[CPD Classification 2.7.2]
[BJT Vol Net -] [\z Nett /] [\w I /]
[BJT Page 002] [\x 2/]
[PTS Vol Net -] [\z Nett /] [\f I /]
[PTS Page 001] [\q 1/]

Nettippakaraṇaṃ
Namo tassa bhagavato arahato sammā sambuddhassa

Saṃgahavāro

1. Yaṃ loko pūjayate - salokapālo sadā namassati ca,
Tassetaṃ sāsanavaraṃ - vidūhi ñeyyaṃ naracarassa.

2. Dvādasa padāni suttaṃ - taṃ sabbaṃ byañjanañca attho ca,
Taṃ viññeyyaṃ ubhayaṃ - ko attho byañjanaṃ katamaṃ.

3. Soḷasa hārā netti - pañca nayā sāsanassa pariyeṭṭhi,
Aṭṭhārasa mūlapadā - mahākaccānena-1. Niddiṭṭhā-2.

4. Hārā byañjanavicayo - suttassa nayā tayo ca suttattho,
Ubhayaṃ pariggahītaṃ - vuccati suttaṃ yathāsuttaṃ.

5. Yā ceva desanā yaṃ ca - desitaṃ ubhayameva viññeyyaṃ,
Tatrāyamānupubbī - navavīdha suttantapariyeṭṭhi'ti.

1. Mahakaccānena - machasaṃ. 2. Kaccāyanagotta niddiṭṭhā -pe
[BJT Page 004] [\x 4/]

Vibhāgavāro
1. Uddesavāro

Tattha katame soḷasa hārā: desanā vicayo yutti padaṭṭhāno lakkhaṇo catubyūho āvatto vibhatti parivattano vevacano paññatti otaraṇo sodhano adhiṭṭhāno parikkhāro samāropano iti.

Tassānugīti:

1. Desanā vicayo yutti - padaṭṭhāno ca lakkhaṇo,
Catubyuho ca āvaṭṭo - vibhatti parivattano.

2. Vevacano ca paññatti - otaraṇo ca sodhano,
Adhiṭṭhāno parikkhāro - samāropano [PTS Page 002] [\q 2/] soḷasa-1.

3. Ete soḷasa hārā - pakittitā atthato asaṃkiṇṇā,
Etesaṃ ceva bhavati - vitthāratayā nayavibhattī'ti.

Tattha katame pañca nayā: nandiyāvaṭṭo-2. Tipukkhalo sīha vikkīḷito disālocano aṅkuso iti.

Tassānugīti:

4. Paṭhamo nandiyāvaṭṭo - dutiyo ca tipukkhalo,
Sīhavikkīḷito nāma - tatiyo nayalañchako-3.

1. Soḷeso - machasaṃ 2. Nandiyāvatto - sīmu. 3. Nayalañcako - machasaṃ
[BJT Page 006] [\x 6/]

5. Disālocanamāhaṃsu - catutthaṃ nayamuttamaṃ,
Pañcamo aṅkuso nāma - sabbe pañca nayā gatā'ti

Tattha katamāni aṭṭhārasa mūlapadāni: nava padāni kusalāni, nava padāni akusalāni.

Tattha katamāni nava padāni akusalāni: taṇhā avijjā loho doso moho subhasaññā sukhasaññā niccasaññā attasaññā'ti imāni nava padāni akusalāni, yattha sabbo akusalapakkho saṅgahaṃ samosaraṇaṃ gacchati.

Tattha katamāni nava padāni kusalāni: samatho vipassanā alobho adoso amoho asubhasaññā dukkhasaññā aniccasaññā anattasaññā'ti. Imāni nava padāni kusalāni, yattha sabbo kusalapakkho saṅgahaṃ samosaraṇaṃ gacchati.

Tatiradaṃ uddānaṃ:

6. Taṇhā ca avijjā pi ca - lobho doso tatheva moho ca,
Caturo ca vipallāsā-1. Kilesabhumī nava padāni
[PTS Page 003] [\q 3/]
7. Samatho ca vipassanā ca - kusalāni ca yāni tiṇi mūlāni,
Caturo satipaṭṭhānā - indriyabhumi nava padāni.

8. Navahi ca padehi kusalā - navahi ca yujjanti akusalā pakkhā
Ete kho mūlapadā - bhavanti aṭṭhārasa padānī'ti

1. Cattāro vipallāsā - pu.
[BJT Page 008] [\x 8/]

2. Niddesavāro

Tattha saṃkhepato netti kittitā:

1. Assādādīnavatā-1. Nissaraṇampi ca phalaṃ upāyo ca,
Āṇatti ca bhagavato - yogīnaṃ desanāhāro

2. Yaṃ pucchitañca vissajjitañca - suttassa yā ca anugīti,
Suttassa yo pavicayo - hāro vicayoti niddiṭṭho.

3. Sabbesaṃ hārānaṃ - yā bhumi yo ca gocaro tesaṃ,
Yuttāyutta parikkhā-2. - Hāro yuttīti niddiṭṭho.

4. Dhammaṃ deseti jino - tassa ca dhammassa yaṃ padaṭṭhānaṃ,
Iti yāva sabbadhammā - eso hāro padaṭṭhāno.

5. Vuttamhi ekadhamme - ye dhammā ekalakkhaṇā keci,
Vuttā bhavanti sabbe - so hāro lakkhaṇo nāma.

6. Neruttamadhippāyo - byañjanamatha desanānidānañca,
Pubbāparānusandhi-3. - Eso hāro catubyūho

7. Ekamhi padaṭṭhāne - pariyesati sesakaṃ padaṭṭhānaṃ,
Āvaṭṭati-4. Paṭipakkhe - avaṭṭo nāma so hāro.

8. Dhammaṃ ca padaṭṭhānaṃ - bhumiṃ ca vihajate-5. Ayaṃ hāro,
Sādhāraṇe asādhāraṇe ca - neyyo vibhattīti.

9. Kusalākusale dhamme - niddiṭṭhe bhāvite pahīne ca,
Parivattati paṭipakkhe - hāro parivattano nāma. [PTS Page 004] [\q 4/]

1. Assadādīnavato - pu. 2. Yuttāyuttiparikkhā - pu, sīmu. 3. Pubbāparena sandhi-pu. 4. Āvattati - sīmu. 5. Vībhajjate - sīmu.

[BJT Page 010] [\x 10/]

10. Veccanāni bahūni tu - sutte vuttāni ekadhammassa,
Yo jānāti suttavidū - veccano nāma so hāro.

11. Ekaṃ bhagavā dhammaṃ - paññattīhi vividhāhi deseti,
So ākāro ñeyyo - paññatti nāma hāro'ti.

12. Yo ca paṭiccuppādo - indriyakhandhā ca dhātuāyatanā,
Etehi otarati yo - otaraṇo nāma so hāro.

13. Vissajjitamhi pañhe - gāthāya pucchitā yamārabbha,
Suddhāsuddhaparikkhā - hāro so sodhano nāma.

14. Ekattatāya dhammā - yepi ca vemattatāya niddiṭṭhā,
Te na vikappasitabbā - eso hāro adhiṭṭhāno.

15. Ye dhammā yaṃ dhammaṃ - janayantippaccayā paramparato,
Hetumavakaḍḍhayitvā - eso hāro parikkhāro.

16. Ye dhammā yammūlā - ye cekatthā pakāsitā muninā,
Te samaropayitabbā - esa samāropano bhāro.

17. Taṇhañca avijjampi ca - samathena vipassanāya yo neti,
Saccehi yojayitvā - ayaṃ nayo nandiyāvaṭṭo-1.

18. Yo akusale samūlehi - neti kusale ca kusalamūlehi,
Bhūtaṃ tathaṃ avitathaṃ - tipukkhalaṃ taṃ tayaṃ āhu.

19. Yo neti vipallāsehi - kilese-2. Indriyehi saddhamme,
Etaṃ nayaṃ nayavidū - sīhavikkīḷitaṃ āhu.

20. Veyyākaraṇesu hi ye - kusalākusalā tahiṃ tahiṃ vuttā,
Manasā volokayate - taṃ khu disālocanaṃ āhu.

1. Nandiyāvatto - sīmu 2. Saṃkilese - pu.
[BJT Page 012] [\x 12/]

21. Oloketvā disalocanena - ukkhipiya yaṃ samāneti,
Sabbe kusālākusale - ayaṃ nayo aṅkuso nāma.

22. Soḷasa hārā paṭhamaṃ - disalocanato-1. Disā vilokayitvā,
Saṃdhipiya aṅkusena hi - nayehi tīhi niddise suttaṃ.

23. Akkharaṃ padaṃ byañjanaṃ - nirutti tatheva niddeso,
Ākārachaṭṭhavacanaṃ - ettāva byañjanaṃ sabbaṃ
[PTS Page 005] [\q 5/]
24. Saṅkāsanā pakāsanā - vivaraṇā vihajanuttānīkammapaññatti,
Etehi chahi padehi - attho kammañca niddiṭṭhaṃ.

25. Tīṇi ca nayā anūnā - atthassa ca chappadāni gaṇitāni,
Navahi padehi bhagavato - vacanassa'ttho samāyutto.

26. Atthassa nava padāni - byañjanapariyeṭṭhiyā catubbīsa,
Ubhayaṃ saṅkalayitvā-2. Tettiṃsā ettikā nettī'ti.

Niddesavāro niṭṭhito.

1. Disālocanena - pu. 2. Saṅkhepayato - pu.

[BJT Page 014] [\x 14/]

3. Paṭiniddesavāro
3. 1. 1.
Desanāhāravibhaṅgo

Tattha katamo desanāhāro: "assādādīnavatā" ti gāthā, ayaṃ desanāhāro. Kiṃ desayati: assādaṃ ādīnavaṃ nissaraṇaṃ phalaṃ upāyaṃ āṇattiṃ.

"Dhammaṃ vo bhikkhave desissāmi ādikalyāṇaṃ majjhe kalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevala paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsissāmī"ti.

Tattha katamo assādo:

1. "Kāmaṃ kāmayamānassa tassa ce taṃ samijjhati,
Addhā pītimano hoti laddhā macco yadicchatī"ti
Ayaṃ assādo,

Tattha katamo ādinavo: [PTS Page 006] [\q 6/]

2. Tassa ce kāmayānassa chandajātassa jantuno,
Te kāmā paribhāyanti sallaviddhova ruppatī"ti
Ayaṃ ādīnavo,

Tattha katamaṃ nissaraṇaṃ:

3. "Yo kāme parivajjeti sappasseva padā siro,
So'maṃ visattikaṃ loke sato samativattatī"ti
Idaṃ nissaraṇaṃ,

Tattha katamo assādo:

4. "Khettaṃ vatthuṃ hiraññaṃ vā gavāssaṃ dāsaporisaṃ,
Thiyo bandhu puthū kāme yo naro anugijjhatī"ti.
Ayaṃ assādo,

[BJT Page 016] [\x 16/]

Tattha katamo ādīnavo:

5. "Abalā naṃ balīyanti maddante naṃ parissayā,
Tato naṃ dukkhamanveti nāvaṃ bhinnamivodakanti"
Ayaṃ ādīnavo:

Tattha katamaṃ nissaraṇaṃ

6. "Tasmā jantu sadā sato kāmāni parivajjaye,
Te pahāya tare oghaṃ nāvaṃ sitvāva pāragu"ti
Idaṃ nissaraṇaṃ,

Tattha katamaṃ phalaṃ:

7. "Dhammo have rakkhati dhammacāriṃ
Chattaṃmahantaṃ yathavassakāle,
Esānisaṃso dhamme suviṇṇe
Na duggatiṃ gacchati dhammacārī"ti.
Idaṃ phalaṃ,

Tattha katamo upāyo:

8. "Sabbe dhammā anattāti yadā paññāya passati
Atha nibbindati dukkhe esa maggo visuddhiyā"ti. [PTS Page 007] [\q 7/]
Ayaṃ upāyo,

Tattha katamā āṇatti:

9. "Cakkhumā visamānīva vijjamāne parakkame,
Paṇḍito jīvalokasmiṃ pāpāni parivajjaye"ti.

"Suññato lokaṃ avekkhassu mogharājā"ti āṇatti. "Sadā sato"ti upāyo.
"Attānudiṭṭhiṃ uhacca evaṃ maccutaro siyā"ti idaṃ phalaṃ.

[BJT Page 018] [\x 18/]

Tattha bhagavā ugghaṭitaññussa puggalassa nissaraṇaṃ deseti vipañcitaññussa puggalassa ādīnavaṃ ca nissaraṇaṃ ca deseti. Neyyassa puggalassa assādaṃ ca ādīnavaṃ ca nissaraṇaṃ ca deseti.

Tattha catasso paṭipadā cattāro puggalā ca, taṇhācarito mando santindriyena dukkhāya paṭipadāya dandhābhiññāya niyyāti satipaṭṭhānehi nissayehi, taṇhācarito udattho-1. Samādhindriyena dukkhāya paṭipadāya khippābhiññāya niyyāti jhānehi nissayehi, diṭṭhicarito mando viriyindriyena sukhāya paṭipadāya dandhābhiññāya niyyāti sammappadhānehi nissayehi, diṭṭhicarito udattho-1. Paññindriyena sukhāya paṭipadāya khippābhiññāya niyyāti saccehi nissayehi.

Ubho taṇhācaritā, samathapubbaṅgamāya vipassanāya niyyanti rāgavirāgāya cetovimuttiyā, ubho diṭṭhicaritā vipassanāpubbaṅgamena samathena niyyanti avijjāvirāgāya paññāvimuttiyā.

Tattha ye samathapubbaṅgamāhi paṭipadāhi niyyanti, te nandiyā vaṭṭena nayena hātabbā. Ye vipassanāpubbaṅgamāhi paṭipadāhi niyyanti, the sīhavikkīḷitena nayena hātabbā. [PTS Page 008] [\q 8/]

Svāyaṃ hāro kattha sambhavati-2. Yassā-3. Satthā vā dhammaṃ deseti aññataro vā garuṭṭhāniyo sabrahmacārī, so taṃ dhammaṃ sutvā saddhaṃ paṭilabhati, tattha yā vīmaṃsā ussāhanā tulanā upaparikkhā, ayaṃ sutamayīpaññā, tathā sutena nissayena yā vīmaṃsā tulanā upaparikkhā manasānupekkhanā, ayaṃ cintāmayīpaññā. Imāhi dvīhi paññāhi-4. Manasikārasampayuttassa yaṃ ñāṇaṃ uppajjati dassanabhumiyaṃ vā bhāvanābhumiyaṃ vā ayaṃ bhāvanāmayīpaññā. Parato ghosā sutamayīpaññā. Paccattasamūṭṭhitā yonisomanasikārā cintāmayīpaññā, yaṃ parato ca ghosena paccattasamuṭṭhitena ca yonisomanasikārena ñāṇaṃ uppajjati ayaṃ bhāvanāmayīpaññā.

Yassa imā dve paññā atthi sutamayī cintāmayī ca, ayaṃ ugghaṭitaññū, yassa sutamayī paññā atthi cintāmayī natthi ayaṃ vipañcitaññū. -5. Yassa neva sutamayī paññā atthī na cintāmayī, ayaṃ neyyo.

Sāyaṃ dhammadesanā kiṃ desayati: cattāri saccāni dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Ādīnavo phalaṃ ca dukkhaṃ, assādo samudayo, nissaraṇaṃ nirodho, upāyo āṇatti ca maggo, imāni cattāri saccāni, idaṃ dhammacakkaṃ.

1. Udatto - machasaṃ = udatthā - sīmu. 2. Samuṭṭhito - ne. A. 3. Tassa - ne. A. 4. Imāsu dvisu paññāsu - pu. 5. Vipavitaññu - sīmu.

[BJT Page 020] [\x 20/]

Yathā'ha bhagavā: "idaṃ dukkhanti me bhikkhave bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appattivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brāhmunā vā kenaci vā lokasmiṃ" (sabbaṃ dhammacakkaṃ)

Tattha aparimāṇā padā aparimāṇā akkharā aparimāṇā byañjanā aparimāṇā ākārā neruttā niddesā. Etasseva atthassa saṃkāsanā pakāsanā vivaraṇā vibhajanā uttānīkammaṃ paññatti itipi'daṃ dukkhaṃ ariyasaccaṃ.

"Ayaṃ dukkhasamudayo'ti me bhikkhave bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ [PTS Page 009] [\q 9/] appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ"

"Ayaṃ dukkhanirodho'ti me bhikkhave bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ"

"Ayaṃ dukkhanirodhagāminī paṭipadā'ti me bhikkhave bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ"

Tattha aparimāṇā padā aparimāṇā akkharā aparimāṇā byañjanā aparimāṇā ākārā neruttā niddesā. Etasseva atthassa saṃkāsanā pakāsanā vivaraṇā vibhajanā uttānīkammaṃ paññatti itipi'daṃ dukkhanirodhagāminīpaṭipadāariyasaccaṃ.

Tattha bhagavā akkharehi saṅkāseti, padehi pakāseti, byañjanehi vivarati, ākārehi vibhajati, niruttīhi uttānīkaroti, ṇiddesehi paññāpeti. -1.

Tattha bhagavā akkharehi ca padehi ca ugghāṭeti, -2. Byañjanehi ca ākārehi ca vipañcayati, niruttīhi ca niddesehi ca vitthāreti. Tattha ugghāṭanā-3. Ādi, vipañcanā majjhe, vitthāraṇā pariyosānaṃ.

Soyaṃ dhammavinayo ugghaṭīyanto ugghaṭitaññupuggalaṃ vineti, tena naṃ āhu ādikalyāṇoti, vipañciyanto vipañcitaññūpuggalaṃ-4. Vineti, tena naṃ āhu: majjhekalyāṇoti. Vitthārīyanto neyyapuggalaṃ vineti, tena naṃ āhu: pariyosānakalyāṇoti.

Tattha chappadāni attho: saṃkāsanā pakāsanā vivaranā vibhajanā uttānīkammaṃ paññatti. Imāni chappadāni attho. Chappadāni byañjanaṃ: akkharaṃ padaṃ byañjanaṃ ākāro nirutti niddeso. Imāni chappadāni byañjanaṃ. Tenāha bhagavā: "dhammaṃ vo bhikkhave desissāmi ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjananti". [PTS Page 010] [\q 10/]

1. Paññapeti - machasaṃ 2. Ugghaṭeti - machasaṃ. 3. Ugghaṭanā - machasaṃ 4. Vipavitaññū - machasaṃ.

[BJT Page 022] [\x 22/]

"Kevala"nti lokuttaraṃ, na missaṃ lokiyehi dhammehi; "paripuṇṇa"nti paripūraṃ anūnaṃ anatirekaṃ; "parisuddhaṃ"ti nimmalaṃ sabbamalāpagataṃ pariyodātaṃ upaṭṭhitaṃ sabbavisesānaṃ. Idaṃ vuccati tathāgatapadaṃ itipi tathāgatanisevitaṃ itipi tathāgatārañjitaṃ-1. Itipi. Ato cetaṃ brahmacariyaṃ paññāyati. Tenāha bhagavā: "kevala paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsessāmī"ti,

Kesaṃ ayaṃ dhammadesanā: yogīnaṃ. Tenāha āyasmā mahā kaccāyano:

"Assādādīnavatā - nissaraṇampi ca phalaṃ upāyo ca,
Āṇatti ca bhagavato - yogīnaṃ desanāhāro"ti.

Niyutto desanāhāro.

3. 1. 2
Vicayahāravihaṅgo

Tattha katamo vicayo hāro: "yaṃ pucchitaṃ ca vissajjitaṃ cā" ti gāthā, ayaṃ vicayo hāro. Kiṃ vicinati: padaṃ vicinati pañhaṃ vicinati vissajjanaṃ vicinati pubbāparaṃ vicinati assādaṃ vicinati ādīnavaṃ vicinati nissaraṇaṃ vicinati phalaṃ vicinati upāyaṃ vicinati āṇattiṃ vicinati anugītiṃ vicinati sabbe nava suttante vicinati.

Yathā kiṃ bhave-2. : Yathā āyasmā ajito pārāyane bhagavantaṃ pañhaṃ pucchati.

1. "Kenassu nivuto loko (iccāyasmā ajito)
Kenassu nappakāsati
Kissābhilepanaṃ-3. Brūsi
Kiṃsu tassa mahabbhayaṃ" ti.

Imāni cattāri padāni pucchitāni, so eko pañho; kasmā; ekavatthupariggahā, [PTS Page 011] [\q 11/] evaṃ hi āha: "kenassu nivuto loko" lokādhiṭṭhānaṃ pucchati. "Kenassu nappakāsatī"ti lokassa appakāsanaṃ pucchati. "Kissābhilepanaṃ brūsī" ti lokassa abhilepanaṃ pucchati. "Kiṃsu tassa mahabbhayaṃ"ti tasseva lokassa mahābhayaṃ pucchati. Loko tividho: kilesaloko bhavaloko indriyaloko.

1. Tathāgatarañjitaṃ - sīmu. Machasaṃ
2. Bhaveyya - pu.
3. Kiṃsvābhilepanaṃ - pu.

[BJT Page 024] [\x 24/]

Tattha vissajjanā:

2. "Avijjāya nivuto loko (ajitāti bhagavā)
Vivicchā-1. Pamādā nappakāsati,
Jappābhilepanaṃ brūmi
Dukkhamassa mahabbhaya"nti.

Imāni cattāri padāni imehi catūhi, padehi vissajjitāni, paṭhamaṃ paṭhamena, dutiyaṃ dutiyena, tatiyaṃ tatiyena, catutthaṃ catutthena, "kenassu nivuto loko"ti pañhe "avijjāya nivuto loko"ti vissajjanā, nīvaraṇehi nivuto loko, avijjā nīvaraṇāhi sabbe sattā; yathāha bhagavā: "sabbasattānaṃ bhikkhave sabbapāṇānaṃ sabbabhūtānaṃ pariyāyato ekameva nīvaraṇaṃ vadāmi, yadidaṃ avijjā; avijjānīvaraṇā hi sabbe sattā sabbaso ca bhikkhave avijjāya nirodhā cāgā paṭinissaggā natthi sattānaṃ nīvaraṇanti vadāmī"ti. Tena ca paṭhamassa padassa vissajjanā yuttā.

"Kenassu nappakāsatī"ti pañhe "vivicchā pamādā nappakāsatī"ti vissajjanā, yo puggalo nīvaraṇehi nivuto so vivicchati, vivicchā nāma vuccati vicikicchā, so vicikicchanto nābhisaddahati, anabhisadda hanto viriyaṃ nārabhati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ sacchikiriyāya, so idhapamādamanuyutto viharati, pamatto sukke dhamme na upādiyati, tassa te anupādiyamānā nappakāsanti, yathāha bhagavā:

3. "Dūre santo pakāsanti bhimavantoca pabbato,
Asantettha na dissanti rattikhittā-2. Yathā sarā. "

"Te guṇehi pakāsanti kittiyā ca yasena cā"ti. [PTS Page 012] [\q 12/] tena ca dutiyassa padassa vissajjanā yuttā.

"Kissābhilepanaṃ brūsī"ti pañhe- "chappābhilepanaṃ brūmi"ti vissajjanā, chappā nāma vuccati taṇhā, sā kathaṃ abhilimpati; yathāha bhagavā:

"Ratto atthaṃ na jānāti ratto dhammaṃ na passati,
Andhantamaṃ tadā hoti yaṃ rāgo sahate tara"nti.

Sā'yaṃ taṇhā āsattibahulassa puggalassa evaṃ abhijappāti karitvā tattha loko abhilitto nāma bhavati. Tena ca tatiyassa padassa vissajjanā yuttā.

1. Vevicchā - machasaṃ.
2. Rattaṃ dhittā -machasaṃ.
[BJT Page 026] [\x 26/]

"Kiṃsu tassa mahabbhaya"nti pañhe "dukkhamassa mahabbhaya"nti vissajjanā. Duvidhaṃ dukkhaṃ: kāyikaṃ ca cetasikaṃ ca. Yaṃ kāyikaṃ idaṃ dukkhaṃ, yaṃ cetasikaṃ idaṃ domanassaṃ. Sabbe sattā hi dukkhassa ubbijjanti natthi bhayaṃ dukkhena samasamaṃ, kuto vā pana tassa uttaritaraṃ, tisso dukkhatā: dukkhadukkhatā vipariṇāmadukkhatā saṃkhāra dukkhatā; tattha loko odhiso kadāci karahaci dukkhadukkhatāya muccati, tathā vipariṇāmadukkhatāya. Taṃ kissa hetu: honti loke appā bādhāpi dīghāyukāpi. Saṃkhāradukkhatāya pana loko anupādisesāya nibbānadhātuyā muccati, tasmā saṃsāradukkhatā dukkhaṃ lokassāti katvā dukkhamassa mahabbhayanti. Tena ca catutthassa padassa vissajjanā yuttā. Tenāha bhagavā: "avijjāya nivuto loko"ti.

5. "Svanti sabbadhi sotā (iccāyasmā ajito)
Sotānaṃ kiṃ nivāraṇaṃ,
Sotānaṃ saṃvaraṃ brūhi
Kena sotā pithiyare"ti-1.

Imāni cattāri padāni pucchitāni. Te dve pañhā; kasmā: ime hi bavhadhivacanena pucchitā. [PTS Page 013] [\q 13/] evaṃ samāpannassa lokassa evaṃ saṅkiliṭṭhassa lokassa kiṃ vodānaṃ vuṭṭhānaṃ iti: evaṃ hi āha: "savanti sabbadhi sotā"ti. Asamābhitassa savanti abhijjhāvyāpāda pamādabahulassa. Tattha yā abhijjhā ayaṃ lobho akusalamūlaṃ, yo byāpādo ayaṃ doso akusalamūlaṃ, yo pamādo ayaṃ moho akusalamūlaṃ. Tassevaṃ asamāhitassa chasu āyatanesu taṇhā savanti: rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Yathāha bhagavā: "savatīti kho bhikkhave channe'taṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ.
Cakkhu savati manāpikesu rūpesu, amanāpikesu paṭihaññati,

Sotaṃ savati manāpikesu saddesu, amanāpikesu paṭihaññati,
Ghānaṃ savati manāpikesu gandhesu, amanāpikesu paṭihaññati,
Jivhā savati manāpikesu rasesu, amanāpikesu paṭihaññati,
Kāyo savati manāpikesu phoṭṭhabbesu, amanāpikesu paṭihaññati,
Mano savati manāpikosu dhammesu amanāpikesu paṭihaññatī"ti.

Iti sabbā ca savati sabbathā ca savati. Tenāha: "savanti sabbadhi sotā"ti. "Sotānaṃ kiṃ nivāraṇa"nti pariyuṭṭhāna vighātaṃ pucchati, idaṃ vodānaṃ. "Sotānaṃ saṃvaraṃ brūhi kena sotā pithiyare"ti anusayasamugghātaṃ pucachati, idaṃ vuṭṭhānaṃ.

Tattha ṅgassajjanā-2.

6. "Yāni sotāni lokasmiṃ (ajitāti bhagavā)
Sati tesaṃ nivāraṇaṃ,
Sotānaṃ saṃvaraṃ brūmi
Paññāyete pithiyare"ti.

1. Pidhiyare - machasaṃ 2. Visajjanā - machasaṃ.

[BJT Page 028] [\x 28/]

Kāyagatāya satiyā bhāvitāya bahulīkatāya cakkhu nāviñchati manāpikesu rūpesu amanāpikesu na paṭihaññati.
Sotaṃ nāviñchati manāpikesu saddesu, amanāpikesu na paṭihaññati, ghānaṃ nāviñchati manāpikesu gandhesu, amanāpikesu na paṭihaññati, jivhā nāviñchati manāpikesu rasesu, amanāpikesu na paṭihaññati, kāyo nāviñchati manāpikesu phoṭṭhabbesu, amanāpikesu na paṭihaññati, mano nāviñchati manāpikesu dhammesu amanāpikesu na paṭihaññatī"ti. Kena kāraṇena saṃvuttanivāritattā [PTS Page 014] [\q 14/] indriyānaṃ, kena te saṃvutā nivāritā: satiārakkhena, tenāha bhagavā: "sati tesaṃ nivāraṇa"nti.

Paññāya anusayā pahīyanti, anusayesu pahīnesu pariyuṭṭhānā pahīyanti, tassa-1. Anusayassa pahīnattā. Taṃ yathā bandhavantassa rukkhassa anavasesamuluddharaṇe kate pupphaphalapavāla-2. Ṅkurasantati samucchinnā bhavati. Pidahitā paṭicchannā, kena: paññāya. Tenāha bhagavā: "paññāyeta pithīyareti"-3.

7. "Paññā ceva satī ca (iccāyasmā ajito)
Nāmarūpaṃ ca mārisa;
Etaṃ me puṭṭho pabrūhi
Katthe'taṃ uparujjhatī"ti.

8. Yametaṃ pañhaṃ apucchi ajita, taṃ vadāmi te,
Yattha nāmañca rūpañca asesaṃ uparujjhati;
Viññāṇassa nirodhena etthetaṃ uparujjhati"ti

Ayaṃ pañho-4. Anusandhiṃ pucchati, anusandhiṃ pucchanto kiṃ pucchati: anupādisesaṃ nibbānadhātuṃ, tīṇi ca saccāni saṅkhatāni nirodhadhammāni dukkhaṃ samudayo maggo, nirodho asaṅkhato. Tattha samudayo dvisu bhumisu pahīyati: dassana bhumiyā ca bhāvanābhumiyā ca. Dassanena tīṇi saṃyojanāni pahīyanti: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso: bhāvanāya sattasaṃyojanāni pahīyanti: kāmacchando byāpādo rūparāgo arūparāgo māno uddhaccaṃ avijjā ca niravasesā-5. Tedhātuke imāni dasa saññojanāni, pañcorambhāgiyāni pañcuddhambhāgiyāni. [PTS Page 015] [\q 15/] tattha tīṇi saṃyojanāni sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso anaññātaññāssāmītindriyaṃ adhiṭṭhāya nirujjhanti, satta saṃyojanāni kāmacchando bayāpādo rūparāgo arūparāgo māno uddhaccaṃ avijjā ca niravasesā aññindriyaṃ adhiṭṭhāya nirujjhanti.
Yaṃ pana evaṃ jānāti: "khīṇā me jātī"ti idaṃ khaye ñāṇaṃ, nāparaṃ itthattāyā"ti pajānāti idaṃ anuppāde ñāṇaṃ, imāni dve ñāṇāni aññātāvindriyaṃ, tattha yañca anaññātaññassāmitīndriyaṃ yañca aññindriyaṃ imāni aggaphalaṃ arahattaṃ pāpuṇantassa nirujjhanti. Tattha yañca khaye ñāṇaṃ yaṃ ca

1. Kissa - machasaṃ. 2. Pallava - machasaṃ. 3. Vidhīyareti - machasaṃ 4. Pañhe - machasaṃ 5. Avijjāvasesā - machasaṃ

[BJT Page 030] [\x 30/]

Anuppāde ñāṇaṃ imāni dve ñāṇāni ekā paññā, api ca ārammaṇasaṃketena dve nāmāni labhanti: khīṇā me jātīti pajānantassa khaye ñāṇanti nāmaṃ labhati; nāparaṃ itthattāyāti pajānantassa anuppāde ñāṇaṃ'ti nāmaṃ labhati. Sā pajānanaṭṭhena paññā yathādiṭṭhaṃ apilāpanaṭṭhena sati.

Tattha ye pañcupādānakkhandhā idaṃ nāmarūpaṃ. Tattha ye phassapañcamakā dhammā idaṃ nāmaṃ, yāni pañcindriyāni rūpāni idaṃ rūpaṃ, tadubhayaṃ nāmarūpaṃ viññāṇasampayuttaṃ. Tassa nirodhaṃ bhagavantaṃ pucchanto āyasmā ajito pārāyane evamāha.

9. "Paññā ceva sati ca (iccāyasmā ajito) nāmarūpañca mārisa,
Etaṃ me puṭṭho pabrūhi katthe'taṃ uparujjhatī"ti.

Tattha sati ca paññā ca cattāri indriyāni, sati dve indriyāni: satindriyaṃ ca samādhindriyaṃ ca, paññā dve indriyāni: paññindriyaṃ ca viriyindriyaṃ ca yā imesu catusu indriyesu saddahanā okappanā idaṃ saddhindriyaṃ.

Tattha yā saddhādhipatateyyā cittekaggacatā ayaṃ chandasamādhi, samāhite citte kilesānaṃ vikkhambhanatāya paṭisaṅkhānabalena vā bhāvanābalena vā idaṃ pahānaṃ-1. [PTS Page 016 [\q 16/] ,] tattha ye assāsapassāsā vitakkavicārā saññāvedayitā sarasaṅkappā ime saṅkhārā, iti purimako ca chandasamādhi kilesavikkhambhanatāya ca pahānaṃ ime ca saṅkhārā, tadubhayaṃ chandasamādhipadhānasaṃkhārasamannāgataṃ iddhipādaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.

Tattha yā viriyādhipatateyyā cittekaggatā ayaṃ viriyasamādhi, samāhite citte kilesānaṃ vikkhambhanatāya paṭisaṅkhānabalena vā bhāvanābalena vā idaṃ pahānaṃ tattha ye assāsapassāsā vitakkavicārā saññāvedayitā sarasaṅkappā ime saṅkhārā, iti purimako ca viriyasamādhi kilesavikkhambhanatāya ca pahānaṃ ime ca saṅkhārā, tadubhayaṃ viriyasamādhipadhānasaṃkhārasamannāgataṃ iddhipādaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.

Tattha yā cittādhipatateyyā cittekaggatā ayaṃ cittasamādhi, samāhite citte kilesānaṃ vikkhambhanatāya paṭisaṅkhānabalena vā bhāvanābalena vā idaṃ pahānaṃ tattha ye assāsapassāsā vitakkavicārā saññāvedayitā sarasaṅkappā ime saṅkhārā, iti purimako ca cittasamādhi kilesavikkhambhanatāya ca pahānaṃ ime ca saṅkhārā, tadubhayaṃ cittasamādhipadhānasaṃkhārasamannāgataṃ iddhipādaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.

Tattha yā vīmaṃsādhipatateyyā cittekaggatā ayaṃ vīmaṃsāsamādhi, samāhite citte kilesānaṃ vikkhambhanatāya paṭisaṅkhānabalena vā bhāvanābalena vā idaṃ pahānaṃ tattha ye assāsapassāsā vitakkavicārā saññāvedayitā sarasaṅkappā ime saṅkhārā, iti purimako ca vīmaṃsāsamādhi kilesavikkhambhanatāya ca pahānaṃ ime ca saṅkhārā, tadubhayaṃ vīmaṃsāsamādhipadhānasaṃkhārasamannāgataṃ iddhipādaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbo samādhi ñāṇamūlako ñāṇapubbaṅgamo ñāṇānuparivatti.

1. Padhānaṃ - pu.

[BJT Page 032] [\x 32/]

10. Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti. Pañcindriyāni kusalāni cittasahabhuni citte uppajjamāne uppajjanti, citte nirujjhamāne nirujjhanti. Nāmarūpaṃ ca viññāṇahetukaṃ viññāṇapaccayanibbattaṃ. Tassa maggena hetu upacchinno, viññāṇaṃ anāhāraṃ anahinanditaṃ apatthitaṃ appatthitaṃ appaṭisandhikaṃ, taṃ nirajajjhati, nāmarūpampi ahetukaṃ appaccayaṃ punabbhavaṃ na nibbattayati, [PTS Page 017] [\q 17/] evaṃ viññāṇassa nirodhā paññā ca sati ca nāmarūpañca nirujjhati. Tenāha bhagavā:

11. "Yametaṃ pañhaṃ apucchi ajita taṃ vadāmi te,
Yattha nāmaṃ ca rūpañca asesaṃ uparujjhati,
Viññāṇassa nirodhena etthe'taṃ uparujjhatī"ti.

12. "Ye ca saṅkhātadhammāse (iccayasmā ajito)
Ye ca sekhā puthu idha,
Tesaṃ me nipako iriyaṃ puṭṭho pabrūhi mārisā"ti

Imāni tīṇi padāni pucchitāni. Te tayo pañhā, kissa: sekhāsekha vipassanāpubbaṅgamapahānayogena. Evañhi āha: "ye ca saṅkhāta dhammāse"ti arahantaṃ-1. Pucchati. "Ye ca sekhā puthu idhā"ti sekhaṃ pucchati. "Tesaṃ me nipako iriyaṃ puṭṭho pabrūhi mārisā"ti vipassanāpubbaṅgamaṃ pahānaṃ pucchati. Tattha vissajjanā:

13. "Kāmesu nābhigijjheyya (ajitāti bhagavā)
Manasā nivilo siyā,
Kusalo sabbadhammānaṃ sato bhikkhū paribbaje"ti.

Bhagavato sabbaṃ kāyakammaṃ ñāṇapubbaṅgamaṃ ñāṇānuparivatti, sabbaṃ vacīkammaṃ ñāṇapubbaṅgamaṃ ñāṇānuparivatti, sabbaṃ manokammaṃ ñāṇapubbaṅgamaṃ ñāṇānuparivatti, atīte aṃse appaṭihataṃ ñāṇadassanaṃ, anāgate aṃse appaṭihataṃ ñāṇadassanaṃ, paccuppanne aṃse appaṭihataṃ ñāṇadassanaṃ.

1. Arahattaṃ - sīmu, machasaṃ.

[BJT Page 034] [\x 34/]

Ko ca ñāṇadassanassa paṭighāto: [PTS Page 018] [\q 18/] yaṃ anicce dukkhe anattaniye-1. Ca aññānaṃ adassanaṃ, ayaṃ ñāṇadassanassa paṭighāto. Yathā idha puriso tārakarūpāni passeyya no ca gaṇanasaṅkatena jāneyya, ayaṃ ñāṇadassanassa paṭighāto. Bhagavato pana appaṭihataṃ ñāṇadassanaṃ, anāvaraṇañāṇadassanā hi buddhā bhagavanto.

Tattha sekhena dvīsu dhammesu cittaṃ rakkhitabbaṃ: gedhā ca rajanīyesu dhammosu dosā ca pariyuṭṭhāniyesu. Tattha yā icchā mucchā patthanā pihāyanā-2. Kīḷanā, taṃ bhagavā cārento evamāha: "kāmesu nābhigijjheyyā"ti.

"Manasā nāvilo siyā"ti pariyuṭṭhānavighātaṃ āha.

Tathā hi: sekho abhigijjhanto asamuppannaṃ ca kilesaṃ uppādeti uppannaṃ ca kilesaṃ phātikaroti yo pana anāvilasaṅkappo anabhigijjhanto vāyamati, so anuppannānaṃ pāpakānaṃ akusalanaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, so uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, so anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, so uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

Katame ca anuppannā pāpakā akusalā dhammā: kāmavitakko vyāpādavitakko vihiṃsāvitakko, ime anuppannā pāpakā akusalā dhammā. Katame uppannā pāpakā akusalā dhammā: anusayā akusala mūlāni, ime uppannā pāpakā akusalā dhammā. Katame anuppannā kusalā dhammā: yāni sotāpannassa indriyāni, ime anuppannā kusalā dhammā. [PTS Page 019] [\q 19/] katame uppannā kusalādhammā: yāni aṭṭhamakassa indriyāni ime uppannā kusalā dhammā, yena kāmavitakkāṃ vāreti idaṃ satindriyaṃ, yena vyāpādavitakkaṃ cāreti idaṃ samādhīndriyaṃ, yena vihiṃsāvitakkaṃ cāreti idaṃ viriyindriyaṃ, yena uppannuppannena pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti idaṃ paññindriyaṃ, yā imesu catusu indriyesu saddahanā okappanā idaṃ saddhīndriyaṃ. Tattha saddhindriyaṃ kattha daṭṭhabbaṃ: catusu sotāpattiaṅgesu viriyindriyaṃ kattha daṭṭhabbaṃ: catusu sammappadhānesu. Satindriyaṃ kattha daṭṭhabbaṃ: catusu satipaṭṭhānesu, samādhindriyaṃ kattha daṭṭhabbaṃ catusu jhānesu. Paññindriyaṃ kattha daṭṭhabbaṃ: catusu ariya saccesu. Evaṃ sekho sabbehi kusalehi dhammehi appamatto vutto bhagavatā, anāvilatāya manasā. Tenāha bhagavā: manasā nāvilo siyā"ti.

1. Anattani - machasaṃ. 2. Piyāyanā - machasaṃ
[BJT Page 036] [\x 36/]

"Kusalo sabbadhammāna"nti loko nāma tividho: kilesaloko bhavaloko indriyaloko. Tattha kilesalokena bhavaloko samudāgacchati, so indriyāni nibbatteti, indriyesu bhāviyamānesu neyyassa pariññā bhavati. Sā duvidhena upaparikkhitabbā: dassana pariññāya ca bhāvanāpariññāya ca. Yadā hi sekho ñeyyaṃ parijānāti tadā nibbidāsahagatehi saññāmanasikārehi neyyaṃ pariññātaṃ bhavati. Tassa dve dhammā kosallaṃ gacchanti: dassanakosallañca bhāvanā kosallañca.

Taṃ ñāṇaṃ pañcavidhena veditabbaṃ: abhiññā pariññā pahānaṃ bhāvanā sacchikiriyā. [PTS Page 020] [\q 20/] tattha katamā abhiññā: yaṃ dhammānaṃ salakkhaṇe-1. Ñāṇaṃ dhammapaṭisambhidā atthapaṭisambhidā ca, ayaṃ abhiññā. Tattha katamā pariññā: evaṃ abhijānitvā yā parijānanā idaṃ kusalaṃ idaṃ akusalaṃ idaṃ sāvajjaṃ idaṃ anavajjaṃ idaṃ kaṇhaṃ idaṃ sukkaṃ idaṃ sevitabbaṃ idaṃ na sevitabbaṃ, ime dhammā evaṃ gahitā idaṃ phalaṃ nibbattenti tesaṃ evaṃ gahitānaṃ ayaṃ atthoti, ayaṃ pariññā. Evaṃ parijānitvā tayo dhammā avasiṭṭhā bhavanti: pahātabbā bhāvetabbā sacchikātābbā ca. Tattha katame dhammā pahātabbā; ye akusalā. Tattha katame dhammā bhāvetabbā; ye kusalā. Tattha katame dhammā sacchikātabbā; yaṃ asaṅkhataṃ-2. , Yo evaṃ jānāti, uyaṃ vuccati atthakusalo dhammakusalo kalyāṇakusalo phalatākusalo āyakusalo apāyakusalo upayākusalo mahatā kosallena samannāgatoti. Tenāha bhagavā: "kusalo sabbadhammāna"nti.

"Sato bhikkhu pibbaje"ti tena diṭṭhadhammasukhavihāratthaṃ abhikkante paṭikkante ālokite vilokite sammiñjite-3. Pasārite saṅghāṭipattacīvaradhāraṇe asite pīte khāyite sāyite uccārapassāvakamme gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve satena sampajānena vihātabbaṃ. Imā dve cariyā anuññātā bhagavatā: ekā visuddhānaṃ ekā visujjhantānaṃ ke visuddhā: arahanto, ke visujjhantā: sekhā. Katakiccāni hi arahato indriyāni.

Yaṃ bojjhaṃ taṃ catubbidhaṃ: dukkhassa pariññābhisamayena, samudayassa pahānābhisamayena, maggassa bhāvanābhisamayena, nirodhassa saccachikiriyābhi samayena, idaṃ catubbidhaṃ bojjhaṃ. Yo evaṃ jānāti ayaṃ [PTS Page 021] [\q 21/] vuccati sato abhikkamati sato paṭikkamati khayā rāgassa khayā dosassa khayā mohassa. Tenāha bhagavā: "sato bhikkhu paribbaje"ti. Tenāha:
14. "Kamesu nābhigijjheyya (ajitāti bhagavā) manasā nivilo siyā,
Kusalo sabbadhammānaṃ sato bhikkhuparibbaje"ti.

1. Sallakkhaṇe - sīmu. 2. Yā asaṃkhatādhātu - a. 3. Samiñjite - machasaṃ
[BJT Page 038] [\x 38/]

Evaṃ pucchitabbaṃ evaṃ vissajjitabbaṃ suttassa ca anugīti atthato ca byañjanato ca samānayitabbā-1. Atthāpagataṃ hi byañjanaṃ samphappalāpaṃ bhavati. Dunnikkhittassa padabyañjanassa atthopi dunnayo bhavati. Tasmā byañjanūpetaṃ-2. Saṅgāyitabbaṃ suttaṃ ca pavicinitabbaṃ kiṃ idaṃ suttaṃ āhaccavacanaṃ anusandhivacanaṃ nītatthaṃ neyyatthaṃ saṃkilesa bhāgiyaṃ vāsanābhāgiyaṃ nibbedhabhāgiyaṃ asekhabhāgiyaṃ, kuhiṃ imassa suttassa sabbāni saccāni passitabbāni, ādimajjhapariyosāne'ti. Evaṃ suttaṃ pavicetabbaṃ.
Tenāha āyasmā mahākaccāno: "yaṃ pucchītaṃ ca vissajjitañca suttassa yā ca anugītī"ti.
Niyutto vicayo hāro.

3. 1. 3
Yuttihāravibhaṅgo

Tattha katamo yuttibhāro: "sabbesaṃ bhārāna"nti ayaṃ yuttihāro. Kiṃ yojeti-3. : Cattāro mahāpadesā: buddhāpadeso saṅghāpadeso sambahulattherāpadeso ekattherāpadeso: ime cattāro mahāpadesā. Tāni padabyañjanāni sutte otārayitabbāni, vinaye sandassayitabbāni, dhammatāyaṃ upanikkhipitabbāni. [PTS Page 022] [\q 22/] katamasmiṃ sutte otārayitabbāni: catusu ariyasaccesu. Katamasmiṃ vinaye sandassayitabbāni: rāgavinaye dosavinaye mohavinaye. Katamiyaṃ-4. Dhammatāyaṃ upanikkhipitabbāni: paṭiccasamuppāda. Yadi catusu ariyasaccesu avatarati kilesavinaye sandissati dhammatañca na vilometi, evaṃ āsave na janeti. Catūhi mahāpadesehi yaṃ yaṃ yujjati yena yena yujjati yathā yathā yujjati taṃ taṃ gahetabbaṃ.
Pañhaṃ pucchitena kati padāni pañhoti padaso pariyo gāhitabbaṃ vicetabbaṃ. Yadi sabbāni padāni ekaṃ atthaṃ abhivadanti, eko pañho. Atha cattāri padāni ekaṃ ataṃ abhivadanti, eko pañho. Atha tīṇi padāni ekaṃ abhivadanti, eko pañho. Taṃ upaparikkhamānena aññātabbaṃ: kiṃ ime dhammā nānatthā nānābyañjanā, udāhu imesaṃ dhammānaṃ eko attho byañjanameva nānanti. Yathā kiṃ bhave? Yathā sā devatā bhagavantaṃ pañhaṃ pucchati.

1. Samānetabbā - machasaṃ. 2. Atthabyañjanūpetaṃ - sīmu, machasaṃ, 3. Yojayati - machasaṃ 4. Katamissaṃ - machasaṃ

[BJT Page 040] [\x 40/]

1. "Kenassubbhāhato loko kenassu paricārito,
Kena sallena otiṇṇo kissa dhūpāyito sadā"ti

Imāni cattāri padāni pucchitāni. Te tayo pañhā. Kathaṃ ñāyati bhagavā hi devatāya vissajjeti.

2. "Maccunābbhāhato loko jarāya paricārito,
Taṇhāsallena otiṇṇo icchādhupāyito sadā"ti.

Tattha jarā ca maraṇañca imāni dve saṅkhatassa saṅkhatalakkhaṇāni, jarāyāṃ ṭhitassa aññathattaṃ maraṇaṃ vayo. Tattha jarāya ca maraṇassa ca atthato nānattaṃ, kena kāraṇena: [PTS Page 023] [\q 23/] gabbhagatāpi hi miyanti na ca te jiṇṇā bhavanti, atati ca devānaṃ maraṇaṃ na ca tesaṃ sarīrāni jiranti. Sakkateva jarāya paṭikammaṃ kātuṃ na pana sakkate maraṇassa paṭikammaṃ kātuṃ, aññatreva iddhimantānaṃ iddhivisayā.

Yaṃ panāha: "taṇhāsallena otiṇṇo"ti. Dissanti vītarāgā jirantāpi miyantāpi, yadi ca yathā jarāmaraṇaṃ evaṃ taṇhāpi siyā. Evaṃ sante sabbe yobbanaṭṭhāpi vigatataṇhā siyuṃ, yathāca taṇhā dukkhassa samudayo evaṃ jarāmaraṇampi siyā dukkhassa samudayo, na ca siyā taṇhā dukkhassa samudayā naibhi jarāmaraṇaṃ dukkhassa samudayo, yathā ca taṇhā maggavajjhā evaṃ jarāmaraṇampi siyā maggavajjhāṃ. Imāya yuttiyā aññamaññehi kāraṇehi gavesitabbaṃ.

Yadi ca sandissati yuttisamāruḷhaṃ atthato ca aññattaṃ, byañjana topi gavesitabbaṃ: salloti vā dhūpāyananti vā imesaṃ dhammānaṃ atthato ekattaṃ, na hi yujjati icchāya ca taṇhāya ca atthato aññattaṃ. Taṇhāya adhippāye aparipūramāne navasu aghātavatthusu kodho ca upanāho ca uppajjati. Imāya yuttiyā jarāya ca maraṇassa ca taṇhāya ca atto aññattaṃ.

Yaṃ panidaṃ bhagavatā dvīhi nāmehi abhilapitaṃ 'icchā'tipi 'taṇhā'tipi, idaṃ bhagavatā bāhirānaṃ vatthunaṃ ārammaṇavasena dvīhi nāmehi ahilapitaṃ "icchā"tipi "taṇhā"tipi. Sabbā hi taṇhā ajjhosānalakkhaṇena eka lakkhaṇo, yathā sabbo aggi uṇahattalakkhaṇena eka lakkhaṇo, api ca upādānavasena aññamaññāni nāmāni labhati: 'kaṭṭhaggī'tipi tiṇaggī'tipi 'sakalikaggī'tipi 'gomayaggī'tipi 'thusaggī'tipi 'saṃkāraggī'tipi, sabbo hi aggī uṇhattalakkhaṇova, evaṃ sabbā taṇhā ajjhosānalakkhaṇena [PTS Page 024] [\q 24/] ekalakkhaṇā. Api tu ārammaṇaupādānavasena aññamaññehi nāmehi ahila tā: "icchā" itipi "taṇhā" itipi "sallo" itipi "dhupayānā" itipi "saritā" itipi "visattikā" itipi "sineho" itipi "kilamatho"

[A.] Devatāputta - atthavagga

[BJT Page 042] [\x 42/]

Itipi 'latā' itipi 'maññanā' itipi 'bandho' itipi 'āsā' itipi 'pipāsā' itipi 'abhinandanā' itipi. Sabbā hi taṇhā ajjhosānalakkhaṇena ekalakkhaṇā, yathā ca vevacane vuttā:

3. "Āsā pihā ca-1. Abhinandanā ca
Anekadhātusu sarā patiṭṭhitā,
Aññāṇamūlappabhavā pajappitā
Sabbā mayā byantikatā samūlakā-2. "Ti.

Taṇhāyetaṃ vevacanaṃ, yathāha bhagavā: "rūpe tissa avigatarāgassa avigatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa, (evaṃ)
Vedanāya avigatarāgassa avigatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa,
Saññāya avigatarāgassa avigatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa,
Saṅkhāresu avigatarāgassa avigatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa,
Viññāṇe avigatarāgassa avigatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa, (sabbaṃ suttaṃ vitthāretabbaṃ) taṇhāyetaṃ vevacanaṃ, evaṃ yujja ti.
Sabbo dukkhūpacāro kāmataṇhāsaṅkhāramūlako, na pana yujjati sabbo nibbidūpacāro kāmataṇhāparikkhāmūlako, imāya yuntiyā aññamaññehi kāraṇehi gavesitabbaṃ.

Yathā hi-3. Bhagavā rāgacaritassa puggalassa asubhaṃ deseti. Dosa caritassa bhagavā puggalassa mettaṃ deseti, mohacaritassa bhagavā puggalassa paṭiccasamuppādaṃ deseti, yadi hi bhagavā rāgacaritassa puggalassa mettaṃ cetovimuttiṃ deseyya sukhaṃ vā paṭipadaṃ dandhābhiññaṃ sukhaṃ vā paṭipadaṃ dhippābhiññaṃ vipassanāpubbaṅgamaṃ vā pahānaṃ deseyya, na yujjati desanā. Evaṃ yaṃ kiñci rāgassa anulomappahānaṃ dosassa anulomappahānaṃ [PTS Page 025] [\q 25/] mohassa anulomappahānaṃ sabbaṃ ta ṃ vicayena hārena vicinitvā yuttiyahārena yojetabbaṃ yāvatikā ñāṇassa bhumi.

Mettāvihārissa sato vyāpādo cittaṃ pariyādāya ṭhassatīti na yujjati desanā, bayāpādo pahānaṃ abbhatthaṃ gacchatīti yujjati desanā karuṇāvihārissa sato vihesā cittaṃ pariyādāya ṭhassatīti na yujjati desanā, vihesā pahānaṃ abbhatthaṃ gacchatīti yujjati desanā. Muditā vihārissa sato arati cittaṃ pariyādāya ṭhassatīti na yujjati desanā, arati pahānaṃ abbhatthaṃ gacchatīti yujjati desanā. Upekkhāvihārissa sato rāgo cittaṃ pariyādāya ṭhassatīti na yujjati desanā, rāgo pahānaṃ abbhatthaṃ gacchatīti yujjati desanā. Animittavihārissa sato nimittānusāri tena teneva viññāṇaṃ pavattatīti na yujjati desanā, nimittappahānaṃ abbhatthaṃ gacchatīti yujjati desanā. Asmiti

1. Pipāsi - sīmu.
2. Samūlikā - sīmu.
3. Yathā ha - sīmu.

[BJT Page 044] [\x 44/]

Vigataṃ, ayamahasmiti na samanupassāmi. Atha ca pana me kismiti kathasmiti vicikicchā kathaṃkathāsallaṃ cittaṃ pariyādāya ṭhassatīti na yujjati desanā, vicikicchā kathaṃkathāsallaṃ pahānaṃ abbhatthaṃ gacchatīti yujjati desanā.

Yathā vā pana paṭhamaṃ jhānaṃ samāpannassa sato kāmarāgabyāpādā visesāya saṃvattantīti na yujjati desanā, hānāya saṃvattantīti yujjati desanā. Avitakkasahagatā vā saññāmanasikārā hānāya saṃvattantīti na yujjati desanā, visesāya saṃvattantīti yujjati desanā. Dutiyaṃ jhānaṃ samāpannassa sato vitakkavicārasahagatā saññāmanasikārā visesāya saṃvāttantīti na yujjati desanā, hānāya saṃvattantīti yujjati desanā. Upekkhā sukhasahagatā vā saññā manasikārā hānāya saṃvattantīti na yujjati desanā, visesāya saṃvattantīti yujjati desanā. [PTS Page 026] [\q 26/] tatiyaṃ jhānaṃ samāpannassa sato pītisukhasahagatā saññāmanasikārā visesāya saṃvattantīti na yujjati desanā, hānāya saṃvattantīti yujjati desanā. Upekkhāsati pārisuddhisahagatā vā saññāmanasikārā hānāya saṃvattantīti na yujjati desanā, misesāya saṃvattantīti yujjati desanā. Catutthaṃ jhānaṃ samāpannassa sato upekkhāsukhasahagatā saññā manasikārā visesāya saṃvattantīti na yujjati desanā, hānāya saṃvattantīti yujjati desanā, ākāsānañcāyatanasahagatā vā saññā manasikārā hānāya saṃvattantīti na yujjati desanā, visesāya saṃvattantīti yujjati desanā.

Ākāsānañcāyatanaṃ samāpannassa sato rūpasahagatā saññā manasikārā visesāya saṃvattantīti na yujjati desanā, hānāya saṃvattantīti yujjati desanā. Viññāṇañcāyatanasahagatā vā saññā manasikārā hānāya saṃvattāntīti na yujjati desanā, visesāya saṃvattantīti yujjati desanā. Viññāṇañcāyatanaṃ samāpannassa sato ākāsānañcāyatanasahagatā saññāmanasikārā visesāya saṃvattantīti na yujjati desanā, hānāya saṃvattantīti yujjati desanā. Ākiñcaññāyatanasahagatā vā saññāmanasikārā hānāya saṃvattantīti na yujjati desanā, visesāya saṃvattantīti yujjati desanā. Ākiñcaññāyatanaṃ samāpannassa sato viññāṇañcāyatana sahagatā saññāmanasikārā visesāya saṃvattantīti na yujjati desanā, hānāya saṃvattantīti yujjati desanā. Nevasaññānāsaññāyatanasahagatā vā saññāmanasikārā hānāya saṃvattantīti na yujjati desanā, visesāya saṃvattantīti yujjati desanā, nevasaññānāsaññāyatanaṃ samāpannassa sato saññūpacārā visesāya saṃvattantīti na yujjati desanā, hānāya saṃvattantīti yujjati desanā. Saññāvedayitanirodhasahagatā vā saññāmanasikārā hānāya saṃvattantīti na yujjati desanā. Visesāya saṃvattantīti yujjati desanā. Kallatāparicitaṃ cittaṃ na ca abhinīhāraṃ khamatīti na yujjati desanā, kallatāparicitaṃ cittaṃ atha ca abhinīhāraṃ khamatīti yujjati desanā. Evaṃ sabbe nava suttantā yathādhammaṃ yathāvinayaṃ [PTS Page 027] [\q 27/] yathāsatthusāsanaṃ sabbato vicayena bhārena vivinitvā yuttihārena yojetabbā'ti. Tenāha āyasmā mahākāccāno: "sabbesaṃ hārānaṃ yā bhumi yo ca gocaro tesaṃ"ti.

Niyutto yuttihāro.

[BJT Page 046] [\x 46/]

3. 1. 4
Padaṭṭhānahāravibhaṅgo

Tattha katamo padaṭṭhāno hāro: "dhammaṃ deseti jino"ti ayaṃ padaṭṭhāno hāro. Kiṃ deseti: sabbadhammayāthāva asampaṭivedhalakkhaṇā avijjā, tassā vipallāsā padaṭṭhānaṃ ajjhesānalakkhaṇā taṇhā, tassā piyarūpaṃ sātarūpaṃ padaṭṭhānaṃ. Patthanalakkhaṇo lobho, tassa adinnādānaṃ padaṭṭhānaṃ. Vaṇṇasaṇṭhānabyañjanahanalakkhaṇo subhasaññā tassā indriyāsaṃvaro padaṭṭhānaṃ. Sāsavaphassa upagamanalakkhaṇā sukhasaññā, tassā assādo padaṭṭhānaṃ. Saṅkhatalakkhaṇānaṃ dhammānaṃ asamanupassanalakkhaṇā niccasaññā, tassā viññāṇaṃ padaṭṭhānaṃ. Aniccasaññā dukkhasaññā asamanupassanalakkhaṇā attasaññā, tassā nāmakadāyo padaṭṭhānaṃ.

Sabbadhammasampaṭivedhalakkhaṇā vijjā, tassā sabbaṃ neyyaṃ padaṭṭhānaṃ. Cittavikkhepa paṭisaṃharaṇalakkhaṇo samatho, tassa asubhā padaṭṭhānaṃ. Icchāvacarapaṭisaṃharaṇalakkhaṇo alobho. Tassa adinnādānā veramaṇī padaṭṭhānaṃ. Abyāpajjha-1. Lakkhaṇo adoso, tassa pāṇātipātā veramaṇī padaṭṭhānaṃ. Catthu avippaṭipādana-2. Lakkhaṇo amoho. Tassa sammāpaṭipatti padaṭṭhānaṃ. Vinīlakavipubbakagahanalakkhaṇā asubhasaññā, tassā nibbidā padaṭṭhānaṃ; sāsavaphassa parijānanalakkhaṇā dukkhasaññā, tassā vedanā padaṭṭhānaṃ. Saṅkhatalakkhaṇānaṃ dhammānaṃ samanupassanalakkhaṇā [PTS Page 028] [\q 28/] aniccasaññā, tassā uppādavayā padaṭṭhānaṃ sabbadhammānaṃ abhinivesalakkhaṇā anattasaññā, tassā dhammasaññā padaṭṭhānaṃ.

Pañcakāmaguṇā kāmarāgassa padaṭṭhānaṃ. Pañcindriyāni rūpīni rūparāgassa padaṭṭhānaṃ chaṭṭhāyatanaṃ bhavarāgassa padaṭṭhānaṃ. Nibbattibhāvānupassitā pañcannaṃ upādānakkhandhānaṃ padaṭṭhānaṃ. Pubbenivāsānussati ñāṇadassanassa padaṭṭhānaṃ.

Okappalakkhaṇā saddhā, adhimuttipaccupaṭṭhānā ca anāvilalakkhaṇo pasādo, saṃpasīdanapaccupaṭṭhāno ca. Abhipattiyana-3. Lakkhaṇā saddhā, tassā aveccappasādo, padaṭṭhānā. Anāvilalakkhaṇo pasādo tassa saddhā padaṭṭhānaṃ. Arāmbhalakkhaṇaṃ viriyaṃ, tassa sammappadhānaṃ padaṭṭhānaṃ apilāpanalakkhaṇā sati, tassā satipaṭṭhānaṃ padaṭṭhānaṃ. Ekaggalakkhaṇo samādhi, tassa jhānāni padaṭṭhānaṃ. Sampajānanalakkhaṇā paññā, tassā saccāni padaṭṭhānaṃ.

1. Abyāpajja - machasaṃ
2. Avippaṭipatti - machasaṃ
3. Abhipatthiyana - sīmu.

[BJT Page 048] [\x 48/]

Aparo nayo: assādamanasikāralakkhāṇo ayoniso manasikāro, tassa avijjaja padaṭṭhānaṃ. Saccasammohanalakkhaṇā avijjā, sā saṅkhārānaṃ padaṭṭhānaṃ. Punabbhavavirohaṇalakkhaṇā saṅkhārā, te viññāṇassa padaṭṭhānaṃ. Opapaccayikanibbattilakkhaṇaṃ viññāṇaṃ, taṃ nāmarūpassa padaṭṭhānaṃ. Nāmakāyarūpakāyasaṅghatalakkhaṇaṃ nāma rūpaṃ, taṃ saḷāyatanassa padaṭṭhānaṃ. Indriyavavatthānalakkhaṇaṃ saḷāyatanaṃ, taṃ phassassa padaṭṭhānaṃ. Cakkhurūpaviññāṇasannipātalakkhaṇo phasso. So vedanāya padaṭṭhānaṃ: iṭṭhāniṭṭhānubhavanalakkhaṇā vedanā sā taṇhāya padaṭṭhānaṃ. Ajjhosānalakkhanā taṇhā, sā upādānassapadaṭṭhānaṃ. Opapaccayikaṃ upādānaṃ, taṃ bhavassa padaṭṭhānaṃ. Nāmakāyarūpakāyasambhavanalakkhaṇo. Bhavo, so [PTS Page 029] [\q 29/] jātiyā padaṭṭhānaṃ khandhānaṃ pātubhavanalakkhaṇā jāti, sā jarāya padaṭṭhānaṃ. Upadhiparipākalakkhaṇā jarā, sā maraṇassa padaṭṭhānaṃ. Jīvitindriyaupacchedalakkhaṇaṃ maraṇaṃ, taṃ sokassa padaṭṭhānaṃ. Ussukkakārako soko, so paridevassa padaṭṭhānaṃ. Lālappakārako paridevo, so dukkhassa padaṭṭhānaṃ. Kāyasampīḷanaṃ dukkhaṃ, taṃ domanassassa padaṭṭhānaṃ. Cittapīḷanaṃ domanassaṃ, taṃ upāyāsassa padaṭṭhānaṃ. Odahanakārako upāyāso, so bhavassa padaṭṭhānaṃ. Imāni bhavaṅgāni yadā samaggāni nibbattāni bhavanti so bhavo, taṃ saṃsārassa padaṭṭhānaṃ.

Nīyyanikalakkhaṇo maggo, so nirodhassa padaṭṭhānaṃ. Titthaññutā pitaññutāya daṭṭhānaṃ. Pitaññutā mattaññutāya padaṭṭhānaṃ. Mattaññutā attaññutāya padaṭṭhānaṃ. Attaññutā pubbekatapuñāñatāya padaṭṭhānaṃ, pubbekatapuññatā patirūpadesavāsassa padaṭṭhānaṃ. Patirūpadesavāso sappurisūpanissayassa padaṭṭhānaṃ. Sappurisūpanissayo attasammāpaṇidhāssa padaṭṭhānaṃ. Attasammā paṇidhānaṃ sīlānaṃ padaṭṭhānaṃ. Sīlāni avippaṭisārassa padaṭṭhānaṃ avippaṭisāro pāmujjassa padaṭṭhānaṃ. Pāmūjjaṃ pītiyā padaṭṭhānaṃ. Pīti passaddhiyā padaṭṭhānaṃ. Passaddhi sukhassa padaṭṭhānaṃ. Sukhaṃ samādhissa padaṭṭhānaṃ. Samādhi yathābhūtañāṇadassanassa padaṭṭhānaṃ. Yathābhūta ñāṇadassanaṃ nibbidāya padaṭṭhānaṃ. Nibbidā virāgassa padaṭṭhānaṃ. Virāgo vimuttiyā padaṭṭhānaṃ. Vimutti vimuttiñāṇadassanassa padaṭṭhānaṃ. Evaṃ yo koci upanissayo yo koci paccayo sabbo so padaṭṭhānaṃ. Tenāha āyasmā mahākaccāno: "dhammaṃ deseti jino"ti.

Niyutto padaṭṭhāno hāro. [PTS Page 030] [\q 30/]
[BJT Page 050] [\x 50/]

3. 1. 5
Lakkhaṇahāravihaṅgo

Tattha katamo lakkhaṇo hāro: vuttamhi ekadhamme"ti ayaṃ lakkhaṇo hāro. Kiṃ lakkhayati; ye dhamma ekalakkhaṇā tesaṃ dhammānaṃ ekasmiṃ dhamme vutte avasiṭṭhā dhammā vuttā bhavanti. Yathā kiṃ bhave; yatāha bhagavā: "cakkhuṃ bhikkhave anavaṭṭhitaṃ ittaraṃ parittaṃ pabhaṅgu parato dukkhaṃ byasanaṃ calaṃ kukkulaṃ saṅkhāraṃ vadhakaṃ amittamajjhe". Imasmiṃ cakkhusmiṃ vutte avasiṭṭhāni ajjhattikāni āyatanāni vuttāni bhavanti. Kena kāraṇena; sabbāni hi cha ajjhattikāni āyatanāni vadhakaṭṭhena ekalakkhaṇāni.

Yathā cāha bhagavā: "atīte rādha, rūpe anapekkho hohi, anāgataṃ rūpaṃ mā abhinandi paccuppannassa rūpassa nibbidāya virāgāya nirodhāya cāgāya paṭinissaggāya paṭipajja, imasmiṃ rūpakkhendhe vutte avasiṭṭhā khandhā vuttā bhavanti. Kena kāraṇena: sabbe hi pañcakkhandhā yamakovādasutte vadha)kaṭṭhena ekalakkhaṇā vuttā yathā cāha bhagavā:

1. "Yesaṃ ca susamāraddhā niccaṃ kāyagatā sati,
Akiccaṃ tena sevanti kicce sātaccakārino"

Iti kāyagatāya satiyā vuttāya vuttā bhavanti vedanāgatā sati cittagatā sati dhammagatā ca. Tathā 'yaṃ kiñci diṭṭhaṃ vā sutaṃ vā mutaṃ vā"ti vutte vuttaṃ bhavati viññātaṃ.
Yathā cāha bhagavā:[PTS Page 031] [\q 31/] "tasmātiha tvaṃ bhikkhu kāye kāyānupassī viharati: ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, vedanāsu vedanānupassī viharati ātāpi sampajāno satimā vineyya loke abhijjhādomanassaṃ, citte cittānupassī viharati ātāpi sampajāno satimā vineyya loke abhijjhādomanassasaṃ, dhammesu dhammānupassī viharati ātāpi sampajāno satimā vineyya loke abhijjhādomanassaṃ. "

"Ātāpī" ti viriyindriyaṃ; "sampajāno" ti paññindriyaṃ; "satimā" ti satindriyaṃ; "vineyya loke abhijjhādomanassaṃ"ti samādhindriyaṃ; evaṃ kāye kāyānupassino viharato cattāro satipaṭṭhānā bhāvanā pāripūriṃ gacchanti. Kena kāraṇena: ekalakkhaṇattā catunnaṃ indriyānaṃ. Catusu satipaṭṭhānesu bhāviyamānesu cattāro sammappadhānā bhāvanā pāripūriṃ gacchanti. Catusu sammappadhānesu bhāviyamānesu cattāro iddhipādā bhāvanā pāripūriṃ gacchanti. Catusu iddhipādesu bhāviyamānesu pañcindriyāni bhāvanā pāripūriṃ gacchanti. Pañcasu indriyesu bhāviyamānesu pañca balāni bhāvanā pāripūriṃ gacchanti. Pañcasu balesu bhāviyamānesu satta bojjhaṅgā bhāvanā pāripūriṃ gacchanti. Sattasu bojjhaṅgesu bhāviyamānesu ariyo aṭṭhaṅgiko maggo bhāvanā pāripūriṃ gacchati. Sabbe ca-1. Bodhaṅgamā dhammā bodhipakkhiyā bhāvanā pāripūriṃ gacchanti. Kena kāraṇena: sabbe hi bodhaṅgamā dhammā-2. Bodhipakkhiyā nīyānika-3. Lakkhaṇena ekalakkhaṇā. Te ekalakkhaṇattā bhāvanā pāripūriṃ gacchanti.

1. Sabbeva - machasaṃ.
2. Bojjhaṅgā dhammā - sīmu.
3. Niyyānika - machasaṃ, neyyānika- pu.

[BJT Page 052] [\x 52/]

Evaṃ akusalā dhammā ekalakkhaṇattā pahānaṃ abbhatthaṃ gacchanti: catusu satipaṭṭhānesu bhāviyamānesu vipallāsā pahīyanti, āhārā cassa pariññaṃ gacchanti, upādānehi anupādāno bhavati, yogehi ca visaṃyutto bhavati, gatthahi ca vippayutto bhavati, āsavehi ca anāsavo bhavati oghehi ca nittiṇṇo bhavati, sallehi ca visallo bhavati, viññāṇaṭṭhitiyo cassa pariññaṃ gacchanti, agatigamanehi ca na agatiṃ gacchati, [PTS Page 032] [\q 32/] evaṃ akusalāpi dhammā ekalakkhaṇattā pahānaṃ abbhatthaṃ gacchanti.

Yattha vā pana rūpīndriyaṃ desitaṃ, desitā tattheva rūpadhātu rūpakkhandho rūpañcāyatanaṃ. Yattha vā pana sukhā vedanā desitā, desitaṃ tattha sukhindriyaṃ somanassindriyaṃ dukkhasamudayo ca ariyasaccaṃ. Yattha vā pana dukkhā vedanā desitā, desitaṃ tattha dukkhindriyaṃ domanassindriyaṃ dukkhaṃ ca ariyasaccaṃ. Yattha vā pana adukkhamasukhā vedanā desitā, desitaṃ tattha upekkhindriyaṃ sabbo ca paṭiccasamuppādo. Kena kāraṇena: adukkhamasukhāya hi vedanāya avijjā anuseti, avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa kevalassa dukkhakkhandhassa samudayo hoti. So ca sarāga-sadosa-samohasaṃkilesapakkhena hātabbo. Vītarāga-vītadosa-vītamoha ariyadhammehi hātabbo.
Evaṃ ye dhammā ekalakkhaṇā kiccato ca lakkhaṇato ca sāmaññato ca cutupapātato ca tesaṃ dhammānaṃ ekasmiṃ dhamme vutte avasiṭṭhā dhammā vuttā bhavanti. Tenāha āyasmā mahā kaccāno: "vuttamhi ekadhamme"ti.

Niyutto lakkhaṇo hāro.

3. 1. 6
Catubyuhahāravibhaṅgo

Tattha katamo catubyūho hāro: "neruttamadhippāyo"ti ayaṃ byañjanena suttassa neruttañca adhippāyo ca nidānañca pubbāparasandhi ca gavesitabbā. [PTS Page 033 [\q 33/] -1.]

1. Gavesitabbo - machasaṃ

[BJT Page 054] [\x 54/]

1. Tattha katamaṃ neruttaṃ; yā nirutti padasaṃhitā yaṃ dhammānaṃ nāmasoñāṇaṃ, yadā hi bhikkhu atthassa nāmaṃ jānāti dhammassa ca nāmaṃ jānāti, tathā tathā naṃ abhiniropeti, ayaṃ vuccati atthakusalo dhammakusalo byañjanakusalo niruttikusalo pubbāparakusalo desanākusalo atītādhivacanakusalo anāgatādhivacanakusalo paccuppannādhivacanakusalo itthādhivacanakusalo purisādhivacanakusalo napuṃsakādhivacanakusalo ekadhivacanakusalo anekādhivacanakusalo. Evaṃ sabbānipi kātabbāni janapadaneruttāni sabbā ca janapada niruttiyo, ayaṃ nirutti padasaṃhitā.

2. Tattha katamo adhippāyo;

1. "Dhammo have rakkhati dhammacāriṃ
Chattaṃ mahantaṃ yatha vassakāle,
Esānisaṃso dhamme suciṇṇe
Na duggatiṃ gacchati dhammacārī"ti.

Idha bhagavato ko adhippāyo; ye apāyehi parimuccitukāmā bhavissanti te dhammacārino bhavissantīti ayaṃ ettha bhagavato adhippāyo.

2. "Coro yathā sandhimukhe gahīto
Sakammunā haññate-1. Bajjhate ca,
Evaṃ ayaṃ pecca pajā parattha
Sakammunā haññate-1. Bajjhate cā"ti.

Idha bhagavato ko adhippāyo; saṃcetanikānaṃ katānaṃ kammānaṃ upacitānaṃ dukkhavedanīyānaṃ aniṭṭhaṃ asātaṃ vipākaṃ paccanubhavissatīti, ayaṃ ettha bhagavato adhippāyo.

3. "Sukhakāmāni bhūtāni yo daṇḍena vihiṃsati,
Attano sukhamesāno pecca so na labhate sukhanti",

Idha bhagavato ko adhippāyo; ye sukhena atthikā bhavissanti te pāpakammaṃ na karissa6ntīti ayaṃ ettha bhagavato adhippāyo. [PTS Page 034] [\q 34/]

4. "Middhī yadā hoti mahagghaso ca
Niddāyitā samparivattasāyī,
Mahāvarāhoca nivāpapuṭṭho
Punappunaṃ gabbhamupeti mando"ti.

Idha bhagavato ko adhippāyo; ye jarāmaraṇena aṭṭīyitukāmā bhavissanti te bhavissanti bhojane mattaññuno indriyesu guttadvāro pubbarattāpararattaṃ jāgariyānuyogamanuyuttā vīpassa kā kusalesu dhammesu sa gāravā ca sabrahammacārīsu theresu navesu majjhamesūti. Ayaṃ ettha bhagavato adhippāyo.

1. Bhaññati -machasaṃ

[BJT Page 056] [\x 56/]

5. "Appamādo amatapadaṃ pamādo maccuno padaṃ
Appamattā na miyanti ye pamattā yathā matā"ti.

Idha bhagavato ko adhippāyo; ye amatapariyesanaṃ pariyesitukāmā bhavissanti te appamattā viharissantīti, ayaṃ ettha bhagavato adhippāyo. Ayaṃ adhippāyo.

3. Tattha katamaṃ nidānaṃ; yathā so dhaniyo gopālako bhagavantaṃ āha:

6. "Nandati puttehi puttimā
Gomiko gohi tatheva nandati,
Upadhīhi narassa nandanā
Na hi so nandati yo nirūpadhī"ti.

Bhagavā āha:

7. "Socati puttehi puttimā
Gomiko gohi tatheva socati,
Upadhīhi narassa6 socanā
Na hi so socati yo nirūpadhi"ti.

Iminā vatthunā iminā nidānena evaṃ ñāyati: idha bhagavā bāhirā pariggahaṃ upadhiṃ āhāti.

Yathā ca māro pāpimā gijjhakūṭā pabbatā puthusīlaṃ pātesi bhagavā āha: [PTS Page 035] [\q 35/]

8. "Sacepi-1. Kevalaṃ sabbaṃ gijjhakūṭaṃ calessasi,
Neva sammā vimuttānaṃ buddhānaṃ atthi iñjitaṃ.

9. "Nabhaṃ phaleyya paṭhavī valeyya
Sabbeva pāṇā udasantaseyyuṃ,
Sallampi ce urasi pakampayeyyuṃ-2.
Upadhīsu tāṇaṃ na karonti buddhā"ti.

Iminā vatthunā iminā nidānena evaṃ ñāyati: idha bhagavā kāyaṃ upadhiṃ āhāti.

Yathā cāha:

10. "Na taṃ daḷhaṃ bandhanamāhu dhīrā
Yadāyasaṃ dārujaṃ babbajaṃ ca, -3.
Sārattarattā maṇikuṇḍalesu
Puttesu dāresu ca yā apekkhā"ti

Iminā vatthunā iminā nidānena evaṃ ñāyati: idha bhagavā bāhiresu vatthusu taṇhaṃ āhāti.

1. Sacemaṃ - saṃ
2. Kampayeyuṃ - machasaṃ
3. Pabbajañca - machasaṃ

[BJT Page 058] [\x 58/]

Yathā cāha:

11. "Etaṃ daḷhaṃ bandhanamāhu dhīrā
Ohārinaṃ sithilaṃ duppamuñcaṃ,
Etampi chetvāna paribbajanti
Anapekkhino kāmasukhaṃ pahāyā"ti

Iminā vatthunā iminā nidānena evaṃ ñāyati: idha bhagavā bāhira vatthukāya taṇhāya pahānaṃ āhāti.

Yathā cāha:

12. "Āturaṃ asuciṃ putiṃ duggandhaṃ dehanissitaṃ,
Paggharantaṃ divā rattiṃ bālānaṃ abhinanditaṃ"ti

Iminā vatthunā iminā nidānena evaṃ ñāyati: idha bhagavā ajjhatti kavatthukāya taṇhāya pahānaṃ āhāti.

Yathā cāha: [PTS Page 036] [\q 36/]

13. "Ucchinda sinehamattano
Kumudaṃ sāradikaṃva pāṇinā,
Santimaggameva brūhaya
Nibbānaṃ sugatena desita"nti.

Iminā vatthunā iminā nidānena evaṃ ñāyati: idha bhagavā ajjhattika vatthukāya taṇhāya pahānaṃ āhāti. Idaṃ nidānaṃ.

4. Tattha katamo pubbāparasandhi:
Yathāha:

14. "Kāmandhā jālasañjannā-1. Taṇhāchandanachāditā,
Pamattabandhunā-2. Baddhā macchā'ca kumināmukhe
Jarāmaraṇamanvanti vaccho khīrapako'ca mātara"nti.

Ayaṃ kāmataṇhā vuttā. Sā katamena pubbāparena yujjati.

Yathā cāha:

15. "Ratto atthaṃ na jānāti ratto dhammaṃ na passati,
Andhantamaṃ tadā hoti yaṃ rāgo sahate nara"nti.

Iti andhatāya ca sañchannatāya ca sāyeva taṇhā abhilapitā. Yañcāha: "kāmandhā jālasañchannā taṇhāchandanachāditā"ti. Yañcāha: "ratto atthaṃ na jānāti ratto dhammaṃ na passatī"ti. Imehi padehi pariyuṭṭhānehi sāyeva taṇhā abhilapitā. Yaṃ andhakāraṃ ayaṃ dukkhasamudayo, yā ca taṇhā ponobhavikā.

1. Jālasacchannā - sīmu.
2. Bandhanā - pu.

[BJT Page 060] [\x 60/]

Yañcāha: kāmā"ti ime kilesakāmā, yañcāha: jālasañjannā"ti tesaṃ yeva kāmānaṃ payogena pariyuṭṭhānaṃ dasseti, tasmā kilesavasena ca pariyuṭṭhānavasena ca taṇhā bandhanaṃ vuttaṃ. Ye edisikā te jarāmaraṇaṃ anventi. [PTS Page 037] [\q 37/] ayaṃ bhagavatā yathānikkhittagāthābalena dassitā jarāmaraṇamanventī"ti.

16. "Yassa papañcā ṭhitī ca natthi
Sandānaṃ-1. "Paḷighaṃ ca vītivatto,
Ta nittaṇhaṃ muniṃ carantaṃ
Na vijānāti sadevakopi loko"ti.

'Papañcā' nāma: taṇhādiṭṭhimānā tadahisaṃkhatā ca saṅkhārā 'ṭhiti' nāma: anusayā 'sandānaṃ' nāma taṇhāya pariyuṭṭhānaṃ. Yāni chattiṃsataṇhāya jāliniyā vicaritāni. 'Paḷighe' nāma: moho. Ye ca papañcā saṅkhārā yā ca ṭhiti yaṃ sandānaṃ-1. Ca yaṃ paḷighaṃ ca yo etaṃ sabbaṃ samatikkanto ayaṃ vuccati nittaṇho iti.

Tattha pariyuṭṭhānasaṅkhārā diṭṭhadhammavedaniyā vā upapajjavedaniyā vā, aparāparivedanīyā vā, evaṃ taṇhā tividhaṃ phalaṃ deti: diṭṭhe vā dhamme upajje vā apare vā pariyāye. Evaṃ bhagavā āha: "yaṃ lobhapakataṃ kammaṃ karoti kāyena vācāya manasā tassa vipākaṃ anubhoti diṭṭhe vā dhamme upapajje vā apare vā pariyāye"ti. Idaṃ bhagavato pubbāparena yujjati. Tattha pariyuṭṭhānaṃ diṭṭhadhammavedanīyaṃ vā kammaṃ upapajjavedanīyaṃ vā kammaṃ aparapariyāya vedanīyaṃ-2. Vā kammaṃ. Evaṃ kammaṃ tidhā vipaccati: diṭṭhe vā dhamme upapajje vā aparevā pariyāye. Yathāha: "yañce bālo idha pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, pisunāvāco hoti, pharusāvāco hoti, samphappalāpī hoti, abhijjhāhoti, vyāpādo hoti, micchādiṭṭhi hoti, tassa diṭṭhe vā dhamme vipākaṃ paṭisaṃvedeti upapajje vā apare vā pariyāye"ti. [PTS Page 038] [\q 38/] idaṃ bhagavato pubbāparena yujjati. Tattha pariyuṭṭhānaṃ paṭisaṃkhānabalena pahātabbaṃ, saṅkhārā dassanabalena, chattiṃsataṇhāvicaritāni bhāvanābalena pahātabbānīti. Evaṃ taṇhāpi nidhā pahīyati yā nittaṇhatā ayaṃ saupādisesā nibbānadhātu, bhedā kāyassa ayaṃ anupādisesā nibbānadhātu.

Papañce nāma vuccati anubandho, yaṃ cāha bhagavā: "papañceti atītānāgatapaccuppannaṃ cakkhuviññeyyaṃ rūpaṃ ārabbhā"ti. Yaṃ cāha bhagavā: - "atīte rādha, rūpe anapekkhā hohi anāgataṃ rūpaṃ mā abhinandi, paccuppannassa rūpassa nibbidāya virāgāya nirodhāya cāgāya paṭinissaggāya paṭipajjā"ti. Idaṃ bhagavato pubbāparena
1. Sandhānaṃ - katthavi.
2. Aparāpariya vedanīyaṃ - sīmu.
Aparāpariyāya vedanīyaṃ - machasaṃ.

[BJT Page 062] [\x 62/]

Yujjati. Yo cāpi papañco ye ca saṅkhārā yā ca atītānāgatapaccuppannassa abhinandanā idaṃ ekatthaṃ. Api ca aññamaññehi padehi aññamaññehi akkharehi aññamaññehi byañjanehi aparimāṇā dhammadesanā vuttā bhagavatā. Evaṃ suttena suttaṃ saṃsandayitvā pubbāparena saddhiṃ yojayitvā suttaṃ niddiṭṭhaṃ bhavati.

Savāyaṃ-1. Pubbāparasandhi catubbidho: atthasandhi byañjanasandhi desanāsandhi niddosasandhiti.

Tattha atthasandhi chappadāni: saṃkāsanā pakāsanā vivaraṇā vibhajanā uttānikammatā paññattīti.

Byañjanasandhi chappadāni: akkharaṃ padaṃ byañjanaṃ ākāro nirutti niddosoti.

Desanāsandhi:

Na ca paṭhaviṃ-2. Nissāya jhāyati jhāyī jhāyati ca,
Na ca āpaṃ nissāya jhāyati jhāyī jhāyati ca,
Na ca tejaṃ nissāya jhāyati jhāyī jhāyati ca, [PTS Page 039] [\q 39/]
Na ca vāyuṃ nissāya jhāyati jhāyī jhāyati ca,
Na ca ākāsānañcāyatanaṃ nissāya jhāyati jhāyī jhāyati ca,
Na ca viññāṇañcāyatanaṃ nissāya jhāyati jhāyī jhāyati ca,
Na ca ākiñcāyatanaṃ nissāya jhāyati jhāyī jhāyati ca,
Na ca nevasaññānāsaññāyatanaṃ nissāya jhāyati jhāyī jhāyati ca,
Na ca imaṃ lokaṃ nissāya na ca paraṃ lokaṃ nissāya. Jhāyati jhāyī jhāyati ca, yamidaṃ ubhayamantarena diṭṭhiṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ vitakkitaṃ vicāritaṃ manasānucintitaṃ tampi na nissāya jhāyati jhāyī jhāyati ca, ayaṃ sadevake loke samāreka sabrahmake sassamaṇabrahmaṇiyā pajāya sadevamanussāya anissitena cittena na ñāyati jhāyanto.

Yathā māro pāpimā godhikāssa kulaputtassa viññāṇaṃ samanvesanto na jānāti na passati. So hi papañcātīto taṇhāpahānena, diṭṭhinissayopissa nattī. Yathā ca godhikassa evaṃ vakkalissa. Sadevakena lokena samārakena sabrahmakena sassamaṇa brāhmaṇiyā pajāya sadevamanussāya anissitacittā na ñāyanti jhāyamanā. Ayaṃ desanāsandhi.

1. So cāyaṃ - machasaṃ
2. Pathaviṃ - machasaṃ

[BJT Page 064] [\x 64/]

Tattha katamo-1. Niddesasandhi: nissitacittā akusalapakkhena niddisitabbā. Anissitacittā kusalapakkhena niddisitabbā. Nissitacittā kilesena-2. Niddisitabbā. Anissitacittā vodānena niddisitabbā. Nisistacittā saṃsārappavattiyā niddisitabbā. Anissitacittā saṃsāranivattiyā niddisitabbā. Nissitacittā taṇhāya ca avijjāya ca niddisitabbā. Anissitacittā samathena ca vipassanāya ca niddisitabbā. Nissitacittā ahirikena ca anottappena ca niddisitabbā. Anissitacittā hiriyā ca ottappena ca niddisitabbā. Nissitacittā asatiyā ca asampajaññena ca niddisitabbā, anissitacittā satiyā ca sampajaññena ca niddisitabbā, nissitacittā ayoniyā ca [PTS Page 040] [\q 40/] ayoniso manasikārena ca niddisitabbā. Anissitacittā yoniyā ca yoniso manasikārena ca niddisitabbā. Nissitacittā kosajjena ca dovacassena ca niddisatabbā, anissitacittā viriyārambhena ca sovacassena ca niddisitabbā, nissitacittā assaddhiyena ca pamādena ca niddisitabbā. Anissitacittā saddhāya ca appamādena ca niddisitabbā. Nissitacittā asaddhammasavaṇena ca asaṃvarena ca niddisitabbā. Anissitacittā saddhammasavaṇena ca saṃvarena ca niddisitabbā. Nissitacittā abhijjhāya ca byāpādena ca niddisitabbā. Anissitacittā anabhijjhāya ca abyāpādena ca niddisitabbā. Nissitacittā nīvaraṇehi ca saṃyojani yehi ca niddisitabbā. Anissitacittā rāga virāgāya ca cetovimuttiyā avijjāvirāgāya ca paññāvimuttiyā niddisatabbā. Nissitacittā ucchedadiṭṭhiyā ca sassatadiṭṭhiyā ca niddisitabbā. Anissitacittā saupādisesāya ca anupādisesāya ca nibbānadhātuyā niddisitibbā. Ayaṃ niddesasandhi. Tenāha āyasmā mahākāccāyano: "neruttamadhippāyo"ti.

Niyutto catubyūho hāro.

3. 1. 7
Āvaṭṭahāravibhaṅgo

Tattha katamo āvaṭṭo hāro: "ekamhi padaṭṭhāne"ti ayaṃ.

1. "Ārabhatha-3. Nikkhamatha-4. Yuñjatha buddhasāsane,
Dhunātha maccuno senaṃ naḷāgāraṃva kuñjaro"ti.

1. Katamā - sīmu.
2. Saṃkilesena - sīmu.
3. Ārambhata - machasaṃ
4. Nikkamatha - machasaṃ.

[BJT Page 066] [\x 66/]

"Ārabhatha nikkhamathā"ti viriyassa padaṭṭhānaṃ. "Yuñjatha buddhasāsane"ti samādhissa padaṭṭhānaṃ. "Dhunātha maccuno senaṃ naḷāgāraṃca kuñjaro"ti paññāya padaṭṭhānaṃ. "Ārabhata nikkhamathā"ti viriyindriyassa padaṭṭhānaṃ. "Yuñjatha buddhasāsane"ti samadhindriyassa padaṭṭhānaṃ. "Dhunātha maccuno senaṃ naḷāgāraṃca kuñjaro"ti paññindriyassa padaṭṭhānaṃ. [PTS Page 041] [\q 41/] imāni padaṭṭhānāni desanā.

Ayuñjantānaṃ vā sattānaṃ yogo yuñjantānaṃ vā ārambho, tattha ye na yuñjanti te pamādamūlakā na yuñjanti. So pamādo duvidho: taṇhāmūlako avijjāmūlako ca. Tattha avijjāmūlako: yena aññāṇena nivuto ñeyyaṭṭhānaṃ nappajānāti pañcakkhandho uppādavayadhammāti ayaṃ avijjāmūlako. Yo taṇhāmūlako so tividho: anuppannānaṃ bhogānaṃ uppādāya pariyesanto pamādaṃ āpajjati, uppannānaṃ bhogānaṃ ārakkhanimittaṃ paribhoga nimittañca pamādaṃ āpajjati, ayaṃ loke catubbido pamādo, ekavidho avijjāya, tividho taṇhāya. Tattha avijjāya nāmakāyo padaṭṭhānaṃ, taṇhāya rūpakāyo padaṭṭhānaṃta. Tiṃ kissa hetu: rūpīsu bhavesu ajjhosānaṃ arūpīsu sammobho. Tattha rūpakāyo rūpakkhandho nāmakāyo cattāro arūpino khandhā. Ime pañcakkhandhā katamena upādānena saupādānā: taṇhāya ca avijjāya ca. Tattha taṇhā dve upādānāni: kāmūpādānaṃ ca sīlabbatupādānañca. Avijjā dve upādānāni: diṭṭhupādānañca attavādūpādānañca. Imehi catūhi upādānehi ye saupādānā khandhā idaṃ dukkhaṃ. Cattāri upādānāni ayaṃ samudayo. Pañcakkhandhā dukkhaṃ. Tesaṃ bhagavā pariññāya ca pahānāya ca dhammaṃ deseti, dukkhassa pariññāya samudayassa pahānāya.

Tattha yo tividho taṇhāmūlako pamādo anuppannānaṃ bhogānaṃ uppādāya pariyesati, uppannānaṃ bhogānaṃ ārakkhaṇaṃ ca karoti paribhoganimittañca. Tassa sampaṭivedhena rakkhaṇā paṭisaṃharaṇā, ayaṃ samatho. So kathaṃ bhavati: yadā jānāti kāmānaṃ assādaṃ ca assādato ādīnavaṃ ca [PTS Page 042] [\q 42/] ādīnavato nissaraṇaṃ ca nissaraṇato okāraṃ ca saṅkilesaṃ ca vodānaṃ ca nekkhamme ca ānisaṃsaṃ, tattha yā vīmaṃsā upaparikkhā ayaṃ vipassanā. I me dve dhammā bhāvanā pāripūriṃ gacchanti: samatho ca vipassanā ca. Imesu dvīsu dhammesu bhāviyamānesu dve dhammā pahīyanti: taṇhā ca avijjā ca. Imesu dvīsu dhammesu pahīnesu cattāri upādānāni nirujjhanti, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā
[BJT Page 068] [\x 68/]

Jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hoti. Iti purimakāni ca dve saccāni dukkhaṃ samudayo ca, samatho ca vipassanā ca maggo, bhavanirodho nibbānaṃ. Imāni cattāri saccāni. Tenāha bhagavā: "ārabhatha nikkhamathā"ti.

2. "Yathāpi mūle anupaddave daḷhe
Chinnopi rukkho punareca rūhati,
Evampi taṇhānusaye anuhate
Nibbattati dukkhamidaṃ punappunaṃ"

Ayaṃ taṇhānusayo, katamassā taṇhāya: bhavataṇhāya. Yo etassa dhammassa paccayo ayaṃ avijjā, avijjāpaccayā hi bhavataṇhā. Ime dve kilesā taṇhā ca avijjā ca. Tāni cattāri upādānāni, tehi catūhi upādānehi ye saupādānā khandhā idaṃ dukkhaṃ, cattāri upādānāni ayaṃ samudayo, pañcakkhandho dukkhaṃ, tesaṃ bhagavā pariññāya ca pahānāya ca dhammaṃ deseti, dukkhassa pariññāya samudayassa pahānāya, [PTS Page 043] [\q 43/] yena taṇhānusayaṃ samuhanti-1. Ayaṃ samatho, yena taṇhānusayassa paccayaṃ avijjaṃ vārayati ayaṃ vipassanā, ime dve dhammā bhāvanā pāripūriṃ gacchanti: samatho ca vipassanā ca, tattha samathassa phalaṃ rāgavirāgā cetovimutti, vipassanāya phalaṃ avijjāvirāgā paññāvimutti. Iti purimakāni ca dve saccāni dukkhaṃ samudayo ca, samatho ca vipassanā ca maggo, dve ca vimuttiyo nirodho, imāni cattāri saccāni. Tenāha bhagavā: "yathāpi mūle anupaddave"tī.

3. "Sabbapāpassa akaraṇaṃ kusalassa upasampadā,
Sacittapariyodapanaṃ-2. Etaṃ buddhāna sāsana"nti.

Sabbapāpaṃ nāma tīṇi duccaritāni: kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. Te dasa akusalakammapathā: pāṇātipāto adinnādānaṃ kāmesumicchācāro musāvādo pisunāvācā pharusāvācā samphappalāpo abhijjhā vyāpādo micchādiṭṭhi. Tāni dve kammāni cetanā cetasikañca. Tattha yo ca pāṇātipāto yā ca pisunāvācā yā ca pharusāvācā idaṃ dosasamuṭṭhānaṃ, yañca adinnādānaṃ yo ca kāmesumicchācāro yo ca musāvādo idaṃ lobhasamuṭṭhānaṃ, yo samphappalāpo idaṃ mohasamuṭṭhānaṃ. Imāni satta kāraṇāni cetanākammaṃ yā abhijjhā ayaṃ lobho akusalamūlaṃ, yo byāpādo ayaṃ doso akusalamūlaṃ, yā micchādiṭṭhi ayaṃ micchāmaggo. Imāni tīṇi kāraṇāni cetasikaṃ kammaṃ, tenāha: cetanākammaṃ cetasikaṃ kamminti.

Akusalamūlaṃ payogaṃ gacchattaṃ catubbidhaṃ agatiṃ gacchati: chandā dosā bhayā mohā. [PTS Page 044] [\q 44/] tattha yaṃ chandāgatiṃ gacchati idaṃ lobhasamuṭṭhānaṃ. Yaṃ dosāgatiṃ gacchati idaṃ dosasamuṭṭhānaṃ. Yaṃ bhayā ca mohā ca agatiṃ gacchati idaṃ mohasamuṭṭhānaṃ. Tattha lobho asubhāya pahīyati, doso mettāya, moho paññāya. Tathā lobho upekkhāya pahīyati, doso mettāya ca karuṇāya ca, moho muditāya pahānaṃ abbhatthaṃ gacchati. Tenāha bhagavā: "sabbapāpassa akaraṇa"nti.

1. Samūhanti - machasaṃ
2. Pariyodapanaṃ - machasaṃ.

[BJT Page 070] [\x 70/]

Sabbapāpaṃ nāma aṭṭha micchattāni: micchādiṭṭhi micchāsaṃkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi, idaṃ vuccati sabbapāpaṃ. Imesaṃ aṭṭhannaṃ micchattānaṃ yā akiriyā akaraṇaṃ anajjhācāro, idaṃ vuccati sabbapāpassa akaraṇaṃ aṭṭhasu micchattesu pahīnesu aṭṭhasammattāni sampajjanti, aṭṭhannaṃ sammattānaṃ yā kiriyā karaṇaṃ ajjhācāro ayaṃ vuccati "kusalassa upasampadā". "Sacittapariyodapana"nati atītassa maggassa bhāvanā kiriyaṃ dassayati, citte pariyodapite pañcakkhandhā pariyodapitā bhavanti. Evaṃ hi bhagavā āha: "cetovisuddhatthaṃ bhikkhave tathāgate brahmacariyaṃ vussatī"-1. Duvidhā hi pariyodapanā nīvaraṇapahānaṃ ca anusayasamugghāto ca. Dve ca pariyodapanabhumiyo, dassanabhumi ca bhāvanābhumi ca. Tattha yaṃ paṭivedhena pariyodapeti, idaṃ dukkhaṃ, yato pariyodapeti ayaṃ samudayo, yena pariyodapeti ayaṃ maggo, yaṃ pariyodapitaṃ ayaṃ nirodho. Imāni cattāri saccāni. Tenāha bhagavā: "sabbapāpāssa akaraṇa"nti.

4. "Dhammo have rakkhati dhammacāriṃ
Chattaṃ mahantaṃ yatha vassakāle, [PTS Page 045] [\q 45/]
Esānisaṃso dhamme suviṇṇe
Na duggatiṃ gacchati dhammacārī"ti.

Dhammo nāma duvidho: indriyasaṃvaro maggo ca. Duggati nāma duvidhā: devamanusse vā upanidhāya apāyā duggati, nibbānaṃ vā upanidhāya sabbā upapattiyo duggati. Tattha yā saṃvarasīle akhaṇḍa kāritā ayaṃ dhammo suviṇṇo apāyehi rakkhati. Evaṃ bhagavā āha: "dvemā bhikkhave sīlavato gatiyo devā ca manussā ca.

Evañca nālandāyaṃ nigame asikhandhakaputto gāmaṇī bhagavantaṃ etadavoca: "brāhmanā bhante pacchābhumakā kāmaṇḍalukā sevāla mālikā udakorohakā aggiparicārakā, te mataṃ kālakataṃ uyyāpenti nāma saññāpenti nāma saggaṃ nāma uggamenti-1. Bhagavā pana bhante pahoti tathā kātuṃ, yathā sabbo loko kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyā'ti.

Tena hi gāmaṇī taṃ yevettha paṭipucchissāmi. Yathā te khameyya tathā naṃ byākareyyāsi, taṃ kimmiññasi gāmaṇī idhassa puriso pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco samphappalāpī abhijjhālū byapannacitto micchādiṭṭiko, tamenaṃ mahājanakāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya: "ayaṃ puriso kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatu"ti, taṃ kimmaññasi gāmaṇī apinu so puriso mahato janakāyassa āyācanahetu vā thomanahetu vā pañjalikaṃ anuparisakkanahetu vā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyātaci, no hetaṃ bhante.

1. Okkāmenti - machasaṃ

[BJT Page 072] [\x 72/]

Seyyathāpi gāmaṇī puriso mahatiṃ puthusilaṃ gambhire udakarahade pakkhipeyya, tamenaṃ mahājanakāyo [PTS Page 046] [\q 46/] saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya ummujja bho puthusile uplava bho puthusile phalamuplava bho puthisile'ti. Taṃ kimmaññasi gāmaṇī apinu sā mahatī puthusilā mahato janakāyassa āyacanahetu vā thomanahetu vā pañjalikaṃ anuparisakkanahetu vā ummujjeyya vā uppaveyya vā phalaṃ vā uplaveyyāti, no hetaṃ bhante. Evameva kho gāmaṇī yo so puriso pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhiko, kiñcāpi naṃ mahājanakāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya: ayaṃ puriso kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatuti. Atha kho so puriso kāyāssa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya.

. 1
Taṃ kiṃ maññasi gāmaṇī yo so puriso pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpa paṭivirato abhijjhālū byāpannacitto paṭivirato sammādiṭṭhiko, tame naṃ mahājanakāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya: ayaṃ puriso kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatuti. Taṃ kimmaññasi gāmaṇī apinū so puriso mahato janakāyassa āyācana hetu vā thomanahetu vā pañjalikaṃ anuparisakkanahetu vā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ. 1
Upapajjeyyāti, no hetaṃ bhante. Seyyathāpi gāmaṇī puriso sappikumbhaṃ vā telakumbhaṃ vā gambhīraṃ udakarahadaṃ ogāhitvā bhindeyya, tatra yassa-1. Sasakkharakaṭhalaṃ taṃ-2. Adhogāmi assa, yañca khavassa tatra sappi vā telaṃ vā. Taṃ uddhaṃgāmi assa, tamenaṃ mahājanakāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya: osīda bho sappitela, saṃsīda bho sappitela, avaṃ gaccha bho sappitelāti. Taṃ kimmaññasi gāmaṇī, apinu [PTS Page 048] [\q 48/] taṃ sappitelaṃ mahato janakāyassa āyācana hetu vā thomanahetu vā pañjalikaṃ anuparisakkanahetu vā osīdeyya vā saṃsīdeyya vā avaṃ vā gaccheyyāti? No hetaṃ bhante. Evameva kho gāmaṇi yo so puriso
Pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpā paṭivirato abhijjhālū byāpannacitto paṭivirato sammādiṭṭhiko, kiñcāpi naṃ mahājanakāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya: "ayaṃ puriso kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ, vinipātaṃ nirayaṃ upapajjatuti. Atha kho so puriso kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya" iti dhammo suviṇṇo apāyehi rakkhati.

Tattha yā maggassa tikkhatā adhimattatā ayaṃ dhammo suviṇṇo sabbāhi upapattīhi rakkhati. Evaṃ bhagavā āha:

5. "Tasmā rakkhitacitta'ssa sammā saṅkappagocaro,
Sammādiṭṭhipurekkhāro ñatvāna udayabbayaṃ;
Thinamiddhābhibhu bhikkhu sabbā duggatiyo jahe"ti.

1. Yāssa - sīmu. Machasaṃ.
2. Sakkharā vā kaṭhalā vā sā - sīmu, machasaṃ.

[BJT Page 074] [\x 74/]

Tattha duggatinaṃ hetu taṇhā ca avijjā ca. Tāni cattāri upādānāni. Tehi catūhi upādānehi. Ye saupādānā khandhā idaṃ dukkhaṃ cattāri upādānāni samudayo, pañcakkhandhā dukkhaṃ. Tesaṃ bhagavā pariññāya ca pahānāya ca dhammaṃ deseti dukkhassa pariññāya samudayassa pahānāya tattha taṇhāya pañcindriyāni rūpīni padaṭṭhānaṃ, avijjāya manindriyaṃ padaṭṭhānaṃ, pañcindriyāni rūpīni rakkhanto samādhiṃ bhāvayati tanhañca niggaṇhāti. Manindriyaṃ rakkhanto vipassanaṃ bhāvayati avijjañca niggaṇhāti. Taṇhāniggahena dve upādānāni pahīyanti: kāmūpādānañca sīlabbatupādānañca. Avijjāniggahena dve upādānāni pahīyanti: diṭṭhupādānañca attavādūpādānañca, [PTS Page 048] [\q 48/] catusu upādānesu pahīnesu dve dhammā bhāvanā pāripūriṃ gacchanti: samatho ca vipassanā ca. Idaṃ vuccati brahmacariyanti. Tattha brahmacariyassa phalaṃ cattāri sāmaññaphalāni: sotāpattiphalaṃ sakadāgāmiphalaṃ anāgāmiphalaṃ arahattaṃ aggaphalaṃ, imāni cattāri brahmacariyaphalānīti. Iti purimakāni ca dve saccāni dukkhaṃ samudayo ca, samatho ca vipassanā ca brahmacariyañca maggo. Brahmacariyassa phalāni ca tadārammaṇā ca asaṅkhatā dhātu nirodho, imāni cattāri saccāni. Tenāha: "dhammo have rakkhatī"ti. Tattha yaṃ paṭivedhena rakkhati idaṃ dukkhaṃ, yato rakkhati ayaṃ samudayo, yena rakkhati ayaṃ maggo, yaṃ rakkhati ayaṃ nirodho. Imāni cattāri saccāni. Tenāha āyasmā mahākaccāno: "ekamhi padaṭṭhāne"ti.

Niyutto āvaṭṭo hāro.

3. 1. 8
Vibhattihāravibhaṅgo

Tattha katamo vibhattibhāro: "dhammañca padaṭṭhānaṃ bhumiṃ cā"ti. Dve suttāni vāsanābhāgiyañca nibbedhabhāgiyañca, dve paṭipadā puññabhāgiyā ca phalabhāgiyā ca. Dve sīlāni saṃvarasīlañca pahānasīlañca. Tattha bhagavā vāsanābhāgiyaṃ suttaṃ puññabhāgiyāya paṭipadā deseti. So saṃvarasīle ṭhito tena brahmacariyena brahmacārī bhavati. [PTS Page 049] [\q 49/] tattha bhagavā nibbedhabhāgiyaṃ suttaṃ phalabhāgiyāya paṭipadāya deseti so pahānasīle ṭhito tena brahmacariyena brahmacārī bhavati.

Tattha katamaṃ vāsanābhāgiyaṃ suttaṃ: vāsanābhāgiyaṃ nāma suttaṃ "dānakathā sīlakathā saggakathā kāmānaṃ ādīnavo nekkhamme ānisaṃsoti, tattha katamaṃ nibbedhabhāgiyaṃ sutta: nibbedhabhāgiyaṃ nāma suttaṃ yā catusaccappakāsanā. Vāsanābhāgiyo sutte natthi pajānanā natthi maggo natthi phalaṃ. Nibbedhabhāgiyo sutte atthi pajānanā atthi maggo atthi palaṃ. Imāni cattāri suttāni. Imesaṃ catunnaṃ suttānaṃ desanāya phalena sīlena brahmacariyena sabbato vicayena hārena vicinitvā yuttihārena yojetabbāni, yāvatikā ñāṇāssa bhumi.
[BJT Page 076] [\x 76/]

Tattha katame dhammā sādhāraṇā: nāma sādhāraṇā vatthusādhāraṇā ca. Yaṃ vā pana kiñci aññampi evaṃ jātiyaṃ. Micachattaniyatānaṃ sattānaṃ aniyatānañca sattānaṃ dassanā pahātabbā kilesā sādhāraṇā. Puthujjanassa sotāpannassa ca kāmarāgabyāpādā sādhāraṇā. Puthujjanassa anāgāmissa ca uddhaṃbhāgiyā saṃyojanā sādhāraṇā. Yaṃ kiñci ariyasāvako lokiyaṃ samāpattiṃ samāpajjati, sabbā sā avītarāgehi sādhāraṇā, sādhāraṇā hi dhammā evaṃ aññamaññaṃ paraṃ paraṃ sakaṃ sakaṃ visayaṃ nātivattanti, yopimehi dhammehi samannāgato na so taṃ dhammaṃ upātivattati ime dhammā sādhāraṇā.

Tattha katame dhammā asādhāraṇā: yāva desanaṃ upādāya gavesitabbā: sekkhāsekkhā bhabbābhabbāti. Aṭṭhamakassa ca sotāpannassa kāmarāgabyāpādā [PTS Page 050] [\q 50/] sādhāraṇā dhammatā asādhāraṇā. Aṭṭhamakassa ca anāgāmissa uddhaṃbhāgiyā saṃyojanā sādhāraṇā, dhammatā asādhāraṇā. Sabbesaṃ sekkhānaṃ nāmaṃ sādhāraṇaṃ, dhammatā asādhāraṇā. Sabbesaṃ paṭipannakānaṃ nāmaṃ sādhāraṇaṃ, dhammatā asādhāraṇā. Sabbesaṃ sekkhānaṃ sekkhasīlaṃ sādhāraṇaṃ, dhammatā asādhāraṇā. Evaṃ visesānupassinā hīnukkaṭṭhamajjhajimaṃ upādāya gavesitabbaṃ.

Dassanabhumi niyāmācakkantiyā padaṭṭhānaṃ. Bhāvanābhumi uttarikānaṃ phalānaṃ pattiyā padaṭṭhānaṃ. Dukkhā paṭipadā dandhābhiññā samathassa padaṭṭhānaṃ, sukhā paṭipadā dhippābhiññā vipassanāya padaṭṭhānaṃ. Dānamayaṃ puññakiriyavatthu paratoghosassa sādhāraṇaṃ padaṭṭhānaṃ. Sīlamayaṃ puññakiriyavatthu cintāmayiyā paññāya sādhāraṇaṃ padaṭṭhānaṃ. Bhāvanāmayaṃ puññakiriyavatthu bhāvanāmayiyā paññāya sādhāraṇaṃ padaṭṭhānaṃ dānamayaṃ puññakiriyavatthū parato ca ghosassa sutamayiyā ca paññāya sādhāraṇaṃ padaṭṭhānaṃ. Sīlamayaṃ puññakiriyavatthu cintāmayiyā ca paññāya yoniso ca manasikārassa sādhāraṇaṃ padaṭṭhānaṃ. Bhāvanāmayaṃ puññakiriyavatthu bhāvanāmayiyā ca paññāya sammādiṭṭhiyā ca sādhāraṇaṃ padaṭṭhānaṃ. Patirūpadesavāso vivekassa ca samādhissa ca sādhāraṇaṃ padaṭṭhānaṃ. Sappurisūpanissayo tiṇṇaṃ ca aveccappasādānaṃ samathassa ca sādhāraṇaṃ padaṭṭhānaṃ. Attasammāpaṇidhānaṃ hiriyā ca vipassanāya ca sādhāraṇaṃ padaṭṭhānaṃ. Akusalapariccāgo kusalavīmaṃsāya ca samādhindriyassa ca sādhāraṇaṃ padaṭṭhānaṃ. Dhammasvākkhātatā kusalamūlaropaṇāya ca phalasamāpāttiyā ca sādhāraṇaṃ padaṭṭhānaṃ. Saṅghasuppaṭipannatā saṅghasuṭṭhutāya sādhāraṇaṃ padaṭṭhānaṃ. Satthusampadā appasannānañca pasādāya pasannānaṃ ca bhīyobhāvāya sādhāraṇaṃ padaṭṭhānaṃ. Appaṭihatapātimokkhatā [PTS Page 051] [\q 51/] dummaṅkūnaṃ ca puggalānaṃ niggahāya pesalānañca puggalānaṃ phāsuvihārāya sādhāraṇaṃ padaṭṭhānaṃ. Tenāha mahakaccāno: "dhammañca padaṭṭhāna"nti.

Niyutto vibhattīhāro

[BJT Page 078] [\x 78/]

3. 1. 9
Parivattana hāravibhaṅgo

Tattha katamo parivattanno hāro? "Kusalākusale dhamme"ti. Sammādiṭṭhissa purisapuggalassa micchādiṭṭhi nijjiṇṇā bhavati, ye cassa micchādiṭṭhippaccayā uppajjeyyuṃ aneke pāpakā akusalā dhammā te cassa nijjiṇṇā honti, sammādiṭṭhippaccayā cassa aneke kusalā dhammā sambhavanti, te cassa bhāvanā pāripūriṃ gacchanti. Sammāsaṃkappassa purisapuggalassa micchāsaṃkappo nijjiṇṇo bhavati, ye cassa micchāsaṅkappapaccayā uppajjeyyuṃ aneke pāpakā akusalā dhammā, te cassa nijjiṇṇā honti, sammāsaṅkappapaccayā cassa aneke kusalā dhammā sambhavanti, te cassa bhāvanā pāripūriṃ gacchanti,

Sammāvācassa purisapuggalassa micchāvācassa nijjiṇṇā bhavati, ye cassa micchāvācassappaccayā uppajjeyyuṃ aneke pāpakā akusalā dhammā te cassa nijjiṇṇā honti, sammāvācassapaccayā cassa aneke kusalā dhammā sambhavanti, te cassa bhāvanā pāripūriṃ gacchanti. Sammākammantassa purisapuggalassa micchākammanto nijjiṇṇo bhavati, ye cassa micchākammantappapaccayā uppajjeyyuṃ aneke pāpakā akusalā dhammā, te cassa nijjiṇṇā honti, sammākammantappapaccayā cassa aneke kusalā dhammā sambhavanti, te cassa bhāvanā pāripūriṃ gacchanti,
Sammāājīvassa purisapuggalassa micchāājīvassa nijjiṇṇā bhavati, ye cassa micchāājīvappaccayā uppajjeyyuṃ aneke pāpakā akusalā dhammā te cassa nijjiṇṇā honti, sammāājīvassapaccayā cassa aneke kusalā dhammā sambhavanti, te cassa bhāvanā pāripūriṃ gacchanti. Sammāvāyāmassa purisapuggalassa micchāvāyo nijjiṇṇo bhavati, ye cassa micchāvāyappapaccayā uppajjeyyuṃ aneke pāpakā akusalā dhammā, te cassa nijjiṇṇā honti, sammāvāyāmappapaccayā cassa aneke kusalā dhammā sambhavanti, te cassa bhāvanā pāripūriṃ gacchanti,
Sammāsatissa purisapuggalassa micchāsatissa nijjiṇṇā bhavati, ye cassa micchāsatissappaccayā uppajjeyyuṃ aneke pāpakā akusalā dhammā te cassa nijjiṇṇā honti, sammāsatissapaccayā cassa aneke kusalā dhammā sambhavanti, te cassa bhāvanā pāripūriṃ gacchanti. Sammāsamādhissa purisapuggalassa micchāsamādhi nijjiṇṇo bhavati, ye cassa micchāsamādhippapaccayā uppajjeyyuṃ aneke pāpakā akusalā dhammā, te cassa nijjiṇṇā honti, sammāsamādhippapaccayā cassa aneke kusalā dhammā sambhavanti, te cassa bhāvanā pāripūriṃ gacchanti,
Sammāvimuttissa-1. Purisapuggalassa micchāvimuttissa nijjiṇṇā bhavati, ye cassa micchāvimuttissappaccayā uppajjeyyuṃ aneke pāpakā akusalā dhammā te cassa nijjiṇṇā honti, sammāvimuttissapaccayā cassa aneke kusalā dhammā sambhavanti, te cassa bhāvanā pāripūriṃ gacchanti.
Sammāvimuttiñāṇadassanassa purisapuggalassa micchāvimuttiñāṇadassanaṃ nijjiṇṇaṃ bhavati, ye cassa micchāvimuttiñāṇadassanapaccayā uppajjeyyuṃ aneke pāpakā akusalā dhammā, te cassa nijjiṇṇā honti, sammāvimuttiñāṇadassanapaccayā cassa aneke kusalā dhammā sambhavanti, te cassa bhāvanā pāripūriṃ gacchanti,

Yassa vā pāṇātipātā paṭiviratassa pāṇātipāto pahīno hoti, adinnādānā paṭiviratassa adinnādānaṃ pahīnaṃ hoti, brahmacārissa abrahmacariyaṃ pahīnaṃ hoti, saccavādissa musāvādo pahīno hoti, apisunavācassa pisunāvācā pahīnā hoti, saṇhavācassa pharusā vācā pahīnā hoti, kālavādissa samphappalāpo pahīno hoti, anabhijjhālussa abhijjhā [PTS Page 052] [\q 52/] pahīnā hoti, abyāpannacittassa byāpādo pahīno hoti, sammādiṭṭhissa micchādiṭṭhi pahīnā hoti.

Ye ca kho kecī ariyaṃ aṭṭhaṅgikaṃ maggaṃ garahanti, nesaṃ sandiṭṭhikā sahadhammikā gārayihā vādānuvādā-2. Āgacchanti. Sammādiṭṭhiṃ ca te bhavanto dhammaṃ garahanti. Tena hi ye micchādaṭṭhikā tesaṃ bhavantānaṃ pujjā ca pāsaṃsā ca. (Evaṃ)
Sammāsaṅkappaṃ ca te bhavanto dhammaṃ garahanti.
Tena hi ye micchāsaṅkappā tesaṃ bhavantānaṃ pujjā ca pāsaṃsā ca.
Sammāvācā ca te bhavanto dhammaṃ garahanti.
Tena hi ye micchāvācā tesaṃ bhavantānaṃ pujjā ca pāsaṃsā ca.
Sammākammantaṃ ca te bhavanto dhammaṃ garahanti.
Tena hi ye micchākammantaṃ tesaṃ bhavantānaṃ pujjā ca pāsaṃsā ca.
Sammāājīvaṃ ca te bhavanto dhammaṃ garahanti.
Tena hi ye micchāājīvā tesaṃ bhavantānaṃ pujjā ca pāsaṃsā ca.
Sammāvāyāmaṃ ca te bhavanto dhammaṃ garahanti.
Tena hi ye micchāvāyāmaṃ tesaṃ bhavantānaṃ pujjā ca pāsaṃsā ca.
Sammāsatiṃ ca te bhavanto dhammaṃ garahanti.
Tena hi ye micchāsatiṃ tesaṃ bhavantānaṃ pujjā ca pāsaṃsā ca.
Sammāsamādhiṃ ca te bhavanto dhammaṃ garahanti.
Tena hi ye micchāsamādhiṃ tesaṃ bhavantānaṃ pujjā ca pāsaṃsā ca.
Sammāvimuttiṃ ca te bhavanto dhammaṃ garahanti.
Tena hi ye micchāvimuttiṃ tesaṃ bhavantānaṃ pujjā ca pāsaṃsā ca.
Micchāvimuttiṃ ca te bhavanto dhammaṃ garahanti.
Tena hi ye micchāvimuttiṃ tesaṃ bhavantānaṃ pujjā ca pāsaṃsā ca.
Sammāvimuttiñāṇadassanañca te bhavanto dhammaṃ garahanti.
Tena hi ye micchāvimuttiñāṇadassanā tesaṃ bhavantānaṃ pujjā ca pāsaṃsā ca.

Ye ca kho keci evamāhaṃsu: bhuñjitabbā kāmā paribhuñjitabbā kāmā āsevitabbā kāmā nisevitabbā kāmā bhāvayitabbā kāmā bahulīkātabbā kāmā"ti. Kāmehi veramaṇī tesaṃ adhammo. Ye vā pana kecī evamāhaṃsu: "attakilamathānuyogo dhammo"ti, nīyāṇiko tesaṃ dhammo adhammo. Ye ca kho keci evamāhaṃsu: "dukkho dhammo" ti, sukho tesaṃ dhammo adhammo. Yathā vā pana bhikkhuno sabbasaṅkhāresu asubhānupassino viharato subhasuññā

1. Sammāvimuttassa - machasaṃ
2. Vādānupātā - pu.

[BJT Page 080] [\x 80/]

Pahīyanti, dukkhānupassino viharato sukhasaññā pahīyanti, aniccānu passino viharato niccasaññā pahīyanti, anattānupassino viharato attasaññā pahīyanti, yaṃ yaṃ vā pana dhammaṃ rocayati vā upagacchati vā tassa tassa dhammassa yo paṭipakkho svāssa aniṭṭhito ajjhāpanno bhavati. Tenāha, āyasmā mahākaccāno: "kusalā kusale dhamme"ti.

Niyutto parivattano hāro. [PTS Page 053] [\q 53/]

3. 1. 10
Vevacanahāravihaṅgo

Tattha katamo vevacano hāro: "vevacanāni bahūnī"ti. Yathā ekaṃ bhagavā dhammaṃ aññamaññehi vevacanehi niddisati. Yathāha bhagavā:

1. "Āsā pihā ca abhinandanā ca
Anekadhātūsu sarā patiṭṭhitā,
Aññāṇamūlappabhavā pajappitā
Sabbā mayā byantikatā samūlakā"ti

Āsā nāma vuccati: yā bhavissassa atthassa āsiṃsanā, avassaṃ āgamissatīti āsāssa uppajjati. Pihā nāma yā cattamānakassa atthassa patthanā, seyyataraṃ vā disvā ediso bhaveyyanti pihāssa uppajjati. Atthanipphattipaṭipālanā abhinandanā nāma, piyaṃ vā ñātiṃ abhinandati, piyaṃ vā dhammaṃ abhinandati, appaṭikūlato vā abhinandati. Anekadhātuti: cakkhudhātu rūpadhātu cakkhuviññāṇadhātu sotadhātu saddadhātu sotaviññāṇadhātu ghānadhātu gandhadhātu ghānaviññāṇadhātu jivhādhātu rasadhātu jivhāviññāṇadhātu kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu manodhātu dhammadhātu manoviññāṇadhātu. Sarāti keci rūpādhimuttā keci saddādhimuttā keci gandhādhimuttā keci rasādhimuttā keci phoṭṭhābbādhimuttā keci dhammādhimuttā. Tattha yāni cha gehasitāni domanassāni yāni ca cha gehasitāni somanassāni yāni ca cha nekkhammasitāni domanassāni yāni ca cha nekkhammasitāni somanassāni, imāni catuvīsa padāni taṇhāpakkho, taṇhāya etaṃ vevacanaṃ. Yā cha upekkhā gehasitā ayaṃ diṭṭhipakkho. Sāyeva patthanākārena dhammanandi dhammapemaṃ dhammajjhosonanti taṇhāya etaṃ vevacanaṃ.

Cittaṃ [PTS Page 054] [\q 54/] mano viññāṇanti cittassa etaṃ vevacanaṃ. Manindriyaṃ manodhātu manāyatanaṃ vijānanāti manassetaṃ vevacanaṃ.

[BJT Page 082] [\x 82/]

Paññindriyaṃ paññābalaṃ adhipaññāsikkhā paññā paññākkhandho dhammavicayasambojjhaṅgo ñāṇaṃ sammādiṭṭhi tīraṇā vipassanā dhamme ñāṇaṃ atthe ñāṇaṃ anvaye ñāṇaṃ khaye ñāṇaṃ anuppāde ñāṇaṃ anaññātaññassāmītindriyaṃ aññindriyaṃ aññātāvindriyaṃ cakkhu vijjā buddhi bhuri medhā āloko, yaṃ vā pana kiñci aññampi evaṃ jātiyaṃ paññāya etaṃ vevacanaṃ. Pañcindriyāni lokuttarāni, sabbā paññā, api ca ādhipateyyaṭṭhena saddhā, ārambhaṭṭhena viriyaṃ, apilāpanaṭṭhena sati, avikkhepaṭṭhena samādhi, pajānanaṭṭhena paññā.

Yathā ca buddhānussatiyaṃ vuttaṃ: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā" balanipphattigato vesārajjappatto adhigatapaṭisambhido catuyogavippahīno agatigamana vītivatto uddhaṭasallo nirūḷhavaṇo madditakaṇṭako nibbāpita pariyuṭṭhāno bandhanātīto ganthaviniveṭhano ajjhasayavītivatto bhinnandhakāro cakkhumā lokadhammasamatikkanto anurodhavirodha vippayutto iṭṭhāniṭṭhesu dhammesu asaṅkhepagato bandhanātivatto ṭhapitasaṅgāmo abhikkantaro ukkādharo ālokakaro pajjotakaro tamonudo raṇañjaho aparimāṇavaṇṇo appameyyavaṇṇo asaṅkheyyavaṇṇo ābhaṅkaro pabhaṅkaro dhammobhāsapajjota karoti ca buddhā bhagavantoti ca buddhānussatiyā etaṃ vevacanaṃ.

Yathā ca dhammānussatiyaṃ vuttaṃ: [PTS Page 055] [\q 55/] "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko-1. Paccattaṃ veditabbo viññūhi" yadidaṃ madanimmadano pipāsavinayo ālayasamugghāto vaṭṭupacchedo suññato atidullabho taṇhakkhayo virāgo nirodho nibbānaṃ.

2. "Asaṅkhataṃ-2. Nantamanāsavaṃ ca
Saccaṃ ca pāraṃ nipuṇaṃ sududdasaṃ,
Ajajjaraṃ dhuvamapalokitaṃ ca
Anidassanaṃ nippapañcaṃ ca santaṃ.

1. Opaneyyiko - machasaṃ.
2. Asaṅkhataṃ anataṃ - machasaṃ.

[BJT Page 084] [\x 84/]

3. Amataṃ paṇitaṃ ca sivaṃ ca khemaṃ
Taṇhakkhayo acchiriyaṃ ca abbhutaṃ,
Anītikaṃ'kī. Tachassase nā-1.
Nibbānametaṃ sugatena desitaṃ.

4. Ajātaṃ abhūtaṃ anupaddavañca
Akataṃ asokaṃ ca atho visokaṃ,
Anupasaggaṃ'nupasaggadhammaṃ
Nibbānametaṃ sugatena desitaṃ.

5. Gambhīrañceva duppassaṃ uttaraṃ ca anuttaraṃ,
Asamaṃ appaṭisamaṃ jeṭṭhaṃ seṭṭhanti vuccati.

6. Lenañca tāṇaṃ araṇaṃ anaṅgaṇaṃ
Akāca-2 metaṃ vimalanti vuccati,
Dīpo sukhaṃ appamāṇaṃ patiṭṭhā
Akiñcanaṃ appapañcanti vutta"nti.

Dhammānussatiyā etaṃ vevacanaṃ.

Yathā ca saṅghānussatiyaṃ vuttaṃ: "supaṭipanno ujupaṭipanno ñāyapaṭipanno sāmīcipaṭipanno yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa" [PTS Page 056] [\q 56/] sīlasampanno samādhisampanno paññāsampanno vimuttisampanno vimuttiñāṇadassanasampanno sattānaṃ sāro sattānaṃ maṇḍo sattānaṃ uddhāro sattānaṃ esikā sattānaṃ surabhipasūnaṃ-3. Pujjo devānaṃ manussānaṃ cāti saṅghānussatiyā etaṃ vevacanaṃ.

1. Anītikadhammaṃ - machasaṃ
2. Akāma - aṭṭhakathā
3. Surabhi pasūnaṃ - sīmu, machasaṃ

[BJT Page 086] [\x 86/]

Yathā ca sīlānussatiyaṃ vuttaṃ: "yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni ariyāni ariyakantāni bhujissāni viññūppasatthāni aparāmaṭṭhāni samādhi saṃvattanikāni". Alaṅkāro ca sīlaṃ uttamaṅgopasobhanatāya, nidhānañca sīlaṃ sabbadobhagga samatikkamanaṭṭhena, sippañca sīlaṃ akkhaṇavedhitāya, velā ca sīlaṃ anatikkamanaṭṭhena, dhaññaṃ ca sīlaṃ dāḷiddopacchedanaṭṭhena, ādoso ca sīlaṃ dhammavolokanatāya, pāsādo ca sīlaṃ volokanaṭṭhena, sabbabhumānuparivatti ca sīlaṃ amatapariyosānanti sīlānussatiyā etaṃ vevacanaṃ.

Yathā ca cāgānussatiyaṃ vuttaṃ: "yasmiṃ samaye ariyasāvako agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato"ti cāgānussatiyā etaṃ vevacanaṃ. Tenāha āyasmā mahākaccāno: "vevacanāni bahūnī"ti.

Niyutto vevacanohāro.

3. 1. 11

Paññattihāravibhaṅgo

Tattha katamo paññattihāro: "ekaṃ bhagavā dhammaṃ paññattīhi vividhāhi desetī"ti. [PTS Page 057] [\q 57/] yā pakatikathāya desanā ayaṃ nikkhepapaññatti. Kā ca pakatikathāya desanā: cattāri saccāni, yathā bhagavā āha: "idaṃ dukkha"nti. Ayaṃ paññatti pañcannaṃ khandhānaṃ channaṃ dhātūnaṃ aṭṭhārasannaṃ dhātūnaṃ dvādasannaṃ āyatanānaṃ dasannaṃ indriyānaṃ nikkhepapaññatti.

"Kabaliṃkāre ce bhikkhave āhāre atthī rāgo atthī nandi atthi taṇhā, patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ, yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthī tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti atthi tattha saṅkhārānaṃ vuḍḍhi. Yattha atthi saṅkhārānaṃ vuḍḍhi atthī tattha āyatiṃ-1. Punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbhavābhi nibbatti, atthi tattha āyatiṃ jātijarāmaraṇaṃ, yattha atthi āyatiṃ jātijarāmaraṇaṃ sasokaṃ taṃ bhikkhave sadaraṃ saupāyāsanti vadāmi,

1. Āyati - sīmu, machasaṃ.

[BJT Page 088] [\x 88/]

"Phasse ce bhikkhave āhāre atthī rāgo atthī nandi atthi taṇhā, patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ, yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthī tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti atthi tattha saṅkhārānaṃ vuḍḍhi. Yattha atthi saṅkhārānaṃ vuḍḍhi atthī tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbhavābhi nibbatti, atthi tattha āyatiṃ jātijarāmaraṇaṃ, yattha atthi āyatiṃ jātijarāmaraṇaṃ sasokaṃ taṃ bhikkhave sadaraṃ saupāyāsanti vadāmi,

"Manosañcetanāya ce bhikkhave āhāre atthī rāgo atthī nandi atthi taṇhā, patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ, yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthī tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti atthi tattha saṅkhārānaṃ vuḍḍhi. Yattha atthi saṅkhārānaṃ vuḍḍhi atthī tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbhavābhi nibbatti, atthi tattha āyatiṃ jātijarāmaraṇaṃ, yattha atthi āyatiṃ jātijarāmaraṇaṃ sasokaṃ taṃ bhikkhave sadaraṃ saupāyāsanti vadāmi,

"Viññāṇe ce bhikkhave āhāre atthī rāgo atthī nandi atthi taṇhā, patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ, yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthī tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti atthi tattha saṅkhārānaṃ vuḍḍhi. Yattha atthi saṅkhārānaṃ vuḍḍhi atthī tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbhavābhi nibbatti, atthi tattha āyatiṃ jātijarāmaraṇaṃ, yattha atthi āyatiṃ jātijarāmaraṇaṃ sasokaṃ taṃ bhikkhave sadaraṃ saupāyāsanti vadāmi,

"Kabaliṃkāre ce bhikkhave āhāre natthī rāgo natthī nandi natthi taṇhā, appatiṭṭhitaṃ tattha viññāṇaṃ avirūḷhaṃ, yattha appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti natthi tattha saṅkhārānaṃ vuḍḍhi. Yattha natthi saṅkhārānaṃ vuḍḍhi natthī tattha āyatiṃ punabbhavābhinibbatti. Yattha natthi āyatiṃ punabbhavābhibbatti, natthi tattha āyatiṃ jātijarāmaraṇaṃ, yattha [PTS Page 058] [\q 58/] natthi āyatiṃ jātijarāmaraṇaṃ asokaṃ taṃ bhikkhave adaraṃ aupāyāsanti vadāmi,

"Phasse ce bhikkhave āhāre natthī rāgo natthī nandi natthi taṇhā, appatiṭṭhitaṃ tattha viññāṇaṃ avirūḷhaṃ, yattha appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti natthi tattha saṅkhārānaṃ vuḍḍhi. Yattha natthi saṅkhārānaṃ vuḍḍhi natthī tattha āyatiṃ punabbhavābhinibbatti. Yattha natthi āyatiṃ punabbhavābhibbatti, natthi tattha āyatiṃ jātijarāmaraṇaṃ, yattha natthi āyatiṃ jātijarāmaraṇaṃ asokaṃ taṃ bhikkhave adaraṃ aupāyāsanti vadāmi,

"Manosañcetanāya" ce bhikkhave āhāre natthī rāgo natthī nandi natthi taṇhā, appatiṭṭhitaṃ tattha viññāṇaṃ avirūḷhaṃ, yattha appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti natthi tattha saṅkhārānaṃ vuḍḍhi. Yattha natthi saṅkhārānaṃ vuḍḍhi natthī tattha āyatiṃ punabbhavābhinibbatti. Yattha natthi āyatiṃ punabbhavābhibbatti, natthi tattha āyatiṃ jātijarāmaraṇaṃ, yattha natthi āyatiṃ jātijarāmaraṇaṃ asokaṃ taṃ bhikkhave adaraṃ aupāyāsanti vadāmi,

"Viññāṇe ce bhikkhave āhāre natthī rāgo natthī nandi natthi taṇhā, appatiṭṭhitaṃ tattha viññāṇaṃ avirūḷhaṃ, yattha appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti natthi tattha saṅkhārānaṃ vuḍḍhi. Yattha natthi saṅkhārānaṃ vuḍḍhi natthī tattha āyatiṃ punabbhavābhinibbatti. Yattha natthi āyatiṃ punabbhavābhibbatti, natthi tattha āyatiṃ jātijarāmaraṇaṃ, yattha natthi āyatiṃ jātijarāmaraṇaṃ asokaṃ taṃ bhikkhave adaraṃ aupāyāsanti vadāmi,

Ayaṃ pariññāpaññatti dukkhassa, pahāna paññatti samudayassa, bhāvanāpaññatti maggassa, sacchikiriyāpaññatti nirodhassa.

"Samādhiṃ bhikkhave bhāvetha appamatto nipako sato, samāhito bhikkhave bhikkhu yathābhūtaṃ pajānāti, kiñca yathābhūtaṃ pajānāti: cakkhuṃ-2. Aniccanti yathābhūtaṃ pajānāti rūpā aniccāti yathābhūtaṃ pajānāti, cakkhuviññāṇaṃ aniccanti yathābhūtaṃ pajānāti, cakkhusamphasso aniccoti yathābhūtaṃ pajānāti, yampidaṃ-3. Cakkhūsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ pajānāti.

Sotaṃ aniccanti yathābhūtaṃ pajānāti saddā aniccāti yathābhūtaṃ pajānāti, sotaviññāṇaṃ aniccanti yathābhūtaṃ pajānāti, sotasamphasso aniccoti yathābhūtaṃ pajānāti, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ pajānāti.

Ghānaṃ aniccanti yathābhūtaṃ pajānāti gandhā aniccāti yathābhūtaṃ pajānāti, ghānaviññāṇaṃ aniccanti yathābhūtaṃ pajānāti, ghānasamphasso aniccoti yathābhūtaṃ pajānāti, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ pajānāti.

Jivhā aniccanti yathābhūtaṃ pajānāti rasā aniccāti yathābhūtaṃ pajānāti, jivhāviññāṇaṃ aniccanti yathābhūtaṃ pajānāti, jivhāsamphasso aniccoti yathābhūtaṃ pajānāti, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ pajānāti.

Kāyo aniccoti yathābhūtaṃ pajānāti phoṭṭhabbā aniccāti yathābhūtaṃ pajānāti, kāyaviññāṇaṃ aniccanti yathābhūtaṃ pajānāti, kāyasamphasso aniccoti yathābhūtaṃ pajānāti, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ pajānāti.

Mano aniccoti yathābhūtaṃ pajānāti dhammā aniccāti yathābhūtaṃ pajānāti, manoviññāṇaṃ aniccanti yathābhūtaṃ pajānāti, manosamphasso aniccoti yathābhūtaṃ pajānāti, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ pajānāti. " Ayaṃ bhāvanāpaññatti maggassa, pariññāpaññanatti dukkhassa, pahānapaññatti samudayassa, sacchikiriyāpaññatti nirodhassa. [PTS Page 059] [\q 59/]

1. Āyati - sīmu. Machasaṃ
2. Cakkhu - sīmu. Machasaṃ
3. Yamidaṃ - sīmu.

[BJT Page 090] [\x 90/]

"Rūpaṃ rādha vikiratha vidhamatha viddhaṃsetha vikīḷanikaṃ-1 karotha (paññāya) taṇhakkhayāya paṭipajjatha. Taṇhakkhayā dukkhakkhayo dukkhakkhayā nibbānaṃ.
"Vedanaṃ vikiratha vidhamatha viddhaṃsetha vikīḷanikaṃ karotha (paññāya) taṇhakkhayāya paṭipajjatha. Taṇhakkhayā dukkhakkhayo dukkhakkhayā nibbānaṃ.
"Saññaṃ vikiratha vidhamatha viddhaṃsetha vikīḷanikaṃ karotha (paññāya) taṇhakkhayāya paṭipajjatha. Taṇhakkhayā dukkhakkhayo dukkhakkhayā nibbānaṃ.
"Saṅkhāre" vikiratha vidhamatha viddhaṃsetha vikīḷanikaṃ karotha (paññāya) taṇhakkhayāya paṭipajjatha. Taṇhakkhayā dukkhakkhayo dukkhakkhayā nibbānaṃ.
"Viññāṇaṃ vikiratha vidhamatha viddhaṃsetha vikīḷanikaṃ karotha (paññāya) taṇhakkhayāya paṭipajjatha. Taṇhakkhayā dukkhakkhayo dukkhakkhayā nibbānaṃ.
Taṇhakkhayā dukkhakkhayo, dukkhakkhayā nibbānaṃ" ayaṃ nirodhapaññatti nirodhassa, nibbidāpaññatti assadassa, pariññāpaññatti dukkhassa, pahānapaññatti samudayassa, bhāvanā paññatti maggassa, sacchikiriyāpāññatti nirodhassa.

"So idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhoti yathābhūtaṃ pajāniti, ayaṃ dukkhanirodhagāmini paṭipadāti yathābhūtaṃ pajānāti" ayaṃ paṭivedhapaññatti saccānaṃ, nikkhepapaññatti dassanabhumiyā, bhāvanāpaññatti maggassa, sacchikiriyāpaññatti dassanabhumiyā, bhāvanāpaññatti maggassa, sacchikiriyāpaññatti sotāpattiphalassa.

"So ime āsavāti yathābhūtaṃ pajānāti, ayaṃ āsavasamudayoti yathabhūtaṃ pajānāti, ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti, ime āsavā asesaṃ nirujjhantīti yathābhūtaṃ pajānāti" ayaṃ uppādapaññatti khaye ñāṇassa, okāsapaññatti anuppāde ñāṇassa, bhāvanāpaññatti maggassa, pariññāpaññatti dukkhassa, pahānapaññatti samudayassa, ārambhapaññatti viriyindriyassa, āsāṭanāpaññatti āsāṭikānaṃ, nikkhepapaññatti bhāvanābhumiyā, abhināghātapaññatti pāpakānaṃ akusalānaṃ dhammānaṃ.

"Idaṃ dukkhanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi, ayaṃ dukkhasamudayoti me bhikkhave "idaṃ dukkhanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi, ayaṃ dukkhanirodhoti me bhikkhave "idaṃ dukkhanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi, ayaṃ dukkhanirodhagāminīpaṭipadāti me bhikkhave [PTS Page 060] [\q 60/] pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ paññā udapādi vijjā udapādi āloko udapādi" ayaṃ desanāpaññatti saccānaṃ, nikkhepapaññatti sutamayiyā paññāya, sacchikiriyāpaññatti anaññātaññassāmītinidriyassa, pavattanāpaññatti dhammacakkassa.

"Taṃ kho panidaṃ dukkhaṃ pariññeyyanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.
So kho panāyaṃ dukkhasamudayo pahātabboti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. So kho panāyaṃ dukkhanirodho pahātabboti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.
So kho panāyaṃ dukkhanirodho sacchikātabboti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.
Sā kho panāyaṃ dukkhanirodhagāminīpaṭipadā bhāvetabbāti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi" ayaṃ bhāvanāpaññatti maggassa, nikkhepapaññatti cintāmayiyā paññāya, sacchikiriyāpaññatti aññindriyassa.

1. Vikilaniyaṃ - machasaṃ.

[BJT Page 092] [\x 92/]

"Taṃ kho panidaṃ dukkhaṃ pariññātanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.
So kho panāyaṃ dukkhasamudayo pahīnoti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. So kho panāyaṃ dukkhanirodho sacchikatoti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.
Sā kho panāyaṃ dukkhanirodhagāminīpaṭipadā bhāvitāti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi" ayaṃ bhāvanāpaññatti maggassa, nikkhepapaññatti bhāvanāmayiyā paññāya, sacchikiriyāpaññatti aññātāvino indriyassa, pavattanāpaññatti dhammacakkassa.

1. "Tulamatulañca sambhavaṃ bhavasaṅkhāramavassaji muni,
Ajjhattarato samāhito ahidā-1. Kavacamivattasambhavaṃ"ti. [PTS Page 061] [\q 61/]

'Tula'nti saṅkhāradhātu; 'atula'nti nibbānadhātu; tulamatulañca sambhava'nti abhiññāpaññatti sabbadhammānaṃ, nikkhepapaññatti dhammapaṭisambhidāya; 'bhavasaṅkhāramavassaji munī'ti pariccāgapaññatti samudayassa, pariññāpaññatti dukkassa, 'ajjhattarato samāhito'ti bhāvanāpaññatti kāyagatāya satiyā, ṭhitipaññatti cittekaggatāya, 'abhidā kacavamittasambhava'nti abhinibbidāpaññatti cittassa. Upādānapaññatti sabbaññutāya, padālanāpaññatti avijjaṇḍakosānaṃ. Tenāha bhagavā: 'taalamatulañca sambhaṅga'nti.

2. "Yo dukkhamaddakkhi yato nidānaṃ
Kāmesu so jantu kathaṃ nameyya,
Kāmā hi loke saṅgoti ñatvā
Tesaṃ satīmā vinayāya sikkhe"ti

'Yo dukkha'nti vevacanapaññatti ca dukkhassa pariññāpaññatti ca, 'yato nidāna'nti pabhavapaññatti ca samudayassa pahānapaññatti ca, 'addakkhī'ti vevacanapaññatti ca ñāṇacakkhussa paṭivedhapaññatti ca, kāmesu so jantu kathaṃ nameyyā'ti vevacanapaññatti ca kāmataṇhāya abhinivesa paññatti ca, kāmāhi loke saṅgoti ñatvā'ti paccatthikato dassanapaññatti kāmānaṃ, kāmā hi aṅgārakāsūpamā maṃsapesa6pamā pāvakakappā papāta uragopamā ca. 'Tesaṃ satimā' ti apacayapaññatti pahānāya, nikkhepapaññatti kāyagatāya satiyā, bhāvanāpaññatti maggassa, 'vinayāya sikkhe'ti paṭivedhapaññatti rāgavinayassa dosavinayassa mohavinayassa, 'jantu'ti vevacanapaññatti yogissa, yadā hi yogī kāmā saṅgoti pajānāti, so kāmānaṃ anuppādāya kusale dhamme uppādayati, so anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya cāyamati. [PTS Page 62] [\q 62/] ayaṃ vāyāmapaññatti appattassa pattiyā, nikkhepapaññatti oramattikāya asantuṭṭhiyā. Tattha so uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā.

1. Abhindi - machasaṃ

[BJT Page 094] [\x 94/]

Vāyamati'ti ayaṃ appamādapaññatti bhāvanāya, nikkhepapaññatti viriyindriyassa, ārakkhapaññatti kusalānaṃ dhammānaṃ, ṭhitipaññatti adhicittasikkhāya. Tenāha bhagavā. "Yo dukkhamaddakkhi yato nidāna"nti.

3. "Mohasambandhano loko bhabbarūpoca dissati
Upadhisambandheno bālo tamasā parivārito,
Assirī viya khāyati passato natthi kiñcanaṃ"ti

'Mohasambandhano loko'ti desanāpaññatti vipallāsānaṃ, 'bhabbarūpoca dissatī' viparītapaññatti lokassa, upadhisambandhano bālo'ti pabhavapaññatti pāpakānaṃ icchavacarānaṃ, kiccapaññatti pariyuṭṭhānānaṃ, balavapaññatti kilosānaṃ, virūhanāpaññatti saṅkhārānaṃ, tamasā parivārito'ti desanāpāññatti avijjandhakārassa vevacanapaññatti ca. Assirī viya khāyatī'ti dassanapaññatti dibbacakkhussa, nikkhepapaññatti paññācakkhussa, 'passato natthi kiñcana'nti paṭivedha'paññatti sattānaṃ, rāgo kiñcanaṃ doso kiñcanaṃ moho kiñcanaṃ. Tenāha bhagavā: "mohosambandhano loko"ti.

"Atthi bhikkhave ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ, no ce taṃ bhikkhave abhavissa ajātaṃ abhūtaṃ akataṃ asaṅkataṃ, na idha jātassa bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyetha. Yasmā ca kho bhikkhave atthi ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ, tasmā jātassa bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyatī"ti. [PTS Page 063] [\q 63/]

'No cetaṃ bhikkhave abhavissa ajātaṃ abhūtaṃ akataṃ asaṅkhata'nti desanāpaññatti nibbānassa vevacanapaññatti ca, 'na idha jātassa bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyethā'ti vevacanapaññatti saṅkhatassa upanayana paññatti ca, 'yasmā ca kho bhikkhave atthi ajātaṃ abhūtaṃ akataṃ asaṅkhata'nti vevacanapaññatti nibbānassa jotanāpaññatti ca, 'tasmā jātassa bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyatī'ti ayaṃ vevacanapaññatti nibbānāssa, nīyāṇikapaññatti maggassa, nissaraṇapaññatti saṃsārato. Tenāha bhagavā: 'no ce taṃ bhikkhave abhavissā'ti.

Tenāha āyasmā mahākaccāyano: "ekaṃ bhagavā dhammaṃ paññattīhi vividhāhi desetī"ti.

Niyutto paññattihāro.

[BJT Page 096] [\x 96/]

3. 1. 12
Otaraṇahāravibhaṅgo

Tattha katamo otarareṇā hāro: yo ca paṭiccuppādo"ti.

1. "Uddhaṃ adho sabbadhi vippamutto
Ayamahamasmīti: 1. Anānupassī
Evaṃ vimutto udatāri oghaṃ
Atiṇṇapubbaṃ apunabbhavāyā"ti.

'Uddha'nti rūpadhātu ca arūpadhātu ca, 'adhoti' kāmadhātu, 'sabbadhi vippamutto'ti tedhātuke. Ayaṃ asekhāvimutti, tāni yeva asekhāni pañcindriyāni ayaṃ indriyehi otaraṇā, tāni yeva asekhāni pañcindriyāni vijjā. Vijjuppādā avijjānirodho, avijjānirodhā saṃkhāranirādho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, [PTS Page 064] [\q 64/] vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodā jarāmaraṇaṃ sokaparidevadukkhadomanassūpāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ paṭiccasamuppādehi otaraṇā, tāni yeva asekhāni pañcindriyāni tīhi khandhehi saṃgahitāni sīlakkhandhena samādhikkhandhena paññākkhandhena, ayaṃ khandhehi otaraṇā. Tāni yeva asekhāni pañcindriyāni saṅkhārapariyāpannāni ye saṅkhārā anāsavā no ca bhavaṅgā te saṅkhārā dhammadhātusaṅgahītā. Ayaṃ dhātūhi otaraṇā. Sā dhammadhātu dhammāyatana pariyāpānnaṃ yaṃ āyatanaṃ anāsavaṃ no ca bhavaṅgaṃ ayaṃ āyatanahi otaraṇā.

'Ayamhamasmī'ti anānupassī'ti ayaṃ sakkāyadiṭṭhiyā samugghāto, sā sekhā vimutti, tāni yeva sekhāni pañcindriyāni, ayaṃ indriyehi otaraṇā, tāni yeva sekāni pañcindriyāni vijjā. Vijjuppādā avijjā nirodho, avijjānirodhā saṅkhāranirodho, saṃkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodā jarāmaraṇaṃ sokaparidevadukkhadomanassūpāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ paṭiccasamuppādehi otaraṇā, sāyeva vijjā paññākkhandho, ayaṃ khandhehi otaraṇā. Sā yeva vijjā saṅkhāra pariyāpannā. Ye saṅkhārā anāsavā no ca bhavaṅgā, te saṅkhārā ayaṃ dhātuhi otaraṇā. Sā dhammadhātu dhammāyatana pariyāpannā yaṃ āyatanaṃ anāsavaṃ no ca bhavaṅgaṃ, ayaṃ āyatanehi otaraṇaṃ. Sekhāya ca vimuttiyā asekhāya ca vimuttiyā vimutto udatāri oghaṃ atiṇṇapubbaṃ apunabbhavāya [PTS Page 065] [\q 65/] tenāha bhagavā "uddhaṃ adho"ti.

[BJT Page 098] [\x 98/]

"Nissitassa calitaṃ anissitassa calitaṃ natthi, calite asati passaddhi, passaddhiyā sati nati na hoti, natiyā asati āgati gati na hoti, āgatigatiyā asati cutupapāto na hoti, cutupapāte asati nevi'dha na huraṃ na ubhayamantarena esevanto dukkhassā"ti.

'Nissitassa calita'nti nissayo nāma duvidho: taṇahānissayo diṭṭhinisyo ca, tattha yā rattassa cetanā ayaṃ taṇhānissayo, yā mūḷahassa cetanā ayaṃ diṭṭhinissayo. Cetanā pana saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādāna, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa kevalassa dukkhakkhandhassa samudayo hoti. Ayaṃ paṭiccasamuppādehi otaraṇā. Tattha yā rattassa vedanā ayaṃ sukhā vedanā, yā sammūḷhassa vedanā, ayaṃ adukkhamasukhā vedanā, imā vedanā vedanākkhandho. Ayaṃ khandhehi otaraṇā. Tattha sukhā vedanā dve indriyāni, sukhindriyaṃ somanassindriyaṃ ca, adukkhamasukhā vedanā upekkhandriyaṃ, ayaṃ indriyehi otaraṇā. Tāni yeva indriyāni saṅkhārapariyāpannāni ye saṅkhārā sāsavā bhavaṅgā, te saṅkhārā dhammadhātusaṅgahītā, ayaṃ dhātuhi otaraṇā. Sā dhammadhātu dhammāyatanapariyāpānnā yaṃ āyatanaṃ sāsavaṃ bhavaṅgaṃ, ayaṃ āyatanehi otaraṇā.

'Anissitassa calitaṃ natthī'ti samathavasena vā taṇhāya anissito vipassanāvasena vā diṭṭhiyā anissito, yā vipassanā ayaṃ vijjā vijjuppādā avijjānirodho, avijjānirodhā saṃkhāranirādho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassūpāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hoti. [PTS Page 066] [\q 66/] ayaṃ paṭiccasamuppādehi otaraṇā, sā yeva vipassanā paññākkhandho, ayaṃ khandhehi otaraṇā. Sā yeva vipassanā dve indriyāni: viriyindriyaṃ ca paññindriyaṃ ca, ayaṃ indriyehi otaraṇā. Sā yeva vipassanā saṅkhārapariyāpannā ye saṅkhārā anāsavā no ca bhavaṅgā, te saṅkhārā dhammadhātu saṅgahītā, ayaṃ dhātūhi otaraṇā. Sā dhammadhātu dhammāyatanapariyāpānnaṃ yaṃ āyatanaṃ anāsavaṃ no ca bhavaṅgaṃ, ayaṃ āyatanahi otaraṇā.

'Passaddhiyā satī'ti duvidhā passaddhi: kāyikā ca cetasikā ca; yaṃ kāyikaṃ sukhaṃ ayaṃ kāyikā passaddhi, yaṃ cetasikaṃ sukhaṃ ayaṃ cetasikā passaddhi, passaddhakāyo sukhaṃ veyaditi, sukhino cittaṃ samādhiyati, samāhito yathābhūtaṃ pajānāti, yathābhūtaṃ pajānanto nibbindati, nibbindanto virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti 'ñāṇaṃ hoti 'khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā'ti pajānāti. So na namati rūpesu na sadadesu na gandhesu na rasesu na phoṭṭhabbesu na dhammesu, khayā rāgassa khayā dosassa khayā mohassa, yena rūpena tathāgataṃ tiṭṭhintaṃ carantaṃ paññapayamāno paññapaiyya, tassa rūpassa
1. Vimuttambhīti - sīmu.

[BJT Page 100] [\x 100/]
Khayā virāgā nirodhā cāgā paṭinissaggā rūpasaṅkhaye vimutto tathāgato atthitipi naupeti, natthītipi na upeti, atthi natthītipi na upeti, nevatthi no natthītipi na upeti, atha kho gambhīro appameyyo asaṅkheyo nibbutoti yeva saṅkhaṃ gacchati, khayā rāgassa khayā dosassa khayā mohassa.

Yāya vedanāya tathāgataṃ tiṭṭhantaṃ carantaṃ paññāpayamāne paññāpeyya, tassa vedanāya khayā virāgā nirodhā cāgā paṭinissaggā vedanāya saṅkhaye vumutto tathāgato atthipi na upeti, natthītipi na upeti. Atha ko gambhiro appameyyo asaṅkheyyo nibbutoti yeva saṅkhaṃ gacchati.
Yāya saññāya tathāgataṃ tiṭṭhantaṃ carantaṃ paññāpayamāne paññāpeyya, tassa saññāya khayā virāgā nirodhā cāgā paṭinissaggā saññāya saṅkhaye vumutto tathāgato atthipi na upeti, natthītipi na upeti. Atha ko gambhiro appameyyo asaṅkheyyo nibbutoti yeva saṅkhaṃ gacchati.
Yehi saṅkhārehi tathāgataṃ tiṭṭhantaṃ carantaṃ paññāpayamāne paññāpeyya, tassa saṅkhārehi khayā virāgā nirodhā cāgā paṭinissaggā saṅkhārehi saṅkhaye vumutto tathāgato atthipi na upeti, natthītipi na upeti. Atha ko gambhiro appameyyo asaṅkheyyo nibbutoti yeva saṅkhaṃ gacchati.
Yena viññāṇena [PTS Page 067] [\q 67/] tathāgataṃ tiṭṭhantaṃ carantaṃ paññāpayamāne paññāpeyya, tassa viññāṇena khayā virāgā nirodhā cāgā paṭinissaggā viññāṇena saṅkhaye vumutto tathāgato atthipi na upeti, natthītipi na upeti. Atha ko gambhiro appameyyo asaṅkheyyo nibbutoti yeva saṅkhaṃ gacchati.
'Āgatī'ti idhāgati: gatī'ti peccabhavo, āgatigatipi na bhavanti. 'Nevidhā'ti chasu ajjhattikesu āyatanosu. 'Na huraṃ'ti chasu bāhiresu āyatanesu. 'Na ubhayamantarenā'ti ssasamuditesu dhammesu attānaṃ na passati. 'Esevanto dukkhassā'ti paṭiccasamuppādo. So duvidho: lokiko ca lokuttaro ca. Tattha lokiko avijjāpaccayā saṅkārā yāva jarāmaraṇā, lokuttaro sīlavato avippaṭisāro jāyati, yāva nāparaṃ itthattāyati pajānāti. Tenāha bhagavā 'nissitassa calitaṃ anissitassa calitaṃ natthi, calite asati passaddhi, passaddhiyā sati nati na hoti, natiyā asati āgati gati na hoti, āgatigatiyā asati cutupapāto na hoti, cutuppāte asati nevi'dha na huraṃ na ubhayamantarena esevanto dukkhassā"ti.
2. "Ye keci sokā paridevitā vā
Dukkhañca lokasmiṃ anekarūpaṃ
Piyaṃ paṭicca pabhavanti ete
Piye asante na bhavanti ete.

3. Tasmā hi te sukhino vītasokā
Yesaṃ piyaṃ natthi kuhiñci loke,
Tasmā asokaṃ virajaṃ patthayāno
Piyaṃ na kayirātha kuhiñci loke"ti

"Ye keci sokā paridevitā vā dukkhañca lokasmiṃ aneka rūpaṃ piyaṃ paṭicca pabhavanti ete"ti ayaṃ dukkhā vedanā, "piye asante na bhavanti ete'ti ayaṃ dukkhā vedanā, "piye asante na bhavanti ete" ti ayaṃ sukhā vedanā, [PTS Page 068] [\q 68/] ayaṃ vedanākkhandho. Ayaṃ khandhehi otaraṇā. Vedanā paccayā pana taṇhā, taṇhā paccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jāti paccayā jarāmaraṇaṃ. (Evaṃ sabbaṃ) ayaṃ paṭiccasamuppādehi otaraṇā. Tattha sukhā vedanā dve indriyāni: sukhindriyaṃ somanassindriyañca. Dukkhā vedanā dve indriyāni: dukkhindriyaṃ domanassindriyaṃ ca. Ayaṃ indriyehi otaraṇā. Tāni yeva indriyāni saṅkhārapariyāpannāni ye saṅkhārā sāsavā bhavaṅgā, te saṅkhārā dhammadhāta;saṃgahītā, ayaṃ dhātuhi otaraṇā. Sā dhammadhāta; dhammāyatanapariyāpānnā yaṃ āyatanaṃ sāsavaṃ bhavaṅgaṃ, ayaṃ āyatanehi otaraṇā.
[BJT Page 102] [\x 102/]

4. "Tasmā hi te sudhino vītasokā
Yesaṃ piyaṃ natthi kuhiñci loke,
Tasmā asokaṃ virajaṃ patthayāno
Piyaṃ na kayirātha kuhiñci loke"ti.

Idaṃ taṇhāpahānaṃ, taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokadaparidevadukkhadomanassupāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ paṭiccasamuppādehi otaraṇā, taṃ yeva taṇhāpahānaṃ samatho, so samatho dve indriyāni: satindriyaṃ samādhindriyaṃ ca. Ayaṃ indriyehi otaraṇā. So yeva samatho samādhikkhandho, ayaṃ khandhehi otaraṇā. So yeva samatho saṅkhārapariyāpanno ye saṅkhārā anāsavā no ca bhavaṅgā, te saṅkhārā dhammadhātusaṅgahītā. Aya dhātuhi otaraṇā. Sā dhammadhātu dhammāyatanapariyāpannā yaṃ āyatanaṃ anāsavaṃ no ca bhavaṅgaṃ. Ayaṃ āyatanehi otaraṇā. Tenāha bhagavā: "ye keci sokā" ti. [PTS Page 069] [\q 69/]

5. "Kāmaṃ kāmayamānassa tassa cetaṃ samijjhati,
Addhā pītimano hoti laddhā macco yadicchati.

6. Tassa ce kāmāyānassa chandajātassa jantuno,
Te kāmā parihāyanti sallaviddho'va ruppati
7. Yo kāme parivajjeti sappasseva padā siro,
So'maṃ visattikaṃ loke sato samativattatī"ti.

Tattha yā pītimanatā ayaṃ anunayo. Yadāha: "sallaviddhova ruppatī"ti, idaṃ paṭighaṃ, anunayapaṭighaṃ ca pana taṇhāpakekhā. Taṇhāya ca pana dasa rūpīni āyatanāni padaṭṭhānaṃ. Ayaṃ āyatanehi otaraṇā. Tāni yeva dasa rūpīni āyatanāni rūpakāyo nāma sampayutto, tadubhayaṃ nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā. (Evaṃ sabbaṃ) ayaṃ paṭiccasamuppādehi otaraṇā. Tadeva nāmarūpaṃ pañcakkhandhā. Ayaṃ khandhehi otaraṇā. Tadeva nāmarūpaṃ aṭṭhārasa dhātuyo, ayaṃ dhāta;hi otaraṇā. Tattha yo rūpakāyo imāni pañcarūpīni indriyāni, yo nāmakāyo imāni pañca arūpīni indriyāni, imāni dasa indriyāni. Ayaṃ indriyehi otaraṇā.

Tattha yadāha:

8. "Yo kāme parivajjeti sappasseva padā siro,
So'maṃ visattikaṃ loke sato samativattatī"ti.

Ayaṃ saupādisesanibbānadhātu ayaṃ dhātuhi otaraṇā. Sāyeva saupādisesanibbānadhātu vijjā, vijjuppādā avijjā nirodho, avijjānirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpa nirodho, nāmarūpanirodhā, saḷāyatananirodho saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hoti. [PTS Page 071] [\q 71/] ayaṃ paṭiccasamuppādehi otaraṇā. Sāyeva vijjā paññākkhandho. Ayaṃ khandhehi otaraṇā. Sāyeva vijjā dve indriyāni: viriyindirayaṃ paññindriyaṃ ca. Ayaṃ indriyehi otaraṇā. Sāyeva vijjā saṅkhārapariyāpannā ye saṅkakhārā,

[BJT Page 104] [\x 104/]
Anāsavā no ca bhavaṅgā, te saṅkhārā dhammadhātusaṅgahītā. Ayaṃ dhātuhi otaraṇā. Sā dhammadhāta; dhammāyatanapariyāpannā yaṃ āyatanaṃ anāsavaṃ no ca bhavaṅgaṃ, ayaṃ āyatanahi otaraṇā. Tenāha bhagavā: "kāmaṃ kāmayamānassā'ti.

Ettāvatā paṭicca - indriya - khandha - dhāta; - āyatanāni samosaraṇotaraṇāni bhavanti. Evaṃ paṭicca - indriya - khandha - dhātu āyatanāni otāretabbāni. Tenāha āyasmā mahākaccāno: "yo ca paṭiccuppādo"ti:

Niyutto otaraṇo hāro.
3. 1. 13
Sodhanahāravihaṅgo tattha katamo sodhano hāro: "vissajjitamhi pañhe"ti gāthā. Yathā āyasmā ajito pārāyane bhagavantaṃ pañhaṃ pucchati:
1. "Kenassu nivuto loko kenassu nappakāsati,
Kissābhilepanaṃ brūsi kiṃsu tassa mahabbhaya"nti?
2. "Avijjāya nivuto leko (ajitāti bhagavā)
Vivicchā pamādā nappakāsati,
Jappābhilepanaṃ brūmi dukkhamassa mahabbhaya"nti.

"Kenassu nivuto loko'ti pañhe "avijjāya nivuto loko'ti bhagavā padaṃ sodheti no ca ārambhaṃ. "Kenassu nappakāsati'ti [PTS Page 071] [\q 71/] pañhe "vivicchā pamādā nappakāsatī'ti bhagavā padaṃ sodheti no ca ārambhaṃ. "Kissābhilepanaṃ brūsī'ti pañhe "jappābhilepanaṃ brūmī'ti bhagavā padaṃ sodheti no ca ārambhaṃ. "Kiṃsu tassamahabbhaya'nti pañhe "dukkhamassa mahabbhaya'nti bhagavā padaṃ sodheti, suddho ārambhā. Tenāha bhagavā: "avijjāya nivuto loko"ti.

3. "Savanti sabbadhi sotā (iccāyasmā ajito)
Sotānaṃ kiṃ nivāraṇaṃ?
Sotānaṃ saṃvaraṃ brūhi kena sotā pithiyare"ti?

[BJT Page 106] [\x 106/]

4. "Yāni sotāni lokasmiṃ (ajitāti bhagavā)
Sati tesaṃ nivāraṇaṃ.
Sotānaṃ saṃvaraṃ brūmi paññāyete pithiyare"ti.

Savanti sabbadhi sotā sotānaṃ kiṃ nivāraṇa'nti pañeha 'yāni sotāni lokasmiṃ sati tesaṃ nivāraṇa'nti bhagavā padaṃ sodheti no ca ārambhaṃ. 'Sotānaṃ saṃvaraṃ brūhi kena sotā pithiyare'ti pañhe 'sotānaṃ saṃvaraṃ brūmi paññāyete pithiya'ti suddho ārambho. Tenāha bhagavā: "yāni sotāni lokasmiṃ"ti.

5. "Paññā ceva sati ca (iccāyasmā ajito)
Nāmarūpaṃ ca mārisa,
Etaṃ me puṭeṭhā pabrūhi katthetaṃ uparujjhatī"ti?

Pañhe:
"Yametaṃ pañhaṃ apucchi-1. Ajita taṃ vadāmi te,
Yattha nāmañca rūpañca asesaṃ uparujjhati: [line omitted?]

Suddho ārambho. [PTS Page 072] [\q 72/] tenāha bhagavā: "yametaṃ pañhaṃ apucchi"ti. Yattha evaṃ suddho ārambho, so pañho vissajjito bhavati. Yattha pana ārambho asuddho na tāva so pañho vissajjito bhavati. Tenāha āyasmā mahākaccāno "vissajjitambhi pañhe"ti.
Niyutto sodhano hāro. 3. 1. 14
Adhiṭṭhānahāravibhaṅgo

Tattha katamo adhiṭṭhāno hāro: "ekattatāya dhammā ye pi ca vemattatāya niddiṭṭhā" ti. Ye tattha niddiṭṭhā tathā te dhārayitabbā.

'Dukkha'nti ekattatā, tattha katamaṃ dukkhaṃ: jāti dukkhā, jarā dukkhā, vyādhi dukkho, maraṇaṃ dukkhaṃ, appīyehi sampayogo dukkho, piyehi vippayogo dukkho, yampicchaṃ na labhati tampi dukkhaṃ, saṅkhittena pañcupādānakkhandhā dukkhā: rūpā dukkhā, vedanā dukakhā, saññā dukkhā, saṅkhārā dukkhā, viññāṇaṃ dukkhaṃ'. Ayaṃ vemattatā.

1. Pucchasi pañhaṃ - sīmu.

[BJT Page 108] [\x 108/]
Dukhasamudayo'ti ekattatā, 'tattha katamo dukkhasamudayo: yā'yaṃ taṇhā ponobhavikā nandirāgasahagatā tatratatrabhīnandini, seyyathīdaṃ: kāmataṇhā bhavataṇhā vibhavataṇhā, ayaṃ vemattatā.

'Dukkhasanirodho'ti ekattatā. 'Tattha katamo dukkhanirodho: yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. ' Ayaṃ vemattatā.

Dukkharodhagāminīpaṭipadā'ti ekattatā. [PTS Page 073 [\q 73/] ']tattha katamā dukkha nirodhagāminī paṭipadā: ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. '
Ayaṃ vemattatā.

'Maggo'ti ekattatā. 'Tattha katamo maggo: nirayagāmī maggo tiracchānayonigāmī maggo pettivisayagāmī maggo asurayonigāmiyo-1. Maggo saggagāmiyo magego manussagāmī maggo nibbānagāmī maggo' ayaṃ vemattatā.

'Nirodho'ti ekattatā. 'Tattha katamo nirodho: paṭisaṅkhā nirodho, appaṭisaṅkhānirodho, anunayanirodho, paṭighanirodho, mānanirodho, makkhanirodho, palāsanirodho, issānirodho, macchariyanirodho, sabbakilesanirodho. Ayaṃ vemattatā.

'Rūpa'nti ekattātā. 'Tattha katamaṃ rūpaṃ cātummahābhūtikaṃ-2. Rūpaṃ catunnaṃ ca mahābhūtānaṃ upādāya rūpassa paññatti. Tattha katamāni cattāri mahābhūtāni: paṭhavidhātu-3. Āpodhāta; tejodhātu vāyodhātu.

Dvīhi ākārehi dhātuyo parigaṇhāti saṅkhepena ca vitthārena ca. Kathaṃ vitthārena dhātuyo parigaṇhāti: visatiyā ākārehi paṭhavidhātuṃ vitthārena parigaṇahāti. Dvādasahi ākārehi āpodhātuṃ vitthārena parigaṇhāti. Catūhi ākārehi tejodhātuṃ vitthārena parigaṇhāti. Chahi ākārehi vāyodhātuṃ vitthārena parigaṇhāti.

Katamehi vīsatiyā ākārehi paṭhavidhātuṃ vitthārena parigaṇhāti: [PTS Page 074 [\q 74/] ']atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahārū-4. Aṭṭhī aṇṭhimiñjā-5. Vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ matthaluṅganti. Imehi visatiyā ākārehi paṭhavīdhātuṃ vitthārena parigaṇhāti.

Katamehi dvādasahi ākārehi āpodhātuṃ vittharena parigaṇhāti: 'atthi imasmiṃ kāye pittaṃ semhaṃ pubebo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttanti. Imehi dvādasahi ākārehi āpodhātuṃ vitthārena parigaṇhāti.

1. Asurayoni - sīmu
2. Cātumahābhūtikaṃ - machasaṃ
3. Paṭhavidhātu - machasaṃ 4. Nhārū - machasaṃ
5. Aṭṭhimañjaṃ - machasaṃ

[BJT Page 110] [\x 110/]

Katamehi catūhi ākārehi tejodhātuṃ vitthārena parigaṇhāti: 'yena ca santappati yena ca jirīyati-1 yena ca pariḍayhati yena ca asitapītakhāyitasāhitaṃ sammā pariṇāmaṃ gacchatī'ti, imehi catūhi ākārehi tejodhātuṃ vitthārena parigaṇhāti.

Katamehi chahi ākārehi vāyodhāta; vitthārena parigaṇhāti: 'uddhaṃgamā vātā adhogamā vātā kucchisayā vātā koṭṭhasayā vātā aṅgamaṅgānusārino vātā assāso passāso iti' imehi chahi ākārehi vāyodhātuṃ vitthārena parigaṇhāti.

Evaṃ imehi dvāvattārīsāya ākārehi vatthārena dhātuyo sahāvabhāvato-2. Upalakkhayanto tulayanto pariyogāhanto parivīmaṃsanto paccavekkhaneto na kiñci gayhūpagaṃ passati kāyaṃ vā kāyapadesaṃ vā: yathā candanikaṃ pavicinaneto na kiñci gayhupagaṃ passeyya, yathā saṅkhāradhānaṃ-3. Pavicinaneto na kiñci gayhūpagaṃ paseseyya, yathā vaccakuṭiṃ pavicinaneto na kiñci gayhūpagaṃ passeyya, yathā sivathikaṃ-4. Pavicinaneto na kiñci gayhūpagaṃ passeyya, evamevaṃ imehi dvāvattārīsāya ākārehi evaṃ [PTS Page 075] [\q 75/] vitthārena dhātuyo sahāvabhāvato upalakkhayaneto ta;layanto pariyogābhaneto parivīmaṃsaneto paccavekkhanto na kiñci gayhūpagaṃ passati kāyaṃ vā kāyapadesaṃ vā. Tenāha bhagavā:

"Yā ceva kho pana ajjhattikā paṭhavīdhātu yā ca bāhirā paṭhavīdhātu, paṭhavīkhāturevesātaṃ netaṃ mama neso'hamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā paṭhavīdhātuyā nibbindati paṭhavīdhātuyā cittaṃ virājeti.
"Yā ceva kho pana ajjhattikā āpodhātu yā ca bāhirā āpodhātu, āpodhāturevesātaṃ netaṃ mama neso'hamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā āpodhātuyā nibbindati āpodhātuyā cittaṃ virājeti.
"Yā ceva kho pana ajjhattikā tejodhātu yā ca bāhirā tejodhātu, tejodhāturevesātaṃ netaṃ mama neso'hamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā tejodhātuyā nibbindati tejodhātuyā cittaṃ virājeti.
"Yā ceva kho pana ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu, vāyodhāturevesātaṃ netaṃ mama neso'hamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā vāyodhātuyā nibbindati vāyodhātuyā cittaṃ virājeti. Ayaṃ cemattatā
'Avijjā'ti ekattatā. 'Tattha katamā avijjā: dukkhe aññāṇaṃ dukkhasamudaye aññāṇaṃ dukkhanirodhe aññāṇaṃ dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ pubbante aññāṇaṃ aparante aññāṇaṃ pubbantāparante aññāṇaṃ idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṃ. Yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asallakkhaṇā
[PTS Page 076] [\q 76/]
1. Jirati - sīmu. 2. Sahāvato - sīmu, machasaṃ. 3. Saṅkāraṭṭhānaṃ-sīmu, machasaṃ. 4. Sivathikaṃ-machasaṃ

[BJT Page 112] [\x 112/]

Anupalakkhaṇā apaccupalakkhaṇā asamapekkhaṇaṃ apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijejāgho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ, ayaṃ vemattatā.

'Vijjā'ti ekattatā, ' tattha katamā vijjā: dukkhe ñāṇaṃ dukkhasamudaye ñāṇaṃ dukkhanirodhe ñāṇaṃ dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ pubbante ñāṇaṃ aparante ñāṇaṃ pubbantāparante ñāṇa idappaccayatāpaṭiccasamuppannesu dhammesu ñāṇaṃ. Yā evarūpā paññā pajānanā vicayo pavicayo dhammavicaye sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicaya sambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ. ' Ayaṃ vemattatā.

' Samāpattī'ti ekattatā. Tattha katamā samāpatti: saññāsamāpatti asaññāsamāpatti nevasaññānāsaññāsamāpatti vibhūtasaññāsamāpatti nirodhasaññāsamāpatti. Ayaṃ vemattatā.

'Jhāyī'ti ekattatā. Tattha katamo jhāyi: atthi sekho jhāyi, atthi aseko jhāyi, atthi nevasekho nāsekho jhāyī, ājānīyo jhāyi, assakhaluṅko jhāyī, diṭṭhuttaro jhāyī, tanhuttaro jhāyī, paññūtataro jhāyīti. [PTS Page 077] [\q 77/] ayaṃ vemattatā.

'Samādhī'ti ekattatā. Tattha katamo samādhi: saraṇo samādhi, araṇo samādhi, saverosamādhi, avero samādhi, sabyāpajjho samādhi, abyāpajjho samādhi, sappītiko samādhi, nippītiko samādhi, sāmiso samādhi, nirāmiso samādhi, sasaṅkhāro samādhi, asaṅkhāro samādhi ekaṃsabhāvito samādhi, ubhayaṃsabhāvito samādhi, ubhatobhāvitabhāvano samādhi, savitakkasavicāro samādhi, avitakkavicāramatto samādhi, avitakkaavicāro samādhi, bhānabhāgiyo samādhi, ṭhitibhāgiyo samādhi visesabhāgiyo samādhi, nibbedhabhāgiyo samādhi, lokiyo samādhi, lokuttaro samādhi, micchāsamādhi, sammāsamādhi, ayaṃ vemattatā.

[BJT Page 114] [\x 114/]

'Paṭipadā'ti ekattatā. 'Tattha katamā paṭipadā: āgāḷhā paṭipadā, nijjhāmā paṭipadā, majjhimā paṭipadā, akkhamā paṭipadā, khamā paṭipadā, samā paṭipadā, damā paṭipadā, dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā'ti. Ayaṃ cemattatā.

'Kāyo'ti ekattatā. Tattha katamo kāyo: nāmakāyo rūpakāyo ca. Tattha katamo rūpakāyo: kesā lomā nakhā dantā taco maṃsaṃ nahāru ṭṭhi aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃsemhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttaṃ matthaluṅganti. [PTS Page 078] [\q 78/] ayaṃ rūpakāyo. Nāmakāyo nāma vedanā saññā cetanā cittaṃ phasso manasikāroti ayaṃ nāmakāyoti. Ayaṃ vemattatā.

Evaṃ yo dhammo yassa dhammassa samānabhāvo, so dhammo tassa dhammassa ekattatāyaekībhavatī, yena yena vā pana vilakkhaṇo tena tena vemattataṃ gacchati. Evaṃ sutte vā veyyākaraṇe vā gāthāyaṃ vā pucchitena vimaṃsitabbaṃ, kiṃ ekattatāya pucchati udāhu vemattatāyāti. Yadi ekattatāya pucchitaṃ, ekattatāya vissajjayitabbaṃ. Yadi vemattatāya pucchitaṃ, vemattatāya vissajjayitabbaṃ. Yadi sattādhiṭṭhānena pucchitaṃ, sattādhiṭṭhānena vissajjayitabbaṃ. Yadi dhammādhiṭṭhānena pucchitaṃ, dhammādiṭṭhānena vissajjayitabbaṃ. Yathā yathā vā pana pucchitaṃ. Yathā yathā vīssajjayitabbaṃ. Tenāha āyasmā mahākaccāno "ekattatāya dhammā'ti.

Niyutti adhiṭṭhāno hāro

3. 1. 15

Parikkhārahāravibhaṅgo

Tattha katamo parikkhāro hāro: " ye dhammā yaṃ dhammaṃ janayanti"ti. Yo dhammoyaṃ dhammaṃ janayati, tassa so parikkhāro. Kiṃlakkhaṇo parikkhāro: janakalakkhaṇo parikkhāro. Dve dhammā janayanti: hetu ca paccayo ca. Tattha kiṃlakkhaṇo hetu, kiṃlakkhaṇo paccayo: asādhāraṇalakkhano hetu, sādhāraṇalakkhano paccayo. Yathā kiṃ bhave: yathā aṃkurassa nipphattiyā bījaṃ asādhāraṇaṃ, paṭhavi
[PTS Page 079] [\q 79/]
[BJT Page 116] [\x 116/]

Āpe ca sādhāraṇā. Aṅkurassa hi paṭhavī āpoca paccayo, sabhāvo hetu, yathā vāpana ghame duddhaṃ pakkhittaṃ dadhi bhavati, na catti ekakālasamavadhānaṃ duddhassa ca dadhissa ca, evameva natthi ekakālasamavadhānaṃ hetussa ca paccayassa ca.

Ayaṃ hi saṃsāro sahetusappaccayo nibbatto. Vuttaṃ hi: "avijjāpaccāya saṅkhārā, saṅkhārāpaccayā viññāṇaṃ". Evaṃ sabbo paṭiccasamuppādo. Iti avijjā avijjāhetu, ayeniso manasikāro paccayo. Purimikā avijjā pacchimīkāya avijjāya hetu. Tattha purimikā avijjā avijjānusayo, pacchimikā avijjā avijjāpariyuṭṭhānaṃ. Purimiko avijānusayo pacchimikassa avijjāpariyuṭṭhānassa hetubhūto paribrūhanāya bījaṅkuro viya samanantarahetutāya. Yaṃ pana yattha phalaṃ nibbattati, idaṃ tassa paramparahetutāya hetubhūtaṃ. Duvido hi hetu: samanantarahetu paramparahetu ca. Evaṃ avijjāyapi duvidho hetu: samanantarahetu paramparahetu ca.

Yathā vā pana thālakañca vaṭṭi ca telañca dīpassa1 paccayabhūtaṃ, na sabhāvahetu, na hi sakkā thālakaṃ ca vaṭṭiṃ ca telañca anaggikaṃ dīpetuṃ, padīpassa paccayabhūtaṃ. Padīpo viya sabhāvo hetu hoti. Iti sabhāve hetu, parabhāvo paccayo, ajjhattiko hetu, bāhiro paccayo. Janako hetu, pariggāhako paccayo, asādhāraṇo hetu, sādhāraṇo paccayo.

Avupacchedattho santatiattho, nibbattiattho phalattho, paṭisandhiattho punabbhavatto, sampaḷibodhattho pariyuṭṭhānattho, asamugghātattho anusayattho, asampaṭivedhattho avijjattho, apariññātatto2 viññāṇassa bījatto. Yattha avupacchedo tattha santati, yattha santati tattha [PTS Page 080] [\q 80/] nibbatti, yatthi nibbatti tattha phalaṃ, yattha phalaṃ tattha paṭisandhi, yattha paṭisandhi tattha paṭisandhi tattha punabbhavo, yattha punabbhavo tatta paḷibodo, yattha paḷibodho tattha pariyuṭṭhānaṃ, yattha

1. Dīpassa - sīmu. 2. Pariññatattho - sīmu

[BJT Page 118] [\x 118/]

Parayuṭṭhānaṃ tatthi asamugghāto, yattha asamugghāto tattha anusayo, yattha anusayo tattha asampaṭivedho, yattha asampaṭivedho tattha avijjā, yattha avijjā tattha sāsavaṃ viññāṇaṃ apariññātaṃ, yattha sāsavaṃ viññāṇaṃ apariññātaṃ tattha bijatthe.

Sīlakkhandho samādhikkhandhassa paccayo, samādhikkandho, paññākkhandhassa paccayo, paññākkhandho vumuttikkhandhassa paccayo, vimuttikkhandho vumuttiñāṇadassanakkhandhassa paccayo. Titthaññūtā pītaññūtāya1 paccayo, pītaññutā pattaññutāya paccayo, pattañuñūtā1 attaññutāya paccayo.

Yathā vā pana cakkhuṃ ca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tattha cakkhū ādhipateyya paccayo, rūpā ārammaṇapaccayatāya paccayo, āloko sannissayatāyapaccayo, manasikāro sabhāvo hetu. Saṅkārā viññāṇassa paccayo, sabhāvo hetu. Viññāṇaṃ nāmarūpassa paccayo, sabhāvo hetu. Nāmarūpaṃ saḷāyatanassa paccayo, sabhāvo hetu. Saḷāyatanaṃ phassassa paccayo, sabhāvo hetu. Phasso vedanāya paccayo, sabhāvo hetu. Vadenā taṇhāya paccayo, sabhāvo hetu. Taṇhā upādānassa paccayo, sabhāve hetu. Upādānaṃ bhavassa paccayo, sabhavo hetu. Bhavo jātiyā paccayo sabhāve hetu. Jāti jarāmaraṇassa paccayo, sabhāvo hetu. Jarāmaraṇaṃ sokassa paccayo, sabhāvo hetu. Soko paridevassa paccayo, sabhāvo hetu. Paridevo dukkhassa paccayo, sabhāvo hetu. Dukkhaṃ domanassassa paccayo, sabhāvo hetu. Domanassaṃ upāyāsassa paccayo, sabhāve hetu. Evaṃ yo koci upanissayo, sabbo so parikkāro. Tenāha āyasmā mahākaccāyano: "ye dhammā yaṃ dhammaṃ janayantī"ti.

Niyutto parikkhāro hāro. [PTS Page 081] [\q 81/]

3. 1. 16

Samāropaṇahāravibhaṅgo

Tattha katamo samāropaṇo hāro: ye dhammā yammulā ye cekatthā pakāsitā muninā"ti. Ekasmiṃ padaṭṭhāne yattakāni

1. Mattaññutā sīmu.

[BJT Page 120] [\x 120/]

Padaṭṭhānāni otaranti, sabbāni tāni samāropayitabbāni. Yathā āvatte hāre bahukānipadaṭṭhānāni otaranti. Tattha samāropaṇā catubbidha: padaṭṭhānaṃ vevacanaṃ bhāvanā pahānamiti.

Tattha katamā padaṭṭhānena samāropaṇā:

1. "Sabbapāpassa akaraṇaṃ kusalassa upasampadā,
Sacittapariyedapanaṃ etaṃ puddāna sāsana"nti.

Tassa kiṃ padaṭṭhānaṃ: tīṭhi suciratāna kāyāsucaritaṃ vacīsucaritaṃ manosucaritaṃ. Idaṃ padaṭṭhānaṃ. Tattha yaṃ kāyikaṃ vācasikaṃ ca sucaritaṃ, ayaṃ sīlakkhandhā. Manosucarite yā anabhijjhā. Abyāpādo ca, ayaṃ samādhikkhandho. Yā sammādiṭṭhi, ayaṃ paññākkhandho idaṃ padaṭṭhānaṃ. Tattha sīlakkhandho samādhikkhandho ca samatho, paññākkhandho vipassanā. Idaṃ padaṭṭhānaṃ. Tattha samathassa phalaṃ rāgavirāgā cetovimutti. Vipassanāya phalaṃ avijjāvirāgā paññāvimutti. Idaṃ padaṭṭhānaṃ.

Vanaṃ vanathassa padaṭṭhānaṃ. Kiñca vanaṃ, ko ca vanatho: vanaṃ nāma pañca kāmaguṇā, taṇhā vanato. Idaṃ padaṭṭhānaṃ. [PTS Page 082] [\q 82/] vanaṃ nāma nimittaggāho itthiti vā purisoti vā, vanato nāma tesaṃ tesaṃ aṅgapaccaṅgānaṃ anupyañjanaggāho: aho cakkhu aho sotaṃ aho ghānaṃ aho jivhāaho kāyo iti, badaṃ padaṭṭhānaṃ. Vanaṃ nāma caajjhattikabāhirāni āyatanāni apariññātāni. Yaṃ tadubhayaṃ paṭicca uppajjati saṃyojanā, ayaṃ vanato. Daṃ padaṭṭhānaṃ. Vanaṃ nāma anusayo, vanato nāma pariyuṭṭhānaṃ. Idaṃ padaṭṭhānaṃ. Tenāha bhagavā: "chetvā vanaṃ ca vanathaṃ cā"ti. Ayaṃ padaṭṭhānena samāropanā.

Tattha katamā vevacanena samāropaṇā: rāgavirāgā cetovumutti sekhaphalaṃ, avijjavirāgā paññāvimutti asekhaphalaṃ idaṃ vavecanaṃ. Rāgavirāgā cetovimutti anāgāmiphalaṃ, avijjāvirāgā paññāvimutti aggaphalaṃ arahattaṃ. Idaṃ vevacanaṃ. Rāgavirāgā cetovimutti kāmadhātusamatikkamanaṃ, avijjāvirāgā paññāvimutti tedhātukasamatikkamanaṃ, idaṃ vevacanaṃ. Paññindriyaṃ paññābalaṃ adhipaññāsikkhā paññākkhandho dhammavicayasambojjhaṅgo upekkhāsambojjhaṅgo ñāṇaṃ sammādiṭṭhi tīraṇā santīraṇā hiri vipassanā dhamme ñāṇaṃ. Sabbaṃ idaṃ vevacanaṃ. Ayaṃ vevacanena samāropaṇā.

[BJT Page 122. [\x 122/] ]
Tattha katamā bhāvanāya samāropaṇā: yathāha bhagavā "tasmātiha tvaṃ bhikkū kāye kāyānupassī viharāhi ātāpi sampajāno satimā vineyya loke abhijjhādomanassaṃ"'ātāpī'ti [PTS Page 083] [\q 83/] viriyindriyaṃ; 'mpajāno'ti paññindriyaṃ; "satimā'ti satindriyaṃ; 'vineyya loke abhijjhādomanassa'nti samādhindriyaṃ. Evaṃ kāye kāyānupassino viharato cattāro satipaṭṭhānā bhāvanā pāripūriṃ gacchanti. Kena kāraṇena; ekalakkhaṇattā catunnaṃ indriyānaṃ, catusu satipaṭṭhānesu bhāviyamānesu cattāro sammappadhānā bhāvanā pāripūriṃ gacchanti. Catusu sammappadhānesu bhāviyamānesu cattāro iddhipādā bhāvanā pāripūriṃ gacchanti. Catusu iddhipādesu bhāviyamānesu pañcindriyāni bhāvanā pāripūriṃ gacchanti. (Evaṃ sabbe) kena kāraṇena: sabbe hi bodhaṅgamā dhammā bodhipakkhiyā nīyānikalakkhaṇena ekalakkhaṇā. Te ekalakkhaṇattā bhāvanā pāripūriṃ gacchanti. Ayaṃ bhāvanāya samāropaṇā.

Tattha katamā pahānena samāropaṇā: kāye kāyānupassi viharanto asubhe subhanti vipallāsaṃ pajahati. Kabaliṅkāro cassa āhāro pariññaṃ gacchati. Kāmūpādānena ca anupādāno bhavati. Kāmayogena ca visaṃyutto bhavati. Abhijjhākāyaganthena ca vippayujjati, kāmāsavena ca anāsavo bhavati. Kāmoghañca uttiṇṇo bhavati. Rāgasallena ca visallo bhavati. Rūpupikā cassa viññāṇaṭṭhiti pariññaṃ gacchati. Rūpadhātuyā cassa rāgo pahino bhavati. Na ca chandā agatiṃ gacchati.

Vedanāsu vedanānupassī viharanto dukkhe sukhanti vipallāsaṃ pajahati. Phasso cassa āhāro pariññaṃ gacchati bhavupādānena ca anupādāno bhavati. Bhavayogena ca vippayutto bhavati. Byāpādakāyaganthena ca vippayujjati. Bhavāsavena ca anāsavo bhavati. [PTS Page 084] [\q 84/] bhavoghañca uttiṇṇo bhavati dosasallena ca visallo bhavati. Vadanūpikā cassa viññāṇaṭṭhiti pariññaṃ gacchati. Vedanādhātuyā cassa rāgo pahīno bhavati. Na ca dosāagatiṃ gacchati.

Citte cittānupassī viharanto anicce niccanti vipallāsaṃ pajahati. Vaññāṇaṃ cassa āhāro pariññaṃ gacchati. Diṭṭhūpādānena ca anupādāno bhavati. Diṭṭhiyogena ca vippayutto bhavati. Sīlabbataparāmāsakāyaganthena ca vippayujjati. Diṭṭhāsavena ca anāsavo bhavati. Diṭṭhoghañca uttiṇṇo bhavati. Mānasallena ca visallo bhavati. Saññūpikā cassa viññāṇaṭṭhiti pariññaṃ gacchati. Saññādhātuyā cassa rāgo pahīno bhavati, na ca bhayā agatiṃ gacchati.

[BJT Page 124] [\x 124/]

Dhammesu dhammānupassī viharanto anattaniye attāti vipallāsaṃ pajahati. Manosañcetanācassa āhāro pariññaṃ gacchati. Attavādūpādānena ca anupādāno bhavati avijjā yogena ca visaṃyutto bhavati. Idaṃsaccābhinivesa kāyagatthena ca vippayujjati avijjāsavena ca anāsavo bhavati. Avijjoghañca uttiṇṇo bhavati. Mohasallena ca visallo bhavati. Saṅkhārūpikā cassa viññāṇaṭṭhiti pariññaṃ gacchati. Saṅkhāradhātuyā cassa rāgo pahīno bhavati. Na ca mohā agatiṃ gacchati. Ayaṃ pahānena samāropaṇā tenāha āyasmā mahākaccāyano:

"Ye dhammā yaṃmūlā ye cekatthā pakāsitā muninā,
Te samaropayitabbā esa samāropano hāro"ti.

Niyutto samāropaṇo hāro
Niṭṭhito va hāravibhaṅgo
[PTS Page 085] [\q 85/]
3. 2. 1
Dosanāhārasampāto

1. "Soḷasa hārā paṭhamaṃ disalocanena disā viloketvā,
Saṅkhipiya aṅkusena hi nayehi tīhi niddise suttanti.

Vuttā tassā niddeso kuhiṃ daṭṭhabbo: bhārasampāte. Tattha katamo desanāhārasampāto:

2. "Arakkhitena cittena1 micchādiṭṭhihatena ca,
Thīnamiddhābhibhūtena masaṃ mārassa gacchati"ti.

'Arakkhitena cittenā'ti kiṃ desayati; pamādaṃ. Taṃ vaccuno padaṃ. 'Micchadiṭṭhihatena cā'ti micchādiṭṭhihataṃ nāma pavuccati yadā anicce niccanti passati. So vipallāso. So pana vipallāso kiṃ lakkhaṇo: viparītagāhalakkhaṇo vipallāso. So kiṃ vipallāsayati: tayo dhamme, saññaṃ cittaṃ diṭṭhimiti. So kuhiṃ vipallāsayati: catusuattabhāvavatthūsu - rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ, evaṃ vedanaṃ samanupassati vedannataṃ vā attānaṃ attani vā vedanaṃ vedanasmi vā attānaṃ saññaṃ attato samanupassati saññānnataṃ vā attānaṃ attani vā saññaṃ saññasmiṃ vā attānaṃ. Saṅkhāre attato samanupassati saṅkhāravantaṃ vā attānaṃ attani vā saṅkhāraṃ saṅkhārasmiṃ vā attānaṃ. Viññāṇaṃtato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃvā attānaṃ. Tattha rūpaṃ paṭhamaṃ vipallāsavatthu: asubhe subhanti, vedanā dutiyaṃ vipallāsavatthu: dukkhe sukhanti, saññā saṅkhārā ca tatiyaṃ vipallāsavatthu: anattani attāti, viññāṇaṃ catutthaṃ vipallāsavatthu: anicce niccanti. [PTS Page 086] [\q 86/]

Dve dhammā cittassa saṃkilosā: taṇhā ca avijjā ca. Taṇhā nivutaṃ vittaṃ dvihi vipallāsehi vipallāsīyati: asubhe subhanti dukkhe sukhanti. Diṭṭhinivuta cittaṃ dvihi vipallāsehi vipallāsīyati: anicce niccanti anattaniye attāti. Tattha yo diṭṭhivipallāso so atītaṃ rūpaṃ attato samanupassati, atītaṃ vedanaṃ ttato samanupassati, atītaṃ saññaṃ attato samanupassati, atīte saṅkhāre attato samanupassati, atītaṃ viññāṇaṃ attato samanupassati. Tattha yo taṇhāvipallāso so anāgataṃ rūpaṃ abhivandati, anāgataṃ vedanaṃ abhinandati, anāgataṃ saññaṃ abhinandati, anāgate saṅkhāre abhinandati, anāgataṃ viññāṇaṃ abhinandati, dve dhammā cittassa upakkilesā: taṇhā ca avijjā ca. Tāhi visujjhantaṃ cittaṃ visujjhati. Tesaṃ avijjāvaraṇānaṃ taṇhāsaṃyojanānaṃ pubbā koṭi na paññāyati. Sandhāvantānaṃ saṃsārantānaṃ sakiṃ nirayaṃ sakiṃ tiracchānayoniṃ sakiṃ pettivisayaṃ sakiṃ asurakāyaṃ sakiṃ deve sakiṃ manusse.

'Thīnamiddhābhabhūtenā'ti thīnaṃ1 nāma yā cittassa akallatā akammaniyatā, middhaṃ nāma yaṃkāyassa līnattā. "Vasaṃ mārassa gacchatī"ti kilesamārassa ca sattamārassa ca vasaṃ gacchati so hi nivuto saṃsārābhimuko hoti. Imāni bhagavatā dve saccāni desitāni: dukkhaṃ samudayo ca. Tesaṃ bhagavā pariññāya ca pahānāya ca dhammaṃ deseti: dukkhassa pariññāya samudayassa pahānāya. Yena ca parijānāti yena ca pajahati, ayaṃ maggo. Yaṃ taṇhāya avijjāya ca pahānaṃ. Ayaṃ nirodho, imāni cattāri saccāni. Tonāha bhagavā: "arakkhitena cittenā"ti tenahāyasmā mahākaccāno: "assādādīnavatā"ta.

Niyutto desanāhārasampāto
[PTS Page 087] [\q 87/]
3. 2. 2.

Vicayahārasmapāto.

Tattha katamo vicayahārasampāto: tattha taṇhā dūvidhā: kusalāpi akusalāpi. Akusalā saṃsāragāminī, kusalā apacayagāminī pahānataṇhā. Mānopi duvidho: kusalopi akusalopi. Yaṃ mānaṃ nissaya mānaṃ pajahati, ayaṃ mānā kusalo yo pana māno dukkheṃ nibbattayati, ayaṃ māno akusalo. Tattha yaṃ nekkhammasitaṃ domanassaṃ "kudassu nāmāhaṃ taṃ āyatanaṃ sacchikatvā upasampajja viharissaṃ, yaṃ

1. Thinaṃ - machasaṃ.

[BJT Page 128] [\x 128/]

Ariyā santaṃ āyatanaṃ sacchikatvā upasampajja viharantī"ti, tassa uppajjati vihā, pihāpaccāya domanassaṃ, ayaṃ taṇhā kusalā rāgavirāgā cetovumutti, tadārammaṇākusalā avijjāvirāgā paññāvumutti.

Tassā ko pavicayo: aṭṭha maggaṅgāni: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīve sammāvāyāmo sammāsati sammāsamādhiti. So kattha daṭṭhabbo: catutthe jhāne pāramitāya. Catutthe hi jhāne aṭṭhaṅgasamannāgataṃ cittaṃbhāvayati parisuddhaṃ pariyodātaṃ anaṅgaṇaṃ vigatūpakkilesaṃ muduṃ1 kammaniyaṃ ṭhitaṃ āneñjappattaṃ. So tattha aṭṭhivīdhaṃ adigacchati: cha abhiññā dve ca visese. Taṃ cittaṃ yato parisuddhaṃ tato pariyedātaṃ, yato pariyodātaṃ tato anaṅgaṇaṃ, yato anaṅghaṇaṃ tato vigatūpakkilesaṃ, yato vigatupakkilosaṃ tato muduṃ yato muduṃ tato kammaniyaṃ, yato kammanīyaṃ tato ṭhitaṃ. Tā ṭhitaiṃ tato āneñjappattaṃ; [PTS Page 088] [\q 88/] tattha aṅgaṇā ca upakkilesā ca tadubhayaṃ taṇhāpakkho, yā ca iñjanā yā ca cittassa aṭṭhiti ayaṃ diṭṭhipakkho.
Cattāri indriyāni dukkhindriyaṃ domanassindriyaṃ sukhindriyaṃ somanassindriyañca catutthajjhāne nirujjhanti. Tassa upekkindriyaṃ avasiṭṭhaṃ bhavati.

So uparimaṃ samāpattiṃ santato manasi karoti. Tassa uparimaṃ samāpattiṃ santato manasikaroto catutthajjhāne oḷārikā saññā saṇṭhahati, ukkaṇṭhā ca paṭighasaññā. So sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā anantaṃ ākāsanti ākāsānañcāyatanasamāpattiṃ sacchikatvā upasampajja viharati. Abhiññābhinīhāro rūpasaññā, vokāro nānāttasaññā samatikkamati. Paṭighasaññā cassa abbhattaṃ gacchati. Evaṃ samāhitassa tassa obhāso antaradhāyati, dassanañca rūpānaṃ. So samādhi chaḷaṅgasamannāgato paccavekkhitabbo: anabhijjhāsahagataṃ me mānasaṃ sabbaloke, abyāpannaṃ me cittaṃ sabbasattesu, āraddhaṃ me viriyaṃ paggahitaṃ, passaddo

1. Mudu-sīmu, machasaṃ

[BJT Page 130] [\x 130/]

Me kāyo asāraddho. Samāhitaṃ me cittaṃ avikkhittaṃ, upaṭṭhitā me sati apammuṭṭhā, tattha yañca anabhijjhāsahagataṃ mānasaṃ sabbaloke yañca abyāpannaṃ cittaṃsabbasattesu yañca āraddhaṃ viriyaṃ paggahitaṃ yañca samāhitaṃ cittaṃ avikkhittaṃ, ayaṃ samatho. Yo passaddho kāyo asāraddho ayaṃ samādhiparikkhāro. Yā upaṭṭhitā sati apammuṭṭhā1 ayaṃ vipassanā.

So samādhi pañcavidhena veditabbo: ayaṃ samādhi paccuppannasukhoti itissa paccattameva ñāṇadassanaṃ paccupaṭṭhitaṃ bhavati. Ayaṃ samādhi āyatiṃ sukhivipākoti itissa paccattameva ñāṇadassanaṃ paccupaṭṭhitaṃ bhavati. Ayaṃ samādhi ariye nirāmisota [PTS Page 089] [\q 89/] itissa pacacattameva ñāṇadassanaṃ paccupaṭṭhitaṃ bhavati. Ayaṃ samādhi akāpurisasevitoti itissa paccattameva ñāṇadassanaṃ paccupaṭṭhitaṃ bhavati. Ayaṃ samādhi santo ceva paṇīto ca paṭippassaddhiladdho ca ekodibhāvādhigato ca na sasaṅkhāraniggayha vāritavato2 cāti tissa paccattameva ñāṇadassanaṃ paccupaṭṭhitaṃ bhavati taṃ kho panimaṃ samādhiṃ sato samāpajjāmi sato vuṭṭhahāmiti itissa paccattameva ñāṇadassanaṃ paccupaṭṭhitaṃ bhavati. Tattha yo ca samādhi paccuppannasukho yo ca samādhi āyatiṃ sukhavipāko ayaṃ samatho, ye ca samādhi ariyo nirāmiso yo ca samādhi akāpurisasevito yo ca samādhi santo ceva paṇīto ca paṭippassaddhiladdho ca ekodibhāvādigato ca na sasaṅkhāraniggayha vāritavato ca yañcāhaṃ taṃ ko panimaṃ samādhiṃ sato samāpajjāmi sato vuṭṭhahāmīti ayaṃ vipassanā.
So samādhi pañcavidhena veditabbo: phītieraṇatā. Sukhaeraṇatā, cetoeraṇatā, āloeraṇatā, paccavekkhaṇānimittaṃ. Tattha yo ca pītierano yo ca sukhaerano yo cā cetoerano ayaṃ samato, ye ca ālokaerano yañca paccavekkhaṇā nimittaṃ ayaṃ vipassanā.

Dasa kasiṇāyatanāni: paṭhavikasiṇaṃ āpokasiṇaṃ tejokasiṇaṃ vāyokasinaṃ nīlakasiṇaṃ pītakasiṇaṃ lohitakasiṇaṃ odātakasiṇaṃ ākāsakasiṇaṃ viññāṇakasiṇaṃ. Tattha yañca paṭhavikasiṇaṃ yañca āpokasiṇaṃ (evaṃ sabbaṃ) yañca odātakasiṇaṃ, imāni aṭṭha kasiṇāniña samato, ca ākāsakasiṇaṃ yañca viññāṇakasiṇaṃ ayaṃ vipassanā. Evaṃ sabbo ariye maggo yena yena ākārena vutto, tena tena samathavipassanena yojayitabbo. [PTS Page 090] [\q 90/] tīhi dhammehi saṅgahītā:

1. Asammuṭṭhā- machasaṃ 2. Vāritagato - machasaṃ.

[BJT Page 132] [\x 132/]

Aniccatāya dukkhatāya anattatāya. So samathavipassanaṃ bhāvayamāno tīṇi vimokkhamukhāni bhāvayati. Tīṇi vimokkhamukhāni bhāvayanto tayo khandhe bhāvayati, tayo khandhe bhāvayanto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayati.

Rāgacarito puggalo animittona vimokkhamūkhena nīyāti, adhichittasikkhāya sikkhanto lobhaṃ akusalamūlaṃ pajahanto sukha vedanīyaṃ phassaṃ anupagacchanto sukhaṃ vedanaṃ parijānanto rāgamalaṃ pavāhento rāgarajaṃ niddhunanto rāgavisaṃ vamanto rāgaggiṃ nibbāpento rāgasallaṃ uppāmento rāgajaṭaṃ vijamento.

Dosacarito puggalo appaṇihitena vimokkhamūkhena nīyāti, adhichittasikkhāya sikkhanto dosaṃ akusalamūlaṃ pajahanto dukkha vedanīyaṃ phassaṃ anupagacchanto dukkhaṃ vedanaṃ parijānanto dosamalaṃpavāhento dosarajaṃ niddhunanto dosavisaṃ vamanto rāgaggiṃ nibbāpento dosasallaṃ uppāmento dosajaṭaṃ vijamento.

Mohacarito puggalo suññata vimokkhamūkhena nīyāti, adhichittasikkhāya sikkhanto mohaṃ akusalamūlaṃ pajahanto adukkhamasukha vedanīyaṃ phassaṃ anupagacchanto adukkhamasukhaṃ vedanaṃ parijānanto mohamalaṃ pavāhento moharajaṃ niddhunanto mohavisaṃ vamanto mohaggiṃ nibbāpento mohasallaṃ uppāmento mohajaṭaṃ vijamento.

Tattha suññatavivokkhamūkhaṃ paññākkhandho, animittavimokkhamūkhaṃ samādikkhandho, appaṇihitavimokkhamukhaṃ sīlakkhandho. So tīṇi vimokkhamukhāni bhāvayanto tayokhandhe bhāvayati, tayo khandhe bhāvayanto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayati. [PTS Page 091] [\q 91/] tattha yā ca sammāvācā yo ca sammā kammanto yo ca sammāājīvo ayaṃ sīlakkhandho, yoca sammāvāyāmo yā ca sammāsati yo ca sammāsamādhi ayaṃ samādhikkhandho, yāca sammādiṭṭhi ye ca sammāsaṅkappo ayaṃ paññākkhandho. Tattha sīlakkhandho ca samādhikkhandho ca samatho, paññākkhandho vipassani.

Yo samathavipassanaṃ bhāveti, tassa dve bhavaṅgāni bhāvanaṃ gacchanti: kāyo cittañca. Bhavanirodhagāminī paṭipadā dve padāni: sīlaṃ samādhi ca. So hoti bhikkhū bhāvitakāyo bhāvitasīlo bhavita citto bhāvitapañño kāye bhāviyamāne dve dhammā bhāvanaṃ gacchanti: sammākammanto sammāvāyāmo ca, sīle bhāviyamāne dve dhammā bhāvanaṃ gacchanti: sammāvācā sammāājīvo ca, citte bhāviyamāne dve dhammā bhāvanaṃ gacchanti: sammāsati sammāsamādhi ca. Paññāya bāviyamānāya dve dhammā bhāvanaṃ gacchanti: sammādiṭṭhi sammā saṅkappo ca.

[BJT Page 134] [\x 134/]

Tattha yo ca sammākammanto yo ca sammāvāyāmo siyā kāyiko siyā cetasiko. Tattha yo kāyasaṃgaho so kāye bhāvite bhāvanaṃ gacchati. Yo cittasaṅgaho so citte bhāvite bhāvanaṃ gacchati. So samathavipassanaṃ bhāvayanto pañcavidhaṃ adigamaṃadhi gacchati: khippādhigamo ca hoti, vimuttādhigamo ca hoti. Mahādhigamo ca hoti, vipulādhigamo ca hoti, anavasesādhigamo ca hoti. Tattha samathena khippādhigamo ca mahādhigamo ca vipulādhigamo ca hoti, vipassanāya vimuttādhigamo ca anavasesādhigamo ca hoti.

Tattha yo deseti so dasabalasamannāgato satthā ovādena sāvake na visaṃvādeti. So tividhaṃ: badaṃ karotha, iminā upāyena karotha, idaṃ vo kurumānānaṃ hitāya sukhāya bhavissati. So tathā ovadito tathānusiṭṭho tathā karonto yathā paṭipajjanto taṃ bhumiṃ na pāpuṇissatīti netaṃ ṭhānaṃ vijjati, so tathā ovadito tathānusiṭṭho sīlakkhandhaṃ aparipurayanto taṃ bhumiṃ anupāpuṇassatīti teṃ ṭhānaṃ vijjati. So tathā ovadito tathānusiṭṭho sīlakkhandhaṃ paripūrayanto taṃ bhūmiṃ anupāpuṇissatīti ṭhānametaṃ vijjati.

Sammāsambuddhassa te sato ime dhammā anabhisambuddhāti netaṃ ṭhānaṃ vijjati, sabbāsavaparikkhiṇassa te sato ime āsavā aparikkhīṇāti netaṃ ṭhānaṃ vijjati, yassa te attāya dhammo desito so na nīyāti takkarassa sammā dukkhakkhayāyāti netaṃ ṭhānaṃ vijjati. Sāvako ko pana te dhammānudhammapaṭipanno1 sāmicipaṭipanno2 anudhammacārī so pubbena aparaṃ uḷāraṃ visesādhi gamaṃ na saccikarissatīti netaṃ ṭhānaṃvijjati.

Ye kho pana dhammā antarāyikā te paṭisevato nālaṃ antarāyāyāti netaṃ ṭhānaṃ vijjati. Ye ko pana dhammā anīyānikā te niyyanti takkarassa sammā dukkhakkhayāyāti netaṃ ṭhānaṃ vijjati. Ye ko pana dhammā nīyānikā te niyyanti takrassa sammā dukkhakkhayāyāti ṭhānametaṃ vijjati. Sāvako ko pana te saupādiseso anupādisesaṃ nibbānadhātuṃ anupāpuṇissatīti netaṃ ṭhānaṃ vijjati.

Diṭṭhisampanno mātaraṃ jīvitā voropeyya hatthehi vā pādehi vā suhataṃ kareyyāti netaṃ ṭhānaṃ vijjati, puthujjano mātaraṃ jīvitā voropeyya hatthehi vā pādehi vā suhataṃ kareyyāti ṭhānametaṃ vijjati. Evaṃ pitaraṃ. . . Ahahantaṃ bhikkhuṃ. . . Diṭṭhisampanno puggalo saṅghaṃ bhindeyya saṅghe vā saṅgharājiṃ janeyyāti, netaṃ ṭhānaṃ vijjati. Puthujjano [PTS Page 094] [\q 94/] saṅghaṃ bhindeyya saṅghe vā saṅgharājiṃ

1. Dhammānudhammaṃ, paṭipaṭipanno - sīmu.
Dhammānudhammappaṭipanne - ma. Cha. Saṃ.

2. Sāmīcippaṭipanno - ma. Cha. Saṃ.

[BJT Page 136] [\x 136/]

Janeyyāti ṭhānametaṃ vijjati. Diṭṭhisampanno tathāgatassa duṭṭhacitto lohitaṃ uppādeyya, parinibbutassa vā tathāgatassa duṭṭhacitto thūpaṃ bhindeyyāti netaṃ ṭhānaṃ vijjati. Puthujjano tatāgatassa duṭṭhacitto lohitaṃ uppādeyya, parinibbutassa vā tathāgatassa duṭṭhacitto thūpaṃ bhandeyyā'ti ṭhānametaṃ vijjati. Diṭṭhisampanno aññaṃ sattāraṃ apadiseyya api jīvitahetūti netaṃ ṭhānaṃ vijjati, puthujjano aññaṃ satthāraṃ apadiseyyāti ṭhānametaṃ vijjati. Diṭṭhisampanno ito bahiddhā aññaṃ dakkhiṇeyyaṃ pariyeseyyāti netaṃ ṭhānaṃ vijjati. Putujjano ito bahiddhā aññaṃ dakkiṇeyyaṃ pariyeseyyāti ṭhānametaṃ vijjati. Diṭhisampanno kutuhalamaṅgalena suddhiṃ pacceyyāti netaṃ ṭhānaṃ vijjati. Putujjano kutuhalamaṅgalena suddhiṃ pacceyyāti ṭhānametaṃ vijjati.

Itti rājā cakkavatti siyāti netaṃ ṭhānaṃ vijjati. Puriso rājā cakkavatī siyāti ṭhānametaṃ vijjati. Itthi sakko devānamindo siyāti netaṃ ṭhānaṃ vijjati. Puriso sakko devānamindo siyāti ṭhānametaṃ vijjati. Itthi māro pāpimā siyāti netaṃ ṭhānaṃ vijjati. Puriso māro pāpimā siyāti ṭhānametaṃ vijjati. Itthi mahābrahmā siyāti netaṃ ṭhānaṃ vijjati. Puriso mahābrahmā siyāti ṭhānametaṃ vijjati. Itti tathāgato arahaṃsammāsambuddho siyāti netaṃ ṭhānaṃ vijjati. Puriso tathāgato arahaṃ sammāsambuddho siyāti ṭhānametaṃ vijjati.

Dve tathāgatā ahahanto sammāsambuddhā apubbaṃ acarimaṃ ekissā lokadhātuyā uppajjeyyuṃ dhammaṃ vā deseyyunti netaṃ ṭhānaṃ vijjati. Ekova tathāgato arahaṃ sammāsambuddho ekissā lokadhātuyā uppajjissati dhammaṃ vā desissatīti ṭhānametaṃ vijjati.

Tiṇṇaṃ duccaritānaṃ iṭṭho kanto piyo manāpo vipāko bhavissatīti netaṃ ṭhānaṃ vijjati. Tiṇṇaṃ dūccaritānaṃ aniṭṭho akanto appiyo amanāpo vipāko bhavissatīti ṭhānametaṃ [PTS Page 094] [\q 94/] vijjati. Tiṇṇaṃ sucaritānaṃ aniṭṭho akanto appiyo amanāpo vipākobhavissatīti netaṃ ṭhānaṃ vijjati, tiṇṇaṃ sucaritānaṃ iṭṭho kanto piyo manāpo vipāko bhavissatīti ṭhānametaṃ vijjati.

Aññataro samaṇo vā brāhmano vā kuhako lapako nemittako kuhanalapananemittakattaṃ pubbaṅgamaṃ katvā pañcanīvaraṇe appahāya cetaso upakkilese paññāya dubbalīkaraṇe catusu satipaṭṭhānesu anupaṭṭhitasati viharanto sattabojjhaṅge abhāvayitvā anuttaraṃ sammāsambodhiṃ abisambujjhissatīti netaṃ ṭhānaṃ vijjati. Aññataro samano vā brāhmano vā sabbadosāpagato pañcanīvaraṇo pahāya cetaso upakkilese paññāya dubbalīkaraṇe catusu satipaṭṭhānesu upaṭṭhitasati viharante sattabojjhaṅge bhāvayitvā anuttaraṃ sammāsambodhiṃ abisambujjhissatīti ṭhānametaṃ vijjati. Yaṃ ettha ñāṇaṃ hetuso ṭhānaso anodiso, idaṃ vuccati. Ṭhānāṭhānañāṇaṃ paṭhamaṃ tathāgatabalaṃ. Iti (1)

[BJT Page 138] [\x 138/]

Ṭhānāṭhānagatā sabbe khayadhammā vayadhammā virāgadhammā nirodha dhammā, keci sagagupagā keci apāyūpagā keci nibbānūpagā. Evaṃ bhagavā āha:
1. "Sabbe sattā varissanti maraṇantaṃ hi jīvitaṃ,
Yathākammaṃ gamissanti puññapāpaphalūpagā,

2. Nirayaṃ pāpakammantā puññakammāca suggatiṃ,
Apare ca maggaṃ bhāvetvā parinibbanti anāsavā"ti.

Sabbe sattāti" ariyāca anariyā ca sakkāyapariyāpannā ca sakkāyavītivattā ca; "marissantī"ti dvihi maraṇehi: dandhamaraṇena ca adandhamaraṇena ca; sakkāyapariyāpannānaṃ adandhamaranaṃ sakkāyavīti vattānaṃ dandhamaraṇaṃ. "Maraṇantaṃ hi jīvita"nti khayā āyussa indriyānaṃ uparodhā jīvitapariyanto maraṇapariyanto; "yathākammaṃ gamissantī"ti kammassakatā; "puññapāpaphalūpagā"ti kammānaṃ phaladassāvitā ca avippavāso ca; "nirayaṃ pāpakammantā"ti apuñña saṃkhārā; "puññakammā ca suggati"nti [PTS Page 095] [\q 95/] puññasaṃkhārā sugatiṃ gamissanti; apare ca maggaṃ bhāvatvo parinibbanti anāsavā"ti sabbasaṅkārānaṃ samatikkamanaṃ. Tenāha bhagavā: "sabbe
Sabbe sattāti" ariyāca anariyā ca sakkāyapariyāpannā ca sakkāyavītivattā ca; "marissantī"ti dvihi maraṇehi: dandhamaraṇena ca adandhamaraṇena ca; sakkāyapariyāpannānaṃ adandhamaranaṃ sakkāyavīti vattānaṃ dandhamaraṇaṃ. "Maraṇantaṃ hi jīvita"nti khayā āyussa indriyānaṃ uparodhā jīvitapariyanto maraṇapariyanto; "yathākammaṃ gamissantī"ti kammassakatā; "puññapāpaphalūpagā"ti kammānaṃ phaladassāvitā ca avippavāso ca; "nirayaṃ pāpakammantā"ti apuñña saṃkhārā; "puññakammā ca suggati"nti puññasaṃkhārā sugatiṃ gamissanti; apare ca maggaṃ bhāvatvo parinibbanti anāsavā"ti.
"Sabbe sattā marassanti maraṇantaṃ hi jīvitaṃ
Yathākammaṃ gamissanti puññāpaphalūpagā
Nirayaṃ pāpakammantā"ti

Āgāḷhā ca nijjhāmā ca paṭipadā. "Apare ca maggaṃ bhāvetvā parinibbanti anāsavā"ti majjhimā paṭipadā.

"Sabbe sattā marassanti maraṇantaṃ hi jīvitaṃ
Yathākammaṃ gamissanti puññāpaphalūpagā
Nirayaṃ pāpakammantā"ti
Ayaṃ saṃkileso; evaṃ saṃsāraṃ nibbattayati. "Sabbe sattā marissanti
"Sabbe sattā marassanti maraṇantaṃ hi jīvitaṃ
Yathākammaṃ gamissanti puññāpaphalūpagā
Nirayaṃ pāpakammantā"ti

Ime tayo vaṭṭā: dukkhavaṭṭo kammavaṭṭo kilesavaṭṭo. "Apare ca maggaṃ bhāvetvā parinibbanti anāsavā"ti tiṇṇaṃ vaṭṭānaṃ vivaṭṭanā.

"Sabbe sattā marassanti maraṇantaṃ hi jīvitaṃ
Yathākammaṃ gamissanti puññāpaphalūpagā
Nirayaṃ pāpakammantā"ti
Ādīnavo; "puññakammā ca suggati"nti assādo; "apare ca maggaṃ bhāvetvā parinibbanti anāsavā"ti nissaraṇaṃ.

"Sabbe sattā marassanti maraṇantaṃ hi jīvitaṃ
Yathākammaṃ gamissanti puññāpaphalūpagā
Nirayaṃ pāpakammantā"ti
Hetu ca phalañca; pañcakkhandhā phalaṃ, taṇhā hetu. "Apare ca maggaṃ bhāvetvā parinibbanti anāsavā"ti maggo ca phalañca.

[BJT Page 140] [\x 140/]

"Sabbe sattā marassanti maraṇantaṃ hi jīvitaṃ
Yathākammaṃ gamissanti puññāpaphalūpagā
Nirayaṃ pāpakammantā"ti
Ayaṃ saṃkileso; so saṃkileso tividho: taṇhāsaṃkileso diṭṭhi saṃkileso duccaritasaṃkilesoti. Tattha taṇhāsaṃkileso tīhi taṇhāhi niddisitabbo: kāmataṇhāya bhavataṇhāya vibhavataṇhāya. Yena yena vā pana vatthunā ajjhosito tena teneva niddisitabbo, tassā vitthāro chattiṃsāya taṇhāya jāliniyā vicaritāni. Tatthadiṭṭhisaṃkileso ucchedasassatena niddisitabbo. Yena yena vā pana vatthunā diṭṭhivasena abinivīsati [PTS Page 096] [\q 96/] idameva saccaṃ moghamaññanti tena teneva niddisitabbo. Tassā vitthāro dvāsaṭṭhidiṭṭhigatāni. Tattha duccaritasaṃkileso cetanācetasikakammena niddisitabbo. Tīhi duccaritehi: kāyaduccaritena vacīduccaritena manoduccaritena. Tassa vitthāro dasaakusalakammapathā. "Apare ca maggaṃ bhāvetvā parinibbanti anāsāvā"ti idaṃ vedānaṃ; tayidaṃ vodānaṃ tividhaṃ: taṇhāsaṃkileso samathena visujjhati, so samatho samādhikkhandho. Diṭṭhisaṃkileso vipassanāya visujjhati. Sā vipassanā paññākkhandho. Duccaritasaṃkileso sucaritena visujjhati, taṃ sucaritaṃ sīlakkhandho.

"Sabbe sattā marassanti maraṇantaṃ hi jīvitaṃ
Yathākammaṃ gamissanti puññāpaphalūpagā
Nirayaṃ pāpakammantā"ti

Apuññapaṭipadā, "puññakammā ca suggati"nti puññapaṭipadā; "apare ca maggaṃ bhāvetvā parinibbanti anāsavā?Ti puññapāpasamatikkamapaṭipadā; tattha yā ca puññapaṭipadā yā ca apuññapaṭipadā ayaṃ ekā paṭipadā sabbattha gāminī, ekā apāyesu ekā devesu, yā capuññapāpasamatikkamapaṭipadā, ayaṃ tatthatatthagāminī paṭipadā.

Tayo rāsi: micchāttaniyato rāsi sammattaniyato rāsi aniyato rāsi. Tattha ye ca vicchattaniyato rāsi, ye ca sammattaniyato rāsi ekā paṭipadā tatthatatthagāminī. Tattha yo aniyato rāsi yaṃ sabbatthagāminī paṭipadā. Kena kāraṇena: paccayaṃ labhanto niraye uppajjeyya, paccayaṃ labhanto tiracchānayonisu uppajjeyya, paccayaṃ labhanto [PTS Page 097] [\q 97/] pettivisayesu uppajjeyya, paccayaṃ labhanto asuresu uppajjeyya paccayaṃ labhanto devesu uppajjeyya, paccayaṃ labhanto manussesu uppajjeyya, paccayaṃ labhanto parinibbāyeyya. Tasmāyaṃ sabbatthagāminī paṭipadā, yaṃ ettha ñāṇaṃ hetuso ṭhānaso anodhiso, idaṃ vuccati sabbatthigāminīpaṭipadā ñāṇaṃ, dutiyaṃ tathāgatabalaṃ. Iti(2)

Sabbatthagāminī paṭipadā anekadhātuloko. Tatthatatthagāminī paṭipadā nānādhātuloko. Tattha katamo anekadhātuloko: cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇa dhātu, ghānadhātu gandhadhātu phoṭṭabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu, paṭhavidhātu āpodhātu tejodhātu vāyodhātu ākāsadhātu viññāṇadhātu kāmadhātu byāpādadhātu vihiṃsādhātu nekkhammadhātra abyāpadadhātu avihiṃsādhātu dukkhadhātu domanassadhātu avijjādhātu sukhadhātu somanassadhātu upekkhādhātu rūpadhātu arūpadhātu nirodhadhātu saṅkhāradhātu nibbānadhātu, ayaṃ anekadhātu loko.

Tattha katamo nānādhātuloko: aññā cakkhūdhātu aññā rūpadhātu aññā cakkhuviññāṇadhātu (evaṃ sabbā)aññā nibbānadhātu, yaṃ ettha ñāṇaṃ hetuso ṭhānāso anodhiso, idaṃ vuccati anekadhātunānādhātuñānaṃ tatiyaṃ tathāgatabalaṃ. Iti (3)

Anekadhātunānādhātukassa lokassa yaṃ yadeva dhātu sattā adhimuccanti, taṃ tadeva adiṭṭhahanti abhinivisanti, keci rupādhimuttā keci saddādimuttā keci gandhādhimuttā keci rasādhimuttā keci phoṭṭhabbādimuttā keci dhammādhimuttā keci itthādhimuttā keci purisādhimuttā keci cāgādhimuttā keci [PTS Page 098] [\q 98/] hīnādimuttā keci paṇītādhimuttā keci devādhimuttā keci manussādhimuttā keci nibbānādhimuttā. Yaṃ ettha ñāṇaṃ hetuso ṭhānaso anodhiso "ayaṃ veneyyo ayaṃ na veneyyo ayaṃ saggagāmi ayaṃ duggatigāmī"ti, idaṃ vuccati sattānaṃ nānādhimuttikatāñāṇaṃ catutthaṃ tathāgatabalaṃ iti. (4)

Te yathādhimuttā ca bhavanti, taṃ taṃ kammasamādānaṃ samādiyanti, te chabbidhaṃ kammaṃ samādiyanti: keci lobhavasena, keci dosavasena, ci mohavasena, keci saddhāvasena, keci viriyavasena keci paññāvasena. Taṃ vijjamānaṃ duvidhaṃ saṃsāragāmi ca nibbānagāmi ca.

Tattha yaṃ lobhavasena dosavasena mehavasena ca kammaṃ karoti, idaṃ kammaṃ kaṇhaṃ kaṇhavipākaṃ. Tattha yaṃ saddhāvasena viriyavasena ca kammaṃ karoti. Idaṃ kammaṃ sukkaṃ sukkavipākaṃ. Tattha yaṃ lobhavasena1 dosavasena1 mohavasena1 saddhāvasena ca kammaṃkaroti, idaṃ kammaṃ kanhasukkaṃ kanhasukkavipākaṃ. Tattha yaṃ viriyavasena3 paññāvasena ca kammaṃ karoti, idaṃ kammaṃ akaṇhaṃ asukkaṃ akanhaasukkavipākaṃ kammuttamaṃ kammaseṭṭhaṃ kammakkhayāya saṃvattati.

Cattāri kammāsamādānāni: atthi kammasamādānaṃ paccuppannasukaṃ āyatiṃ ca dukhavipākaṃ, atthi kammasamādānaṃ paccuppannadukkhaṃ āyatiṃ ca sukhavipākaṃ, atthi kammasamādānaṃ paccuppannadukkhañceva āyatiṃ ca dukkhavipākaṃ, atthi kammasamādānaṃ paccuppannasukhañceva āyatiṃ ca sukhavipākaṃ, yaṃ evaṃjātiyaṃ2 kammasamādānaṃ. Iminā puggalena akusalakammasamādānaṃ upacitaṃ avipakkaṃ vipākāya paccupaṭṭhitaṃ, na ca bhabbe abhinibbidā4 [PTS Page 099] [\q 99/] gantunti. Ta bhagavā na ovadati. Yathā devadattaṃ kokālikaṃ sunakkhattaṃ licchaviputtaṃ. Ye vā panaññepi sattā micchattaniyatā.

1. Vasona ca - sīmu. 2. Evaṃ jātikaṃ -sīmu. 3. Viriya vasena ca - sīmu. 4. Abhinibbidhā -sīmu.

[BJT Page 144] [\x 144/]

Imesaṃ ca puggalānaṃ upacitaṃ akusalaṃ na ca tāva pāripūriṃ gataṃ, purā pārapuriṃ gacchati, purā phalaṃ nibbattayati, purā maggaṃ ācārayati, purā veneyyattaṃ samatikkamatīti. Te bhagavā asamatto ovadati, yathā puṇṇañca govatikaṃ acelañca kukkuravatikaṃ. Imassa ca puggalassa akusalakammasamādānāparipūramānaṃ maggaṃ ācārayissati, purā pāripūriṃ gacchati, purā phalaṃ nibbattayati, purā maggaṃ ācārayati, purā veneyyattaṃ samatikkamatīti taṃ bhagavā asamattaṃ ovadati, yathā āyasmantaṃ aṅgulimā
Sabbesaṃ mudumajjhādhimattatā: tattha mudu āneñjābhisaṅkhārā, majjhaṃ avasesakusalasaṅkhārā, adimattaṃ akusalasaṅkhārā. Yaṃ ettha ñāṇaṃ hetuso ṭhānaso anedhiso "idaṃ diṭṭhadhammavedanīyaṃ idaṃ upapajjavedanīyaṃ idaṃ aparāpariyavedanīyaṃ idaṃ nirayavedanīyaṃ idaṃ tiracchānavedanīyaṃ idaṃ pettivisayavedanīyaṃ idaṃ asuravedanīyaṃ idaṃ devavedanīyaṃ idaṃ manussavedanīyaṃ"ti. Idaṃ vuccati atītānāgatapaccuppannānaṃ kammasamādānānaṃ hetuso ṭhānaso anodhiso vipākavemattatāñāṇaṃ pañcamaṃ tathāgatabalaṃ iti. (5)

Tathā1 samādinnānaṃ kammānaṃ samādinnānaṃ jhānānaṃ vimokkhānaṃ samādinaṃ samāpattīnaṃ yaṃ saṃkileso idaṃ vedānaṃ idaṃ vuṭṭhānaṃ evaṃ saṃkilissati evaṃ vodāyati evaṃ vuṭṭhahatīti ñāṇaṃ anāvaraṇaṃ.

Tattha kati jhānāni: [PTS Page 100] [\q 100/] cattāri jhānini. Kati vimokkhā: ekādasa ca aṭṭha ca satta ca tayo ca dve ca. Kati samādhi: tayo samādhi: savitakko avicāro samādhi. Kati samāpattiyo: pañca samāpattiyo: saññāsamāpatti, asaññasamāpatti, nevasaññānāsaññāsamāpatti vubhūtasaññāsamāpatti, 2 nirodhasamāpatti.

Tattha katamo saṃkileso: paṭhamassa jhānassa kāmarāgabyāpādo saṃkileso, ye ca kukkuṭajjhāyī dve paṭhamakā ye vā pana koci hānabhāgiyo samādhi, ayaṃ saṃkileso. Tattha katamaṃ vodānaṃ: nīvaraṇapārisuddhi paṭhamassa jhānassa ye ca kukkuṭajjhāyī dve pacchimakā yo vā pana koci visesabhāgiyo samādhi, idaṃ vodānaṃ. Tattha katamaṃ vuṭṭhānaṃ: yaṃ samāpatti vuṭṭhānakosallaṃ, idaṃ vuṭṭhānaṃ. Yaṃ ettha ñāṇaṃ hetuso ṭhānaso anodhiso, badaṃ vuccati sabbesaṃ jhānavimokkhasamādhisamāpattīnaṃ saṃkilesavodānavuṭṭhānañāṇaṃ chaṭṭhaṃ tathāgatabalaṃ iti (6)

1. Bati tathā-machasaṃ. 2. Vibhūtasamāpatti -sīmu.

[BJT Page 146] [\x 146/]

Tasseva samādhissa tayo dhammā parivārā: indriyāni balāni viriyamiti. Tāni yeva indriyāni viriyavasena balāni bhavanti, adhipateyyaṭṭhena indriyāni, akampiyaṭṭhena balāni. Iti tesaṃ mudumajjhādhimattatā: ayaṃ mudindriyo ayaṃ majjhindriyo ayaṃ tikkhindriyoti. Tattha bhagavā tikkhindriyaṃ saṃkhitena ovādena ovadati, majjhindriyaṃ bhagavā saṃkhittavitthārena ovadati, mudindriyaṃ bhagavā vitthārena odati. Tattha bhagavā tikkhindriyassa mudrakaṃ dhammadesanaṃupadasati majjhindriyassa bhagavā mudutikkhaṃ [PTS Page 101] [\q 101/] dhammadesanaṃ upadisati, mudindriyassa bhagavā tikkhaṃ dhammadesanaṃ upadisati. Tattha bhagavā tikkhindriyassa samathaṃ upadisati, majjhindriyassa bhagavā samathavipassanaṃ upadisati, mudindriyassa bhagavā vipassanaṃ upadisati. Tattha bhagavā tikkhindriyassa nissaranaṃ upadisati, majjhindriyassa bhagavā ādinavaṃ ca nissaraṇañca upadisati, mudindriyassa assādañca ādīnavañca nissaraṇañca upadisati, tattha bhagavā tikkhindriyasasa adhipaññāsikkhāya paññāpayati, majjhindriyassa bhagavā adhicittasikkhāya paññāpayati, mudindriyassa bhagavā adhisīlasikkhāya paññāpayati. Yaṃ ettha ñāṇaṃ hetuso ṭhānaso anodhiso "ayaṃ imaṃ bhamiṃ bhāvanañca gato imāya ca velāya imāya ca anusāsaniyā evaṃ dhātuko cāyaṃ, ayaṃ cassa āsayo ayaṃ ca anusayo" iti. Idaṃ vuccati parasattānaṃ parapuggalānaṃ indriyaparopariyattavemattatāñānaṃ sattamaṃ tathāgatabalaṃ iti. (7)

Tattha yaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo. Dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jitiyo paññāsampi jātiye jātisatampi jātisahassampi jātisatasahassampi anekānipi jātisatāni anekānipi jātisahassāni anekānipi jātisatasahassāni anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsaṃ evaṃnāmo vaeṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto, [PTS Page 102] [\q 102/] so tato cuto amutra udapādiṃ, tatrāpāsaṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkha paṭisaṃvedi evamāyupariyanto, so tato cuto idhupapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

Tattha saggupagesu ca sattesu manussūpagesu ca sattesu apāyū pagesu ca sattesu "imassa paggalassa lobhādaye ussannā alobhādaye mandā, imassa puggalassa alobhādayo ussannā lobhādayo mandā, ye vā pana ussannā ye vā pana mandā, imassa
[BJT Page 148] [\x 148/]

Puggalassa imāni indriyāni upacitāni, imassa puggalassa imāni induyāni anupavitāni, amukāyaṃ vā kappakoṭiyaṃ kappasatasahasse vā kappa sahasse vā kappasate vā kappe vā antarakappe vā upaḍḍhakappe vā saṃvacchare vā upaḍḍhasaṃvacchare vā māse vā pakkhe vā daavase vā muhutte vā, iminā pamādena vā pasādenavā"ti taṃ taṃ bhavaṃbhagavā anussaranto asesaṃ jānāti.

Tattha yaṃ dibbena cakkhunā visuddhena atikkantamānusakena satte passati: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammupage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassabhedā parammaraṇā apāyaṃ duggatiṃ vinīpātaṃ nirayaṃ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā. Tattha saggupagesu ca sattesu -peapāyūpagesu ca sattesu iminā puggalena evarūpaṃ kammaṃ amukāyaṃ kappakoṭiyaṃ upacitaṃ kappasatasahasse vā kappasahasse [PTS Page 103] [\q 103/] vā kappasate vā kappe vā antarakappe vā upaḍḍhakappe vā saṃvacchare vā upaḍḍhasaṃvacchare vā māse vā pakkhe vā divase vā muhutte vā iminā pamādena vāpasādena vāti. Imāni bhagavato dve ñāṇāni pubbenivāsānussati ñāṇañca dibbacakkhūca aṭṭhamaṃ navamaṃ tathāgagabalaṃ iti. (8-9)

Tattha yaṃ sabbaññutā pattā, viditā sabbadhammā, virajaṃ vitamalaṃ uppannaṃ sabbaññutañānaṃ, nihato māro bodhimūle, idaṃ bhagavato dasamaṃ balaṃ sabbāsavaparikkhayaṃ ñāṇaṃ. Dasabalasamannāgatā hi buddhā bhagavantoti. (10)

Niyutto vicayo hārasampato.

3. 2. 3.

Tattha katamo yuttihārasampāto:

"Tasmā rakkhitacitta'ssa sammāsaṅkappagocaro,
Sammādiṭṭhipurekkhāro ñatvāna udayabbayaṃ;
Thīnamiddhābhibhu bhikkhū sabbā duggatiye jahe"ti.

[BJT Page 150] [\x 150/]

"Tasmā rakkitacitta'ssa sammāsaṅkappagocaro"ti rakkhitacitta'ssa sammāsaṅkappagocaro bhavissatīti yujjati, sammāsaṅkappagocaro sammādiṭṭhi bavissatīti yujjati, sammādiṭṭhipurekkhāro viharanto udayabbayaṃ paṭivijjhissatīti yujjati, udayabbayaṃ paṭivijjhanto sabbā duggatiyo jahissatīti yujjati, sabbā duggatiyo jahanto sabbāniduggativinipātabhayāni samatikkamissatīti yujjatīti.

Niyutto yuttīhārasampāto. [PTS Page 104] [\q 104/]

3. 2. 4.

Tattha katamo padaṭṭhāno hārasampāto: "tasmā rakkitacitta'ssa sammāsaṅkappagocaro"ti gāthā "tasmā rakkhitacitta'ssā"ti tiṇṇaṃ sucaritānaṃ padaṭṭhānaṃ; "sammāsaṅkappagocaro"ti samathassa padaṭṭhānaṃ; sammādiṭṭhipurekkhāro"ti vipassanāya padaṭṭhānaṃ; ñatvāna udayabbaya"nti dassanabhūmiyā padaṭṭhānaṃ; "thīnamiddhābhibhu bhikkhū"ti viriyassa daṭṭhānaṃ; "sabbāduggatiyo jahe"ti bhāvanāya daṭṭhānaṃ.

Niyutto daṭṭhāno hārasampāto.

3. 2. 5.

Tattha katamo lakkhano hārasampāto: "tasmā rakkhitacitta'ssa sammāsaṅkappagocaro"ti gāthā. "Tasmā rakkitacitta'ssa sammā saṅkappagocaro"ti idaṃ satindriye gahite gahitāni bhavanti pañcindriyāni. "Sammādiṭṭhipurekkhāro"ti sammādiṭṭhiyā gahitāya gahito bhavati ariyo aṭṭhaṃgiko maggo. Taṃ kissa hetu: sammādiṭṭhito hi sammāsaṅkappo pabhavati, sammāsaṅkappato sammāvācā pabhavati, sammāvācato sammākammanto pabhavati, sammākammantato sammāājīvo pabhavati, sammāājivato sammāvāyāmo pabhavati, sammā vāyāmato sammāsati pabhavati, sammāsatito sammāsamādhi pabhavati, sammāsamādhito sammāvimutti pabhavati, sammāvimuttito sammāvimutti ñāṇadassanaṃ pabhavati.

Niyutto lakkhano hārasampāto. [PTS Page 105] [\q 105/]

3. 2. 6

Tattha katamo catubyūho hārasampāto: "tasmā rakkitacitta'ssa sammāsaṅkappagocaro"ti gāthā. "Tasmā rakkhitacitta'ssā"ti rakkitaṃ paripālīyatīti esā nirutti. Idha bhagavato ko adhippāyo: ye duggatīhi parimuccitukāmā bhavissanti, te dhammacārino bhavissantīti.

[BJT Page 152. [\x 152/] ]

Ayaṃ ettha bhagavato adhippāyo. Kokāliko hi sāriputta moggallānesu theresu cittaṃ padosayitvā mahāpadumaniraye uppanno, bhagavā ca satiārakkhena cetasā samannāgato, suttamhi vuttaṃ: "satiyā cittaṃ rakkitabbaṃ"ti.

Niyutto catubyūho hārasamapāto.

3. 2. 7.

Tattha katamo āvaṭṭo hārasampāto: "tasmā rakkitacitta'ssa sammāsaṅkappagocaro"ti gāthā. "Tasmā rakkhitacitta'ssa sammā saṅkappagocaro"ti ayaṃ samatho; sammādiṭṭhipurekkhāro"ti vipassani; "ñatvāna udayabbaya"nti dukkhapariññā; thīnamuddhābhibhū bhikkhū"tī samudayapahānaṃ; "sabbāduggatiyo jahe"ti ayaṃ nirodho;

Niyutto āvaṭṭo hārasampāto.

3. 2. 8.

Tattha katamo vibhattihārasampāto; "tasmā rakkhitacitta'ssa sammāsaṅkappagocaro"ti gāthā. Kusalapakkho kusalapakkhena niddisitabbo, akusalapakkho akusalapakkhena niddisitabbo.

Niyutto vibhattihārasampāto [PTS Page 106] [\q 106/]
3. 2. 9.

Tattha katamo parivattano hārasampāto: "tasmā rakkhitacitta'ssa sammāsaṅkappagocaro"ti gāthā. Samathavipassanāya bhāvitāya nārodho phalaṃ pariññātaṃ dukkhaṃ samudayo pahīno maggo bhāvito paṭipakkhena.

Niyutto parivattano hārasampāto

3. 2. 10
Tattha katamo vevacanahārasampāto; "tasmā rakkhitacitta'ssa sammāsaṅkappagocaro"ti gāthā. "Tasmā rakkhitacitta'ssā"ti cittaṃ mano viññāṇaṃ manindriyaṃ manāyatanaṃ vijānanā vijānitattaṃ, idaṃ vevacanaṃ "sammāsaṅkappagocaro"tinekkhammasaṅkappo abyāpādasaṅkappo avihiṃsāsaṅkappo, idaṃ vevacanaṃ. "Sammādiṭṭhipurekkhāro"ti sammādiṭṭhi nāma paññāsatthaṃ paññākhaggo paññāratataṃ paññāpajjoto paññāpatodo paññāpāsādo, idaṃ vevacanaṃ.

Niyutto vevacano hārasampāto

[BJT Page 154] [\x 154/]

3. 2. 11.

Tattha katamo paññatti hārasampāto: "tasmā rakkhitacitta'ssa sammāsaṅkappagocaroti"ti gāthā. "Tasmā rakkhitacitta'ssāti padaṭṭhānapaññatti satiyā;sammāsaṅkappagocaro"ti bhāvanāpaññatti samathassa; "sammādiṭṭhi purekkhāro ñatvāna udabbaya"nti dassanabhumiyā nikkhepapaññatti; "thīnamuddhābhibhu bhikkhū"ti samudayassa anavasesapahāna paññatti; "sabbā duggatiyo jahe"ti bhāvanāpaññatti maggassa.

Niyutto paññatti hārasampāto
[PTS Page 107] [\q 107/]
3. 2. 12.

Tattha katamo otaraṇo hārasampāto: "tasmā rakkhitacitta'ssa sammāsaṅkappagocaro"ti gāthā. "Tasmā rakkhitacitta'ssa sammāsaṃkappagocaro sammādiṭṭhipurekkhāro"ti sammādiṭṭhiyā gahitāya gahitāni bhavanti pañcindriyāni. Ayaṃ indriyehi otaraṇā. Tāni yeva indriyāni vijjā. Vijjuppādā avijjānirodho, avijjānirodhā saṅkhāra nirodho, saṅkhāranirodhā viññāṇanirodho, (evaṃ sabbaṃ) ayaṃ paṭiccasamuppādena otaraṇā. Tānīyeva pañcindriyāni tīhi khandhehi saṅgahitāni: sīlakkhandhana samādhikkhandhena paññākkhandhena, ayaṃ khandhehi otaraṇā. Tāni yeva pañcindriyāni saṅkhārapariyāpannāni ye saṅkhārā anāsavā no ca bhavaṅgā, te saṅkhārā dhammadhātusaṅgahitā. Ayaṃ dhātuhi otaraṇā. Sā dhammadhātu dhammāyatanapariyāpannā, yaṃ āyatanaṃ anāsavaṃ no ca bhavaṅgaṃ ayaṃ āyatanehi otaraṇā.

Niyutto otaraṇo hārasampāto

3. 2. 13

Tattha katamo sodhano hārasampāto: "tasmā rakkhitacitta'ssa sammāsaṅkappagocaro"ti gāthā. Yattha ārambho suddho so pañho vissajjito bhavati. Yattha pana ārambho na suddho, na tāca so pañho vissajjito bhavati.

Niyutto sodhano hārasampāto

3. 2. 14.

Tattha katamo adhiṭṭhāno hārasampāto: "tasmā rakkhita citta'ssa sammāsaṅkappagocaro"ti gāthā, "tasmā rakkhitacitta'ssāti ekattatā; cittaṃ mano viññāṇaṃ, ayaṃ vemattatā, "sammāsaṅkappagocaro"ti ekattatā; nekkhammasaṅkappo abyāpadasaṅkappo [PTS Page 108] [\q 108/] avihiṃsāsaṅkappo, ayaṃ vemattatā. Samamādiṭṭhipurekkhāro"ti ekattatā; sammādiṭṭhi nāma yaṃ dukkhe ñāṇaṃ

[BJT Page 156] [\x 156/]

Dukkhasamudaye ñāṇaṃ dukkhanirodhe ñāṇaṃ dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ magge ñāṇaṃ hetusmiṃ ñāṇaṃ hetusamuppannesu dhammesu ñāṇaṃ paccaye ñāṇaṃ paṭiccasamuppannesu dhammesu ñāṇaṃ, yaṃ tattha tattha yathābhūtañāṇadassanaṃ abhisamayo sampaṭivedo saccāgamanaṃ, ayaṃ vemattatā: ñatvāna udayabbaya"nti ekattatā: udayena-avījjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ; (evaṃ sabbaṃ, ) samudayo bhavati, vayena avijjā nirodhā saṅkhāranikarodho saṅkhāranirodhā viññāṇanirodho, (evaṃ sabbaṃ) nirodho hoti. Ayaṃ vemattatā. "Thīnamiddhābhibhu bhikkhū"ti ekattatā, thinaṃ nāma yā cittassa akammaniyatā, middhaṃ nāma yaṃ kāyassa līnattaṃ, ayaṃ vemattatā. "Sabbā duggatiyo jahe"ti ekattatā; devamanusse vā upanidhāya apāyā duggati, nibbānaṃ vā upanidhāya sabbā upapattiye duggati. Ayaṃ vemattatā.

Niyutto adhiṭṭhāno hārasampāto

3. 2. 15.

Tattha katamo parikkhāro hārasampāto: "tasmā rakkhitacitta'ssa sammāsaṅkappagocaro"ti gāthā ayaṃ samathavipassanāya parikkhāro.

Niyutto parikkhāro hārasampāto

3. 2. 16.

Tattha katamo samāropano hārasampāto:

"Tasmā rakkhitacitta'ssa sammāsaṅkappagocaro,
Sammādiṭṭhipurekkhāro ñatvāna udayabbayaṃ;
Thīnamiddhābhibhu bhikkhu sabbā duggatiyo jahe"ti. [PTS Page 109] [\q 109/]

"Tasmā rakkhitacitta'ssā"ti tiṇṇaṃ sucaritānaṃ padaṭṭhānaṃ, citte rakkhite taṃ rakkitaṃ bhavati kāyakammaṃ vacīkammaṃ manokammaṃ. "Sammādiṭṭipurekkhāroti sammādiṭṭhiyā bāvitāya bāvito bhavati ariye aṭṭhaṅgito maggo, kena kāraṇena: sammādiṭṭhito hi sammāsaṅkappo pabhavati, sammāsaṅkappato sammāvācā pabhavati, sammāvācāto sammāmmanto pabhavati, sammākammantato sammā ājīvo pabhavati, sammāājīvato sammāvāyāmo pabhavati, sammāvāyāmato sammāsati pabhavati, sammāsatito sammāsamādhi pabhavati, sammāsamādhito sammāvimuttiñāṇadassanaṃ pabhavati, ayaṃ anupādiseso puggaloanupādisesā ca nibbanadhātu.

Nuyutto samāropano hārasampāto

Tenāha āyasmā mahākaccāno:

"Soḷasa hārā paṭhamaṃ disalocanena disā viloketvā,
Saṃkhipiya aṅkusena hi nayehi tīhā niddise sutta"nti.

Nuyutto hārasampāto

[BJT Page 158] [\x 158/]

Nayasamūṭṭhānaṃ.

3. 3. 1-5

Tattha katamaṃ nayasamuṭṭhānaṃ: pubbā koci na paññāyati avijjāya ca bhavataṇhāya ca. Tatthaavijjā nīvaranaṃ, taṇhāsaṃyojanaṃ. Avijjānīvaraṇā sattā avijjāsaṃyutta1 avijjāpakkhena vicaranti. Te vuccanti "diṭṭhicaritā"ti, taṇhāsaṃyojanā sattā taṇhāsaṃyuttā2 taṇhāpakkhena vicaranti, te vuccanti "taṇhācaritā"ti. [PTS Page 110] [\q 110/] diṭṭhicaritā ito bahiddhā pabbajitā attakilamathānuyogamanuyuttā viharanti taṇhācaritā ito bahiddhā pabbajitā kāmesu kāmasukhallikānuyogamanuyuttā viharanti.

Tattha kiṃ kāraṇaṃ yaṃ diṭṭhicaritā ito bahiddhā pabbajitā attakilamathānuyogamanuyuttā viharanti, taṇhācaritā ito bahiddhā pabbajitā kāmesu kāmasukhallikānuyogamanuyuttā viharanti: ito bahiddhā natthi saccavacatthānaṃ, kuto catusaccappakāsanā samathavipassanākosallaṃ vā upasamasukhappatti vā. Upasamasukhassa anabhiññā viparītacetā evamāhaṃsu: natthi sukhena sukhaṃ, dukkhena nāma sukhamadhigantabbaṃ, yo kāme paṭisevati so lokaṃ vaḍḍhayati, yo lokaṃ vaḍḍhayati so bahuṃ puññaṃ pasavatī"ti. Te evaṃsaññi evaṃdiṭṭhi dukkhena sukhaṃ patthayamānā kāmesu puññasaññi attakilamathānuyogamanuyuttā ca viharanti kāmasukhallikānuyogamanuyuttā ca.

Te tadabhiññā santā rogameva vaḍḍhayanti gaṇḍameva vaḍḍhayanti sallameva vaḍḍhayanti. Te rogābhitunnā gaṇḍapaṭipīḷitā sallānuviddhā nirayatiracchānayonipetāsuresu ummujjanimmujjāni karontā ugghātanigghātaṃ paccanubhontā rogagaṇḍasallabhesajjaṃ na vindanti. Tattha attakilamathānuyogo kāmasukhallikānuyogo ca saṃkileso, samathavipassanā vodānaṃ, attakilamathānuyogo kāmasukhallikānu yogo ca rogo; samathavipassanā roganigghātakabhesajjaṃ attakilamathānuyogo kāmasukhallikānuyogo ca gaṇḍo, samathavipassanā gaṇḍanigghātakabhesajjaṃ. Attakilamathānuyogo kāmasukhallikānuyogo ca sallo, samathavipassanā salluddharaṇabhesajjaṃ.

Tattha saṃkileso dukkhaṃ, tadabhisaṅgo taṇhā samudayo, taṇhānirodho dukkhanirodho, samathavipassanā dukkhanirodhagāminī paṭipadā. [PTS Page 111] [\q 111/] imāni cattārī saccāni: dukkhaṃ pariññeyyaṃ samudayo pahātabbo maggo bhāvetabbo nirodho sacchikātabbo.

1. Avijjāya saṃyuttā - sīmu 2. Taṇhāya saṃyuttā-sīmu.

[BJT Page 160] [\x 160/]

Tattha diṭṭhicaritā rūpaṃ attato upagacchanti, vedanaṃ attato upagacchanti, saññaṃ attato upagacchanti, saṅkhāre attato upagacchanti viññāṇaṃ attato upagacchanti, taṇhā caritā rūpavantaṃ attānaṃ upagacchanti, attani vā rūpaṃ rūpasmiṃ vā attānaṃ, vedanāvantaṃ attānaṃ upagacchanti, saññāvantaṃ attānaṃ upagacchanti, saṅkhāravantaṃ attānaṃ upagacchanti, viññāṇavantaṃ attānaṃ upagacchanti, attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ. Ayaṃ vuccati visativatthukā sakkāyadiṭṭhi.

Tassā paṭipakkho lokuttarā sammādiṭṭhi, anvāyikā sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi, ayaṃ ariyo aṭṭhaṅgiko magge. Te tayo khandhā: sīlakkhandho samādhikkhandho paññākkhandho. Silakkhandho samādhikkhandho ca samato, paññākkhandho vipassanā. Tattha sakkāyo dukkhāṃ, sakkāyasamudayo dukkhasamudayo, sakkāyanirodho dukkha nirodho, ariyo aṭṭhaṅgiko maggo dukkhanirodhagāminīpaṭipadā. Imāni cattāri saccāni, dukkhaṃ pariññoyyaṃ samudayo pahātabbo maggo bhāvetabbo nirodho sacchikātabbo.

Tattha ye rūpaṃ attato upagacchanti, vedanaṃ attato upagacchanti, saññaṃ attato upagacchanti, saṅkhāre attato upagacchanti viññāṇaṃ attato upagacchanti, ime vuccanti, 'ucchedavādino'ti ye rūpavantaṃ attānaṃ upagacchanti, attani vā rūpaṃ rūpasmiṃ vā attānaṃ, vedanāvantaṃ attānaṃ upagacchanti, saññāvantaṃ attānaṃ upagacchanti, saṅkhāravantaṃ attānaṃ upagacchanti, viññāṇavantaṃ attānaṃ upagacchanti, attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ, ime vuccanti 'sassatavādino'ti.

Tattha ucchedasassatavādi ubho antā, ayaṃ saṃsārappavatti. [PTS Page 112] [\q 112/] tassa paṭipakkho majjhimā paṭipādā ariyo aṭṭhaṅgiko maggo , ayaṃ saṃsāranivatti. Tattha pavanti dukkhaṃ, tadabhisaṅgo taṇhā samudayo, taṇhānirodo dukkhanirodho, ariyo aṭṭhaṅgiko maggo dukkha nirodhagāminī paṭipadā, imāni cattāri saccāni. Dukkhaṃ pariññeyyaṃ samudayo pahātabbo maggo bhāvetabbo nirodho sacchikātabbo.

Tattha ucchedasassataṃ samāsato visativatthukā sakkāyadiṭṭhi, vitthārato dvāsaṭṭhi diṭṭhigatāni, tesaṃ paṭipakkho tevattālīsaṃ bodhipakkhiyā dhammā, aṭṭha vimokkhā, dasa kasiṇāyatanāni. Dvāsaṭṭhi diṭṭhigatāni mohajālaṃ anādi anidhanappavattaṃ. Tetālīsaṃbodi pakkhiyā dhammā ñāṇavajiraṃ mohajālappadāḷanaṃ. Tattha moho avijjā, jālaṃ bhavataṇhā. Tena vuccati: "pubbā koṭi na paññāyati avijjaya ca bhavataṇhāya cā"ti.

[BJT Page 162] [\x 162/]

Tattha diṭṭhicarito asmiṃ sāsane pabbajito sallekhānusantata vutti bhavati sallekhe tibbagārave, taṇhācarito asmiṃ sāsāne pabbajito sikkhānusantatavutti bhavati sikkhāya tibbagāravo, diṭṭhicarito sammattaniyāmaṃ okkamanto dhammānusārī bhavati, taṇhācarito sammattaniyāmaṃ okkamanto saddhānusārī bhavati, diṭṭhicarito sukhāya paṭipadāya dandhābhiññāya khippābhiññāya ca niyyāti, taṇhācarito dukkhāya paṭipadāya dandhabhiññāya khippābhaññāya ca niyyāti, tattha kiṃ kāraṇaṃ: yaṃ taṇhācarito dukkhāya paṭipadāya dandhābhiññāya khippābhiññāya ca niyyāti, tassa hi kāmā apariccattā bhavanti. [PTS Page 113] [\q 113/] so kāmehi viveciyamāno dukkhena paṭinissarati dandhaṃ ca dhammaṃ ājānāti. Yo panā'yaṃ diṭṭhicarito, ayaṃ ādito yeva kāmehi anatthiko bhavati. So tato viveciyamāno khippañca paṭinissarati khippañca dhammaṃ ājānāti.

Dukkhāpi paṭipadā duvidhā: dandhābhiññā ca khippābhiññā ca. Sukhāpi paṭipadā duvidhā: dandhābhiññā ca: khippābiññā ca. Sattāpi duvidhā: mudindriyāpi tikkhindriyāpi. Ye mudindriyā te dandhaṃ ca paṭinissaranti, dandhañca dhammaṃ ājānanti, ye tikkhindriyā te khippañca paṭinissaranti, khippañca dhammaṃ ājānanti. Imā catasso paṭipadā, ye hi keci nīyiṃsu vā niyyanti vā nīyissanti vā, te imāhi eva catūhi paṭipadāhi. Evaṃ ariyā catukkamaggaṃ paññāpenti abudhajanasevitāya bālakantāya rattavāsiniyā vanduyā bhavataṇhāya āvaṭṭanatthaṃ. Ayaṃ vuccati nandiyāvaṭṭassa nayassa bhūmiti. Tenāha: "taṇhañca avijjampi ca samathenā"ti.

"Veyyākaraṇesu hi ye kusalā'kusalā"ti te duvidhena upaparikkitabbā: lokavaṭṭānusārīca lokavivaṭṭānusārī ca. Vaṭṭaṃ nāma saṃsāro, vivaṭṭaṃ nibbānaṃ, kammakilesā hetu saṃsārassa. Tattha kammaṃ cetanā cetasikañca niddisitabbaṃ. Taṃ kathaṃ daṭṭhabbaṃ: upacayena1 sabbepi kilesā catūhi vipallāsehi niddisitabbā. Te kattha daṭṭhabbā: dasavatthuke kilesapuñje. [PTS Page 114] [\q 114/]

Katamāni dasa vatthūni: cattāro āhārā cattāro vipallāsā cattāri upādānāni cattāro yogā cattāro ganthā cattāro āsavā cattāro oghā catatāro sallā catasso viññāṇaṭṭhitiyo cattāri agatigamanāni. Paṭhame āhāre paṭhamo vipallāso, dutiye āhāre dutiye vipallāso, tatiye āhāme tatiyo vipallāso, catutthe āhāre catuttho vipallāso. Paṭhame vipallāse paṭhamaṃ upādānaṃ, ndutiye vipallāse dutiyaṃ upādānaṃ, tatiye vipallāse tatiyaṃ upādānaṃ. Catutthe vipallāse catutthaṃ upādānaṃ. Paṭhame upādāne paṭhame yogo, dutiye upādāne dutiyo yogo, tatiye upādāne tatiyo yogo, catutthe upādāne catuttho yogo. Paṭhame yoge paṭhamo gantho, dutiye yoge dutiyo

1. Upacayo-sīmu.

[BJT Page 164] [\x 164/]

Gantho, tatiye yoge tatiyo gantho, catutthe yoge catuttho gantho. Paṭhame ganthe paṭhamo āsavo, dutiye ganthe dutiyo āsavā, tatiye ganthe tatiyo āsavo, catutthe ganthe catuttho āsavo. Paṭhame āsave paṭhamo ogho, dutiye āsave dutiyo ogho, tatiye āsave tatiye ogho, catutthe āsave catuttho ogho. Paṭhame oghe paṭhamo sallo, dutiye oghe dutiye sallo. Tatiye oghe tatiyo sallo, catutthe oghe catuttho sallo, paṭhame salle paṭhamā viññāṇaṭṭhiti, dutiye salle dutiyā viññāṇaṭṭhiti, tatiye salle tatiyā viññāṇaṭṭhiti, catutthe salle catutthoviññāṇaṭṭhiti. Paṭhamāyaṃ viññāṇaṭṭhitiyaṃ paṭhamaṃ agatigamanaṃ, dutiyāyaṃ viññāṇaṭṭhitiyaṃ dutiyaṃ agatigamanaṃ, tatiyāyaṃ viññāṇaṭṭhitiyaṃ tatiyaṃ agatigamanaṃ, catutthiyaṃ1 viññāṇaṭṭhitiyaṃ catutthaṃ agatigamanaṃ.

Tattha yo ca kabaḷiṃkāro2, āhāro yo ca phasso āhāro, ime taṇhācaritassa puggalassa upakkilesā, ye ca manosañcetanāhāro ye ca viññāṇāhāro, me diṭṭhicaritassa puggalassa upakkilesā, tattha ye ca 'asubhe subha'nti vipallāso, ye ca 'dukkhe sukha)nti vipallāso. Ime taṇhācaritassa puggalassa upakkilesā. Yo ca 'anicce nicca'nti vipallāso yo ca 'anattani attā'ti vipallāso ime diṭṭhicaritassa puggalassa upakkilesā. [PTS Page 115] [\q 115/] tattha yañca kāmupādānaṃ yañca bhavupādānaṃ, ime taṇhācaritassa puggalassa upakkilesā. Yañca diṭṭhūpādānaṃ yañca attavādūpādānaṃ, ime diṭṭhicaritassa puggalassa upakkilesā. Tattha yo ca kāmayogo yo ca bhavayogo, ime taṇhācaritassa puggalassa upakkilesā. Ye ca diṭṭhiyogo yo ca avijjāyego, ime diṭṭhicaritassa puggalassa upakkilesā. Tattha yo ca abhijjhā kāyagantho yo ca byāpādo kāyagantho, ime taṇhācaritassa puggalassa upakkilesā. Ye ca parāmāsakāyagantho ye ca idaṃ saccābhinivesakāyagantho, ime diṭṭhicaritassa puggalassa upakkilesā tattha yo ca kāmāsavo yo ca bhavāsavo, imetaṇhācaritassa puggalassa upakkilesā. Ye ca diṭṭhāsavo yo ca avijjāsavo, ime diṭṭhicaritassa puggalassa upakkilesā. Tattha yo ca kāmogho yo ca bhavogho, ime taṇhācaritassa puggalassa upakkilesā. Yo ca diṭṭhogho yo ca avijjogho, ime diṭṭhicaritassa puggalassa upakkilesā. Tattha yo ca rāgasallo yo ca dosasallo, ime taṇhācaritassa puggalassa upakkilesā. Ye ca mānasallo yo ca mohasallo ime diṭṭhicaritassa puggalassa upakkilesā. Tattha yā ca rūpupagā viññāṇaṭṭhiti yā ca vedanūpagā viññāṇaṭṭhiti, ime taṇhācaritassa puggalassa upakkilesā. Yā ca saññūpagā viññāṇaṭṭhiti yā ca saṅkhārūpagā viññāṇaṭṭiti, ime diṭṭhicaritassa puggalassa upakkilesā. Tattha yañca chandā agatigamanaṃ yañca dosā agatigamanaṃ, ime taṇhācaritassa puggalassa upakkilesā. Yañca bhayā agatigamanaṃ yañca mohā agatigamanaṃ, ime diṭṭhicaritassa puggalassa upakkilesā.

1. Catutthāyaṃ-sīmu. 2. Kabaḷīkāro-machasaṃ.

[BJT Page 166] [\x 166/]

Tattha kabaḷiṅkāre āhāme asubhe subhanti vipallāso, phasse āhāre dukkhe sukhanti vipallāso. Viññāṇe āhāre anicce niccanti vipallāso manosañcetanāya āhāre anattani attāni vipallāso.

Paṭhame vipallāse ṭhito kāme upādiyati, idaṃ vuccati kāmūpādānaṃ. Dutiye vipallāse ṭhito anāgataṃ bhavaṃ [PTS Page 116] [\q 116/] upādiyati, idaṃ vuccati bhavūpādānaṃ. Tatiye vipallāse ṭhito saṃsārābhinandiniṃ diṭṭhiṃ upādiyati, idaṃ vuccati diṭṭhūpādānaṃ. Kassidaṃ1 upādiyati, idaṃ vuccati attavādūpādānaṃ.

Kāmūpadānena kāmehi saṃyujjati, ayaṃ vuccati kāmayogo. Bhavupādānena bhavehi saṃyujjati, ayaṃ vuccati bhavayogo. Diṭṭhūpādānena pāpikāya diṭṭhiyā saṃyujjati, ayaṃvuccati diṭṭhiyogo. Attavādūpādānena avijjāya saṃyujjati, ayaṃ vuccati avijjāyego.

Paṭhame yoge ṭhito abhijjhāya kāyaṃ ganthati, ayaṃ vuccati abhijjhākāyagattho. Dutiye yoge ṭhito byāpādena kāyaṃ ganthati, ayaṃ vuccati pyāpādakāyagantho. Tatiye yoge ṭhito parāmāsena kāyaṃ ganthati, ayaṃ vuccati parāmāsakāyagantho. Catutthe yoge ṭhito idaṃ saccābhinivesena kāyaṃ ganthati, ayaṃ vuccati idaṃsacchābhinivesakāyagantho.

Tassa evaṃ ganthitā kilesā āsavanti, kuto ca vuccati 'āsavantī'ti2, anusayato vāpariyuṭṭhānato vā. Tattha abhijjhākāyaganthena kāmāsavo, byāpādakāyaganthena bhavāsavo, parāmāsakāyaganthena diṭṭhāsavo, idaṃ saccābhinivesakāyaganthena avijjāsavo.

Tassa ime cattāro āsavā vepullaṃ gatā oghā bhavanti, iti āsavavepullā oghavepullaṃ. Tattha kāmāsavena kāmogho, bhavāsavena bhavogho, diṭṭhāsavena diṭṭhogho, avijjāsavena avijjogho.

Tassa ime cattāro oghā anusayasahagatā ajjhāsayamanupaviṭṭhā. Hadayaṃ āhacca tiṭṭhanti, tena vuccanti "sallā"iti. Tattha kāmo ghena rāgasallo, bhavoghena dosasallo, diṭṭhoghena mānasallo, avijoghena mohasallo.

1. Kappiyaṃ -sīmu, machasaṃ 2. Assavattā-ne a.

[BJT Page 168] [\x 168/]

Tassa imehi catūhi sallehi pariyādinnaṃ viññāṇaṃ catusu dhammesu saṇṭhahati. Rūpe vedanāya saññāya saṅkhāresu. Tattha rāgasallena nandūpasevanena viññāṇena [PTS Page 117] [\q 117/] rūpūpagā viññāṇaṭṭhiti, dosasallena nandupasecanena viññāṇena vedanūpagā viññāṇaṭṭhiti, mānasallena nandūpasecanena viññāṇena saññūpagā viññāṇaṭṭhiti, mohasallena nandūpasecanena viññāṇena saṅkhārūpagā viññāṇaṭṭhiti.

Tassa imāhi catūhi viññāṇaṭṭhiti upatthaddhaṃ viññāṇaṃ catūhi dhammehi agatiṃ gacchati chandā dosā bhayā mohā. Tattha rāgena chandāgatiṃ gacchati, dosena dosāgatiṃ gacchati, bhayena bhayāgatiṃ gacchati, mohena mohāgatiṃ gacchati. Iti kho tañca kammaṃ ime ca kilesā. Esa hetu saṃsārassa. Evaṃ sabbe kilesā catūhi vipallāsehi niddisitabbā.

Tattha imā catasso disā: kabaḷiṃkāro āhāro asubhe subhanti vipallāso kāmūpānaṃ kāmayogo abhijjhākāyagantho kāmāsavo kāmogho rāgasallo rūpūpagā viññāṇaṭṭhiti chandā agatigamananti paṭhamā disā.

Phasso āhāro dukkhe sukhanti vipallāso bhavūpādānaṃ bhavayogo byāpādakāyagantho bhavāsavo bhavogho dosasallo vedanūpagā viññāṇaṭṭhiti dosā agatigamananti dūtiyā disā.

Viññāṇāhāro anicce niccanti vipallāso diṭṭhūpādānaṃ diṭṭhiyogo parāmāsakāyagantho diṭṭhāsavo diṭṭhogho mānasallo saññūpagā viññāṇaṭṭhiti bhayā agatigamananti tatiyā disā.

Manosañcetanāhāro anattani attāti vipallāso attavādūpādānaṃ avijjāyogo idaṃsaccābhinivesakāyagantho avijjāsavo avijjogho mohasallo saṅkhārūpagā viññāṇaṭṭhiti mohā agatigamananti catuttha disā.

Tattha yo ca kabaḷiṅkhāro āhāro yo ca asubhe subhanti vipallāso kāmūpādānaṃkāmayogo abhijjhākāyagantho kāmāsavo kāmogho rāgasallo rapūpagā viññāṇaṭṭhiti chandā agatigamananti imesaṃ dasannaṃ suttānaṃ eko attho byañjanameva nānaṃ, ime rāgacaritassa puggalassa upakkilesā. [PTS Page 118] [\q 118/]

Tattha yo ca phasso āhāro yo ca dukkhe sukhanti vipallāso bhavūpādānaṃ bhavayogo byāpādakāyagantho bhavāsavo bhavogho dosasallo vedanūpagā viññāṇaṭṭhiti dosā agatigamananti imesaṃ dasannaṃ suttānaṃ eko attho byañjanamevanānaṃ, ime dosa caritassa puggalassa upakkilesā.

[BJT Page 170] [\x 170/]

Tattha yo ca viññāṇāhāro yo ca anicce niccanti vipallāso diṭṭhūpādānaṃ diṭṭhayogo parāmāsakāyagantho diṭṭhāsavo diṭṭhogho mānasallo saññūpagā viññāṇaṭṭhiti bhayā agatigamananti imesaṃ dasannaṃ suttānaṃ eko attho byañcanameva nānaṃ, ime diṭṭhicaritassa mandassa upakkilesā.

Tattha yo ca manosañcetanāhāro ye ca anattani attāti vipallāse attavādūpādānaṃ avijjāyogo idaṃsaccābhinivesakāya gantho avijjāsavo avijjegho mohasallo saṅkhārūpagā viññāṇaṭṭhiti mohā agatigamananti imesaṃ dasannaṃ suttānaṃ eko attho byañjanameva nānaṃ, ime diṭṭhicaritassa udatthassa upakkilesā.

Tattha yo ca kabaḷiṃkārāhāro yo ca phasso āhāro, ime appanihitena vimokkhamukhena pariññaṃ gacchanti, viññāṇāhāro suññatāya, manosañcetanāhāro animittena.

Tattha yo ca asubhe subhanti vipallāso yo ca dukkhe sukhanti vipallāso, imo appaṇihitena vimokkhamūkhena pahānaṃ abbhatthaṃ gacchanti, anicce niccanti vipallāso suññatāya, anattani attāni vupallāso animuttena.

Tattha kāmūpādānaṃ ca bhavūpādānaṃ ca appaṇihitena vimokkhamūkhena pahānaṃ gacchanti, diṭṭhūpādānaṃ suññatāya, attavādūpādānaṃ animittena.

Tattha kāmayogoca bhavayogoca appaṇihitena vimokkhamukhena pahānaṃ gacchanti, diṭṭhiyogo suññatāya, avijjāyogo animittena.

Tattha abhijjhākāyagantho ca byāpādakāyagantho ca appaṇihitena vimokkhamūkhena pahānaṃ gacchanti, [PTS Page 119] [\q 119/] parāmāsakāyagantho suññatāya, idaṃ saccābhinivesakāyagantho animittena.

Tattha kāmāsavo ca bhavāsavo ca appaṇihitena vimokkhamukhena pahānaṃ gacchanti, diṭṭhāsavo suññatāya, avijjāsavo animittena.

Tattha kāmogho ca bhavogho ca appaṇihitena vimokkhamukhena pahānaṃ gacchanti, diṭṭhogho suññatāya, avijjogho animittena.

Tattha rāgasallo ca dosasallo ca appaṇihitena vimokkhamukhena pahānaṃ gacchanti, mānasallo suññatāya, mohasallo animuttena.

Tattha rūpūpagā ca viññāṇaṭṭhiti vedanūpagā ca viññāṇaṭṭhiti appaṇihitena vimokkhamukhena pariññaṃ gacchanti, saññūpagā suññatāya, saṅkhārūpagā animittena.

[BJT Page 172] [\x 172/]

Tattha chandā ca agatigamanaṃ dosā ca agatigamanaṃ appaṇihitena vimokkhamukhena pahānaṃ gacchanti, bhayā agatigamanaṃ suññatāya, mohā agatigamanaṃ animittana vimokkhamukhena pahānaṃ gacchanti.

Iti sabbe lokavaṭṭānūsārino dhammā nīyanti telokā tīhi vimokkhamukhehīti. Tatīradaṃ nīyānaṃ catasso paṭipadā cattāro satipaṭṭhānā cattāri jhānāni cattāro vihārā cattāro sammappadhānā cattāro acchariyā abbūtā dhammā cattārī adhiṭṭhānāni catasso samādhibhāvanā cattāro sukhabhāgiyā dhammā catasso appamāṇā.

Paṭhamā paṭidā paṭhamaṃ satipaṭṭhānaṃ, dutiyā paṭipadā dutiyaṃ satipaṭṭhānaṃ, tatiyā paṭipadā tatiyaṃ satipaṭṭhānaṃ, catutthā paṭipadā catutthaṃ satipaṭṭhānaṃ. Paṭhamaṃ satipaṭṭhānaṃ paṭhamaṃ jhānaṃ, dutiyaṃ satipaṭṭhānaṃ dutiyaṃ jhānaṃ, tatiyaṃ satipaṭṭhānaṃ tatiyaṃ jhānaṃ, catutthaṃ satipaṭṭhānaṃ catutthaṃ jhānaṃ. Paṭhamaṃ jhānaṃ paṭhamo vihāro, dutiyaṃ jhānaṃ dutiyo vihāro, tatiyaṃ jhānaṃ tatiyo vihāro, catutthaṃ jhānaṃ catuttho vihāro. Paṭhamo vihāro paṭhamaṃ sammappa dhānaṃ, dutiyo dutiyaṃ, tatiyo tatiyaṃ, catuttho [PTS Page 120] [\q 120/] vihāro catutthaṃ sammappadhānaṃ paṭhamaṃ sammappadhānaṃ paṭhamo acchariyo abbhūto dhammo, dutiyaṃ dutiyo, tatiyaṃ tatiyo, catutthaṃ sammappadhānaṃ catuttho acchariyo abbhuto dhammo. Paṭhamo acchariyo abbhūto dhammo paṭhamaṃ adhiṭṭhānaṃ, dutiyo acchariyo abbhūto dhammo dutiyaṃ adhiṭṭhānaṃ, tatiyo acchariyo abbhūto dhammo tatiyaṃ adiṭṭhānaṃ, catuttho acchariyo abbhuto dhammo catutthaṃ adhiṭṭhānaṃ. Paṭhamaṃ adhiṭṭhānaṃ paṭhamā samādhibhāvanā, dutiyaṃ adhiṭṭhānaṃ dutiyā samādhibhāvanā, tatiyaṃ adiṭṭhānaṃ tatiyā samādhibhāvanā, catutthaṃ adiṭṭhānaṃ catutthā samādhibhāvanā. Paṭhamā samādhibhāvanā paṭhamo sukhabhāgiyo dhammo, dutiyā samādhibhāvanā dutiyo sukhabhāgiyo dhammo, tatiyā samādhibhāvanā tatiyo sukhabhāgiyo dhammo, catutthā samādhibhāvanā catuttho sukhabhāgiyo dhammo. Paṭhamo sukhabhāgayo dhammo paṭhamaṃ appamāṇaṃ, dutiyo sukhabhāgiyo dhammo dutiyaṃ appamāṇaṃ, tatiyo sukhabhāgiyo dhammo tatiyaṃ appamāṇaṃ, catuttho sukhabhigiyo dhammo catutthaṃ appamāṇaṃ.

Paṭhamā paṭipādā bhāvitā bahulīkatā paṭhamaṃ satipaṭṭhānaṃ paripūreti, dutiyā paṭipadā bhāvitā pahulīkatā dutiyaṃ satipaṭṭhānaṃ paripūreti. Tatiyā paṭipadā bhāvitā pahulīkatā tatiyaṃ satipaṭṭhānaṃ paripūreti. Catutthā paṭipadā bhāvitā pahulīkatā catutthaṃ satipaṭṭhānaṃ paripūreti. Paṭhamo satipaṭṭhāno bhāvito bahulīkato paṭhamaṃ jhānaṃ paripūreti, dutiyo satipaṭṭhāno bhāvito bahulīkato dutiyaṃ jhānaṃ paripūreti, tatiyo satipaṭṭhāno bhāvito bahulīkato tatiyaṃ jhānaṃ paripūreti, catuttho satipaṭṭhāno bhāvito bahulīkato catutthaṃ jhānaṃ paripūreti, paṭhamaṃ jhānaṃ bhāvitaṃ bahulīkataṃ paṭhamaṃ vihāraṃ paripūreti, dutiyaṃ jhānaṃ bhāvitaṃ bahulīkataṃ dutiyaṃ vihāraṃ paripūreti, tatiṃ jhānaṃ bhāvitaṃ pahulīkataṃ tatiyaṃ vihāraṃ paripūreti, catutthaṃ jhānaṃ bhāvitaṃ [PTS Page 121] [\q 121/] pahulīkataṃ catutthaṃ vihāraṃ paripūreti, paṭhamo vihāro bhāvito bahūlīkato anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādaṃ paripūreti, dutiyo vihāro bhāvito bahulīkato uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānaṃ paripūreti tatiyo vihāro bhāvito

[BJT Page 174] [\x 174/] bahulīkato anuppannānaṃ pāpakānaṃ kusalānaṃ dhammānaṃ uppādaṃ paripūreti, catutthe vihāro bhāvito bahulīkato uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiṃ asammosaṃ bhiyyobhāvaṃ paripūreti, paṭhamaṃ sammappadhānaṃ bhāvitaṃ bahulīkataṃ mānappahānaṃ paripūreti, dutiyaṃ sammappadhānaṃ bhāvitaṃ bahulīkataṃ ālayasamugghātaṃ paripūreti, tatiyaṃ sammappadhānaṃ bhāvitaṃ bahulīkataṃ avijjāpahānaṃ paripūreti, catutthaṃ sammappadhānaṃ bhāvitaṃ bahulīkataṃ bhavūpasamo bhāvito paripūreti, mānapahānaṃ bhāvitaṃ bahūlīkataṃ saccādhiṭṭhānaṃ paripūreti, ālayasamugghāto bhāvito bahūlīkato cāgādhiṭṭhānaṃ paripūreti, avijjāpahānaṃ bhāvitaṃ bahulīkataṃ paññādhiṭṭhānaṃ paripūreti, bhavūpasamo bhāvito pahulīkato upasamādhiṭṭhānaṃ paripūreti, saccādhiṭṭhānaṃ bhāvitaṃ bahulīkataṃ chanda samādhiṃ paripūreti, cāgādiṭṭhānaṃ bhāvitaṃ bahulīkataṃ viriyasamādhiṃ paripūreti, paññādhiṭṭhānaṃ bhāvitaṃ bahulīkataṃ cittasamādhiṃ paripūreti, upasamādhiṭṭhānaṃ bhāvitaṃ bahulīkataṃ vīmaṃsāsamādhiṃ paripūreti, chandasamādhi bhāvito bahulīkato indriyasaṃvaraṃ paripūreti, viriyasamādhi bhāvito bahulīkato tapaṃ paripūreti, cittasamādhi bhāvito bahulīkato buddhi paripūreti, vīmaṃsāsamādhi bhāvito bahulīkato sabbūpadhi paṭinissaggaṃ paripūreti. Indriyasaṃvaro bhāvito pahulīkato mettaṃ paripūreti, tapo bhāvito bahulīkato karuṇaṃ paripūreti, buddhi bhāvitā pahulīkatā muditaṃ paripūreti, sabbūpadhipaṭinissaggo bhāvito bahulīkato upekkhaṃ paripūreti.

Tattha imā catasso disā; paṭhamā paṭipadā paṭhamo satipaṭṭhāno paṭhamaṃ jhānaṃ paṭhamo vihāro paṭhamo sammappadhāno paṭhamo acchariyo abbhuto dhammo saccādhiṭṭhānaṃ chandasamādhi induriyasaṃvaro mettā iti paṭhamā disā.

Dutiyā paṭipadā dutiyo satipaṭṭhāno dutiyaṃ jhānaṃ dutiyo vihāro dutiyo sammappadhāno dutiyo acchariyo abbhūto dhammo cāgādhiṭṭhānaṃ viriyasamādhi tapo karuṇā iti dutiyā disā,

Tatiyā paṭipadā tatiyo satipaṭṭhāno tatiyaṃ jhānaṃ tatiyo vihāro tatiyo sammappadhāno tatiye acchariyo abbhūto dhammo paññādhiṭṭhānaṃ cittasamādhi buddhi muditā iti tatiyā disā.

Catutthā paṭipadā catuttho satipaṭṭhāno catutthaṃ jhānaṃ catuttho vihāro catuttho sammappadhāno catuttho acchariyo abbhuto dhammo upasamādhiṭṭhānaṃ vīmaṃsāsamādhi sabbūpadhipaṭinissaggo upekkhā iti catutthā disā.

Tattha paṭhamā paṭipadā paṭhamo satipaṭṭhāno paṭhamaṃ jhānaṃ paṭhamo vihāro paṭhamo sammappadhāno paṭhamo acchariyo abbhūto dhammo saccādhiṭṭhānaṃ chandasamādhi indriyasaṃvaro mettā iti imesaṃ dasannaṃ suttānaṃ eko attho byañjanameva nānaṃ. Idaṃ rāgacaritassa puggalassa bhesajjaṃ.

[BJT Page 176] [\x 176/]

Dutiyā paṭipadā dutiyo satipaṭṭhāno dutiyaṃ jhānaṃ dutiyo vihāro dutiyo sammappadhāno dutiyo acchariyo abbhuto dhammo cāgādhiṭṭhānaṃ viriyasamādhi tapo karuṇā iti imesaṃ dasannaṃ suttānaṃ eko attho byañjanameva nānaṃ. Idaṃ dosacaritassa puggalassa bhesajjaṃ.

Tatiyā paṭipadā tatiyo satipaṭṭhāno tatiyaṃ jhānaṃ tatiyo vihāro tatiyo sammappadhāno tatiyo acchariyo abbhūto dhammo paññādhiṭṭhānaṃ cittasamādhi buddhi muditā iti imesaṃ dasannaṃ suttānaṃ eko attho byañjanameva nānaṃ. Idaṃ diṭṭhicaritassa mandassapuggalassa bhesajjaṃ.

Catutthā paṭipadā catuttho satipaṭṭhāno catutthaṃ jhānaṃ catuttho vihāro catuttho. Sammappadhāno catuttho acchariyo abbhūto dhammo upasamādhiṭṭhānaṃ vimaṃsāsamādhi sabbūpadhipaṭinissaggo upekkho iti imesaṃ dasannaṃ suttānaṃ eko attho byañjanameva nānaṃ. [PTS Page 123] [\q 123/] idaṃ diṭṭhicaritassa udatthassa bhesajjaṃ.

Tattha dukkhā ca paṭipadā dandhābhiññā dukkhā ca paṭipadā khippā bhiññā appaṇihitaṃ vimokkhamukhaṃ, sukhā paṭipadā dandhābhiññā suññatavimokkhamukhaṃ, sukhā paṭipadā khippābhiññā animitta vimokkhamukhaṃ.

Tattha kāye kāyānupassitā satipaṭṭhānaṃ ca vedanāsu vedanānupassitā satipaṭṭhānaṃ ca appaṇihitaṃ vimokkhamukhaṃ, citte cittānupassitā suññatā vimokkhamukhaṃ, dhammesu dhammānupassītā animittaṃ vimokkhamukhaṃ.

Tattha paṭhamañca jhānaṃ dutiyaṃ ca jhānaṃ appaṇihitaṃ vimokkhamukhaṃ tatiyaṃ jhānaṃ suññātā, catutthaṃ jhānaṃ animittaṃ vimokkhamukhaṃ.

Tattha paṭhamo ca vihāro dutiyo ca vihāro appaṇihitaṃ mivekkhamukhaṃ, tatiyo sammappadhānaṃ suññatā, catutthaṃ sammappadhānaṃ animittaṃ vimokkhamukhaṃ.

Tattha mānapahānaṃ ca ālayasamugghāto ca appaṇihitaṃ vimekkhamukhaṃ avijjāpahānaṃ suññatā, bhavupasamo animittaṃ vimokkhamukhaṃ.

Tattha saccādhiṭṭhānaṃ ca cāgādhiṭṭhānaṃ ca appaṇihitaṃ vimokkhamukhaṃ, avijjāpahānaṃ suññatā, bhavūpasamo animittaṃ vimokkhamukhaṃ.

Tattha saccādhiṭṭhānaṃ ca cāgādhiṭṭhānaṃ ca appaṇihitaṃ vimokkhamukhaṃ, paññādhiṭṭhānaṃ suññatā, upasamādhiṭṭhānaṃ animittaṃ mimokkhamukhaṃ.

Tattha chandasamādi viriyasamādhi ca appaṇihitaṃ vimokkhamukhaṃ, citta samādhi suññatā, vimaṃsāsamādhi animittaṃ vimokkhamukhaṃ.

[BJT Page 178] [\x 178/]

Tattha indriyasaṃvaro ca tapo ca appaṇihitaṃ vimokkhamukhaṃ, buddhi suññatā sabbūpadhipaṭinissaggo animittaṃ vimokkhamukhaṃ. [PTS Page 124] [\q 124/]

Tattha mettā ca karuṇā ca appaṇihitaṃ vimokkhamukhaṃ, muditā suññatā, upekkhā animittaṃ vimokkhamukhaṃ.

Tesaṃ vikkīḷitaṃ;cattāro āhārā, tesaṃ paṭipakkho catasso paṭipadācattāro vipallāsā, tesaṃ paṭipakkho cattāro satipaṭṭhānā cattāri upādānāni, tesaṃ paṭipakkho cattāri jhānāni. Cattāro yogā, tesaṃ paṭipakkho cattāro vihārā, cattāro ganthā, tesaṃ paṭipakkho cattāro sammappadhānaṃ 'cattāro āsavā tesaṃ paṭipakkho cattāro accariyā abbhūtā dhammā cattāro oghā, tesaṃpaṭipakkho cattāri adhiṭṭhānāni, cattāro sallā, tesaṃ paṭipakkho catasso samādhibhāvanā catasso viññāṇaṭṭhitiyo, tesaṃ paṭipakkho cattāro sukhabhāgiyā dhammā. Cattāri agatigamanāni, tesaṃ paṭipakkho catasso appamāṇā.

Sīhā: buddhā paccekabuddhā sāvakā ca hatarāgadosamohā; tesaṃ vikkhīḷitaṃ bhāvanā sacchikiriyā byantīkiriyā ca, vikkhīḷitaṃ indurayādhiṭṭhā naṃ, vikkīḷitaṃ vipariyāsānadhiṭṭhānaṃca indriyāni saddhammagocaro, vipariyāsā kilesagocaro ayaṃ vuccati sīhavikkīḷitassa ca nayassa disālocanassa ca nayassa bhumītu. Tenāha. "So neti vipallāsehi kilese" "vyokaraṇesu hi ye kusalākusalā " tica.

Tattha ye dukkhāya paṭipadāya dandhābhiññāya khippābhiññāya ca nīyanti ime dve puggalā. Ye sukhāya paṭipadāya dandhābhiññāya khippābhiññāya ca nīyanti ime dve puggalā. Tesaṃ catunnaṃ puggalānaṃ ayaṃ saṃkileso: cattāro āhārā cattāro vipallāsā cattāri upādānāni cattāro yogā cattāro ganthā cattāro āsavā cattāro oghā cattāro sallā catasso viññāṇaṭṭhitiyo cattārī agatigamanānīti. [PTS Page 125] [\q 125/] tesaṃ catunnaṃ puggalānaṃ idaṃ vedānaṃ: catasso paṭipadā cattāro vihārā cattāro sammappadhāni cattāro acchariyā abbhūtā dhammā cattāri adhiṭṭhānāni catasso samādibhāvanā cattāro sukhabhigiyā dhammā catasso appamāṇā iti.
Tattha ye dukkhāya paṭipadāya dandhābhiññāya khippābhiññāya ca nīyanti ime dve puggalā ye sukhāya paṭipadāya dandhābhiññāya khippābhiññāya ca nīyanti ime dve puggalā. Tattha yosukhāya paṭipadāya khippābhiññāya ca nīyāti ayaṃ ugghaṭitaññu, yo sādhāraṇāya ayaṃ vipañcitaññu, yo dukkhāya paṭipadāya dandhābhiññāya nīyāti ayaṃ neyyo.

[BJT Page 180] [\x 180/]

Tattha bhagavā ugghaṭitaññussa puggalassa samathaṃ upadisati, neyyassa vipassanaṃ, samathavipassanaṃvipañcitaññussa. Tattha bhagavā ugghaṭitaññussa puggalassa mudukaṃ dhammadesanaṃ upadisati; tikkhaṃ neyyassa, mudutikkhaṃ vipañcitaññussa puggalassa. Tattha bhagavā ugghaṭitaññussa puggalassa saṃkhittena dhammaṃ desayati, saṃkhittavitthārena vipañcitaññussa, vitthārena neyyassa. Tattha bhagavā ugghaṭitaññussa puggalassa nissaraṇaṃ upadisati, vipañcitaññussa ādīnavaṃ ca nissaraṇaṃ ca upadisati, neyyassa assādañca ādīnavaṃ ca nissaraṇaṃ ca upadisati. Tattha bhagavā agghaṭitaññussa adhipaññāsikkhaṃ paññāpayati, adhicittaṃ vipañci taññussa, adhisīlaṃ neyyassa.

Tattha ye dukkhāya paṭipadāya dandhābhiññāya khippābhiññāya ca nīyanti ime dve puggalā. Ye sukhāya paṭipadāya dandhābhiññāya khippābhiññāya ca nīyanti ime dve puggalā. Iti kho cattāri hutvā tīṇi bhavanti. Ugghaṭitaññu vipañcitaññū neyyoti.

Tesaṃ tiṇṇaṃ puggalānaṃ ayaṃ saṃkileso: tīṇi akusalamūlāni: lobho akusalamūlaṃ doso akusalamūlaṃ [PTS Page 126] [\q 126/] moho akusalamūlaṃ, tīṭhi daccaritāna: kāyaduccāritaṃ vacīduccaritaṃmanoduccaritaṃ, tayo akrasalavitakkā: kāmavitakko byāpādavitakko, vihiṃsāvitakko tisso akusalasaññā: kāmasaññā byāpādasaññā vihiṃsāsāññā tasso viparītasañña: niccasaññā sukhasaññā attasaññā, tisso vedanā: sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā, tisso dukkhatā: dukkhadukkhatā saṅkhāradukkhatā viparīnāmadukkātā, tayo aggacī: rāgaggi dosaggi mohaggi. Tayo sallā: rāgasallo dosa sallo mohasallo, tisso jaṭā: rāgajaṭā dosajaṭā mohajaṭā, tisso akulalupaparikkhā: akusalaṃ kāyakammaṃ akusalaṃ vacīkammaṃ akusalaṃ manokammaṃ, tisso vipattiyo: sīlavipatti diṭṭhivipatti ācāravipattīti.

Tesaṃ tiṇṇaṃ puggalānaṃ idaṃ vedānaṃ: tīṇi kusalamūlāni: alobho kusalamūlaṃ adoso kusalamūlaṃ amoho kusalamūlaṃ, tīni sucaritāni: kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ, tayo kusalavitakkā: nekkhammavitakko abyāpādavitakko avihiṃsāvitakko, tayo samādhi: samitakko savicāro samādhi avitakko vicāramatto samādhi avitakko avicāro samādhi, tisso kusalasaññā: nekkhammasaññā abyāpādasaññā avihiṃsāsaññā, tisso aviparitasaññā: aniccasaññā dukkhasaññā anattasaññā, tisso kusalūpaparikkhā: kusalaṃ kāyakammaṃ kusalaṃ vacīkammaṃ kusalaṃ manokammaṃ, tīṇi soceyyāni: kāyasoceyyaṃ vacīsoceyyaṃ manosoceyyaṃ, tisso sampattiyo: sīlasampatti samādhisampatti paññāsampatti, tisso sikkhā: adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā, tayo dhandhā: sīlakkhandho samādhikkhandho paññākkhandho, tīṇi vimokkha mudhāni: suññataṃ animittaṃ appaṇihitanti.

[BJT Page 182] [\x 182/]

Iti kho cattāri hutvā tīṇi bhavanti, tīṇi hutvā dve bhavanti: taṇhācarito ca diṭṭhicarito ca, tesaṃ dvinnaṃ puggalānaṃ ayaṃ saṃkileso: taṇhā ca avijjā ca ahirikañca anottappañca, asati ca [PTS Page 127] [\q 127/] asampajaññaṃ ca, ayonisomanasikāro ca kosajjañca dovacassañca ahaṅkāro ca mamaṃkāro ca assaddhā ca pamādo ca asaddhammasavaṇañca asaṃvaro ca abhijjhā ca vyāpādo ca nīvaraṇañca saṃyojanañca kodho ca upanāho ca makkho ca palāso ca issā ca maccherañca māyā ca sāṭheyyañca sassatadiṭṭhi ca ucchedadiṭṭhi cāti.

Tesaṃ dvinnaṃ puggalānaṃ idaṃ vodānaṃ: samatho ca vipassanā ca hiri ca ottappañca sati ca sampajaññañca yonisomanasikāroca viriyārambho ca sovacassañca dhammeñāṇaṃ ca acacayeñāṇañca khayeñāṇañca anuppādeñāṇañca saddhā ca appamādo ca saddhamma savaṇañcasaṃvaro ca anabhijjhā ca abyāpādo ca rāgavirāgā ca cetovimutti avijjāvirāgā ca paññāvimutti abhisamayo ca appicchatā ca santuṭṭhi ca akkodho ca anupanābho ca amakkho ca apalāso ca issāpahānañca macchariyapahānañca vijjā ca vimutti ca saṅkhatā rammaṇo ca vimokkho asaṅkhatārammano ca vimokkho saupādisesā ca nibbānadhātu anupādisesā ca nibbānadhātuti. Ayaṃ vuccati tipukkhalassa canayassa aṃkusassa ca nayassa bhumuti. Kanoha: "yo akusale samūlehi netī"ti, "olokayitvā disalocanenā"tica.

Tiyuttaṃ nayasamuṭṭhānaṃ.

3. 4.

Sāsanapaṭṭhānaṃ

Tattha aṭṭhārasa mūlapadā kuhiṃ daṭṭhabbā: sāsanapaṭṭhāne, tattha katamaṃ sāsanapaṭṭhānaṃ: [PTS Page 128] [\q 128/] saṃkilesabhāgiyaṃ suttaṃ, vāsanābhāgiyaṃ suttaṃ, nibbedhabhāgiyaṃ suttaṃ. Asekhabhāgiyaṃ suttaṃ, saṃkilesa bhāgiyañca vāsanābhāgiyañca suttaṃ, saṃkilesabhāgisañca nibbedhabhāgiyañcasuttaṃ, saṃkilesabhāgiyañca asekhabhāgiyañca suttaṃ, saṃkilesabhāgiyañca nibbedhabhāgiyañca asekhabhāgiyañca suttaṃ, saṃkilesabhāgiyañca nibbedhabhāgiyañca asekhabhāgiyañca suttaṃ, saṃkilesabhāgiyañca vāsanābhigiyañca nibbedhabhāgiyañca suttaṃ, vāsanābhāgiyañca nibbedhabhāgiyañca suttaṃ, taṇhāsaṃkilesabhāgiyaṃ suttaṃ, diṭṭhisaṃkilesabhāgiyaṃ suttaṃ, duccaritasaṃkilesabhāgiyaṃ suttaṃ, taṇhāvodānabhāgiyaṃ suttaṃ, diṭṭhivodānabhāgiyaṃ suttaṃ, duccaritavodānabhāgiyaṃ suttaṃ.

Tattha saṃkileso tividho: taṇhāsaṃkileso diṭṭhisaṃkiloso duccaritasaṃkileso. Tattha taṇhāsaṃkileso samathena visujjhati. So samato samādhikkhandho. Diṭṭhisaṃkileso vipassanāya visujjhati. Sā vipassani paññākkhandho. Duccaritasaṃkilesosucaritena visujjhati. Taṃ sucaritaṃ sīlakkhandho, tassa sīle patiṭṭhitassa yadī āsatti uppajjati bhavesu, evaṃ sā'yaṃ samathavipassanā bhāvanāmayaṃ puññakiriyavatthu bhavati. Tatralappattiyā1saṃvattati.

1. Tatrupapattiyā-machasaṃ.

[BJT Page 184] [\x 184/]

Imāni cattāri suttāni sādhāraṇāni katāni aṭṭha bhavanti. Tāni yeva aṭṭha suttāni sādāraṇāni katāni soḷasa bhavanti. Imehi soḷasehi suttehi bhinnehi navavidhaṃ suttaṃ bhinnaṃ bhavati. Gātāya gāthā anumunitabbā. Veyyākaraṇena veyyākaraṇaṃ anumunitabbaṃ. Suttena suttaṃ anuminitabbaṃ.

3. 4. 1.

(1) Tattha katamaṃ saṃkilesabhāgiyaṃ sutataṃ:

1. "Kāmandhā jālasañchannā taṇhāchadanachāditā. [PTS Page 129] [\q 129/]
Pamattapandhanā paddhā macchāva kumināmukho;
Jarāmaraṇamanventi vaccho khīrapakova mātara"nti

Idaṃ saṃkilesabhāgiyaṃ suttaṃ.

"Cattārimāni bhikkhave agatigamānāni, katamāni cattāri: chandā agatiṃ gacchati, dosā agatiṃ gacchati, bhayā agatiṃ gacchati, mohā agatiṃ gacchati, imāni ko bhikkhave cattāri agaticamanāni. Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā.

2. Chandā dosā bhayā mohā yo dhammaṃ ativattati,
Nihīyati tassa yaso kālapakkheva candimā"ti.

Idaṃ saṃkilesabhāgiyaṃ sutaṃtaṃ.

3. "Manopubbaṅgamā dhammā manoseṭṭhā manomayā,
Manasā ce paduṭṭhena bhasati vā karoti vā;
Tato naṃ dukkhamanveti cakkaṃca vahato pada"nti.

Idaṃ saṃkilesahāgiyaṃ sutataṃ.

4. "Middhi yadā hoti mahagghaso ca niddāyitā saṃparivattasāyi.
Mahācarāhova nivāpapuṭṭho punappunaṃ gabbhamupeti mando"ti

Idaṃ saṃkilesabhāgiyaṃ suttaṃ.

5. 'Ayasāva malaṃ samuṭṭhitaṃ taduṭṭhāya"1 tameva khādati,
Evaṃ atidhonacārinaṃ sāni2 kammāni nayanti duggati"nti.

Idaṃ saṃkilesabhāgiyaṃ suttaṃ
[PTS Page 130] [\q 130/]
1. Tatuṭṭhāya - machasaṃ 2. Tāni - sīmu.

[BJT Page 186] [\x 186/]

6. "Coro yathā sandhimukhe gahīto.
Sakammunā haññate bajjhate ca
Evaṃ ayaṃ pecca pajā parattha
Sakammunā bhaññate bajjhate cā"ti.

Idaṃ saṃkilesabhigiyaṃ suttaṃ.

7. "Sukhakāmāni bhūtāni yo daṇḍena vihiṃsati,
Attano sukhamesāno pecca so na labhate sukha"nti

Idaṃ saṃkilesabhāgiyaṃ suttaṃ.

8. "Gunnaṃ ve taramānānaṃ jimhaṃ gacchati puṅgavo;
Sabbā tā jimhaṃ gacchanti nette jimhagate sati.

9. "Evamevaṃ manussesu yo hoti seṭṭhasammato,
So ce adhammaṃ carati pageva itarā pajā;
Sabbaṃ raṭṭhaṃ dukhaṃ seti rājā ce hoti adhammiko"ti.

Idaṃ saṃkilesabhāgiyaṃ suttaṃ.

10. "Sukiccharūpā vatime manussā
Karonti pāpaṃ upadhīsu rattā,
Gacchanti te pahujanasannivāsaṃ
Nirayaṃ avīciṃ kaṭukaṃ bhayānaka"nti.

Idaṃ saṃkilesabhāgiyaṃ suttaṃ.

11. "Phalaṃ ve kadaliṃ hanti phalaṃ veḷuṃ phalaṃ naḷaṃ,
Sakkāro kāpurisaṃ hanti gabbho assatariṃ yathā"ti.

Idaṃ saṃkilesabhāgiyaṃ suttaṃ.

12, " Kodhamakkhagaru bhikkhū lābhasakkārakāraṇā,
Sukhette pūtibījaṃva saddhammasmiṃ na rūhatī"ti.

Idaṃ saṃkilesabhāgiyaṃ suttaṃ.

"Idāhaṃ bhikkhave ekaccaṃ puggalaṃ paduṭṭhacittaṃ, evaṃ cetasā ceto paricca pajānāmi, yathā kho ayaṃ puggalo irīyati yañca paṭipadaṃ paṭipanno yañca maggaṃ samārūḷho [PTS Page 131] [\q 131/] imamhi cāyaṃ samaye kālaṃ kareyya yathābhataṃ nikkhatto evaṃ niraye, taṃ kissa hetu: cittaṃ hissa bhikkhave paduṭṭhaṃ, cittappadosahetu kho pana bhikkhave evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati.

[BJT Page 188] [\x 188/]

13. "Paduṭṭhacittaṃ ñatvāna ekaccā idha puggalaṃ,
Etamatthaṃ viyākāsi buddho bhikkhūna santike.

14. "Imamhi cāyaṃ samaye kālaṃ kayirātha puggalo,
Nirayasmiṃ upapajjeyya cittaṃ bhissa padūsitaṃ.
Cittappadosahetu hi sattā gacchanti duggati,

15. Yathābhataṃ nikkhipeyya evameva tathāvidho kāyassa bhedā duppañño nirayaṃ so'papajjatī"tī.

Ayampi attho vutto bhagavatā iti me suta'nti.

Idaṃ saṃkilesabhāgiyaṃ suttaṃ.

16. Sace bhāyatha dukkhassa sace vo dukkhamappīyaṃ,
Mā'kattha pāpakaṃ kammaṃ āvī vā yadivā raho.

17. Sace ca pāpakaṃ kammaṃ karissatha karotha vā,
Na vo dukkhā pamuttyatthi upeccā'pi palāyata'nti.

Idaṃ saṃkilesabhāgiyaṃ suttaṃ.

18. "Adhammena dhanaṃ laddhā musāvādena cūbhayaṃ,
Mameti bālā maññanti taṃ kathannu bhavissati:

19. Antarāyāsu bhavissanti sambhata'ssa vinassati,
Matā saggaṃ na gacchanti nanu ettāvatā hatā"ti.

Idaṃ saṃkilesabhāgiyaṃ suttaṃ.

20. "Kathaṃ khaṇati attānaṃ kathaṃ mitteha jirati,
Kathaṃ vivaṭṭate dhammā kathaṃ saggaṃ na gacchati.

21. Lobhā khaṇati attānaṃ luddho mittehi jirati,
Lobhā vivaṭṭate dhammā lobhā saggaṃ na gacchati"ti.

Idaṃ saṃkilesabhāgiyaṃ suttaṃ.

22. "Caranti bālā dummedhā amitteneva attanā,
Karontā pāpakāṃ kammaṃ yaṃ hoti kaṭukapphalaṃ. [PTS Page 132] [\q 132/]

23. Na taṃ kammaṃ kataṃ sādhu yaṃ katvā anutappati,
Yassa assumukho rodaṃ vipākaṃ paṭisevatī"ti.

Idaṃ saṃkilesabhāgiyaṃ suttaṃ.

[BJT Page 190] [\x 190/]

24. "Dukkaraṃ duttitikkhaṃ ca aviyattena sāmaññaṃ,
Bahūhi tattha sambādhā yattha bālo visīdati.

25. Yo hā atthaṃ ca dhammaṃ ca bhāsamāne tathāgate,
Manaṃ padosiye bālo moghaṃ kho tassa jīvitaṃ.

26. Etañcā'haṃ arahāmi
Dukkhañca ito ca pāpiyataraṃ bhante,
Yo appameyyesu tathāgatesu
Cittaṃ padosemi avītarāgo"ti.

Idaṃ saṃkilesabhāgiyaṃ suttaṃ.

27. "Appameyyaṃ pamiṇanto ko'dha vidvā cikappaye,
Appameyyaṃ pamāyantaṃ nivutaṃ maññe akissava"nti.

Idaṃ saṃkilesabhāgiyaṃ suttaṃ.

28. "Purisassa hi jātassa kuṭhārī jāyate mukhe,
Yāya chindati attānaṃ bālo dubbhāsitaṃ bhaṇaṃ.

29. "Na hi satthaṃ sunisitaṃ visaṃ halāhalaṃ ira,
Evaṃ viruddhaṃ pāteti vācā dubbhāsitā yathā"ti.

Idaṃ saṃkilesabhāgiyaṃ suttaṃ.

30. "Yo nindiyaṃ pasaṃsati ta vā nindati ye pasaṃsiyo,
Vicīnāti mukhena so kaliṃ kalinā tena sukhaṃ na vindati.

31. Appamatto ayaṃ kali yo akkhesu dhanaparājayo.
Sabbassā'pi sahā'pi attanā ayameva mahantataro kali
Yo sugatesu manaṃ padosaye.

32. Sataṃ sahassānaṃ nirabbudānaṃ,
Chattiṃsati pañca ca abbudāni, [PTS Page 133] [\q 133/]
Yamariyagarahī nirayaṃ upeti,
Vācaṃ manañca paṇidhāya pāpaka"nti.

Idaṃ saṃkilesabhāgiyaṃ suttaṃ.

[BJT Page 192] [\x 192/]

33. "Yo lobhaguṇe anuyutto
So vacasā paribhāsati aññe
Assaddho akadariyo1 avadaññū
Maccharī pesuniyaṃ anuyutto

34. Mukhadugga, vibhūta, anariyaṃ
Bhunahu pāpaka dukkatakārī
Purisantakali avajātakaputta
Mā pahubhāṇīdha nerayiko'si.

35. Rajamākirase ahitāya
Satte garahasi kibbisakāri
Bahūni duccaritāni caritvā
Gacchasi papataṃ ciraratta"nti.

Idaṃ saṃkilesabhāgiyaṃ suttaṃ.

3. 4. 2.

(2) Tattha katamaṃ vāsanābhāgiṃ suttaṃ.

1. "Mano pubbaṅgamā dhammā manoseṭṭhā manomayā,
Manasā ce pasannena bhāsati vā karoti vā;
Tato naṃ sukhamanveti chāyā'va anapāyinī"ti.

Idaṃ vāsanābhāgiyaṃ suttaṃ.

Mahānāmo sakko bhagavantaṃ etadavoca: "idaṃ bhante kapilavatthu iddhaṃ ceva phitaṃ ca bahujanaṃ2 ākiṇṇamanussaṃ sambādhabyuhaṃ. So kho ahaṃ bhante bhagavantaṃ payirāpāsitvā manobhāvanīye vā bhikkhū sāyanhasamayaṃ kapilavatthū pavisanto bhantena'pi rathena samāgacchāmi, bhantena'pi sakamena samāgacchāmi, bhannena'pi purisena samāgacchāmi. Tassa mayhaṃ bhante tasmiṃ samaye mussate'va bhagavantaṃ ārabbha sati, mussati dhammaṃ ārabbha sati, mussati saṅghaṃ ārabbha sati. Tassa mayhaṃ bhante evaṃ hoti: "imamhi cā'haṃ samaye kālaṃ kareyyaṃ kā mamassa gati, 3 ko abhisamparāyo'ti. [PTS Page 134] [\q 134/]

1. Anariyo- sīmu 2. Bāhujaññaṃ -machasaṃ. 3. Mayhaṃgati-machasaṃ.

[BJT Page 194] [\x 194/]

Mā bhāyi mahānāma mā bhāyi mahānāma, apā pakaṃ te maranaṃ bhavissati, apāpikā te kālakiriyā. Catūhi do mahānāma dhammehi samannāgato ariyasāvako nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Katamehi catūhi: idha mahānāma ariyasāvako buddhe aveccappāsādena samannāgato hoti: "itipi so bhagavā ahaṃ sammā sambuddho vijjācaraṇa sampanna segato lokavidū anuttaro purisa dhamma sārati satthā deva manussānaṃ buddho bhagavā'ti. Idha mahānāma ariyasāvako buddhe aveccappāsādena samannāgato hoti: svakātho bhagavate dhammo sandhiṭṭhiko akāliko eheyipassikho opanayiko paccattaṃ veditabbo viññūhīti. Idha mahānāma arayasāvako buddhe aveccappāsādena samannāgato hoti: supaṭipanno bhagavato sāvaka saṅgho ujupaṭipanno bhagavato sāvaka saṅgho ñāyapaṭipanno bhagavato sāvaka saṅgho sāmīcipaṭipanna bhagavato sāvaka saṅgho yadhidaṃ cattāri puriṣayugāni aṭṭhapuridhaṣa puggalā esa bhagavato sāvakaṅgho āhuneyiyo pāhuneyiyo dakkhineyiyo aṃjalikaraneyiyo anuttaraṃ puññakhettaṃ lokassāti. Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi seyyathāpi mahānāma rukkho pācīnaninno pācipāṇo pācīnaipabbhāro, so mūlehi chinno katamena papateyyāti: yena bhante, ninno yena poṇo yena pabbhāro'ti. Evameva kho mahānāma imehi catūhi dhammehi samannāgato ahiyasāvako nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Mā bhāyi mahānāma mā bhāyi mahānāma, apāpakaṃ te maraṇaṃ bhavissati apāpikā te kālakiriyā"ti.

Idaṃ vāsanābhāgiyaṃ sutta.

2. Sukhakāmāni bhūtāni yo daṇḍena na hiṃsati.
Attano sukhamesāno pecca so labhate sukha"nti

Idaṃ vāsanābhāgiyaṃ suttaṃ.

3. "Gunnaṃ ce taramānānaṃ uju gacchati puṅgavo
Sabbā gāvī ujuṃ yanti nette ujugate sati

4. Evameva manussesu yo hotī seṭṭhasammato,
So ceva dhammaṃ carati pageva itarā pajā,
Sabbaṃ raṭṭhaṃ sukhaṃ seti rājā ce hoti dhammiko"ti.

Idaṃ vāsanābhigiyaṃ suttaṃ.

"Bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme, tena kho panaba samayena sambahulā bhikkhū [PTS Page 135] [\q 135/] bhagavato cīvarakammaṃ karonti: niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī'ti. Tena kho pana samayena isidattapurāṇā thapatayo1 sākete2 paṭivasanti kenacideva karaṇīyena. Assosuṃ kho isidattapurāṇā thapatayo sambahulā kira bhikkhū bhagavato cīvarakammaṃ karonti niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamistī'ti.

Atha kho isidattapurāṇā thapatayo magge purisaṃ ṭhapesuṃ: yadā tvā amho purisa passeyyāsi bhagavantaṃ āgacchantaṃ arahantaṃ sammāsambuddhaṃ. Atha amhākaṃ āroveyyāsī'ti dvīhatīhaṃ ṭhito kho so puriso addasā bhagavantaṃ dūrato: va āgacchantaṃ, disvāna yena isidattapurāṇā thapatayo tenupasaṅkami, upasaṃkamitvā isidatta purāṇe thapatayo etadavoca: ayaṃ so bhante bhagavā āgacchati arahaṃ sammāsambuddho, yassadāni kālaṃ maññathāti.

1. Gahapatayo- saṃ. A. 2. Sādhuke- saṃ. Ni.

[BJT Page 196] [\x 196/]

Athakho isidattapurāṇā phapatayo yena bhagavā tenupasaṃkamiṃsu upasaṃkamitvā bhagavantaṃ abhivādetvā bhagavantaṃ piṭṭhito piṭṭhito anubandhiṃsu, athakho bhagavā maggā okkamma yenaññataraṃ rukkhamūlaṃ tenupasaṃkami, upasaṃkamitva paññatte āsane nisīdi. Isidattapurāṇā'pi kho thapatayo bhagavantaṃ abhāvādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃnisinnā kho isidattapurāṇā thapatayo bhagavantaṃ etadavocuṃ.

Yadā mayaṃ bhante bhagavantaṃ sunoma sāvatthiyā kosalesu cārikaṃ pakkamissatī'ti, hoti no tasmiṃ samaye anattamanatā hoti domanassaṃ dūre no bhagavā bhavissatīti, yadā pana mayaṃ bhante bhagavantaṃ suṇoma sāvatthiyā kosalesu cārikaṃ pakkantoti, hiti no tasmiṃ samaye anattamanatā hoti domanassaṃ dūre no bhagavā'ti.

Yadā mayaṃ bhante bhagavantaṃ suṇoma kāsisu magadhesu cārikaṃ pakkamissatī'ti hoti no tasmiṃ samaye anattamanatā hoti domanassaṃ dūre no bhagavā [PTS Page 136] [\q 136/] bhavissatī'ti. Yadā pana mayaṃ bhante bhagavantaṃ suṇoma kāsīsu magadhesu cārikaṃ pakkantoti, anappakā no tasmiṃ samaye anattamanatā hoti anappakāṃ domanassaṃ dūre ne bhagavāti.

Yadā mayaṃ bhante bhagavantaṃ suṇoma magadhesu kāsīsu cārikaṃ pakkamissatī'ti heti ne tasmiṃ samaye attamanatā hoti somanassaṃ, ānne no bhagavā bhavissatīti. Yadā pana mayaṃ bhante bhagavantaṃ suṇoma magadhesu kāsisu cārikaṃ pakkantoti, hoti no tasmiṃ samaye attamanatā hoti somanassaṃ āsanne no bhagavā'ti.

Yadā mayaṃ bhante bhagavantaṃ suṇoma kosalesu sāvatthiyaṃ cārikaṃ pakkamissatī'ti hoti no tasmiṃ samaye attamanatā hoti somanassaṃ āsanne no bhagavā bhavissatī'ti. Yadā pana mayaṃ bhante bhagavantaṃ suṇoma sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāmeti, anappakā no tasmiṃ samaye attamanatā hoti anappakaṃ somanassaṃ āsanena ne bhagavā'ti.

Tasmātiha thapatayo, sambādho gharāmāso rajapatho, abbhokāso pabbajjā, alaṃca pana vo thapatayo appamādāyā'ti, atthi ko no bhante etamhā sambādhā añño sambādho sambādhataro ceva sambādhasaṃkhātataro cā'ti, katamo pana vo thapatayo etamhā sambādhā añño sambādho sambādhataro ceva sambādhasaṃkhātatarocāti.

[BJT Page 198] [\x 198/]

Idha mayaṃ bhanto yadā rājā pasenadikosalo uyayānabhūmiṃ gantukāmo1 hoti ye te rañño pasenadissa kosalassa nāgā opavayhaṃ, te kappetvā yā tā rañño pasenadissa kosalassa pajāpatiyo piyā manāpā tā2 ekaṃ purato ekaṃ pacchato nisīdipema. Tāsaṃ kho pana bhante bhaginīnaṃ evarūpo gandho hoti, seyyathāpi nāma gandhakaraṇḍakassa tāvadeva civariyamānassa yathā taṃ rājārahena gandhena vibhusitānaṃ. Tāsakho pana bhante bhaginīnaṃ evarūpo kāyasamphasso hoti. Seyyathāpi [PTS Page 137] [\q 137/] nāma tulapicuno vā kappāsapicuno vā yathā taṃ rājakaññānaṃ sukhedhitānaṃ, tasmiṃ ko pana bhante samaye nāgo'pi rakkhitabbo hoti, tā'pi bhaginiyo rakkhitabbā honti. Atatāpi rakkhitabbo hoti. Na kho pana mayaṃ bhante abhijānāma tāsu bhaginīsu pāpakaṃ cittaṃ uppādentā. Ayaṃ kho no bhante etamhā sambādhā añño sambādho sambādhataro veva sambādhasaṅkhātataro cā'ti.
Tasmātiha thapatayo sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, alaṃca pana vo thapatayo appamādāya. Catūhi kho thapatayo dhammehi samannāgato arayasāvako sotāpanno hoti. Avinipātadhammo niyato sambodhiparāyano, katamehi catūhi: idha thapatayo sutavā ariyasāvako buddho aveccappasādena
Samannāgato hoti. "Itipi so bhagavā ahaṃ sammā sambuddho vijjācaraṇa sampanna sugato lokavidū anuttaro purisa dhamma sārati satthā deva manussānaṃ buddho bhagavā'ti. Idha mahānāma ariyasāvako buddhe aveccappāsādena samannāgato hoti: svakātho bhagavate dhammo sandhiṭṭhiko akāliko eheyipassikho opanayiko paccattaṃ veditabbo viññūhīti. Idha mahānāma arayasāvako buddhe aveccappāsādena samannāgato hoti: supaṭipanno bhagavato sāvaka saṅgho ujupaṭipanno bhagavato sāvaka saṅgho ñāyapaṭipanno bhagavato sāvaka saṅgho sāmīcipaṭipanna bhagavato sāvaka saṅgho yadhidaṃ cattāri puriṣayugāni aṭṭhapuridhaṣa puggalā esa bhagavato sāvakaṅgho āhuneyiyo pāhuneyiyo dakkhineyiyo aṃjalikaraneyiyo anuttaraṃ puññakhettaṃ lokassāti. Cīgatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yāvayogo dānasaṃvibhāgarato appaṭivibhattaṃ sīlavantehi kalyāṇadhammehi, imehi kho thapatayo catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo. Tumhe kho thapatayo buddhe aveccappasādena samannāgatā: "itipi so bhagavā ahaṃ sammā sambuddho vijjācaraṇa sampanna sugato lokavidū anuttaro purisa dhamma sārati satthā deva manussānaṃ buddho bhagavā'ti. Idha mahānāma ariyasāvako buddhe aveccappāsādena samannāgato hoti: svakātho bhagavate dhammo sandhiṭṭhiko akāliko eheyipassikho opanayiko paccattaṃ veditabbo viññūhīti. Idha mahānāma arayasāvako buddhe aveccappāsādena samannāgato hoti: supaṭipanno bhagavato sāvaka saṅgho ujupaṭipanno bhagavato sāvaka saṅgho ñāyapaṭipanno bhagavato sāvaka saṅgho sāmīcipaṭipanna bhagavato sāvaka saṅgho yadhidaṃ cattāri puriṣayugāni aṭṭhapuridhaṣa puggalā esa bhagavato sāvakaṅgho āhuneyiyo pāhuneyiyo dakkhineyiyo aṃjalikaraneyiyo anuttaraṃ puññakhettaṃ lokassāti. Yaṃ kho pana kiñci kule deyyadhammaṃ, sabbaṃ taṃ appaṭivibhattaṃ sīlavantehi kalyāṇadhammehi, taṃ kimmaññatha thapatayo kati viya te kosalesu manussā ye tumhākaṃ samasamā yadidaṃ dānasaṃvibhāgegī'ti? Lābhā no bhante suladdhaṃ no bhante, yesaṃ no bhagavā evaṃjānātī"ti.

Edaṃ vāsanābhāgiyaṃ suttaṃ. [PTS Page 138] [\q 138/]

5. "Ekapupphaṃ cajitvāna sahassaṃ kappakoṭiyo, 4
Deve ceva manusse ca sesena parinibbuto"

Idaṃ vāsanābhagiyaṃ suttaṃ.

6. "Assatthe harito'bhāse saṃvirūḷhamhi pādape,
Ekaṃ buddhagataṃ saññaṃ alabhissaṃ5 patissato.

1. Niyyātukāmo-machasaṃ 2. Tāsaṃ-sīmu. 3. Sahassa-sīmu. 4. Asītikappakoṭiyo-pu
5. Alabhitthaṃ-machasaṃ.
[BJT Page 200] [\x 200/]

7. Ajja tiṃsaṃ tato kappā nābhijānāmi duggatiṃ,
Tisso vijjā sacchikatā tassā saññāya vāhasā"ti*

Idaṃ vāsanāgāhiyaṃ suttaṃ.

8. "Piṇḍāya kosalaṃ puraṃ pāvisi aggapuggalo,
Aṭukampako puregattaṃ taṇhānigghātako muni.

9. Purisassa vaṭaṃsako hatthe sabbapupphehi1 laṃkato,
So addasāsi sambuddhaṃ bhikkhusaṅghapurakkhataṃ.

10. Parisantaṃ rājamaggena devamānusapūjitaṃ,
Haṭṭho cittaṃ pasādetvā sambuddhamupasaṅkami.

11. So taṃ vaṭaṃsakaṃ surabhiṃ vaṇṇavantaṃ manoramaṃ,
Sambuddhassu'panāmesi pasanno sehi pāṇihi.

12. Tato aggisikhāvaṇṇā buddhassa lapanantarā,
Sahassaraṃsi vijjuriva okkā nikkhami ānanā.

13. Padakkhiṇaṃ karitvāna sīse ādiccapandhino,
Tikkhattuṃ parivattetvā muddhanantaradhāyatha.

14. Idaṃ disvāna acchiriyaṃ abbhutaṃ lomahaṃsanaṃ,
Ekaṃsaṃ cīvaraṃ katvā ānando etadabravi.

15. Ko hetu sitakammāya byākarohi mahāmune,
Dhammāloko bhavissati kaṅkhā vitara no mune.

16. Yassa taṃ sabbadhammesu sadā ñāṇaṃ pavattati,
[PTS Page 139] [\q 139/]
Kaṅkhā vetikaṃ theraṃ ānandaṃ etadabravi.

17. Yo so ānanda puriso mayi cittaṃ pasādayi,
Caturāsīti kappāni duggatiṃ na gamissati.

18. Devesu devasobhaggaṃ dibbaṃ rajjaṃ pasāsiyaṃ,
Manujesu manujindo rājā raṭṭhe bhavissati.

19. So carimaṃ pabbajitvāna sacchikatvāna dhammataṃ.
Paccekabuddho dhutarāgo vaṭaṃsako nāma bhavissati.

20. Nanthi citte pasannamhi appikā nāma dakkhiṇā,
Tathāgate vā sambuddhe atha vā tassa sāvake.

21. Evaṃ acintiyā buddhā buddhadhammā acintiyā.
Acintiyesu pasannānaṃ vipāko hoti acintiyo"

Edaṃ vāsanābhāgiyaṃ suttaṃ.

*Ekatiṃse ito kappe - yaṃ saññamalabhiṃ tadā
Tassā saññāya vāhasā - patto me āsavakkhayo saṇṭhita therāpadāna.

1. Sabbaṃ pupphehi - sī. Mu.

[BJT Page 202] [\x 202/]

"Idā'haṃ1 bhikkhave ekaccaṃ puggalaṃ pasannacittaṃ evaṃ cetasā ceto paricca pajānāmi: (yathā ko ayaṃ puggalo irīyati yañca paṭipadaṃ paṭipanno yañca maggaṃ samārūḷhe, ) imasmiṃ cā'yaṃ samaye puggalo kālaṃ kareyya, yathā'bhataṃ nikkhittoevaṃ sagge. Taṃ kissa hetu: cittaṃ bhi'ssa bhikkhave pasannaṃ2 cittappasādahetu kho pana evamidhekacco kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyā'ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati:

22. "Pasannacittaṃ ñatvāna ekaccamidha puggalaṃ,
Etamatthaṃ viyākāsi buddho3 bhikkhūna santike.

23. Imamhi cā'yaṃ samaye kālaṃ kayirātha4 puggalo,
Sugatiṃ upapajjeyya cittaṃ hi'ssa pasāditaṃ,
Tetopasādahetu hi sattā gacchanti suggatiṃ.

24. Yathāgataṃ nikkhipeyya evamevaṃ5 tathāvidho,
Kāyassa bhedā sappañño saggaṃ so upapajjati.

Ayampi attho vutto bhagavatā iti me suta"nti
[PTS Page 140] [\q 140/]
Idaṃ vāsanābhāgiyaṃ suttaṃ.

25. "Suvaṇṇachadanaṃ6 nāvaṃ nārī āruyha tiṭṭhasi,
Ogāhase7 pokkharaṇiṃ padumaṃ chindasi pāṇinaṃ.

26. Kena te tādiso vaṇṇo anubhāvo8 jutī ca te,
Uppajjanti ca te bhogā ye keci manasi'cchitā,
Pucchitā devate saṃsa kissa kammassidaṃ phalaṃ.

27. Sā devatā attamanā devarājena pucchitā,
Pañhaṃ puṭṭhā viyākāsi sakkassa iti me sutaṃ.

28. Addhānaṃ paṭipannā'haṃ disvā thūpaṃ manoramaṃ,
Tattha cittaṃ pasādesiṃ kassapassa yasassino.

29. Padumapupphehi pūjesiṃ pasannā sehi pāṇihi,
Tasseva kammassa phalaṃ vipāko
Etādisaṃ katapuññā labhanti"

Idaṃ vāsanābhāgiyaṃ suttaṃ.

1. Idhāhaṃ-sīmu, machasaṃ. 2. Pasāditaṃ-sīmu 3. Satthā -sīmu. 4. Kālaṃkiriyā-sīmu.
5. Evametaṃ -sīmu. 6. Suvaṇṇacchadanaṃ -machasaṃ. 7. Ogāhasi - machasaṃ 8. Ānubhāvo-sīmu, machasaṃ.

[BJT Page 204] [\x 204/]

Dānakathā sīlakathā saggakathā puññakathā puññavipākakathā

Idaṃ vāsanābhāgiyaṃ suttaṃ.

30. Apicāpi paṃsuthūpesu uddissa katesu dasabaladharānaṃ.
Katthapi kāraṃ katvā saggesu narā pamodanti?

Idaṃ vāsanābhāgiyaṃ suttaṃ.

31. "Devaputtasarīravaṇṇā sabbe suhagasaṇṭhitī,
Udakena paṃsuṃ temetvā thūpaṃ vaḍḍhetha kassapaṃ.

32. Ayaṃ sugatte sugatassa thūpo
Mahesino dasabaladhammadhārino,
Yasmiṃ ime devamanujā pasannā
Kāraja karontā jarāmaraṇā pamuccare"

Idaṃ vāsanābhāgiyaṃ suttaṃ.

33. "Uḷāraṃ vata taṃ āsi yāhaṃ thūpaṃ mahesino, [PTS Page 141] [\q 141/]
Uppalāni ca cattāri mālaṃ ca abhiropasiṃ.

34. Ajja tiṃsaṃ tato kappā nābhijānāmi duggatiṃ,
Vinipātaṃ na gacchāmi thūpaṃ pūjetva satthuno"

Idaṃ vāsanābhāgiya suttaṃ.

35. "Battiṃsalakkhaṇadharassa
Vijitavijayassa lokanāthassa,
Satasahassaṃ kappe
Mudito thūpaṃ apūjesi.

36. Yaṃ māyā pasutaṃ puññaṃ
Tena ca puññena devasobhaggaṃ,
Rajjani ca kārītāni
Anāgantuna vinipātaṃ.

37. Yaṃ cakkhuṃ adantadamakassa sāsane paṇihitaṃ tathā,
Cittaṃ taṃ me sabbaṃ laddhaṃ vimutta cittamhi vidhūtalatoti"

Idaṃ vāsanābhāgiyaṃ suttaṃ.

38. "Sāmākapatthodanamattameva hi
Paccekabuddhasmiṃ adāsi dakkhiṇaṃ,
Vimuttacitte akhile anāsave
Araṇavihārimbhi asaṃgamānase.

[BJT Page 206] [\x 206/]

39. Tasmiñca okappayi dhammamuttamaṃ
Tasmiñca dhamme paṇidhesiṃ mānasaṃ
Evaṃ vihārīhi me saṃgamo siyā
Bhave kudassu'pi ca mā apekkhavā.

40. Tasseva kammassa vipākato ahaṃ
Sahassakkhattuṃ kurūsūpapajjatha,
Dīghāyukesu amamesu pāṇīsu
Visesagāmisu ahīnagāmīsu.

41. Tasse va kammassa vipākato ahaṃ
Sahassakkhattuṃ tidaso'papajjatha,
Vicita; mālābharaṇānulepisu
Visiṭṭhakāyū'pagato yasassisu.

42. Tasseva kammassa vipākato ahaṃ
Vimuttacitto akhīlo anāsavo,
Imehi me antima dehadhārīhi
[PTS Page 142] [\q 142/] samāgamo āsi hitāhitāsihi.

43. Paccakkhaṃ khvīmaṃ avaca tathāgato jino
Samijjhate sīlavato yadicchati,
Yathā yathā me manasā vicintitaṃ.
Tathā samiddhaṃ ayamantimo bhavo"

Idaṃ vāsanābhāgiyaṃ suttaṃ.

44. "Ekatiṃsamhi kappamhi jino anejo,
Anantadassī bhagavā sikhiti.
Tassā'pi rājā bhātā sikhaṇḍi
Buddhe ca dhamme ca abhippasanno.

45. Parinibbuto lokavināyakamhi
Thūpaṃ sakāsī vipulaṃ mahantaṃ,
Samantato gāvutikaṃ mahesino
Devā'tidevassa naruttamassa.

46. Tasmiṃ manusesā balimābhihārī
Paggayha jātisu manaṃ pahaṭṭho,
Vātena pupphaṃ pati tassa ekaṃ
Tāhaṃ gahetvāna tasseca'disiṃ.

47. So maṃ avocā'tipasannacitto
Trayheva cetaṃ pupphaṃ dadāmi,
Tā'haṃ gahetvā abhiropayesiṃ
Punappunaṃ buddhamanussaranto.
[BJT Page 208] [\x 208/]

48. Ajja tiṃsaṃ tato kappā nābhijānāmi duggatiṃ,
Vinipātaṃ na gaccāmi thūpapūjāyidaṃ phalaṃ"

Idaṃ vāsanābhāgiyaṃ suttaṃ.
49. "Kapilaṃ nāma nagaraṃ suvibhattaṃ mahāpathaṃ.
Ākiṇṇamiddhaṃ thitaṃ ca brahmadattassa rājino,

50. Kummāsaṃ vikkiṇiṃ tattha pañcālānaṃ puruttame, [PTS Page 143] [\q 143/]
So'haṃ addasiṃ pambuddhaṃ upariṭṭhaṃ yasassinaṃ.

51. Haṭṭho cittaṃ pasādetvā nimantesiṃ naruttamaṃ,
Ariṭṭhaṃ dhūvabhattena yaṃ me gehasmiṃ vijajatha.

52. Tato ca kattiko puṇṇo puṇṇamāsī upaṭṭhitā,
Navaṃ dussayugaṃ gayha ariṭṭhasso'panāmayiṃ.

53. Pasannacitta ñatvāna paṭigaṇhi naruttamo,
Anukampako kāruṇiko taṇhānigghātano muni.

54. Tāhaṃ kammaṃ karitvāna kalyāṇaṃ buddhavaṇṇitaṃ,
Deve ceva manusse ca sandhāvitvā tato cuto.

55. Bārāṇasiyaṃ nagare seṭṭhissa ekaputtako,
Aḍḍhe kulasmiṃ upapajjiṃ pāṇehi ca piyataro.

56. Tato ca viññūtaṃ patto devaputtena codito,
Pāsādā oruhitvāna sambuddhamupasaṅkamiṃ.
57. So me dhammamadesayi anukampāya gotamo,
Dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ1.

58. Ariyaṃ caṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ,
Cattāri ariyasaccāni muni dhammamadesayi.

59. Tassā'haṃ vacanaṃ sutvā vihariṃ sāsane rato,
Samathaṃ paṭivijjhā'haṃ rattindivamatandito.

60. Ajjhattaṃ ca bahiddhā ca ye me vijjīṃsu2 āsavā,
Sabbe āsuṃ samucchinnā na ca uppajjare puna.

61. Pariyantakataṃ dukkhaṃ carime'yaṃ samussayo,
Jātimaraṇasaṃsāro natthi dāni punabbhavo"ti.

Idaṃ vāsanābhāgiyaṃ suttaṃ.

1. Atikkammaṃ- sīmu. 2. Vijjhiṃsu-sīmu.

[BJT Page 210] [\x 210/]

3. 4. 3.

(3) Tattha katamaṃ kibbedhabhāgiyaṃ suttaṃ:
"Uddhaṃ adho sabbadhi vippamutto
Ayamahamasminti anānupassī
Evaṃ vimutto udatāri oghaṃ
Atiṇṇapubbaṃ apunabbhavāyā"ti.

Idaṃ nibbedhabhāgiyaṃ suttaṃ. [PTS Page 144] [\q 144/]

"Sīlavato ānanda, na cetanā karaṇīyā: kinti me avippaṭisāro jāyeyyā'ti, dhammatā esā ānanda, yaṃ sīlavato avippaṭisāro jāyeyya.

Avippaṭisārino1 ānanda, na cetanākaraṇīyaṃ: - kinti me pāmojjaṃ jāyeyyāti, dhammatā esā ānanda, yaṃ avippaṭisārino pāmojjaṃ jāyeyya.

Pamuditena ānanda, na cetanā karaṇīyaṃ: - kinti me pītī jāyeyyā'ti, dhammatā esā ānanda yaṃ pamuditassa pīti jāyeyya.

Pītimanassa ānanda, na cetanā karaṇīyā: - kinti me kāyo passambheyyā'ti, dhammatā esā ānanda, yaṃ pītimanassa kāyo passambheyya.

Passaddhakāyassa āvanda, na cetanā karaṇiyā: - kintā'haṃ sukhaṃ vediyayye'nti, dhammatā esā ānanda, yaṃ passaddhakāyo sukhaṃ vediyeyya.

Sudhino ānanda, na cetanā karaṇīyā: - kinti me samādhi jāyeyyā'ti. Dhammatā esā ānanda, yaṃ sukhino samādhi jāyeyya.

Samāhitassa ānanda, na cetanā karaṇīyā: 'kintāhaṃ yathābhūtaṃ pajāneyya'nti, dhammatāesā ānanda, yaṃ samāhito yathābhūtaṃ pajāneyya.

Yathābhūtaṃ pajānatā ānanda, na cetanā karaṇīyā: 'ninti me nibbidā jāyeyā'ti, dhammatā esā ānandha, yaṃ yathābhūtaṃ pajānanto nibbindeyya.

Nibbindantena ānanda, na cetanā karaṇīyā: 'kinti me virāgo jāyeyyā'ti. Dhammatā vasā ānanda, yaṃ nibbindanto virajjeyya.

Virajjantena ānanda na cetanā karaṇīyā: 'ninti me vimutti jāyeyyā'ti. Dhammatā esā ānanda, yaṃ virajjanto vimuccheyya.

1. Appaṭisārinā -machasaṃ.
[BJT Page 212. [\x 212/] ]

Vimuttena ānanda, na cetanā karaṇīyā: 'kinti me vimutti ñāṇadassanaṃ uppajjeyyā'ti, dhammatā esā ānanda yaṃ vumuttassa vimuttiñāṇadassanaṃ uppajjeyyā"ti.

Idaṃ nibbedhabhāgiyaṃ suttaṃ. [PTS Page 145] [\q 145/]

2. "Yadā have pātubhavanti dhammā
Ātāpino jhayato brāhmaṇassa,
Athassa kaṅkhā vapayanti sabbā
Yato pajānāti sahetu dhamma"nti.

Idaṃ nibbedhabhāgiyaṃ suttaṃ.

3. "Yadā have pātubhavanti dhammā
Ātāpino jhayato brāhmaṇassa,
Athassa kaṅkhā vapayanti sabbā
Yato khayaṃ paccayānaṃ avedi"ti.

Idaṃ nibbedhabhāgiyaṃ suttaṃ.

4. "Kinnu kujjhasi mā kujjhi akkodho tissa te varaṃ,
Kodhamānamakkhavinayatthaṃ hi tissa brahmacariyaṃ vussatī"ti.

Idaṃ nibbedhabhāgiyaṃ suttaṃ.

5. Kadā"haṃ nandaṃ passeyyaṃ āraññaṃ paṃsukulikaṃ,
Aññātuñchena yāpentaṃ kāmesu anapekkina"nti.

Idaṃ nibbedhabhāgiyaṃ suttaṃ.

6. "Kisu chetvā1 sukhaṃ seti kiṃsu chetvā na socati, kissassa ekadhammassa vadhaṃ rocesi gotamā"ti?

7. Kodhaṃ chetvā sukhaṃ seti kodhaṃ chetvā na socati,
Kodhassa visamūlassa madhuraggassa (brāhmaṇa: 2) devate,
Vadhaṃ ariyā pasaṃsanti tañhi chetvā na secatī"ti.

Idaṃ nibbedhabhāgiyaṃ suttaṃ.

8. "Kiṃsu hane uppatitaṃ kiṃsu jātaṃ vinodaye,
Kiṃ cassu pajahe dhīro kissābhisamayo sukho?.
[PTS Page 146] [\q 146/]

9. Kodhaṃ hane uppatitaṃ rāgaṃ jātaṃ vinodaye,
Avijjaṃ pajahe dhīro saccābhisamayo sukho?Ti.

Idaṃ nibbedhabhāgiyaṃ suttaṃ.

1. Kiṃsu jhatvā- saṃni.
2. Devate -saṃni.

[BJT Page 214. [\x 214/] ]

10, "Sattiyā viya omaṭṭho ḍayhamāno: ca matthake,
Kāmarāgappahānāya sato bhikkhū paribbaje.

11. Sattiyā vi. Omaṭṭho ḍayhamāno: ca matthake,
Sakkāyadiṭṭhippahānāya sato bhikkhū paribbaje"ti.

Idaṃ nibbedhabhāgiyaṃ suttaṃ.
12. Sabbe khayantā nicayā patanantā samussayā,
Sabbesaṃ maraṇamāgamma sabbesaṃ jīvitamaddhuvaṃ;
Etaṃ bhayaṃ maraṇe pekkhamāno
Puññāni kayirātha sukhāvahāni.

13. Sabbe khayantā nīcayā patanantā samussayā,
Sabbesaṃ maraṇamāgamma sabbesaṃ jīvitamaddhuvaṃ;
Etaṃ bhayaṃ maraṇe pekkhamāno
Lokāmisaṃ pajahe santipekkho"ti.

Idaṃ nibbedhabhāgiyaṃ suttaṃ

14. "Sukhaṃ sayanti munayo na te socanti māvidha,
Yesaṃ jhānarataṃ cittaṃ paññavā susamāhito;
Āraddhaciriyo pahitatto oghaṃ tarati duttaraṃ.

15. Virato1 kāmasaññāya2 sabbasaṃyojanātigo,
Nandibhava3 parikkhīno so gambhīre na sīdatī"ti.

Idaṃ nibbedhabhāgiyaṃ suttaṃ.

16. "Saddahāno arahataṃ dhammaṃ nibbānapattiyā,
Sussūsā labhate paññaṃ appamatto vicakkhaṇo. [PTS Page 147] [\q 147/]

17. Patirūpakārī dhuravā uṭṭhātā vindate dhanaṃ,
Saccena kittiṃ pappoti dadaṃ mittāni ganthati:
Asmā lokā paraṃ lokaṃ savepecca na socatī"ti

Idaṃ nibbedhabhāgiyaṃ suttaṃ.

18. "Sabbaganthappahīnassa vippamuttassa te sato,
Samaṇassa na taṃ sādhu yadaññamanusāsati.

19. Yena kenaci vaṇṇena saṃvāso sakka, jāyati,
Na taṃ arahati sappañño manasā ananukampituṃ.

1. Viratto-pu. 2. Tāmasaññāsu-pu.

[BJT Page 216] [\x 216/]

20. Manasā ce pasannena yadaññamanusāsati,
Na tena hoti saṃyutto yānukampā anuddayā"ti.

Idaṃ nibbedhabhāgiyaṃ suttaṃ.

21. "Rāgo ca doso ca kuto nidānā
Aratī ratī lomahaṃso kutojā,
Kuto samuṭṭhāya manovitakkā
Kumārakā dhaṃkamivossajanti.

22. Rāgo ca doso ca ito nidānā
Ahatī ratī lomahaṃso itojā,
Ito samuṭṭhāya manovitakkā
Kumārakā dhaṃkamivossajanti.

23. Snehajā attasambhutā nigrodhasseva khandhajā,
Puthū visattā kāmesu māluvāva vitatā vane

24. Ye naṃ pajānanti yato nidānaṃ
Te naṃ vinodenti suṇohi yakkha,
Te duttaraṃ oghamimaṃ taranti
Atiṇṇapubbaṃ apunabbhavāyā"ti.

Idaṃ nibbedhabhābhiyaṃ suttaṃ. [PTS Page 148] [\q 148/]

Dukkaraṃ bhagavā sudukkaraṃ bhagavā'ti.

25. "Dukkaraṃ vā pi karonti (kāmadāti bhagavā )
Sekhā sīlasamāhitā
Ṭhitattā anagāriyupetassa
Tuṭṭhi hoti sukhāvahā'ti.

Dullabhā bhagavā yadidaṃ tuṭṭhiti.

26. "Dullabhaṃ vāpi labhanti (kāmadāti bhagavā) cittavūpasame ratā,
Yesaṃ divā ca ratto ca bhāvanāya rato mano'ti.

Dussamādahaṃ bhagavā yadidaṃ cittanti.

27. "Dussamādahaṃ vāpi samādahanti ( kāmadāti bhagavā ) indriyūpasame ratā,
Te chetvā maccuno jālaṃ ariyā gacchanti kāmadā'ti.

Duggamo bhagavā visamo maggo'ti.

28. Duggame visame vāpi ariyā gacchanti kāmada,
Anariyā misame magge papatanti avaṃsirā;
Ariyānaṃ so samo maggo ariyā hi visame samā"ti.

Idaṃ nibbedhabhigiyaṃ suttaṃ.

[BJT Page 218] [\x 218/]

29. Idaṃ hi taṃ jetavanaṃ isisaṅghanisevitaṃ,
Āvutthaṃ dhammarājena pīti sañjananaṃ mama.

30. Kammaṃ vijjā ca dhammo ca sīlaṃ jīvitamuttamaṃ,
Etena maccā sujjhanti na gottena dhanena vā

31. Tasmā hi paṇato poso sampassaṃ atthamattano,
Yoniso vicine dhammaṃ evaṃ tattha visujjhati.

32. Sāriputto'ca paññāya sīlena upasame na ca.
Yo hi pāragato1 bhikkhū etā'ca paramo siyāti.

Idaṃ nibbedhabhāgiyaṃ suttaṃ.

33. Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ,
Yadatītaṃ pahīnaṃ taṃ appattaṃ ca anāgataṃ. [PTS Page 149] [\q 149/]

34. Paccuppannaṃ ca yo dhammaṃ tattha tattha vipassati,
Asaṃhīraṃ asaṃkuppaṃ taṃ vidvā manubrūhaye.

35. Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,
Na hi no saṃgaraṃ tena mahāsenena maccunā.

36. Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,
Taṃ ve bhaddekaratto'ti santo ācikkhate munī"ti.

Idaṃ nibbedhabhāgiyaṃ suttaṃ.

"Cattārimāni bhikkhave, sacchikātabbāni. Katamāni cattāri: atthi bhikkhave, dhammā cakkhunā paññāya ca sacchikātabbā, atthi dhammā satiyā paññāya ca sacchikātabbā, atthi dhammā kāyena paññāya ca sacchikātabbā, atthi dhammā paññāya veditabbā paññāya ca sacchikātabbā.

Katame ca bhikkhave, dammā cakkhunā paññāya ca sacchikātabbā: dibbacakkhuṃ suvusuddhaṃ atikkantamānusakaṃ cakkhunā paññāya ca sacchikātabbaṃ.

Katame ca bhikkhave, dhammā satiyā paññāya ca sacchikātabbā: pubbe nivāsānussati satiyā paññāya ca sacchikātabbā.

1. Yopi pāraṅgato- sīmu, machasaṃ.

[BJT Page 220] [\x 220/]

Katame ca bhikkhave, dammā kāyena paññāya ca sacchikātabbā: iddhividhā kirodho1 kāyena paññāya sacchikātabbā.

Katame ca bhikkhave, dhammā paññāya veditabbā paññāya ca sacchikātabbā: āsavānaṃ khaye ñāṇaṃ paññāya veditabbaṃ paññāya ca sacchikātabbaṃ"ti.

Idaṃ nibbedhabhāgiyaṃ suttaṃ.

3. 4. 4.

(4) Tattha katamaṃ asekhabhāgiyaṃ suttaṃ.

1. "Yassa selūpamaṃ cittaṃ ṭhitaṃ nā'nupakampati,
Cirattaṃ rajanīyesu kopaneyye na kuppati. Yassevaṃ bhāvitaṃ cittaṃ kuto naṃ dukkhamessatī"ti. [PTS Page 150] [\q 150/]

Idaṃ asekhabhāgiyaṃ suttaṃ.

"Āyasamato ca sāriputtassa cārikā dasamaṃ veyyakaraṇaṃ kātabba"nti.

Idaṃ asekhabhāgiyaṃ suttaṃ.

2. "Yo brāhmano bāhitapāpadhammo
Nihuhuṃko2 nikkasāvo yatatto, vedantagu vusutabrahmacariyo
Dhammena so brahmavādaṃ vadeyya,
Yassussadā natthi kuhiñci loke"ti

Idaṃ asekhabhāgiyaṃ suttaṃ.

3. "Bāhitvā pāpake dhamme ye charanti sadā satā,
Khīṇasaṃyojanā buddhā te ve lokasmiṃ brāhmaṇā"ti.

Idaṃ asekhabhāgiyaṃ suttaṃ.

4. " Yattha āpo ca paṭhavī tejo vāyo na gādhati,
Na tattha sukkā jotanti ādicco nappakāsati.
Na tattha candimā bhāti tamo tattha na vijjati,

5. "Yadā ca attanā vedi muni monena brāhmaṇo,
Atha rūpā arūpā ca sukhadukkhā pamuccatī"tī.

Idaṃ asekhabhāgiyaṃ suttaṃ.

1. Nirodhā-sīmu. Machasaṃ 2. Nihuhuṃkako-sīmu, nihuṃhuṃko-machasaṃ

[BJT Page 222. [\x 222/] ]

6, "Yadā sakesu dhammesu pāragu hoti brāhmaṇo,
Atha etaṃ pisācañca pakkulañcā'ti vattati"ti.

Idaṃ asekhabhāgiyaṃ suttaṃ.

7. "Nābhinandati āyantiṃ pakkamantiṃ na socati, saṅgā saṅgāmajiṃ muttaṃ tamahaṃ brūmī brāhmaṇa"nti

Idaṃ asekhabhāgiyaṃ suttaṃ, [PTS Page 151] [\q 151/]

8. "Na udakena suci hoti bavhettha nhāyati jano,
Yamhi saccaṃ ca dhammo ca so suci so ca brāhmaṇo"ti.

Idaṃ asekhabhāgiyaṃ suttaṃ.

9. "Yadā bhave pātubhavanti dhammā
Ātāpino jhāyato brāhmaṇassa, vīdhūpayaṃ tiṭṭhati mārasenaṃ sūriyova obhāsayamantalikkha"nti.

Idaṃ asekhabhāgiyaṃ suttaṃ.

10. "Santindriyaṃ passatha irīyamānaṃ
Tevijjappattaṃ apahānadhammaṃ.
Sabbāni yogāni upātivatto
Akiñcano irīyati paṃsukuliko.

11. "Taṃ devatā sambahulā uḷārā
Brahmavimānaṃ upasaṅkamitvā
Ājanīyaṃ jātibalanisedhaṃ
Tidhā namassanti pasannacittā.

12. "Namo te purisājañña namo te purisuttama,
Yassa te nābhijānāma kinti1 nissāya jhāyasī"ti.

Idaṃ asekhabhāgiyaṃ suttaṃ.

13. "Sahāyā vime bhikkhū cirarattaṃ sametikā,
Sameti nesaṃ saddhammo dhamme buddhappavedite.

14. Suvinītā kappīnena dhamme ariyappavedite,
Dhārenti antimaṃ dehaṃ jitvā māraṃ savāhini"nti.

Idaṃ asekhabhāgiyaṃ suttaṃ.

1. Kiṃ tvaṃ- machasaṃ

[BJT Page 224] [\x 224/]

15. "Nayidaṃ sithilamārabbha nayidaṃ appena thāmasā,
Nibbānaṃ adhigantabbaṃ sabbaganthappamocanaṃ.
[PTS Page 152] [\q 152/]

16. Ayañca daharo bhikkhu ayamuttamaporiso,
Dhāreti antimaṃ dehaṃ jetvā māraṃ savāhini"nti.

Idaṃ asekhabhāgiyaṃ suttaṃ.

17, "Dubbaṇṇako lūkhacīvaro mogharājā sadā sato.
Khīṇāsavo visaṃyutto katakicco anāsavo.

18. Tevijjo iddhippatto ca cetopariyāya kovido,
Dhāreti antimaṃ dehaṃ jetvā vāraṃ savāhini"nti.

Idaṃ sekhabhāgiyaṃ suttaṃ.

"Tathāgato bhikkheve arahaṃ sammāsambuddho rūpassa nibbidā virāgā nirodhā anupādā vimutto sammāsambuddo rūpassa nibbidā virāgā nirodhā anupādā vimutto smāsambuddho'ti vuccati. Bhikkhu'pi bhikkhave paññāvimutto rūpassa nibbidā virāgā nirodhā anupādā vimutto paññāvimutto'ti vuccati.

"Tathāgato bhikkheve arahaṃ sammāsambuddho vedanāya nibbidā virāgā nirodhā anupādā vimutto sammāsambuddo rūpassa nibbidā virāgā nirodhā anupādā vimutto smāsambuddho'ti vuccati. Bhikkhu'pi bhikkhave paññāvimutto vedanāya nibbidā virāgā nirodhā anupādā vimutto paññāvimutto'ti vuccati.

"Tathāgato bhikkheve arahaṃ sammāsambuddho saññāya nibbidā virāgā nirodhā anupādā vimutto sammāsambuddo rūpassa nibbidā virāgā nirodhā anupādā vimutto smāsambuddho'ti vuccati. Bhikkhu'pi bhikkhave paññāvimutto saññāya nibbidā virāgā nirodhā anupādā vimutto paññāvimutto'ti vuccati.

"Tathāgato bhikkheve arahaṃ sammāsambuddho saṅkhārānaṃ nibbidā virāgā nirodhā anupādā vimutto sammāsambuddo rūpassa nibbidā virāgā nirodhā anupādā vimutto smāsambuddho'ti vuccati. Bhikkhu'pi bhikkhave paññāvimutto saṅkhārānaṃ nibbidā virāgā nirodhā anupādā vimutto paññāvimutto'ti vuccati.

"Tathāgato bhikkheve arahaṃ sammāsambuddho viññāṇassa nibbidā virāgā nirodhā anupādā vimutto sammāsambuddo rūpassa nibbidā virāgā nirodhā anupādā vimutto smāsambuddho'ti vuccati. Bhikkhu'pi bhikkhave paññāvimutto viññāṇassa nibbidā virāgā nirodhā anupādā vimutto paññāvimutto'ti vuccati.

Tatra bhikkhave ko viseso ko adhippāyo kiṃ nānākaraṇaṃ tathāgatassa arahato sammāsambuddhassa paññāvimuttena bhikkhunā'ti? Bhagavammūlakā no bhante dhammā -pe-
Tathāgato bhikkhave arahaṃ sammāsambuddho anuppannassa maggassa uppādetā asañjātassa maggassa sañjanetā anakkhātassa maggassa akkhātā maggaññū maggavīdū maggakovido maggānugā ca bhikkhave etarahi sāvakā viharanti pacchā samannāgatā. Ayaṃ kho bhikkhave viseso ayaṃ adhippāyo idaṃ nānākaraṇaṃ tathāgatassa arahato sammāsambuddhassa paññāvimuttena bhikkhunā"ti.

Idaṃ asekhabhāgiyaṃ suttaṃ.

3. 4. 5.

(5) Tattha katamaṃ saṃkilesabhāgiyañca vāsanābhagiyañca suttaṃ: [PTS Page 153] [\q 153/]
1. "Channamativassati vivamaṃ nitivassati,
Tasmā channaṃ vivaretha evaṃ taṃ nātivassati"

"Channamativassatī"ti saṃkileso; "civamaṃ nātivassatī"ti vāsanā: "tasmā channaṃ vivarethaevaṃ taṃ nātivassatī"ti ayaṃ saṃkileso ca vāsanā ca.

Idaṃ saṃkilesabhāgiyañca vāsanā bhāgiyañca suttaṃ.
[BJT Page 226] [\x 226/]

"Cattārome mahārāja puggalā santo saṃvijjamānā lokasmiṃ katame cattāro: tamo tamaparāyaṇo, tamo jotiparāyaṇo, joti tamaparāyaṇo, joti jotiparāyaṇo"ti. Tattha yo ca puggalo joti tamaparāyaṇo yo ca puggalo tamo tamaparāyaṇo, ime dve puggalā saṃkilesabhāgiyā; ye ca puggalo tamo jotiparāyaṇo yo ca puggalo loti lotiparāyaṇo ime dve puggalā vāsanābhāgiyā".

Idaṃ saṃkilesabhāgiyañca vāsanābhāgiyañca suttaṃ.

3. 4. 6.

(6) Tattha katamaṃ saṃkilesabhāgiyañca nibbedhabhāgiyañca suttaṃ.

1. "Na taṃ daḷhaṃ bandhanamāhu dhīrā
Yadāyasaṃ dārujaṃ babbajaṃ cā,
Sārattarattā maṇikuṭhalaisu
Puttesu dāresu ca yā apekkhā"ti.

Ayaṃ saṃkileso.

2. "Etaṃ daḷhaṃ pandhanamāhu dhīrā
Ohārinaṃ sithilaṃ duppamuñcaṃ
Etampi chetvāna paribbajanti
Anapekkhino kāmasukhaṃ pabhāyāti

Ayaṃ nibbedho.

Idaṃ saṃkilesabhāgiyañca nibbedhabhāgiyañca suttaṃ,

"Yañca bhikkhave ceteti, yañca pakappeti, yañca anuseti, ārammaṇametaṃ hoti viññāṇassa ṭhitiyā. Ārammaṇe sati patiṭṭhā tassa viññāṇassa hoti, tasmiṃ patiṭṭhite vaññāṇe [PTS Page 154] [\q 154/] virūḷhe āyatiṃ punabbhavābhinibbatti hoti. Āyatiṃ punabbhavābhinibbattiyā satiāyatiṃ jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti evametassa kevalassa dukkhakkhandhassa samudayo hoti.

No ce bhikkhave ceteti, no ce pakappeti, atha ce anuseti, ārammaṇametaṃ hoti viññāṇassa ṭhitiyā, ārammaṇe sati patiṭṭhā tassa viññāṇassa hoti. Tasmiṃ patiṭṭhite viññāṇe virūḷhe āyatiṃ punabbhavābhinibbatti hoti. Āyatiṃ punabbhavābhi nibbattiyā sati āyatiṃ jātijarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassakevalassa dukkhakkhandhassa samudayo hotī"ti.

Ayaṃ saṃkileso.

[BJT Page 228] [\x 228/]

"Yato ca kho bhikkhave no ceteti no ca pakappeti no ca anuseti ārammaṇemetaṃ na hoti viññāṇassa ṭhitiyā, ārammaṇe asati patiṭṭhā tassa viññāṇassana hoti, tasmā appatiṭṭhite viññāṇe avirūḷhe āyatiṃ punabbhavābhinibbattina hoti, āyatiṃ punabbhavābhinibbattiyā asati jātijarāmaraṇaṃ sokaparidevadukkhademanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Ayaṃ nibbedho;

Idaṃ saṃkilesabhāgiyañca nibbedhabhāgiyañca suttaṃ.

3. 4. 7

(7) Tattha katamaṃ saṃkilesabhāgiyañca asekhabhāgiyañca suttaṃ:

"Samuddo samuddoti kho bhikkhave assutavā puthujjano bhāsati. Neso bhikkhave ariyassa vinaye samuddo, mahā eso bhikkhave udakarāsi mahā yadakaṇṇavo. Cakkhu bhikkhave purisassa samuddo, tassa rūpamayo vego"ti.
Ayaṃ saṃkileso;

"Yo taṃ rūpamayaṃ vegaṃ sahati, ayaṃ vuccati bhikkhave atāri cakkhūsamuddaṃ saūmiṃ sāvaṭṭaṃ sagāhaṃ1. [PTS Page 155] [\q 155/] sarakkhasaṃ. Tiṇṇo pāragato thale tiṭṭhati brāhmaṇo"ti.

Ayaṃ asekho;

"Sotaṃ bhikkhave samuddo, tassa saddamaye vego"ti. Ghānaṃ bhikkhave purisassa samuddo tassa sāyitvāyo vego"ti. Jivhā bhikkhave purisassa samuddo, tassa sāyitvāyogo"ti. Kāyo bhikkhave purisassa samuddo, tassa pūsitvāyo vego"ti.
Mano bhikkhave purasassa samuddo tassa dhammamayo vego"ti.

Ayaṃ saṃkileso;

"Yo taṃ dhammamayaṃ vegaṃ sahati, ayaṃ vuccati bhikkhave atāri2 manosamuddaṃ saūmiṃvaṭṭhaṃ sagāhaṃ1 sarakkhasaṃ tiṇṇo pāragato thale tiṭṭhati brāhmaṇo"ti.

Ayaṃ asekho;

1. Sagahaṃ- sīmu, machasaṃ.
2. Atari-machasaṃ.

[BJT Page 230] [\x 230/]

"Idamevoca bhagavā, idaṃ vatvā sugato athāparaṃ etadavoca satthā:

1. "Yo imaṃ samuddaṃ sagāhaṃ1 sarakkhasaṃ
Saūmibhayaṃ duttaraṃ accatāri, 2
Sa vedantagu vusitabrahmacariyo
Lokantagu pāragato'ti vuccatī"ti.

Ayaṃ asekho;

Idaṃ saṃkilesabhāgiyañca asekhabhāgiyañca suttaṃ.

"Cha ime bhikkhave baḷisā lokasmiṃ anayāya sattānaṃ byābādhāya3 pāṇīnaṃ. Katame cha; santi bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā; taṃ ve bhikkhū abhinandati abhivadati ajjhosāya tiṭṭhati, ayaṃ vuccati bhikkhave bikkhū gilabaḷiso mārassa anayaṃ āpanno byasanaṃ āpanno yathākāma karaṇīyo pāpimato.

Santi bhikkhave sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhū abhinandati abhivadati ajjhosāya tiṭṭhati. Ayaṃ vuccati bhikkhave bhikkhū gilabaḷiso mārassa anayaṃ āpanno byasanaṃ āpanno yathākāmakaraṇīyo pāpimato"ti.

Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhū abhinandati abhivadati ajjhosāya tiṭṭhati. Ayaṃ vuccati bhikkhave bhikkhū gilabaḷiso mārassa anayaṃ āpanno byasanaṃ āpanno yathākāmakaraṇīyo pāpimato"ti.

Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhū abhinandati abhivadati ajjhosāya tiṭṭhati. Ayaṃ vuccati bhikkhave bhikkhū gilabaḷiso mārassa anayaṃ āpanno byasanaṃ āpanno yathākāmakaraṇīyo pāpimato"ti.

Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañca bhikkhū abhinandati abhivadati ajjhosāya tiṭṭhati. Ayaṃ vuccati bhikkhave bhikkhū gilabaḷiso mārassa anayaṃ āpanno pyasanaṃ āpanno yathākāmakaraṇīyo pāpimato"ti.

Manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhū abhinandati [PTS Page 156] [\q 156/] abhivadati ajjhosāya tiṭṭhati. Ayaṃ vuccati bhikkhave bhikkhu gilabaḷiso mārassa anayaṃ āpanno byasanaṃ āpanno yathākāmakaraṇīyo pāpimato"ti.

Ayaṃ saṃkileso,

"Santi ca kho bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhū nābhinandati kābhivadati na ajjhosāya tiṭṭhati, ayaṃvuccati bhikkhave bhikkhū na gilabaḷiso mārassa abhedī baḷisaṃ paribhedi baḷīsaṃ na anayaṃ āpanno na byasanaṃ āpanno na yathākāmakaraṇīyo pāpimato.

Santi ca bhikkhave sotaviññayyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpa saṃhitā rajaṇīyā. Taṃ ce bhikkū nābhinandati nābhivadati nājjhosāya tiṭṭhati. Ayaṃ vuccati bhikkhave bhikkhu na gilabaḷiso mārassa abhedī baḷisaṃ parigedi baḷisaṃ na anayaṃ āpanno na byasanaṃ āpanno na yathākāmakaraṇīyo pāpimato"ti.
Santi ca bhikkhave ghānaviññayyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpa saṃhitā rajaṇīyā. Taṃ ce bhikkū nābhinandati nābhivadati nājjhosāya tiṭṭhati. Ayaṃ vuccati bhikkhave bhikkhu na gilabaḷiso mārassa abhedī baḷisaṃ parigedi baḷisaṃ na anayaṃ āpanno na byasanaṃ āpanno na yathākāmakaraṇīyo pāpimato"ti.
Santi ca bhikkhave jivhāviññayyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpa saṃhitā rajaṇīyā. Taṃ ce bhikkū nābhinandati nābhivadati nājjhosāya tiṭṭhati. Ayaṃ vuccati bhikkhave bhikkhu na gilabaḷiso mārassa abhedī baḷisaṃ parigedi baḷisaṃ na anayaṃ āpanno na byasanaṃ āpanno na yathākāmakaraṇīyo pāpimato"ti.
Santi ca bhikkhave kāyaviññayyā poṭṭhabbhā iṭṭhā kantā manāpā piyarūpā kāmūpa saṃhitā rajaṇīyā. Taṃ ce bhikkū nābhinandati nābhivadati nājjhosāya tiṭṭhati. Ayaṃ vuccati bhikkhave bhikkhu na gilabaḷiso mārassa abhedī baḷisaṃ parigedi baḷisaṃ na anayaṃ āpanno na byasanaṃ āpanno na yathākāmakaraṇīyo pāpimato"ti.

Santi ca bhikkhave manoviññayyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpa saṃhitā rajaṇīyā. Taṃ ce bhikkū nābhinandati nābhivadati nājjhosāya tiṭṭhati. Ayaṃ vuccati bhikkhave bhikkhu na gilabaḷiso mārassa abhedī baḷisaṃ parigedi baḷisaṃ na anayaṃ āpanno na byasanaṃ āpanno na yathākāmakaraṇīyo pāpimato"ti.
Ayaṃ asekho;

Idaṃ saṃkilesabhāgiyañca asekhabhāgiyañca suttaṃ.

1. Sagahaṃ - sīmu. Machasaṃ 2. Accatari-machasaṃ 3. Byāpādāya - sīmu.

[BJT Page 232] [\x 232/]

3. 4. 8.

(8) Tattha katamaṃ saṃkilesabhāgiyañca nibbedhabhāgiyañca asekhabhāgiyañca suttaṃ:

1. "Ayaṃ loko santāpajāto
Phassapareto hodaṃ1 vadati attano, 2
Yena yena hi maññanti
Tato naṃ hoti aññathā

2. Aññathābhāvī bhavasatto loko
Bhavapareto bhavamevābhinandati,
Yadabhinandati taṃ bhayaṃ
Yassa bhāyati taṃ dukkha"nti.

Ayaṃ saṃkileso;

"Bhavavippahānāya ko panidaṃ brahmacariyaṃ vussatī"ti.

Ayaṃ nibbedho;
[PTS Page 157] [\q 157/]
"Ye hi keci samaṇā vā brāhmaṇā vā bhavena bhavassa vippa mokkhamāhaṃsu, sabbe te avippamuttā bhavasmā'ti vadāmi.

Ye vā pana keci samaṇā vā brāhmaṇā vā vibhavena bhavassa nissaraṇamāhaṃsu, sabbe te anissaṭā bhavasmā'ti vadāmi. Upadhī hi3 paṭicca dukkhamidaṃ sambhotī"ti.

Ayaṃ saṃkileso;

"Sabbūpādānakkhayā natthi dukkhassa sambhavo"ti.

Ayaṃ nibbedho;

"Lokamimaṃ passa, puthu avijjāya paretaṃ bhūtaṃ bhūtarataṃ bhavā aparimuttaṃ4. Ye hi kecibhavā sabbadhi sabbattatāya5 sabbe te bhavā aniccā dukkhā vipariṇāmadhammā"ti.

Ayaṃ saṃkileso;

3. "Evametaṃ yathābhūtaṃ sammappaññāya passato,
Bhavataṇhā pahīyati vibhavaṃ nābhinandati.

1. Rogaṃ- udāna, machasaṃ. 2. Attato- udāna. 3. Upadhiṃhi - machasaṃ. 4. Bhūtā bhūtaratā yanādī prathamā bahuvacana yukta purāṇa pāṭhayeka da äta.

5. Sabbatthatāyaṃ- sīmu.

[BJT Page 234] [\x 234/]

Sabbaso taṇhānaṃ khayā1 asesavirāganirodho nibbāna"nti.

Ayaṃ nibbedho;

4. "Tassa nibbutassa bhikkhuno
Anupādānā punabbhavo na hoti,
Abhibhūto māro vijitasaṅgāmo2
Upaccagā sabbabhavāni tādī"ti.

Ayaṃ asekho;

Idaṃ saṃkilesabhāgiyañca nibbedhabhāgiyañca asekhabhāgiyañca suttaṃ.

"Cattāro'me bhikkhave puggalā. Katame cattāro: anusotagāmī paṭisotagāmī ṭhitatto tiṇṇo pāragato thale tiṭṭhati brāhmaṇo"ti.

Tattha yo'yaṃ puggalo anusotagāmī, ayaṃ puggalo saṃkilesa bhāgiyo. Tattha yoca puggalo paṭisotagāmī ye ca ṭhitatto, ime dve puggalā nibbedhabhāgiyā. [PTS Page 158] [\q 158/] tattha yo'yaṃ puggalo tiṇṇo pāragato thale tiṭṭhati brāhmaṇo, ayaṃ asekho.

Idaṃ saṃkilesabhāgiyaṃ ca nibbedhabhāgiyaṃ ca asekhabhāgiyaṃ ca suttaṃ.

3. 4. 9

(9) Tattha katamaṃ saṃkilesabhāgiyaṃ ca vāsanābhāgiyaṃ ca nibbedhabhāgiyaṃ ca suttaṃ:

"Chaḷābhijātiye: atthi puggalo kaṇho kaṇhābhijātiko kaṇhaṃ dhammaṃ abhijāyati, atthipuggalo kaṇho kaṇhābhijātiko sukkaṃ dhammaṃ abhijāyati, atthi puggalo kaṇho kaṇhābhijātiko akaṇhaṃ asukkaṃ akanhaasukkavipākaṃ accantaniṭṭhaṃ3 nibbānaṃ ārādheti, atthi puggalo sukko sukkābhijātiko kaṇhaṃ dhammaṃ abhijāyati. Atthi puggalo sukko sukkābhijātiko sukkaṃ dhammaṃ abhijāyati, atthi puggalo sukko sukkābhijātiko akaṇhaṃ asukkaṃ akaṇha asukkavipākaṃ accantaniṭṭhaṃ nibbānaṃ ārādheti.

Tattha yo ca puggalo kaṇho kaṇhābhijātiko kaṇhaṃ dhammaṃ abhijāyati, yo ca puggalo sukko sukkābhijātiko kaṇhaṃ dhammaṃ abhijāyati, ime dve puggalā saṃkilesabhāgiyā.

1. Taṇhāsaṃkhayā-sīmu 2. Vijito saṃgāmo- sīmu 3. Accantaṃ niṭṭhaṃ- sīmu.

[BJT Page 236] [\x 236/]

Tattha yo ca puggalo kaṇho kaṇhābhijātiko sukkaṃ dhammaṃ abhijāyati, yo ca puggalo sukko sukkābhijātiko sukkaṃ dhammaṃ abhijāyati, ime dve puggalā vāsanābhāgiyā.

Tattha yo ca puggalo kaṇho kaṇhābhijātiko akanhaṃ asukkaṃ akaṇhaasukkavipākaṃ accantaniṭṭhaṃ nibbānaṃ ārādheti, yo ca puggalo sukko sukkābhija tiko akaṇhaṃasukkaṃ akaṇhaasukkavipākaṃ accantaniṭṭhaṃ nibbānaṃ ārādheti, ime dve puggalā nibbedhabhāgiyāti.

Idaṃ saṃkilesabhāgiyañca vāsanābhāgiyañca nibbedhabhāgiyañca suttaṃ.

"Cattārimāni bhikkhave kammāni, katamāni cattāri: [PTS Page 159] [\q 159/] atthi kammaṃ kaṇhaṃ kaṇhavipākaṃ, atthi kammaṃ sukkaṃ sukkavipākaṃ, atthi kammaṃ kaṇhaṃ sukkhaṃ kaṇhasukkavipākaṃ, atthi kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammaṃ kammuttamaṃ kammaseṭṭhaṃ kammajhayāya saṃvattati".

Tattha yañca kammaṃ kaṇhaṃ kaṇhavipākaṃ, yañca kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ, ayaṃ saṃkilesā. Yañca kammaṃ sukkaṃ sukkavipākaṃ, ayaṃ vāsanā. Yañca kammaṃ akaṇhaṃ asukkaṃ akaṇha sukkavipākaṃ kammaṃ kammuttamaṃ kammaseṭṭhaṃ kammakkhayāya saṃvattati, ayaṃ nibbedhoti.

Idaṃ saṃkilesabhāgiyañca vāsanābhāgiyañca nibbedhabhāgiyañca suttaṃ.

3. 4. 10

(10) Tattha katamaṃ vāsanābhāgiyañca nibbedhabhāgiyañca suttaṃ:

1. "Laddhāna mānusattaṃ ce kiccaṃ akiccameva ca,
Sukiccaṃ ceva puññāni saṃyojanavippahānaṃ vā"ti.

"Sukiccaṃ ceva puññānī"ti vāsanā; saṃyojanavippahānaṃ vā"ti nibbedho;

2. "Puññāni karitvāna saggā saggaṃ vajanti katapuññā,
Saṃyojanappahānā jarāmaraṇā vumuccantī"ti.

"Puññāni karitvāna saggā saggaṃ vajanti katapuññā"nivāsanā; "saṃyojanappahānā jarāmaranā vimuccantī"ti nibbedhoti.

Idaṃ vāsanābhāgiyañca nibbedhabhāgiyañca suttaṃ.

[BJT Page 238] [\x 238/]

"Dvemāni bhikkhave padhānāti, katamāni dve: yo ca agārasmā anagāriyaṃ pabbajitesu cīvara- piṇḍapāta - senāsanagilānapaccayabhesajjaparikkhāraṃ pariccajati, yo ca agārasmā anagāriyaṃ pabbajitesu sabbupadhipaṭinissaggo taṇhakkhayo virāgo nirodhonibbāna"nti. [PTS Page 160] [\q 160/]

Tattha "yo agārasmā anagāriyaṃ pabbajitesu cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhāraṃ pariccajati, " ayaṃ vāsanā, "yo agārasmā anagāriyaṃ pabbajitena sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ".

Ayaṃ nibbedho;

Idaṃ vāsanābhāgiyañca nibbedhabhāgiyañca suttaṃ.

Tattha taṇhāsaṃkilesabhāgiyaṃ suttaṃ taṇhāpakkheneva niddisitabbaṃ. Tīhi taṇhāhi: kāmataṇhāya bhavataṇhāya vibhavataṇhāya. . Yena yena vā pana vatthunā ajjhositā tena teneva niddisitabbā. Tassā taṇhāya vitthāro chattiṃsataṇhājāliniyā vicaritāni.

Tattha diṭṭhisaṃkilesabhāgiyaṃ suttaṃ diṭṭhipakkheneva niddisitabbaṃ ucchedasassatena, yena yena vā pana vatthunā diṭṭhivasena abhinivisati idameva saccaṃ moghamaññanti tena teneva niddisitabbaṃ tassā vitthāro- dvāsaṭṭhi diṭṭhigatāni.

Tattha duccaritasaṃkilesabhāgiyaṃ suttaṃ cetanāya cetasikakammena niddisitabbaṃ, tīhi duccaritahi: kāyaduccaritena vacīduccaritena manoduccaritena. Tassa vitthāro dasaakusalakammapathā.

Tattha taṇhāvodānabhāgiyaṃ suttaṃ samathena niddisitabbaṃ. Diṭṭhivodānabhāgiyaṃ suttaṃ vapassanāya niddisitabbaṃ. Duccarita vodānabhāgiyaṃ suttaṃ sucaritena niddisitabbaṃ.

Tīṇi akusalamūlāni, taṃ kissa hetu saṃsārassa nibbattiyā, tathā nibbatte saṃsāre kāyaduccaritaṃ kāyasucaritaṃ vacīduccaritaṃ vacīsucaritaṃ manoduccaritaṃ manosucaritaṃ.

Iminā asubhena kammavipākena idaṃ bālalakkhaṇaṃ nibbattatīti. [PTS Page 161] [\q 161/]

Idaṃ saṃkilesabhāgiyaṃ suttaṃ.

Iminā subhena kammavipākena daṃ mahāpurisalakkhaṇaṃ nibbattatī'ti.

Idaṃ vāsanābhāgiyaṃ suttaṃ.

[BJT Page 240] [\x 240/]

Tattha saṃkilesabhāgiyaṃ suttaṃ catūhi kilesabhumihi niddisitabbaṃ: anusayabhumiyā pariyuṭṭhānabhumuyā saṃyojanabhumiyā upādānabhūmiyā. Sānusayassa pariyuṭṭhānaṃ jāyati, pariyaṭṭhito saṃyujji, saṃyujjanto upādiyati, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Imāhi catūhi kilesabhumuhi sabbe kilesā saṅgahaṃ samosaranaṃ gacchanti.

Idaṃ saṃkilesabhāgiyaṃ suttaṃ.

Vāsanābhāgiyaṃ suttaṃ tīhi sucaritehi niddisitabbaṃ. Nibbedhabhāgiyaṃ suttaṃ catūhi saccehi niddisitabbaṃ. Asekhabhāgiyaṃ suttaṃ tīhi dhammehi niddisitabbaṃ buddhadhammehi paccekabuddhadhammehi sāvakabhūmiyā, jhāyivisaye niddisitabbanti.

Tattha katame aṭṭhārasa mūlapadā: lokiyaṃ lokuttaraṃ lokiyañca lokuttarañca, sattādhiṭṭhānaṃ dhammādhiṭṭhānaṃ sattādhiṭṭhānaṃ ca dhammādhiṭṭhānaṃ ca, ñāṇaṃ ñeyyaṃ ñāṇañca ñeyyaṃ ca, dassanaṃ bhāvanā dassanaṃ ca bhāvanā ca, sakavacanaṃ paravacanaṃ sakavacanañca paravacanañca, vissajjanīyaṃ avissajjanīyaṃ vissajjanīyañca avissajjanīyañca, kammaṃ vipākā kammañca vipāko ca, kusalaṃ akusalaṃ kusalañca akusalañca, anuññātaṃ paṭikkhittaṃ anuññātañca paṭikkhittañca, tavo cāti.

(1) Tattha katamāṃ lokiyaṃ:

1. "Na hi pāpaṃ kataṃ kammaṃ sajju khīraṃva muccati,
Dahantaṃ bālamanveti bhasmacchanno ca pāvako"ti
[PTS Page 162] [\q 162/]
Idaṃ lokiyaṃ.

"Cattārimāni bhikkhave agatigamanānī'ti ( sabbaṃ) -pe- nihīyate tassa yaso kālapakkheva candimā"ti.

Idaṃ lokiyaṃ.

"Aṭṭhime bhikkhave lokadhammā. Katame aṭṭha: lobhā ca alābho ca ayaso ca yasoca nindā ca pasaṃsā ca sukhañca dukkhaṃ ca ime kho bhikkhave aṭṭha lokadhammāti.

Idaṃ lokiyaṃ.

[BJT Page 242] [\x 242/]

(2) Tattha katamaṃ lokuttaraṃ:

2. "Yassindriyāni samathaṃ gatāni
Assā yathā sāratinā sudantā,
Pahīnamānassa anāsavassa
Devāpi tassa pihayanti tādino"ti.

Idaṃ lokuttaraṃ.

"Pañcimāni bhikkhave indriyāni lokuttarāni, katamāni pañca: saddhindriyaṃ viriyandriyaṃ satindriyaṃ. Samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave pañcindriyāni lokuttarānī"ti.

Idaṃ lokuttaraṃ

(3) Tattha katamaṃ lokiyañca lokuttarañca:

"Laddhāna mānusattaṃ dve kiccaṃ akiccameva cā"ti dve gāthā. Yaṃ iha "sukiccaṃ ceva puññānī"ti ca "puññāti karitvāna saggā saggaṃ vajanti katapuññā"ti ca idaṃ lokiyaṃ. Yaṃ iha 'saṃyojana vippahānaṃ vā"ti ca "saṃyojanappahānā jarāmaraṇā vimuccantī"ti ca idaṃ lokuttaraṃ.

Idaṃ lokiyañca lokuttarañca. [PTS Page 163] [\q 163/]

"Viññāṇe hi bhikkhave āhāre sati nāmarūpassa avakkanti hoti, nāmarūpassa avakkantiyā sati punabbhavo, hoti, punabbhave sati jāti hoti, jātiyā sati jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa kevalassa dukkhakkhandhassa samudayo hoti, seyyathāpi bhikkhave mahārukkho, tassa yāni ceva mūlāni adhogamāni yāni ca tiriyaṅgamāni sabbāni tāni uddhaṃ ojaṃ abhiharanti, evaṃ hi so bhikkhave mahārākkho tadāhāro tadupādāno ciraṃ dīghamaddhānaṃ tiṭṭheyya. Evameva kho bhikkhave viññāṇe āhāre sati nāmarūpassa avakkanti hoti, (sabbaṃ) "viññāṇe hi bhikkhave āhāre sati nāmarūpassa avakkanti hoti, nāmarūpassa avakkantiyā sati punabbhavo, hoti, punabbhave sati jāti hoti, jātiyā sati jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa kevalassa dukkhakkhandhassa samudayo hoti"ti. Idaṃ lokiyaṃ.
Viññāṇe ce bhikkhave āhāre asati nāmarūpassa avakkanti na hoti, nāmarūpassa avakkantiyā asati punabbhavo na hoti, punabbhave asati jāti na hoti, jātiyā asati jarāmaraṇaṃ sokaparidevadukkhadomanassūpāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hoti. Seyyathāpi bhikkhave mahārukkho, atha puriso āgaccheyya kuddālapiṭakaṃ ādāya, so taṃ rukkhaṃ mūle chindeyya, mūle cenvā paḷikhaṇeyya, paḷikhaṇitvā mulāni uddhareyya antamaso usīranāḷamattānipi, so taṃ rukkhaṃ khaṇḍākhaṇḍikaṃ chāndeyya, khaṇḍākhaṇḍikaṃ chetvā phāleyya, phāletvā sakalikaṃsakalakaṃ kareyya sakalikaṃ katvā vātātape visoseyya, vātātape visosetvā agginā ḍaheyya, agginā ḍahitvā masiṃ kareyya, masiṃ katvā mahāvāte vā opuneyyanadiyā vā sīghasotāya pavāheyya,

[BJT Page 244] [\x 244/]

Evañhi so bhikkhave mahārukkho ucchinnamūlo assa tālāvatthukato anabhāvaṃ gatoāyatiṃ anuppādadhammo. Evameva kho bhikkhave viññāṇe āhāre asati [PTS Page 164] [\q 164/] nāmarūpassa avakkanti na hoti, nāmarūpassa avakkantiyā asati (sabbaṃ) punabbhavo, hoti, punabbhave sati jāti hoti, jātiyā sati jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa kevalassa dukkhakkhandhassa nirodho hoti"ti idaṃ lokuttaraṃ.
Idaṃ lokiyañca lokuttarañca.

(4) Tattha katamaṃ sattādhiṭṭhānaṃ:

3. "Sabbā disā anuparigamma cetasā nevajjhagā piyataramattanā jhaci,
Evampiyo puthu attā paresaṃ
Tasmā na hiṃse paraṃ attakāmo"ti.

Idaṃ sattādhiṭṭhānaṃ.
4. "Ye keci bhūtā bhavissanti vāpi2
Sabbe gamissanti pahāya dehaṃ
Taṃ sabbajātiṃ kusalo3 viditvā
Ātāpī so4 brahmacariyaṃ careyyā"ti.

Idaṃ sattādhiṭṭhānaṃ.

"Sattahi bhikkhave aṅghehi samannāgataṃ kalyāṇamittaṃ api viveciyamānena panāmiyamānena gale'pi panujjamānena5 yāvajīvaṃ na vijahitabbaṃ. Katamehi sattahi: piyo ca hoti garuca bhāvanīye ca vattā ca vacanakkhamo ca gambhīraṃ ca kathaṃ kattā na ca6 aṭṭhāne niyojako, imehi kho bhikkhave sattahi bhikkhave aṅgehi samannāgataṃ kalyāṇamittaṃ api viveciyamānena panāmiyamānena gale'pi panujjamānena5 yāvajīvaṃ na vijahitabbaṃ. Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā:

5. " Piyo ca garu bhāvanīyo cattā ca vacanakkhamo,
Gambhīrañca kathaṃ kattā no caṭṭhāne niyojako;
Taṃ mittaṃ mittakāmena yāvajīvampi seviya"nti.

Idaṃ sattādhiṭṭhānaṃ. [PTS Page 165] [\q 165/]

(5) Tattha katamaṃ dhammādhiṭṭhānaṃ;
6. "Yañca kāmasukhaṃ loke yaṃ cidaṃ diviyaṃ sukhaṃ,
Taṇhakkhayasukhassete kalaja nāgghanti soḷasiṃ"ti.

Idaṃ dhammādhiṭṭhānaṃ

1. Paramattakāmo-machasaṃ. 2. Soca-sīmu, ye vāpi-machasaṃ. 3. Sabbaṃ jātikusalo-sīmu. 4. Ātāpiyo -machasaṃ 5. Vihanamaññamānena- machasaṃ, pamajjamānena-sīmu 6. No ca - machasaṃ

[BJT Page 246] [\x 246/]

7. "Susukhaṃ vata nibbānaṃ sammāsambuddhadesitaṃ,
Asokaṃ virajaṃ khemaṃ yattha dukkhaṃ nirujjhatī"ti.

Idaṃ dhammādhiṭṭhānaṃ.

(6) Tattha katamaṃ sattādiṭṭhānañca dhammādhiṭṭhānaṃ ca:

8. "Mātahaṃ pitaraṃ bhantvā rājāno dve va khattiye,
Raṭṭhaṃ sānucaraṃ hantvā"ti.

Idaṃ dhammādhiṭṭhānaṃ.

"Anīgho yāti brāhmaṇo"ti.

Idaṃ sattādhiṭṭhānaṃ.

Idaṃ sattādhiṭṭhānaṃ ca dhammādhiṭṭhānañca.

"Cattāro me bhikkhave iddhipādā, katame cattāro: chandasamādhipadhānasaṅkārasamantāgato iddhipādo, viriya chanda samādhipadhānasaṅkhārasamannāgato iddhipādo, citta chandasamādhipadhānasaṅkhārasamannāgato iddhipādo"ti.

Idaṃ dhammādhiṭṭhānaṃ.

"So kāye'pi cittaṃ samodahati, citte'pi kāyaṃ samodahati. Kāye sukhasaññañca lahusaññañca okkamitvā upasampajja viharatī"ti. Idaṃ sattādhiṭṭhānaṃ.

Idaṃ sattādhiṭṭhānañca dhammādhiṭṭhānañca.

(7) Tattha katamaṃ ñāṇaṃ:

9. "Yaṃ taṃ lokuttaraṃ ñāṇaṃ sabbaññū yena vuccati,
Na tassa parihānatti sabbakāle pavattatī"ti.

Idaṃ ñāṇaṃ. [PTS Page 166] [\q 166/]

10. "Paññā hi seṭṭhā lokasmiṃ yā'yaṃ nibbānagāminī1
Yāya sammā pajānāti jātimaraṇa saṅkhaya'nti2.

Idaṃ ñāṇaṃ.

(8) Tattha katamaṃ ñeyyaṃ:

11. "Kittayissāmi te santiṃ (dhotakā'ti bhagavā)
Diṭṭhe dhamme anītihaṃ,
Yaṃ viditvā sato caraṃ
Tare loke visattikaṃ.

1. Nibbedhagāminī- iti. 2. Jātibhava parikkhayaṃ-iti.

[BJT Page 248] [\x 248/]

12, Tañcā'haṃ abhinandāmi(ccāyasamā dhotako)
Mahesi santimuttamaṃ,
Yaṃ vīdītvā sato caraṃ
Tare loke cīsattikaṃ.

13. Yaṃ kiñci sampajānāsi(dhotakā'ti bhagavā)
Uddhaṃ adho tiriyaṃ cā pi majjhe,
Etaṃ viditvā saṅgoti loke
Bhavābhavāya mākāsi taṇha?Nti.

Idaṃ ñeyyaṃ.

"Catunnaṃ bhikkhave ariyasaccānaṃ ananubodhā appaṭivedā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākaṃ ca. Tayidaṃ bhikkhave dukkhaṃ ariyasaccaṃ anubuddhaṃ paṭividdhaṃ, dukkhasamudayo1 ariyasaccaṃ anubuddhaṃ paṭividdhaṃ, dukkhanirodho2 ariyasaccaṃ dukkha nirodhagāminī paṭipadā ariyasaccaṃ anubuddhaṃ paṭividdhaṃ, ucchinnā bhavataṇhā, khīṇā bhavanetti, tatthi'dāni punabbhavoti. Idamavoca bhagavā idaṃ vatvāna sugato athā'paraṃvatada'voca satthā:

14. Catunnaṃ ariyasaccānaṃ yathābhūtaṃ adassanā.
Saṃsitaṃ3 dīghamaddhānaṃ tāsu tāsve'va jātisu

15. Tāni etāni diṭṭhāni bhavanetti samūhatā,
Ucchinnaṃ mūlaṃ dukkhassa natthi"dāni punabbhavo"ti. [PTS Page 167] [\q 167/]

Idaṃ ñeyyaṃ.

(9) Tattha katamaṃ ñāṇaṃ ca ñeyyaṃca:

"Rūpaṃ aniccaṃ vedanā aniccā saññā aniccā saṃkhārā aniccā viññāṇaṃ anicca"nti idaṃ ñeyyaṃ.

"Evaṃ jānaṃ evaṃ passaṃ ariyasāvako rūpaṃ aniccanti passati, vedanā aniccāti passati, saññā aniccanti passatī"ti idaṃ ñāṇaṃ. Saṃkhārā aniccanti passatī"ti idaṃ ñāṇaṃ. Viññāṇaṃ aniccanti passatī"ti idaṃ ñāṇaṃ.

"So parimuccati rūpena parimuccati vedanāya parimuccati saññāya parimuccati saṅkhārehi parimuccati viññāṇamhā parimuccati dukkhasmāti vadāmī'ti.
Idaṃ ñāṇaṃ ca ñeyyaṃ ca.

"Sabbe saṅkhārā aniccā"ti idaṃ ñeyyaṃ.

"Yadā paññāya passati"ti idaṃ ñāṇaṃ.

3. Dukkhasamudayaṃ-machasaṃ 4. Dukkhanirodhaṃ-machasaṃ 5. Saṃsaritaṃ -sīmu.

[BJT Page 250] [\x 250/]

"Atha nibbindati dukkhe esa ggo visuddhiyā"ti idaṃ ñāṇaṃ ca ñeyyaṃ ca.

Sabbe saṅkhārā dukkhāti savecca abhisamecca dhammaṃ; sabbe dhammā anattā"ti idaṃ ñeyyaṃ.

"Yadā paññāya passatī"ti idaṃ ñāṇaṃ.

"Atha nibbindati dukkhe esa maggo visuddhiyā"ti idaṃ ñāṇaṃ ca ñeyyaṃca. [PTS Page 168] [\q 168/]

"Ye hi ci1 soṇa, samaṇā vā brāhmaṇā vā aniccena rūpena dukkhena vipariṇāmadhammena seyyohamasmiti vā samanupassanti. Sadisohamasmīti vā samanupassanti, hīnohamasmīti vā samanupassanti, kimaññata; yathābhūtassa adassanā, aniccāya vedanāya dukkhena vipariṇāmadhammena sayyohamasmīti vā samanupassanti. Aniccāya saññāya dukkhena vipariṇāmadhammena seyyohamasmīti vā samanupassanti. Aniccehi saṅkhārehi dukkhena vipariṇamedhammena seyyohamasmīti vā samanupassanti. Aniccena viññāṇena dukkhena viparināmadhammena seyyohamasmīti vā samanupassanti, sadisohamasmiti vā samanupassanti, hīnohamasmiti vā samanupassanti kimaññata; yathābhūtassa adassanā"ti. Idaṃ ñeyyaṃ.

" Ye ca kho keci soṇa, samaṇā vā brāhmaṇā vā anaccena rūpena dukkhena vipariṇāmadhammena seyyohamasmīti"pi na samanupassanti, sadisohamasmītipi na samanupassanti, hīnohamasmītipi na samanupassanti, kimaññatra yathābhūtassa dassānā, aniccāya vedanāya dukkhena vipariṇāmadhammena seyyohamasmīti'pi na samanupassanti, aniccāya saññāya dukkhenavipariṇāmadhammena seyyohamasmīti'pi na samanupassanti, sadisohamasmītipi na samanupassanti, aniccehi saṅkhārehi dukkhena vipariṇāmadhammena seyyohamasmīti'pi na samanupassanti, sadisohamasmītipi na samanupassanti, aniccena viññāṇena dukkhena vipariṇāmadhammena seyyohamasmītipi na samanupassanti, sadisohamasmīti pi na samanupassanti, hīnohamasmīti pi na samanupassanti, kimaññatra yathābhūtassa dassanā"ti. Idaṃ ñāṇaṃ.

Edaṃ ñāṇaṃ ca ñeyyaṃ ca

(10) Tattha katamaṃ dassanaṃ:

16. " Ye ariyasaccāni vibhāvayanti
Gambhīrapaññena sudesitāni,
Kiñcāpi te hontī bhusappamattā
Na te bhavaṃ aṭṭhamaṃ ādiyantī"ti.

Idaṃ dassanaṃ.

17. " Yathindakhīlo paṭhaviṃ sito siyā
Catubbhi vātehi asampakampiyo, [PTS Page 169] [\q 169/]
Tathūpamaṃ sappurisaṃ vadāmi
Yo ariyasaccāni avecca passatī"ti

Idaṃ dassanaṃ.

1. Yeca kho keci -sīmu.

[BJT Page 252] [\x 252/]

"Catūhi bhikkhave sotāpattiyaṅgehi samannāgato ariyasāvako ākaṅkhamāno attanāvaattānaṃ byākareyya khīṇanirayomhi. Khīṇatiracchānayoni, khīṇapettimisayo, khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhīparāyanā sattakkhattuparamaṃ1 deve ca manusse ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissāmīti. Katamehi catūhi: idha bhikkhave ariyasāvakassa tathāgate saddhā niviṭṭhā patiṭṭhitā virūḷhā mūlajātā asaṃhāriyā samaṇena vā brāhmaṇena vā devane vā mārena vā brahmunā vā kenaci vā lekasmiṃ saha dhammena. Dhamme kho pana niṭṭhaṃ gato hoti. Svākkāto bhagavatā dhamme sandiṭṭhiko akāliko ehipassiko īpanayiko paccattaṃ veditabbo viññūhi yadidaṃ madanimmadano -pe- nirodho nibbānaṃ. Sahadhammiyā ko panassa honti iṭṭhā kantā piyā manāpā gihi ceva pabbajitā ca ariya kantehi kho pana sīlehi samannāgato hoti akhaṇḍehi accidedahi asabalehi akammāsehi bhujissehi viññūppasatthehi aparāmaṭṭhehi sādhisaṃvattanikehi. Imehikho bhikkhave catūhi sotāpattiyaṅgehi samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya khīṇanirayomhi khīṇatiracchānayoni, khīṇapettivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi avinipātadhamme niyato sambodhiparāyano sattakkhattuparama deve ca manusse ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissāmī"ti. [PTS Page 170] [\q 170/]

Idaṃ dassanaṃ.

(11) Tattha katamā bhāvanā:

18. "Yassindriyāni2 subhāvitāni
Ajjhattaṃ bahiddhā ca sabbaloke,
Nibbijjha imaṃ paraṃ ca lokaṃ
Kālaṃ kaṅkhati bhāvito sa danto3?Ti.

Ayaṃ bhāvanā.

"Cattārimāni bhikkhave dhammapadāni. Katamāni cattāri: anabhijjhā dhammapadaṃ abyāpādodhammapadaṃ sammāsati dhammapadaṃ sammāsamādhi dhammapadaṃ. Imāni ko bhikkhave cattāri dhammapadānī"ti.

Ayaṃ bhāvanā.

(12) Tattha katamaṃ dassanaṃ ca bhāvanā ca:

19. "Pañca chinde pañca jahe pañcacuttari bhāvaye,
Pañca saṅgatigo bhikkhu oghatiṇṇoti vuccatī"ti.

1. Paramo-sīmu 2. Yassindriyānīdha - sīmu 3. Sudanto-sīmu.

[BJT Page 254] [\x 254/]

"Pañca chinde pañca jahe"ti idaṃ dassanaṃ. "Pañca cuttari bhāvaye pañca saṅgātigo bhikkhū oghatiṇṇoti vuccatī"ti ayaṃ bhāvanā.

Idaṃ dassanaṃ ca bhāvanā ca.

"Tīṇimāni bhikkhave, indriyāni. Katamāni tīṇi: anaññā taññassāmītindriyaṃ aññātāvindriyaṃ.

Katamaṃ ca bhikkhave, anaññātaññassāmītindriyaṃ: idha bhikkhave, bhikkhū anabhisametassa dukkhassaariyasaccassa abhisamayāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, anabhisametassa [PTS Page 171] [\q 171/] dukkhasamudayassa ariyasaccassa abhisamayāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, dukkhanirodhassa ariyasaccassa abhisamayāya chandaṃ janetivāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, dukkhanirodha gāminiyā paṭipadāyaariyasaccassa abhisamayāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāta dahati, idaṃ bhikkhave, anaññātaññassāmītindurirayaṃ"ti.

Idaṃ dassanaṃ.

"Katamaṃ ca bhikkhave, aññindriyaṃ: idha bhikkhave, bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhoti yatābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti, idaṃ bhikkhave, aññindriyaṃ.

Katamaṃ ca bhikkhave, aññātāvindriyaṃ: idha bhikkhave, bhikkhū āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvumuttiṃ diṭṭheva dhamme sayaṃ abiññā sacchikatvā upasampajja viharati, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti, idaṃ bhikkhave, aññātāvindriya"nti.

Ayaṃ bhāvanā.

Idaṃ dassanaṃ ca bhāvanā ca.

(13) Tattha katamaṃ sakavacanaṃ:

20. "Sabbapāpassa akaraṇaṃ kusalassa upasampadā,
Sacittapariyodapanaṃ etaṃ buddhāna'sāsana"nti.

Idaṃ sakavacanaṃ.

"Tīṇimāni bhikkhave bālassa bālalakkhaṇāni, bālanimittāni bālāpadānāni, yehi bālaṃ bāloti pare sañjānanti, katamāni tīni: bālo bhikkhave duccintitacintī ca hoti, dubbhāsitabhāsī ca hoti, dukkatakammakārīca hoti, imāni kho bhikkhave tīṇi bālassa bālalakkhaṇāni bālanimittāni bābāpadānāni. [PTS Page 172] [\q 172/]

[BJT Page 256] [\x 256/]

"Tīṇimāni bhikkhave paṇatessa paṇḍutassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitāpadānāni, yehi paṇḍitaṃ paṇḍitoti pare sañjānanti. Katamāni tīṇi: paṇḍito bhikkhave sucintitacintīca hoti, subhāsitabhāsī ca hoti, sukatakammakārī ca hoti. Imāni ko bhikkhave tīṇi paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitāpadānānī"ti.

Idaṃ sakavacanaṃ.

(14) Tattha katamaṃ paravacānaṃ:

21. "Paṭhavisamo natthi vītthato
Ninno pātālasamo na cijjati.
Merusamo natthi unnato
Cakkavatti sadiso natthi poriso"ti.

Idaṃ ravacanaṃ.

"Hotu devānaminda, subhāsitena jayoti. Hotu vepacitti subhāsitena jayoti. Bhaṇa vepacitti, gāthanti, atha khe bhikkhave vepavitti asurando imaṃ gāthaṃ abhāsi:

22. "Bhiyyo bālā pakujjheyyuṃ1 no cassa paṭisedhako,
Tasmā bhusena daṇḍena dhīro bālaṃ nisedhaye"ti.

Bhāsitāya ko pana bhikkhave vepacittinā asurindena gāthāya asurā anumodiṃsu devā tuṇhī ahesuṃ. Atha ko bhikkhave vepacitti asurindo sakkaṃ devānamindaṃ etadavoca: bhaṇa devānaminda gāthanti. Atha ko bhikkhave sakko devānamindo imaṃ gāthaṃ abāsi:

23. "Etadeva ahaṃ maññe bālassa paṭisedhanaṃ,
Paraṃ saṃkupitaṃ ñatvā yo sato upasammatī"ti.
Bhāyitāya kho bhikkhave sakkena devānamīndena gāthāya devā anūvodiṃsu, asurā tunhīahesuṃ. Athako bhikkhave sako devānamindo vepacitti asurindaṃ etadavoca bhaṇa vepacitti gāthanti. Atha kho bhikkhave vepacitti asurindo imaṃ gāthaṃ abhāsi:
[PTS Page 173] [\q 173/]

24. "Etadeva titikkhāya vajjaṃ passāmi vāsava,
Yadā naṃ maññatī bālo bhayā myāyaṃ titikkhati:
Ajjhārūhati dummedo gova bhīyo palāyina"nti.

1. Pakuppeyyuṃ-pu.

[BJT Page 258] [\x 258/]

Bhāsitāya ko pana bhikkhave vepacittinā asurindena gāthāya asurā anumodiṃsu, devātuṇahī ahesuṃ athako bhikkhave vepacitti asurindo sakkaṃ devānamindaṃ etadavoca. Bhaṇa devānaminda, gāthanti. Athakho bhikkhave, sakko devānamindo imāgātāya abhāsi:

25. "Kāmaṃvaññatu vā mā vā bhayā myāyaṃ titikkhati,
Sadatthaparamā atthā khantyā bhiyo na vijjati.

26. Yo have balavā santo dubbalassa titikkhati.
Tamāhu paramaṃ khantiṃ niccaṃ dhamati dubbalo.

27. Abalaṃ taṃ balaṃ āhu yassa bālabaṃla balaṃ,
Balassa dhammaguttassa paṭicattā na vijjati.

28. Tasseva tena pāpiyo yo kuddhaṃ paṭikujjhati,
Kuddhaṃ apaṭikujjhanto saṅgāmaṃ jeti dujjayaṃ.

29. Ubhinnamatthaṃ carati attano ca parassa ca,
Paraṃ saṃkupitaṃ ñatvā yo sato upasammati.

30 Ubhinnaṃ tikicchantānaṃ attano ca parassa ca.
Janā maññanti bāloti ye dhammassa akovidā"ti.

"Bhāsitāsu kho pana bhikkhave, sakkena devānamindena gāthāsu devā anumodiṃsu asurā tunhī ahesu"nti.

Idaṃ paravacānaṃ.

(15) Tattha katamaṃ sakavacānaṃ ca paravacanaṃ ca:

"Yañca pattaṃ pañca pattabbaṃ ubhayametaṃ rajānukiṇṇaṃ āturassānusikkhato. Ye ca sikkhāsārā sīlaṃ vataṃ jīvitaṃ brahmacariyaṃ upaṭṭhānasārā, ayameko anto. Ye ca evaṃvādino evaṃdiṭṭhino natthi kāmesu dosoti, ayaṃ [PTS Page 174] [\q 174/] dutiyo anto. Iccete ubho antā kamasivaḍhenā kaṭasiyo diṭṭhiṃ vaḍḍhenti, ete ubho ante anabhiññāya olīyanti eko atidhāvanti eke"ti. Idaṃ paravacanaṃ.

Ye ca ko te ubho ante abiññāya tata; ca na ahesuṃ. Te na ca amaññiṃsu. Vaṭṭaṃ tesaṃ natthi paññāpanāyā"ti.

Idaṃ sakavacanaṃ

Ayaṃ udāno sakavacanaṃ ca paravacanaṃ ca.

[BJT Page 260] [\x 260/]

"Rājā pasenadi kosalo bhagavantaṃ etadavoca: idha mayhaṃ bhante, rahogatassa patisallīnassa evaṃ cetaso paricitakko udapādi: kesaṃ nu kho piyo attā, kesaṃ appiyo attāti. Tassa mayhaṃ bhante etadahosi: ye kho keci kāyena duccaritaṃ caranti vācāya duccaritaṃ caranti manasā duccaritaṃ caranti, tesaṃ appiyo attā. Kiñcāpi te evaṃ vadeyyuṃ: 'piyo no attā'ti. Atha ko tesaṃ appiyo attā. Taṃ kissa hetu: yañhi appiyo appiyassa karoti. Taṃ te attāva attano karonti. Tasmā tesaṃ appiyo attā. Ye ca kho keci kāyena sucaritaṃ caranti vācāya sucaritaṃ caranti manasā sucaritaṃ caranti, tesaṃ piyo attā. Kiñcāpi te evaṃ vadeyyuṃ 'appiyo no attā'ti, atha kho tesaṃ piyo attā. Taṃ kissa hetu: yaṃ hi piyo piyassa kareyya, taṃ te attanāva attano karonti, tasmā tesaṃ piyo attā'ti.

Evametaṃ mahārāja, evametaṃ mahārāja, ye hi ci mahārāja kāyena duccaritaṃ caranti vācāya duccaritaṃ caranti manasā duccaritaṃ caranti, tesaṃ appiyo attā. Kiñcāpi te evaṃ vadeyyuṃ 'piyo no attā'ti, atha ko tesaṃ appiyo attā, taṃ kissa hetu: yaṃ hi mahārāja, appiyo appiyassa kareyya, taṃ te attanāva attano karonti, tasmā tesaṃ appiyo attā, ye ca kho keci mahārāja kāyena sucaritaṃ caranti vācāya sucaritaṃ caranti manasā sucaritaṃ caranti, tesaṃ piyo attā. Kiñcāpi te evaṃ vadeyyuṃ 'appiyo no attā'ti, atha ko tesaṃ piyo attā. [PTS Page 175] [\q 175/] taṃ kissa hetu: yaṃ hi mahārāja, piyo piyassa kareyya, taṃ te attanāva attano karonti. Tasmā tesaṃ piyo attāti. Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:

31. "Attānañce piyaṃ jaññā na naṃ pāpena saṃyuje,
Na hi taṃ sulabhaṃ hoti sukhaṃ dukkatakārinā.

32. Antakenādipannassa jahato mānusaṃ bhavaṃ,
Kiṃ hi tassa sakaṃ hoti kiñca ādāya gacchati;
Kiṃ cassa anugaṃ hoti chāyāva anapāyinī.

33. Ubho puññaṃ ca pāpaṃ ca yaṃ macco kuruto idha,
Taṃ hi tassa sakaṃ hoti taṃ ca ādāya gacchati;
Taṃ cassa anugaṃ hoti chāyāva anapāyinī.

34. Tasmā kareyya kalyāṇaṃ nicayaṃ samparāyikaṃ,
Puññāni paralokasmiṃ patiṭṭhā honti pāṇīna"nti.

Idaṃ suttaṃ paravacanaṃ. Anugīti sakavacanaṃ.

Idaṃ sakavacanaṃ ca paravacanañca.

[BJT Page 262] [\x 262/]
(16) Tattha katamaṃ vissajjanīyaṃ:

Pañhe pucchite idaṃ abhiññeyyaṃ idaṃ pariññeyyaṃ idaṃ pahātabbaṃ idaṃ bhāvetabbaṃ idaṃ sacchikātabbaṃ ime dhammā evaṃ gahitā idaṃ phalaṃ nibbattayanti tesaṃ evaṃ gahitānaṃ ayaṃ attho iti.

Idaṃ vissajjanīyaṃ.

"Uḷāro buddo bhagavā"ti buddhuḷārattaṃ dhammasvākkhātataṃ saṅghasuppaṭipattiñca ekaṃseneva niddise. "Sabbe saṅkhārā aniccā"ti "sabbe saṅkhārā dukkhā"ti "sabbedhammā anattā"ti ekaṃseneva niddise. Yaṃ vā panaññampi evaṃ jātiyanti.

Idaṃ vissajjanīyaṃ. [PTS Page 176] [\q 176/]

(17) Tattha katamaṃ avissajjanīyaṃ.

35. "Ākaṅkhato te naradammasārathi
Devā manussā manasā micintitaṃ.
Sabbe na jaññā1 kasiṇāpi pāṇino santaṃ samādiṃ araṇaṃ nisevato.
"Kiṃ taṃ bhagavā ākaṅkhati"ti.

Idaṃ avissajjanīyaṃ.

"Ettako bhagavā sīlakkhandhe2 samādhikkhandhe paññākkhandhe vimuttikkhandhe vimuttiñāṇadassanakkhandhe iriyāyaṃ pabhāve hitesi kāyaṃ karuṇāyaṃ iddhiya"nti.

Idaṃ avissajjanīyaṃ.

"Tathāgatassa bhikkave arahato sammāsambuddhassa loke uppādā tiṇṇaṃ ratanānaṃ uppādo: buddharatanassa dhammaratanassa saṅkharatanassa".

"Kiṃ pamāṇāni tīṇi ratanānī"ti idaṃ avissajjanīyaṃ buddhavisayo avissajjanīyo. Puggalaparoparaññutā avissajjanīyā.

"Pubbā bhikkhave koṭi na paññāyati avijjānīvaranānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sakiṃ nirayaṃ sakiṃ tiracchānayoniṃ sakiṃ pettivisayaṃ sakiṃ asurayoniṃ sakiṃ deve sakiṃ manusse sandhāvataṃ saṃsarataṃ".

1. Na jāneyyuṃ- aṭṭhakathā. 2. Sīlakkhandhena-pu.

[BJT Page 264] [\x 264/]

"Katamā pubbā koṭi"ti avissajjanīyaṃ. "Na paññāyatī"ti sāvakānaṃ ñāṇavekallena. Duvidhaṃ buddhānaṃ bhagavantānaṃ desanā: attūpanāyikā ca parūpanāyikā ca. 'Na paññāyatī'ti parūpanāyikā; 'natthi khuddhānaṃ bhagavantānaṃ appajānanā'ti1 attupanāyikā; yathā bhagavā kokālikaṃ bhikkhuṃ ārabbha aññataraṃ bhikkhuṃ evamāha: [PTS Page 177] [\q 177/]

'Seyyathāpi bhikkhu, vīsatikhāriko kosalako tilavāho -penatveva eko abbudo nirayo. Seyyathāpi bhikku, vīsati abbudā nirayā, evameko nirabbudo nirayo, seyyathāpi bhikkhu, vīsati nirabbudā nirayā, evameko ababo nirayo seyyathāpi bhikkhū, vīsati ababā nirayā, evameko aṭaṭo nirayo. Seyyathāpi bhikkhū, vīsati aṭaṭā nirayā, evameko ahaho nirayo. Seyyathāpi bhikkhū vīsati ahahā nirayā evameko kumudo nirayo. Seyyathāpi bhikkhū, vīsati kumudā nirayā, ḷuvameko sogandhiko nirayo, seyyathāpi bhikkhu, vīsati sogandhikā nirayā, evameko uppalako nirayo. Seyyathāpi bhikkhū, vīsati uppalakā nirayā, evameko puṇḍarīko nirayo. Seyyathāpi bhikkhū, vīsati puṇḍarīkā nirayā, evameko padumo nirayo. Padumaṃ kho pana bhikkhu, nirayaṃ kokāliko bhikkhū upapanno sāriputta moggallānesu cittaṃ āghātetvā"ti.

Yaṃ vā pana kiñci bhagavā āha: ayaṃ appameyyo asaṃkheyyoti, sabbaṃ taṃ avissajjanīyantī.

Idaṃ avissajjanīyaṃ

(18) Tattha katamaṃ vissajjanīyaṃ ca avissajjaniyaṃ ca:

Yadā so upako ājīvako bhagavantaṃ āha: "kuhiṃ āvuso gotama, gamissatī"ti. Bhagavā āha:

36. "Bāhāṇasiṃ gamissāmi āhantuṃ2 amatadunduhiṃ,
Dhammacakkaṃ pavattetuṃ loke appativattiya"nti.

Upako ājivako āha: "jinoti ko āvuso bho gotama paṭijānāsi"ti, bhagavā āha:

37. "Mādisā ve jānā3 honti ye pattā āsavakkhayaṃ,
Jitā me pāpakā dhammā tasmāhaṃ upakā jino"ti.

1. Avijānanāti-machasaṃ. 2. Āhaṃ taṃ -machasaṃ, āhañchaṃ-mani, mapā, 3. Jinā ve mādisā-sīmu.

[BJT Page 266] [\x 266/]

"Kathaṃ jino" "kena jino"ti vissajjanīyaṃ; "katamo jino"ti avissajjanīyaṃ, "katamo āsavakkhayo: rāgakkhayo dosakkhayo mohakkhayo"ti vissajjanīyaṃ; kittako āsavakkhayo"ti avissajjanīyaṃ;
[PTS Page 178] [\q 178/]
Idaṃ vissajjanīyañca avissajjanīyañca.

"Atthi tathāgato"ti vissajjanīyaṃ; "atthi rūpaṃ"ti vissajjanīyaṃ. "Rūpaṃ tathāgato"ti avissajjanīyaṃ, "rūpavā tathāgato"ti avissajjanīyaṃ, "rūpe vā tathāgato"ti avissajjanīyaṃ, "tathāgate rūpa"nti avissajjanīyaṃ. Evaṃ "atthi vedanā"ti vissajjanīyaṃ, "vedanaṃ tathāgato"ti avissajjanīyaṃ, "vedanā tathāgato"ti avissajjanīyaṃ, "vedanā vā tathāgato"ti avissajjanīyaṃ, "tathāgate veda"nti avissajjanīyaṃ. "Atthi saññāya"ti vissajjanīyaṃ. "Saññāyaṃ tathāgato"ti avissajjanīyaṃ, "saññā tathāgato"ti avissajjanīyaṃ, "sañañe vā tathāgato"ti avissajjanīyaṃ, "tathāgate saññā"nti avissajjanīyaṃ. Atthi saṃkhāraṃ"ti vissajjanīyaṃ. "Saṃkhāraṃ tathāgato"ti avissajjanīyaṃ, "saṃkhārā tathāgato"ti avissajjanīyaṃ. "Saṃkhāre vā tathāgato"ti avissajjanīyaṃ, "tathāgate saṃkāra"nti avissajjanīyaṃ, atthi viññāṇa"nti villajjanīyaṃ. "Viññāṇaṃ tathāgato"ti avissajjanīyaṃ, viññāṇavā tathāgato"ti avissajjanīyaṃ, viññāṇe tathāgato"ti avissajjanīyaṃ, "tathāgate viññāṇa"nti avissajjanīyaṃ. "Aññata; rūpena tathāgato"ti avissajjanīyaṃ, aññatra vedanāya tathāgato"ti avissajjanīyaṃ, aññata; saññāya tathāgato"ti avissajjanīyaṃ, aññatrasaṅkhārehi tathāgato"ti avissajjanīyaṃ, aññatra viññāṇena tathāgato"ti avissajjanīyaṃ, "ayaṃ so tathāgato arūpako avedanako asaññako asaṅkhārakoaviññāṇako"ti avissajjanīyaṃ.

Idaṃ vissajjanīyañca avissajjanīyañca.

"Passati bhagavā dibbena cakkhunā visuddhena atikkantamānusakena satto cavamāne upapajjamāne (evaṃ sabbaṃ) hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: vissajjanīyaṃ. "Katame sattā' katamo tathāgato"ti avissajjanīyaṃ.

Idaṃ vissajjanīyañca avissajjanīyañca.

"Atthi tathāgato"ti vissajjanīyaṃ, "atthi tathāgato parammaraṇā"ti avissajjanīyaṃ.

Idaṃ vissajjanīyaṃ ca avissajjanīyaṃ ca.

(19) Tattha katamaṃ kammaṃ:

38. "Antakenādipannassa jahato mānusaṃ bhavaṃ,
Kiṃ hi tassa sakaṃ hoti kiñca ādāya gacchati;
Kiñcassa anugaṃ hoti chāyāva anapāyinī"

39. "Ubho puññañca pāpaṃ ca yaṃ macco kurute idha,
Taṃ hi tassa sakaṃ hoti taṃ ca ādāyagacchati;
Tañcassa anugaṃ hoti chāyāva anapāyinī"ti.

Idaṃ kammaṃ.

[BJT Page 268] [\x 268/]

"Punaca paraṃ bhikkhave, bālaṃ pīṭhasamārūḷhaṃ vā [PTS Page 179] [\q 179/] mañcasamārūḷhaṃ vā chamāya1 vā semānaṃ, yānissa pubbe pāpakāni kammāni katāni kāyena duccaritāni vācāya duccaritani manasā duccaritāni, tānissa tamhi samaye olambanti ajjeddhālambanti abhippalambanti. Seyyathāpi bhikkhave, mahantānaṃ2 pabbatakūṭānaṃ chāyā sāyanhasamayaṃ paṭhaviyā olambanti ajjholambanti abippalambanti, evameva ko bhikkhave bālaṃ pīṭhasamārūḷhaṃ vā mañcasamārūḷhaṃ vā chamāya1 vā semānaṃ yānissa pubbe pāpakāni kammāni katāni kāyena duccaritāni vācāya duccaritāni manasā duccaritāni, tānissa tamhi samaye olambanti ajjholambanti abippalampanti. Tata; bhikkhave bālassa evaṃ heti: akataṃ vata me kalyāṇaṃ akataṃ kusalaṃ akataṃ bhīruttāṇaṃ, kataṃ pāpaṃ kataṃ luddaṃ kataṃ kibbisaṃ, yā ca hoti3 akatakalyāṇānaṃ akatakusalānaṃ akatabhīruttāṇānaṃ katapāpānaṃ kataluddānaṃ katakibbisānaṃ gati, taṃ gatiṃ pecca gacchāmīti so socati kilamati paridevati urattāḷiṃkandati sammohaṃ āpajjatīti.

Punaca paraṃ bhikkhave, paṇḍitaṃ pīṭhasamārūḷhaṃ vā mañcasamārūḷhaṃ vā chamāya vā semānaṃ, yānissa pubbe kalyāṇāni kammāni katāni kāyena sucaritāni vācāya sucaritā manasā sucāritāni, tānissa tamhi samaye olambanti ajjholambanti abhippalambanti. Evameva kho bhikkhave paṇḍitaṃ pīṭhasamārūḷhaṃ vā mañcasamārūḷhaṃ vā chamāya vā semānaṃ yānissa pubbe kalyāṇāni kammāni katāni kāyena sucaritāni vācāya sucaritāni manasā sucaritāni, tānissa tamhi samaye olambanti ajjholambanti abhippalambanti. Tata;. Bhikkhave paṇḍitassa evaṃ hoti: akataṃ vata me pāpaṃ akataṃ luddaṃ akataṃ kibbisaṃ kataṃ kalyāṇaṃ kataṃ kusalaṃ kataṃ bīruttāṇaṃ, yā ca hoti3 pāpānaṃ akataluddānaṃ akatakibbisānaṃ katakalyāṇānaṃ katakusalānaṃ katabhīruttāṇānaṃ gati, taṃ gatiṃ pecca gacchāmīti. So na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjati kataṃ me puññaṃ akataṃ pāpaṃ, yā bhavissati gati akatapāpassa akataluddassa akatakibbisassa katapuññassa katakusalassa katabhīruttāṇassa, taṃ pecca gatiṃ gacchāmīti vippaṭisāro na jāyati. Avippaṭisārino. Ko bhikkhave itthiyāvā purisassa vā gihīno vā pabbajitassa vā bhaddakaṃ maraṇaṃ bhaddikā kālakiriyāti vadāmīti.

Idaṃ kammaṃ.

"Tīṇimāni bhikkhave duccaritāni, katamāni tīṇi: kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. Imāni kho bhikkhave tīṇi duccaritāni.

1. Chamāyaṃ -machasaṃ. 2. Mahataṃ -machasaṃ. 3. Yāvatā hoti -sīmu, machasaṃ

[BJT Page 270] [\x 270/]

Tīnimāni bhikkhave, sucaritāni. Katamāni tīṇi9 kāyasucaritaṃ vacīsucaritaṃ mano sucaritaṃ. Imāni ko bhikkhave, tīṇi sucaritānī"ti.

Idaṃ kammaṃ.
(20) Tattha katamo vipāko:

"Lābhā vo bhikkhave, suladdhaṃ vo bhikkhave khano vo paṭiladdho brahmacariyavāsāya, diṭṭhā mayā bhikkhave, cha phassajayatanikā nāma nirayā, tattha yaṃ kiñca cakkhunā rūpaṃ passati aniṭṭharūpaṃ yeva passati neṭa iṭṭharūpaṃ, akantarūpaṃ yeva passati no kantarūpaṃ, amanāparūpaṃyeca passati no manāparūpaṃ, yaṃ kiñci sotena saddhaṃ vijānāti aniṭṭhasaddhaṃ yeva vijānāti no iṭṭhasaddhaṃ, akantasaddhaṃ yeva vijānāti no kanta saddhaṃ, amanāpa dhammaṃ yeva vijānāti, no manāpasaddhaṃ yaṃ kiñci ghānena gandhaṃ vijānāti aniṭṭhagandhaṃ yeva vijānāti no iṭṭharūpaṃ, akantadhammaṃ yeva vijānāti no kantagandhaṃ, amanāpa gandhaṃ yeva vijānāti, no manāpagandhaṃ, yaṃ kiñci jivhāya rasaṃ vijānāti aniṭṭha rasaṃ yeva vijānāti no iṭṭharasaṃ, akantarasaṃ yeva vijānāti no kantarasaṃ, amanāpa rasaṃ yeva vijānāti, no manāparasaṃ. Yaṃ kiñci kāyena phoṭṭhabbaṃ vijanāti aniṭṭhaphoṭṭhabbaṃ yeva vijānāti no iṭṭhaphoṭṭhabbaṃ akantaphoṭṭhabbaṃ yeva vijānāti no kantaphoṭṭhabbaṃ, amanāpa phoṭṭhabbaṃ yeva vijānāti, no manāpadhammaṃ, yaṃ kiñci manasā dhammaṃ vijānāti aniṭṭhadhammaṃ yeva vijānāti no iṭṭhadhammaṃ, akantadhammaṃ yeva vijānāti no kantadhammaṃ, amanāpa dhammaṃ yeva vijānāti, no manāpadhammaṃ lābhā [PTS Page 181] [\q 181/] vo bhikkhave, suladdhaṃ vo bhikkhave, khano vo paṭiladdho brahmacariyavāsāya.

Diṭṭhā mayā bhikkhave, cha phassāyatanikā nāma saggā. Tattha yaṃ kiñci cakkunā rūpaṃ passati iṭṭharūpaṃyeva passati no aniṭṭharūpaṃ, kantarūpaṃyeva passati no akantarūpaṃ, manāparūpaṃyeva passati no amanāparūpaṃ, yaṃ kiñci sotena saddaṃ suṇāti iṭṭhadhammaṃyeva vijānāti no aniṭṭhasaddaṃ, kantasaddhaṃyeva vijānāti no akanta saddhaṃ, manāpasaddhayeva vijānāti no amanāpa saddhaṃ, yaṃ kiñci ghānena gandhaṃ suṇāti iṭṭhaghandhaṃyeva vijānāti no aniṭṭhaghandhaṃ, kantaghandhaṃyeva vijānāti no akantagandhaṃ, manāpagandhaṃyeva vijānāti no amanāpaghandhaṃ, yaṃ kiñci jivhāya rasaṃ suṇāti iṭṭharasaṃyeva vijānāti no aṭiṭṭharasaṃ, kantarasaṃyeva vijānāti no akanta rasaṃ, manāparasaṃyeva vijānāti no amanāparasaṃ, yaṃ kiñci kāyena phoṭṭhabbaṃ suṇāti iṭṭhaphoṭṭhabbaṃyeva vijānāti no aniṭṭhaphoṭṭhabbaṃ, kantaphoṭṭhabbaṃyeva vijānāti no akantaphoṭṭhabbaṃ, manāpaphoṭṭhabbaṃyeva vijānāti no amanāpaphoṭṭhaṃ, yaṃ kiñci manasā dhammaṃ vijānāti iṭṭhadhammaṃyeva vijānāti no aṭiṭṭhadhammaṃ, kantadhammaṃyeva vijāniti no akanta dhammaṃ, manāpadhammaṃyeva vijānāti no amanāpadhammaṃ, lābhā vo bhikkhave, suladdhaṃ vo bhikkhave, khano vo paṭiladdho brahmacariya vāsāyā"ti

Ayaṃ vipāko.

40. "Saṭṭhi vassasahassāni paripuṇṇāni sabbaso,
Niraye paccamānānaṃ kadā anto bhavissati.

41. Natthi anto kuto anto na anto pati dissati,
Tadā hi pakataṃ pāpaṃ mama1 tuyhaṃ ca mārisā"ti.

Ayaṃ vipāko.

(21) Tattha katamaṃ kammaṃ ca vipākoca:

42. "Adhammacārī hi naro pamatto
Yahiṃ yahiṃ gacchati duggatiṃ yo,
So naṃ adhammo carito hanāti
Sayaṃ gahīto yathā kaṇhasappo"

1. Mamaṃ-jātaka.

[BJT Page 272] [\x 272/]

43. "Na hi dhammo adhammo ca abho samavipākino,
Adhammo nirayaṃ neti dhammo pāpeti suggatiṃ"

Idaṃ kammaṃ ca vipāko ca.

"Mā bhikkave puññānaṃ bhāyittha, sukhassetaṃ bhikkhave, adhivacanaṃ iṭṭhassa kantassa piyassamanāpassa [PTS Page 182] [\q 182/] yadidaṃ puññānīti. Abhijānāmi ko panāhaṃ bhikkhave, dīgharattaṃ katānaṃ puññānaṃ dīgharattaṃ1 iṭṭhaṃ kantaṃ piyaṃ manāpaṃ vipākaṃ paccanubhūtaṃ satta vassāni mettacittaṃ bhāvetvā satta saṃvaṭṭavivaṭṭakappe na imaṃ lokaṃ punarāgamāsiṃ, sāvaṭṭamāne sudaṃ2 bhikkhave, kappe ābhassarūpago homi, vivaṭṭamāne kappe suññaṃ brahmavimānaṃ upapajjāmi, tata; sudaṃ2 bhikkhave, brahmā homi mahābrahmā abibhu anabhibhuto aññadatthu daso vasavattī. Chattiṃsakkhattuṃ kho panāhaṃ bhikkhave, sakko ahosiṃ devānamindo. Anekasatakkhattuṃ rājā ahosiṃ cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato ko pana vādo padesarajjassa.

Tassa mayhaṃ bhikkheve, etadahosi: kissa nu kho me idaṃ kammassa phalaṃ kissa kammassa vipāko yenāhaṃ etarahi evaṃ mabhiddhiko evaṃ mahānubhāvoti. Tassa mayhaṃ bhikkhavo, etadahosi: tiṇṇaṃ kho me idaṃ kammānaṃ phalaṃ tiṇṇaṃ kammānaṃ vipāko yenāhaṃetarahi evaṃ mahiddhiko evaṃ mahānubhāvo, seyyathīdaṃ: dānassa damassa saṃyamassāti.

Tattha yañca dānaṃ ye ca damo ye ca saṃyamo, idaṃ kammaṃ. Yo tappaccayā vipāko paccanubhuto, ayaṃ vipāko.

Tathā "cullakammavibhaṅgo" vattabbo, yaṃ subhassa māṇavassa todeyya puttassa desitaṃ. Tattha ye dhammā appāyukadighāyukatāya saṃvattanti, bavhābādhaappābādhatāya - appesakkha mahesakkhatāyadubbaṇṇa suvaṇṇatāyanīcakulikauccākulikatāya - appabhoga mahā bhogatāyaduppaññapaññāvantatāya [PTS Page 183] [\q 183/] ca saṃvattanti, idaṃ kammaṃ. Yā tattha appāyukadīghāyukatā saṃvattanti, bavhābādhaappābādhatāya - appesakkha mahesakkhatāyadubbaṇṇa suvaṇṇatāyanīcakulikauccākulikatāya - appabhoga mahā bhogatāyaduppaññapaññāvantatā, ayaṃ vipāko

Idaṃ kammaṃ ca vipāko ca.

(22) Tattha katamaṃ kusalaṃ:

44 "Vācānurakkhī manasā susaṃvito
Kāyena ca akusalaṃ na3 kayirā,
Ete tayo kammapathe visodhaye
Ārādhaye maggaṃ isippavedita"nti.

Idaṃ kusalaṃ.

1. Dīgharattaṃ- katthaci ūnaṃ. 2. Sudāhaṃ-sīmu. 3. Nā kusalaṃ-machasaṃ

[BJT Page 274] [\x 274/]
45Ga "yassa kāyena vācāya manasā natthi dukkaṭaṃ,
Saṃvutaṃ tīhi ṭhānehi tamahaṃ brūmi brahmaṇa"nti.

Idaṃ kusalaṃ.
"Tīnimāni bhikkhave, kusalamulāni. Katamāni tīṇi: alobho kusalamūlaṃ adoso kusalamūlaṃ amoho kusalamūlaṃ. Imāni kho bhikkhave, tīṇi kusalamūlānī"ti

Idaṃ kusalaṃ.

"Vijjā bhikkhave, pubbaṅgamā kusalānaṃ dhammānaṃ samāpattiyā anvadeva1 hiriñca otappaṃcā"ti.

Badaṃ kusalaṃ.

(23) Tattha katamaṃ akusalaṃ:

46. "Yassa accantadussīlyaṃ māluvā sālamivotataṃ,
Karoti so tathattānaṃ yathā naṃ icchati diso"ti.

Idaṃ akusalaṃ.

47. "Attanā hi kataṃ pāpaṃ2 attaja attasambhavaṃ,
Abhimatthati dummedhaṃ vajiraṃ vasmamayaṃ maṇiṃ"ti.

Idaṃ akusalaṃ. [PTS Page 184] [\q 184/]

48. Dasa kammapathe niseviya
Akusalā kusalehi vicaccitā,
Garahā bhavanti devate,
Bālamatī nirayesu paccare"ti.

Idaṃ akusalaṃ.

"Tīnimāni bhikkhave akusalamūlāni. Katamāni tīṇi: lobho akusalamūlaṃ doso akusalamūlaṃmoho akusalamūlaṃ. Imāni kho bhikkhave tīṇi akusalamūlānī"ti.

Idaṃ akusalaṃ.

(24) Tattha katamaṃ kusalaṃ ca akusalaṃ ca:

49. "Yādisaṃ vapate bījaṃ tādisaṃ harate phalaṃ,
Kalyāṇakārī kalyāṇaṃ pāpakārīca pāpaka"nti.

1. Anudeva -machasaṃ, saṃni. 2. Attanā'ca kataṃ kammaṃ - dhammapada

[BJT Page 276] [\x 276/]

Tattha yaṃ āha: "kalyāṇakārī kalyāṇa"nti idaṃ kusalaṃ, yaṃ āha: "pāpakārī ca pāpakaṃ"tī idaṃ akusalaṃ.

Idaṃ kusalaṃ ca akusalaṃ ca.

50. "Subhena kammana vajanti suggatiṃ
Apāyabhumiṃ asubhena kammunā,
Khayā ca kammassa vimuttacetaso
Nibbanti te jotirivindhanakkhayā".

Tattha yaṃ āha: subhena kammena vajanti suggati"nti idaṃ kusalaṃ, yaṃ āha: "apāyabhūmiṃasubhena kammunā"ti idaṃ akusalaṃ.

Idaṃ kusalañca akusalañca.

(25) Tattha katamaṃ anuññātaṃ:
51. "Yathāpi bhamaro pupphaṃ vaṇṇagandhaṃ aheṭhayaṃ,
Paleti rasamādāya evaṃ game munī care"ti.

Idaṃ anuññātaṃ. [PTS Page 185] [\q 185/]

Tīṇimāni bhikkhave, bhikkhūnaṃ karaṇīyāni. Katamāni tīṇi: idha bhikkhave, bhikkhu pātimokkha saṃvarasaṃvuto viharati ācāragocara sampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhā padesu, kāyakammavacīkammena samannāgato kusalena parisuddhājīvo, āraddhaviriyo kho pana hoti, thāmavā daḷhaparakkamo anikkhittadhūro akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ bhāvanāya sacchikiriyāya, paññavā kho pana hoti udayabbayagāminiyā paññāya samannāgato ariyāya nibbedikāya sammādukkhakkhayagāminiyā. Imāni ko bhikkhave bhikkhūnaṃ tīṇi karaṇiyānī"ti.

Idaṃ anuññātaṃ.

"Dasa ime bhikkhave, dhammā pabbajitena abhiṇhaṃ paccavekkhitabbā. Katame dasa: vevaṇṇiyamhi ajjhūpagatoti. Pabbajitena abhiṇhaṃ paccavekkhitabbaṃ sabbehi me piyehi manāpehinānābhāvo vinābhāvoti, pabbajitena abhiṇhaṃ paccavekkhitabbaṃ; kammassa kobamhi kammadāyādo kammayoni kammabandhu kammapaṭisarano yaṃ kammaṃ karissāmi kalyāṇaṃ vā pāpakaṃ vā tassa dāyādo bhavissāmīti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ; kathamibhūtassa merattiṃdivā vītipatantīti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ; kacci nu khohaṃ suññāgāre abhiramāmīti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ atthinukho me uttaramanussadhammā alamariyañāṇadassanaviseso adhigato, sohaṃ pacchime kāle sabrahmacārīhi puṭṭho na maṅkubhavissāmīti pabbajitena abhiṇhaṃ pacacavekkhitabbaṃ;ime kho bhikkhave, dasa dhammā pabbajitena abhiṇhaṃ paccavekkhitabbā"ti.

Idaṃ anuññātaṃ.

"Tiṇimāni bhikkhave karaṇīyāti. Katamāni tīṇi: kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ. Imāni ko bhikkhave tīṇi karaṇīyānī"ti

Idaṃ anuññātaṃ.

[BJT Page 278] [\x 278/]

(26) Tattha katamaṃ paṭikkhittaṃ:
52. "Natti puttasamaṃ pemaṃ natthi gosamitaṃ dhanaṃ,
Natthi suriyasamā ābhā samuddaparamā sarā"tī.

Bhagavā āha:

53. 'Natthi attasamaṃ pemaṃ natthi dhaññasamaṃ dhanaṃ,
Natthi paññāsamā ābhā vuṭṭhi ve paramā sarā"ti.

Ettha yaṃ purimakaṃ, idaṃ paṭikkhittaṃ. [PTS Page 186] [\q 186/]

"Tīnimāni bhikkhave, akaraṇīyāni. Katamāni tīṇi: kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. Imāni kho bhikkhave, tīṇi akaraṇiyānī"ti.

Idaṃpaṭikkhittaṃ.

(27) Tattha katamaṃ anuññātaṃ ca paṭikkhittaṃ ca:

54. "Kiṃsūdha bhītā janatā anekā
Maggo ca nekāyatano1 pavutto,
Pucchāmi taṃ gotama bhūripañña,
Kismiṃ ṭhito paralokaṃ na bhāye"ti.
55. "Vācaṃ manañca paṇidhāya sammā
Kāyena pāpāni akubbamāno,
Bavhannapānaṃ gharamāvasanto
Saddho mudu saṃvibhāgī vadaññū;
Etesu dhammesu ṭhito catusu
Dhamme ṭhito paralokaṃ na bhāye"ti.

Tattha yaṃ āhaṃ: "vāvaṃ manaṃ ca paṇidhāya sammā"ti idaṃ anuññātaṃ; "kāyena pāpāni akubbamāno"ti idaṃ paṭikkhittaṃ; "bavhannapānaṃ gharamāvasanto saddho mudū saṃvibhāgī vadaññū etesu dhammesu ṭhito catusu dhamme ṭhito paralokaṃ na bhāye"ti idaṃanuññātaṃ;

Idaṃ anuññātañca paṭikkhittaṃ ca.

56. "Sabbapāpassa akaranaṃ kusalassa upasampadā,
Sacittapariyodapanaṃ etaṃ buddhānasāsanaṃ"

Tattha yaṃ āha: "sabbapāpassa akaraṇa"nti idaṃ paṭikkhittaṃ, yaṃ āha: "kusalassa upasmapadā"ti idi anuññātaṃ.

Idaṃ anuññātaṃ ca paṭikkhittaṃ ca.

1. Nekāyatanaṃ -saṃni.

[BJT Page 280] [\x 280/]

"Kāyasamācārampahaṃ devānamunda, duvidhena vadāmi: sevitabbampi asevitabbampati. Vacīsamācārampahaṃ [PTS Page 187] [\q 187/] devānaminda, duvidhena vadāmi: sevitabbampi asevitabbampīti, pariyesanampabhaṃ devānaminda, dūvidhena vadāmi: sevitabbampi asevitabbampīti

Kāyasamācārampahaṃ devānaminda, dūvidhena vadimi: sevitabbampi asevitabbampīti. Iti khopanetaṃ vuttaṃ, kiñceta paṭicca vuttaṃ: yathārūpañca kho kāyasamācāraṃ sevatoakusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo kāyasmācāro na sevitabbo, tattha yaṃ jaññā kāyasamācāraṃ imaṃ kho me kāyasamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abivaḍhenti, evarūpo kāyasamācāro sevitabbo. Kāyasamācārampahaṃ devānaminda duvidhena vadāmi: sevitabbampi asevitabbampi iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttaṃ. Vacīsamācārampahaṃ devānaminda, duvidhena vadāmi: sevitabbampi asevitabbampiti, parayesanampahaṃ devānaminda, duvidhena vadāmi: sevitabbampi asevitabbampīti.

Pariyesanampahaṃ devānaminda, dūvidhena vadimi: sevitabbampi asevitabbampīti. Iti khopanetaṃ vuttaṃ, kiñceta paṭicca vuttaṃ: yathārūpañca kho pariyesanaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpā pariyesanā na sevitabbo, tattha yaṃ jaññā pariyesanaṃ imaṃ kho me pariyesanaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti, evarūpā pariyesanā sevitabbā. Pariyesanampahaṃ devānaminda duvidhena vadāmi: sevitabbampi asevitabbampi iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

Tathe yaṃ āha: "sevitabbampī"ti idaṃ anuññātaṃ. Yaṃ āha: "na sevitabbampi"ti idaṃpaṭikkhittaṃ.

Idaṃ anuññātaṃ ca paṭikkittaṃ ca. [PTS Page 188] [\q 188/]

(28) Tattha katamo thavo:

57 "Maggānaṭṭhaṅgito seṭṭho saccānaṃ caturo padā,
Virāgo seṭṭho dhammānaṃ dvipadānaṃ ca cakkhumā"ti.

Ayaṃ thavo.

"Tīṇimāni bhikkhave, aggāni, katamāni tīṇi: yāvatā bhikkhave sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino nevasaññināsaññino vā, tathāgato tesaṃ aggamakkhāyati seṭṭhamakkhāyati pavaramakkhāyati, yadidaṃ arahaṃ sammāsambuddho.

Yāvatā bhikkhave, dhammānaṃ paṇṇatti saṅkhatānaṃ vā asaṅkhatānaṃ vā virage tesaṃ dhammānaṃ aggamakkhāyati seṭṭhamakkhāyati pavaramakkhāyati, yadidaṃ madanimmadano -pe-nirodho nibbānaṃ.

[BJT Page 282] [\x 282/]

Yāvatā bhikkhave, saṅghānaṃ paṇṇatti gaṇānaṃ paṇṇatti mahājanasannipātānaṃ paṇṇatti tathāgatasāvakasaṅkho tesaṃ aggamakkhāyati seṭṭhamakkhāyati pavaramakkhāyati yadidaṃ cattāri purisa yugāni aṭṭhapurisapuggalā esa bhagavato sāvakasaṅgho, āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā"ti.

58. "Sabbalokuttaro satthā dhammo ca kusalakkhato, 1
Gaṇo ca narasīhassa tāni tīṇi visissare.

59. Samaṇapadumasaññayo gaṇo
Dhammavaro ca vudūna sakkato,
Naravaradamako ca cakkhumā
Tāni tīṇi lokassa uttarī.
60. Satthā ca appaṭisamo
Dhammo ca sabbo nirūpadāho,
Ariyeca gaṇavaro
Tāni khalu visissare tīṇi.

61. Saccanāmo jino khemo
Sabbābhibhu saccadhammo, natthañño tassa uttarī
Ariyasaṅgho niccaṃ viññūna pūjito
[PTS Page 189] [\q 189/] tāni tīṇi lokassa uttari. "

62. "Ekāyanaṃ jātikhayantadassī
Maggaṃ pajānāti hitānukampī,
Etena maggena tariṃsu pubbe
Tarissanti ye ca2 taranti oghaṃ.
Taṃ tādisaṃ devamanussaseṭṭhaṃ
Sattā namassanti visuddhipekkhā"ti.

Ayaṃ thavo'ti.

Tattha lokiyaṃ suttaṃ dvīhi suttehi niddisitabbaṃ: saṃkilesa bhāgiyena ca vāsanābhāgiyenaca. Lokuttarampi suttaṃ tīhi suttehi niddisitabbaṃ: dassanabhāgiyena ca
Bhāvanābhāgiyena ca asekha bhāgiyena ca. Lokiyañca lokuttarañca yasmiṃ sutte yaṃ yaṃpadaṃ dissati saṃkilesabhāgiyaṃ vāsanābhāgiyaṃ vā, tena tena lokiyanti niddisitabbaṃ, dassanabhāgiyaṃ vā bhāvanābhāgiyaṃ vā asekkhabhāgiyaṃ vā yaṃ yaṃ padaṃ dissati, tena tena lokuttaranti niddisitabbaṃ.

Vāsanābhāgiyaṃ suttaṃ saṃkilesabhāgiyassa suttassa nigghātāya, dassanabhāgiyaṃ suttaṃ vāsanābhāgiyassa suttassa nigghātāya, dassana bhāgiyaṃ suttaṃ vāsanābhāgiyassa suttassa paṭinissaggāya. Bhāvanābhāgiyaṃ suttaṃ dassanabhāgiyassa suttassa paṭinissaggāya, asekkhabhāgiyaṃ suttaṃ bhāvanābhāgiyassa suttassa paṭinissaggāya, asekkhabhāgiyaṃ suttaṃ duṭṭhadhammasukhavihāratthaṃ.

1. Kusalamakkhato-sīmu 2. Ye cāpi - sīmu
[BJT Page 284] [\x 284/]

Lokuttaraṃ suttaṃ sattādhiṭṭhānaṃ chabbīsatiyā puggalehi niddisitabbaṃ. Te tīhi suttehi samanvesitabbā: dassanabhāgiyena bhāvanābhāgiyena asekkhabhāgiyena cāti.

Tattha dassanabhāgiyaṃ suttaṃ pañcahi puggalehi niddisitabbaṃ: ekabījinā kolaṃkolena sattakkhattuparamena saddhānusārinā dhammānusārinā cāti. Dassanabhāgiyaṃ suttaṃ imehi pañcahi puggalehi niddisitabbaṃ. Bhāvanābhāgiyaṃ suttaṃ dvādasahi puggalehi niddisitabbaṃ: sakadāgāmiphalasaccikiriyāya paṭipannena, sakadāgiminā, anāgāmiphalasacchikiriyāya paṭipannena, [PTS Page 190] [\q 190/] anāgāminā, antarāparinibbāyinā, upahaccaparinibbāyinā, asaṅkhāraparinibbāyinā, sasaṅkhāraparinibbāyinā, uddhaṃ sotena akaṇiṭṭhagāminā, saddhāvimuttena, diṭṭhippattena, kāyasakkhinā cāti. Bhāvanābhāgiyaṃ suttaṃ imehi dvādasahi puggalehi niddisitabbaṃ. Asekhabhāgiyaṃ suttaṃ navahi puggalehi niddisitabbaṃ: saddhāvimuttena, paññāvimuttena, suññatavumuttena, animitta vimuttena, appaṇihitavimuttena, ubhatobhāgavimuttena, samasīsinā, paccekabuddhasammāsambuddhehi cāti. Asekkhabhāgiyaṃ suttaṃ imehi navahi puggalehi niddisitabbaṃ. Evaṃ lokuttaraṃ suttaṃ sattādhiṭṭhānaṃ imehi chabbīsatiyā puggalehi niddisitabbaṃ.

Lokiyaṃ suttaṃ sattādhiṭṭhānaṃ ekūnavīsatiyā puggalehi niddisitabbaṃ: te caritehi niddiṭṭhā samanvesitabbā, kecī rāgacaritā, ci dosacaritā, ceci mohacaritā, ceci rāgacaritā ca dosacaritā ca, ci rāgacaritā ca mohacaritā ca, keci dosacaritā ca mohacaritā ca, keci rāgacaritā ca dosacaritā ca mohacaritā ca. Hāgamukhe ṭhito moha carito, rāgamukho ṭhito rāgacarito ca dosacarito ca mohacaritoca. Dosamukhe ṭhito dosacarito dosamukhe ṭhito mohacarito, dosamukhe ṭhito rāgacarito, dosamukhe ṭhito rāgacarito ca dosa carito ca mohacarito ca. Mohamukhe ṭhito mohacarito, mohamukhe ṭhito rāgacarito, mohamukhe ṭhito dosacarito, mohamukhe ṭhito rāgacarito ca dosacarito ca mohacarito cā ti. Lokiyaṃ suttaṃ sattādiṭṭhānaṃ imehi ekūnavīsatiyā puggalehi niddisitabbaṃ.

Vāsanābhāgiyaṃ suttaṃ sīlavantehi niddisitabbaṃ. Te [PTS Page 191] [\q 191/] yīlavanto pañca puggalā: pakatisīlaṃsamādānasīlaṃ cittappasādo samato vipassanā cāti. Vāsanābhāgiyaṃ suttaṃ imehi pañcahi puggalehi niddisitabbaṃ. Imehi pañcahi dhammehi. 1

Lokuttaraṃ suttaṃ dhammādiṭṭhānaṃ tīhi suttehi niddisitabbaṃ. Dassanabhāgiyena bhāvanābhāgiyena asekkhabhāgiyena ca.

1. Machasaṃ - imehi pañcahi dhammehīti ūnaṃ.

[BJT Page 286] [\x 286/]

Lokiyañca lokuttarañca sattādhiṭṭhānañca dhammādhiṭṭhānañca ubhayena niddisitabbaṃ. Ñāṇaṃpaññāya niddisitabbaṃ. Paññindriyena paññābalena adhipaññāsikkhāya dhammavicayasambojjhaṅgena sammādiṭṭhiyā tīraṇāya santīraṇāya dhamme ñāṇena anvaye ñāṇena khaye ñāṇena anuppāde ñāṇena anaññātaññassāmitindriyena aññindriyena aññātāvindriyena cakkhunā vijjāya buddhiyā bhūriyā medhāya, yaṃ yaṃ vā pana labbhati tena tena paññādhivacanena niddisitabbaṃ.

Ñeyyaṃ atitānāgatapaccuppannehi ajjhattikabāhirehi hīnappaṇītehi dūrasantikehi saṅkhatāsaṅkhatehi kusalākusalabyākatehi, saṅkhepato vā chahi ārammaṇehi niddisitabbaṃ. Ñāṇañca ñeyyañca tadubhayena niddisitabbaṃ. Paññā'pi ārammaṇabūtā ñeyyā, yaṃ kiñci ārammaṇabhūtaṃ ajjhattikaṃ vā bāhiraṃ vā, sabbaṃ taṃ saṅkhatena asaṅkhatena ca niddisitabbaṃ.

Dassanaṃ1 bhāvanā sakavacānaṃ paravacanaṃ vissajjanīyaṃ avissajjanīyaṃ kammaṃ vipākoti sabbattha tadūbhayaṃ sutte yathā niddiṭṭhaṃ tathā upadhārayitvā labbhamānato niddisitabbaṃ, yaṃ vā pana kiñci bhagavā aññataraṃ vacānaṃ bhāsati, sabbaṃ taṃ yathā niddhiṭṭhaṃ dhārayitabbaṃ.

Duvido hetu: yañca kammaṃ ye ca kilesā. Samudayo kilesā [PTS Page 192] [\q 192/] tattha kilesā saṃkilesabhāgiyena suttena niddisitabbā. Samudayo saṃkilesabhāgiyena ca vāsanābhāgiyenaca suttena niddisitabbo.

Tattha kusalaṃ catūhi suttehi niddisitabbaṃ: vāsanābhāgiyena dassanabhāgiyena bāvanābhāgiyena asekkhabhāgiyena ca. Akusalaṃ saṃkilesabhāgiyena niddisitabbaṃ. Kusalaṃ ca akusalaṃ ca tadubhayehi niddisitabbaṃ.

Anuññātaṃ bhagavato aṭuññātāya niddisitabbaṃ. Taṃ pañcavidhaṃ: saṃvaro pahānaṃ bhāvanā sacchikiriyā kappiyānulomoti. Yaṃ dissati tāsu tāsu bhūmīsu taṃ kappiyānulomena niddisitabbaṃ. Bhagavatā paṭikkhittaṃ paṭikkittakāraṇena niddisitabbaṃ. Anuññātañca paṭikkhittañca tadūbhayena niddisitabbaṃ.

Thavo pasaṃsāya niddisitabbo. So pañcavidhena veditabbo: bhagavato, dhammassa, ariyasaṅghassa, ariyadhammānaṃ sikkhāya lokiyaguṇasampattiyāti. Evaṃ thavo pañcavidhena niddisitabbo.

1. Dassanā - sīmu.

[BJT Page 288] [\x 288/]

Indriyabhūmi navahi padehi niddisitabbā, kilesabhūmi navahi padehi niddisitabbā. Evametāni aṭṭhārasa padāni honti: nava vadāni kusalāni nava padāni akusalānīti tathā hi vuttaṃ: "aṭṭhārasa mūlapadā kuhiṃ daṭṭhabbā: sāsanapaṭṭhāne"ti. Tenāha āyasmā mahākaccāyano:

"Navahi padehi kusalā navahi ca yujjanti akusalā pakkhā,
Ete khalu mūlapadā bhavanti aṭṭhārasa padānī"ti.

Niyuttaṃ sāsanapaṭṭhānaṃ. [PTS Page 193] [\q 193/]

Ettāvatā samattā netti yā āyasmatā mahākaccāyanena bhāsitā bhagavatā anumoditāmūlasaṅgītiyaṃ saṅgītāti

Nettippakaraṇaṃ niṭṭhitaṃ.