dhammona vā jivhāya suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāma dhammona vā kāya suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāma dhammona vā mano suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāma dhammona vā rūpāsuññā rūpā suññā attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāma dhammena vā saddā suññā attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāma dhammena vā ghandhā suññā attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāma dhammena vā rasā suññā attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāma dhammena vā phoṭṭhabbā suññā attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāma dhammena vā dhammā suññā attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāma dhammena vā cakkhi viññāṇaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāma dhammena vā sota viññāṇaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāma dhammena vā ghāṇaviññāṇaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāma dhammena vā jivhā viññāṇaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāma dhammena vā kāya viññāṇaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāma dhammena vā manoviññāṇaṃ, attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāma dhammena vā cakkhusamphassoti evaṃ yāva jarā maraṇā nayo netabbo. Evaṃ chahākārehi suññataṃ pariggahetvā puna aṭṭhahākārehi pariggaṇhāti, seyyathīdaṃ? Rūpaṃ asāraṃ nissāraṃ sārāpagataṃ niccasārasārena vā dhuvasārasārena vā sukha sārasārena vā attasārasārena vā niccena va dhuvena vā sassa tena vā avipariṇāmadhammena vā, vedanā vedanaṃ asāraṃ nissāraṃ sārāpagataṃ niccasārasārena vā dhuvasārasārena vā sukha dāradāreka nā attasārasārena vā niccena vā dhuvena vā sassa tena vā avipariṇāmadhammena vā, saññaṃ asāraṃ nissāraṃ sārāpagataṃ niccasārasārena vā dhuvasārasārena vā sukha dāradāreka nā attasārasārena vā niccena vā dhuvena vā sassa tena vā avipariṇāmadhammena vā, saññā - saṅdhārāviññāṇaṃ- cakkhu -jarāmaraṇaṃ- asāraṃ nissāraṃ sārāpagataṃ niccasāra sārena vā rūpaṃ asāraṃ nissāraṃ sārāpagataṃ niccasārasārena vā dhuvasārasārena vā sukha sārasārena vā attasārasārena vā niccena vā dhuvena vā sassa tena vā avipariṇāmadhammena vā, saddaṃ asāraṃ nissāraṃ sārāpagataṃ niccasārasārena vā dhuvasārasārena vā sukha sārasārena vā attasārasārena vā niccena vā dhuvena vā sassa tena vā avipariṇāmadhammena vā, ghandhaṃ asāraṃ nissāraṃ sārāpagataṃ niccasārasārena vā dhuvasārasārena vā sukha sārasārena vā attasārasārena vā niccena vā dhuvena vā sassa tena vā avipariṇāmadhammena vā, rasaṃ asāraṃ nissāraṃ sārāpagataṃ niccasārasārena vā dhuvasārasārena vā sukha sārasārena vā attasārasārena vā niccena vā dhuvena vā sassa tena vā avipariṇāmadhammena vā, phoṭṭhabbaṃ asāraṃ nissāraṃ sārāpagataṃ niccasārasārena vā dhuvasārasārena vā sukha sārasārena vā attasārasārena vā niccena vā dhuvena vā sassa tena vā avipariṇāmadhammena vā, manaṃ asāraṃ nissāraṃ sārāpagataṃ niccasārasārena vā dhuvasārasārena vā sukha sārasārena vā attasārasārena vā niccena vā dhuvena vā sassa tena vā avipariṇāmadhammena vā, yathā naḷo asāro nissāro sārāpagato, yatha eranḍo asāraṃ nissāraṃ sārāpagataṃ niccasārasārena vā dhuvasārasārena vā sukha sārasārenavi attasārasārena vā niccena vā dhuve vi yassa tena vi avipariṇāmadhammenavā, yathā udumbaro - yathā seta vaccho - yathā pāḷibhaddako- yathā phenapiṇḍo- yathā udakabubbaṃḷaṃ- yathā marīci - yathā kadalikkhandho [PTS Page 655 [\q 655/] -] yathā māyā asārā nissārā sārāpagatā, evameva rūpaṃ asāraṃ nissāraṃ sārāpagataṃ niccasārasārena vā dhuvasārasārena vā sukha sārasārena vā attasārasārena vā niccena vā dhuvena vā sassa tena vā avipariṇāma dhāmmana vā jarāmaraṇaṃ asāraṃ nissāraṃ sārāpagataṃ niccasārasārena vā dhūvasārasārena vā sukha sārasārena vā attasārasārena vā niccena vā dhuvena vā sassate avipariṇāmadhammena vā ti. So evaṃ aṭṭhahākārehi suññataṃ pariggahetvā puna dasahākārehi

1. Ma. 1. Ayamattho.

[SL Page 492] [\x 492/]

Pariggaṇhāti, kathaṃ? Rūpaṃ rittato passati, tucchato suññato anattato anissariyato akāmakāriyato alabbhanī yato avasavattakato parako vivittato passati, vedanaṃ rittato passati, tucchato suññato anattato anissariyato akāmakāriyato alabbhanī yato avasavattakato parako vivittato passati, saññā rittato passati, tucchato suññato anattato anissariyato akāmakāriyato alabbhanī yato avasavattakato parako vivittato passati, saṅkhāra rittato passati, tucchato suññato anattato anissariyato akāmakāriyato alabbhanī yato avasavattakato parako vivittato passati, viññāṇaṃ rittato passati, tucchato suññato anattato anissariyato akāmakāriyato alabbhanī yato avasavattakato parako vivittato passati, evaṃ dasahākārehi suññataṃ pariggahetvā puna dvādasahākārehi. Pariggaṇhāti, seyyathīdaṃ? Rūpaṃ na satto, na jivo, na naro, na māṇavo, na itchi, na puriso, na attā, na attaniyaṃ, nāhaṃ, na mama, na aññassa, na kassaci, vedanaṃ na satto, na jivo, na naro, na māṇavo, na itchi, na puriso, na attā, na attaniyaṃ, nāhaṃ, na mama, na aññassa, na kassaci, saññaṃ na satto, na jivo, na naro, na māṇavo, na itchi, na puriso, na attā, na attaniyaṃ, nāhaṃ, na mama, na aññassa, na kassaci, saṅkhāraṃ na satto, na jivo, na naro, na māṇavo, na itchi, na puriso, na attā, na attaniyaṃ, nāhaṃ, na mama, na aññassa, na kassaci, viññāṇaṃ na satto, na jivo, na naro, na māṇavo, na itchi, na puriso, na attā, na attaniyaṃ, nāhaṃ, na mama, na aññassa, na kassaci, evaṃ dvādasahākārehi suññataṃ parignhitvā puna tīraṇapariññāvasena dvācattāḷīsāya ākārehi suññataṃ parigaṇhāti, rūpaṃ aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upasaggato calato pabhaṅguto aṇḍuvato attāṇato alenato asaraṇato asaraṇībhūtato rittato suññato tucchato anattato anassādato ādīnavato vipariṇāmadhammato asārakato aghamūlato vadhakato vibhavato sāsavato saṅghatato mārāmisato jātidhammato jarādhammato vyādhidhammato maraṇadhammato sokaparidevadukkhadomanassupāyāsa dhammato samudayato atthaṅgamato nissaraṇato passati, vedanaṃ aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upasaggato calato pabhaṅguto aṇḍuvato attāṇato alenato asaraṇato asaraṇībhūtato rittato suññato tucchato anattato anassādato ādīnavato vipariṇāmadhammato asārakato aghamūlato vadhakato vibhavato sāsavato saṅghatato mārāmisato jātidhammato jarādhammato vyādhidhammato maraṇadhammato sokaparidevadukkhadomanassupāyāsa dhammato samudayato atthaṅgamato nissaraṇato passati,
Saññā aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upasaggato calato pabhaṅguto aṇḍuvato attāṇato alenato asaraṇato asaraṇībhūtato rittato suññato tucchato anattato anassādato ādīnavato vipariṇāmadhammato asārakato aghamūlato vadhakato vibhavato sāsavato saṅghatato mārāmisato jātidhammato jarādhammato vyādhidhammato maraṇadhammato sokaparidevadukkhadomanassupāyāsa dhammato samudayato atthaṅgamato nissaraṇato passati, saṅkhāra aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upasaggato calato pabhaṅguto aṇḍuvato attāṇato alenato asaraṇato asaraṇībhūtato rittato suññato tucchato anattato anassādato ādīnavato vipariṇāmadhammato asārakato aghamūlato vadhakato vibhavato sāsavato saṅghatato mārāmisato jātidhammato jarādhammato vyādhidhammato maraṇadhammato sokaparidevadukkhadomanassupāyāsa dhammato samudayato atthaṅgamato nissaraṇato passati, viññāṇaṃ aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upasaggato calato pabhaṅguto aṇḍuvato attāṇato alenato asaraṇato asaraṇībhūtato rittato suññato tucchato anattato anassādato ādīnavato vipariṇāmadhammato asārakato aghamūlato vadhakato vibhavato sāsavato saṅghatato mārāmisato jātidhammato jarādhammato vyādhidhammato maraṇadhammato sokaparidevadukkhadomanassupāyāsa dhammato samudayato atthaṅgamato nissaraṇato passati, vuttampi vetaṃ: -" rūpaṃ aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upasaggato calato pabhaṅguto aṇḍuvato attāṇato alenato asaraṇato asaraṇībhūtato rittato suññato tucchato anattato anassādato ādīnavato vipariṇāmadhammato asārakato aghamūlato vadhakato vibhavato sāsavato saṅghatato mārāmisato jātidhammato jarādhammato vyādhidhammato maraṇadhammato sokaparidevadukkhadomanassupāyāsa dhammato samudayato atthaṅgamato nissaraṇato passanto suññato lokaṃ avekkhati, vedanaṃ aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upasaggato calato pabhaṅguto aṇḍuvato attāṇato alenato asaraṇato asaraṇībhūtato rittato suññato tucchato anattato anassādato ādīnavato vipariṇāmadhammato asārakato aghamūlato vadhakato vibhavato sāsavato saṅghatato mārāmisato jātidhammato jarādhammato vyādhidhammato maraṇadhammato sokaparidevadukkhadomanassupāyāsa dhammato samudayato atthaṅgamato nissaraṇato passanto suññato lokaṃ avekkhati saññaṃ aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upasaggato calato pabhaṅguto aṇḍuvato attāṇato alenato asaraṇato asaraṇībhūtato rittato suññato tucchato anattato anassādato ādīnavato vipariṇāmadhammato asārakato aghamūlato vadhakato vibhavato sāsavato saṅghatato mārāmisato jātidhammato jarādhammato vyādhidhammato maraṇadhammato sokaparidevadukkhadomanassupāyāsa dhammato samudayato atthaṅgamato nissaraṇato passanto suññato lokaṃ avekkhati saṅkhāraṃ aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upasaggato calato pabhaṅguto aṇḍuvato attāṇato alenato asaraṇato asaraṇībhūtato rittato suññato tucchato anattato anassādato ādīnavato vipariṇāmadhammato asārakato aghamūlato vadhakato vibhavato sāsavato saṅghatato mārāmisato jātidhammato jarādhammato vyādhidhammato maraṇadhammato sokaparidevadukkhadomanassupāyāsa dhammato samudayato atthaṅgamato nissaraṇato passanto suññato lokaṃ avekkhati viññāṇaṃ aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upasaggato calato pabhaṅguto aṇḍuvato attāṇato alenato asaraṇato asaraṇībhūtato rittato suññato tucchato anattato anassādato ādīnavato vipariṇāmadhammato asārakato aghamūlato vadhakato vibhavato sāsavato saṅghatato mārāmisato jātidhammato jarādhammato vyādhidhammato maraṇadhammato sokaparidevadukkhadomanassupāyāsa dhammato samudayato atthaṅgamato nissaraṇato passanto suññato lokaṃ avekkhati [PTS Page 656] [\q 656/]
Suññato lokaṃ avekkhassu mogharāja sadā sato
Attānudiṭṭhiṃ ūhacca evaṃ maccutaro siyā,
Evaṃ lokaṃ avekkhantaṃ maccurājā na passati"ti.
[A]
Evaṃ suññato disvā tilakkhaṇaṃ āropetvā saṅkhāre parigaṇhanto bhayaṃ ca nandiñcavippahāya saṃkāresu udāsīno hoti majjhattho, ahanti vā mamanti vā na gaṇhāti vissaṭṭhabhariyo viya puriso. Yathā nāma purisassa bhariyā bhaveyya iṭṭhā kantā manāpā, so tāya vinā muhuttampi adhivāsetuṃ na sakkuṇeyya, ativiya naṃ mamāyeyya, so taṃ itthiṃ aññena purisena saddhiṃ ṭhitaṃ vā nipannaṃ vā katntiṃ vā hasantiṃ vā disvā kupito assa anattamano, adhimattaṃ domanassaṃ paṭisaṃvedeyya, so aparenasamayena tassā itthiyā dosaṃ disvā muñcitukāmo hutvā taṃ vissajeyya, na naṃ mamanti gaṇheyya, tato taṭṭhāya taṃ yena kenaci saṭṭhiṃ yaṃ kiñci kurumānaṃ disvāpi neva kuppeyya na domanassaṃ āpajjeyya, aññadata, udāsinova bhaveyya

[A,] cūlaniddesa - mogharājamāṇavakapucchā.

[SL Page 493] [\x 493/]

Majjhattho, evamevāyaṃ sabbasaṅkhārehi mucitukāmo hutvā paṭisaṅkhānupassanāya saṅkhāre parigaṇhanto ahaṃ mamāti gahetabbaṃ adisvā bhayaṃ ca nandiṃ ca vippahāya sabbasaṃkhāresu udāsīno hoti majjhattho, tassa evaṃ jānato evaṃ passato tīsubhavesu catusu yonisu pañcasu gatīsu sattasu viññāṇaṭṭhitīsu navasu sattāvāsesu cittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati, upekkhā vā pāṭikulyatā vā saṇṭhāti; seyyathāpi nāma padumapalāse īsaka poṇe udakaphūsitāni patilīyanti patikuṭanti pativaṭṭanti na sampasārīyanti, evameva sabbasaṅkhārehi mucitukāmo hutvā paṭisaṅkhānupassanāya saṅkhāre parigaṇhanto ahaṃ mamāti gahetabbaṃ adisvā bhayaṃ ca nandiṃ ca vippahāya sabbasaṃkhāresu udāsīno hoti majjhattho, tassa evaṃ jānato evaṃ passato tīsubhavesu catusu yonisu pañcasu gatīsu sattasu viññāṇaṭṭhitīsu navasu sattāvāsesu cittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati, upekkhā vā pāṭikulyatā vā saṇṭhāti; seyyathāpi nāma kukkuṭapattaṃ vā nahārudaddulaṃ vā aggimhi pakkhittaṃ patilīyati patikumati pativaṭṭati na sampasārīyati, evameva tassa tīsu bhavesu cittaṃ catusu yenisu pañcasu gatīsu sattasu viññāṇaṭṭhitīsu navasu sattāvāsesu cittaṃ patilīyati patikūmati pativaṭṭati na sampasārīyati, upekkhā vā pāṭikulyatā vā saṇṭhāti, iccassa saṅkārupekkhā ñāṇaṃ nāma uppannaṃ hoti. Taṃ panetaṃ sace santipadaṃ nibbānaṃ santato passati, sabbaṃ saṃkhārapavattaṃ vissajitvā nibbāṇameva pakkhandati; no ce nibbānaṃ santato passati, punappuna [PTS Page 657] [\q 657/] saṅkhārārammaṇameva hutvā pavattati sāmuddikānaṃ disākāko viya; sāmuddikā kira vāṇijakā nāvaṃ ārohantā disā kākaṃ nāma gaṇhantī, te yadā nāvā vātakkhittāvidesaṃ pakkhandati, tīraja na paññāyati, tadā disākākaṃ vissajanti, so kūpakayaṭṭhito ākāsaṃ laṅghitvā sabbā disā vīdisā ca anugantvā sace tiraṃ passati, tadabhimukhova gacchatī, no ce passati punappuna āgantvā kūpakayaṭṭhiṃ yeva allīyati; evameva sace saṅkhārupekkhā ñāṇaṃ santipadaṃ nibbāṇaṃ allīyati; evameva sace saṅkhārupekkhā ñāṇaṃ santipadaṃ nibbāṇaṃ santato passati, sabbaṃ saṃkhārapavattaṃ vissajitvā nibbāṇameva pakkhandati; no ce passati, punappuna saṅkhārārammaṇameva hutvāpavattati. Tadidaṃ suppagge piṭṭhaṃ vaṭṭaya mānaṃ viya nibbaṭṭhitakappāsaṃ vihatamānaṃ viya nānappakārato saṅkhāre pariggahetvā bhayañca nandica pahāya saṅkhāravicinane majjhatthaṃ hutvā tividhānupassanāvasena tiṭṭhati, evaṃ tiṭṭhamānaṃ tavidhavimokkhamkhabhāvaṃ āpajjitvā sattaariyapuggala vibhāgāya paccayo hoti, tatrīdaṃ tividānupassanāvasena pavattanato tiṇṇaṃ indriyānaṃ ādhipateyyavasena tividhavimokkhamukhabhāvaṃ āpajjati nāma. Tisso hi anupassanā tīṇi vimokkhamukhānīti vuccanti, yathāha: " tīṇi kho panimāni vimokkhamukhāni lokanīyā nāya saṃvattanti: sabbasaṅkhāre paricchedaparivaṭumato samanu passanatāya animittāya ca dhātuyā cuttasampakkhandanatāya; sabbasaṅkhāresu mano samuttejanatāya appaṇihitāya ca dhātuyā cittasampakkhandanatāya, sabbadhamme parato samanupassanatāya suññatāya ca dhātuyā cittasampakkhandanatāya, imāni tīṇi vimekkhamukhāni lokaniyānāya saṃvattantī"ti[a] tattha pariccheda

[A.] Paṭṭhānapāli- vimekkhakathā.

[SL Page 494] [\x 494/]

Parivaṭumatoti udayabbayavasena paricchedato ceva parivaṭumato ca, aniccānupassanaṃ hi udayato pubbe saṅkhārā natthīti paricchinditvā tesaṃ gatiṃ samanvesamānaṃ "vayato paraṃ na gacchanti. Ettheva antaradhāyantī"ti parivaṭumato samanupassati; mano samuttejanatāyāti cittasaṃvejanatāya, dukkhānupassanena hi saṅkhāresu cittaṃ saṃvejetī. [PTS Page 658] [\q 658/] parato samanupassanatāyāti nāhaṃ na mamāti evaṃ anattato samanupassanatāya, iti imāni tīṇi padāni aniccānupassanādīnaṃ vasena vuttānīti veditabbāni. Teneva tadanantare pañhavissajjane vuttaṃ: - aniccato manasi karoto khayato saṅkhārā upaṭṭhahanti, dukkhato manasikāroto bhayato saṅkhārā upaṭṭhahanti, anattato manasikaroto suññato saṅkhārā upaṭṭhahantīti. Katame pana te vimekkhā, yesaṃ imāni anupassanāni mukhānīti? Anumitto appaṇihito suññatoti ete tayo, vuttaṃ hetaṃ: - aniccato manasi karonto adhimekkhabahulo animittavimokkhaṃ paṭilabhati, dukkhato manasikaronto passaddhibahulo appaṇihita vimekkhaṃ paṭilabhati, anattato manasikaronto vedabahulo suññata vimokkhaṃ paṭilabhatīti. Ettha ca animitto vimokkhoti animittākārena nibbānaṃ ārammaṇaṃ katvā pavatto ariyamaggo, so hi animittāya dhātuyā uppannattā animitto, kilesehi ca vimittattā vimokekhā, eteneva nayena appaṇihitākārena nibbānaṃ ārammaṇaṃ katvā pavatto appaṇi hito, suññatākārena nibbānaṃ ārammaṇaṃ katvā pavatto suññatoti veditabbo. Yaṃ pana abidhamme-"yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti nīyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Dukkhāpaṭipadaṃ dandhābhiññaṃ. Tasmiṃ samaye phasso hoti. Appaṇihitaṃ ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhanaṃ upasampajja viharati dukkhā paṭipadaṃ dandhābhiññaṃ suññataṃ. Tasmiṃ samaye pañcaṅgikaṃ jhānaṃ hoti: vitakko vicārā pīti sukhaṃ cttassa ekaggatā. Idaṃ vuccati paṭhamaṃ jhānaṃ. Avasesā dhammā jhānasampayuttā.
Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyi pattiyā vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pūtisukhaṃ dutiyajjhānaṃ upasampajja viharati. Dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti. Appaṇihitaṃ hoti. Ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso edibhovaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti taṃ tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ pītisukhaṃ phaṭhamajjhānaṃ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ apekkhāsatipārisuddhiṃ pañcamajjhānaṃ upasampajja viharati. Dukkhāpaṭipadaṃ dandhābhiññaṃ suññata"nti[a] evaṃ vimokkha dvayameva vuttaṃ, taṃ nippariyāyato vipassanāgamanaṃ sandhāya, vipassanāñāṇaṃ hi kiñcāpi paṭisambhidāmagge: "aniccānupassanā ñāṇaṃ1 niccato abhinivesā muccatī2 "ti[b] suññato vimokkho, dukkhānupassanāñāṇaṃ sukhato abinivesā - anattānupassanā ñāṇaṃ attato abhinivesā muccatīti suññato vimokkhoti evaṃ abhinimesamuñcanavasena suññato vimekkhoti ca, aniccānupassanāñāṇaṃ niccato nimittā muccatīti animitto vimokkho, dukkhānupassanāñāṇaṃ suthato nimittāanattānu passanāñāṇaṃ attato nimittā muccatīti animitto vimokkhoti evaṃ nimitta [PTS Page 659] [\q 659/] muñcanavasena animitto vimokkhotica, aniccānupassanāñāṇaṃ niccato paṇidhiyā muccatīti

1. Aniccānupassanaṃ ñāṇantipipāṭṭho. 2. Sī. Abhinivesaṃ muñcatīti. [A.] Visaṅgapālijhānavibhaṅga. [B.] Paṭṭhānapāli0 vimekkhakathā.
[SL Page 495] [\x 495/]

Appanīhito vimokkho, dukkhānupassanāñāṇaṃ sukhato paṇidhiyāanattānupassanāñānaṃattato paṇidhiyā muccatīti appaṇihito vimokkhoti evaṃ paṇidhimuñcanavasena appanihito vimokkhoti ca vuttaṃ, tathāpi taṃ saṅkhāranimittassa avijahanato na nippariyāyena animittaṃ, nippariyāyena pana suññatañceva appaṇihitañca, tassa ca āgamanavasena ariyamaggakkhaṇe vimokkho uddhaṭo, tasmā appaṇihitaṃ suññatanti vimokkhadvaya meva vuttanti veditabbaṃ.

Ayaṃ tāvettha vimokkhakathā.

Yampana vuttaṃ: -" sattaariyapuggalavibhāgāya paccayo hotī"ti, tattha saddhānusārī saddhāvimutto kāyasakkhī ubhatobhāgavimutto dhammānusārī diṭṭhappatto paññāvimuttoti ime tāva satta ariya puggalā, tesaṃ vibhāgāya idaṃ saṅkhārupekkhāñāṇaṃ paccayo hoti; yo hi aniccato manasikaronto adhimokkhabahulo saddhindriyaṃ paṭilabhati; so sotāpattimaggakkhaṇe saddhānusārī hoti; sesesu sattasu ṭhānesu saddhāvimutto. Yo pana dukkhato manasikaronto passaddhibahulo samādhindriyaṃ paṭilabhati, so sabbattha kāyasakkhī nāma hoti. Arūpajjhānaṃ pana patvā aggaphalappatto ubhatobhāgavimuttonāma hoti. Yo pana anattato manasikaronto vedapahulo paññindriyaṃ paṭilabhati, so sotāpattimaggakkhaṇe dhammānusārī hoti, chasu ṭhānesu diṭṭhappatto aggaphale paññāvimuttoti. Vuttaṃ hetaṃ"aniccato manasikaroto saddhandriyaṃ adhimattaṃ hoti, saddhindriyassa adhimattattā sotāpattimaggaṃ paṭilabhati, tenavuccati saddhānusārīti, tathā aniccato [PTS Page 660] [\q 660/] manasikaroto saddhindriyaṃ adhimattaṃ hoti, saddhindriyassa adhimattattā sotāpattiphalaṃ sacchikataṃ hoti, tena vuccati saddhāvimutto"ti ādi. Aparampi vuttaṃ sadda hanto vimuttoti saddhāvumutto; phūṭṭhantaṃ sacchikatoti kāyasakkhī; diṭṭhantaṃ1 pattoti diṭṭhappatto; saddahanto vimuccatīti saddhāvimutto jhānaphassaṃ paṭhamaṃ phusati, pacchā nirodhaṃ nibbāṇaṃ sacchikarotīti kāyasakkhī, dukkhā saṃkhārā sukho nirodhoti ñāṇaṃ hoti; diṭṭhaṃ vīditaṃ sacchikataṃ phusitaṃ paññāyāti diṭṭhappattoti. Itaresu pana catusu saddhaṃ anussarati, saddhāya vā anussarati gacchatīti saddhānusārī, tathā paññāsaṅkhātaṃ dhammaṃ anussarati dhammena vā anussaratīti dhammānusārī, arūpajjhānena ceva ariyamaggena cātiubhatobhāgena vimuttoti ubhato bhāgavimutto. Pajānanto vimuttoti paññāvimuttoti evaṃ vacanattho veditabboti. Saṅkhārupekkhā ñāṇaṃ.

1. Diṭṭhattātipi pāṭṭho.

[SL Page 496] [\x 496/]

Tampanetaṃ purimena ñāṇadvayena atthato ekaṃ, tenāhu porāṇā: idaṃ saṃkhārupekkhāñāṇaṃ ekameva tīṇi nāmāni labhati, heṭṭhā muñcitu kamyatāñāṇaṃ nāma jātaṃ, majjhe paṭisaṅkhānu passanāñāṇaṃ nāma, ante ca sikhāppattaṃ saṅkhārupekkhāñāṇaṃ nāma paḷiyampi vuttaṃ: - " kathaṃ mudvitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṃkhārupekkhāsu ñāṇaṃ? Pavattaṃ nimittaṃ muñcitukamyatāpaṭisaṃkhāsantiṭṭhanāpaññā saṅkhārupekkhāsu ñāṇaṃ upāyāsaṃ muñcitukamyatāpaṭisaṅkhāsantiṭṭhanāpaññā saṅkhārupekkhāsu ñāṇaṃ? 'Uppado dukkha'nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññāsaṅkhārupekkhāsu ñāṇaṃ. 'Pavattaṃ dukkha'nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. Muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ 'upāyāso dukkha'nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññāsaṅkhārupekkhāsu ñāṇaṃ.

'Uppādo bhaya'nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññāsaṅkhārupekkhāsu ñāṇaṃ. 'Pavattaṃ bhaya'nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. Muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. 'Upāyāso bhaya'nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.

'Uppādo sāmisa'nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. 'Pavattaṃ sāmisa'nti muñcitukamyatāpaṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. 'Upāyāso sāmisa'nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.

'Uppādo saṅkhārā'ti muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. Pavattaṃ saṅkhārā'ti muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. 'Muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. 'Upāyāso saṅkhārā'ti muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.

Uppādo saṅkhārā, te saṅkhāre ajjhupekkhatīti saṅkhārupekkhā. Ye ca saṅkhārā yā ca upekkhā ubhopete saṅkhārā, te saṅkhāre ajjhupekkhatīti saṅkhārupekkhā upāyāso saṃkhārāti muñcitukamyatāpaṭisaṃkhā santiṭṭhanāpaññā saṃkhārupekkhāsu ñāṇa"nti. [A] tattha muñcitu kamyatā ca sā paṭisaṃkhā ca santiṭṭhanā cāti muñcitukamyatāpaṭisaṃkhā santiṭṭhanā. Iti pubbabhāge [PTS Page 661] [\q 661/] nibbidāñoṇena nibbinnassa uppādādīni pariccajitukāmatā muñcitukamyatā, muñcanassa upāyakaraṇatthaṃ majjhe paṭisaṃkhānaṃ paṭisaṃkhā, muñcitvā avasāne ajjhupekkhanaṃ santiṭṭhanā, yaṃ sandhāya - uppādo saṃkhārā te saṃkhāre ajjhapekkhatīti saṃkhārupekkhāti ādi vuttaṃ, evaṃekamevidaṃ ñāṇaṃ. Apica imāya pāḷiyā idaṃ ekamevāti veditabbaṃ. Vuttaṃ hetaṃ: - "yā ca muñcitukamyatā yā ca paṭisaṃkhānupassanā yā ca saṃkhārupekkhā, imedhammā ekaṭṭhā, vyañjanameva nāna"nti. [B] evaṃ adhigatasaṃkhārupekkhassa pana imassa kulaputtassa vipassanā sikhāppattā vuṭṭhānagāminī hoti, sikhāppattā vipassanāti vā uṭṭhānagāminīti vā saṃkhārupekkhādiñāṇattayasseva etaṃ nāmaṃ, sā hi sikhaṃ uttamabhāvaṃ pattattā sikhāpattā, vuṭṭhānaṃ gacchatīti vuṭṭhānagāminī, vuṭṭhānaṃ vuccati bahiddhānimittabhūtato abhiniviṭṭha vatthuto ceva ajjhattapavattato ca vuṭṭhahanato maggo, taṃ gacchatīti vuṭṭhānagāminī, maggena saddhiṃ ghaṭīyatīti attho. Tatrāyaṃ abhinivesavuṭṭhānānaṃ āvibhāvatthāya mātikā: ajjhattaṃ abhinivisitvā ajjhattā vuṭṭhāti, ajjhattaṃ abhinivisitvā pahiddhā vuṭṭhāti, bahiddhā abhinivīsitvā bahiddhā vuṭṭhāti, bahiddhā abhinivisitvā ajjhattā vuṭṭhāti, rūpe abhinivisitvā rūpā vuṭṭhāti, rūpe abhinivisitvā arūpā vuṭṭhāti, arūpe abhinivisitvā arūpā vuṭṭhāti, arūpe abhinivisitvā rūpā vuṭṭhāti, ekappahārena padvahi khavdhehi vuṭṭhāti, aniccatoabinivisitvā aniccato vuṭṭhāti, aniccato abhinivisitvā dukkhato anattato vuṭṭhāti, dukkhato abhinivisitvā dukkhato aniccato anattato vuṭṭhāti, anattato abhinivisitvā anattato aniccato dukkhato vuṭṭhāti, kathaṃ? Idhekacco āditova ajjhattasaṃkhāresu abhinivisati, abinivisitvā te passati, yasmā pana na suddha ajjhattadassanamatteneva maggavuṭṭhānaṃ

[A.] Paṭṭhānapāḷi - ñāṇakathā. Pṭhānapāḷi - vimokkhakathā.

[SL Page 497] [\x 497/]

Hoti, bahiddhāpi daṭṭhabbameva, tasmā parassa khavdhepi anupādinna saṅkhārepi aniccaṃ dukkhamanattāti passati, so kālena [PTS Page 662] [\q 662/] ajjhattaṃ sammasati, kālena bahiddhā, tassevaṃ sammasato ajjhattaṃ sammasanakāle vipassanā maggena saddhiṃ ghaṭīyati, ayaṃ ajjhattaṃ abīnivisitvā ajjhattā vuṭṭhāti nāma, sace panassa bahiddhā sammasana kāle vipassanā maggena saddhiṃ ghaṭīyati, ayaṃ ajjhattaṃ abinivisitvā bahiddhā vuṭṭhāti nāma, esa nayo bahiddhā abhinivisitvā bahiddhā ca ajjhattā ca vuṭṭhānepi, aparo āditova rūpe abhinivisati, abinivisitvā bhūtarūpañca upādārūpañca rāsiṃ katvā passati, yasmā pana na suddharūpadassanamatteneva vuṭṭhānaṃ hoti, arūpampi daṭṭhabbameva, tasmā taṃ rūpaṃ ārammaṇaṃ katvā uppannaṃ vedanaṃ saññaṃ saṅkhāre viññāṇañca idaṃ arūpanti arūpaṃ samma sati, so kālena rūpaṃ sammasati, kālena arūpaṃ, tassevaṃ samma sato rūpasammasanakāle vipassanā maggena saddhiṃ ghaṭīyati, ayaṃ rūpe abhinivisitvā rūpā vuṭṭhāti nāma. Sace panassa arūpasammasanakāle vipassanā maggena saddhiṃ ghaṭīyati, ayaṃ rūpe abhinivisitvā arūpā vuṭṭhāti nāma. Esa nayo arūpe abhinivisitvāarūpā rūpā ca vuṭṭhānepi, yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti evaṃ abhinivisitvā evameva vuṭṭhānakāle pana ekappahārena padvahi khavdhehi vuṭṭhāti nāma. Eko āditova aniccato saṅkhāre sammasati, yasmā pana na aniccato sammasanamatteneva vuṭṭhānaṃ hoti, dukkhatopi anattatopi sammasitabbameva, tasmā dukkha topi anattatopi sammasati. Tassevaṃ paṭipannassa aniccato sammasanakāle vuṭṭhānaṃ hoti, ayaṃ aniccato abhinivisitvā aniccato vuṭṭhāti nāma. Sace panassa dukkhato anattato sammasanakāle vuṭṭhānaṃ hoti. Ayaṃ aniccato abhinivisitvā dukkhato anattato vuṭṭhāti nāma; esa nayo dukkhato anattato abhinivisitvā sesavuṭṭhānesupi. Ettha ca yopi aniccato abiniviṭṭho, yopi dukkhato, yopi anattato, vuṭṭhānakāle ca aniccato vuṭṭhānaṃ hoti. Tayopi janā adhimokkhabahulā honti, saddhindriyaṃ paṭilabhanti, animittavimokkhena vimuccanti; paṭhamamaggakkhaṇe saddhānusārino honti; sattasu ṭhānesu saddhāvimuttā. [PTS Page 663] [\q 663/] sace pana dukkhato vuṭṭhānaṃ hoti, tayopi janā passaddhibahulā honti, samādhindriyaṃ paṭilabhanti, appaṇihitavimokkhena vimuccanti, sabbattha kāyasakkhino honti. Yassa panettha arūpajjhānaṃ pādakaṃ, so aggaphale ubhatobhāgavimutto hoti. Atha tesaṃ anattato vuṭṭhānaṃ hoti. Tayopi janā vedabahulā honti, paññindriyaṃ paṭilabhanti, suññatā vimokkhena vimuccanti, paṭhama maggakkhaṇe dhammānusārino honti, chasu ṭhānesu diṭṭhippattā, aggaphale paññāvimuttāti.

[SL Page 498] [\x 498/]

Idāni saddhiṃ purimapacchimañāṇehi imissā vuṭṭhānagāminiyā vipassanāya āñcībhāvatthaṃ dvādasa upama veditabbā. Tāsaṃ idaṃ uddānaṃ: -

"Vaggulī kaṇhasappo ca gharaṃ go yakkhi dārako,
Khudaṃ pipāsaṃ sītunhaṃ avdhakāraṃ visena cā"ti.

Imā ca upamā bhayatupaṭṭhānatoppabhūti yattha katthaci ñāṇe ṭhatvā āharituṃ vaṭṭeyyūṃ, imasmiṃ pana ṭhāne āhariyamānāsu bhayatupaṭṭhānato yāva phalañāṇā sabbaṃ pākaṭaṃ hoti. Tasmā idheva āharatabbāti vuttā. "Vaggulī"ti ekā kira vaggulī, ettha pupphaṃ vā phalaṃ vā labhissāmīti pañcasākhe madhukarukkhe nilīyitvā ekaṃ sākaṃ parimasitvā na tattha kiñci pupphaṃ vā phalaṃ vā gayahūpagaṃ addasā, yathā ca ekaṃ, evaṃ dutiyaṃ tatiyaṃ catutthaṃ pañcamampi sādhaṃ parāmasitvā nāddasa, sā 'aphalo vatāyaṃ rukkho, natthettha kiñci gayhūpaga'nti tasmiṃ rukkhe ālayaṃ vissajitvā ujukāya sākhāya āruyha viṭa pantarena sīsaṃ nīharitvā uddhaṃ ulloketvā ākāse uppatitvā aññasmiṃ phalarukkhe nilīyi, tattha vaggulī viya yogāvacaro daṭṭhabbo, pañcasākho madhukarukkho viya pañcupādānakkhandhā, tattha vagguliyā nilīyanaṃ viya yogino khandhapañcake abhiniveso, tassā ekekaṃ sākhaṃ parimasitvā kiñci gayhūpagaṃ adisvā avasesa ṣākhāparāmasanaṃ viya yogino rūpakkhandhaṃ sammasitvā tattha kiñci gayhūpagaṃ adīsvā avasesakhandhasammasanaṃ, tassā "aphalo vatāyaṃ rukkho"ti rukkhe ālayavissajjanaṃ viya yogino pañcasupi khavdhesu aniccalakkhaṇādidassanavasena [PTS Page 664] [\q 664/] nibbinnassa mucitukamya tādiñāṇattayaṃ, tassā ujukāya sākhāya upari ārohanaṃ viya yogino anulomaṃ, sīsaṃ nīharitvā uddhaṃ ullokanaṃ viya gota; bhuñāṇaṃ, ākāse uppatanaṃ viya maggañāṇaṃ, aññasmiṃ phalarukkhe nilīyanaṃ viya phalañāṇaṃ, kaṇhasappūpamā paṭisaṅkhāñāṇe vuttāva, upamāsaṃsandane panettha sappassa vissajjanaṃ viya gotrabhuñāṇaṃ, muñcitvā āgatamaggaṃ olokentassa ṭhānaṃ viya maggañāṇaṃ, gantvā abhayaṭṭhāne ṭhānaṃ viya phalañāṇanti ayaṃ viseso. "Gharaṃ"ti gharasāmike kira sāyaṃ bhuñjitvā sayanaṃ āruyha niddaṃ okkante gharaṃ ādittaṃ, so pabujjhitvā aggiṃ disvā bhīto sādhuvatassa sace aḍayhamāno nikkhayeyyanti olokayamāno maggaṃ disvā nikkhamitvā vegena khemaṭṭhānaṃ gantvā ṭhito, tattha gharasā mikassa bhuñjitvā sayanaṃ āruyha niddokkamanaṃ viya bālaputhujjanassa khandhapañcake ahaṃ mamanti gahaṇaṃ, pabujjhitvā aggiṃ disvā bhitakālo viya sammāpaṭipadaṃ paṭipajjitvā tilakkhaṇaṃ disvā bhayatu paṭṭhānañānaṃ, nikkhamanamaggaolokanaṃ viya vuñcitukamyatā ñāṇaṃ, maggadassanaṃ viya anulomaṃ, nikkhamanaṃ viya gotrabhuñāṇaṃ, vegena gamanaṃ viya maggañānaṃ, khemaṭṭhāne ṭhānaṃ viya phalañāṇaṃ.

[SL Page 499] [\x 499/]

"Go"ti ekassa kira kassakassa rattibhāge niddaṃ okkantassa vajaṃbhivditvā goṇā palātā, so paccusasamaye tattha gantvā olokento tesaṃ palātabhāvaṃ ñātvā anupadaṃ gantvā rañño goṇe addasā, ete mayhaṃ goṇāti sallakkhetvā āharanto pabhātakāle nayime mayhaṃ goṇā rañño goṇāti sañjānitvā yāva maṃcoro ayanti gahetvā rājajurisā na anayavyasanaṃ pāpenti tāvadeva palāyissāmīti bhīto goṇe pahāya vegena palāyitvā nibbhayṭhāne aṭṭhāsi, tattha mayhaṃ goṇāti rājagoṇānaṃ gahaṇaṃ viya bālaputhujjanassa ahaṃ mamanti khandhānaṃ gahaṇaṃ, pabhāte rājagoṇāti sañjānanaṃ viya yogino tilakkhaṇavasena khandhānaṃ aniccā dukkhā anattāti sañjānanaṃ, bhītakālo viya bhayatupaṭṭhānañāṇaṃ, vissajitvā gantukāmatā viya muñcitukamyatā, vissajjanaṃ viya gotrabhu, palāyanaṃ viya maggo, palāyitvā abhayadese ṭhānaṃ viya phalaṃ, [PTS Page 665] [\q 665/] "yakkhī"ti eko kira puriso yakkhīṇiyā saddhiṃ saṃvāsaṃ kappesi, sā rattibhāge "sutto aya"nti manatvā āmakasusānaṃ gantvā manussamaṃsaṃ khādati; so kuhiṃ esā gacchatīti anukhandhitvā manussamaṃsaṃ khādamānaṃ disvā tassā amanussa bhāvaṃ ñatvā yāva maṃna khādati tāva palāyissamīti bhitova vegena palāyitvā khemaṭṭhāne aṭṭhāsi, tattha yakkhiṇiyā saddhiṃ saṃvāso viya khandhānaṃ ahaṃ mamanti gahaṇaṃ; susāne manussamaṃsaṃ khādamānaṃ disvā yakkhini ayanti jānanaṃ viya khandhānaṃ tilakkhaṇaṃ disvā aniccādibhāvajānanaṃ, bhitakālo viya bhayatupaṭṭhānaṃ. Palāyītu kāmatā viya muñcitukamyatā; susānavijahanaṃ viya gotrabhu; vegena palāyanaṃ viya maggo; abhayadese ṭhānaṃ viya palaṃ. "Dārako"ti ekā kira puttagiddhīnī itthi, sā uparipāsāde nisinnāva antara vitiyaṃ dārakasaddaṃ sutvā putto nukho me kenaci ciheṭṭhiyatīti vegasā ganṭhvā attano puttoti saññāya paraputtaṃ aggahesi, sā paraputto ayanti sañjānitvā okkappamānā itocito ca oḍalāketvā mā yeva maṃ koci dārakacorī ayanti vadeyyāti dārakaṃ tattheva oropetvā puna vegasā pāsādaṃ āruyha nisīdi. Tattha attano puttasaññāya paraputtassa gahaṇaṃ viya ahaṃ mamanti pañcakkhandhagahaṇaṃ, paraputto ayanti sañjānanaṃ viya tilakkhaṇa vasena nāhaṃ na mamanti sañjānanaṃ, ottappanaṃ viya bhayatupaṭṭhānaṃ, ito cito ca olokanaṃ viya muñcitukamyatāñāṇaṃ; tattheva dārakassa oropanaṃ viya anulomaṃ; oropetvā antara vithiyaṃ ṭhitakālo viya gotrabhu; pāsādāruhanaṃ viya maggo; āruyha nisīdanaṃ viya phalaṃ. "Khudaṃ pipāsaṃ situṇhaṃ avdhakāraṃ visena cā"ti imā pana cha upamā vuṭṭhānagāminiyā vipassanāya ṭhitassa lokuttaradhammābhimukhaṃ ninnapoṇapabbhārabhāvadassanatthaṃ vuttā, yathā hi khudāya abibhutojighacchito puriso sādurasabhojanaṃ pattheti.

[SL Page 500] [\x 500/]

Evamevāyaṃ saṃsāravaṭṭajighacchāya phuṭṭho yogavacaro amatarasaṃ kāyagatāsatibhojanaṃ pattheti, yathā ca pipāsito puriso parisussa mānakaṇṭhamukho anekaṅgasambhāraṃ pānakaṃ pattheti, evamevāyaṃ saṃsāravaṭṭapipāsāya [PTS Page 666] [\q 666/] phuṭṭho yogāvacaro ariyaṃ aṭṭhaṅgikamaggapānaṃ pattheti, yathā pana sītasamphūṭṭho puriso uṇha pattheti, evaṃ mevāyaṃ saṃsāravaṭṭe taṇhāsinehasītena phuṭṭho yogāvacaro kilesasantāpakaṃ maggatejaṃ pattheti, yathāca uṇhasamphuṭṭho puriso sītaṃ pattheti, evamevāyaṃ saṃsāravaṭṭe ekādasaggisantā pasantatto yogāvacaro ekādasaggivūpasamaṃ nibbāṇaṃ, yathā pana andhakārapareto puriso ālokaṃ pattheti, evamevāyaṃ avijjandhakārena onaddhapariyonaddho yogāvacaro ñāṇālokaṃ magga bhāvanaṃ pattheti. Yathā ca visasamphūṭṭho puriso visanighātanaṃ bhesajjaṃ pattheti, evamevāyaṃ kilesavisasamphūṭṭho yogavacaro kilesavisanimmathanaṃ amatosadhaṃ nibbānaṃ pattheti. Tena vuttaṃ" tassevaṃ jānato evaṃ passato tīsu bhavesu -pe-navasu sattāvāsesu cittaṃ patilīyati patikūṭati pativaṭṭati na sampasārī yati, upekkhā vā pāṭikulyatā vā saṇṭhāti, yyethāpi nāma paduma palāse īsakapoṇe"ti sabbaṃ pubbe vuttanayeneva veditabbaṃ, ettāvatā ca panesa patilīnacaro nāma hoti. Yaṃ sandhāya vuttaṃ: -

"Patilīnacarassa bhikkhuno bhajamānassa vicittamāsanaṃ,
Sāmaggiyamāhu tassa taṃ yo attānaṃ bhavane na dassaye"ti, [a]

Evamidaṃ saṅkhārupekkhāñāṇaṃ yogino patilīnacarabhāvaṃ niyametvā uttariṃ ariyamaggassāpi bojjhaṅgamaggaṅgajhānaṅgapaṭi padāvimokkhavisesaṃ niyameti. Keci hi therā bojjhaṅgamaggaṅgajhānaṅgānaṃ visesaṃ pādakajjhānaṃ niyametīti vadanti; keci vipassanāya ārammaṇabhūtā khandhā niyamentīti vadanti , keci puggalajjhāsayo niyametīti vadanti, tesampi vādesu ayaṃ pubbabhāgavuṭṭhānagāminīvipassanā niyameti yevāti veditabbi. Tatrāyaṃ anupubbakathā: -1 vipassanāniyamena hi sukkhavipassakassa uppanna maggopi samāpattilābino jhānaṃ padākaṃ akatvā uppanna maggopi paṭhamajjhānaṃ pādakaṃ [PTS Page 667] [\q 667/] katvā pakiṇṇasaṅkhāre sammasitvo uppāditamaggopi paṭhamajjhānikāva honti, sabbosu satta bojjhaṅgāni aṭṭhamaggaṅgāni pañcajhānaṅgānī honti, tesaṃ hī pubbabhāgavipassanā somanassasahagatāpi upekkhāsahagatāpi hutvā vuṭhānakāle saṅkharupekkhābhāvaṃ patvā somanassasahagatāva hoti. Padvakanaye dutiyatatiyacatutthajjhānāni pādakāni katvā appaditamaggesu yathākkameneva jhānaṃ caturaṅgikaṃ tivaṅgikaṃ

1. Ma. 1. Āṭupubbikathā. [A.] Mahāniddesa - mitteyyasutta.

[SL Page 501] [\x 501/]

Duvaṅgikañca hoti, sabbesu pana sattamaggaṅgāni honti. Catutthe cha bojjhaṅgānī, ayaṃ viseso pādakajjhānaniyamena ceva vipassanāniyamena ca hoti, tesampi hi pubbabhāgavipassanā somanassa sahagatāpi upekkhāsahagatāpi hoti, vuṭṭhānagāminī somanassasahagatāca. Pañcamajjhānaṃ pādakaṃ katvā nibbattita magge pana upekkhācittekaggatāvasena dve jhānaṅgāni, bojjhaṅgamaggaṅgāni cha satta ceva, ayampi viseso ubhayaniyama vasona hotī; imasmiṃ hi naye pubbabhāgavipassanā somanassasahagatā vā upekkhā sahagatā vā hoti, vuṭṭhānagāminī apekkhāsahagatāva. Arūpajjhānānī padākāni katvā uppāditamaggepi eseva nayo. Evaṃ pādakajjhānato vuṭṭhāya ye keci saṅkhāre sammasitvā nibbattitamaggassa āsannapadese vuṭṭhitasamāpatti attano sadisabhāvaṃ karoti, bhumivanṇo viya godhāvaṇṇassa. Dutiyatthera vāde pana yato yato samāpattito vuṭṭhāya ye ye samāpatti dhamme sammasitvā maggo nibbattito hoti, taṃ taṃ samāpattisadi sova so hoti, 1 tatrāpi ca vipassanāniyamo vuttanayeneva veditabbo. Tatiyattheravāde attano attano ajjhāsayānu rūpena yaṃ yaṃ jhānaṃ pādakaṃ katvā ye ye jhānadhamme sammasitvā maggo nibbattito, taṃ taṃ jhānasadisova so hoti. Pāda kajjhānaṃ pana vinā2ajjhāsayamatteneva taṃ na sijjhati, svāya mattho navdako vādasuttena dipetabbo. Etthāpi ca vipassanā niyamo vuttanayeneva veditabbo. Evaṃ tāva saṅkhārupekkhā bojjhaṅgamaggaṅgajhānaṅgāni niyametīti veditabbā. Sace tanāyaṃ ādito kileso vikkhambhayamānā dukkhena sappayogena sasaṅkhārena vikkhambhetuṃ asakkhi, dukkhāpaṭipadā nāma hoti. Vipariyāyena [PTS Page 668] [\q 668/] sukhā paṭipadā, kilese pana vikkhambhetvā vipassanāparivāsaṃ maggapātubhāvaṃ sanikaṃ kurumānā dandhābhiññā nāma hoti. Vipariyāyena khippābhiññā iti ayaṃ saṅkhārupekkhā āgamanīyaṭṭhāne ṭhatvā attano atthino maggassa nāmaṃ deti, tena maggo cattāra nāmāni labhati. Sā panāyaṃ paṭipadā kassaci bhikkhuno nānā hoti. Kassaci catusupa maggesu ekāva, buddhānaṃ pana cattāropi maggā sukhāpaṭipadā khippābhiññāva ahesuṃ, tathā dhammasenāpatissa, mahā moggallānattherassa pana paṭhamamaggo sukhāpaṭipado khippābhiñño ahosi, apari tayo dukkhāpaṭipadā dandhābhiññā. Yathā ca paṭipadā, evaṃ adhipatayobi kassaci bhikkuno catusu maggesu nānā honti kassaci catusupi ekāva. Evaṃ saṅkhārupekkhā paṭipadāvisesaṃ niyameti, yatā pana vimokkhavisesaṃ niyameti taṃ pubbe vuttameva. Apica maggo nāma pañcahi kāraṇehi nāmaṃ labhati sarasene vā paccanikena vā saguṇena vā ārammaṇena vā āgamanena vā, sace

1. Sī 1 samāpatti sadisova hoti. 2. Ma. Sammasitajjhānaṃ vā.

[SL Page 502] [\x 502/]

Hi saṅkhārupekkhā aniccato saṅkhāre sammasitvā vuṭṭhāti, animitta vimokkhena vimuccati, sace dukkhato sammasitvā vuṭṭhāti appaṇi hitavimokkhena vimuccati. Sace anattato sammasitvā vuṭṭhāti suññatavimokkhena vimuccati. Sace anattato sammasitvā vuṭṭhāti suññatavimokkhena vimuccati idaṃ sarasato nāmaṃ nāma. Yasmā panesa aniccānupassanāya saṅkhārānaṃ ghanavinibebhāgaṃ katvā niccanimittadhuvanimittasassatanimittāni pajahanto āgato. Tasmā animitto, dukkhānupassanāya pana sukhasaññaṃ pahāya paṇidhiṃ patthanaṃ sukkhāpetvā āgatattā appaṇihito, anattānupassanāya attasattapuggalasaññaṃ pahāya saṅkhārānaṃ suññato diṭṭhattā suññatoti idaṃ paccanikato nāmaṃ nāma. Rāgadīhi panesa suññattā suññato, rūpanimittādīnaṃ rāganimittādīnaṃ yeva vā abhāvena animitto, rūpanimittādīnaṃ rāganimittādīnaṃ yeva vā abhāvena animitto, rāgapaṇidiādīnaṃ abhāvato appaṇihitoti idamassa saguṇato nāmaṃ. Svāyaṃ suññaṃ animittaṃ appaṇihitañca nibbānaṃ ārammaṇaṃ karotītipi suññato animitto appaṇihitoti vuccati. Idamassa ārammaṇato nāmaṃ. [PTS Page 669] [\q 669/] āgamanaṃ pana duvidhaṃ vipassanāgamanaṃ maggāgamanañca, tattha magge vipassanā gamanaṃ labhati, phale maggāgamanaṃ, anattānupassanāhi suññātā nāma. Suññatavipassanāya maggo suññato, aniccānupassanā animittā nāma, animittavipassanāya magegā animitto, idaṃ pana nāmaṃ na abhidhammapariyāyena labbhati, suttantapariyāyena labbhati, tatrahi gotubhuñāṇaṃ animittaṃ nibbāṇaṃ ārammaṇaṃ katvā animittanāmakaṃ hutvā sayaṃ āgamanīyaṭṭhāne ṭhatvā maggassanāmaṃ detīti vadanti, tena maggo animittoti vutto, maggāgamanena pana phalaṃ animittanti yujjateva. Dukkhānupassanā saṅkhāresu paṇidiṃ sukkhāpetvā āgatattā appaṇihitā nāma, appaṇihita vipassanāya maggo appaṇihito, appaṇihitamaggassa phalaṃ appaṇihitaṃ, evaṃ vipassanā attano nāmaṃ maggassa deti, maggo phalassāti idaṃ āgamanato nāmaṃ. Evamayaṃ saṅkhārupekkhā vimekkhavisesaṃ niyametīti.

Saṅkhārupekkhāñāṇaṃ niṭṭhitaṃ.
Tassa taṃ saṅkhārupekkhāñāṇaṃ āsevantassa bhāventassa bahulīkarontassa adhimokkhasaddhā balavatarā nibbattati, viriyaṃ sūpaggahitaṃ hoti, sati sūpaṭṭhitā, cittaṃ susamāhitaṃ, tikkhatarā saṅkhārupekkhā uppajjati, tassa dāni maggo uppajjissatīti saṅkhārupekkā saṃkhāre aniccāti vā dukkhāti vā anattāti vā sammasitvā bhavaṅgaṃ otarati, bhavaṅgānantaraṃ saṅkhārupkhoya katana yeneva saṅkhāre aniccāti vā dukkhāti vā anattāti vā ārammaṇaṃ kurumānaṃ uppajjati manodvārāvajjanaṃ, tato bhavaṅgaṃ

[SL Page 503] [\x 503/]

Āvaṭṭetvā appannassa tassa kiriyacittassānantaraṃ avicikaṃ cittasantatiṃ anuppabandhamānaṃ tatheva saṅkhāre ārammaṇaṃ katvā uppajjati paṭhamaṃ javanacittaṃ, yaṃ parikammanti vucacti, tadanantaraṃ tatheva saṅkhāre ārammaṇaṃ katvā uppajjati dutiyaṃ javanacittaṃ, yaṃ apacāranti vuccati. Tadanantarampi [PTS Page 670] [\q 670/] tatheva saṅkhāre ārammaṇaṃ katvā uppajjati tatiyaṃ javanacittaṃ, yaṃ anulomanti vuccati. Idaṃ nesaṃ pāṭiyekkaṃ nāmaṃ. Avisesena pana tividhaṃ petaṃ āsevanantipi parikammantipi upacārantipi anulomantipi cattuṃ paṭṭati; kissaanulomaṃ? Purimapacchimabhāgānaṃ. Taṃ hi purimānaṃ aṭṭhannaṃ vipassanāñāṇānaṃ tathakiccatāya anulometi, upari ca sattatiṃsāya bodhipakkhiyadhammānaṃ, taṃ hi aniccalakkaṇādivasena saṅkhāre ārabbha pavattattā udayabbayavantānaṃ yeva vata dhammānaṃudayabbayañāṇaṃ uppādavaye addasāti ca- bhaṅgavantānaṃ yeva vata bhaṅgānupassanaṃ bhaṅgaṃ addasāti ca sabhayaṃ yeva vata bhayatupaṭṭhānassa bhayato upaṭṭhitanti ca- sādīnave yeva vata ādīnavānu passanaṃ ādīnavaṃ addasāti ca- nibbivditabbe yeva vata nibbidāñāṇaṃ nibbinnanti camuñcitabbamhi yeva vata muñcitukamyatāñāṇaṃ muñcitukāmaṃ jātanti capaṭisaṅkhātabbaṃ yeva vata paṭisaṅkhāñāṇena paṭisaṅkhātanti ca - upekkhitabbaṃyeva vata saṅkhārupekkhāya upekkhitanti ca atthato vadamānaṃ viya imesañca aṭṭhannaṃ ñāṇānaṃ tathakiccatāya anulometi; upari ca sattatiṃsāya bodhipakkhiya dhammānaṃ tāya paṭipattayā pattabbattā; yathā hi dhammiko rājā vinicchayaṭṭhāne nisinno vohārikamahāmattānaṃ vinicchayaṃ sutvā agatigamanaṃ pahāya majjhattho hutvā evaṃ hotuti anumoda māno tesañca vinicchayassa anulometi, porāṇassa ca rāja dhammassa; evaṃ sampadamidaṃ veditabbaṃ. Rājā viya hi anulomañāṇaṃ, aṭṭhavohārikamahāmattā viya aṭṭhañāṇāni, porāṇarājadhammo viya sattatiṃsabodhipakkhiyā, tattha yathā rājā evaṃ hotuti vadamāno vohārikānañca vinicchayassa rājadhammassa ca anulometi, evamidaṃ aniccādivasena saṅkhāre ārabbha uppajjamānaṃ aṭṭhannadva ñāṇānaṃ tathakiccatāya anulometi, upari ca sattatiṃsāya bodhipakkhiya dhammānaṃ, teneva saccānulomikañāṇanti vuccatīti.

Anulomañāṇaṃ niṭṭhitaṃ. [PTS Page 671] [\q 671/]

Idañca pana anulomañāṇaṃ saṅkhārārammaṇāya vuṭṭhānagāminiyā vipassanāya pariyosānaṃ hoti, sabbena sabbaṃ pana gotra bhuñānaṃ vuṭṭhānagāminiyā vipassanāya pariyosānaṃ; idāni tassā yeva vuṭṭhānagāminiyā vipassanāya asammohatthaṃ ayaṃ suttasaṃ sandanā veditabbā. Seyyathīdaṃ? Ayaṃ hi vuṭṭhānagāminīvipassanā

[SL Page 504] [\x 504/]

Saḷāyatana vibhaṅgasutte "atammayataṃ bhikkhave nissāya atammayataṃ āgamma yāyaṃ upekhā ekattā ekattasitā taṃ pajahatha taṃ samatikkamathā"ti evaṃ atammayatāti vuttā, alagaddasuttante "nibbivdaṃ virajjati virāgā vimuccatī"ti evaṃ nibbidāti vuttā, susīmasuttante "pubbe ko susima dhammaṭṭhitiñānaṃ pacchā nibbāṇe ñāṇaṃ "ti evaṃ dhammaṭṭhitiñāṇanti vuttā, poṭṭhapādasuttante "saññā kho poṭṭhapāda paṭhamaṃ uppajjati pacchā ñāṇaṃ"ti evaṃ saññagganti vuttā, dasuttarasuttante "paṭipadāñāṇadassanavisuddhi pārisuddhi padhāniyaṅgaṃ"ti evaṃ pārisundipadhāniyaṅganti vuttā, paṭisambhidāmagge " yā camuñcitukamyatā yā ca paṭisaṅkhānupassanā yā ca saṅkhārupekkhā ime dhammā ekaṭṭhā vyañjanameva nānaṃ"ti evaṃ tīhi nāmehi vuttā, paṭṭhāne "anulomaṃ gotrabhussa anulomaṃ vodānassā"ti evaṃ dvīhi* nāmehi vuttā, rathavīnītasuttante " kiṃ panāvuso paṭipadāñāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī"ti evaṃ paṭipadāñāṇadassanavisuddhīti vuttā.

Iti nekehi nāmehi kittitā yā mahesinā,
Vuṭṭhānagāminī santā parisuddhā vipassanā.

Vuṭṭhātukāmo saṃsāra dukkhapaṅkā mahabbhayā.
Kareyya satataṃ tattha yogaṃ paṇḍitajātikoti.

Iti sādhujanapāmojjatthāya kate vusuddhimagge

Paññābhāvanādhikāre

Paṭipadāñāṇadassanavisuddhiniddeso nāma

Ekavīsatimo paricchedo. [PTS Page 672] [\q 672/]

22.

Ñāṇadassanavisuddhi niddeso.

Ito paraṃ gotrabhuñāṇaṃ hoti. Taṃ maggassa āvajjanaṭṭhāni yattā neva paṭipadāñāṇadassanavisundiṃ na ñāṇadassanavisuddhiṃ bhajati. Antarā abbohārikameva hoti, vipassāsote patitattā pana vipassanāti saṅkhaṃ gacchati. Sotāpattimaggo sakadāgāmimaggo anāgāmivaggo arahattamaggoti imesu pana catusu maggesu ñāṇaṃ ñāṇadassanavisuddhi nāma; tattha paṭhamamaggañānaṃ tāva sampādetu kāmena aññaṃ kiñci kātabbaṃ nāma natthi, yaṃ hi tena kātabbaṃ siyā taṃ anulomāvasānaṃ vipassanaṃuppādentena katameva.

*Tīhi.

[SL Page 505] [\x 505/]

Evaṃ uppannaanulomañāṇassa panassa tehi tīhipi anuloma ñāṇehi attano balānurūpena thūlathūle saccapaṭicchādake tamamhi antaradhāpite sabbasaṅkhāragatesu cittaṃ na pakkhandati na santiṭṭhati nādimuccati na sajjati na laggati na bajjhati, paduma palā sato udakaṃ viya patilīyati patikuṭati pativaṭṭati; sabbaṃ nimittā rammaṇampi sabbaṃ pavattārammaṇampi paḷibodhato upaṭṭhāti. Athassa sabbasmiṃ nimittapavattārammaṇe paḷibodhato upaṭṭhite anulomañāṇassa āsevanante animittaṃ appavattaṃ visaṅkhāraṃ nirodhaṃ nibbānaṃ ārammaṇi kurumānaṃ puthujjanagottaṃ puthujjana saṅkhaṃ puthujjanabhumiṃ atikkamamānaṃ ariyagottaṃ ariyasaṅkhi ariya bhumiṃ okkamamānaṃ nibbāṇārammaṇe paṭhamāvaṭṭana paṭhamābhoga paṭhamasamannāhārabhūtaṃ maggassa anantarasamanantarāsevana [PTS Page 673] [\q 673/] ṅpa nissayanatthivigatavasena chahi ākārehi paccayabhāvaṃ sādhayamānaṃ sikhāppattaṃ vipassanāya muddhabhūtaṃ apunarāvattakaṃ uppajjati gotra bhuñāṇaṃ, yaṃ sandhāya vuttaṃ: " kathaṃ bahiddhā vuṭṭhānavivaṭṭane paññā gotrabhuñāṇaṃ? Uppādaṃ abhibhuyyatīti gota;bhu, pavattaṃ kathaṃ bahiddhā vuṭṭhānavivaṭṭane paññā gotrabhuñāṇaṃ? Upāyāsaṃ abhibhuyatīti gotrabhu, bahindā saṅkhāranimittaṃ abhibhuyyatīti gotrabhu, anuppādaṃ pakkhandatīti gotubhu, appavattaṃ -pe-anupāyāsaṃ nirodhaṃ nibbāṇaṃ pakkhandatīti gotrabhu, uppādaṃ abhibhuyitvā anuppādaṃ pakkhandatīti gotubhu"ti[a] sabbaṃ vitthāretabbaṃ. Tatrāyaṃ ekāvajjanena ekavīthiyaṃ pavtamānānampi anulomagotrabhunaṃ nānārammaṇe pavattanākāradīpikā upamā: yathāhi mahāmātikaṃ laṅghitvā paratīre patiṭṭhātukāmo puriso vegena dhāvitvā mātikāya orimatīre rukkhasākhaṃya bandhitvā olambitaṃ rajjuṃ vā yaṭṭhiṃ vā gahetvā ullaṅghitvāparatīraninna poṇapabbhārakāyo hutvā paratīrassa uparibhāgaṃ patto taṃ muñcitvā vedhamāno paratire patitvā sanikaṃ patiṭṭhāti evamevāyaṃ yogāvacaropi bhava yoni gati ṭṭhiti nivāsānaṃ paratīhabhute nibbāṇe patiṭṭhātukāmo udayabbayānupassanādinā vegena dhāvitvā attabhāvarukkhasākhāya olambitaṃ rūparajjuṃ vā vedanādisu aññataradaṇḍaṃ vā aniccanti vā dukkhanti vā anattāti vāti anulomāvajjanena gahetvā taṃ amuñcamānova paṭhamena anulomācittena ullaṅghitvā dutiyena paratiraninnapoṇapabbhārakāyo viya nibbāṇaninnapoṇapabbhāra mānaso hutvā tatiyena paratīrassa uparibhāgaṃ patto viya idāni pattabbassa nibbāṇassa āsanno hutvā tassa cittassa nirodhena taṃ saṅkhārārammaṇaṃ muñcitvā gotrabhucittena visaṅkhāre paratīra bhute nibbāṇe patati, ekārammaṇe pana aladdhāsevanatāya vedhamāno so puriso viya na tāva suppatiṭṭhito hoti, tato maggañāṇena patiṭṭhātīti. Tattha anulomaṃ saccapaṭicchādakaṃ kilesa

[A.] Paṭṭhānapāḷi - ñāṇakathā.

[SL Page 506] [\x 506/]

Tamaṃ vinodetuṃ sakkoti, na nibbāṇamānarammaṇaṃ kātuṃ; gota;bhu nibbāṇameva ārammaṇaṃ kātuṃ sakkoti, na saccapaṭicchādakaṃ tamaṃ vinodetuṃ, tatrāyaṃ upamā: [PTS Page 674] [\q 674/] eko kira cakkhumā puriso nakkhattayogaṃ jānissāmīti rattibhāge nikkhamitvā candaṃ passituṃ uddhaṃ ullokesi. Tassa valāhakehi paṭicchannattā cando na paññāyittha, atheko vāto uṭṭhahitvā: thūlathūle valāhake viddhaṃ sesi, aparo majjhime, aparo sukhumepi, tato so puriso vigata valāhake nabhe candaṃ disvā nakkhattayogaṃ aññāsi. Tattha tayo valāhakā viya saccapaṭicchādakaṃ thūlamajjhimasukhumaṃ kilesandhakāraṃ, tayo vātā viya tīṇi anulomacittāni, cakkhumā puriso viya gotrabhugñāṇaṃ, cavdo viya nibbāṇaṃ, ekekassa vātassa yathākka mena valāhakaviddhaṃsanaṃ viya ekekassa anulomacittassa sacca paṭicchādakatamavinodanaṃ, vigatavalāhake nahe tassa purisassa visuddhavandadassanaṃ viya vigate saccapaṭicchādake tame gotrabhuñāṇassa visuddhanibbāṇadassanaṃ, yatheva hi tayo vātā chandapaṭicchā dake valāhakeyeva viddhaṃsetuṃ sakkonti. Na candaṃ daṭṭhuṃ, evaṃ anulomāni saccapaṭicchādakaṃ tamaṃyeva vinodetuṃ sakkonti na nibbāṇaṃ daṭṭhuṃ, yathā so puriso cavdameva daṭṭhuṃ sakkoti, na valāhake viddhaṃsetuṃ, evaṃ gotrabhuñāṇaṃ nibbāṇameva daṭṭhuṃ sakkoti. Na kilesatamaṃ vinodetuṃ, teneva cetaṃ maggassa āvajjananti vuccati, taṃ hi anāvajjanampi samānaṃ āvajjanaṭṭhāne ṭhatvā " evaṃ nibbattāhī"ti maggassa saññaṃ datvā viya nirujjhati, maggopi tena dinnasaññaṃ amuñcitvāva avīcisantativasena taṃ ñāṇaṃ anuppabandhamāno anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ dosakkhandhaṃ mohakkhandhaṃ nibbijjhamānova padālaya mānova nibbattati. Tatrāyaṃ upamā: eko kira issāso aṭṭha usabhamatte padese phalakasataṃ ṭhapāpetvā vatthena mukhaṃ veṭhetvāsaraṃ sannayhitvā cakkayante aṭṭhāsi, aññopuriso cakkayantaṃ āvijjhitvā yadā issāsassa phalakaṃ abhimukhaṃ hoti, tadā tattha daṇḍa kena saññaṃ detī issāso daṇḍakasaññaṃ amucitvāva saraṃ khipitvā phalakasakaṃ nibbijjhati, tattha daṇḍakasaññaṃ viya gotrabhu ñāṇaṃ, issāso viya maggañāṇaṃ, issāsassa daṇḍakasaññaṃ amuñcitvāva phalakasatanibbijjhanaṃ viya maggañāṇassa [PTS Page 675] [\q 675/] gotrabhu ñāṇena dinnasaññaṃ amuñcitvāva nibbāṇaṃ ārammaṇaṃ katvā anibbiddhapubbānaṃ appādālitapubbānaṃ lobhadosamohakkhandhānaṃ nibbijjhanapadālanaṃ, na kevalaṃ vesa maggo lobhakkhandhādīnaṃ nibbijjdhanameva karoti, api ca kho anamataggasaṃsāravaṭṭadukkha samuddaṃ soseti, sabbaapāyadvārāni pidahati, sattannaṃ ariyadhanānaṃ sammukhībhāvaṃ karoti, aṭṭhaṅgikaṃ micchāmaggaṃ pajahati, sabba verabhayāni vūpasameti, sammāsambuddhassa orasaputtabhāvaṃ upaneti.

[SL Page 507] [\x 507/]

Aññesaṃ ca anekasatānaṃ ānisaṃsānaṃ paṭilābhāya saṃvattatīti, evaṃ anekānisaṃsadāyakena sotāpattimaggena sampayutataṃ ñāṇaṃ sotāpattimaggañāṇanti.

Paṭhamamaggañāṇaṃ niṭṭhitaṃ.

Imassa pana ñāṇassa anantaraṃ tasseva vipākabhūtāni dve tīṇi vā phalacittāni uppajjanti, anantaravipākattā yeva hi lokuttarakusalānaṃ "samādhimānantarikaññamāhū"ti ca"dandhaṃ ānantarikaṃ pāpuṇāti āsavānaṃ khayāyā"ti ca ādi vuttaṃ. Keci pana ekaṃ dve tīṇi cattāri vā phalacittānīti vadanti taṃ na gahe tabbaṃ. Anulomassa hi āsevanante gotrabhuñāṇaṃ uppajjati, tasmā sabbantimena paricchedena dvīhi anulomacittehi bhavitabbaṃ, na hi ekaṃ āsevanapaccayaṃ labhati, sattacittaparamā ca ekā javana cīthi; tasmā yassa dve anūlomāni, tassatatiyaṃ gota;bhu, catutthaṃ magga cittaṃ, tīṇi phalacittāni honti; yassa tīṇi anulomāni, tassa catutthaṃ gotrabhu, pañcamaṃ maggacittaṃ, dve phalacittāni honti; tena vuttaṃ dve tīṇi vā phalacittāni uppajjantīti. Keci pana yassa cattāri anulomāni, tassa pañcamaṃ gotrabhu, chaṭṭhaṃ magga cittaṃ, ekaṃ phalacittanti. Taṃ pana yasmā "catutthaṃ pacamaṃ vā appeti, nara tatoṃ āsannabhavaṅgattā"ti paṭikkhittaṃ, tasmā na sārato paccetabbaṃ; [PTS Page 676] [\q 676/] ettāvatā ca panesa sotāpanno nāma dutiyo ariyapuggalo hoti. Bhusappamattopi hutvā sattakkhattuṃ devesu ca manussesu ca sandhāvitvā saṃsaritvā dukkhassantakaraṇasamattho hoti. Phalapariyosāne panassa cittaṃ bhavaṅgaṃ otarati. Tato bhavaṅgaṃ upacchinditvā maggapaccavekkha natthāya uppajjati manodvārāvajjanaṃ, tasmiṃ niruddhe paṭipāṭiyā sattamaggapaccavekkhaṇajavanānīti. Puna bhavaṅgaṃ otaritvā teneva nayena phalādīnaṃ paccavekkhaṇatthāya āvajjanādīnī uppajjanti yesaṃ uppattiyā esa maggaṃ paccavekkhati phalaṃ paccavekkhati pahīnakilese paccavekkhati avasiṭṭhakilese paccavekkhati nibbānaṃ paccavekkhati. So hi iminā vatāhaṃ maggena āga toti maggaṃ paccavekkhati, tato ayaṃ me ānisaṃso laddhoti phalaṃ paccavekkhati, tato ime nāma me kilesā pahīnāti pahīna kilese paccavekkhati, tato ime nāma me kilesā ava siṭṭhāti uparimaggattayavajjhe kilese paccavekkhati, avasāne ca ayaṃ me dhammo ārammaṇatopaṭividdhoti amataṃ nibbāṇaṃ paccavekkhati iti sotāpannassa ariyasāvakassa pañcapaccavekkhaṇāni honti. Yathāca sotāpannassa evaṃ sakadāgāmianāgāmi

[SL Page 508] [\x 508/]

Nampi. Arahato pana avasiṭṭhakilesapaccavekkhaṇaṃ nāma natthīti. Evaṃ sabbānipi ekūnavīsati paccavekkhaṇāni nāma, ukkaṭṭhaparicche doyeva ceso; pahīnāvasiṭṭhanilesapaccavekkhaṇaṃhi sekkhānampi hotivā nā vā, tassa hi paccavekkhaṇassa abāveneva mahānāmo bhagavantaṃ pucchi " kosu nāma me dhammo ajjhattaṃ appahīṇo yena me ekadā lobhadhammāpi cittaṃ pariyādāya tiṭṭhanti"ti sabbaṃ vitthārato veditabbaṃ. Evaṃ paccavekkhitvā pana so sotā panno ariyasāvako tasmiṃ yeva vā āsane nisinno aparena vā samayena kāmarugavyāpādānaṃ tanubhāvāya dutiyāya bhumiyā pattiyā yogaṃ karoti, so indriyabalabojjhaṅgāni samodhānetvātadeva rūpavedanāsaññasaṅkhāraviññāṇabhedaṃ saṅkhāragataṃ aniccaṃ dukkhamanattāti ñāṇena parimaddati parivatteti vipassanā vīthiṃ ogāhati, tassevaṃ [PTS Page 677] [\q 677/] paṭipannassa vuttanayeneva saṅkhārupekkhā vasāne ekāvajjanena anulomagotubhuñāṇesu uppannesu gotrabhuanantaraṃ sakadāgāmivaggo uppajjati, tena sampayuttaṃ ñāṇaṃ sakadāgāmimaggañāṇanti.

Dutiyañāṇaṃ niṭṭhitaṃ.

Imassapi ñāṇassa anantaraṃ vuttanayeneva phalacittāni veditabbāni, ettāvatā cesa sakadāgāmi nāma catuttho ariyapuggalo hoti sakideva imaṃ lokaṃ āgantvā dukkhassantakaraṇasamattho. Tato paraṃ paccavekkhaṇaṃ vuttanayameva. Evaṃ paccavekkhitvā ca so sakadāgāmī ariyasāvako tasmiṃ yeva vā āsane nisinno aparena vā samayena kāmarāgavyāpādānaṃ anavasesappahānāya tatiyāya bhumiyā pattiyā yogaṃ karoti, so indriyabalabojjhaṅgāni samodhānetvā tadeva saṅkhāragataṃ anicca dukkhamanattāti ñāṇena parimaddati parivatteti vipassanāvīthiṃ ogāhati. Tassevaṃ paṭipannassa vuttanayeneva saṅkhārupekkhāvasāne ekāvajja nena anulomagotrabhuñāṇesu uppannesu gotrabhuanantaraṃ anāgāmimaggo uppajjati, tena sampayuttaṃ ñāṇaṃ anāgāmi maggañāṇanti.

Tatiya ñāṇaṃ niṭṭhitaṃ

Imassapi ñāṇassa anantaraṃ vuttanayeneva phalacittāni veditabbāni. Ettāvatā cesa anāgāmī nāma chaṭṭho ariya puggalo hoti opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā paṭisandhivasena nayimaṃ lokaṃ punarāgantā. Tato paraṃ paccavekkhaṇaṃ vuttanayameva, evaṃ paccavekkhitvā ca so anā

[SL Page 509] [\x 509/]

Gāmī ariyasāvako tasmiṃ yeva vā āsane nisinno aparena vā samayena rūparugaarūparāgamānauddhaccaavijjānaṃ anavasseppa hānāya catutthāya bhumiyā pattiyā yogaṃ karoti, so indriyabalabojjhaṅgāni samodhānetvā tadeva saṅkhāragataṃ aniccaṃ dukkhamanattāti ñāṇena parimaddati [PTS Page 678] [\q 678/] parivatteti vipassanāvīthiṃ ogāhati, tassevaṃ paṭipannassa vuttanayeneva saṅkhārupekkhāvasāne ekāvajjanena anulomagotrabhuñāṇesu uppannesu gotrabhu anantaraṃ arahattamaggo uppajjati, tena sampayuttaṃ ñāṇaṃ arahattamaggañāṇanti.

Catutthañāṇaṃ niṭṭhitaṃ.

Imassapi ñāṇassa anantaraṃ vuttanayeneva phalacittāni vedi tabbāni, ettāvatā cesa arahā nāma aṭṭhamo ariyapuggalo hoti mahākhīṇāsavo antimadehadhārī ohitabhāro anuppatta sadattho parikkhīṇabhavasaññojano sammadaññāvimutto sadeva kassa lokassa aggadakkhiṇayyoti. Iti yantaṃ vuttaṃ "sotā pattimaggo sakadāgāmimaggo anāgāmimaggo arahattamaggoti imesu pana catusu maggesu ñāṇaṃ ñāṇadassanavisundi nāmā"ti, taṃ. Imāni iminā anukkamena pattabbāni cattāri ñāṇāni sandhāya vuttaṃ, idāni imissā yeva catuñāṇāya ñāṇadassanavisuddhiyā ānubhāva vijānanatthaṃ: -

Paripuṇṇabodhipakkhiya bhāvo vuṭṭhānabalasamāyogo,
Ye yena pahātabbā dhammā tesaṃ pahānaṃ ca.

Kiccāni pariññādīni yāni vuttāni abhisamayakāle,
Tāni ca yathāsabhāvena jānitabbāni sabbānītī.

Tattha " paripunṇabodhipakkhiyabhāvo"ti bodhipakkhiyānaṃ paripunṇabhāvo, cattāro satipatiṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañcabalāni sattabojjhaṅgā ariyo aṭṭhaṅgiko maggoti hi ime sattatiṃsa dhammā bujjhanaṭṭhe na bodhiti laddhanāmassa ariyamaggassa pakkhe bhavattā bodhipakkhiyā nāma, "pakkhe bhavattā"tiapakārabhāve ṭhitattā. Tesu tesu ārammaṇesu okkanditvā pakkhanditvā upaṭṭhānato paṭṭhānaṃ, sati yeva paṭṭhānaṃ satipaṭṭhānaṃ, kāyavedanācittadhammesu panassā asubha dukkha anicca anattākāra gahaṇavasena subha sukha nicca atta saññā [PTS Page 679] [\q 679/] pahānakiccasādhanavasena ca pavattito catudhā bhedo hoti, tasmā cattāro satipaṭṭhānāti vuccanti. Padahanti etenāti padhānaṃ, sobhanaṃ padhānaṃ sammappadhānaṃ; sammā sāmaṃ vā padahanti etenāti sammappadhānaṃ; sobhanaṃ vā taṃ kilesavirūpattavira

[SL Page 510] [\x 510/]

Hato padhānañca hita sukha nipphādakattena seṭṭhabhāvāvabhanato padhānabhāvakaraṇato cāti sammappadhānaṃ, viriyassetaṃ adhivacanaṃ; tayidaṃ uppannānuppannānaṃ akusalānaṃ pahānānuppattikiccaṃ anuppannuppannānañca kusalānaṃ uppattiṭṭhiti kiccaṃ sādhayatīti catubbidhaṃ hoti. Tasmā cattāro sammappadhānāti vuccanti. Pubbe vuttena ijjhanaṭṭhena iddhi, tassā sampayuttāya pubbaṅgamaṭṭhena phalabhūtāya pubbabhāgakaraṇaṭṭhena caiddhiyā pādoti iddhi pādo, so chandādivasena catubbido hoti, tasmā cattāro iddhi pādāti vuccanti, yathāha: - " cattāro iddhipādā chandiddhipādo viriyiddhi pādo cittiddhipādo vīmaṃsiddhipādo "ti[a] ime lokuttarāva. Lokiyā pana "chandañce bhikkhu adhipatiṃ karitvā labhati samādiṃ labhati cittassekaggataṃ, ayaṃ vuccati chandasamādhī"ti[a] ādivacanato chanchādi adhipativasena paṭilaṅdhammāpi honti. Assaddhiyakosajjapamāda vikkhepa sammohānaṃ abhibhavanato abhibhavanasaṅkhātena adhipati yaṭṭhena indriyaṃ, assaddhiyādīhi ca anabhibhavaniyato akampiyaṭṭhena balaṃ, tadubhayampi saddhādivasena pañcavidhaṃ hoti, tasmā pacindriyāni pañcabalānīti vuccanti. Bujjhanakasattassa pana aṅgabhāvena sati ādayo satta bojjhaṅgā, niyyānikaṭṭhena ca sammādiṭṭhiādayo aṭṭha maggaṅgā honti. Tena vuttaṃ " satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo"ti. Iti ime sattatiṃsa bodhipakkhiyā dhammā pubbabhāge lokiyavipassanāya vattamānāya cuddasavidhena kāyaṃ pariggaṇhato kāyānupassanāsatipaṭṭhānaṃ, navavidhena vedanaṃ parigganhato vedanānupassanā satipaṭṭhānaṃ, soḷasavidhena cittaṃ pariggaṇhato cittānupassanāsatipaṭṭhānaṃ, [PTS Page 680] [\q 680/] pañcavidhena dhamme pariggaṇhato dhammānupassanāsatipaṭṭhānaṃ, imasmiṃ attabhāve anuppannapubbaṃ parassa uppannaṃ akusalaṃ disvāyathā paṭipannasesataṃ uppannaṃ na tathā paṭipajjissāmi evaṃ me etaṃ nūppajjissatītitassa anuppādāya vāyamanakāle paṭhamaṃ sammappadhānaṃ, attano samudācārappattaṃ akusalaṃ disvā tassa pahānāya vāyamanakāle dutiyaṃ, imasmiṃ attabhāve anuppannapubbaṃ jhānaṃ vā vipassanaṃ vā uppādetuṃ vāyamantassa tatiyaṃ, uppannaṃ yathā na parihāyati, evaṃ punappuna uppādentassa catutthaṃ sammappadhānaṃ. Chandaṃ dhuraṃ katva kusaluppādanakāle chandiddhipādo -pe- micchāvācāya viramanakāle sammāvācāti evaṃ nānacittesu labbhanti. Imesaṃ pana catunnaṃ ñāṇānaṃ uppattikāle ekacitte labbhanti, phalakkhaṇe ṭhapetvā cattāro sammappadhāne avasesā tettiṃsa labbhanti, evi ekacitte labbhamānesu cetesu ekāva nibbāṇārammaṇā sati kāyādisu subhasaññādippahānakiccasādhanavasena

[A]vibhaṃgapāḷi - indipādavibhaṅga.

[SL Page 511] [\x 511/]
Cattāro satipaṭṭhānāti vuccati. Ekameva ca viriyaṃ anuppannānaṃ anuppādādikiccasādhanavasena cattāro sammappadhānāti vuccati. Sesesu hāpana vaḍḍhanaṃ natthi, api ca tesu: -

Nava ekavidhā eko dvedhātha catupañcadhā,
Aṭṭhadhā navadhā ceva iti kddhā bhavanti te.

"Nava ekavidhā "ti chando cittaṃ pīti passaddhi upekkhā saṃkappo vācā kammanto ājivoti ime nava chandiddhipādādivasena ekavidhāva honti, na aññaṃ koṭṭhāsaṃ bhajanti; "eko dvedhā"ti saddhā indriyabalavasena dvedhā ṭhitā, "atha catu pañcadhā"ti athañño eko catudhā, añño pañcadhā ṭhitoti atto, tattha samādhi eko indriya balabojjhaṅgamaggaṅgavasena catudhā ṭhito. Paññā tesaṃ ca catunnaṃ iddhipādakoṭṭhāsassa ca vasena pañcadhā, "aṭṭhadhā navadhā cevā"ti aparo eko aṭṭhadhā eko navadhā ṭhitoti attho, catu satipaṭṭhāna indriya bala bojjhaṅga maggaṅgavasena sati aṭṭhadhā ṭhitā, catusammappadhāna iddhipāda indriya bala bojjhaṅga maggaṅgavasena viriyaṃ navadhāti, evaṃ: [PTS Page 681 [\q 681/] -]

"Cuddaseva asamhinnā hontete bodhipakkhiyā,
Koṭṭhāsato sattavidhā sattatiṃsappabhedato.

Sakiccanipphādanato sarūpena ca vuttito.
Sabbeva ariyamaggassa sambhave sambhavanti te"ti.

Evaṃ tāvettha paripuṇṇabodhipakkhiyabhāvo jānitabbo.

"Vuṭṭhānabalasamāyogo"ti vuṭṭhānadveva balasamāyogo ca, lokiyavipasnā hi nimittārammaṇattā ceva pavatti kāraṇassa ca samudayassa asamucchindanato neva nimittā na pavattā vuṭṭhāti, gotrabhuñānaṃ samudayassa asamuccivdanatona pavattā vuṭṭhāti, nibbāṇārammaṇato pana nimittā vuṭṭhātīti ekato vuṭṭhānaṃ hoti. Tenāha "bahiddhā vuṭṭhānavivaṭṭane paññā gotrabhuñāṇa"nti. [A] tathā "uppādā vivaṭṭitvā anuppādaṃ pakkhandatīti gotrabhu, pavattā vivaṭṭhitvā"ti sabbaṃ veditabbaṃ. Imāni pana cattāri ñāṇāni animittārammaṇattā nimittato vuṭṭhahanti, samudayassa samucchivdanato pavattā vuṭṭhahantīti dubhato vuṭṭhānāni honti, tena vuttaṃ " kathaṃ dubhato vuṭṭhānavivaṭṭane paññā maggeñāṇaṃ? Sotā patti maggakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā vuṭṭhāti, tadanuvattakakilesehi ca khavdhehi ca vuṭṭhāti, bahiddhā ca sabba nimittehi vuṭṭhāti, tena vuccati dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇa"nti[a] abhiniropanaṭṭhena sammāsaṅkappo micchā saṅkappo -pe- pariggahaṭṭhena sammāvācā miccāvācāya - samuṭṭhānaṭṭhena

[A.] Paṭṭhānapāḷi - ñāṇakathā.

[SL Page 512] [\x 512/]

Sammākammanto- vodānaṭṭhena sammāājivo - paggahaṭṭhena sammā vāyāmo - upaṭṭhānaṭṭhena sammāsati- avikkhepaṭṭhena sammāsamādhi micchāsamādhito vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, tena vuccati dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇanti. Sakadāgāmimaggakkhaṇe dassanaṭṭhenasammādiṭṭhi -peavikkhepaṭṭhena sammāsamādhi oḷārikā kāmarāgasaṃyojanāpaṭighasaṃyojanā oḷārikā kāmarāgānusayā paṭighānusayā vuṭṭhāti -peanāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi -peavikkhepaṭṭhena sammāsamādhi anusahagatā [PTS Page 682] [\q 682/] kāmarāgasaṃyojanā paṭighasaṃyojanā anusahagatā kāmarāgānusayā paṭighānusayā vuṭṭhāti -pe- arahatta maggakkhaṇe dassanaṭṭhena sammādiṭṭhi -peavikkhepaṭṭhena sammāsamādhi rūparāgā arūpārāgāmānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā vuṭṭhāti, tadanuvattaka kilesehi ca khavdhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, tena vuccati dubhato vuṭṭhāna vivaṭṭane paññā maggeñāṇaṃ"ti. Lokiyānaṃ ca aṭṭhannaṃ samāpattīnaṃ bhāvanākāle samathabalaṃ adhikaṃ hoti, aniccānupassa nādinaṃ bhāvanākāle vipassanābalaṃ, ariyamaggakkhaṇe pana yuganandhā te dhammā pavattanti aññamaññaṃ anativattanaṭṭhena; tasmā imesu catusupi ñāṇesu ubhayabalasamāyogo hoti. Yathāha: - " uddhaccasahagatakilesehi ca khandhehi ca vuṭṭhahate cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjāsahagata kilesehi ca khandhehi ca vuṭṭhahato anupassanaṭhena vipassanā nirodhagocarā, iti vuṭṭhānaṭṭhena samathavipassanā ekarasā honti, yuganatdhā honti, aññamaññaṃ nātivattanti, tena vuccati vuṭṭhānaṭṭhena samathavipassanaṃ yuganatdhaṃ bhāvetī"ti[a] eva metthavuṭṭhānabalasamāyogo veditabbo. "Ye yena pahā tabbā dhammā, tesaṃ pahānadvā"ti imesu pana catusu ñāṇesu ye dhammā yena ñāṇena pahātabbā, tesaṃ pahānañca jānitabbaṃ, etā nihi yathāyogaṃ saṃyojana kilesa micchatta lokadhamma macchariya vipallāsa gattha agati āsava ogha yoga nīvaraṇa parāmāsa upādāna anusaya mala akusalakammapatha cittuppādasaṅkhātānaṃ dhammānaṃ pahānakarāni; tattha saṃyojanānīti khandhehi khandhānaṃ phalena kammassa dukkhena vā sattānaṃ saṃyojakattā rūparāgādayo dasa dhammā vuccanti; yāvañhi te, tāva etesaṃ anuparamoti; tatrāpi rūpa rāgo arūparāgo māno uddhaccaṃ avijjāti ime pañca uddhaṃ nibbattanakakhandhādisaṃyojakattā uddhaṃ bhāgiyasaṃyojanāni nāma, sakkāyadiṭṭhi [PTS Page 683] [\q 683/] vicikicchāsilabbataparāmāso kāmarāgo paṭighoti

[A.] Paṭhānapāḷi - yuganandhakathā.

[SL Page 513] [\x 513/]

Ime jañca adhonibbattakakhandhādisaṃyojakattā adhobhāgiya saṃyejanāti nāma, kilesāti sayaṃ saṃkiliṭṭhattā sampayuttadhammā nañca saṅkilesikattā lobho doso moho māno diṭṭhi vichikicchā thīnaṃ uddhaccaṃ ahirikaṃ anottappanti ime dasa dhammā, micchattāti micchā pavattanato micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājivo micchāvāyāmo micchāsati micchāsamādhīti ime aṭṭha dhammā; micchāvimutti micchāñāṇehi vā saddhiṃ dasa. Lokadhammāti lokappavattiyā sati anuparamadhammattā lābho alābho ayaso yaso sukhaṃ dukkhaṃ nindā pasaṃsāti ime aṭṭha, idha pana kāraṇopacārena lābhādivatthukassa anunayassa alābhādivatthukassa paṭighassa cetaṃ lokadhammagahaṇena gahaṇaṃ katanti veditabbaṃ. Macchariyānīti āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ dhammamacchariyaṃ vaṇṇamacchariyanti imāni āvāsā dīsu aññesaṃ sādhāraṇabhāvaṃ asahanākārena pavattāni padvamacchariyāni. Vipallāsāti aniccadukkhaanattaasubhesu yeva vatthusu niccaṃ sukhaṃ attā subhanti evaṃ pavatto saññāvipallāso cittavipallāso diṭṭhivipallāsoti ime tayo; ganthāti nāmakāyassaceva rūpākāyassa ca kanthanato abhijjhādayo cattāro, tathāhi te abhijjhākāyagantho vyāpādo kāyagavtho sīlabbataparāmāso kāyagantho idaṃ saccābhiniveso kāyagantho icceva vuttā. Agatīti chandadosamohabhayehi akattabbakaraṇassa kattabbākaraṇassa ca adhivacanaṃ, taṃhi ariyehi agantabbattā agatīti vuccati. Āsavāti ārammaṇavasena āgotrabhuto ābhavaggato ca savanāasaṃvutehi vā dvārehi ghaṭacchiddehi udakaṃ viya samanato nicca paggharaṇaṭṭhena - saṃsāradukkhassa vā samanato- kāmarāgabhavarāga micchādiṭṭhi avijjānametaṃ adhivacanaṃ, [PTS Page 684] [\q 684/] bhavasāgare ākaḍḍhanaṭṭhena duruttaraṇaṭṭhena ca oghātipi- ārammaṇaviyogassa ceva dukkha viyogassa ca appadānato yogātipi tesaṃ yeva adhivacanaṃ. Nīvaraṇānīti cittassa āvaraṇanīvaraṇapaṭicchādanaṭṭhena kāmacchandādayo pañca; parāmāsoti tassa tassa dhammassasabhāvaṃ atikkammaparato abhūtaṃ sabhāvaṃ āmasanākārena pavattanato micchādiṭṭhiyā etaṃ adhivacanaṃ, upādānānīti sabbākārena paṭiccasamuppāda niddese vuttāni kāmūpādānādīni cattāri, anusayāti thāmagataṭṭhena kāmarāgānusayo paṭigha mānadiṭṭhi vicikicchā bhavarāga avijjānusayoti evaṃ vuttā kāmarāgādayo satta, te hithāma gatattā punappuna kāmarāgādīnaṃ uppattihetubhāvena anusentiyevāti anusayā. Malāti telañjanakalalaṃ viya sayaṃ ca asuddhattā aññesaṃ ca asuddha bhāvakaraṇato lobhadosamohātayo. Akusalakammapathāti akusalakammabhāvena ceva duggatī nañca pathabhāvena pāṇātipāto adinnādānaṃ kāmesu micchācāro

[SL Page 514] [\x 514/]

Musāvādo pisunāvācā pharusāvācā samphappalā abhijjhā vyāpādo micchādiṭṭhitiime dasa; akusalacittuppādāti lobhūlā aṭṭha dosa mūlā dve mohamūlā dveti ime dvādasa; iti etesaṃ saṃyojanādīnaṃ dhammānaṃ etāni yathāyogaṃ pahānakarāni. Kathaṃ? Saṃyojanesu tāva: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso apāyagamaniyā ca kāmarāgapaṭighāti ete pañcadhammā paṭhamañāṇavajjhā, sesā kāmarāgapaṭighā oḷārikā dutiyañāṇavajjhā, sukhumā tatiyañāṇavajjhā, rūparāgādayo pañcapi catutthañāṇavajkdā eva, paratopi ca yattha yattha evasaddena niyamaṃ na karissāma, tattha tattha yaṃ yaṃ upariñāṇa vajjhoti vakkhāma, so so purimañāṇehi hatāpāyagamanīyādibhāvova hutvā upari ñāṇavajjho hotīti veditabbo. Kilesesu diṭṭhi vicikicchā paṭhamañāṇavajjhā, doso tatiya ñāṇavajjho, lobha mohamānathinauddhaccaahirika anottappāni catutthañāṇavajjhāni. Micchattesu micchādiṭṭhi musāvādo micchākammanto micchāājivoti [PTS Page 685] [\q 685/] ime paṭhamañāṇavajjhā, micchāsaṅkappo pisunāvācā pharusāvācāti ime tatiya ñāṇavajjhā, cetanā yeva cettha vācāti veditabbo, samphappalāpa micchāvāyāmasatisamādhivimuttiñāṇāni catutthañāṇavajjhāni. Loka dhammesu paṭigho tatiyañāṇavajjho, anunayo catutthañāṇavajjho, yase ca pasaṃsāya ca anunayo catutthañāṇavajjeddhāti eke, macchariyāni paṭhamañāṇavajjhāneva, vipallāsesu anicce niccaṃ anattani attāti ca saññācittadiṭṭhivipallāsā - dukkhe sukhaṃ asubhe subhanti diṭṭhivipallāsā cāti ime paṭhamañāṇavajkdā, asubhe subhanti saññācittavipallāsā tatiyañāṇavajjhā, dukkhe sukhanti saññā cittavipallāsā catutthañāṇavajjhā, ganthesu sīlabbataparāmāsa idaṃ saccābhinivesakāyaganthā paṭhamañāṇavajjhā, vyāpādakāyagantho tatiyañāṇavajjho, itaro catutthañāṇavajjho, agati paṭhamañāṇa vajjhāva, āsavesu diṭṭhāsavo paṭhamañāṇavajjho, kāmāsavo tatiyañāṇavajjho, itare dve catutthañāṇavajjhā, oghayogesupi eseva nayo. Nīvaraṇesu vicikicchānīvaraṇaṃ paṭhamañāṇavajjhaṃ, kāmacchavdovyāpādo kukkuccanti tīṇi tatiyañāṇavajjhāni, thīnamiddhauddhaccāni catutthañāṇavajjhāni, parāmāso paṭhamañāṇa vajjhova. Upādānesu sabbesampi lokiyadhammānaṃ vatthukāma vasena kāmāti āgatattā rūpārūparāgopi kāmūpādāne patati, tasmā taṃ catutthañāṇavajjhaṃ, sesāni paṭhamañāṇavajjhāni, anusayesu diṭṭhivicikicchānusayā paṭhamañāṇa vajjhava, kāmarāgapaṭighānusayā tatiyañāṇavajjha; māna bhavarāgāvijjānusayā cutatthañāṇavajjhāni, akusalakammapathesu pāṇātipāto adinnādānaṃmicchā cāro musāvādo micchādiṭṭhiti ime paṭhamañāṇavajjhā, pisuṇāvācā pharusāvācā vyāpādoti tayo tatiyañāṇavajjhā, samphappalāpā

[SL Page 515] [\x 515/]

Bhijjhā catutthañāṇavajjhā. Akusalacittuppādesu cattāro diṭṭhigata sampayuttā vicikicchāsampayutto cāti pañca paṭhamañāṇavajjhāva, dvepaṭighasampayuttā tatiyañāṇavajjhā, sesā catutthañāṇa vajjhāti. Yaṃ ca yena vajjhaṃ. Taṃ tena pahātabbaṃ nāma, tena vuttaṃ: "iti etesaṃ saṃyojanādīnaṃ dhammānaṃ etāni yathāyogaṃ pahāna karānī"ti.

Kimpanotāni eto dhamme atītānāgate pajahanti, uhu [PTS Page 686] [\q 686/] paccuppanneti. Kimpantthe yaditāva atītānāgate, aphalo vāyāmo āpajjati. Kasmā? Pahātabbānaṃ tatthitāya;atha paccuppanne, tathāpi aphalo vāyāmena saddhiṃ pahātabbānaṃ atthitāya; saṅkilesikā ca maggabhāvanā āpajjati, vippayuttatā vā kilesānaṃ, na ca paccuppannakileso cittavippayutto nāma atthiti nāyaṃ āveṇikā vodanā, pāḷiyaṃ yevahi "yvāyaṃ kilese pajahati, atīte kilese pajahati, anāgate kilese pajahati, paccuppanne kilese pajahatī"ti[a] vatvā puna "hañci atīte kilese pajahati, tena hi khīṇaṃkhepeti, niruddhaṃ nirodheti, vigataṃ vigameti, atthaṅgataṃ atthaṅgameti, atītaṃ yaṃ natthi, taṃ pajahatī"ti ca vatnā " na atīte kilese pajahatī"ti paṭikkhittaṃ, tathā "hañci anāgate kilese pajahati, tenahi ajātaṃ pajahati, anibbattaṃ pajahati, anuppannaṃ pajahati, apātubhūtaṃ pajahati, anāgataṃ yaṃ natthi, taṃ pajahatī"ti ca vatvā " na anāgatakilese pajahatī"ti paṭikkhittaṃ. Tathā hañci paccuppanne kilese pajahati, tena hi ratto rāgaṃ pajahati, duṭṭho dosaṃ, mūḷho mohaṃ, vinibaddho mānaṃ, parāmaṭṭho diṭṭhiṃ, vikkhepagato uddhaccaṃ, aniṭṭhaṅgato vicikicchaṃ, thāmagato anusayaṃ pajahati, kaṇhasukka dhammā yuganatdhāva vattanti, saṅkilesikā maggabhāvanā hotīti ca vatvā"na atite kilese pajahati, na anāgate, na paccuppanne kilese pajahatī"ti sabbaṃ paṭikkhipitvā - tena hi natthi magga bhāvanā, natthi phalasacchikiriyā, natthi kilesappahānaṃ, natthi dhammābhisamayoti pañhāpariyesānena hi atthi maggabhāvanā atthi phalasacchikiriyā, atthi kilesappahānaṃ, atthi dhammābhisamayoti pañhāpariyosānena atthi dhammābhisamayoti paṭijānitvā "yathā kathaṃ viyā"ti vutte idaṃ vuttaṃ: - seyyathāpi taruṇo rukkho ajātaphalo, tamenaṃ puriso mūle chindeyya, ye tassa rukkhassa ajātaphalā, te ajātā yeva na jāyanti, anibbattāyeva na nibbattanti, anuppannā yeva na uppajjanti, apātubhūtā yeva na pātubhavanti; evameva uppādo hetu uppādo paccayo kilosānaṃ nibbattiyā, uppāde ādīnavaṃ disvā anuppāde cittaṃ pakkhandati, anuppāde cittassa pakkhantatta1 ye uppādapaccayā kilesā nibbatteyyuṃ.

[A.] Paṭṭhānapāḷi- abhisamayakathā. 1. Ma cittaṃ pakkhavdhattā.

[SL Page 516] [\x 516/]

Te ajātā yeva na jāyanti yeva na jāyanti, anibbattāyeva na nibbattanti, anuppannā yeva na uppajjanti, apātubhūtā yeva na pātubhavanti; evaṃ hetunirodhā dukkhanirodho. [PTS Page 687] [\q 687/] pavattaṃ hetu nimittiṃ hetu āyūhanā hotu -peanāyūhane cittassa pakkhantattā ye āyūhanapaccayā kilesā nibbatteyyuṃ, te ajātā yeva na jāyanti, anibbattāyeva na nibbattanti, anuppannā yeva na uppajjanti, apātu bhūtā yeva na pātubhavanti; evaṃ hetunirodhā phalanirodho. Evaṃatthi maggabhāvanā, atthi phalasacchikiriyā, atthi kilesappahānaṃ, atthi dhammābhisamayoti. Etena kiṃ dīpitaṃ hoti? Bhumiladdhānaṃ1 pahānaṃ dīpitaṃ hoti. Bhumiladdhā pana kiṃ atītānāgatā udāhu paccuppannāti? Bhumiladdhuppannā yeva nāma te, uppannaṃ hi vatta mānabhūtāpagatokāsakatabhumiladdhavasena anekappabhedaṃ, tattha sabbampi uppādajarābhaṅgasamaṅgīsaghātaṃ vattamānuppannaṃ nāma, ārammaṇarasaṃ anubhavitvā niruddhaṃ anubhūtāpagatasaṅkhātaṃ kusalā kusalaṃ uppādādittayaṃ anuppatvā niruddhaṃ bhūtāpagatasaṅkhataṃ sesasaṃkhataṃ ca bhūtāpagatuppannaṃ nā, "yānissa tāni pubbe katāni kammānī"ti evamādinā nayena vuttakammaṃ atītampā samānaṃ aññaṃ vipakaṃ paṭibāhitvā attano vipākassokāsaṃ katvā ṭhitattā tathā katokāsaṃ ca vipākaṃ anuppannampi samānaṃ evaṃ kate okāse ekantena uppajjanato okāsakatuppannaṃ nāma, tāsu tāsu bhumisu asamūhataṃ akusalaṃ bhumiladdhuppannaṃ nāma. Ottha ca bhumiyā bhumiladdhassa ca nānattaṃ veditabbaṃ, bhumīti hā vipassanāya ārammaṇabhūtā2 pañcakkhandhā, bhumiladdhaṃ nāma tesu khandhesu uppattārahaṃ kilesajātaṃ, tena hi sā bhumi laddhā nāma hotīti, tasmā bhumiladdhanti vuccati, sā ca kho na ārammaṇavasena, ārammaṇavasena hi sabbepi atītānāgate pariññātepi ca khīṇāsavānaṃ khavdhe ārabbha kilesā uppajjanti, mahākaccāna uppalavaṇṇādīnaṃ khandhe ārabbha soreyyaseṭṭhi navdamāṇavakā dinaṃ viya; yadiva taṃ bhumiladdhaṃ nāma niyā, tassa appaheyyato na koci bhavamūlaṃ pajayye; vatthuvasena pana bhumiladdhaṃ veditabbaṃ yattha yattha hi vipassanāya apariññātā khandhā uppajjanti, tattha tattha uppādato pabhūti tesu tesu vaṭṭamūlaṃ kilesajātaṃ anuseti, taṃ appahīnaṭṭhena bhumiladdhanti veditabbaṃ, [PTS Page 688] [\q 688/] tattha ca yassa yesu khandhesu appahīnaṭṭhena anusayitā kilesā, tassa te evaṃ khandhā tesaṃ kilesānaṃ vatthu, na aññesaṃ santakā khandhā, atītakkhavdhesu ca appahīnānusayitānaṃ kilesānaṃ atītakkhandhāva vatthu, na itare, esa nayo anāgatādisu, tathā kāmāvacarakkhandhesu appahīnānusayitānaṃ kilesānaṃ kāmāvacarakkhandhāva vatthu, na itare, esa nayo rūpārūpāvacaresu. Sotāpannādisu pana yassa yassa ariyapuggalassa khandhesu taṃ taṃ vaṭṭamūlaṃ kilesajātaṃ tena

1. Ma. Kilesānaṃ 2. Ma. Tebhumakā

[SL Page 517] [\x 517/]

Tena maggena pahīnaṃ, tassa tassa te te khandhā pahīnānaṃ tesaṃ tesaṃ vaṭṭamūlakilesānaṃ avatthuto bhumīti saṅkhaṃ na labhanti, puthujjanassa sabbasova vaṭṭamūlakilesānaṃ appahīnattā yaṃ kiñci karīyamānaṃ kammaṃ kusalaṃ akusalaṃ vā hoti, iccassa kammakilesa paccayā vaṭṭaṃ vaṭṭati. Tassetaṃ vaṭṭamūlaṃ rūpakkhandheyeva na vedanākkhandhādīsu na saññānakkhandhādisu na saṅkhārakkhandhādisu viññāṇakkhandhe yeva vā na rūpakkhāvdhādi sūti na vattabbaṃ. Kasmā? Avisesena pañcasupi khandhesu anusayi tattā. Kathaṃ? Paṭhavīrasādi viya rukkhe, yathāhi mahārukkhe paṭhavitalaṃ adhiṭṭhāya paṭhavīrasaṃ ca āporasaṃ ca nissāya tappaccayā mūlakhanda sākhā pasākhā pallava palāsa puppha phalehi vaḍḍhitvā nabhaṃ pūretvā yāva kappāvasānā bījaparamparāya rukkhapaveṇiṃ santānaya māne ṭhite taṃ paṭhavīrasādi mūle yeva na khandhādisu -pe- phaleyeva vā na mūlādīsūti na vattabbaṃ. Kasmā? Avisesena sabbesu mūlādisu anugatattāti. Yathā pana tasseva rukkhassa pupphaphalādisu nibbinno koci puriso catusu disāsu maṇḍukaṇṭakaṃ nāma visakaṇṭakaṃ ākoṭeyya, atha so rukkho tena visasamphassena phūṭṭho paṭhavīrasa āporasānaṃ pariyādinnattā appasavanadhammataṃ āgamma puna santānaṃ nibbattetuṃ na sakkuṇeyya, evameva khandhappavattiyaṃ nibbinno kulaputto tassa purisassa catusu disāsu rukkhe visayojanaṃ viya attano santāne catumagga bhāvanaṃ ārabhati, athassa so khandhasantāno tena catumaggavisa samphassena sabbaso vaṭṭamūlakilesānaṃ pariyādinnattā kiriyā bhāvamattaṃ upagatakāyakammādisabbakammappabhedo hutvā āyatiṃ punabbhavānabhinibbattanadhammataṃ [PTS Page 689] [\q 689/] āgammabhavantarasantānaṃ nibbattetuṃ na sakkoti, kevalaṃ carimaviññāṇanirodhena nirindhano viya jātavedo anupādāno parinibbāyati, evaṃ bhumiyā bhumiladdhassa ca nānāttaṃ veditabbaṃ. Apica aparampi samudācāra ārammaṇādhiggahita avikkhamhita asamūhatavasena catubbidhaṃ uppannaṃ , tattha vattamānuppannameva samudācāruppannaṃ, cakkhādīnaṃ pana āpāthagate ārammaṇe pubbabhāge anuppajjamānampi kilesa jātaṃ
Ārammaṇassa adhiggahitattā eva aparabhāge ekantena uppattito ārammaṇādhiggahituppannanti vuccati, kalyāṇigāme piṇḍāya carato mahātissattherassa visabhāgarūpadassanena uppanna kilesajātaṃ viya. Samathavipassanānaṃ aññataravasena avikkhambhītaṃ kilesajātaṃ cittasantatimanārūḷhampi uppatti nivārakassa hetuno abhāvā avikkhamhituppannaṃ nāma, samatha vipassanāvasena pana vikkhambhitampi ariyamaggena asamūhatattā uppattidhammataṃ anatītatāya asamūhatuppannanti vuccati, ākāsena gacchantassa aṭṭhasamāpattilābhino therassa kusumita rukkhe upavane pupphāni ucciṇantassa madhurena sarena gāyato

[SL Page 518] [\x 518/]

Mātugāmassa gītasavaṇena uppannakilesajātaṃ viya. Tividhampi cetaṃ ārammaṇādhiggahitā vikkhamahita asamūhatuppannaṃ bhumiladdhe neva saṅgahaṃ gacchatīti veditabbaṃ. Iccetasmiṃ vuttappabhede uppanne yadetaṃ vattamānabhūtāpagatokāsakatasamudācārasaṃkhātaṃ catubaṃbidhaṃ uppannaṃ, taṃ amaggavajjhattā kenacipi ñāṇena pahātabbaṃ na hoti, yaṃ panetaṃ bhumiladdhārammaṇādhiggita avikkhamhita asamūhatasaṅkhātaṃ uppannaṃ, tassa taṃ uppannabhāvaṃ vināsayamānaṃ yasmā taṃ taṃ lokiyalokuttarañāṇaṃ uppajjati, tasmā taṃ sabbampi pahātabbaṃ hotīti. Evamettha ye yena pahātabbā dhammā, tesaṃ pahānaṃ ca jānitabbaṃ.

Kiccāni pariññādini yāni vuttāni abhisamayakāle,
Tāni ca yathāsabhāvena jānitabbāni sabbānīti.

Saccābisamayakālasmiṃ hi etesu catusu ñāṇesu ekekassa ekakkhaṇe pariññā pahānaṃ sacichikiriyā bhāvanāti etāni pariññā dini cattāri cattāri kiccāni vuttāni tāni yathāsabhāvena [PTS Page 690] [\q 690/] jāni tabbāni. Vuttaṃ hetaṃ porāṇehi: - yathā padīpo apubbaṃ acarimaṃ ekakkhaṇe cattāri kiccāni karoti, vaṭṭiṃ jhāpeti, avdhakāraṃ vidhamati, ālokaṃ pavidaṃseti, sinehaṃ pariyādiyati, evameva maggañāṇaṃ apubbaṃ acarimaṃ ekakkhaṇe cattārasaccāni abhisameti, dukkhaṃ pariññābhisamayena abisameti, samudayaṃ pahānābhi samayena abhisameti, maggaṃ bhāvanābisamayena abhisameti, nirodhaṃ sacchikiriyābhisamayena abisameti. Kiṃ vuttaṃ hoti? Nirodhaṃ ārammaṇa katvā cattāripi saccāni pāpuṇāti passati paṭivijjhatīti. Vuttampi cetaṃ: - "yo bhikkhave dukkhaṃ passati, dukkha samudayampi so passati, dukkhanirodhampi passati, dukkhanirodha gāminī paṭipadampi passatī"ti[a] sabbaṃ veditabbaṃ. Aparampi vuttaṃ: "maggasamaṅgissa ñāṇaṃ, dukkhepetaṃ ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya petaṃ ñāṇa"nti. [B] kattha yathā padipo vaṭṭiṃ jhāpeti evaṃ maggañānaṃ dukkhaṃ parijānāti, yathā avdhakāraṃ vidhamati, evaṃ samudayaṃ pajahati. Yathā ālokaṃ pavidaṃseti, evaṃ sahajātādi paccayatāya sammāsaṅkappādidhammasaṅkhātaṃ maggaṃ bhāveti, yathā sinehaṃ pariyādiyati evaṃ kilesapariyādānaṃ nirodhaṃ sacchikarotīti evaṃ upamā saṃsandanaṃ veditabbaṃ. Aparo nayo: - yathā suriyo udento apubbaṃacarimaṃ saha pātubhāvā cattāri kiccāni karoti, rūpagatāni ohāseti. Andhakāraṃ vidhamatī, ālokaṃ dasseti. Sītaṃ paṭippassambheti, evameva maggañāṇaṃ apubbaṃ acarimaṃ ekakkhaṇe cattāri saccāni abhisameti, dukkhaṃ pariññābhisamayena abhisameti, samudayaṃ pahanābhi samayena abhisameti, maggaṃ bhāvanābhisamayena abhisameti,
[Z]saṃyuttanikāya- koṭigāmavagga. [B.] Paṭṭhānapāḷi - ñāṇakathā.
Nirodhaṃ sacchikiriyābisamayena abhisameti, idhāpi yathā suriyo rūpagatāni obhāseti, evaṃ maggañānaṃ dukkhaṃ parijānāti, yathā andhakāraṃ vidhamati, evaṃ samudayaṃ jahati, yathāālokaṃ dasseti, evaṃ sahajātādipaccayatāya maggaṃ bhāveti, yathā sītaṃ paṭippassambheti, evaṃ kilesapaṭippassaddhiṃ nirodhaṃ saccikarotīti evaṃ upamāsaṃsandanaṃveditabbaṃ. Aparo nayo: - yathā nāvā apubbaṃ acarimaṃ ekakkhaṇe cattāri kiccāni karoti, orimaṃ tiraṃ pajahati, sotaṃ chivdati, [PTS Page 691] [\q 691/] bhaṇḍaṃ vahati, pārimaṃ tīraṃ appeti, evameva maggañāṇaṃ apubbaṃ acarimaṃ ekakkhaṇe cattāri saccāni abhisameti, dukkhaṃ pariññābhisamayena abhisameti, samudayaṃ pahanābhi samayena abhisameti, maggaṃ bhāvanābhisamayena abhisameti nirodhaṃ sacchikiriyābhisamayena abhisameti, etthāpi yathā nāvā orimaṃ tiraṃ pajahati, evaṃ maggañāṇaṃ dukkhaṃ parijānāti, yathā sotaṃ chivdati, evaṃ samudayaṃ pajahati, yatha bhaṇḍaṃ vahati, evaṃ sahajātādipaccayatāya maggaṃ bhāveti, yathā pārimaṃ tiraṃ appeti, evaṃ pārimatirabhūtaṃ nirodhaṃ sacchakarotīti evaṃupamāsaṃsandanaṃ veditabbaṃ. Evaṃ saccābisamaya kālasmiṃ ekakkhaṇe catunnaṃ kiccānaṃ vasena pavattañāṇassa panassa soḷasahākārehi tathaṭṭhena cattāri saccāni ekapaṭi vedhānihonti. Yathāha: - kathaṃ tathaṭṭhena cattāri saccāni ekapaṭi dvedhāni? Soḷasahākārehi tathaṭṭhena cattāri saccāni ekapaṭi dvedhāni, dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho viparināmaṭṭho tathaṭṭho; samudayassa āyūhanaṭṭho nidānaṭṭho saṃyogaṭṭho paḷibodhaṭṭhe tathaṭṭho; nirodhassa nissaraṇaṭṭho vivekaṭṭho asaṅkhataṭṭho amataṭṭho tathaṭṭho, maggassa niyyānaṭṭho hetaṭṭho dassanaṭṭho adhipateyyaṭṭho tathaṭṭho, imehi soḷasākārehi tathaṭṭhena cattāri saccāni ekasaṅgahitāni;yaṃ ekasaṅgahitaṃ, taṃ ekattaṃ;[a] ekena ñāṇena paṭivijjhatīti cattāri saccāni ekapaṭi dvedhānīti. Tattha siyā: yathā dukkhādīnaṃ aññepi rogagaṇḍādayo atthā ati. Atha kasmā cattāro yeva vuttāti? Ettha vadāma, aññasaccadassanavasena āvibhāvato, tattha katamaṃ dukkhe ñāṇaṃ? Dukkhaṃ ārabbha yā uppajjati paññā pajānanāti[b] ādinā hā nayena ekeka saccārammaṇavasenāpi saccañānaṃ vuttaṃ, yo bhikkhave dukkhaṃ passati, samudayampi so passatīti[c] ādinā nayena ekaṃ saccaṃ ārammaṇi katvā sesesupi kiccanipphattivasonāpi vuttaṃ. Tattha yadā ekekaṃ saccaṃ ārammaṇaṃ karoti, tadā samudayadassanena tāva sabhāvato piḷanalakkhaṇassapi dukkhassa yasmā taṃ āyūhanalakkhaṇena samudayena āyūhitaṃ saṅkhataṃ rāsi kataṃ, tasmāssa so saṅkhataṭṭho ācibhavati. Yasmā pana maggo kilesasantāpaharo susitalo, [PTS Page 692] [\q 692/] tasmāssa maggadassanena santā paṭṭho āvībhavati, āyasmato nandassa accharādassanena hi sundariyā

[A] paṭṭhānapāḷi - saccakathā. [B.] Paṭṭhānapāḷi - ñāṇakathā. [C] saṃyuttakikāya - koṭigāmavagga

[SL Page 520] [\x 520/]

Anabirūpabhāvo viya, aviparināmadhammassa pana nirodhassa dassane nassa viparināmaṭṭho āvībhavatīti vattabbamevettha natthi, tathā sabhāvato āyūhanalakkhaṇassapi samudayassa dukkhadassanena nidānaṭṭho āvībhavati, asappāyabhojanato uppannavyādhidassanena bhojanassa vyādhinidānabhāve viya, visaṃyogabhūtassa nirodhassa dassanena saṃyogaṭṭho, nīyānabhūtassa ca maggassa dassanena paḷābodhaṭhoti. Tathā nissaranalakkhaṇassāpi nirodhassa aviveka bhūtassa samudayassa dassanena vivekaṭṭho āvībhavati. Maggadassa nena asaṅkhataṭṭho, iminā hi anamatagge saṃsāre maggo na diṭṭha pubbo so pica sappaccayattā saṅkhato yevāti appaccaya dhammassa asaṅkhatabhāvo ativiya pākaṭo hoti, dukkhadassanena panassaamataṭṭho āvībhavati, dukkhaṃ hi visaṃ, amataṃ nibbāṇanti. Tathā nīyānalakkhaṇassāpi maggassa samudayadassanena "nāyaṃ hetu nibbāṇassa pattiyā ayaṃ hetu"ti hetaṭṭho āvībhavati, nārodhassa nena dassanaṭṭho, paramasukhumāni rūpāni passato vippasannaṃ vata me cakkhūti cakkhussa vippasannabhāvo viya, dukkhadassanena adhipateyyaṭṭho, anekarogātura kapaṇajanadassanena issarajanassa uḷārabhāvo viyāti evamettha salakkhaṇavasena ekekassa aññasaccadassanavasena ca itaresaṃ tiṇṇaṃ tinṇaṃ āvībāvato ekekassa cattāro cattāro atthā vuttā, maggakkhaṇe pana sabbe vete atthā ekeneva dūkkhādīsu catukiccena ñāṇena paṭivedaṃ gacchantīti. Ye pana nānābisamayaṃ icchanti tesaṃ uttaraṃ abhidhamme kathāvatthusmiṃ vuttameva. Idāni yāni tāni pariññādinicattāri kiccāni vuttāni, tesu: -

Tividhā hiti pariññā tathā pahānampi saccikiriyāpi,
Dve bhāvanā abhimatā vinicchayo tattha ñātabbo.

Tividhā hiti pariññāti ñātapariññā tīraṇapariññā pahāna pariññāti evaṃ pariññā tividā hoti, tattha "abhiññāpaññā ñātaṭṭhe ñānaṃ"nti[a] evaṃ uddisitvā [PTS Page 693] [\q 693/] ye ye dhammā abhiññātā honti, te te dhammā ñātā hontīti evaṃ saṅkhepato - sabbaṃ bhikkhave abhiññeyyaṃ, kidva bhikkhave sabbaṃ abhiññeyyaṃ? Cakkhuṃ bhikkhave abhiññeyya"nti[a] ādinā nayena vitthārato vuttā ñāta pariññā nāma. Tassā sappaccayanāmarūpābijānanā " āvenikā bhumi pariññāpaññā tīraṇaṭṭhe ñāṇa"nti[a] evaṃ uddisitvā pana "ye ye dhammā pariññātā honti te te dhammā tiritā hontī "ti[a]evaṃ saṅkhepato-" sabbaṃ bhikkhave pariññeyyaṃ, kiñca bhikkhave sabbaṃ pariññeyyaṃ? Cakkhuṃ bhikkhave pariññeyya"nti [a] ādinā

[A.] Paṭṭhānapāḷi - ñāṇakathā.

[SL Page 521] [\x 521/]

Nayena vitthārato vuttā tīraṇapariññā nāma. Tassā kalāpa sammasanato paṭṭhāya aniccaṃ dukkhamanattāti tīraṇavasena pavatta mānāya yāva anulomā āveṇikā bhumi pahānapariññā pariccāgaṭṭhe ñāṇanti[a] evampana uddisitvā ye ye dhammā pahīṇā honti, te te dhammā pariccattā hontīti evaṃ vitthārato vuttā aniccānu passanāya niccasaññaṃ pajahatīti ādinayappavattā pahānapariññā, tassā bhaṅgānupassanato paṭṭhāya yāva maggañāṇā bhumi, ayaṃ idha adhippetā, yasmā vā ñātatīraṇapariññāyopi tadatthāyeva, yasmā ca ye dhamme pajahati, te niyamato ñātā ceva tiritā ca honti tasmā pariññāttayampi iminā pariyāyena maggañāṇassa kiccanti veditabbaṃ. "Tathā pahānampi"ti pahānampi hi vikkhambhanappahānaṃ tadaṅgappahānaṃ samucchedappahānanti pariññā viya tividhamevahoti. Tattha yaṃ sasevāle udake pakkhittena ghaṭena sevālassa viya tena tena lokiyasamādhinā nīvaraṇādīnaṃ paccanika dhammānaṃ vikkhamhanaṃ idaṃ vikkhamhanappahānaṃ nāma, pāḷiyaṃ pana vikkhamhanappahānaṃ ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayatoti nīvaraṇānaṃ yeva vikkhambhanaṃ vuttaṃ, taṃ pākaṭattā vuttanti veditabbaṃ. Nīvaraṇāni hi jhānassa pubbabhāgepi pacchābhāgepi na sahasā cittaṃ ajjhottharanti, vitakkādayo appitakkhaṇeyeva, tasmā nīvaraṇānaṃ vikkhamhanaṃ pākaṭaṃ. Yaṃ pana rattibhāge samujjalitena padīpena andhakārassa viya tena tena vipassanāya [PTS Page 694] [\q 694/] avayava bhūtena ñāṇaṅgena paṭipakkhavaseneva tassa tassa pahātabba dhammassa pahānaṃ, idaṃ tadaṅgappahānaṃ nāma, seyyathīdaṃ? Nāmarūpa paricchedena tāva sakkāyadiṭṭhiyā paccayapariggahena ahetuvisama hetudiṭṭhiyā ceva kaṅkhāmalassa ca, kalāpasammasanena ahaṃ mamāti samūhagāhassa, maggāmaggavavatthānena amagge maggasaññāya, udaya dassanena ucchedadiṭṭhiyā, vayadassanena sassatadiṭṭhiyā, bhayatupaṭṭhānena sabhaye abhayasaññāya, ādīnavadassanena assādasaññāya, nibbidānupassanena abhiratisaññāya, muñcitukamyatāya amuñcitu kāmabhāvassa, paṭisaṅkhānena appaṭisaṅkhānassa, upekkhāya anupekkhanassa, anulomena saccapaṭilomagāhassa pahānaṃ, yaṃ vā pana aṭṭhārasasu mahāvipassanāsu aniccānupassanāya niccasaññāya, dukkhānupassanāya sukhasaññāya, anattānupassanāya attasaññāya, nibbidānupassanāya nandiyā, virāgānupassanāya rāgassa, nirodhānupassanāya samudayassa, paṭinissaggānupassanāya ādānassa, khayānupassanāya ghanasaññāya, vayānupassanāya āyūhanassa, vipariṇāmānu passanāya dhuvasaññāya, animittānupassanāya nimittassa, appaṇihitānupassanāya paṇidiyā, suññatānupassanāya abinivesassa, adi

[A.] Paṭṭhānapāḷi-ñāṇakathā.

[SL Page 522] [\x 522/]

Paññādhammavipassanāya sārādānābhinivesassa, yathābhūtañāṇadassa nena sammohābhinivesassa, ādīnavānupassanāya ālayābinivesassa paṭisaṅkhānupassanāya appaṭisaṅkhāya, vivaṭṭānupassanāya saṃyogābhinivesassa pahānaṃ. Idampi tadaṅgappahānameva; tattha yathā aniccānupassanādīhi sattahi niccasaññādīnaṃ pahānaṃ hoti. Taṃ bhaṅgānupassane vuttameva, khayānupassanāti pana ghana vinibhogaṃ katvā aniccaṃ khayaṭṭhenāti evaṃ khayaṃ passato ñāṇaṃ, tena ghanasaññāya pahānaṃ hoti. Vayānupassanāti:

Ārammaṇaavvayena ubho ekavavatthanā
Nirodhe adhimuttatā vayalakkhaṇavipassanāti.

Evaṃ vuttā paccakkhato ceva avvayato ca saṅkhārānaṃ bhaṅgaṃ disvā tasmiṃ yeva bhaṅgasaṅkhāte nirodhe adimuttatā, tāya āyū hanassa pahānaṃ hoti, yesaṃ hi atthāya [PTS Page 695] [\q 695/] āyūheyya, te evaṃ vaya dhammātissa passato āyūhane cittaṃ na namati; vipariṇāmānupassa nāti rūpasattakādivasena taṃ taṃ paricchedaṃ atikkamma aññathā pavattidassanaṃ, uppannassa vā jarāya ceva maraṇena ca dvihākā rehi vipariṇāmadassanaṃ, tāya dhuvasaññāya pahānaṃ hoti; animittānupassanāti aniccānupassanāva, tāya niccanimittassa pahānaṃ hoti. Appaṇihitānupassanāti dukkhānupassanāva, tāya sukhapaṇidisukhapatthanānaṃ pahānaṃ hoti. Suññatānupassanāti anattānupassanāva, tāya atthi attāti abhinivesassa pahānaṃ hoti. Adhipaññādhammavipassanāti:

Ārammaṇaṃ ca paṭisaṅkhā bhaṅgaṃ ca anupassati,
Suññato ca upaṭṭhānaṃ adhipaññā vipassanāti.

Evaṃ vuttā rūpādiārammaṇaṃ jānitvā tassa ca ārammaṇassa tadārammaṇassa ca cittassa bhaṅgaṃ disvā 'saṅkhārāva bhijjanti, saṅkhārānaṃ maranaṃ, na añño koci atthi'ti bhaṅgavasena suññataṃ gahetvā pavattā vipassanā, sā adipaññā ca dhammesu ca vipassanātikatvā adipaññādhammavipassanāti vuccati, tāya niccasārābhāvassa ca attasārābhāvassa ca suṭṭhu diṭṭhattā sārādānābhinivesassa pahānaṃ hoti. Yathābhūtañāṇadassananti sappaccayanāmarūpa pariggaho, tena "ahosiṃ nu kho ahaṃ atītamaddhāna"nti ādivasena ceva issarato loko samhotīti ādivasena ca pavattassa sammohābhinivesassa pahānaṃ hoti. Ādīnavānupassanāti bhayatupaṭṭhāna vasena uppannaṃsabbabhavādisuādīnavadassanañāṇaṃ, tena kiñci allīyitabbaṃ na dissatīti ālayābhinivesassa pahānaṃ hoti. Paṭisaṅkhānupassanāti muñcanassa upāyakaraṇaṃ paṭisaṅkhāñāṇaṃ, tena appaṭisaṅkhāya pahānaṃ hoti. Vivaṭṭānupassanāti saṅkhārupekkhā

[SL Page 523] [\x 523/]

Ceva anulomaṃ ca, tadāhissa cittaṃ īsakapoṇe padumapalāse udakabindra viya sabbasmā saṅkhāragatā patilīyati patikuṭati pativaṭṭatīti vuttaṃ, tasmā tāya saṃyogābhinivesassa pahānaṃ hoti. [PTS Page 696] [\q 696/] kāmasaṃyogādikassa kilesābinivesassa kilesappavattiyā pahānaṃ hotīti attho. Evaṃ vitthārato tadaṅgappahānaṃ vedi tabbaṃ, pāḷiyaṃ pana "tadaṅgappahānaṃ ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato"ti[a] saṅkhepeneva vuttaṃ, yaṃ pana - asanicakkā bhihatassa rukkhassa viya ariyamaggañāṇena saṃyojanādīnaṃ dhammānaṃ yathā na puna pavatti - evaṃ pahānaṃ, idaṃ samucchedappahānaṃ nāma. Yaṃ sandhāya vuttaṃ: - " samucchedappahānaṃ ca lokuttaraṃ khayagāmimaggaṃ bhāvayato"ti. Iti imesu tīsu pahānesu samucchedappahāna meva idha adhippetaṃ, yasmā vāssa1 yogino pubbahāgekhamhanatadaṅgappahānānipi tadatthāneva, tasmā pahānattayampi iminā pariyāyena maggañāṇassa kiccanti veditabbaṃ, paṭirājānaṃ vadhitvā rajjaṃ pattena hi yampi tato pubbe kataṃ, sabbaṃ idavidadva raññā katanti yevapa vuccati. Sacchikiriyāpi hi lokiyasacchikiriyā lokuttarasaccikiriyāti dvedhā bhinnāpi lokuttarāya dassanabhāva nāvasena bhedato tividhā hiti, tattha "paṭhamassajhānassa lābhīmhi vasīmhi paṭhamajjhānaṃ sacchikataṃ mayā"ti ādinā nayena āgatā paṭhamajjhānādīnaṃ phassanā lokiyā sacchikiriyā nāma. Phassanāti adigantvā idaṃ mayā adhigatanti paccakkhato ñāṇaphassena phūsanā, idameva hi atthaṃ sandhāya "sacchikiriyā paññā phassanaṭṭhena ñāṇa"nti uddisitvā - ye ye dhammā sacchikatā honti. Te te dhammā phassitā hontīti sacchikiriyaniddeso vutto. Apica attano santāne anuppādetvāpi ye dhammā kevalaṃ aparappaccayena ñāṇena ñātā, te saccikatā honti, teneva hi "sabbaṃ bhikhave sacchikātabbaṃ, kiñcabhikkhave sabbaṃ sacchikātabbaṃ? Cakkhuṃ bhikkhave sacchikātabbaṃ"nti ādi vuttaṃ. Aparampi vuttaṃ "rūpaṃ passanto sacchikaroti, vedanaṃ [PTS Page 697] [\q 697/] passanto sacchikaroti, sañaṃ passanto sacchikaroti, saṅkhāraṃ passanto sacchikaroti, viññāṇaṃ passanto sacchikaroti,
Cakkhu passanto sacchikaroti, sota passanto sacchikaroti, ghāṇa passanto sacchikaroti, jivhā passanto sacchikaroti, kāya passanto sacchikaroti mano passanto sacchikaroti, rūpaṃ passanto sacchikaroti, saddaṃ passanto sacchikaroti, gandhaṃ passanto sacchikaroti, rasaṃpassanto sacchikaroti, phoṭṭhabbaṃ passanto sacchikaroti, dhammā passanto sacchikaroti,
Cakkhu viññāṇaṃ passanto sacchikaroti, sota viññāṇaṃ passanto sacchikaroti, ghāṇaviññāṇaṃ passanto sacchikaroti, jivhāviññāṇaṃ passanto sacchikaroti, kāyaviññāṇaṃ passanto sacchikaroti, manoviññāṇaṃ passanto sacchikaroti,
Cakkhusamphasso passanto sacchikaroti, sotasamphasso passanto sacchikaroti, ghāṇasamphasso passanto sacchikaroti, jivhāsamphasso passanto sacchikaroti, kāyasamphasso passanto sacchikaroti, manosamphasso passanto sacchikaroti,
Cakkhusamphassajā vedanā passanto sacchikaroti, sotasamphassajāvedanā passanto sacchikaroti, ghāṇasamphassajā vedanā passanto sacchikaroti, jivhāsamphassajā vedanā passanto sacchikaroti, kāyasampassajā vedanā passanto sacchikaroti, manosamphassajā vedanā passanto sacchikaroti,
Rūpasaññāpassanto sacchikaroti, saddasaññā passanto sacchikaroti, ghandhasaññāpassanto sacchikaroti, rasasaññā passanto sacchikaroti, phoṭṭhabbasaññāpassanto sacchikaroti, dhammasaññā passanto sacchikaroti,
Rūpasadvetanā passanto sacchikaroti, saddasañcetanā passanto sacchikaroti, ghandhasañcetanā passanto sacchikaroti, rasasañcetanā passanto sacchikaroti, phoṭṭhabbasañcetanā passanto sacchikaroti, dhammasañcetanā passanto sacchikaroti,
Rūpataṇhāpassanto sacchikaroti, sadda taṇhā passanto sacchikaroti, ghandhataṇhā passanto sacchikaroti, rasataṇhā passanto sacchikaroti, phoṭṭhabbataṇhā passanto sacchikaroti, dhammataṇhāpassanto sacchikaroti,
Rūpavitakko passanto sacchikaroti, saddavitakko passanto sacchikaroti, ghandhavitakko passanto sacchikaroti, rasavitakko passanto sacchikaroti, phoṭṭhabba vitakko passanto sacchikaroti, dhamma vitakko passanto sacchikaroti,
Rūpavicāro passanto sacchikaroti, sadda vicāro passanto sacchikaroti, ghandhavicāro passanto sacchikaroti, rasavicāro passanto sacchikaroti, phoṭṭhabbavicāro passanto sacchikaroti, dhammavicāro passanto sacchikaroti,
Paṭhavīdhātu passanto sacchikaroti, āpodhātu passanto sacchikaroti, tejodhātu passanto sacchikaroti, vāyodhātu passanto sacchikaroti, ākāsadhātu passanto sacchikaroti, viññāṇadhātu passanto sacchikaroti,
Paṭhavikasiṇaṃ passanto sacchikaroti, āpokasiṇaṃ passanto sacchikaroti, tejokasiṇaṃ passanto sacchikaroti, vāyokasiṇaṃ passanto sacchikaroti, ākāsakasiṇaṃ passanto sacchikaroti, viññāṇakasiṇaṃ passanto sacchikaroti,
Kesāpassanto sacchikaroti, lomā passanto sacchikaroti, nakhā passanto sacchikaroti, dantā passanto sacchikaroti, taco passanto sacchikaroti, maṃsaṃ passanto sacchikaroti, nahāruṃ passanto sacchikaroti, aṭṭhi passanto sacchikaroti, aṭṭhi viñjā passanto sacchikaroti, vakkaṃ passanto sacchikaroti, hadayaṃ passanto sacchikaroti, yakanaṃ passanto sacchikaroti, kilomakaṃ passanto sacchikaroti, pihakaṃ passanto sacchikaroti, papphāsaṃ passanto sacchikaroti, antaṃ passanto sacchikaroti, antaguṇaṃ passanto sacchikaroti, udariyaṃ passanto sacchikaroti, karīsaṃ passanto sacchikaroti, pittaṃ passanto sacchikaroti, semhaṃ passanto sacchikaroti, pubbo passanto sacchikaroti, lohitaṃ passanto sacchikaroti, sedo passanto sacchikaroti, medo passanto sacchikaroti, assu passanto sacchikaroti, vasā passanto sacchikaroti, khelo passanto sacchikaroti, siṃghānikā passanto sacchikaroti, lasikā passanto sacchikaroti, matthaluṅgaṃ passanto sacchikaroti,
Cakkhāyatanaṃ passanto sacchikaroti, rūpāyatanaṃ passanto sacchikaroti, sotāyatanaṃ passanto sacchikaroti, saddāyatanaṃ passanto sacchikaroti, ghāṇāyatanaṃ passanto sacchikaroti, gandhāyatanaṃ passanto sacchikaroti, jivhāyatanaṃ passanto sacchikaroti, rasāyatanaṃ passanto sacchikaroti, kāyāyatanaṃ passanto sacchikaroti, phoṭṭhabbāyatanaṃ passanto sacchikaroti, dhammāyatanaṃ passanto sacchikaroti, dhammāyatananti passanto sacchikaroti,
Cakkhudhātu passanto sacchikaroti, rūpadhātu passanto sacchikaroti, cakkhuviññāṇadhātu passanto sacchikaroti, sotadhātu passanto sacchikaroti, saddadhātu passanto sacchikaroti, sotaviññāṇadhātu passanto sacchikaroti, ghāṇadhātu passanto sacchikaroti, gandhadhātu passanto sacchikaroti, ghāṇaviññāṇadhātu passanto sacchikaroti, jivhādhātu passanto sacchikaroti, rasadhātu passanto sacchikaroti, jivhāviññāṇadhātu passanto sacchikaroti, kāyadhātu passanto sacchikaroti, pheṭṭhabbadhātu passanto sacchikaroti, kāyaviññāṇadhātu passanto sacchikaroti, manodhātu passanto sacchikaroti, dhammadhātu passanto sacchikaroti, manoviññāṇadhātupassanto sacchikaroti,
Cakkhuvdriyaṃ passanto sacchikaroti, sotindriyaṃ passanto sacchikaroti, ghānindriyaṃ passanto sacchikaroti, jivhindriyaṃ passanto sacchikaroti, kāyindriyaṃ passanto sacchikaroti, manindriyaṃ passanto sacchikaroti, ithindriyeṃ passanto sacchikaroti, purisindriyaṃ passanto sacchikaroti, jīvitivduyaṃ passanto sacchikaroti, sukhivdriyaṃ passanto sacchikaroti, dukkhinduyaṃ passanto sacchikaroti, somanassindriyaṃ passanto sacchikaroti, domanassindriyaṃ passanto sacchikaroti, upekkhindriyaṃ passanto sacchikaroti, saddhivdriyaṃ passanto sacchikaroti, viriyivdriyaṃ passanto sacchikaroti, satindriyaṃ passanto sacchikaroti, samādhivdriyaṃ passanto sacchikaroti, paññindriyaṃ passanto sacchikaroti, anaññātaññassāmitindriyaṃ passanto sacchikaroti, aññindriyaṃ passanto sacchikaroti, aññātāvindriyaṃ passanto sacchikaroti,
Kāmadhātu rūpadhātu arūpadhātu, kāmabhavo rūpabhavo arūpa bhavo, saññābhavo asaññābhavo nevasaññānāsaññābhavo, ekavokārabhavo catuvokārabhavo padvavokārabhavo, paṭhamaṃjhānaṃ passanto sacchikaroti, dutiyajhānaṃ passanto sacchikaroti, tatiyajhānaṃ passanto sacchikaroti, catutthajhānaṃ passanto sacchikaroti,
Mettācetovimutti passanto sacchikaroti, karuṇācetovimutti passanto sacchikaroti, muditācetovimutti passanto sacchikaroti, upekkhācetovimutti passanto sacchikaroti,
Ākāsānañcāyatanasamāpatti passanto sacchikaroti, viññāṇaṃcāyatanasamāpatti passanto sacchikaroti, ākiññāyatanasamāpatti passanto sacchikaroti, nevasaññānāsaññāyatanasamāpatti passanto sacchikaroti,
Avijjāpaccayā saṅkhāra passanto sacchikaroti, saṅkhārapaccayā viññāṇa passanto sacchikaroti, viññāṇapaccayā nāmarūpa passanto sacchikaroti, nāmarūpapaccayā saḷāyatana passanto sacchikaroti, saḷāyatanapaccayā phassoti passanto sacchikaroti, phassapaccayā vedanā passanto sacchikaroti, vedanāpaccayā taṇhā passanto sacchikaroti, taṇhāpaccayā upādāna passanto sacchikaroti, upādānapaccayā bhavo passanto sacchikaroti, bhavapaccayā jati passanto sacchikaroti, jatipaccayā jarāmaraṇaṃ,
Amatogadhaṃ nibbāṇaṃ passanto sacchikaroti, ye ye dhammā sacchikatā honti, te te dhammā phassitā hontī"ti. Paṭhamamaggakkhaṇe pana nibbāṇadassanaṃ dassana sacchikiriyā, sesamaggakkhaṇesu bhāvanāsacchikiriyāti, sā duvidhāpi idha adhippetā, tasmā dassanabhāvanāvasena nibbāṇassa sacchikiriyā imassa ñāṇassa kiccanti veditabbaṃ. Dve bhāvanā abhimatāti bhāvanā pana lokiyabhāvanā lokuttarabhāvanāti dveyeva abhimatā, tattha lokiyānaṃ sīlasamādipaññānaṃ uppādanaṃ, tāhi ca santāna vāsanaṃ lokiyabhāvanā, lokuttarānaṃ uppādanaṃ, tāhi ca

[A.] Paṭṭhānapāḷi -ñāṇakathā 1. Ma. . Panatassa.

[SL Page 524] [\x 524/]

Santānavāsanaṃ lokuttarabhāvanā, tāsu idha lokuttarā adhippetā, lokuttarāni hi sīlādīni catubbidaṃ petaṃ ñāṇaṃ uppādoti. Tesaṃ sahajātapaccayāditāya tehi ca santānaṃ vāsetīti lokuttarabhāvanā vassa kiccanti. Evaṃ: -

Kiccāni pariññādīni yāni vuttāni abisamayakāle,
Tāni ca yathāsabhāvena jānitabbāni sabbātīti.

Ettāvatā ca sile patiṭṭhāya naro sapañño cittaṃ paññaṃ ca bhāvayanti evaṃ sarūpeneva āgatāya paññābhāvanāya vidhāna dassanatthaṃ yaṃ vuttaṃ "mūlabhūtā dve visuddhiyo sampādetvā sarīra bhūtā pañcavisuddhiyo sampādentena bhāvetabbā"ti taṃ vitthāri taṃ hoti. " Kathaṃ bhāvetabbā"ti ayañca pañho vissajjitoti.

Iti sādhujanapāmojjatthāya kate visuddhimagge

Paññābhāvanādhikāre

Ñāṇadassanavisundi niddeso nāma

Bāvīsatimo paricchedo. [PTS Page 698] [\q 698/]

23.
Paññābhāvanānisaṃsa niddeso.

Yaṃ pana vuttaṃ "paññā bhāvanāya ko ānisaṃso"ti, tattha vadāma: - ayaṃ hi paññābhāvanā nāma anekasatānisaṃsā tassā dighe nāpi aṇḍunā na sukaraṃ vitthārato ānisaṃsaṃ pakāsetuṃ, saṅkhepato panassā - nānākilesaviddhaṃsanaṃ, ariyaphalarasānubhavanaṃ, nirodhasamāpattisamāpajjanasamatthatā, āhuṇeyyabhāvādīsiddhīti aya mānisaṃso veditabbo. Tattha yaṃ nāmarūpaparicchedato paṭṭhāya sakkāyadiṭṭhādīnaṃ vasena nānākilesaviddhaṃsanaṃ vuttaṃ ayaṃ lokiyāya paññābhāvanāya ānisaṃso. Yaṃ ariyamaggakkhaṇe saṃyojanādīnaṃ vasena nānākilesa viddhaṃsanaṃ vuttaṃ, ayaṃ lokuttarāya paññābhāvanāya ānisaṃsoti veditabbo.

Bhīmavegānupatitā asanīva sīluccaye,
Vāyuvegasamuṭṭhito araññamiva pāvako.

Andhakāraṃ viya ravi satejujjalamaṇḍalo,
Dīgharattānupatitaṃ sabbānatthavidhāyakaṃ.

1. Ma. Vāyuvegasamuddhuto.

[SL Page 525] [\x 525/]

Kilesajālaṃ paññā hi viddhaṃsayati bhāvitā.
Sandiṭṭhikamato jaññā ānisaṃsa mimaṃ idhaṃ.

Ariyaphalarasānubhavananti na kevalañca kilesaviddhaṃsanaṃ yeva ariyaphalarasānubhavanampi paññābhāvanāya [PTS Page 699] [\q 699/] ānisaṃso, ariyaphalanti hi setāpattiphalādisāmaññaphalaṃ vuccati. Tassa vihākārehi rasānubhavanaṃ hoti maggavīthiyañca phalasamāpattivasena ca pavattiyaṃ tata;ssa maggavīthiyaṃ pavatti dassitā yeva; apica yesaṃyojanappa hānamattameva phalaṃ nāma, nakoci añño dhammo atthiti vadanti, tesaṃ anunayatthaṃ idaṃ suttampi dassetabbaṃ. "Kathaṃ payoga paṭippassaddhipaññā phale ñāṇaṃ? Sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, tappayoga paṭippassaṅttā uppajjati sammādiṭṭhi, maggasesataṃ phalaṃ"ti[a]vitthā retabbaṃ. "Cattāro ariyamaggā cattāriva sāmaññaphalāni ime dhammā appamāṇārammaṇā, mahaggato dhammo appamāṇassa dhammassa anantarapaccayena paccayo"ti evamādinipicettha sādhakāni. Phalasamāpattiyaṃ pavattidassanatthaṃ panassa idaṃ pañhakammaṃ: kā phalasamāpatti? Ke taṃ samāpajjanti? Ke na samāpajjanti? Kasmā samāpajjanti? Kathaṃcassā samāpajjanaṃ hoti? Kathaṃ ṭhānaṃ? Kathaṃ vuṭṭhānaṃ? Kiṃ phalassa anantaraṃ? Tassa ca phalaṃ anantaranti? Tattha kā phalasamāpattiti: yā ariyaphalassa nirodhe appaṇā, ke taṃ samāpajjanti ke na samāpajjantīti: sabbe puthujjanā na samāpajjanti. Kasmā? Anadigatattā. Ariyā pana sabbepi samāpajjanti. Kasmā? Adigatattā. Uparimā pana heṭṭhimaṃ na samāpajjanti, puggalantarabhāvūpagamanena paṭippassaddhattā; heṭṭhimā ca uparimaṃ, anadhigatattā; attano attano yeva pana phalaṃ samāpajjantīti idamettha sanniṭṭhānaṃ. Keci pana - sotāpannasakadāgāminopi na samāpajjanti, uparimā dveyeva samāpajjantīti vadanti. Idaṃ ca tesaṃ kāraṇaṃ, ete hi samādhismiṃ paripūrakārinoti, taṃ puthujjanassāpi attanā paṭiladdhaṃ lokiyasamādhiṃ samāpajjanato akāraṇameva. Kicettha kāranākāraṇacintāya, nanupāḷiyaṃyeva vuttaṃ? "Katame dasa gotrabhudhammā vipassanāvasena [PTS Page 700] [\q 700/] uppajjanti? Sotāpattimaggapaṭilābhatthāya uppādaṃ pavattaṃ upāyāsaṃ bahiddhā saṅkhāranimittaṃ abhibhuyyatīti gotrabhu, sotāpatti phalasamāpattatthāya, sakadāgāmimaggapaṭilābhatthāya uppādaṃ vavattaṃ upāyāsaṃ bahiddhā saṅkhāranimittaṃ abhibhuyyatīti gotubhu sakadāgāmiphalasamāpattatthāya, arahattaphalasamāpattatthāya paṭilābhatthāya uppādaṃ pavattaṃ upāyāsaṃ piddhā saṅkhāranimittaṃ abibhuyyatīti gotrabhu, sotāpatti phalasamāpattatthāya, suññatavihārasamāpattatthāya animittavihārasamāpattatthāya uppādaṃ pavattaṃ upāyāsaṃ bahiddhā saṅkhāranimittaṃ abhibhuyyatīti gotrabhu"ti. [A] tasmā sabbepi ariyā attano phalaṃ samāpajjantīti niṭṭhamettha

[A.] Paṭṭhānapāḷi - ñāṇakathā.

[SL Page 526] [\x 526/]

Gantabbaṃ. Kasmā samāpajjantīti: diṭṭhadhammasukhavihāratthaṃ, yathāhi rājā rajjasukhaṃ devatā dibbasukhaṃ anubhavanti, evaṃ ariyā ariyaṃ lokuttarasukhaṃ anubhavissāmāti addhānaparicchedaṃkatvā icchiticchi takkhaṇe phalasamāpattiṃ samāpajjantī. Kathaṃ cassā samāpajjanaṃ hoti, kathaṃ ṭhānaṃ, kathaṃ vuṭṭhānanti: dvīhi tāva ākārehi assā samāpajjanaṃ hoti, nibbāṇato aññassa ārammaṇassa amanasikārā, nibbāṇassa ca manasikārā, yathāha: - "dve kho āvuso paccayā animittāya cetovimuttiyā samāpattiyā, sabbanimittānadva amanasikāro animittāya ca dhātuyā manasikaro"ti. [A] ayaṃ panettha samāpajjanakkamo: phalasamāpattatthikena hi ariyasāvakena raho gatena patisallīnena udayabbayādivasena saṅkārā passitabbā, tassa pavattānupubbavipassanassa saṅkhārārammaṇagotrabhuñāṇānantaraphalasamāpattivasena nirodhe cittaṃ appeti; phalasamāpatti ninnatāya cettha sekkhassāpi phalameva uppajjati, na maggo, ye pana vadanti sotāpanno phalasavāpattiṃ samāpajjissāmīti vipassanaṃ paṭṭhapetvā sakadāgāmi hoti, sakadāgāmi ca anāgāmiti, te vattabbā: - evaṃ sati anāgāmi arahā bhavissati, arahā paccekabuddho, paccekabuddho ca buddho, tasmā na kiñci etaṃ pāḷivaseneva ca paṭikkhittantipi na gahetabbaṃ, idameva pana gahetabbaṃ. Sekhassāpi phalameva uppajjati, namaggo, phalañcassa sace tena paṭhamajjhāni ko magegā adhigato hoti, paṭhamajjhānikavema uppajjati, sace dutiyādīsu aññatarajjhāniko dutiyādisu aññatarajjhānikame vāti. Evaṃ tāvassā samāpajjanaṃ hoti [PTS Page 701] [\q 701/] "tayo kho āvuso paccayā animittāya cetovimuttiyā ṭhitiyā, sabbanimittānañca amanasikāro, animittāyaca dātuyā manasikāro pubbova abhisaṅkhāro"ti[a] vacanato panassā tihākārehi ṭhānaṃ hoti. Tattha pubbeva abisaṅkhāroti samāpattito pubbe kālaparicchedo, asukasmiṃ nāma kāle vuṭṭhahissāmīti paricchinnattā hissā yāva so kālo nāgacchati, tāva ṭhānaṃ hoti, evamassa ṭhānaṃ hotīti. 'Dve kho āvusopaccayā anamittāya cetovimuttiyā vuṭṭhānāya, sabbanimittānañca manasikāro animittāya ca dhātuyā amanasikāro'ti[a] vacanato panassā dvīhākārehi vuṭṭhānaṃ hoti. Tattha sabbanimittānanti rūpanimitta vadanāsaññāsaṅkhāraviññāṇanimittā nā, kāmañcana sabbānevetāni ekato manasikāroti, sabba saṅgāhikavasena panetaṃ vuttaṃ, tasmā yaṃ bhavaṅgassa ārammaṇaṃ hoti, taṃ manasikaroto phalasavāpattito vuṭṭhānaṃ hotīti evamassā vuṭṭhānaṃ veditabbaṃ. Kiṃ phalassa anantaraṃ, kassa ca phalaṃ anantaranti: phalassa tāva phalameva vā anantaraṃ hoti bhavaṅgaṃ

[A.] Majjhimanikāya - mahāvedalla.

[SL Page 527] [\x 527/]

Vā, phalaṃ pana atthi maggānantaraṃ, atthi phalānantaraṃ, atthi gotrabhu anantaraṃ, atthi nevasaññānāsaññāyatanānantaraṃ, tattha magga vīthiyaṃ maggānantaraṃ, purimassa purimassa pacchimaṃ paccimaṃ phalānantaraṃ, phalasamāpattisu purimaṃ purimaṃ gotrabhuanantaraṃ, gota; bhūti catthe anulomaṃ veditabbaṃ, vuttaṃ hetaṃ paṭṭhāne: arahato anulomaṃ phalasamāpattiyā anantarapaccayena paccayo, sekhānaṃ anulomaṃ phalasamāpattiyā anantarapaccayena paccayo"ti. [A] yena phalena nirodhā vuṭṭhānaṃ hoti, taṃ nevasaññānāsaññāyatanānantaranti. Tattha ṭhapetvā maggavīthiyaṃ uppannaṃ phalaṃ avasesaṃ sabbaṃ phalasamāpattivasena pavattaṃ nāma. Eva metaṃ maggavīthiyaṃ phalasamāpattiyaṃ vā uppajjanavasena-

Paṭippassaddhadarathaṃ amatārammaṇaṃ subhaṃ,
Vantalokāmisaṃ santaṃ sāmaññaphalamuttamaṃ. [PTS Page 702] [\q 702/]

Ojavantena sucinā sukhena abisanditaṃ,
Yena sātātisātena amakena madhuṃ viya.

Taṃ sukhaṃ tassa ariyassa rasabhūtamanuttaraṃ,
Phalassa paññaṃ bhāvetvā yasmā vindati paṇḍito.

Tasmāriyaphalassetaṃ rasānubhavanaṃ idha,
Vipassanābhāvanāya ānisaṃsoti vuccati.

"Nirodhasamāpattisamāpajjanasamatthatā"ti na kevalaṃ ca ariya phalarasānubhavanaṃ yeva, ayaṃ pana nirodhasamāpattiyā samāpajjana samatthatāpi imissā paññābhāvanāya ānisaṃsoti veditabbo. Tatrīdaṃ nirodhasamāpattiyā vibhāvanatthaṃ pañhakammaṃ: - kā nirodha samāpatti? Ke taṃ samāpajjanti? Ke na samāpajjanti? Kattha samāpajjanti? Kasmā samāpajjanti? Kathaṃ cassā samāpajjanaṃ hoti? Kathaṃ ṭhānaṃ? Kathaṃ vuṭṭhānaṃ? Vuṭṭhitassa kinninnaṃ cittaṃ hoti? Matassa ca samāpannassa ca ko viseso? Nirodhasamāpatti kiṃ saṅkhatā, asaṅkhatā, lokiyā, lokuttarā, nipphannā, anipphannāti? Tattha "kā nirodhasamāpatti?Ti yā anupubbanirodha vasena cittacetasikānaṃdhammānaṃ appavatti, "ke taṃ samāpajjanti, ke na samāpajjanti"ti: sabbepi puthujjanā sotāpannā sakadāgāmino sukkhavipassakā ca anāgāmino arahantāna samāpajjanti, aṭṭhasamāpattilābhino pana anāgāmino khīṇāsavā ca samāpajjanti, "dvīhi balehi samannāgatattā tayo ca saṅkhārānaṃ paṭippassaddhiyā soḷasahi ñāṇacariyāhi nacahi samādhicariyāhi vasībhavatāpaññā nirodhasamāpattiyā ñāṇaṃ"tī[b]hi vuttaṃ. Ayaṃ ca sampadā ṭhapetvā aṭṭhasamāpattilābhino anāgāmi khīṇāsave aññe

[A.] Paṭṭhāna-pañhavāra. [B.] Paṭṭhānapāḷi - ñāṇakathā.

[SL Page 528] [\x 528/]

Saṃ natthi, tasmā te yeva samāpajjanti, na aññe. Katamāni panettha ce balāni tasmā te yeva samāpajjanti katamā vasībhāvatāti? Na ettha kiñci amhehi vattabbaṃ atthi, sabbamidaṃ etassa uddesassa niddese vuttameva, yathāha: - dvīhi palehīti dve balāni samathabalaṃ vipassanābalaṃ, [PTS Page 703] [\q 703/] katamaṃ samathabalaṃ? Nekkhammavasena cittassa ekaggatā avikkhepo samatha balaṃ avyāpādavasena avikkhepo samatha balaṃ avihiṃsāvasena avikkhepo samatha balaṃ ālokasaññāvasena -avikkhepavasena paṭinissaggānupassī assāsavasena - paṭinissaggānupassī passāsa vasena cittassa ekaggatā avikkhepe samathabalanti, kenaṭṭhena samathabalaṃ? Paṭhamajjhānena nīvaraṇe na sampatīti samathabalaṃ, dutiyajjhānena vitakkavicāre pītusukhaṃ paṭhamajjhāna vasena avikkhepo samatha balaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhāna vasena avikkhepo samatha balaṃ upekkhako satimā sukhavihārī tatiyajjhāna vasena avikkhepo samatha balaṃ upekkhāsatipārisuddhiṃ catutthajjhāna vasena avikkhepe samatha balaṃ ākāsaññāyatanasamāpattiyā na kampatīti samathabalaṃ viñāṇaṃcāyatanasamāpattiyā na kampatīti samathabalaṃ ākiññāyatanasamāpattiyā na kampatīti samathabalaṃ nevasaññānāsaññāyatanasamāpattiyā na kampatīti samathabalaṃ ākiñcaññāyatanasaññāya na kampatīti samathabalaṃ, uddhacce ca uddhaccasahagatakilese ca khandhe ca na kampati na calati na vedhatīti samathabalaṃ, idaṃ samathabalaṃ. Katamaṃ vipassanābalaṃ? Aniccānupassanā vipassanābalaṃ, dukkhānupassanā vipassanābalaṃ anattānupassanā vipassanābalaṃ - nibbidānupassanā vipassanābalaṃ virāgānupassanā vipassanābalaṃ nirodhānupassanā vipassanābalaṃ paṭinissaggānupassanā vipassanābalaṃ, rūpe aniccānupassanā katamaṃ vipassanābalaṃ sadde aniccānupassanā katamaṃ vipassanābalaṃ ghandho aniccānupassanā katamaṃ vipassanābalaṃ rase aniccānupassanā katamaṃ vipassanā balaṃ phoṭṭhabo aniccānupassanā katamaṃ vipassanā balaṃ rūpe paṭinissaggānupassanā vipassanābalaṃ, vedanāya katamaṃ vipassanābalaṃ saññāya katamaṃ vipassanābalaṃ saṅkhāresu katamaṃ vipassanābalaṃ viññāṇe katamaṃ vipassanābalaṃ cakkhusmiṃ rūpasmiṃ katamaṃ vipassanābalaṃ saddasmiṃ katamaṃ vipassanābalaṃ gandhasmiṃ katamaṃ vipassanābalaṃ rasasmiṃ katamaṃ vipassanābalaṃ phoṭṭhabbasmiṃ katamaṃ vipassanābalaṃ viññāṇasmiṃ katamaṃ vipassanābalaṃ cakkhusmiṃ katamaṃ vipassanābalaṃ sotasmiṃ katamaṃ vipassanābalaṃ ghāṇasmiṃ katamaṃ vipassanābalaṃ jivhāyasmiṃ katamaṃ vipassanābalaṃ kāyasmiṃ katamaṃ vipassanābalaṃ manasmiṃkatamaṃ vipassanābalaṃ rūpasmiṃ katamaṃ vipassanābalaṃ saddasmiṃ katamaṃ vipassanābalaṃ gandhasmiṃ katamaṃ vipassanābalaṃ rasasmiṃ katamaṃ vipassanābalaṃ phoṭṭhababasmiṃ katamaṃ vipassanābalaṃ dhammasmiṃ katamaṃ vipassanābalaṃ cakkhuviññāṇasmiṃ katamaṃ vipassanābalaṃ sotaviññāṇasmiṃ katamaṃ vipassanābalaṃ ghāṇaviññāṇasmiṃ katamaṃ vipassanābalaṃ jivaṃhāyasmiṃ katamaṃ vipassanābalaṃ kāyaviññāṇasmiṃ katamaṃ vipassanābalaṃ manoviññāṇasmiṃ katamaṃ vipassanābalaṃ cakkhusamphassmiṃ katamaṃ vipassanābalaṃ sosamphassamiṃ katamaṃ vipassanābalaṃ ghāṇasamphassamiṃ katamaṃ vipassanābalaṃ jivhāyasamphassamiṃ katamaṃ vipassanābalaṃ kāyasamphasasmiṃ katamaṃ vipassanābalaṃ manosamphasasmiṃ katamaṃ vipassanābalaṃ cakkhusamphassajā vedanāsmiṃ katamaṃ vipassanābalaṃ sotasamphassajā vedanāsmiṃ katamaṃ vipassanābalaṃ ghāṇasamphassajā vedanāsmiṃ katamaṃ vipassanābalaṃ jivhāsamphassajā vedanāsmiṃ katamaṃ vipassanābalaṃ kāyasamphassajā vedanāsmiṃ katamaṃ vipassanābalaṃ manosamphassajā vedanasmiṃ katamaṃ vipassanābalaṃ rūpasaññāṇasmiṃ katamaṃ vipassanābalaṃ saddasaññāṇasmiṃ katamaṃ vipassanābalaṃ gandhasaññāṇasmiṃ katamaṃ vipassanābalaṃ rasasaññāṇasmiṃ katamaṃ vipassanābalaṃ phoṭṭhabbasaññāṇasmiṃ katamaṃ vipassanābalaṃ dhammasaññāṇasmiṃ katamaṃ vipassanābalaṃ rūpasañcetanasmiṃ katamaṃ vipassanābalaṃ saddasañctenasmiṃ katamaṃ vipassanābalaṃ gandhasañcetanasmiṃ katamaṃ vipassanābalaṃ rasasañcetanasmiṃ katamaṃ vipassanābalaṃ phoṭṭhabbasañcetanasmiṃ katamaṃ vipassanābalaṃ dhammesañcetanasmiṃ katamaṃ vipassanābalaṃ rūpataṇhāsmiṃ katamaṃ vipassanābalaṃ saddataṇhāsmiṃ katamaṃ vipassanābalaṃ gandhataṇhāsmiṃ katamaṃ vipassanābalaṃ rasataṇhāsmiṃ katamaṃ vipassanābalaṃ phoṭṭhabbasmiṃ katamaṃ vipassanābalaṃ dhammataṇhasmiṃ katamaṃ vipassanābalaṃ rūpavitakkosmiṃ katamaṃ vipassanābalaṃ saddavitakkosmiṃ katamaṃ vipassanābalaṃ gandhavitakkosmiṃ katamaṃ vipassanābalaṃ rasavitakkosmiṃ katamaṃ vipassanābalaṃ phoṭṭhabbavitakkosmiṃ katamaṃ vipassanābalaṃ dhammavitakkosmiṃ katamaṃ vipassanābalaṃ rūpavicārosmiṃ katamaṃ vipassanābalaṃ saddavicārosmiṃ katamaṃ vipassanābalaṃ gandhavicārosmiṃ katamaṃ vipassanābalaṃ rasavicārosmiṃ katamaṃ vipassanābalaṃ phoṭṭhabbavicārosmiṃ katamaṃ vipassanābalaṃ dhammavicārosmiṃ katamaṃ vipassanābalaṃ paṭhavīdhātu katamaṃ vipassanābalaṃ āpodhātu katamaṃ vipassanābalaṃ tejodhātu katamaṃ vipassanābalaṃ vāyodhātu katamaṃ vipassanābalaṃ ākāsadhātu katamaṃ vipassanābalaṃ viññāṇadhātu katamaṃ vipassanābalaṃ paṭhavikasiṇaṃ katamaṃ vipassanābalaṃ āpo kasiṇaṃ katamaṃ vipassanābalaṃ tejokasiṇaṃ katamaṃ vipassanābalaṃ vāyekasiṇaṃ katamaṃ vipassanābalaṃ ākāsakasiṇaṃ katamaṃ vipassanābalaṃ viññāṇakasiṇaṃ katamaṃ vipassanābalaṃ kesā katamaṃ vipassanābalaṃ lomā katamaṃ vipassanābalaṃ nakhā katamaṃ vipassanābalaṃ dantā katamaṃ vipassanābalaṃ taco katamaṃ vipassanābalaṃ maṃsaṃ katamaṃ vipassanābalaṃ nahāru katamaṃ vipassanābalaṃ aṭṭhi katamaṃ vipassanābalaṃ aṭṭhimiñjā katamaṃ vipassanābalaṃ vakkaṃ katamaṃ vipassanābalaṃ hadayaṃ katamaṃ vipassanābalaṃ yakanaṃ katamaṃ vipassanābalaṃ kilomakaṃ katamaṃ vipassanābalaṃ pihakaṃ katamaṃ vipassanābalaṃ papphāsaṃ katamaṃ vipassanābalaṃ antaṃ katamaṃ vipassanābalaṃ antaguṇaṃ katamaṃ vipassanābalaṃ udariyaṃ katamaṃ vipassanābalaṃ karīsaṃ katamaṃ vipassanābalaṃ pihakaṃ katamaṃ vipassanābalaṃ semhaṃ katamaṃ vipassanābalaṃ pubbo katamaṃ vipassanābalaṃ lohitaṃ katamaṃ vipassanābalaṃ sedo katamaṃ vipassanābalaṃ medo katamaṃ vipassanābalaṃ assu katamaṃ vipassanābalaṃ vasā katamaṃ vipassanābalaṃ khelo katamaṃ vipassanābalaṃ siṃghānikā katamaṃ vipassanābalaṃ lasikā katamaṃ vipassanābalaṃ matthaluṅgaṃ katamaṃ vipassanābalaṃ cakkhāyatanasmiṃ katamaṃ vipassanābalaṃ sotasmiṃ katamaṃ vipassanābalaṃ ghāṇasmiṃ katamaṃ vipassanābalaṃ jivhāyasmiṃ katamaṃ vipassanābalaṃ kāyasmiṃ katamaṃ vipassanābalaṃ dhammāyatanaṃ katamaṃ vipassanābalaṃ cakkhudhātu katamaṃ vipassanābalaṃ sota dhātu katamaṃ vipassanābalaṃ ghāṇadhātu katamaṃ vipassanābalaṃ jivhādhātu katamaṃ vipassanābalaṃ kāyadhātu katamaṃ vipassanābalaṃ manoviññāṇadhātu katamaṃ vipassanābalaṃ cakkhunduyasmiṃ katamaṃ vipassanābalaṃ sotendriyasmiṃ katamaṃ vipassanābalaṃ ghāṇandriyasmiṃ katamaṃ vipassanābalaṃ jivhāndriyasmiṃ katamaṃ vipassanābalaṃ kāyandriyasmiṃ katamaṃ vipassanābalaṃ manindriyasmiṃ katamaṃ vipassanābalaṃ itthindriyasmiṃ katamaṃ vipassanābalaṃ purisindriyasmiṃ katamaṃ vipassanābalaṃ jīvitindriyasmiṃ katamaṃ vipassanābalaṃ sukhindriyasmiṃ katamaṃ vipassanābalaṃ sukhandriyasmiṃ katamaṃ vipassanābalaṃ dukkhindriyaṃ katamaṃ vipassanābalaṃ somanassindriyasmiṃ katamaṃ vipassanābalaṃ domanassindriyasmiṃ katamaṃ vipassanābalaṃ upekkhindriyasmiṃ katamaṃ vipassanābalaṃ saddhindriyasmiṃ katamaṃ vipassanābalaṃ viriyindriyasmiṃ katamaṃ vipassanābalaṃ satindriyasmiṃ katamaṃ vipassanābalaṃ samādhindriyasmiṃ katamaṃ vipassanābalaṃ paññindriyasmiṃ katamaṃ vipassanābalaṃ anaññātaññassāmītindriyasmiṃ katamaṃ vipassanābalaṃ aññindriyasmiṃ katamaṃ vipassanābalaṃ aññātavindriyasmiṃ katamaṃ vipassanābalaṃ kāmadhātu rūpadhātu arūpadhātu, kāmabhavo rūpabhavo arūpabhavo, saññābhavo1 asaññābhavo nevasaññānāsaññābhavo, ekavokārabhavo catuvokārabhavo padvavokārabhavo, paṭhamaṃjhānaṃ katamaṃ vipassanābalaṃ dutiyajhānaṃ katamaṃ vipassanābalaṃ tatiyajhānaṃ katamaṃ vipassanābalaṃ catutthaṃ jhānaṃ katamaṃ vipassanābalaṃ mettācetovimutti katamaṃ vipassanābalaṃ karuṇācetovimutti katamaṃ vipassanābalaṃ muditācetovimutti katamaṃ vipassanābalaṃ upekkhā cetovimutti katamaṃ vipassanābalaṃ ākāsānañcāyatanasamāpatti katamaṃ vipassanābalaṃ viññāṇañcāyatanasamāpatti katamaṃ vipassanābalaṃ ākiññāyatanasmāpatti katamaṃ vipassanābalaṃ nevasaññānāsaññāyatanasamāpatti katamaṃ vipassanābalaṃ avijjāpaccayā saṅkhārāti katamaṃ vipassanābalaṃ saṅkhārapaccayā viññāṇanti katamaṃ vipassanābalaṃ viññāṇapaccayā nāmarūpanti katamaṃ vipassanābalaṃ nāmarūpapaccayā saḷāyatanti katamaṃ vipassanābalaṃ saḷāyatanapaccayā phassoti katamaṃ vipassanābalaṃ phassapaccayā vedanāti katamaṃ vipassanābalaṃ vedanāpaccayā taṇhāti katamaṃ vipassanābalaṃ taṇhāpaccayā upādānanti katamaṃ vipassanābalaṃ upādānapaccayā bhavoti katamaṃ vipassanābalaṃ bhavapaccayā jāti katamaṃ vipassanābalaṃ jāti paccayā jarā katamaṃ vipassanābalaṃ jarā paccayā jarāmaraṇe aniccānupassanā vipassanābalaṃ dukkhānupassanā vipassanābalaṃ anattānupassanā vipassanābalaṃ nibbidānupassanā vipassanābalaṃ virāgānupassanā vipassanābalaṃ rodhānupassanā vipassanābalaṃ nissaggānupassanā vipassanābalaṃ rūpe aniccānupassanā vipassanābalaṃ rūpe paṭinissaggānupassanā vipassanābalaṃ vedanāya vipassanābalaṃ saññāya vipassanābalaṃ saṅkhāresu vipassanābalaṃ viññāṇe vipassanābalaṃ
Cakkhusmiṃ vipassanābalaṃ jarāmaraṇe paṭinissaggānupassanā vipassanābalanti. Kenaṭṭhena vipassanābalaṃ? Aniccānupassanāya nicca saññāya na kampatīti vipassanābalaṃ, dukkhānupassanāya sukhasaññāya na kampatīti vipassanābalaṃ anattānupassanā attasaññāya na kampatītinibbidānupassanāya nandiyā na kampatītivirāgānupassanāya rāge na kampatīti - nirodhānupassanāya samudaye na kampatīti - paṭinissaggānu passanāya ādāne na kampatīti vipassanābalaṃ, avijjāya ca avijjā sahagatakilese ca khavdhe ca na kampati na calati na vedhatīti vipassanā balaṃ, idaṃ vipassanābalaṃ. Tayo ca saṅkhārānaṃ paṭippassaddhiyāti katamesaṃ tinṇannaṃ saṅkhārāna paṭippassaddhiyā? Dutiyajjhānaṃ samāpannassa vitakkavicārāvacīsaṅkhārā paṭippassaddhā honti, catutthajjhānaṃ samāpannassa assāsapassāsa kāyasaṅkhārā paṭippassaddhā honti, saññāvedayitanirodhaṃ samāpannassasaññā ca vedanā ca cittasaṅkhārā paṭippassaddhā honti. Imesaṃ tiṇṇannaṃsaṅkhārānaṃ paṭippassaddhiyā. Soḷasahi ñāṇaciriyāhīti katamāhi soḷasahi ñāṇacariyāhi? Aniccānupassanā ñāṇacariyā, dukkha -anattanibbidā- virāga - nirodha - paṭinissaggavivaṭṭānupassanā ñāṇacariyā, sotāpattimaggo [PTS Page 704] [\q 704/] ñāṇacariyā, sotāpattiphalasamāpatti ñāṇacariyā, sakadāgāmimaggo -pearahattaphalasamāpatti ñāṇacariyā, imāhi soḷasahi ñāṇacariyāhi; navahi samādhicariyāhīti katamāhi navahi samādhicariyāhi? Paṭhamajjhānaṃ samādhicariyā, dutiyajjhānaṃ samādhicariyā, tatiyañāṇaṃ samādhicariyā catutthajhāna samādhicari viññāṇajhāyatasamāpatti samādhicariyā, āñcaññajhāyatasamāpatti samādhicariyā nevasaññānāsaññāyatanasamāpatti samādhicariyā.

[SL Page 529] [\x 529/]

Paṭhamajjhānapaṭilābhattāya vitakko ca vicāro ca pīti ca sukhaṃ ca cittekaggatā ca dutijjhānapaṭilābhattāya avitakkaṃ avicāraṃ samādhija pītisukhaṃ ca tatiyajjhānapaṭilābhattāya vitakko ca upekkhake satimā sukhaviharīti taṃ catutthajjhānapaṭilābhattāya vitakko ca sukhassa ca pahāṇā dukkhassa ca pahāṇā ca cittekaggatā ca viññāyacāyata samāpatti paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhaṃ ca cittekaggatā ca, ākiññajhāyatasamāpatti paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhaṃ ca cittekaggatā ca, nevasaññānāsaññāyatanasamāpatti paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhaṃ ca cittekaggatā ca, imāhi navahi samādhicariyāhi. Vasīti pañca vasiyo, āvajjanavasī samāpajjanavasī adhiṭṭhānavasī vuṭṭhānavasī paccavekkhanavasīti, paṭhamajjhānaṃ yatticcakaṃ yadicchakaṃ yāvaticchakaṃ āvajjati, āvajjanāya dandhāyitattaṃ natthīti āvajjanavasī, paṭhamajjhānaṃ yatticchakaṃ yadiccha kā yāvaticchakaṃ samāpajjati, samāpajjanāya dandhāyatattaṃ. Natthīti samāpajjanavasī, adhiṭṭhāti, adhiṭṭhāne natthīti samāpajjanavasī, vuṭṭhāti, vuṭṭhāne natthīti samāpajjanavasī paccavekkhati, paccavekkhanāya dandhāyitattaṃ natthīti paccavekkhana vasī, dutiyaṃjjhānaṃ yathicchekaṃ yadiccha kā yāvaticchakaṃ samāpajjati, samāpajjanāya dandhāyitattaṃ. Tatiyajjhānaṃ yathicchekaṃ yadiccha kā yāvaticchakaṃ samāpajjati, samāpajjanāya dandhāyitattaṃ. Catutthakjhānaṃ yathicchekaṃ yadiccha kā yāvaticchakaṃ samāpajjati, samāpajjanāya dandhāyitattaṃ. Nevasaññānāsaññāyatanasamāpattiṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ āvajjati, āvajjanāya dandhāyitattaṃ natthīti āvajjanavasī, paṭhamajjhānaṃ yatthicchakaṃ yadiccha kaṃ yāvaticchakaṃ samāpajjati, samāpajjanāya dandhāyitattaṃ, natthīti samāpajjanavasī, adhiṭṭhāti, adhiṭṭhāne paccavekkhanavasīti, vuṭṭhāti, vuṭṭhāne paccavekkhati, paccavekkhanāya dandhāyitattaṃ natthīti paccavekkhanavasī, imā padva vasiyoti. Ettha ca " soḷasahi ñāṇacariyāhī?Ti ukkaṭṭhaniddeso esa anāgamino pana cuddasahi ñāṇacariyāhi hoti, yadi evaṃ sakadāgāmino dvādasahi sotāpannassa ca dasahi kiṃ na hotīti? Na hoti, samādhiparipatthikassa pañcakāmagunikarāgassa appahīnattā, tesaṃ hi so appahīno, tasmā samathabalaṃ na paripūraṃ1 hoti, tasmiṃ aparipūre dvīhi balehi samāpajjitabbaṃ nirodhasamāpattiṃ balavekallena samāpajjituṃ na sakkonti, anāgāmissa pana so pahīno tasmā esa paripuṭhṭhabalo hoti. Paripunṇabalattā sakkoti, tenāha bhagavā: "nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanakusalaṃ phalasamāpattiyā anantarapaccayena paccayo"ti[a.] Idaṃ hi paṭṭhāne mahāpakaraṇe anāgāminova nirodhā vuṭṭhānaṃ sandhāya vuttanti. [PTS Page 705] [\q 705/] "kattha samāpajjanti"ti padvavekārabhave, kasmā? Anupubbasamāpattisambhavato, catuvokārabhave pana paṭhamajjhānādīnaṃ uppatti natthi, tasmā na sakkā tattha samāpajjanti"ti. Saṅkhārānaṃ pavatti bhede ukkaṇṭhitvā diṭṭheva dhamme acittakā hutvānirodhaṃ nibbānaṃ patvā sukhaṃ viharissāmāti samāpajjanti. " Kathañcassā samāpajjanaṃ hotī"ti samathavipassanānaṃ vasena ussakkitvā katapubba kiccassa nevasaññānāsaññāyatanaṃ nirodhayato. Evamassā samāpajjanaṃ hoti. Yo hi samathavaseneva ussakkati. So neva saññānāsaññāyatanasamāpattiṃ patvā tiṭṭhati, yo pana vipassanā vaseneva ussakkati, so phalasamāpattiṃ patvā tiṭṭhati, yo pana ubhayavaseneva ussakkitvā pubbakiccaṃ katvā nevasaññānāsaññāyatanaṃ nirodheti, sotaṃ samāpajjatīti ayamettha saṅkhepo.

1. Ma. Na. Paripuṇṇaṃ [a.] Paṭhāna pañcahavāravibhaṅga

[SL Page 530] [\x 530/]

Ayaṃ pana vitthāro: idha bhikkhu nirodhaṃ samāpajjitukāmo kata bhattakicco sudhotahatthapādo vivitte okāse supaññattamhi āsane nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā, so paṭhamajjhānaṃ samāpajjitvā vuṭṭhāya tattha saṅkhāre aniccato dukkhato anattato vipassati, vipassanā panesā tividhā hoti saṅkhārapariggaṇhaṇakavipassanā phalasamāpatti vipassanā nirodhasamāpattivipassanāti, tattha saṅkhārapariggaṇhaṇakavipassanā mandā vā hotu tikkhā vā, maggassa padaṭṭānaṃ hoti yeva. Phalasamāpattivipassanā tikkhāva vaṭṭati, maggabhāvanāsadisā, nirodhasamāpattivipassanā pana nātivandā nātitikkhā vaṭṭati, tasmā esa nātimandāya nātitikkhāya vipassanāya te saṅkhāre vipassati, tato dutiyajjhānaṃ samāpajjitvā vuṭṭhāya tattha saṅkhāre tatthava vipassati. Tato tatiyajjhānaṃ samāpajjitvā vuṭṭhāya tattha saṅkhāre tatheva vipassati. Tato catutthajjhānaṃ samāpajjitvā vuṭṭhāya tattha saṅkhāre tatheva vipassati. Tato viññāṇadvāyatanaṃ samāpajjitvā vuṭṭhāya tattha saṅkhāre tatheva vipassati, tathā ākiñcaññāyatanaṃsamāpajjitvā vuṭṭhāya catuṃbbidhaṃ pubbakiccaṃ karoti, nānābaddhaavikopanaṃ saṅghapatimānanaṃ satthu pakko sanaṃ addhānaparicchedanti, [PTS Page 706] [\q 706/] tattha " nānābaddhaavikopana"nti yaṃ iminā bhikkhunā saddhiṃ ekābaddhaṃ na hoti. Nānābaddhaṃ hutvā ṭhitaṃ pattacīvaraṃ vā mañcapīṭhaṃ vā nivāsagehaṃ vā aññaṃ vā pana kiñci parikkhārajātaṃ, taṃ yathā na vikuppati, aggi udaka vāta cora undurā dīnaṃ vasena na vinassati. Evaṃ adhiṭṭhātabbaṃ. Tatrīdaṃ adhiṭṭhāna vidhānaṃ: "idañca idañca imasmiṃ sattāhabbhantare mā agginā jhāyatu, mā udake na vuyhatu, mā vātena viddhaṃsatu, mā corehi harīyatu, mā undurādihi khajjatu"ti, evaṃ adhiṭṭhite taṃ sattāhaṃtassa na koci parissayo hoti, anadhiṭṭhahato pana aggiādīhi vinassati mahānāgattherassa viya, thero kira mātuupāsikāya gāmaṃ piṇḍāya pāvisi, upāsikā yāguṃ datvā āsanasālāya nisīdāposi, thero nirodaṃ sāpajjatvā nisīdi, tasmiṃ nisinne āsanasālā agginā gahitā, sesahikkhū attano attano nisinnānaṃ gahetvā palāyiṃsu, gāmavāsikā santipatitvā theraṃ disvā alasasamaṇo alasasamaṇoti āhaṃsu, aggi tiṇaveṇukaṭṭhāni jhāpetvā theraṃ parikkhipitvā aṭṭhāsi, manussā ghaṭehiudakaṃ āharitvā namassamānā aṭṭhaṃsu, tero pariccinnakālavasena vuṭṭhāya te disvā pākaṭomhi jātoti vehāsaṃ uppatitvā piyaṅgudīpaṃ agamāsi, idaṃ nānābaddhaavikopanaṃ nāma. Yaṃ pana ekābaddhaṃ hoti nivāsanapāpuraṇaṃ vā nisinnāsanaṃ vā tattha visuṃ adhiṭṭhānakiccaṃ natthi, samāpattivaseneva taṃ rakkhati āyasmato sañjivassaviya, vuttampi cetaṃ "āyasmato sañjivassa samādhivipphārā iddhi, āyasmatosāri

[SL Page 531] [\x 531/]

Puttassa samādhivipphārā iddi"ti. [A] "saṅghapatimānana"nti saṅghassa patimānanaṃ udikkhanaṃ, yāva eso bhikkhu āgacchati tāva saṅghakammassa akaraṇanti attho. Ettha ca na patimānanaṃetassa pubba kiccaṃ. Patimānanāvajjanaṃ pana pubbakiccaṃ, tasmā evaṃ āvajji tabbaṃ: "sace mayi sattāhaṃ nirodaṃ samāpajjitvā nisinno saṅgho ñattikammādisu kiñcideva kammaṃ kattukāmo hoti, yāva maṃ koci bhikkhu āgantvā na pakkosati [PTS Page 707] [\q 707/] tāvadeva vuṭṭhahissāmī"ti, evaṃ katvā samāpanno hi tasmiṃ samaye vuṭṭhāti yeva, yo pana evaṃ na karoti, saṅgho ca sannipatitvā taṃ apassanto asuko bhikkhukuhinti? Nirodhaṃ samāpannoti vutte saṅgho kadvi bhikkhuṃ peseti gaccha na saṅghassa vacanena pakkosāhīti athassa tena bhikkhunā savaṇūpacāre ṭhatvā saṅgho taṃ āvuso patimānetīti vuttamatteva vuṭṭhānaṃ hoti. Evaṃ garukā hi saṃghassa āṇānāma, tasmā taṃ āvajjitvā yathā sayameva vuṭṭhāti, evaṃ samāpajji tabbaṃ, " satthu pakkosana"nti idhāpi satthu pakkosanāvajjanameva imassa kiccaṃ, tasmā tampi evaṃ āvajjitabbaṃ: sace mayi sattāhaṃ nirodhaṃ samāpajjitvā nisinne satthā otiṇṇe vatthusmiṃ sikkhā padaṃ vā paññapeti, tathārūpāya vā aṭṭhuppattiyā dhammaṃ deseti, yāva maṃ koci āgantvā na pakkosati tāvadeva vuṭṭhahissāmīti, evaṃ katvā nisinno hi tasmiṃ samaye vuṭṭhāti yeva, yo pana evaṃ na kāroti, sattha ca saṅghe sannipatite taṃ apassanto asuko bhukkhu kuhinti nirodhaṃ samāpannoti vutte kañci bikkhuṃ peseti gaccha naṃ mama vacānena pakkosāti, athassa tena bhikkhunā savaṇū pacāre ṭhatvā satthā āyasmantaṃ āmantetīti vuttamatteva vuṭṭhānaṃ hoti. Evaṃ garukaṃ hi satthu pakkosanaṃ. Tasmā taṃ āvajjitvā yathā sayameva vuṭṭhāti. Evaṃ samāpajjitabbaṃ. "Addhāna paricchedo"ti jīvitaddhānassa paricchedo, iminā hi bikkhunā addhāna paricchede sukusalena bhavitabbaṃ. Attano āyusaṅkhārā sattāhaṃ pavattissanti nappavattissantīti āvajjitvāva samāpajji tabbaṃ, sace hi sattāhabbhantare nirujjhanakeāyusaṅkhāre anāvajjitvāva samāpajjati nāssa nirodhasamāpatti maraṇaṃ paṭibāhituṃ sakkoti, anto nirodhe maraṇassa natthitāya antarāva samāpattito vuṭṭhāti, tasmā etaṃ āvajjitvāva samāpatajjitabbaṃ, avasesaṃ hi anāvajjitumpi vaṭṭati, badaṃ pana āvajjitabbaṃmevāti vuttaṃ. So evaṃ ākiñcaññāyatanaṃ samāpajjati, athekaṃ ñce vā cittavāre atikkamitvā acittako hoti, nirodhaṃ phusati, kasmā panassa ñcinnaṃ cittānaṃ upari cittāni nappavattantīti?

[A.] Paṭṭhānapāḷi - iddhikathā

[SL Page 532] [\x 532/]

Nirodhassa payogattā, idaṃ hi imassa bhikkhuno dve samathavipassa nādhamme [PTS Page 708] [\q 708/] yuganavdhe katvā aṭṭhasamāpattiārohanaṃ anupubbanirodhassa payogo, na nevasaññā nāsaññāyatanasamāpattiyāti nirodhassa payogattā ñcinnaṃ cittānaṃ upari nappavattanti, yo pana bhikkhu ākiñcaññāyatanato vuṭṭhāya idaṃ pubbakiccaṃ akatvā nevasaññā nāsaññāyatanaṃ samāpajjati, so parako acittako bhavituṃ na sakkoti, paṭinivattitvā puna ākiñcaññāyatanane yeva patiṭṭhāti. Maggaṃ agatapubbapurisūpamā cettha vattabbā, eko kira puriso ekaṃ maggaṃ agatapubbo antarā udakakandaraṃ vā gambhīraṃ udakacikkhallaṃ atikkavitvā ṭhapitaṃ caṇḍātapasantattaṃ pāsāṇaṃ vā āgamma nivāsana pāpuraṇaṃ asaṇṭhapetvāva kandaraṃ orūḷho parikkhāratemanabhayena punadeva tīre patiṭṭhāti, pāsāṇaṃ akkamitvāpi santattapādo punadeva orabhāge patiṭṭhāti, tattha yathā so puriso asanṭhapitanivāsanapāpuraṇattā kandaraṃ otinṇamattova tattapāsāṇaṃ akkantamatto eva ca paṭini vattitvā orato patiṭṭhāti, evaṃ yogāvacaropi pubbakiccassa akatattā nevasaññānāsaññāyatanaṃ samāpannamattova paṭinivattitvā ākiñcaññāyatane patiṭṭhāti. Yathā pana pubbepi taṃ maggaṃ gatapubbapuriso taṃ ṭhānaṃ āgamma ekaṃ sāṭakaṃ daḷhaṃ nivāsetvā aparaṃ haṭhthena gahetvā kandaraṃ uttaritvā tattapāsānaṃ vā akkantamattavema karitvā parato gacchati, evamevaṃ katapubba kicco bhikkhu nevasaññānāsaññāyatanaṃ samāpajjitvāva parato acittako hutvā nirodaṃ phūsitvā viharati; " kathaṃ ṭhānaṃ"ti evaṃ samāpannāya panassā kālaparicchedavasenaceva antarā āyukkhaya saṅghapatimānana satthupakkosanābhāvena ca ṭhānaṃ hoti, "kathaṃ vuṭṭhānaṃ"ti anāgāmissa anāgāmiphaluppattiyā arahato arahatta phaluppattiyātiyāti evaṃdvedhā vuṭṭhānaṃ hoti, "vuṭṭhitassa kinninnaṃ cittaṃ hotī"ti nibbāṇaninnaṃ, vuttaṃ hetaṃ: saññāvedayita nirodhasamāpattiyā vuṭṭhitassa kho āvuso visākha bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāranti[a PTS Page 709 [\q 709/] "] matassa ca samāpannassa ca ko visoso"ti ayampi attho sutte vutto yeva, yathāha: yvāyaṃ āvuso mato kālakato, tassa kāyasaṅkhārā niruddhā paṭippassaddhā, vacīsaṅkhārā niruddhā paṭippassaddhā, cittasaṅkhārā niruddhā paṭippassaddhā, āyu parikkhino, usmā vūpasantā, indriyāni pari bhinnāni, yvāyaṃ bikkhu saññāvedayitanirodhaṃ samāpanno, tassapi kāyasaṅkhārā niruddhā paṭippassaddhā, vacīsaṅkhārā niruddhā paṭippassaddhā, citta saṅkhārā niruddhā paṭippassaddhā, āyu aparikkhīno, usmā avupasantā indriyāni aparibhinnānīti;[b]nirodhasamāpatti saṅkhatā asaṅkhatāti

[A.] Majjhimanikāya - cūlavedalla [b] majjhimanikāya - mahāvedalla

[SL Page 533] [\x 533/]
Ādipicchāyaṃ pana saṅkhatātipi asaṅkhatātipi lokiyātipi lokuttarātipi na vattabbā, kasmā? Sabhāvato natthitāya, yasmā pana sā samāpajjantassa vasona samāpannā nāma hoti, tasmā nipphannāti vattuṃ vaṭṭati, no anipphannā.

Itisantaṃ samāpattiṃ imaṃ ariyasevitaṃ,
Diṭṭheva dhamme nibbāṇa miti saṅkhaṃ upāgataṃ
Bhāvetvā ariyaṃ paññaṃ samāpajjanti paṇḍitā.

Yasmā tasmā imissāpi samāpattisamatthatā,
Ariyamaggesu paññāya ānisaṃsoti vuccatīti.

"Āhuṇeyyabhāvādisiddhi"ti na kevalaṃ ca nirodhasamāpattiyā samāpajjanasamatthatāva, ayaṃpana āhuṇeyyabhāvādisiddhipi imissā lokuttarapaññābāvanāya ānisaṃsoti veditabbo. Avisese nahi catubbidhāyapi etissā bhāvitattā bāvitapañño puggalo sadevakassa lokassa āhuṇeyyo hoti pāhuṇeyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa, visesato panettha paṭhamamaggapaññaṃ tāva bhāvetvā mandāya vipassanāya āgato mudindriyopi sattakkhattuparamo nāma hoti, satta sugatibhave saṃsaritvā dukkhassantaṃ karoti, majjhimāya vipassanāya āgato majjhimindriyo kolaṃkolo nāma hoti, dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhassantaṃ karoti, tikkhāya vipassanāya āgato tikkhindriyo ekabīji nāma hoti, ekaṃ yeva [PTS Page 710] [\q 710/] mānusakaṃ bhavaṃ nibbattitvā dukkhassantaṃ karoti. Dutiyamagga paññaṃ bhāvetvā sakadāgāmī nāma hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti, tatiyamaggapaññaṃ bhāvetvā anāgāmī nāma hoti, so indriyavemattatāvasena antarā parinibbāyī upahavva parinibbāyi asaṅkhāraparinibbāyi sasaṅkhāraparinibbāyī uddhaṃsoto akaṇiṭṭhagāmīti pañcadhā idha vihāya niṭṭho hoti. Tattha " antarāparinibbāyī"ti yattha katthaci suddhāvāsabhave uppajjitvā āyucemajjhaṃ appatvāva parinibbāyati, "upahaccaparinibbāyī"ti āyuvemajjhaṃ atikkamitvā parinibbāyati, " asaṅkhāraparinibbāyī"ti asaṅkhārena appayogena uparimaggaṃ nibbatteti, "sasaṅkhāraparinibbāyī"ti sasaṅkhārena sappayogena uparimaggaṃ nibbatteti, "uddhaṃsoto akaṇiṭṭhagāmī"ti yatthuppanno tato uddhaṃ yāva akaniṭṭhabhavā āruyha tattha parinibbāyati, catutthamaggapaññaṃ bhāvetvā koci saddhāvimutto hoti, koci paññāvimutto hoti, koci ubhatobhāgavimutto hoti, koci paññāvimutto hoti, koci ubhatobhāgavimutto hoti, koci tevijjo, koci chaḷabhiñño, koci paṭisambhidāppabhedappatto mahākhīṇā

[SL Page 534] [\x 534/]

Savo, yaṃ sandhāya vuttaṃ: - maggakkhaṇe panesa taṃ jaṭaṃ vijaṭeti nāma, phalakkhaṇe vijaṭitajaṭo sadevakassa lokassa aggadakkhiṇeyo hotīti.

Evaṃ anekānisaṃsā ariyapaññāya bhāvanā,
Yasmā tasmā kareyyātha ratiṃ tattha vicakkhaṇo.

Ettāvatā ca: -

"Sile patiṭṭhāya naro sapañño cittaṃ paññaṃ ca bhāvayaṃ,
Ātāpi nipako bhikkhu so imaṃ vijaṭaye jaṭaṃ"ti

Imissā gāthāya sīlasamādhipaññāmukhena desite visuddhimagge sānisaṃsā paññābhāvanā paridīpitā hotīti.

Iti sādhujanapāmojjatthāya kate visuddhimagge

Paññābhāvanādhikāre

Paññābhāvanānisaṃsa niddeso nāma

Tevīsatimo paricchedo. [PTS Page 711] [\q 711/]

(Nigamanaṃ. )

Ettāvatā ca: -

"Sile patiṭṭhāya naro sapañño cittaṃ paññaṃ ca bhāvayaṃ,
Ātāpi nipako bhikkhu so imaṃ vijaṭaye jaṭaṃ"ti
Imaṃ gāthaṃ nikkhipitvā yadavocumha: -

Imisasā dāni gāthāya kathitāya mahesinā,
Vanṇayanto yathābhūtaṃ atthaṃ sīlādibhedanaṃ,

Sudullabhaṃ labhitvāna pabbajja jinasāsane,
Sīlādisaṅgahaṃ khemaṃ ujuṃ maggaṃ vusuddhiyaṃ.

Yathābhūtaṃ ajānantā suddhikāmāpi ye idha,
Visuddhiṃ nādhigacchanti vāyamantāpi yogino.

Tesaṃ pāmojjakaraṇaṃ suvisuddhavinicchayaṃ,
Mahāvihāravāsīnaṃ desanānayanissitaṃ.

Visuddhimaggaṃ bhāsissaṃ taṃ me sakkacca bhāsato,
Visuddhikāmā sabbepi nisāmayatha sādhavoti.

[SL Page 535] [\x 535/]
Svāyaṃ bhāsito hoti. Tattha ca: -

Tesaṃ sīlādibhedānaṃ atthānaṃ yo vinicchayo, pañcannampi nikāyānaṃ vutto aṭṭhakathānaye,
Samāharitvā taṃ sabbaṃ yebhuyyena vinicchayo, sabbasaṅkaradosehi mutto yasmā pakāsito.
Tasmā visuddhikāmehi suddhapaññehi yogihi,
Visuddhimagge etasmiṃ karaṇīyeva ādaroti.
Vibhajjavādiseṭṭhānaṃ theriyānaṃ yasassinaṃ, mahāvihāravāsīnaṃ vaṃsajassa vibhāvino,
Bhadantasaṅghapālassa sucisallekhavuttino, vinayācārayuttassa yuttassa paṭipattiyaṃ. [PTS Page 712] [\q 712/]

Khantisoraccamettādi guṇabhusitacetaso,
Ajjhesanaṃ gahetvāva karontena imaṃ mayā,
Saddhammaṭṭhitikāmena yo patto puññasañcayo,
Tassa tejena sabbepi sukhamedhentu pāṇino.
Visuddhimaggo eso ca antarāyaṃ vinā idha,
Niṭṭhito aṭṭhapaññāsa bhāṇavārāya pāḷiyā.

Yathā tatheva lokassa sabbe kalyāṇanissitā, anantarāyā sijjhantu sīghasīghaṃ manerathāti.
Paramavisuddhasaddhābuddhi viriyapatimaṇḍitena sīlācārajjavamaddavādi guṇasamudayasamuditena sakasamayasamayantaragahana jjhogāhaṇasamatthena paññāveyyattiyasamannāgatena tipiṭakapariyattibhede sāṭṭhakathe satthusāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇena karaṇasampatti janita sukhaviniggata madhurodāra vacānalāvaṇṇayuttena yuttamuttavādinā vādīvarena mahākavinā chaḷabhiññā paṭisambhidādibhedaguṇapatimaṇḍite uttarīmanussadhamme appaṭihatabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhutena vupulavisuddhabuddhinā "buddhaghoso"ti garūhi gahitanāmadheyyena therena moraṇḍaceṭakavatthabbena kato visuddhimaggo nāma.

[SL Page 536] [\x 536/]

Tāva tiṭṭhatu lokasmiṃ lokanittharaṇesinaṃ
Dassento kulaputtānaṃ nayaṃ sīlavisuddhiyā,

Yāva buddhoti nāmampi suddhacittassa tādino
Lokamhi lokajeṭṭhassa pavattati mahesinoti. [PTS Page 713] [\q 713/]

Yaṃ siddhaṃ iminā puññaṃ yaṃ vaññaṃ pasutaṃ mayā,
Etena puññakammena dutiye attasambhave;

Tāvatiṃse pamodento sīlācāraguṇe rato,
Alaggo pañcakāmesu patvāna paṭhamaṃ phalaṃ;

Antime attabhāvamhi metteyyaṃ munipuṅgavaṃ,
Lokaggapuggalaṃ nāthaṃ sabbasattahite rataṃ;

Disvāna tassa dhirassa sutvā saddhammadesanaṃ,
Adhigaṇtvā phalaṃ aggaṃ sobheyyaṃ jinasāsananti.

Visuddhimaggo niṭṭhito.