[PTS Vol V - 1] [\z Vin /] [\f I /]
[PTS Page 001] [\q 1/]
[BJT Vol V-3-1] [\z Vin /] [\w IIIa /]
[BJT Page 002] [\x 2/]

Vinayapiṭake
Mahāvaggapāḷiyā
Paṭhamo bhāgo

Namo tassa bhagavato arahato sammāsambuddhassa.

Mahākkhandhakaṃ

1. Tena 1- samayena buddho bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhīsambuddho.

2. Atha kho bhagavā bodhirukkhamūle sattāhaṃ ekapallaṅkena nisaadhikaraṇasamathāsaṃvidī. 2
3. Atha kho bhagavā rattiyā paṭhamaṃ yāmaṃ paṭiccasamaanvaddhamāsaṃlomapaṭilomaṃ manasākāsi:

4. Avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ; viññāṇapaccayā nāmarūpaṃ; nāmarūpaccayā saḷāyatanaṃ; saḷāyatanapaccayā phasso; phassapaccayā vedanā; vedanāpaccayā taṇhā; taṇhāpaccayā upādānaṃ; upādanapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

5. Avijjāyatveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho; viññāṇanirodhā nāmarūpanirodho; nāmarūpanirodhā saḷāyatananirodho; saḷāyatananirodhā phassanirodho; phassanirodhā vedanānirodho; vedanānirodhā taṇhānirodho; taṇhānirodhā upādānanirodho; upādananirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassūpāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho [PTS Page 002] [\q 2/] hotīti.

1. "Tena kho pana samayena"
2. "Vimuttisukhaṃ paṭisaṃvedī" itipi pāṭho

[BJT Page 004] [\x 4/]

6. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ

Udānesi: -

"Yadā have pātubhavanti dhammā
Atāpino jhāyato brāhmaṇassa,
Athassa kaṅkhā vapayanti sabbā
Yato pajānti sahetudhamma"nti

7. Atha kho bhagavā rattiyā majjhimaṃ yāmaṃ paṭiccasamuppādaṃ anulomapaṭilomaṃ manasākāsi: avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ; viññāṇapaccayā nāmarūpaṃ; nāmarūpaccayā saḷāyatanaṃ; saḷāyatanapaccayā phasso; phassapaccayā vedanā; vedanāpaccayā taṇhā; taṇhāpaccayā upādānaṃ; upādanapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassūpāyāsā sambhavaniti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāyatveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā
Viññāṇanirodho; viññāṇanirodhā nāmarūpanirodho; nāmarūpanirodhā saḷāyatananirodho; saḷāyatananirodhā phassanirodho; phassanirodhā vedanānirodho; vedanānirodhā taṇhānirodho; taṇhānirodhā upādānanirodho; upādananirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassūpāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hotīti.

8. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ

Udānesi: -

"Yadā have pātubhavanti dhammā
Atāpino jhāyato brāhmaṇassa,
Athassa kaṅkhā vapayanti sabbā
Yato khayaṃ paccayānaṃ avedī"ti

9. Atha kho bhagavā rattiyā pacchimaṃ yāmaṃ paṭiccasamuppādaṃ anulomapaṭilomaṃ manasākāsi: avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ; viññāṇapaccayā nāmarūpaṃ; nāmarūpaccayā saḷāyatanaṃ; saḷāyatanapaccayā phasso; phassapaccayā vedanā; vedanāpaccayā taṇhā; taṇhāpaccayā upādānaṃ; upādanapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāyatveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā
Viññāṇanirodho; viññāṇanirodhā nāmarūnirodho; nāmarūpanirodhā saḷāyatananirodho; saḷāyatananirodhā phassanirodho; phassanirodhā vedanānirodho; vedanānirodhā taṇhānirodho; taṇhānirodhā upādānanirodho; upādananirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassūpāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hotīti.

10. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ

Udānesi: -

"Yadā have pātubhavanti dhammā
Atāpino jhāyato brāhmaṇassa,
Vidhūpayaṃ tiṭṭhati mārasenaṃ
Suriyo'va obhāsayamantalikkha"nti

Bodhikathā niṭṭhitā.

[BJT Page 006] [\x 6/]

1. Atha kho bhagavā santāhassa accayena tamhā samādhimhā vuṭṭhahitvā bodhirukkhamūlā yena ajapālanigrodho, tenupasaṅakami upasaṅkamitvā ajapālanigrodhamūle sattāhaṃ ekapallaṅkena nisīdi vimuttisukhapaṭisaṃvedī.

2. Atha kho aññataro huhuṅkajātiko1- brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saṅiṃ sammodi. Sammodanīyaṃ kathaṃ sārānīyaṃ2- vitisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho so brāhmaṇo bhagavantaṃ [PTS Page 003] [\q 3/] etadavoca: "kintāvatā nu kho bho gotama, brāhmaṇo hoti? Katame ca pana brāhmaṇakaraṇā3 dhammā?"Ti.

3. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ

Udānesi: -

"Yo brāhmaṇo bāhitapāpadhammo
Nihuhuṅkako nikkasāvo yatatto,
Ajapālanigrodho,yo
Dhammena so brahamavādaṃ vadeyya
Yassussadā natthi kuhiñci loke"ti.

Ajapālakathā niṭṭhitā

1. Atha kho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā ajapālanigrodhamūlā yena mucalindo tenupasaṅkami upasaṅkamitvā mucalindamūle sattāhaṃ ekapallaṅkena nisīdi vimuttisukhapaṭisaṃvedī.

2. Tena kho pana samayena mahā akālamegho udapādi; sattāhavaddalikā sītavātaduddinī.
3. Atha kho mucalindo nāgarājā sakabhavanā nikkhamitvā bhagavato kāyaṃ sattakkhattuṃ bhogehi parikkhipitvā upari muddhani mahantaṃ phaṇaṃ karitvā aṭṭhāsi: "mā bhagavantaṃ sitaṃ, mā bhagavantaṃ uṇhaṃ, mā bhagavantaṃ ḍaṃsamakasavātātapasiriṃsapa4samphasso'ti.

4. Atha kho mucalindo nāgarājā sattāhassa accayena viddhaṃ vigatavalāhakaṃ devaṃ viditvā bhagavato kāyā bhoge viniveṭhetvā sakavaṇṇaṃ paṭisaṃharitvā māṇavakavaṇṇaṃ abhīnimminitvā bhagavato purato aṭṭhāsi pañajaliko bhagavantaṃ namassamāno.
5. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ

Udānesi: -

1. Huhukkajātiko - no vi; ma. Nu pa; huṃhuṅkajātiko - machasaṃ
2. Sāraṇīyaṃ - machasaṃ; saṃrañjanīyāmi - saṃskṛta
3. Brāhmaṇakārakā - machasaṃ; 4. Sarīsapa - machasaṃ

[BJT Page 008] [\x 8/]

"Sukho viveko tuṭṭhassa sutadhammassa passato,
Abyāpajjaṃ1- sukhaṃ loke pāṇabhutesu saṃyamo.
Sukhā virāgatā loke kāmānaṃ samatikkamo,
Asmimānassa yo vinayo etaṃ ve paramaṃ sukha"nti

Mucalindakathā niṭṭhitā.

1. Atha kho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā mucalindamūlā yena rājāyatanaṃ, tenupasaṅkami. Upasaṅkamitvā rājāyatanamūle sattāhaṃ ekapallaṅkena nisīdi vimuttisukhapaṭisaṃvedī.

2. Tena kho [PTS Page 004] [\q 4/] pana samayena napassubhallikā2vāṇijā ukkalā taṃ desaṃ addhānamaggapaṭipannā honti. Atha kho tapassaṃskṛta
Ṇijānaṃ ñātisālohitā devatā tapassubhallike vāṇije etadavoca:

"Ayaṃ mārisā, bhagavā rājāyatanamūle viharati paṭhamābhisambuddho. Gacchatha taṃ bhagavantaṃ manthena ca madhupiṇḍikāya ca patimānetha. Taṃ vo bhavissati dīgharattaṃ hitāya sukhāyā"ti.
3. Atha kho tapassubhallikā vāṇijā manthañca madhupiṇḍikañca ādāya yena bhagavā, tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tapassubhallikā vāṇijā bhagavantaṃ etadavocuṃ: "patigaṇhātu no bhante, bhagavā manthañca madhupiṇḍikañca yaṃ amhākaṃ assa dīgharattaṃ hitāya sukhāyā"ti.

4. Atha kho bhagavato etadahosi: "na kho tathāgatā hatthesu patigaṇhanti. Kimhi nu kho ahaṃ patigaṇheyyaṃ manthañca madhupiṇḍikañcāti. Atha kho cattāro mahārājā bhagavato cetasā ceto parivitakkamaññāya catuddisā cattāro selamaye patte bhagavato upanāmesuṃ - "idha bhante, bhagavā patigaṇhātu manthañca madhupiṇḍikañcā"ti. Paṭiggahesi bhagavā paccagghe selamaye patte manthañca madhupiṇḍikañca. Paṭiggahetvā ca3 paribhuñji.

5. Atha kho tapassubhallikā vāṇijā bhagavantaṃ4- etadavocuṃ: "ete mayaṃ bhante, bhagavantaṃ saraṇaṃ gacchāma dhammañca. Upāsake no bhagavā dhāretu ajjatagge pāṇupete saraṇaṃ gate"ti5- te ca loke paṭhamaṃ upāsakā ahesuṃ dvevācikā.
Rājāyatanakathā niṭṭhatā.

1. "Abyāpajjhānti" sabbattha 2. Tapassubhallaṅkā - ma. Nu. Pa; tapussabhallukā to. Vi tapussabhallikā - machasaṃ 3. Paṭiggahetvā - machasaṃ
4. Onita pantapāṇiṃ viditvā bhagavato pādesu sīrasā nipatitvā bhagavantaṃ - machasaṃ 5. Saraṇagateti - ma. Nu. Pa

[BJT Page 010] [\x 10/]

1. Atha kho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rājāyatanamūlā yena ajapālanigrodho, tenupasaṅkami. Tatra sudaṃ bhagavā ajapālanigrodhamūle viharati.
2. Atha kho bhagavato rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: "adhigato kho myāyaṃ dhammo gambhiro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. Ālayarāmā kho panā'yaṃ pajā ālayasammuditā. Ālayarāmāya kho pana pajāya ālayaratā ālayasammuditāya duddasaṃ idaṃ [PTS Page 005] [\q 5/] ṭhānaṃ - yadidaṃ idappaccayatā paṭiccasamuppādo. Idampi kho ṭhānaṃ sududdasaṃ - yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāṇaṃ. Ahañceva1- kho pana dhammaṃ deseyyaṃ, pare ca me na ājāneyyuṃ, so mama'ssa kilamathe; sā mama'ssa vihesā"ti.

3. Apissu bhagavantaṃ imā anacchariyā gāthāyo paṭarahogatasssutapubbā.

"Kicchena me adhigataṃ halaṃdāni pakāsituṃ,
Rāgadosaparetehi nāyaṃ dhammo susambudho.

Paṭisotagāmiṃ nipuṇaṃ gambhīraṃ duddasaṃ aṇuṃ,
Rāgarattā na dakkhinti2- tamokkhandhena āvaṭāti3-"

4. Itiha bhagavato paṭisañcikkhato appossukkatāya cittaṃ namati, no dhammadesanāya. Atha kho brahmuno sahampatissa bhagavato cetasā ceto parivitakkamaññāya etadahosi: "nassati vata bho, loko; vinassati vata bho, loko; yatra hi nāma tathāgatassa arahato sammāsambuddhassa appossukkatāya cittaṃ namati, no dhammadesanāyā"ti.

5. Atha kho brahmā sahampati seyyathāpi nāma balavā puriso sammiñajitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñejayya, evameva brahmaloke antarahito bhagavato purato pāturahosi. Atha kho brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇaṃ jāṇumaṇḍalarāgarattānihantvā yena bhagavā tenañajaliṃ paṇāmetvā bhagavantaṃ etadavoca: "desetu bhante, bhagavā dhammaṃ. Desetu sugato dhammaṃ. Santi6- sattā apparajakkhajātikā assavaṇatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro"ti. Idamavoca brahamā sahampati idaṃ vatvāna7- athathāparaṃ etadavoca:

1. "Ahameva" to, vi;ma, nu, pa 2. "Dakkhanti" machasaṃ
3. "Āvuṭā" machasaṃ 4. "Dakkhiṇapānumaṇḍalaṃ" machasaṃ
5. "Pathaviyaṃ" machasaṃ 6. Santīdha sattā" a, vi, ja, pu
7. "Vatvā" to,pasāreyya, [BJT Page 012] [\x 12/]

"Pāturahosi magadhesu pubbe
Dhammo asuṅo samalehi cintito,
Avāpuretaṃ amatassa dvāraṃ
Suṇantu dhammaṃ vimalenānubuddhaṃ

Sele yathā pabbatamuddhaniṭṭhito
Yathāpi passe janataṃ samantato,
Pāsādamāruyha samantacakkhu,
[PTS Page 006] [\q 6/]
Sokāvatiṇṇaṃ janatamapetasoko
Avekkhassu jātijarābhibhūtaṃ.
Assavaṇatāvijitasaṅgāma satthavāha anaṇa1- vivara loke,
Desassu bhagavā dhammaṃ aññātāro bhavissantī"ti2-

6. Atha kho bhagavā brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ olokesi. Addasā kho bhagavā buddhacakkhunā lokaṃ olokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino3 vihaamatassa. Seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarikāni vā udake jātāni udake saṃvaddhāni u006)
Ggatāni anto nimuggaposīni, appekaccāti uppalāni vā padumāni vā puṇḍarikāni vā udake jātāni udake saṃvaddhāni samodakaṃ ṭhitāni, appekaccāti uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakā accuggamma tiṭṭhanti4 anupalittāni udakena; evameva bhagavā buddhacakkhunā lokaṃ olokento addasa satte apparajakkhe mahārajakkhe [PTS Page 007] [\q 7/] tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino5 viharante. Disvāna brāhmānaṃ sahampatiṃ gāthāya paccabhāsi-

"Apārutā tesaṃ amatassa dvāraṃ
Ye sotavanto pamuñcantu saddhaṃ,
Vihiṃsasaññi paguṇaṃ na bhāsayiṃ
Dhammaṃ paṇitaṃ manujesu brahme"ti.

Atha kho brahmā sahampati 'katāvakāso kho'mhi bhagavatā dhammadesanāyā'ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

Brahmāyācanakathā niṭṭhitā.

1. "Aṇṇa" machasaṃ 2. Machasaṃ potthake brahmāyācanagāthā tikkhantuṃ āgacchanti. 3. "Ṭhitāni" ma. Cha. Saṃ; 4. "Bhayadassāvine" ma, chasaṃ ma. Nu. Pa;to vi

[BJT Page 014] [\x 14/]

1. Atha kho bhagavato etadahosi: "kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ? Ko imaṃ dhammaṃ khippameva ājānissatī? Ti, atha kho bhagavato etadahosi: "ayaṃ kho āḷāro kālāmo paṇḍito vyatto medhāvī dīgharattaṃ apparajakkhajātiko. Yannūnāhaṃ āḷārassa kālāmassa paṭhamaṃ dhammaṃ deseyyaṃ; so imaṃ dhammaṃ khīppameva ājānissatī"ti. Atha kho antarahitā devatā bhagavato ārocesi1"sattāhakālakato2- bhante, āḷāro kālāmo"ti bhagavato'pi kho ñāṇaṃ udapādi: "sattāhakālakato aḷāro kālāmo"ti. Atha kho bhagavato etadahosi: mahājāniyo kho āḷāro kālāmo. Sace hi so imaṃ dhammaṃ suṇeyya, khippameva ājāneyyā"ti.

2. Atha kho bhagavato etadahosi: "kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ? Ko imaṃ dhammaṃ khippameva ājānissatī? Ti, atha kho bhagavato etadahosi: "ayaṃ kho uddako3 rāmaputto paṇḍito byatto medhāvī dīgharattaṃ apparajakkhajātiko. Yannūnāhaṃ uddakassa rāmaputtassa paṭhamaṃ dhammaṃ deseyyaṃ; so imaṃ dhammaṃ khīppameva ājānissatī"ti. Atha kho antarahitā devatā bhagavato ārocesi "abhidosakālakato bhante, uddako rāmaputto"ti bhagavato'pi kho ñāṇaṃ udapādi: "abhidosakālakato uddako rāmaputto"ti. Atha kho bhagavato etadahosi: "mahājāniyo kho uddako rāmaputto. Sace hi so imaṃ dhammaṃ suṇeyya, khippameva ājāneyyā"ti.

3. Atha kho bhagavato etadahosi: "kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ? Ko imaṃ dhammaṃ [PTS Page 008] [\q 8/] khippameva ājānissatī? Ti, atha kho bhagavato etadahosi: bahukārā4 kho me pañca vaggiyā bhikkhū, ye maṃ padhānapahitattaṃ5upaṭṭhahiṃsu. Yannūnāhaṃ pañca vaggiyānaṃ bhikkhūnaṃ paṭhamaṃ dhammaṃ deseyyanti. Atha kho bhagavato etadahosi: kahannu kho etarahi pañca vaggiyā viharantī?Ti. Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena pañcavaggiye bhikkhū bārāṇasiyaṃ viharante isipane migadāye. Atha kho bhagavā uruvelāyaṃ yathābhirattaṃ6 viharitvā yena bārāṇasī, tena cārikaṃ pakkāmi.

1. "Devatā ārocesi" ma. Nu. Pa;to vi; ja pu 2. "Sattāhaṃ kālakato" machasaṃ; 3. "Udako" ma. Cha. Saṃ; 4. "Bahūpakārā" ma. Nu. Pa;to vi; ja. Pu;a. Ma. Vi 5. "Padhānāpahitattaṃ"ma. Nu. Pa;to. Ci;to. Ci;ja. Pu a ma vi
6. "Yathābhirattaṃ"machasaṃ

[BJT Page 016. [\x 16/] ]

4. Addasā kho upako ājīvako1- bhagavantaṃ antarā ca gayaṃ antarā ca bodhiṃ aṅānamaggapaṭipannaṃ. Disvāna bhagavantaṃ etadavoca: "vippasannāni kho te āvuso indriyāni. Parisuddho chavivaṇṇo pariyodāno. Kaṃ si tvaṃ āvuso uddissa pabbajito? Ko vā te satthā? Kassa vā tvaṃ dhammaṃ rocesī?"Ti. Evaṃ vutte bhagavā upakaṃ ājīvakaṃ gāthāhi ajjhabhāsi: -

"Sabbābhibhu sabbavidu'hamasmi
Sabbesu dhammesu anūpalitto,
Sabbañjaho taṇhakkhaye vimutto
Sayaṃ abhiññāya kamuddiseyyaṃ.

Na me ācariyo atthi sadiso me na vijjati,
Sadevakasmiṃ lokasmiṃ natthi me paṭipuggalo.

Ahaṃ hi arahā loke ahaṃ satthā anuttaro,
Eko'mhi sammāsambuddho sītibhutosmi nibbuto.

Dhammacakkaṃ pavattetuṃ gacchāmi kāsinaṃ puraṃ,
Andhabhūtasmiṃ lokasmiṃ āhañchaṃ2- amatadundubhi"nti.

Yathā kho tvaṃ āvuso paṭijānāsi, arahasi anantajinoti.

"Mā disā ve jinā honti ye pattā āsavakkhayaṃ,
Jitā me pāpakā dhammā tasmā'haṃ upakā jino"ti.

5. Evaṃ vutte upako ājīvako "huveyyapāvuso"ti3vatvā sīsaṃ okampetvā ummaggaṃ gahetvā pakkāmi.

6. Atha kho bhagavā anupubbena cārikaṃ caramāno yena bārāṇasī isipatanaṃ migadāyo, yena pañcavaggiyā bhikkhū, tenupasaṅkami. Addasaṃsu. Kho pañcavaggiyā bhikkhū bhagavantaṃ durato'va āgacchantaṃ. Disvāna aññamaññaṃ saṇṭhapesuṃ: "ayaṃ āvuso samaṇo gotamo āgacchati bāhuliko [PTS Page 009] [\q 9/] padhānavibbhanto āvatto bāhullāya. So neva abhivādetabbo. Na paccuṭhātabbo. Tassa pattacīvaraṃ paṭiggahetabbaṃ api ca kho āsanaṃ ṭhapetabbaṃ, sace ākaṅkhissati, nisīdissatī"ti.

1. "Ājiviko ma. Nu. Pu;a. Ma vi; 2. "Āhañachiṃ āhañachuṃ ityapi
3. "Huveyyāvuso' - katthavi

[BJT Page 018] [\x 18/]

Yathā yathā kho bhagavā pañcavaggiye bhikkhū upasaṅkamati, tathā tathā te pañcavaggiyā bhikkhū nāsakkhiṃsu sakāya katikāya saṇṭhātuṃ. Asaṇṭhahantā bhagavantaṃ paccuggantvā eko bhagavato pattacīvaraṃ paṭiggahesi. Eko āsanaṃ paññāpesi. Eko pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipi. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā pāde1 pakkhālesi. Apissu bhagavantaṃ nāmena ca āvusovādena ca samudācaranti. Evaṃ vutte bhagavā pañcavaggiye bhikkhū etadavoca: "mā bhikkhave, tathāgataṃ nāmena ca āvusovādena ca samudācarittha2. Arahaṃ bhikkhave, tathāgato sammāsambuddho. Odahatha bhikkhave, sotaṃ amatamadhigataṃ. Ahamanusāsāmi. Ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā"ti.

8. Evaṃ vutte pañcavaggiyā bhikkhū bhagavantaṃ etadavocuṃ: "tāya'pi kho tvaṃ āvuso gotama, iriyāya tāya paṭipadāya tāya dukkarakārikāya nevajjhagā utatarimanussadhammā3alamariyañāṇadassanavisesaṃ. Kimpana tvaṃ etarahi bāhuliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanusasadhammā alamariyañāṇadassanavisesa"nti. Evaṃ vutte bhagavā pañca vaggiye bhikkhū etadavoca: "na bhikkhave tathāgato bāhuliko. Na padhānavibbhanto. Na āvatto bāhullāya. Arahaṃ bhikkhave, tathāgato sammāsambuddho. Odahatha bhikkhave, sotaṃ amatamadhigataṃ ahamanusāsāmi. Ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā na cirasse'va yassatthāya kulaputtā sammadve agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā"ti. Dutiyampi kho pañcavaggiyā bhikkhū bhagavantaṃ etadavocuṃ. Dutiyampi kho bhagavā pañcavaggiye etadavocuṃ: "tāya'pi kho tvaṃ āvuso gotama, iriyāya tāya paṭipadāya tāya dukkarakārikāya nevajjhagā uttarimanussadhammā alamariyañāṇadassanavisesaṃ. Kimpana tvaṃ etarahi bāhuliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanusasadhammā alamariyañāṇadassanavisesa"nti. Evaṃ vutte bhagavā pañca vaggiye bhikkhū etadavoca:
Tatiyampi kho pañavaggiyā bhikkhū bhagavantaṃ etadavocuṃ: "tāya'pi [PTS Page 010] [\q 10/] kho tvaṃ
Āvuso gotama, iriyāya tāya paṭipadāya tāya dukkarakārikāya nevajjhagā utatarimanussadhammā3- alamariyañāṇadassanavisesaṃ. Kimpana tvaṃ etarahi bāhuliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanusasadhammā alamariyañāṇadassanavisesa"nti.
1. "Nisajja pāde" - ma. Nu pa; vi. 2. "Samudācaratha" - ma. Cha. Saṃ
3. "Uttarimanussadhammaṃ" - machasaṃ; no. Vi

[BJT Page 020] [\x 20/]

9. Evaṃ vutte bhagavā pañcavaggiye bhikkhū etadavoca: "abhijānātha me no tumhe bhikkhave ito pubbe evarūpaṃ bhāsitameta"nti. "Nohetaṃ bhante. "Arahaṃ bhikkhave tathāgato sammāsambuddho. Odahatha bhikkhave, sotaṃ. Amatamadhigataṃ. Ahamanusāsāmi. Ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā na cirasse'va yassatthāya kulaputtā, sammadve agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe'va dhamame sayaṃ abhiññā sacchikatvā upasampajja viharissathā"ti. Asakkhī kho bhagavā pañcavaggiye bhikkhū saññāpetuṃ. Atha kho pañcavaggiyā bhikkhu bhagavantaṃ sussūsiṃsu. Sotaṃ odahiṃsu. Aññāya cittaṃ upaṭṭhāpesuṃ. Atha kho bhagavā pañcavaggiye bhikkhū āmantesi:

10. "Dve'me bhikkhave, antā pabbajitena na sevitabbā: yo cā'yaṃ kāmesu kāmasukhallikānuyogo hīno gammo pothujjaniko anariyo anatthasaṃhito; yo vā'yaṃ attakilamathānuyogo dukkho anariyo anatthasaṃhito. Ete te bhikkhave ubho ante anupagamma majjhamā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇi upasamāya abhiññāya sambodhāya nibbāṇaya saṃvattati. "

. 11. "Katamā ca sā bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇi ñāṇakaraṇī upasamāya abhīññāya sambodhāya nibbāṇāya saṃvattīti? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājivo sammāvāyāmo, sammāsati, sammāsamādhi, ayaṃ kho sā bhikkhave, majjhimā paṭipadā tathāgatena abisambuddhā cakkhukaraṇi ñāṇakaraṇī upasamāya abhīññāya sambodhāya nibbaṇāya saṃvattati. "
12. "Idaṃ kho pana bhikkhave, dukkhaṃ ariyasaccaṃ: jāti'pi dukkhā. Jarā'pi dukkhā, vyādhi'pi dukkhā. Maraṇampi dukkhaṃ, appiyehi sampayogo dukkho. Piyehi vippayogo dukkho, yampicchaṃ na labhati, tampi dukkhaṃ. Saṅkhittena pañcupādānakkhandhā dukkhā. "

13. "Idaṃ kho pana bhikkhave dukkhasamudayaṃ ariyasaccaṃ: yā'yaṃ taṇhā ponobhavikā nandirāgasahagatā tatra tatrābhīnandanī, yeyyathīdaṃ: kāmataṇhā bhavataṇhā vibhavataṇhā"
Sammāsaṅkappo,4. "Idaṃ kho pana bhikkhave dukkhanirodhaṃ ariyasaccaṃ: yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo.

15. "Idaṃ kho pana bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ: ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi, sammāsaṅkappo, sammākammanto, sammāājivo sammāvāyāmo, sammāsati, sammāsamādhi,

16. [PTS Page 011] [\q 11/] idaṃ dukkhaṃ ariyasaccanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhaṃ ariyaccaṃ pariññeyyanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhaṃ ariyaccaṃ pariññeyyanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
17. Idaṃ dukkhasamudayaṃ ariyasaccanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhasamudayaṃ ariyaccaṃ pahātatabbanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhasamudayaṃ ariyaccanti pahīṇanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
18. Idaṃ dukkhanirodhaṃ ariyasaccanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhanirodhaṃ ariyaccaṃ sacchikātabbanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi, taṃ kho panidaṃ dukkhasamudayaṃ ariyaccaṃ sacchikātabbanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

19. Idaṃ dukkhanirodhagāminī paṭipadā ariyasaccanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhanirodhagāmini paṭipadā ariyaccaṃ bhāvetabbanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhasamudayaṃ ariyaccaṃ bhāvetabbanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi
.
20 "Yāvakicañca me bhikkhave, imesu catusu ariyasaccesu evaṃ tiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ na suvisuddhaṃ ahosi, neva tāvā'haṃ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammā sambodhiṃ abhisambuddho1- paccaññāsiṃ. "

1. "Abhisambuddhoti" cha ma. Saṃ; a ci

[BJT Page 024. [\x 24/] ]

24. "Yato ca kho me bhikkhave, imesu catusu ariyasaccesu evaṃ tiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ suvisuddhaṃ ahosi. Athāhaṃ bhikkhave, sadevake loke samārake sabuhmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambudadho paccaññāsiṃ ñāṇañca pana me dassanaṃ udapādi: 'akuppā me cetovimutti1- ayamantimā jāti natthidāni punabbhavo'ti"

22. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne āyasmato koṇḍaññassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti.

23. Pavattite ca pana bhagavatā dhammacakke bhummā devā saddamanussāvesuṃ. "Etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmuṇā vā kenaci vā lokasmi"nti.

24. Bhummānaṃ devānaṃ saddaṃ sutvā cātummahārājikā devasassamaṇabrāhmaṇiyāṃ bhagavatā bārāṇasiyaṃ isipatane [PTS Page 012] [\q 12/] migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti.

Catummahārājikā devānaṃ saddaṃ sutvā cātummahārājikā devā saddamanussāvesuṃ: "etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti.

Tāvatiṃsā devā saddaṃ sutvā cātummahārājikā dvo saddamanussāvesuṃ: "etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti.

Yāmā devā saddaṃ sutvā cātummahārājikā devā saddamanussāvesuṃ: "etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti.

Tusitā devā saddaṃ sutvā cātummahārājikā devā saddamanussāvesuṃ: "etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti.

Nimmānarati devā saddaṃ sutvā cātummahārājikā dvo saddamanussāvesuṃ: "etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti.

Paranimmitavasavattino dvo saddaṃ sutvā cātummahārājikā devā saddamanussāvesuṃ:
"Etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti.

Brahmakāyikā devā saddaṃ sutvā cātummahārājikā devā saddamanussāvesuṃ: "etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti.

25. Itiha tena khaṇena tena muhuttena yāva brahmalokā saddo abbhuggañchi. Ayaṃ ca dassahassī lokadhātu saṅkampi. Sampakampi sampavedhi. Appamāṇo ca uḷāro obhāso loke pāturahosi atikkamma devānaṃ devānubhāvaṃ. Atha kho bhagavā udānaṃ2 udānesi: "aññāsi vata bho koṇḍañño aññāsi vata bho koṇḍañño"ti. Iti hi'daṃ āyasmato koṇḍaññassa 'aññākoṇḍañño'3- tve va nāmaṃ ahosi.
1. "Me vimutti" - cha. Ma, saṃ 2. "Imaṃ udānaṃ" ma, cha, saṃ
3. "Aññāsi koṇḍañño" cha, ma, saṃ

[BJT Page 026] [\x 26/]

26. " Atha kho āyasmā aññākoṇḍañño diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca: "labheyyā'haṃ bhante, bhagavato santike pabbajjaṃ. Labheyyaṃ upasampada"nti. "Ehi bhikkhū"ti bhagavā avoca. "Svākkhāto dhammo. Cara brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti. Sā'va tassa āyasmato upasampadā ahosi.

27. "Atha kho bhagavā tadavasese bhikkhū dhammiyā tathāya ovadi. Anusāsi. Atha kho āyasmato ca vappassa āyasmato ca bhaddiyassa bhagavatā dhammiyā kathāya ovadiyamānānaṃ anusāsiyamānānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma"nti. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane bhagavantaṃ etadavocuṃ. "Labheyyāma mayaṃ bhante, bhagavato santike pabbajjaṃ. Labheyyāma upasampada"nti. "Etha bhikkhavo"ti bhagavā avoca. "Svākkhāto dhammo. Caratha [PTS Page 013] [\q 13/] brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti. Sā'va tesaṃ āyasmantānaṃ upasampadā ahosi.

28. Atha kho bhagavā tadavasese bhikkhū nīhārabhatto dhammiyā kathāya ovadi. Anusāsi. Yaṃ tayo bhikkhū piṇḍāya caritvā āharanti, tena chabbaggo yāpeti

29. "Atha kho āyasmato ca mahānāmassa āyasmato ca assajissa bhagavatā dhammiyā kathāya ovadiyamānānaṃ anusāsiyamānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma"nti te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane bhagavantaṃ etadavocuṃ: "labheyyāma mayaṃ bhante, bhagavato santike pabbajjaṃ. Labheyyāma upasampada"nti. "Etha bhikkhavo"ti bhagavā avoca. "Svākkhāto dhammo. Caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti. Sā'va tesaṃ āyasmantānaṃ upasampadā ahosi.

[BJT Page 028] [\x 28/]

30. Atha kho bhagavā pañcavaggiye bhikkhū āmantesi: "rūpaṃ bhikkhave, anattā. Rūpaṃ vā hidaṃ bhikkhave, attā abhavissa, nayidaṃ rūpaṃ ābādhāya saṃvatteyya. Labbhetha ca rūpe 'evaṃ me rūpaṃ hotu. Evaṃ me rūpaṃ mā ahosī'ti. Yasmā ca kho bhikkhave, rūpaṃ anattā, tasmā rūpaṃ ābādhāya saṃvattati. Na ca labbhati rūpe 'evaṃ me rūpaṃ hotu. Evaṃ me rūpaṃ mā ahosī"ti.

31. "Vedanā bhikkhave, anattā. 1- Vedanā ca hidaṃ bhikkhave, attā abhavissa, nayidaṃ vedanā ābādhāya saṃvatteyya. Labbhetha ca vedanāya 'evaṃ me vedanā hotu. Evaṃ me vedanā mā ahosī'ti. Yasmā ca kho bhikkhave, vedanā anattā, tasmā vedanā ābādhāya saṃvattīti. Na ca labbhati vedanāya 'evaṃ me vedanā hotu. Evaṃ me vedanā mā ahosī'ti

32. "Saññā bhikkhave, anattā. Anattā ca hidaṃ bhikkhave abhavissiṃsu, 2nayime saññā ābādhāya saṃvatteyyuṃ. Labbhetha ca saññā 'evaṃ me saññā hontu. Evaṃ me saññā mā ahesu'nti. Yasmā ca kho bhikkhave, saññā anattā, tasmā saññā ābādhāya saṃvattanti. Na ca labbhati saññāya 'evaṃ me saññā hotu. Evaṃ me saññā mā ahesu'nti.

"Saṅkhārā bhikkhave, anattā. Saṅkhārā ca hidaṃ bhikkhave, attā abhavissiṃsu, nayime saṅkhārā ābādhāya saṃvatteyyuṃ. Labbhetha ca saṅkhāresu 'evaṃ me saṅkhārā hontu. Evaṃ me saṅkhārā mā ahesu'nti. Yasmā ca kho bhikkhave, saṅkhārā anattā, tasmā saṅkhārā ābādhāya saṃvattiti. Na ca labbhati saṅkhāresu 'evaṃ me saṅkhārā hontu. Evaṃ evaṃ saṅkhārā mā ahesu'nti. Me saññā mā ahesu'nti.

33. "Viññāṇaṃ bhikkhave, anattā. Viññāṇañcahidaṃ bhikkhave, attā abhavissa, nayidaṃ viññāṇaṃ ābādhāya saṃvatteyya. [PTS Page 014] [\q 14/] labbhetha ca viññāṇe 'evaṃ me viññāṇaṃ hotu. Evaṃ me viññāṇaṃ mā ahosī'ti. Yasmā ca kho bhikkhave, viññāṇaṃ anattā, tasmā viññāṇaṃ ābādhāya saṃvattati. Na ca labbhati viññāṇe 'evaṃ me viññāṇaṃ hotu. Evaṃ me viññāṇaṃ mā ahosī'ti.

34. "Taṃ kimmaññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā? Ti. Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā?Ti. Dukkhaṃ bhante yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ 'etaṃ mama. Eso'hamasmi. Eso me attā?Ti. No hetaṃ bhante. Vedanā niccaṃ vā aniccaṃ vā?Ti. Dukkhaṃ bhante yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ 'etaṃ mama. Eso hamasmi. Eso me attā?Ti. No hetaṃ bhante.

"Taṃ kimmaññatha bhikkhave, vedanā niccaṃ vā aniccaṃ vā? Ti. Aniccaṃ bhante,
Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā?Ti. Dukkhaṃ bhante yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ 'etaṃ mama. Eso'hamasmi. Eso me attā?Ti. No hetaṃ bhante.
Saññā niccaṃ vā aniccaṃ vā?Ti. Dukkhaṃ bhante yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ 'etaṃ mama. Eso hamasmi. Eso me attā?Ti. No hetaṃ bhante.

"Taṃ kimmaññatha bhikkhave, saṅkhārā niccaṃ vā aniccaṃ vā? Ti. Aniccaṃ bhante,
Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā?Ti. Dukkhaṃ bhante yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ 'etaṃ mama. Eso'hamasmi. Eso me attā?Ti. No hetaṃ bhante. Viññāṇā niccaṃ vā aniccaṃ vā?Ti. Dukkhaṃ bhante yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ 'etaṃ mama. Eso hamasmi. Eso me attā?Ti. No hetaṃ bhante.

"Taṃ kimmaññatha bhikkhave, viññāṇaṃ niccaṃ vā aniccaṃ vā? Ti. Aniccaṃ bhante,
Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā?Ti. Dukkhaṃ bhante yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ 'etaṃ mama. Eso'hamasmi. Eso me attā?Ti. No hetaṃ bhante. Viññāṇaṃ niccaṃ vā aniccaṃ vā?Ti. Dukkhaṃ bhante yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ 'etaṃ mama. Eso hamasmi. Eso me attā?Ti. No hetaṃ bhante.

1. "Vedāna anattā" ma. Ca. Saṃ; to. Ci
2. "Abhavissaṃsu" ma. Ca. Saṃ; ma. Nu. Pa; to. Vi "abhaviṃsu"

[BJT Page 030] [\x 30/]

35. Tasmātiha bhikkhave, yaṃ kiñci rūpaṃ atitānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇitaṃ vā, yaṃ dure vā santike vā; sabbaṃ taṃ rūpaṃ netaṃ mama. Neso'hamasmi. Na me so attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci vedanā atitānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇitaṃ vā, yaṃ dure vā santike vā; sabbaṃ taṃ vedanaṃ netaṃ mama. Neso'hamasmi. Na me so attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci saññā atitānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇitaṃ vā, yaṃ dure vā santike vā; sabbaṃ taṃ saññā netaṃ mama. Neso'hamasmi. Na me so attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ye keci saṃkhārā atitānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇitaṃ vā, yaṃ dure vā santike vā; sabbaṃ taṃ saṃkhāraṃ netaṃ mama. Neso'hamasmi. Na me so attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yaṃ kiñci viññāṇaṃ atitānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇitaṃ vā, yaṃ dure vā santike vā; sabbaṃ taṃ viññāṇaṃ netaṃ mama. Neso'hamasmi. Na me so attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

36. Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati. Vedānāya'pi nibbindati. Saññāya'pi nibbindati. Saṃkhāresu'pi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti; khīṇā jāti vusitaṃ brahmacariyaṃ; kataṃ karaṇiyaṃ; nāparaṃ itthantāya'ti pajānātī"ti.

37. Idamavoca bhagavā. Attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaṃ abhinanduṃ imasmiñca pana veyyākaraṇasmiṃ bhaññamāne pañcavaggiyānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsu.

38. Tena kho pana samayena cha loke arahanto honti.

Paṭhamakabhāṇavāraṃ

1. [PTS Page 015] [\q 15/] tena kho pana samayena bārāṇasiyaṃ yaso nāma kulaputto seṭṭhiputto sukhumālo hoti. Tassa tayo pāsādā honti. Eko hemantiko, eko gimhiko, eko vassiko. So vassike pāsāde vassike cattāro māse1 nippurisehi turiyehi paricārayamāno na heṭṭhāpāsādaṃ orohati.

2. Atha kho yasassa kulaputtassa pañcahi kāmaguṇehi samappitassa samaṅgibhūtassa paricārayamānassa paṭigacceva2- niddā okkami. Parijanassa'pi niddā okkami. Sabbarattiyo ca telappadīpo jhāyati.

1. Cattāromāse - machasaṃ 2. "Paṭikacceva" - ma. Cha. Saṃ

[BJT Page 032] [\x 32/]

3. Atha kho yaso kulaputto paṭigacceva pabujjhitvā addasa sakaṃ parijanaṃ supantaṃ. Aññissā kacche vīṇaṃ. Aññissā kaṇṭhe mudiṅgaṃ. Aññissā kacche ālambaraṃ. Aññaṃ vikkesikaṃ aññaṃ vikkhelikaṃ. Aññā vippalapantiyo. Hatthappattaṃ susānaṃ maññe. Disvānassa ādīnavo pāturahosi. Nibbidāya cittaṃ saṇṭhāsi.

4. Atha kho yaso kulaputto udānaṃ udānesi: "upaddutaṃ vata bho; upassaṭṭhaṃ vata bho"ti.

5. Atha kho yayo kulaputto suvaṇṇapādukāyo ārohitvā yena nivesanadvāraṃ tenupasaṅkami. Amanussā dvāraṃ vivariṃsu: "mā yasassa kulaputtassa koci antarāyamakāsi agārasmā anagāriyaṃ pabbajjāyā"ti.

6. Atha kho yayo kulaputto yena nagaradvāraṃ tenupasaṅkami. Amanussā dvāraṃ vivariṃsu: "mā yasassa kulaputtassa koci antarāyamakāsi agārasmā anagāriyaṃ pabbajjāyā"ti.

7. Atha kho yayo kulaputto yena isipatanaṃ migadāyo, tenupasaṅkami. Tena kho pana samayena bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya ajjhokāse caṅkamati. Addāsā kho bhagavā yasaṃ kulaputtaṃ durato'va āgacchantaṃ. Disvānaṃ caṅkamā orohitvā paññatte āsane nisīdi. Atha kho yaso kulaputto bhagavato avidure udānaṃ udānesi: upaddutaṃ vata bho; upassaṭṭhaṃ vata bho"ti

8. Atha kho bhagavā yasaṃ kulaputtaṃ etadavoca: "idaṃ kho yasa, anupaddutaṃ idaṃ anupassaṭṭhaṃ ehi yasa, nisida. Dhammaṃ te desissāmī"ti1. Atha kho yaso kulaputto "idaṃ kira anupaddutaṃ idaṃ anupassaṭṭha"nti haṭṭho udaggo suvaṇṇapādukāhi orohitvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnassa kho yasassa kulaputtassa bhagavā ānupubbīkathaṃ2- kathesi. Seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādinavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi. Yadā bhagavā [PTS Page 016] [\q 16/] aññāsi yasaṃ kulaputtaṃ kallacittaṃ muducittaṃ vinivaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā3dhammadesanā taṃ pakāsesi - dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyāthāpi nāma suddhaṃ vatthaṃ apagatakālakaṃ sammadve rajanaṃ patigaṇheyya. Evameva yasassa kulaputtassa tasmiṃ yeva āsane virajaṃ vitamalaṃ dhammacakkhuṃ udapādi "yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma"niti.

1. "Desessāmi" ma. Nu. Pa;to. Vi; machasaṃ
2. Anupubbikathaṃ"ma. Cha. Sa ānupubbikathaṃ" ma. Nu. Pa 3. "Samukkaṃsikā"ja. Pu

[BJT Page 034] [\x 34/]

9.Atha kho yasassa kulaputtassa mātā pāsādaṃ āruhitvā yasaṃ kulaputtaṃ apassantī yena seṭṭhi gahapati, tenupasaṅkami. Upasaṅkamitvā seṭṭhiṃ gahapatiṃ etadavoca: "putto te gahapati, yaso na dissatī"ti. Atha kho seṭṭhi gahapati catuddisā assadute uyyojetvā sāmaññeva yena isipatanaṃ migadāyo, tenupasaṅkami. Addasā kho seṭṭhi gahapati suṇṇapādukānaṃ nikkhepaṃ disvānaṃ taññeva anugamā1. Addasā kho bhagavā seṭṭhiṃ gahapatiṃ durato'va āgacchantaṃ disvāna bhagavato etadahosi: "yannūnāhaṃ tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhareyyaṃ, yathā seṭṭhi gahapati idha nisinno idha nisinnaṃ yasaṃ kulaputtaṃ na passeyyā"ti. Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi. 2-

10. Atha kho seṭṭhi gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "api bhante, bhagavā yasaṃ kulaputtaṃ passeyyā? Ti. "Tena hi gahapati, nisida appeva nāma idha nisinno idha nisinnaṃ yasaṃ kulaputtaṃ passeyyāsī"ti.

11. Atha kho saṭṭhi gahapati "idheva kirāhaṃ nisinno idha nisinnaṃ yasaṃ kulaputtaṃ passissāmī"ti haṭṭho udaggo bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnassa kho seṭṭhissa gahapatissa bhagavā ānupubbīkathaṃ kathesi. Seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādinavaṃ okāraṃ saṃkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi. Yadā tā pasannacittā, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vattaṃ apagata kālakaṃ sammadve rajanaṃ patigaṇheyya, evameva tāsaṃ tasmiṃ yeva āsane virajaṃ vitamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhamma"ti. Tā diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā "abhikkantaṃ bhante abhikkantaṃ bhante. Seyyatāpi bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchantaṃ vā vivareyya, mulhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhareyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata"nti. So'va loke paṭhamaṃ upāsako ahosi [PTS Page 017] [\q 17/] petigaṇheyya, atha kho yasassa kulaputtassa pituno dhamme desiyamāne yathādiṭṭhaṃ yathāviditaṃ bhumiṃ paccavekkhantassa anupādāya āsavehi cittaṃ vimucci. Atha kho bhagavato etadahosi: "yasassa kho kulaputtatassa pituno dhamme desiyamāne yathādiṭṭhaṃ yathāviditaṃ bhumiṃ paccavekkhantassa anupādāya āsavehi cittaṃ vimuttaṃ. Abhabbo kho yaso kulaputto hināyāvattitvā kāme paribhuñjituṃ seyyathāpi pubbe agārikabhuto. Yannūnāhaṃ taṃ iddhābhīdakkhintīti.Bhayya"nti.

1. Anugamāsi - machasaṃ 3. "Nikujjitaṃ"bhante, abhisaṅkhāresi - machasaṃ 4. So ca - ma nu. Pa; a. Vi

[BJT Page 036] [\x 36/]

13. Atha kho bhagavā taṃ iddhābhisaṅkhāraṃ paṭippassambhesi. Addasā kho seṭṭhi gahapati yasaṃ kulaputtaṃ nisinnaṃ disvāna yasaṃ kulaputtaṃ etadavoca: "mātā te tāna, yasa, paridevasokasamāpantā. Dehi mātuyā jīvita"nti

14. Atha kho yaso kulaputto bhagavantaṃ ullokesi. Atha kho bhagavā seṭṭhiṃ gahapatiṃ etadavoca: taṃ kimmaññasi gahapati, yasassa1 sekhena ñāṇena sekhena dassanena dhammo diṭṭho vidito seyyathāpi tayā. Tassa yathādiṭṭhaṃ yathāviditaṃ bhumiṃ paccavekkhantassa anupādāya āsavehi cittaṃ vimuttaṃ. Bhabbo nu kho so gahapati, hināyāvattitvā kāme paribhuñjituṃ seyyathāpi pubbe agārikabhuto? "Ti. "No hetaṃ bhante" yasassa kho gahapati, kulaputtassa sekhena ñāṇena sekhena dassanena dhammo diṭṭho vidito seyyathāpi tayā. Tassa yathādiṭṭhaṃ yathāviditaṃ bhumiṃ paccavekkhantassa anupādāya āsavehi cittaṃ vimuttaṃ abhabbo kho gahapati, yaso kulaputto hīnāyāvattitvā kāme paribhuñajituṃ seyyathāpi pubbe agārikabhuto"ti.

15. "Lābhā bhante, yasassa kulaputtassa suladdhaṃ bhante, yasassa kulaputtassa, yathā yasassa kulaputtassa anupādāya āsavehi cittaṃ vimuttaṃ. Adhivāsetu me bhante, bhagavā ajjatanāya bhattaṃ yasena kulaputtena pacchāsamaṇenā"ti. Adhivāsesi bhagavā tuṇhībhāvena.

16. Atha kho seṭṭhi gahapati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho yaso kulaputto acirapakkante seṭṭhimhi bhagavantaṃ etadavoca: "labheyyā'haṃ bhante, bhagavato santike pabbajjaṃ labheyyaṃ upasampada"nti. "Ehi bhikkhū"ti bhagavā avoca: "svākkhāto dhammo. Cara brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti. Sā' [PTS Page 018] [\q 18/] tassa āyasmato upasampadā ahosi.

Tena kho pana samayena satta loke arahanto honti.

Yasassa pabbajjā niṭṭhitā.

1. "Yassa" ma. Cha saṃ

[BJT Page 038] [\x 38/]

01. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya āyasmatā yasena paccāsamaṇena yena seṭṭhissa gahapatissa nivesanaṃ, tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi. Atha kho āyasmato yasassa mātā ca purāṇadutiyikā ca yena bhagavā tenupasaṅkamiṃsu. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Tāsaṃ kāmānaṃ ānupubbikathaṃ kathesi. Seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādinavaṃ okāraṃ saṃkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi. Yadā tā pasannacittā, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vattaṃ apagatakālakaṃ sammadve rajanaṃ patigaṇheyya, evameva tāsaṃ tasmiṃyeva āsane virajaṃ vitamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma"nti.
Tā diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā "abhikkantaṃ bhante abhikkantaṃ bhante. Seyyathāpi bhante, nikkujjitaṃ vā ukkujājayya, paṭicchantaṃ vā vivareyya, mulhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhareyya cakkhumanto rūpāni dakkhintīti' evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata"nti. So'va loke paṭhamaṃ upāsiko ahosi tevāciko.

2. Atha kho āyaspatigaṇheyya, pitā ca purāṇadutiyikā ca bhagavantañca āyasmantañca yasaṃ paṇitena khādanīyena bhojaniyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onitapattapāṇīṃ ekamantaṃ nisīdiṃsu. Atha kho bhagavā āyasmato yasassa mātarañca pitarañca purāṇadutiyikañca dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

3. Assosuṃ kho āyasmato yasassa cattāro gihīsahāyakā bārāṇasiyaṃ seṭṭhānuseṭṭhinaṃdakkhintīti'lā [PTS Page 019] [\q 19/] subāhu puṇṇaji gavampati "yaso kira kulaputto kesamassuṃ ohāretvā kāsayāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito"ti. Sutvāna nesaṃ etadahosi: "naha nuna so orako dhammavinayo, na sā orakā pabbajjā, yattha yaso kulaputto kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito"ti. Te yenāyasmā yaso, tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ yasaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Atha kho āyasassata cattāro gihīsahāyake ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā yaso bhagavantaṃ etadavoyasassante cattāro gihisahāyakā bārāṇasiyaṃ seṭṭhānuseṭṭhinaṃ kulānaṃ puttā vimalo subāhu puṇṇaji gavampati. Ime bhagavā ovadatu anusāsatu"ti.

Kesamassuṃ
4. Tesaṃ bhagavā ānupubbikathaṃ kathesi. Seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādinavaṃ okāraṃ saṅkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi. Yadā te bhagavā aññāsi kallacitte muducitte vinivaraṇacitte udaggacitte pasannacitte, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakālakaṃ sammadeva rajanaṃ patigaṇheyya, evameva tesaṃ tasmiṃ yeva āsane virajaṃ vitamalaṃ dhammacakkhuṃ udapādi: "yaṃ kicañci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma"nti. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappantā aparappaccayā satthusāsane bhagavantaṃ etadavocuṃ: "labheyyāma mayaṃ bhante, bhagavato santike pabbajjaṃ. Labheyyāma upasampada"nti.

"Etha bhikkhavo"ti bhagavā avoca: "svākkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti

Sā'va tesaṃ āyasmantānaṃ upasampadā ahosi. Atha kho bhagavā te bhikkhū dhammiyā kathāya ovadi. Anusāsi. Tesaṃ bhagavatā dhammiyā kathāya ovadiyamānānaṃ anusāsiyamānānaṃ anupādaya āsavehi cittāni vimucciṃsu.

Tena kho pana samayena ekādasa loke arahanto honti.

Catugihisahāyapabbajjā niṭṭhitā.

1. [PTS Page 020] [\q 20/] assosuṃ kho āyasmato yasassa paññāsamattā gihīsahāyakā jānapadā pubbānupubbakānaṃ kulānaṃ puttā "yaso kira kulaputto kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito"ti. Sutvāna nesaṃ etadahosi: "na ha nuna so orako dhammavinayo, na sā orakā pabbajjā, yattha yaso kulaputto kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito"ti. Te yenāyasmā yaso tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ yasaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Atha kho āyasmā yaso te paññāsamante gihisahāyake ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā yaso bhagavantaṃ etadavoca: "ime me bhante, paññāsamattā gihīsahāyakā jānapadā pubbānupubbakānaṃ kulānaṃ puttā. Ime bhagavā ovadatu anusāsatu"ti.

[BJT Page 042] [\x 42/]

2. Tesaṃ bhagavā ānupubbikathaṃ kathesi. Seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādinavaṃ okāraṃ saṅkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi. Yadā te bhagavā aññāsi kallacitte muducitte vinivaraṇacitte udaggacitte pasannacitte, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakālakaṃ sammadeva rajanaṃ patigaṇheyya, evameva tesaṃ tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: "yaṃ kicañci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma"nti. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappantā aparappaccayā satthusāsane bhagavantaṃ etadavocuṃ: "labheyyāma mayaṃ bhante, bhagavato santike pabbajjaṃ. Labheyyāma upasampada"nti. "Etha bhikkhavo"ti bhagavā avoca: "svākkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti. Sā'va tesaṃ āyasmantānaṃ upasampadā ahosi. Atha kho bhagavā te bhikkhū dhammiyā kathāya ovadi. Anusāsi. Tesaṃ bhagavatā dhammiyā kathāya ovadiyamānānaṃ anusāsiyamānānaṃ anupādaya āsavehi cittāni vimucciṃsu.

Tena kho pana samayena ekāsaṭṭhi loke arahanto honti.

3. Atha kho bhagavā bhikkhū1- āmantesi: "mutto'haṃ bhikkhave, sabbapāsehi ye dibbā ye ca mānusā. Tumhe'pi bhikkhave, [PTS Page 021] [\q 21/] muttā sabbapāsehi ye dibbā ye ca mānusā. Caratha bhikkhave, cārikaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Mā ekena dve agamittha. Desetha bhikkhave, dhammaṃ ādikalyāṇaṃ majjhe kalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañajanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha. Santi sattā apparajakkhajātikā; assavaṇatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro. Ahampi bhikkhave, yena uruvelā senāninigamo, tenupasaṅkamissāmi dhammadesanāya"ti.

4. Atha kho māro pāpimā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi: -

"Baddho'si sabbapāsehi ye dibbā ye ca mānusā,
Mahābandhanabaddho'si na me samaṇa mokkhasī"ti.

1. "Te bhikkhu" - machasaṃ

[BJT Page 044] [\x 44/]

"Mutto'haṃ sabbapāsehi ye dibbā ye ca mānusā,
Mahābandha namutto'mhi nihato tvamasi antakā"ti.

"Antalikkhacaro pāso yavāyaṃ carati mānaso,
Tena taṃ bādhayissāmi na me samaṇa mokkhasī"ti.

"Rūpā saddā rasā gandhā phoṭṭhabbā ca manoramā,
Ettha me vigaparisuddhaṃto tvamasi antakā"ti

Atha kho māro pāpimā "jānāti maṃ bhagavā jānāti maṃ sugato"ti dukkhi dummano tatthevantaradhāyī ti.

Mārakathā ekādasamī niṭṭhitā.

1. Tena kho pana samayena bhikkhū nānādisā nānājanapadā pabbajjāpekhe upasampadāpekhe1- ānenti: "bhagavā te pabbājessati. Upasampādessatī"ti. Tattha bhikkhū ceva kilamanti pabbajjāpekhā ca upasampadāpekhā ca. Atha kho bhagavato rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: "etarahi kho bhikkhū nānādisā nānājanapadā pabbajjapekhe upasampadāpekhe ānenti. Bhagavā te pabbājessati, upasampādessatī"ti. Tattha bhikkhū ceva kilamanti, pabbajjapekhā ca upasampadāpekhā ca. Yannūnāhaṃ bhikkhūnaṃ anujāneyyaṃ: "tumheva'dāni bhikkhave, tāsu tāsu disāsu tesu tesu janapadesu pabbājetha upasampādethā"ti.

2. Atha kho bhagavā sāyaṇhasamayaṃ patisallānā vuṭṭhito etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ santipātāpetvā dhammiṃ kathaṃ katvā [PTS Page 022] [\q 22/] bhikkhū āmantesi: "idha mayhaṃ bhikkhave rahogatassa patisallinassa evaṃ cetaso parivitakko udapādi: "etarahi kho bhikkhū nānādisā nānājanapadā pabbajjapekhe upasampadāpekhe ānenti. Bhagavā te pabbājessati, upasampādessatī"ti. Tattha bhikkhū ceva kilamanti, pabbajjapekhā ca upasampadāpekhā ca. Yannūnāhaṃ bhikkhūnaṃ anujāneyyaṃ: tumheva'dāni bhikkhave, tāsu tāsu disāsu tesu tesu janapadesu pabbājetha upasampādethā"ti.

1. "Pabbajjāpekkhe ca upasatampadāpekkhe ca" - machasaṃ

[BJT Page 046] [\x 46/]

3. Anujānāmi bhikkhave, tumheva'dāni tāsu tāsu disāsu tesu tesu janapadesu pabbājetha upasampādethāti. Evañca pana bhikkhave, pabbājetabbo. Upasampādetabbo. Paṭhamaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā1- ekaṃsaṃ uttarāsaṃgaṃ kārāpetvā bhikkhūnaṃ pāde vandāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā evaṃ vadehīti vattabbo:

"Buddhaṃ saraṇaṃ gacchāmi,
Dhammaṃ saraṇaṃ gacchāmi,
Saṅghaṃ saraṇaṃ gacchāmi,

Dutiyampi buddhaṃ saraṇaṃ gacchāmi,
Dutiyampi dhammaṃ saraṇaṃ gacchāmi,
Dutiyampi saṅghaṃ saraṇaṃ gacchāmi,

Tatiyampi buddhaṃ saraṇaṃ gacchāmi,
Tatiyampi dhammaṃ saraṇaṃ gacchāmi,
Tatiyampi saṅghaṃ saraṇaṃ gacchāmi,

Anujānāmi bhikkhave, imehi tīhi saraṇagamanehi pabbajjaṃ upasampadanti.

Tīhi saraṇagamanehi pabbajjāupasampadākathā dvādasamī niṭṭhitā.

1. Atha kho bhagavā vassaṃ vuttho2 bhikkhū āmantesi: mayhaṃ kho bhikkhave, yoniso manasikārā yoniso sammappadhānā anuttarā vimutti anuppattā. Anuttarā vimutti sacchikatā. Tumhepi bhikkhave, yoniso manasikārā yoniso sammappadhānā anuttaraṃ vimuttiṃ anupāpuṇātha. Anuttaraṃ vimuttiṃ sacchikarothā"ti.

2. Atha kho māro pāpimā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi: -

"Baddho'si mārapāsehi ye dibbā ye ca mānusā,
Mahābandhatabaddho'si na me samaṇa mokkhasi"ti.

"Mutto'haṃ mārapāsehi ye dibbā ye ca mānusā,
Mārabandhanamutto'mhi nihato tvamasi antakā"ti.

Atha kho māro pāpimā "jānāti maṃ bhagavā jānāti maṃ sugato"ti dukkhi dummano tatthevantaradhāyīti.

1. "Acchāpetvā" machasaṃ 2. "Vuṭṭho" machasaṃ

[BJT Page 048] [\x 48/]
[PTS Page 023] [\q 23/]

3. Atha kho bhagavā bārāṇasiyaṃ yathābhirattaṃ viharitvā yena uruvelā tena cārikaṃ pakkāmi. Atha kho bhagavā maggā okkamma yena aññataro vanasaṇḍo tenupasaṅkami. Upasaṅkamitvā taṃ vanasaṇḍaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle nisīdi.

4. Tena kho pana samayena bhaddavaggiyā sahāyakā sapajāpanikā tasmiṃ vanasaṇḍe parivārenti. Ekassa pajāpati nāhosi. Tassa atthāya vesī ānītā ahosi. Atha kho sā vesī tesu pamattesu parivārentesu bhaṇḍaṃ ādāya palāyittha

5. Atha kho te sahāyakā sahāyakassa veyyāvaccaṃ karontā taṃ itthiṃ gavesantā taṃ vanasaṇḍaṃ āhiṇḍantā addasaṃsu bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ disvāna yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ: etadavoca: "api bhante, bhagavā itthiṃ1 passeyyā"ti. "Kimpana vo kumārā, itthiyā! "Ti. Idha mayaṃ bhante, tiṃsamattā bhaddavaggiyā sahāyakā sapajāpatikā imasmiṃ vanasaṇḍe paricārimhā. Ekassa pajāpati nāhosi. Tassa atthāya vesī ānītā ahosi. Atha kho sā bhante, vesī amhesu pamattesu paricārentesu bhaṇḍaṃ ādāya palāyittha. Te mayaṃ bhante, sahāyakā sahāyakassa veyyāvaccaṃ karontā taṃ itthiṃ gavesantā imaṃ vanasaṇḍaṃ āhiṇḍāmā"ti.

6. "Taṃ kiṃ maññatha vo kumārā, - katamaṃ nu kho tumhākaṃ varaṃ, yaṃ vā tumhe itthiṃ gaveseyyātha, yaṃ vā attānaṃ gaveseyyāthā?"Ti "etadeva bhante, amhākaṃ varaṃ, - yaṃ mayaṃ attānaṃ gaveseyyāmā"ti. "Tena hi vo kumārā, nisidatha. Dhammaṃ vo desissāmī"ti. "Evaṃ bhante"ti kho te bhaddavaggiyā sahāyakā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.

1. "Ekaṃ itthiṃ" - machasaṃ

[BJT Page 050] [\x 50/]

6. Tesaṃ bhagavā ānupubbikathaṃ kathesi. Seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādinavaṃ okāraṃ saṅkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi. Yadā te bhagavā aññāsi kallacitte muducitte vinivaraṇacitte udaggacibhaṇḍaṃtte, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakālakaṃ sammadeva rajanaṃ patigaṇheyya, evameva tesaṃ tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma"nti. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā [PTS Page 024] [\q 24/] tiṇṇavicikicchā vigatakathaṅkathā vesārajjappantā aparappaccayā satthusāsane bhagavantaṃ etadavocuṃ: "labheyyāma mayaṃ bhante, bhagavato santike pabbajjaṃ. Labheyyāma upasampada"nti. "Etha bhikkhavo"ti bhagavā avoca: "svākkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti sā'va tesaṃ āyasmantānaṃ upasampadā ahosi.
Bhaddavaggiyasahāyakānaṃ vatthu niṭṭhitaṃ

Dutiyakabhāṇavāraṃ.

1. Atha kho bhagavā anupubbena cārikaṃ caramāno yena uruvelā tadavasari. Tena kho pana samayena uruvelāyaṃ tayo jaṭilā paṭivasanti: uruvelakassapo nadīkassapo gayākassapoti. Tesu uruvelakassapo jaṭilo pañcannaṃ jaṭilasatānaṃ nāyako hoti vināyako aggo pamukho pāmokkho. Nadīkassapo jaṭilo tiṇṇaṃ jaṭilasatānaṃ nāyako hoti vināyako aggo pamukho pāmokkho. Gayākassapo jaṭilo dvinnaṃ jaṭilasanānaṃ nāyako hoti vināyako aggo pamukho pāmokkho.

[BJT Page 052] [\x 52/]

2. Atha kho bhagavā yena uruvelakassapassa jaṭilassa assamo tenupasaṅkami. Upasaṅkamitvā uruvelakassapaṃ jaṭilaṃ etadavoca: "sace te kassapa, agaru, vaseyyāma ekarantiṃ1 agyāgāre"ti. "Na kho me mahāsamaṇa, garu. Caṇḍettha nāgarājā iddhimā āsīviso ghoraviso so taṃ mā viheṭhesī"ti. Dutiyampi kho bhagavā uruvela kassapaṃ jaṭilaṃ etadavoca: "sace te kassapa, agaru, vaseyyama ekarantiṃ agyāgāre"ti. "Na kho me mahāsamaṇa, garu. Caṇḍettha nāgarājā iddhimā āsīviso ghoraviso so taṃ mā viheṭhesī"ti. Tatiyampi kho bhagavā uruvela kassapaṃ jaṭilaṃ etadavoca: "sace te kassapa, agaru, vaseyyāma ekarantiṃ agyāgāre"ti. "Na kho me mahāsamaṇa, garu. Caṇḍettha nāgarājā iddhimā āsīviso ghoraviso so taṃ mā viheṭhesī"ti. "Appeva nāma2- maṃ na viheṭheyya, iṅgha tvaṃ kassapa, anujānāhi agyāgāra"nti. "Vihara mahāsamaṇa, yathāsukha"nti. Atha kho bhagavā agyāgāraṃ pavisitvā tiṇasantharakaṃ paññāpetvā nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

3. Atha kho so nāgo adasa bhagavantaṃ paviṭṭhaṃ3. 'Disvāna dummano4- padhūpāyi. Atha kho bhagavato etadahosi: "yannūnāhaṃ imassa nāgassa anupahacca [PTS Page 025] [\q 25/] chaviñca cammañca maṃsañca nahāruñca aṭṭhiñca aṭṭhimiñcañca tejasā tejaṃ pariyādiyeyya"nti. Atha kho bhagavā tathārupaṃ iddhābhīsaṅkhāraṃ abhisaṅkharitvā padhūpāyi. Atha kho so nāgo dukkhaṃ asahamāno pajjali. Bhagavāpi tejodhātuṃ samāpajjitvā pajjali. Ubhinnaṃ sajotibhūtānaṃ agyāgāraṃ ādittaṃ viya hoti sampajjalitaṃ sajotibhūtaṃ . Atha kho te jaṭilā agyāgāraṃ parivāretvā evamāhaṃsu: "abhirūpo vata bho mahāsamaṇo nāgena viheṭhiyatī"ti. Atha kho bhagavā tassā rattiyā accayena tassa nāgassa anupahacca chaviñca cammañca maṃsañca nāhāruñca aṭṭhiñca aṭṭhimiñcañca tejasā tejaṃ pariyādiyitvā patte pakkhipitvā uruvelakassapa jaṭilassa dassesi: "ayaṃ te kassapa, nāgo. Pariyādinno assa tejasā tejo"ti. Atha kho uruvela kassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo. Yatra hi nāma caṇḍassa nāgarājassa iddhīmato āsivisassa ghoravisassa tejasā tejaṃ pariyādiyissati. Natveva ca kho arahā yathā aha"nti.

1. "Rattaṃ" machasaṃ; no. Vi;va. Nu; [PTS 2.] "Appeva" machasaṃ [PTS]
3. "Addasā kho so nāgo bhagavantaṃ paviṭṭhaṃ" machasaṃ
"Atha kho so nāgo bhagavantaṃ paviṭṭhaṃ addasa" [PTS]
"Atha kho so nāgo bhagavantaṃ paviṭṭhaṃ dissavāna " va. Nu. Pa;ja. Pu;a. Vi.
4. "Dukkhi dummano" [PTS]

[BJT Page 054] [\x 54/]

4. Nerañjarāyaṃ bhagavā uruvelakassapaṃ jaṭilamevoca,
Sace te kassapa agaru viharemu ajjuṇho aggisaraṇamhiti1-

Na kho me mahāsamaṇa garu phāsukāmova taṃ nivāremi,
Caṇḍettha nāgarājā iddhīmā āsīviso ghoraviso so taṃ mā viheṭhesīti.

Appeva maṃ na viheṭheyya iṅgha tvaṃ kassapa anujānāhi agyāgāranti
Dinnanti naṃ viditvā asamhito pāvisi bhayamatīto

Disvā isiṃ paviṭṭhaṃ ahināgo dummano padhūpāyi,
Sumanamanaso2- adhimano manussanāgopi tattha padhūpāyi

Makkhañca asahamāno ahināgo pāvakova pajjali,
Tejodhātūsu kusalo manusasanāgo'pi tattha pajjali.

Ubhīnnaṃ sajotibhūtānaṃ agyāgāraṃ udiccare jaṭilā3-,
Abhirūpo vata bho mahāsamaṇo nāgena viheṭhīyatīti bhaṇanti.

Atha rattiyā4- accayena ahināgassa5- acciyo na honti,
Iddhimano panuṭṭhitā6- anekavaṇṇā acchiyo honti

Nīlakā7- atha lohitikā mañjeṭṭhā pītikā8- eḷikavaṇṇāyo,
Aṅgīrasassa kāye anekavaṇṇā acciyo honti

Pattamhi odahitvā ahināgaṃ brāhmaṇassa dassesi,
Ayaṃ te kassapa nāgo pariyādinno assa tejasā tejoti

5. Atha kho uruvelakassapo jaṭilo bhagavato iminā iddhipāṭihāriyena abhippasanno bhagavantaṃ etadavoca: "idheva mahāmasaṇa, vihara ahaṃ te dhuvabhattenā"ti

Paṭhamaṃ pāṭihāriyaṃ.

1. "Ajjaṇho aggisālamhī"ti - machasaṃ [PTS 2.] "Sumanaso avimano"
3. "Ubhinnaṃ sajotibhutānaṃ agyāgāraṃ ādittaṃ hoti sampajjalitaṃ sajotibhūtaṃ udiccare jaṭilā"- ma. Cha, saṃ
4. "Atha tassā rattiyā" - machasaṃ "atha kho tassā rattiyā" [PTS]
5. "Yathā nāgassa" machasaṃ 6. "Panaṭhitā" machasaṃ: to. Vi; [PTS]
7. "Nīlā" machasaṃ 8. "Pītakā" - machasaṃ [PTS]

[BJT Page 056] [\x 56/]
[PTS Page 026] [\q 26/] 6. Atha kho bhagavā uruvelakassapassa jaṭilassa assamassa avidure aññatarasmiṃ vanasaṇḍe vihāsi. Atha kho cattāro vahārājā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā catuddisā aṭṭhaṃsu seyyathāpi mahantā aggikkhandhā.

Atha kho uruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "kālo mahāsamaṇa, niṭṭhitaṃ bhattaṃ. Ke nu kho te mahāsamaṇa, abhīkkantāya rattiyā abhikaudiccarelakappaṃ vanasaṇḍaṃ obhāsetvā yena tvaṃ tenupasaṅkamiṃsu? Upasaṅkamitvā taṃ abhivādetvā catuddisā aṭṭhaṃsu seyyathāpi mahantā aggikkhandhā?Ti.

"Ete kho kassapa, cattāro mahārājā yenāhaṃ tenupasaṅkamiṃsu dham[PTS Page 026] [\q 26/] savaṇāruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma cattāropi mahārājā upasaṅkamissanti dhammasamaṇāya nattheva ca kho arahā yathā aha"nti. Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñajitvā tasmiṃ yeva vanasaṇḍe vihāsi.

Dutiyaṃ pāṭihāriyaṃ.

97. Atha kho sakko devānamindo abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Seyyathāpi mahā aggikkhandho purimāhi vaṇṇanibhāhi abhikkantataro ca paṇitataro ca.

Atha kho uruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ etadavoca: "kālo mahāsamaṇa, niṭṭhitaṃ bhattaṃ ke nu kho so mahāsamaṇa, abhīkkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena tvaṃ tenupasaṃnamiṃsu? Upasaṃkamitvā taṃ abhīvādetvā catuddisā aṭṭhaṃsu seyyathāpi maha aggigikkhandhā purimāhi vaṇṇanibhāhi abhikkantataro ca paṇītataro ca?

[BJT Page 058] [\x 58/]

"Eso kho kassapa, sakko devānamindo yenāhaṃ tenupasaṅkami dhammasavaṇāyā"ti. Atha kho uruvelakassapo jaṭilassa etadahosi: "mahiddhīko kho mahāsamaṇo mahānubhāvo, yatra hi nāma [PTS Page 027] [\q 27/] sakkopi devānamindo upasaṅkamissati dhammasavaṇāya. Tattheva ca kho arahā yathā aha"nti. Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñajitvā tasmiṃ yeva vanasaṇḍe vihāsi.

Tatiyaṃ pāṭihāriyaṃ

18. Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Seyyathāpi mahā aggikkhandho purimāhi vaṇṇanibhāhi abhikkantataro ca paṇitataro ca.

9. Atha kho uruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "kālo mahāsamaṇa, niṭṭhitaṃ bhattaṃ ke nu kho so mahāsamaṇa, abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena tvaṃ tenupasaṅkamiṃsu? Upasaṅkamitvā taṃ abhivādetvā catuddisā aṭṭhaṃsu seyyathāpi maha aggigikkhandho purimāhi vaṇṇanibhāhi abhikkantataro ca paṇītataro cā?"Ti.
"Eso kho kassapa, brahmā savanasaṇḍetenupasaṅkami dhammasavaṇāyā"ti. Atha kho uruvelakassapo jaṭilassa etadahosi: "mahiddhīko kho mahāsamaṇo mahānubhāvo, yatra hi nāma brahmāpi sahampi upasaṅkamissati dhammasamaṇāya. Tattheva ca kho arahā yathā aha"nti. Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñajitvā tasmiṃ yeva vanasaṇḍe vihāsi.
Catutthaṃ pāṭihāriyaṃ

10. Tena kho pana samayena uruvelakassapassa jaṭilassa mahāyañño paccupaṭṭhito hoti. Kevalakappā ca aṅgamagadhā pahūtaṃ khādanīyaṃ bhojaniyaṃ ādāya abhikkamitukāmā honti. Atha kho uruvelakassapassa jaṭilassa etadahosi: "etarahi kho me mahāyañño paccupaṭṭhito kevalakappā ca aṅgamagadhā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya abhikkamissanti. Sace mahāsāmaṇo mahājanakāye iddhīpāṭihāriyaṃ karissati, mahāsamaṇassa lābhasakkāro abhivaḍḍhassati. Mama lābhasakkāro parihāyissati. Aho nūna mahāsamaṇo svātanāya nāgaccheyyā"ti.

[BJT Page 060] [\x 60/]

11. Atha kho bhagavā [PTS Page 028] [\q 28/] uruvelakassapassa cetasā ceto parivitakkamaññāya uttarakuruṃ ganatvā tato piṇḍapātaṃ āharitvā anotattadahe paribhuñajitvā tattheva divāvihāraṃ akāsi.

12Vanasaṇḍelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "kālo mahāsamaṇa, niṭṭhitaṃ bhattaṃ. Kinnu kho mahāsamaṇa, bhiyyo nāgamāsi? Api ca mayaṃ taṃ sarāma: kinnu kho mahāsamaṇo nāgacchatī?"Ti. Khādinīyassa ca bhojaniyassa ca te paṭiviṃso1 ṭhapito"ti.

13. "Nanu te kassapa, etadahosi: etarahi kho me mahāyañño paccupaṭṭhito kevalakappā ca aṅgamagadhā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya abhikkamissanti. Sace mahāsamaṇo mahājanakāye iddhipāṭihāriyaṃ karissati, mahāsamaṇassa lābhasakkāro abhivaḍḍhisti. Mama lābhakkāro parihāyissati. Aho nūna mahāsamaṇo svātanāya nāgaccheyyā?"Ti.

14. "So kho ahaṃ kassapa, tava cetasā cetoparivitakkamaññāya uttarakuruṃ gantvā tato piṇḍapātaṃ āharitvā anotattadahe paribhuñjitvā tatthava divāvihāraṃ akāsī"nti.

15. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma cetasā'pi cittaṃ pajānissati. Natveva ca kho arahā yathā aha"nti. Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñjitvā2- tasmiṃ yeva vanasaṇḍe vihāsi.

Pañcamaṃ pāṭihāriyaṃ

1. "Paṭivīso" - machasaṃ [PTS 2.] "Paribhuñji" [PTS]

[BJT Page 062] [\x 62/]

61. Tena kho pana samayena bhagavato paṃsukulaṃ uppannaṃ hoti. Atha kho bhagavato etadahosi: "kattha nu kho ahaṃ paṃsukulaṃ dhoveyya?"Nti. Atha kho sakko devānamindo bhagavato cetasā cetoparivitakkamaññāya pāṇinā pokkharaṇiṃ khaṇitvā bhagavantaṃ etadavoca: "idha bhante, bhagavā paṃsukulaṃ dhovatu'ti. Atha kho bhagavato etadahosi: "kimhi nu kho ahaṃ paṃsukulaṃ parimaddeyya?"Nti. Atha kho sakko devānamindo bhagavato cetasā cetoparivitakkamaññāya mahatiṃ sīlaṃ upanikkhīpi: "idha bhante, bhagavā paṃsukulaṃ parimaddatu"ti. Atha kho bhagavato etadahosi: "kimhi nu kho ahaṃ ālambitvā uttareya?"Nti. Atha kho kakudhe adhīvatthā devatā bhagavato cetasā ceto parivitakkamaññāya sākhaṃ oṇāmesi1- "idha bhante, [PTS Page 029] [\q 29/] ālambitvā uttaretu"ti. Atha kho bhagavato etadahosi: "kimhi nu kho ahaṃ paṃsukulaṃ vissajjeyya?"Nti. Atha kho sakko devānamindo bhagavato cetasā cetoparivitakkamaññāya mahatiṃ silaṃ upanikkhīpi. "Idhaṃ bhante, bhagavā paṃsukulaṃ vissajjetu"nti.

2. Atha kho uruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "kālo mahāsamaṇa, niṭṭhitaṃ bhattaṃ. Kinnu kho mahāsamaṇa, nāyaṃ pubbe idha pokkharaṇī, sāyaṃ idha pokkharaṇī? Nayimā silā pubbe upanikkhittā kenimā silā upanikkhīttā? Nayimassa kakudhassa pubbe sākhā onatā, ?"Ti.
3. "Idha me kassapa, paṃsukulaṃ uppannaṃ ahosi. Tassa mayhaṃ kassapa, etadahosi: 'kattha nu kho ahaṃ paṃsukulaṃ dhoveyya?Nti. Atha kho kassapa, sakko devānamindo mama cetaso cetoparivitakka maññāya pāṇīnā pokkharaṇīṃ khaṇitvā maṃ etadavoca: "idha bhante, bhagavā paṃsukulaṃ dhovatu'ti. Sāyaṃ amanussena pāṇinā khatā2- pokkharaṇi. Tassa mayhaṃ kassapa, etadahosi: "kimhi nu kho ahaṃ paṃsukulaṃ parimaddeyya?"Nti. Atha kho kassapa, sakko devānamindo mama cetasā cetoparivitakkamaññāya mahatiṃ sīlaṃ upanikkhīpi: "idha bhante, bhagavā paṃsukulaṃ parimaddatu"ti. Sāyaṃ amanussena upanikkhittā silā tassa mayhaṃ kassapa, etadahosi: 'kimhi nu kho ahaṃ ālambitvā uttareyya?"Nti. Atha kho kassapa kakudhe adhīvatthā devatā mama cetasā cetoparivitakkamaññāya sākhaṃ onāmesi: "idha bhante, bhagavā ālambitvā uttaretu"ti. Svāyaṃ āharabhattho kakudho. Tassa mayhaṃ kassapa, etadahosi: "kimhi nu kho ahaṃ paṃsukulaṃ vissajjeyya?"Nti. Atha kho kassapa, sakko devānamindo mama cetasā cetoparivitakkamaññāya mahatiṃ silaṃ upanikkhipi. "Idha bhante bhagavā paṃsukulaṃ vissajjetu"nti. Sāyaṃ amanussena upanikkhittā silā"nti. Atha kho uruvelakassapo jaṭilassa etadahosi: "mahiddhīko kho mahāsamaṇo mahānubhāvo, yatra hi nāma sakkopi devānamindo veyyāvaccaṃ karissati. Nattheva ca kho arahā yathā aha"nti atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñajitvā tasmiṃ yeva vanasaṇḍe vihāsi.

1. "Onamesi" [PTS 2.] "Khaṇītā" machasaṃ; [PTS]

[BJT Page 064] [\x 64/]

4. Atha kho ūruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato [PTS Page 030] [\q 30/] kālaṃ ārocesi: "kālo mahā samaṇa, niṭṭhitaṃ bhatta"nti. "Gaccha, kassapa, 1- āyāmaha"nti. Uruvelakassapaṃ jaṭilaṃ uyyojetvā yāya jambuyā jambudīpo paññāyati tato phalaṃ gahetvā paṭhamataraṃ āganatvā agyāgāre nisīdi. Addasā kho uruvelakassapo jaṭilo bhagavantaṃ agyāgāre nisinnaṃ. Disvāna bhagavantaṃ etadavoca: "katamena tvaṃ mahāsamaṇa, maggena āgato? Ahaṃ tayā paṭhamataraṃ pakkanto. So tvaṃ paṭhamataraṃ āganatvā agyāgāre nisinno"ti. "Idhāhaṃ kassapa, taṃ uyyojetvā yāya jambuyā jambudīpo paññāyati, tato phalaṃ gahetvā paṭhamataraṃ āganatvā agyāgāre nisinno. Idaṃ kho kassapa, jambuphalaṃ vaṇṇasampannaṃ gandhasampannaṃ rasasampannaṃ. Sace ākaṅkhasi paribhuñajā"ti. "Alaṃ, mahāsamaṇa, tvaṃ yevetaṃ2 āharasi, 3- tvaṃ yevetaṃ paribhuñajā"ti. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo. Yatra hi nāma maṃ paṭhamataraṃ uyyojetvā yāya jambuyā jambudīpo paññāyati, tato phalaṃ gahetvā paṭhamataraṃ āganatvā agyāgāre nisīdissati. Nattheva ca kho arahā yathā aha"nti. Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñajitvā tasmiṃ yeva vanasaṇḍe vihāsi.

05. Atha kho ūruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato kālaṃ ārocesi: "kālo mahā samaṇa, niṭṭhitaṃ bhatta"nti. "Gaccha, kassapa, āyāmaha"nti. Uruvelakassapaṃ jaṭilaṃ uyyojetvā yāya jambuyā jambudīpo paññāyati, tassa avidure ambo tāvatiṃsaṃ gantvā pāripucchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdi. Addāsā kho uruvelakassapo jaṭilo bhagavantaṃ agyāgāre nisinnaṃ. Disvāna bhagavantaṃ etadavoca: "katamena tvaṃ mahāsamaṇa, maggena āgato? Ahaṃ tayā paṭhamataraṃ pakkanto. So tvaṃ paṭhamataraṃ āgantvā agyāgāre nisinno"ti. "Idhāhaṃ kassapa, taṃ uyyojetvā tāvatiṃsaṃ gantvā pāricchattaka pupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisinno. Idaṃ kho kassapa, pāricchattakapupphaṃ vaṇṇasampannaṃ gandhasampana"nti4. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo. Yatra hi nāma maṃ paṭhamataraṃ uyyojetvā tāvatiṃsaṃ gantvā pāricchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdissati. Nattheva ca kho arahā yathā aha"nti.
Atha kho ūruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato kālaṃ ārocesi: "kālo mahā samaṇa, niṭṭhitaṃ bhatta"nti. "Gaccha, kassapa, āyāmaha"nti. Uruvelakassapaṃ jaṭilaṃ uyyojetvā yāya jambuyā jambudīpo paññāyati, tassa avidure āmalakī tāvatiṃsaṃ gantvā pāripucchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdi. Addasā kho uruvelakassapo jaṭilo bhagavantaṃ agyāgāre nisinnaṃ. Disvāna bhagavantaṃ etadavoca: "kapāricchattakapupphaṃ āgato? Ahaṃ tayā paṭhamataraṃ pakkanto. So tvaṃ paṭhamataraṃ āgantvā agyāgāre nisinno"ti. "Idhāhaṃ kassapa, taṃ uyyojetvā tāvatiṃsaṃ gantvā pāricchattaka pupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisinno. Idaṃ kho kassapa, pāricchattakapupphaṃ vaṇṇasampannaṃ gandhasampana"nti4. [PTS Page 031] [\q 31/] atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo. Yatra hi nāma maṃ paṭhamataraṃ uyyojetvā tāvatiṃsaṃ gantvā pāricchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdissati. Nattheva ca kho arahā yathā aha"nti.
Atha kho ūruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato kālaṃ ārocesi: "kālo mahā samaṇa, niṭṭhitaṃ bhatta"nti. "Gaccha, kassapa, āyāmaha"nti. Uruvelakassapaṃ jaṭilaṃ uyyojetvā yāya jambuyā jambudīpo paññāyati, tassa avidure haritakī tāvatiṃsaṃ gantvā pāripucchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdi. Addāsā kho uruvelakassapo jaṭilo bhagavantaṃ agyāgāre nisinnaṃ. Disvāna bhagavantaṃ etapāricchattakapupphaṃṇa, maggena āgato? Ahaṃ tayā paṭhamataraṃ pakkanto. So tvaṃ paṭhamataraṃ āgantvā agyāgāre nisinno"ti. "Idhāhaṃ kassapa, taṃ uyyojetvā tāvatiṃsaṃ gantvā pāricchattaka pupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisinno. Idaṃ kho kassapa, pāricchattakapupphaṃ vaṇṇasampannaṃ gandhasampana"nti4. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo. Yatra hi nāma maṃ paṭhamataraṃ uyyojetvā tāvatiṃsaṃ gantvā pāricchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdissati. Nattheva ca kho arahā yathā aha"nti.
Atha kho ūruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato kālaṃ ārocesi: "kālo mahā samaṇa, niṭṭhitaṃ bhatta"nti. "Gaccha, kassapa, āyāmaha"nti. Uruvelakassapaṃ jaṭilaṃ uyyojetvā yāya jambuyā jambudīpo paññāyati, tassa avidure tāvatiṃsaṃ gantvā pāripucchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdi. Addasā kho uruvelakassapo jaṭilo bhagavantaṃ agyāgāre nisinnaṃ. Disvāna bhagavantaṃ etadavoca: "katamena tvaṃ mahāsamaṇa, magepāricchattakapupphaṃraṃ pakkanto. So tvaṃ paṭhamataraṃ āgantvā agyāgāre nisinno"ti. "Idhāhaṃ kassapa, taṃ uyyojetvā tāvatiṃsaṃ gantvā pāricchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisinno. Idaṃ kho kassapa, paricchattakapupphaṃ vaṇṇasampannaṃ gandhasampana"nti4. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo. Yatra hi nāma maṃ paṭhamataraṃ uyyojetvā tāvatiṃsaṃ gantvā pāricchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdissati. Nattheva ca kho arahā yathā aha"nti.
1. "Gaccha tvaṃ kassapa. Machasaṃ; [PTS 2.] "Tvaṃyeva taṃ; [PTS]gantvāhasi" machasaṃ 4. "Sace ākaṅkhasi gaṇhāti. Alaṃ mahāsamaṇa, tvaṃ yeva taṃ arahasi tvaṃ yeva taṃ gaṇhāti" ma, cha, saṃ; [PTS]

[BJT Page 066] [\x 66/]

6. Tena kho pana samayena te jaṭilā aggiṃ paricaritukāmā na sakkonti kaṭṭhāni phāletuṃ. Atha kho tesaṃ jaṭilānaṃ etadahosi: "nissaṃsayaṃ kho mahāsamaṇassa iddhānubhāvo, yathā mayaṃ na sakkoma kaṭṭhāni phāletu"pāricchattakapupphaṃuruvelakassapaṃ jaṭilaṃ etadāvoca: "phālīyantu kassapa, kaṭṭhānī?"Ti. "Paricchattakapupphaṃkideva pañca kaṭṭhasatāni phāliyiṃsu. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma kaṭṭhānipi na phālīyissanti. 1- Nattheva ca kho arahā yathā aha"nti.

7. Tena kho pana samayena te jaṭilā aggiṃ paricaritukāmā na sakkonti aggiṃ jāletuṃ. Atha kho tesaṃ jaṭilānaṃ etadahosi: "nissaṃsayaṃ kho mahāsamaṇassa iddhānubhāvoākaṅkhasikkoma aggiṃ jāletu"nti. Atha kho bhagavā uruvelakassapaṃ jaṭilaṃ etadāvoca: "ujjālīyantu kassapa, aggi?"Ti. "Ujjāliyantu mahāsamaṇā"ti. Sakideva pañca aggisatāni ujjāliṃsu. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma aggipi na ujjāliyissanti. 2- Nattheva ca kho arahā yathā aha"nti.

8. Tena kho pana samayena te jaṭilā aggiṃ paricaritvā na sakkonti aggiṃ
Vijjhāpetuṃ. Atha kho tesaṃ jaṭilānaṃ etadahosi: "nissaṃsayaṃ kho mahāsamaṇassa iddhānubhāvo, yathā mayaṃ na sakkoma aggiṃ vijjhāpetu"nti. Atha kho bhagavā uruvelakassapaṃ jaṭilaṃ etadāvoca: "vijjhayantu kassapa, aggi?"Ti. "Vijjhāyantu mahāsamaṇā"ti. Sakideva pañca aggisatāni vijjhāyiṃsu. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma aggipi na vijjhāyissanti. 3- Nattheva ca kho arahā yathā aha"nti.

9. Tena kho pana samayena te jaṭilā sītāsu hemantikāsu rattīsu antaraṭṭhakāsu himapātasamaye najjā nerañjarāya ummujjantipi. Nimmujjantipi ummujja nimmujjampi karonti. Atha kho bhagavā pañcamattāni mandāmukhīsatāni abhinimmini yattha te jaṭilā uttaritvā visīvesuṃ. 4- [PTS Page 032] [\q 32/] atha kho tesaṃ jaṭilānaṃ etadahosi: "nissaṃsayaṃ kho mahāsamaṇassa iddhānubhāvo, yathāyimā mandāmukhīyo nimmitā"ti. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma tāva bahu mandāmukkhiyo abhinimminissanti. Nattheva ca kho arahā yathā aha"nti.

1. "Phāliyissanti" machasaṃ [PTS 2. ']Ujjaliyissanti" ma, cha, saṃ [PTS]
3. "Vijjhāyissanti" machasaṃ [PTS 4. ']Visibbesuṃ "ma, cha, saṃ [PTS]

[BJT Page 068] [\x 68/]

10. Tena kho pana samayena mahā akālamegho pāvassi. 1Mahā udakavāhako sañjāyi. Yasmiṃ padese bhagavā viharati, so padeso udakena otthaṭo hoti. 2Atha kho bhagavato etadahosi: "yannūnāhaṃ samantā udakaṃ ussādetvā 3majjhe reṇugatāya4 bhumiyā caṅkameyya,nti. Atha kho bhagavā samantā udakaṃ ussādetvā majjhe reṇugatāya bhūmiyā caṅkami. Atha kho uruvelakassapo jaṭilo "māheva kho mahāsamaṇo udakena vūḷho ahosi"ti. Nāvāya sambahulehi jaṭilehi saddhīṃ, yasmiṃ padese bhagavā viharati, taṃ padesaṃ agamāsi. Addasā kho uruvelakassapo jaṭilo bhagavantaṃ samantā udakaṃ ussādetvā majjhe reṇugatāya bhumiyā caṅkamantaṃ disvāna bhagavantaṃ etadavoca: "idannu tvaṃ mahāsamaṇā"ti, "ayamahamasmi5kassapā"ti. Bhagavā vehāsaṃ abbhuggantvā nāvāya paccuṭṭhāsi. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo. Yatra hi nāma udakampi nappasahissati. 6- Nattheva ca kho arahā yathā aha"nti.

11. Atha kho bhagavato etadahosi: "cirampi kho imassa moghapurisassa evaṃ bhavissati: 'mahiddhiko kho mahāsamaṇo mahānubhāvo, nattheva ca kho arahā yathā aha'nti yannūnāhaṃ imaṃ jaṭilaṃ saṃvejeyya"nti. Atha kho bhagavā uruvelakassapaṃ jaṭilaṃ etadavoca: "neva kho tvaṃ7- kassapa, arahā. Napi arahattamaggaṃ samāpanno. 8- Sāpi te paṭipadā natthi, yāya tvaṃ arahā vā assasi9- arahattamaggaṃ vā samāpanno"ti.

12. Atha kho uruvelakassapo jaṭilo bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca: "labheyyāhaṃ bhante, bhagavato santike pabbajjaṃ labheyyaṃ upasampadā"nti. "Tvaṃ kho'si kassapa, pañcannaṃ jaṭilasatānaṃ nāyako vināyako aggo pamukho pāmokkho. Tepi tāva apalokehi, yathā te maññissanti, tathā karissantī"ti.

13. Atha kho uruvelakassapo jaṭilo yena te jaṭilā tenupasaṅkami upasaṅkamitvā te jaṭile etadavoca: "icchāmahaṃ [PTS Page 033] [\q 33/] bho mahāsamaṇe brahmacariyaṃ carituṃ. Yathā bhavanto maññanti, tathā karontu"ti. "Cirapaṭikā mayaṃ bho, mahāsamaṇe abhippasannā, sace bhavaṃ mahāsamaṇe brahamacariyaṃ carissati, sabbeva mayaṃ mahāsamaṇe brahmacariyaṃ carissāmā"ti.

1. "Vasasi" [PTS] "anutthaṭo" machasaṃ, [PTS] "patthaṭo" to, vi,
3. "Ussāretvā " machasaṃ, [PTS 4.] "Reṇuhatāya "to, vi, [PTS]
5. "Ahamasmi'ma. Nu. Pa 6. "Na pavāhissati" machasaṃ, [PTS]
7. "Neva ca kho tvaṃ" machasaṃ 8. "Arahamagga samāpanno"to, vi.
"Arahattamagga samāpanno"ti bahusu 9. Assa ma, nu, pa, [PTS]

[BJT Page 070] [\x 70/]

14. Atha kho te jaṭilā kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihuttamissaṃ udake pavāhetvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ: "labheyyāma mayaṃ bhante, bhagavato santike pabbajjaṃ labheyyāma upasampada"nti. "Etha bhikkhavo"ti bhagavā avoca "svākkhāto dhammo. Caratha brahmariyaṃ sammā dukkhassa antakiriyāyā"ti. Sāva tesaṃ āyasmantānaṃ upasampadā ahosi.

15. Addasā kho nadīkassapo jaṭilo kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihuttamissaṃ udake vuyhamāne disvānassa etadahosi: "mā heva me bhātuno upassaggo1- ahosī"ti. Jaṭile pāhesi "gacchatha me bhātaraṃ jānāthā"ti. Sāmañca tīhi jaṭilasatehi 2- yenāyasmā uruvelakassapo, tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ uruvelakassapaṃ etadavoca: "idannu kho kassapa, seyya?Nti. "Amāvuso, idaṃ seyya"nti atha kho te jaṭilā kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihuttamissaṃ udake pavāhetvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ: "labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampada"nti. "Etha bhikkhavo"ti. Bhagavā avoca. "Svakkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti. Sāva tesaṃ āyasmantānaṃ upasampadā ahosi.

16. Addasā kho gayākassapo jaṭilo kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihuttamissaṃ udake vuyhamāne disvānassa etadahosi: "mā heva me bhātunaṃ upassaggo ahosī"ti. Jaṭile pāhesi "gacchatha me bhātaraṃ jānāthā"ti. Sāmañca dvīhi jaṭilasatehi yenāyasmā uruvelakassapo, tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ uruvelakassapaṃ etadavoca: "idannu kho kassapa, seyya?Nti. "Amāvuso, idaṃ seyya"nti.

17. Atha kho te jaṭilā kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihuttamissaṃ udake pavāhetvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavato [PTS Page 034] [\q 34/] pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ: "labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampada"nti. "Etha bhikkhavo"ti. Bhagavā avoca. "Svākkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti. Sāva tesaṃ āyasmantānaṃ upasampadā ahosi.

Bhagavato adhiṭṭhānena pañca kaṭṭhasatāni na phālīyiṃsu,
Phāliyiṃsu aggī na ujjaliṃsu ujjalīṃsu na vijjhāyiṃsu.

Vijjhāyiṃsu pañcamandāmukhīsatāni abhinimmini,
Etena nayena aḍḍhuḍḍhapāṭihāriyasahassāni honti.

1. "Upasaggo" machasaṃ, [PTS 2.] "Jaṭilasatehi saddhiṃ" machasaṃ [PTS]

[BJT Page 072] [\x 72/]

18. Atha kho bhagavā uruvelāyaṃ yathābhirattaṃ viharitvā yena gayāsīsaṃ tena pakkāmi mahatā bhikkhusaṅghena saddhiṃ bhikkhusahassena sabbeheva purāṇajaṭilehi. Tatra sudaṃ bhagavā gayāyaṃ viharati gayāsīse saddhiṃ bhikkhusahassena. Tatra kho bhagavā bhikkhū āmantesi:
"Sabbaṃ bhikkhave ādittaṃ kiñca bhikkhave, sabbaṃ ādittaṃ? Cakkhuṃ1bhikkhave ādittaṃ. Rūpā ādittā. Cakkhuviññāṇaṃ ādittaṃ. Cakkhusamphasso āditto. Yampidaṃ cakkhusamphassapaccayā upajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi ādittaṃ. Kena ādittaṃ? Rāgagginā dosagginā mohagginā ādittaṃ. Jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi āditta"nti vadāmi.

"Sotaṃ ādittaṃ. Saddā ādittaṃ. Yampidaṃ sotasamphassapaccayā upajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi ādittaṃ. Kena ādittaṃ? Rāgagginā dosagginā mohagginā ādittaṃ. Jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi āditta"nti vadāmi.

"Ghāṇaṃ ādittaṃ. Ghandhā ādittaṃ. Ghāṇaviññāṇaṃ ādittaṃ. Yampidaṃ ghāṇatasamphassapaccayā upajjati vedayitaṃ
Sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi ādittaṃ. Kena ādittaṃ? Rāgagginā dosagginā mohagginā ādittaṃ. Jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi āditta"nti vadāmi.

"Jivhā ādittā. Rasā ādittā. Jivhāviññāṇaṃ ādittaṃ. Yampidaṃ rasātasamphassapaccayā upajjati vedayitaṃ
Sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi ādittaṃ. Kena ādittaṃ? Rāgagginā dosagginā mohagginā ādittaṃ. Jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi āditta"nti vadāmi.

"Kāyo ādittā. Phoṭṭhabbā ādittā. Kāyaviññāṇaṃ ādittaṃ. Yampidaṃ phoṭṭhabbatasamphassapaccayā upajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi ādittaṃ. Kena ādittaṃ? Rāgagginā dosagginā mohagginā ādittaṃ. Jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi āditta"nti vadāmi.

"Mano ādittā. Dhammā ādittā. Manoviññāṇaṃ ādittā. Manosamphassā āditto yampidaṃ manosamphassapaccayā upajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi ādittaṃ. Kena ādittaṃ? Rāgagginā dosagginā mohagginā ādittaṃ. Jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi āditta"nti vadāmi. Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati. Rupesupi nibbindati. Cakkhuviññāṇepi nibbindati. Cakkhusamphassepi nibbindati. Yampidaṃ cakkhusamphassapaccayā upajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tasmimpi nibbindati.

"Sotasmimpi nibbindati. Saddesupi nibbindati yampidaṃ sotaviññāṇepi nibbindati. Sotasamphassepi nibbindati. Yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tasmiṃ nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti. Vusitaṃ brahmacariyaṃ kataṃ karaṇiyaṃ nāparaṃ itthattāyā'ti.

"Ghāṇasmimpi nibbindati. [PTS Page 035] [\q 35/] gandhesupi nibbindati yampidaṃ ghandhaviññāṇepi nibbindati. Ghandhasamphassepi nibbindati. Yampidaṃ gandhesusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tasmiṃ nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti. Vusitaṃ brahmacariyaṃ kataṃ karaṇiyaṃ nāparaṃ itthattāyā'ti.

"Jivhāyapi nibbindati. Rasesupi nibbindati. Yampidaṃ rasaviññāṇepi nibbindati
. Rassatasamphassepi nibbindati. Yampidaṃ rassamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tasmiṃ nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti. Vusitaṃ brahmacariyaṃ kataṃ karaṇiyaṃ nāparaṃ itthattāyā'ti.

"Kāyasmampi nibbindati. Phoṭṭhabbasupi nibbindati. Yampidaṃ phoṭṭhabbaviññāṇepi nibbindati. Pheṭṭhabbatasamphassepi nibbindati yampidaṃ phoṭṭhabbasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tasmiṃ nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti. Vusitaṃ brahmacariyaṃ kataṃ karaṇiyaṃ nāparaṃ itthattāyā'ti.

"Manasmimpi nibbindati. Dhammesupi nibbindati. Yampidaṃ manoviññāṇepi nibbindati. Mānosamphassepi nibbindati yampidaṃ mānosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tasmiṃ nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti. Vusitaṃ brahmacariyaṃ kataṃ karaṇiyaṃ nāparaṃ itthattāyā'ti.

19. Asamiñca pana veyyākaraṇasmiṃ bhaññamāne tassa bhikkhusahassassa anupādāya āsavehi cittāni vimucciṃsu.

Ādittapariyāyaṃ niṭṭhitaṃ.

Uruvelapāṭihāriyaṃ.

Tatiyakabhāṇavāraṃ niṭṭhitaṃ

1. "Cakkhu ādittaṃ" ma, nu, pa syā,

[BJT Page 074] [\x 74/]

Atha kho bhagavā gayāsīse yathābhirattaṃ viharitvā yena rājagahaṃ, tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ bhikkhusahassena sabbeheva purāṇajaṭilehi. Atha kho bhagavā anupubbena cārikaṃ caramāno yena rājagahaṃ, tadavasari. Tatra sudaṃ bhagavā rājagahe viharati laṭṭhivane1- suppatiṭṭhe cetiye. Assosi kho rājā māgadho seniyo bimbisāro "samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito rājagahaṃ anuppatto rājagahe viharati laṭṭhivane suppatiṭṭhe cetiye. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇā kittisaddo abbhuggato: itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā.2 So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhīññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañajanaṃ kevalaparipuṇṇaṃ, parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī"ti.

2. Atha kho rājā seniyo bimbisāro dvādasanahutehi māgadhikehi brāhmaṇagahapatikehi parivuto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Tepi kho dvādasanahunā māgadhikā brāhmaṇagahapatikā [PTS Page 036] [\q 36/] appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Appekacce bhagavatā saddhiṃ sammodiṃsu. Sammodaniyaṃ kathaṃ sārānīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu. Appekacce bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu. Appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu.

3.
Atha kho tesaṃ dvādasanahutānaṃ māgadhikānaṃ brāhmaṇagahapatikānaṃ etadahosi: "kinnu kho mahāsamaṇo uruvelakassape brahmacariyaṃ carati? Udāhu uruvela kassapo mahāsamaṇo brahmacariyaṃ carati?"Ti. Atha kho tesaṃ dvādasanahutānaṃ māgadhikānaṃ brāhmaṇagahapatikānaṃ cetasā cetoparivitakkamaññāya āyasmantaṃ uruvelakassapaṃ gāthāya ajjhābhāsi:

1. "Laṭṭhicanuyyāte" sya; [PTS 2.] "Bhagavāti" machasaṃ

[BJT Page 076] [\x 76/]

4. "Kimeva disvā uruvelavāsī
Pahāsi aggiṃ kisakovadāno,
Pucchāmi taṃ kassapa etamatthaṃ
Kathaṃ pahīṇaṃ tava aggihutta"nti.

"Rūpe ca sadde ca atho rase ca
Kāmitthiyo cābhivadanti yaññā,
Etaṃ malanti upadhīsu ñatvā
Tasmā na yiṭṭhe na hute arañji"nti.

"Ettha ca 1- te mano na ramittha (kassapāti bhagavā)
Rūpesu saddesu atho rasesu,
Atha kho carahi devamanussaloke
Rato mano kassapa brūhi metanti

"Disvā padaṃ santamanūpadhikaṃ
Akiñcanaṃ kāmabhave asattaṃ,
Anaññathābhāvimanaññaneyyaṃ
Tasmā na yiṭṭhe na hute arañji"nti.

5. Atha kho āyasmā uruvelakassapo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca: "satthā me bhante, bhagavā. Sāvako'hamasmi,ti. Atha kho tesaṃ dvādasanahutānaṃ māgadhikānaṃ brāhmaṇagahapatikānaṃ etadahosi: "uruvelakassapo mahāsamaṇo brahmacariyaṃ caritī"ti. Atha kho bhagavā tesaṃ dvādasanahutānaṃ māgadhikānaṃ brāhmaṇagahapatikānaṃ cetasā [PTS Page 037] [\q 37/] cetoparivitakkamaññāya ānupubbīkathaṃ kathesi. Seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādinavaṃ okāraṃ saṅkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi. Yadā te bhagavā aññāsi kallacitte muducitte vinivaraṇacitte udaggacitte pasannacitte, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ patigaṇheyya, evameva ekādasanahutānaṃ māgadhikānaṃ brāhmaṇagahapatikānaṃ bimbisārapamukhānaṃ tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma"nti. Ekaṃ nahutaṃ2 upāsakattaṃ paṭivedesi.
1. "Ettheva" machasaṃ 2. "Ekanahutaṃ" machasaṃ [PTS]

[BJT Page 078] [\x 78/]

6. [PTS Page 037] [\q 37/] atha kho rājā māgadho seniyo bimbisāro diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tīṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca: "pubbe me bhante, kumārassa sato pañca assāsakā ahesuṃ. Te me etarahi samiddhā. Pubbe me bhante, kumārassa sato pañca assāsakā ahesuṃ. Te me etarahi samiddhā. Pubbe me bhante, kumārassa sato etadahosi: 'aho vata maṃ rajje abhisiñceyyu'nti. Ayaṃ kho me bhante, paṭhamo assāsako ahosi. So me etarahi samiddho. 'Tassa ca me vijitaṃ arahaṃ sammā sammuddho okkameyyā'ti samiddho. 'Tañcāhaṃ bhagavantaṃ payirupāseyya'nti. Ayaṃ kho me bhante, tatiyo assāsako ahosi. So me etarahi samiddho. 'So ca me bhagavā dhammā deseyyā'ti. Ayaṃ kho me bhante, catuttho assāsako ahosi. So me etarahi samiddho. 'Tassa cāhaṃ bhagavato dhammaṃ ājāneyya'nti. Ayaṃ kho me bhante, pañcamo assāsako ahosi. So me etarahi samiddho. Pubbe me bhante, kumārassa sato ime pañca assāsakā ahesuṃ. Te me etarahi samiddhā"
7.
"Abhikkantaṃ bhante. Abhikkantaṃ bhante. Seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhareyya cakkhumanto rūpāni dakkhīntī"ti, evamevaṃ bhagavatā anekapariyāyena dhammañca bhikkhusaṅghañca, upāsakaṃ maṃ bhante, 1bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. Adhivāsetu ca me bhante, [PTS Page 038] [\q 38/] bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. Adhīvāsesi bhagavā tuṇhībhāvena.

8. Atha kho rājā māgadho seniyo bimbisāro bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhīṇaṃ katvā pakkāmi. Atha kho rājā māgadho seniyo bimbisāro tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: "kālo bhante. Niṭṭhitaṃ bhatta"nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ pāvisi mahatā bhikkhusaṅghena saddhīṃ bhikkhusahassena sabbeheva purāṇa jaṭilehi. Tena kho pana samayena sakko devānamindo māṇavakavaṇṇaṃ abhinimminitvā buddhapamukhassa saṅghassa2 purato purato gacchati imā gāthāyo gāyamāno.

1. "Upāsakaṃ maṃ' machasaṃ 2. "Bhikkhu saṅghassa' ma, cha, saṃ [PTS]

[BJT Page 080] [\x 80/]

9. "Danto dantehi saha purāṇajaṭilehi vippamutto vippamuttehi,
Siṅgīnikkhasavaṇṇo rājagahaṃ pāvisi bhagavā.

Santo santehi purāṇa jaṭilehi vippamutto vippamuttehi,
Saṅgīnikkhasavaṇṇo rājagahaṃ pāvisi bhagavā

Mutto muttehi saha purāṇa jaṭilehi vippamutto vippamuttehi,
Siṅgīnikkhasavaṇṇo rājagahaṃ pāvisi bhagavā.

Tiṇṇo tiṇṇehi saha purāṇa jaṭilehi vippamutto vippamuttehi,
Saṅgīnikkhasavaṇṇo rājagahaṃ pāvisi bhagavā

Dasavāso dasabalo dasadhammavidu dasa hi cupeto
So dasasataparivāro rājagahaṃ pāvisi bhagavā"ti.

Manussā sakkaṃ devānamindaṃ passitvā evamāhaṃsu: "abhirūpo vatāyaṃ māṇavako. Dassanīyo vatāyaṃ māṇavako. Pāsādiko vātāyaṃ māṇavako. Tassa nu kho ayaṃ māṇavako?"Ti. Evaṃ vutte sakko devānamindo te manusse gāthāya ajjhābhāsī:
"Yo dhīro sabbadhi danto suddho appaṭipuggalo,
Arahaṃ sugato loke tassāhaṃ paricārako"ti

10. Atha kho bhagavā yena rañño māgadhassa seniyassa bibbisārassa nivesanaṃ, tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho rājā māgadho seniyo bimbisāro buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ oṇītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnassa [PTS Page 039@ [\q 39/] ]khā rañño māgadhassa seniyassa bimbisārassa etadahosi: "kattha nu kho bhagavā vihareyya, yaṃ assa gāmato neva atidure na accāsanna1 gamanāgamanasampannaṃ aṭṭhikānaṃ aṭṭhikānaṃ manussānaṃ abhīkkamanīyaṃ divā appakiṇṇaṃ rattiṃ appasaddaṃ appanigghosaṃ vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasārappa,nti. Atha kho rañño māgadhassa seniyassa bimbisārassa etadahosi: idaṃ kho amhākaṃ veḷuvanaṃ uyyānaṃ gāmato neva atidure na accāsanne gamanāgamanasampannaṃ aṭṭhikānaṃ aṭṭhikānaṃ manussānaṃ abhikkamanīyaṃ divā appakiṇṇaṃ rattiṃ appasaddaṃ appanigghosaṃ vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasāruppaṃ. Yannūnāhaṃ veḷuvanaṃ uyyānaṃ buddhapamukhassa bhikkhusaṅghassa dadeyya"nti.

1. "Naca accāsanne" machasaṃ "naccāsanne" to. Vi.
[BJT Page 082] [\x 82/]

11. Atha kho rājā māgadho seniyo bimbisāro sovaṇṇamayaṃ bhiṅkāraṃ gahetvā bhagavato onojesi: "etāhaṃ bhante, veḷuvanaṃ uyyānaṃ buddhapamukhassa saṅghassa dammi"ti. Paṭiggahesi bhagavā ārāmaṃ. Atha kho bhagavā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. Atha kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhu āmantesi: "anujānāmi bhikkhave ārāma"nti.

12. Tena kho pana samayena sañjayo paribbājako jājagahe paṭivasati mahatiyā paribbājakaparisāya saddhiṃ aḍḍhateyyehi paribbājakasatehi. Tena kho pana samayena sāriputtamoggallānā sañjaye paribbājake brahmacariyaṃ caranti. Tehi katikā katā hoti: "yo paṭhamaṃ amataṃ adhigacchati, so itarassa ārocetu"ti. Atha kho āyasmā assaji pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñajitena pasāritena okkhittacakkhu iriyāpathasampanno.

13. Addasā kho sāriputto paribbājako āyasmantaṃ assajiṃ rājagahe piṇḍāya carantaṃ pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñajitena pasāritena okkhittacakkhuṃ iriyāpathasampannaṃ disvānassa etadahosi: "ye vata loke arahanto vā arahattamaggaṃ vā samāpannā, ayaṃ tesaṃ bhikkhu aññataro. Yannūnāhaṃ [PTS Page 040] [\q 40/] imaṃ bhikkhuṃ upasaṅkamitvā pucacheyyaṃ, kaṃ'si tvaṃ āvuso, uddissa pabbajito? Ko vā te satthā? Kassa vā tvaṃ dhammaṃ rocesī?"Ti.

14. Atha kho sāriputassa paribbājakassa etadahosi: "akālo kho imaṃ bhikkhuṃ pucchituṃ, antaragharaṃ paviṭṭho piṇḍāya carati. Yannūnāhaṃ imaṃ bhikkhuṃ piṭṭhito piṭṭhito anubandheyyaṃ. Atthikehi upaññātaṃ magga"nti. Atha kho āyasmā assaji rājagahe piṇḍāya caritvā piṇḍapātaṃ ādāya paṭikkami. Atha kho sāriputato1paribbājako yenāyasmā assaji, tenupasaṅkami. Upasaṅkamitvā ayāsmatā assajinā saddhiṃ smamodi. Sammodanīyaṃ kathaṃ sārānīyiṃ vitisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sāriputto pararibbājako āyasmantaṃ assajiṃ etadavoca: "vippasannāni kho te āvuso, indriyāni. Parisuddho chavivaṇṇo pariyodāto. Kaṃ'si tvaṃ āvuso, uddissa pabbajito? Ko vā te satvā? Kassa vā tvaṃ dhammaṃ rocesī?"Ti.

1. "Sāriputtopi" machasaṃ

[BJT Page 084] [\x 84/]

15. " Atthāvuso mahāsamaṇo sakyaputo sakyakulā pabbajito. Tāhaṃ bhagavantaṃ uddissa pabbajito. So ca me bhagavā satthā tassa cāhaṃ bhagavato dhammaṃ rocemī"ti. "Kiṃvādī panāyasmato satthā kimakkhāyī?" "Ahaṃ kho āvuso, navo acirapabbajito. Adhūnāgato imaṃ dhammavinayaṃ na tāhaṃ sakkomi vitthārena dhammaṃ desetuṃ. Api ca te saṅkhittena atthaṃ vakkhāmī"ti. Atha kho sāriputto paribbājako "āyasmantaṃ assajiṃ etadavoca: "hotu āvuso

"Appaṃ vā bahuṃ vā bhāsassu atthaññeva me brūhi,
Attheneva me attho kiṃ kāhasi vyañjanaṃ bahu"nti.

Atha kho āyasmā assaji sāriputtassa paribbājakassa imaṃ dhammapariyāyaṃ abhāsi:

Ye dhammā hetuppabhavā tesaṃ hetuṃ tathāgato āha,
Tesañca yo nirodho evaṃvādi mahāsamaṇo"ti.

Atha kho sāriputtassa paribbājakassa imaṃ dhammapariyāyaṃ sutvā virajaṃ vitamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma"nti.

"Eseva dhammo yadi tāvadeva paccabyathā1- padamasokaṃ,
Adiṭṭhaṃ abbhatītaṃ bahukehi kappanhutehī"ti.

16. Atha kho sāriputto paribbājako yena moggallāno paribbājako tenupasaṅkamitvā addasā kho moggalāno paribbājako sāriputtaṃ paribbājakaṃ duratova āgacchantaṃ. Disvāna sāriputtaṃ [PTS Page 041] [\q 41/] paribbājakaṃ etadavoca: "vippasannāni kho te āvuso, indriyāni. Parisuddho chavivaṇeṇā. Pariyodāto. Kacci no tvaṃ 2- āvuso, amatamadhitato?"Ti. "Āmāvuso, amataṃ adhigato"ti. "Yathā kathampana tvaṃ āvuso, amataṃ adhigato?"Ti. "Idhāhaṃ āvuso, addasaṃ assajiṃ bhikkhuṃ rājagahe piṇaḍāya carantaṃ pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñajitena pasāritena okkhittacakkhuṃ iriyāpathasampannaṃ. Disvāna me etadahosi: "ye vata loke arahanto vā arahantamaggaṃ vā samāpannā. Ayaṃ tesaṃ bhikkhu aññataro. Yannūnāhaṃ imaṃ bhikkhuṃ upasaṅkamitvā puccheyyaṃ: kaṃ'si tvaṃ āvuso, uddissa pabbajito? Ko vā te satthā? Kassa vā tvaṃ dhammaṃ rocesi?"Ti. Tassa mayhaṃ āvuso etadahosi: "akālo kho imaṃ bhikkhuṃ pucchituṃ, antaragharaṃ paviṭṭho piṇḍāya carati. Yannūnāhaṃ imaṃ bhikkhuṃ piṭṭhito piṭṭhito anubandheyyaṃ. Atthikehi upaññātaṃ magga"nti.

1. "Paccabyattha" machasaṃ 2. "Kaccinu tvaṃ" [PTS]

[BJT Page 086] [\x 86/]

17. Atha kho āvuso assaji bhikkhu rājagahe piṇḍāya caritvā piṇḍapātaṃ ādāya paṭikkami. Atha khvāhaṃ āvuso, yena assaji bhikkhu tenupasaṅkami upasaṅkamitvā assajinā bhikkhunā saddhiṃ sammodiṃ sammodanīyaṃ kathaṃ sāranīyaṃ vītisāretvā ekamantaṃ aṭṭhāsiṃ. Ekamantaṃ ṭhito kho ahaṃ āvuso assajiṃ bhikkhuṃ etadavocaṃ: "vippasannāni kho te āvuso, indriyāni. Parisuddho chavivaṇeṇā. Pariyodāto. Kaṃ'si tvaṃ āvuso, uddissa pabbajito? Ko vā te satthā? Kassa vā tvaṃ dhammaṃ rocesī?"Ti.

'Atthāvuso mahāsamaṇo sakyaputto sakyakulā pabbajito. Tāhaṃ bhagavantaṃ uddissa pabbajito. So ca me bhagavā satthā. Tassa cāhaṃ bhagavato dhammaṃ rocemī"ti. "Kiṃvādi panāyasmato satthā? Kimakkhāyī?"Ti. "Ahaṃ kho āvuso, navo acirapabbajito. Adhunāgato imaṃ dhammavinayaṃ, na tāhaṃ sakkomi vitthārena dhammaṃ desetuṃ. Api ca te saṅkhittena atthaṃ vakkhāmī"ti. 1-

"Appaṃ vā bahuṃ vā bhāsassu atthaññeva me brūhi,
Attheneva me attho kiṃ kāhasi vyañjanaṃ bahu"nti.

Atha kho āvuso, assaji bhikkhu2- imaṃ dhammapariyāyaṃ abhāsi:

"Ye dhammā hetuppabhavā tesaṃ hetuṃ tathāgato āha,
Tesañca yo nirodho evaṃvādi mahāsamaṇo"ti

Atha akhā moggallānassa paribbājakassa imaṃ dhammapariyāyaṃ [PTS Page 042] [\q 42/] sutvā virajaṃ vitamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma"nti.

"Eseva dhammo yadi tāvadeva paccabyātha padamasokaṃ,
Adiṭṭhaṃ abbhatītaṃ bahukehi kappanahutehī"ti.

18. Atha kho moggallāno paribbājako sāriputtaṃ paribbājakaṃ etadavoca: "gacchāma mayaṃ āvuso, bhagavato santike. So no bhagavā satthā"ti. Imāni kho āvuso aḍḍhateyyāti paribbājakasatāni amhe nissāya amhe sampassantā idha viharanti. Te'pi tāva apalokema3- yathā te maññissanti, tathā karissantī"ti.

1. "Athakhavāhaṃ āvuso, assajiṃ bhikkhuṃ etadavoca hotu āvuso 'ti machasaṃ aññesu potthakesu na dissate vākyamidaṃ.
2. "Āyasmā assaji bhikkhu" ma, nu, pa; to, vi, 3. "Apalokāma" ma. Nu. Pa

[BJT Page 088] [\x 88/]

19. Atha kho sāriputtamoggallānā yena te paribbājakā, tenupasaṅkamiṃsu. Upasaṅkamitvā te paribbājake etadavocuṃ: "gacchāma mayaṃ āvuso, bhagavato santike. So no bhagavā satthā"ti "mayaṃ āyasmante nissāya āyasmante sasmapassantā idha viharāma. Sace āyasmantā mahāsamaṇe brahmacariyaṃ carissanti, sabbeva mayaṃ mahāsamaṇe brahmacariyaṃ carissāmā"ti.

Atha kho sāriputtamoggallānā yena sañjayo paribbājakā, tenupasaṅkamiṃsu. Upasaṅkamitvā sañjayaṃ paribbājakaṃ etadavocuṃ: "gacchāma mayaṃ āvuso, bhagavato santike. So no bhagavā satthā"ti "alaṃ āvuso, mā gamittha, sabbeva tayo imaṃ gaṇaṃ pariharissāmā"ti.

Dutiyampi kho sāriputtamoggallānā sañjayaṃ paribbājakaṃ, etadavocuṃ: "gacchāma mayaṃ āvuso, bhagavato santike. So no bhagavā satthā"ti "alaṃ āvuso, mā gamittha, sabbeva tayo imaṃ gaṇaṃ pariharissāmā"ti.

Tatiyampi kho sāriputtamoggallānā sañjayaṃ paribbājakaṃ, etadavocuṃ: "gacchāma mayaṃ āvuso, bhagavato santike. So no bhagavā satthā"ti "alaṃ āvuso, mā gamittha, sabbeva tayo imaṃ gaṇaṃ pariharissāmā"ti.

20. Atha kho sāriputtamoggallānā tāni aḍḍhateyyāni paribbājakasatāni ādāya yena veḷuvanaṃ tenupasaṅkamiṃsu. Sañjayassa pana paribbājakassa nattheva uṇhaṃ lohitaṃ mukhato uggañachi.

Addāsā kho bhagavā sāriputtamoggallāne duratova āgacchante. Disvāna bhikkhū āmantesī: "ete bhikkhave dve sahāyā āgacchanti kolito upatisso ca. Etaṃ me sāvakayugaṃ bhavissati aggaṃ bhaddayuga"nti.

"Gambhire ñāṇavisaye anuttare upadhisaṅkhaye,
Vimutte appatte veḷuvanaṃ atha ne satthā byākāsi.
Ete dve sahāyā āgacchanti1- kolito upatisso ca,
Etaṃ me sāvakayugaṃ bhavissati aggaṃ bhaddayuga"ntita

21. Atha kho sāriputtamoggallānā yena bhagavā [PTS Page 043] [\q 43/] tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ- "labheyyāma mayaṃ bhante, bhagavato santike pabbajjaṃ. Labheyyāma upasampada"nti. "Etha bhikkhavo"ti bhagavā avoca. "Svakkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti. Sova tesaṃ āyasmantānaṃ upasampadā ahosi.

1. "Āyanti" ma, nu, pa, to, ci, [PTS]

[BJT Page 090] [\x 90/]

22. Tena kho pana samayena abhiññātā abhiññātā māgadhakā kulaputtā bhagavati brahmacariyaṃ caranti. Manussā ujjhāyanti khiyanti vipācenti: "aputtakatāya paṭipanno. Samaṇo gotamo. Kulupacchedāya paṭipanno samaṇo gotamo. Idāni tena 1jaṭilasahassaṃ pabbajitaṃ imāni ca aḍaḍhateyyāti paribbājakasatāni sañjeyyāni2 pabbājitāni. Ime ca abhiññātā abhiññātā māgadhakā kulaputtā samaṇe gotame brahmacariyaṃ carantī"ti. Apissu bhikkhu disvā imāya gāthāya codenti: -

"Āgato kho sahāsamaṇo māgadhānaṃ giribbajaṃ,
Sabbe sañjeyyake netvā3- kaṃ su'dāni nayissatī"ti.

23. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyantānaṃ vipācentānaṃ: atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave so saddo ciraṃ bhavissati. Sattāhameva bhavissati. Sattāhassa accayena antaradhāyissati. Tena hi bhikkhave, ye tumhe imāya gāthāya codenti: -

"Āgato kho sahāsamaṇo māgadhānaṃ giribbajaṃ,
Sabbe sañjeyyake netvā kaṃ su'dāni nayissatī, "ti.

Te tumhe imāya gāthāya paṭicodetha: -

'Nayanti ve mahāvīrā saddhammena tathāgatā,
Dhammena nayamānānaṃ kā asuyā vijānata"nti.

Tena kho pana samayena manussā bhikkhū disvā imāya gāthāya codenti: -

"Āgato kho sahāsamaṇo māgadhānaṃ giribbajaṃ,
Sabbe sañjeyyake netvā kaṃ su'dāni nayissatī"ti.

Bhikkhū te manusse imāya paṭicodenti: -

"Nayanti ve mahāvīrā saddhammena tathāgatā,
Dhammena nayamānānaṃ kā usuyā vijānata"nti.

[PTS Page 044] [\q 44/] manussā dhammena kira samaṇā sakyaputtiyā nenti no adhammenā"ti. Sattāhameva so saddo ahosi. Sattāhassa accayena antaradhāyi.

Sāriputtamoggallānapabbajjā niṭṭhitā.

Catutthakabhāṇavāraṃ niṭṭhitaṃ

1. "Anena" machasaṃ 2. "Sañjayāni" machasaṃ to, vi,
3. "Sañjaye netthāna" machasaṃ

[BJT Page 92] [\x 92/]

1. Tena kho pana samayena bhikkhū anupajjhāyakā1anovadiyamānā ananusāsiyamānā dunnivatthā duppārutā anākappasampannā piṇḍāya caranti. Manussānaṃ2- bhuñajamānānaṃ upari bhojanepi uttiṭṭhapattaṃ upanāmenti. Upari khādaniyepi uttiṭṭhapattaṃ upanāmetti. Upari khādaniyepi uttiṭṭhapattaṃ upanāmenti. Upari pānīyepi uttiṭṭhapattaṃ upanāmenti. Sāmaṃ sūpampi odanampi viññāpetvā bhuñjanti. Bhattaggepi uccāsaddā mahāsaddā viharanti.

92. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti? Manussānaṃ bhuñjamānānaṃ upari bhojanepi uttiṭṭhapattaṃ upanāmessanti? Upari khādanīyepi uttiṭṭhapattaṃ upanāmessanti? Upari sāyaniyepi uttiṭṭhapattaṃ? Upanāmessanti? Upari pānīyepi uttiṭṭhapattaṃ upanāmessanti? Uccāsaddā mahāsaddā viharissanti seyyathāpi brahmaṇā brāhmaṇabhojane?"Ti.

3. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ: ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti: "kathaṃ hi nāma bhikkhū duntivatthā duppārutā anākappasampannā piṇḍāya carissanti? Manussānaṃ bhuñjamānānaṃ upari bhojanepi uttiṭṭhapattaṃ upanāmessanti? Upari khādaniyepi uttiṭṭhapattaṃ upanāmessanti? Upari sāyanīyepi uttiṭṭhapattaṃ upanāmessanti? Upari pānīyepi uttiṭṭhapattaṃ upanāmessanti? Sāmaṃ sūpampi odanampi viññāpetvā bhuñjissānti? Bhattaggepi uccāsaddā mahāsaddā viharissanti"?Ti atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

4. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ santipātāpetvā bhikkhū paṭipucchi: "saccaṃ kira bhikkhave, bhikkhū duntivatthā duppārutā anākappasampannā piṇḍāya carissanti? Manussānaṃ [PTS Page 045] [\q 45/] bhuñjamānānaṃ upari bhojanepi uttiṭṭhapattaṃ upanāmessanti? Upari khādanīyepi uttiṭṭhapattaṃ upanāmessanti? Upari sāyanīyepi uttiṭṭhapattaṃ upanāmessanti? Upari pānīyepi uttiṭṭhapattaṃ upanāmenti? Sāmaṃ sūpampi odanampi viññāpetvā bhuñjissānti? Bhattaggepi uccāsaddā mahāsaddā viharanti"?Ti.

1. "Anupajjhāyakā anācariyakā" machasaṃ 2. "Te manussānaṃ" [PTS]; to. Vi.
[BJT Page 094] [\x 94/]

05. "Saccaṃ bhagavā ti. " 1- Vigarahi buddho bhagavā ananucchaviyaṃ 2- bhikkhave, tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ. Kathaṃ hi nāma te bhikkhave, moghapurisā dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti? Manussānaṃ bhuñjamānānaṃ upari bhojanepi uttiṭṭhapattaṃ upanāmessanti? Upari khādanīyepi uttiṭṭhapattaṃ upanāmessanti? Upari sāyanīyepi uttiṭṭhapattaṃ upanāmessanti? Upari pānīyepi uttiṭṭhapattaṃ upanāmessanti? Sāmaṃ sūpampi odanampi viññāpetvā bhuñjissānti? Bhattaggepi uccāsaddā mahāsaddā viharissanti"?Ti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti.

6. Atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā3- saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi:

Anujānāmi, bhikkhave, upajjhāyaṃ. Upajjhāyo bhikkhave, saddhivihārikamhi puttacittaṃ upaṭṭhapessati. 4- Saddhivihāriko upajjhāyamhi pitucittaṃ upaṭṭhapessati. Evaṃ te aññamaññaṃ sagāravā sappatissā sabhāgavuttino5- viharantā imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissanti.

Evañca pana bhikkhave, upajjhāyo gahetabbo: ekaṃsaṃ uttarāsaṅgaṃ karitvā pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: "upajjhāyo me bhante, hohī"ti. 'Sāhū' ti vā 'lahū' ti vā 'opāyika' nti vā 'patirūpa'nti vā 'pāsādikena sampādehī' ti vā kāyena viññāpeti. Vācāya viññāpeti. Kāyena vācāya viññāpeti, gahito hoti upajadhāyo. Na kāyena viññāpeti, na vācāya viññāpeti, [PTS Page 046] [\q 46/] na kāyena vācāya viññāpeti na gahito hoti upajjhāyo.
. 1. "Saccaṃ bhagavā"katthici 3. "Asantuṭṭhitāya" machasaṃ
2. "Ananucchavikaṃ" machasaṃ "asantuṭṭhatāya" si,
4. "Upaṭṭhāpessati" to, vi, ma, nu, pa, [PTS]
5. "Sabhāgavuttīkā" to vi;ma nu pa

[BJT Page 096] [\x 96/]

9. Saddhivihārikena bhikkhave, upajjhāyamhi sammā vattitabbaṃ. Tatrāyaṃ sammā vattanā: - kālasseva vuṭṭhāya upāhanā omuñcitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā dantakaṭṭhaṃ dātabbaṃ. Mukhodakaṃ dātabbaṃ. Āsanaṃ paññāpetabbaṃ. Sace yāgu hoti, bhājanaṃ dhovitvā yāgu upanāmetabbā. Yāgu pītassa1udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsannena 2- dhovitvā paṭisāmetabbaṃ.
10. "Upajjhāyamhi vuṭṭhite, āsanaṃ uddharitabbaṃ sace so deso uklāpo, so deso sammajjitabbo" sace upajjhāyo gāmaṃ pavisitukāmo hoti, nivāsanaṃ dātabbaṃ paṭinivāsanaṃ paṭiggahetabbaṃ. Kāyabandhanaṃ dātabbaṃ. Saguṇaṃ katvā saṅghāṭiyo dātabbā. Dhovitvā patto saudako dātabbo. Sace upajjhāyo pacchāsamaṇaṃ ākaṅkhati, timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā upajjhāyassa pacchāsamaṇena hotabbaṃ nātidure gantabbaṃ. Nāccasanne gantabbaṃ. Pattapariyāpannaṃ paṭiggahetabbaṃ"

11. "Na upajjhāyassa bhaṇamānassa antarantarā kathā opātetabbā. Upajjhāyo āpattisāmantā bhaṇamāno nivāretabbo. Nivattantena paṭhamataraṃ āgantavā āsanaṃ paññāpetabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Paccuggantvā pattacīvaraṃ paṭiggahebbaṃ. Paṭinivāsanaṃ dātabbaṃ. Nivāsanaṃ paṭiggahetabbaṃ. Sace cīvaraṃ sinnaṃ hoti, muhuttaṃ uṇhe otāpetabbaṃ. Na ca uṇhe cīvaraṃ niḍḍahitabbaṃ.3- Cīvaraṃ saṅgharitabbaṃ. Cīvaraṃ saṅgharantena caturaṅgulaṃ kaṇṇaṃ ussādetvā cīvaraṃ saṅgharitabbaṃ. 'Mā majjhe bhaṅgo ahosī'ti. Obhoge kāyabandhanaṃ kātabbaṃ"

12. "Sace piṇḍapāto hoti, upajjhāyo ca bhuñjitukāmo hoti, udakaṃ datvā piṇḍapāto upanāmetabbo. Upajjhāyo pāniyena pucchitabbo. Bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe othāpetabbo. Na ca uṇhe patto niḍḍahitabbo. Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhā mañcaṃ vā [PTS Page 047@ [\q 47/] ]haṭṭhā pīṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhumiyā patto nikkhipitabbo. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

1. "Yāguṃ pītassa" machasaṃ [PTS 2.] Appaṭighaṃsantena" ma. Cha. Saṃ
3. "Nidahitvā" machasaṃ

[BJT Page 098] [\x 98/]

13. Upajjhāyamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ paṭisāmetabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo. Sace upajjhāyo nāhāyitukāmo hoti, nahānaṃ paṭiyādetabbaṃ. Sace uṇhena attho hoti, uṇhaṃ paṭiyādetabbaṃ.

14. Sace upajjhāyo jantāgharaṃ pavisitukāmo hoti, cuṇṇaṃ sannetabbaṃ. Mattikā temetabbā. Jantagharapīṭhaṃ ādāya upajjhāyassa piṭṭhito gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ. Cuṇṇaṃ dātebbaṃ. Mattikā dātabbā. Sace ussahati jantāgharaṃ pavisitabbaṃ. Jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ. Na there bhikkhū anupakhajja nisīditabbaṃ. Na navā bhikkhū āsanena paṭibāhetabbā. Jantāghare upajjhāyassa parikammaṃ kātabbaṃ. Jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ.

15. Udakepi upajjhāyassa parikammaṃ kātabbaṃ. Nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā upajjhāyassa gattato udakaṃ pamajjitabbaṃ. Nivāsanaṃ dātabbaṃ. Saṅghāṭi dātabbā. Jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantavā āsanaṃ paññāpetabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Upajjhāyo pānīyena pucchitabbo. Sace uddisāpetukāmo hoti, uddisāpetabbo. Sace paripucchitukāmo hoti, paripucchitabbo.

16. Yasmiṃ vihāre upajjhāyo viharati, sace so vihāro uklāpo hoti, sace ussahati, sodhetabbo. Vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ niharitvā ekamantaṃ nikkhīpitabbaṃ. Nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ bhisibimbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ mañco nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭannena kavāṭapiṭṭhaṃ1- nīharitvā ekamantaṃ nikkhipitabbo. Pīṭhaṃ nīcaṃ katvā sādhukaṃ [PTS Page 048] [\q 48/] aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ mañcapāṭipadakā nīharitvā ekamantaṃ nikkhīpitabbā.

1. "Kavāṭapīṭhaṃ" itipi pāṭho.

[BJT Page 100] [\x 100/]

17. Kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo. Apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Bhummattharaṇaṃ yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ. Sace vihāre santānakaṃ hoti, ullokā paṭhamaṃ ohāretabbaṃ. Ālokesandhikaṇṇabhāgā pamajjitabbā. Sace gerukaparikammakatā bhitti kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace kālavaṇṇakatā bhumi kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace akatā hoti, bhumi udakena paripphosetvā1 sammajjitabbā: "mā vihāro rajena ūhaññi"ti.

18. Saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ. Bhummattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ. Mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbā. Mañco otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbo. Pīṭhaṃ otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetatabbaṃ. Yathāpaññattaṃ paññāpetabbaṃ nisidanapaccattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitavā yathāpaññattaṃ paññāpetabbaṃ. Kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbo. Apassenaphalakaṃ otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbo. Ta apassenaphalakaṃ otāpetvā mapajjitvā atiharitvā yathāṭṭhāne ṭhapetabbaṃ.

19. Pattacīraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hattena heṭṭhā mañcaṃ vā heṭṭhā pīṭhaṃ vā parāmasitvā patto nikkhipitabbo na ca anattarahitāya bhumiyā patto nikkhipitabbo. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhīpitabbaṃ.

20. Sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti, pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti, uttarā vātapānā thaketabbā. Sace dakkhiṇā sarajā vātā vāyanti, vātapānā vivaritabbā. Rattiṃ [PTS Page 049] [\q 49/] thaketabbā. Sace uṇhakālo hoti, divā vātapānā rattiṃ vivaritabbā.

1. "Paripphositvā" machasaṃ

[BJT Page 102] [\x 102/]

21. Sace pariveṇaṃ uklāpaṃ hoti, pariveṇaṃ sammajjitabbaṃ. Sace koṭṭhako uklāpo hoti, koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti, upaṭṭhānasālā sammajjitabbā. Sace aggisālā uklāpaṃ hoti, aggisālā sammajjitabbaṃ. Sace vaccakuṭi uklāpā hoti, vaccakuṭi sammajjitabbo. Sace pānīyaṃ na hoti, pānīyaṃ upaṭṭhāpetabbaṃ. Sace paribhojanīyaṃ na hoti, paribhojanīyaṃ upaṭṭhāpetabbaṃ. Sace ācamanakumhiyā udakaṃ na hoti, ācamanakumhiyā udakaṃ āsiñcitabbaṃ.

22. Sace upajjhāyassa anabhirati uppannā hoti, saddhivihārikena vūpakāsetabbo. Vūpakāsāpetabbo dhammakathā vāssa kātabbā. Sace upajjhāyassa kukkuccaṃ uppannaṃ hoti, saddhivihārikena vinodetabbaṃ. Vinodāpetabbaṃ dhammakathā vāssa kātabbā. Sace upajjhāyassa diṭṭhigataṃ uppannaṃ hoti, saddhivihārikena vivecetabbaṃ. Vivecāpetabbaṃ dhammakathā vāssa kātabbā.

23. Sace upajjhāyo garudhammaṃ upajjhāpanno hoti, parivāsāraho, saddhivihārikena ussukkaṃ kātabbaṃ. "Kinti nu kho saṅgho upajjhāyassa parivāsaṃ dadeyyā?"Ti.

24. Sace upajjhāyo mūlāya paṭikassanāraho hoti, saddhivihārikena ussukkaṃ kātabbaṃ. "Kinti nu kho saṅgho upajjhāyaṃ mūlāya paṭikasseyyā?"Ti.

25. Sace upajjhāyo mānattāraho hoti, saddhivihārikena ussukkaṃ kātabbaṃ. "Kinti nu kho saṅgho upajjhāyassa mānattaṃ dadeyyā?"Ti.

26. Sace upajjhāyo abbhānāraho hoti, saddhivihārikena ussukkaṃ kātabbaṃ. "Kinti nu kho saṅgho upajjhāyaṃ abbheyyā?"Ti.

27. Sace saṅgho upajjhāyassa kammaṃ kattukāmo hoti. Tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, saddhivihārikena ussukkaṃ kātabbaṃ: "kinni nu kho saṃgho upajjhāyassa kammaṃ na kareyya, lahutāya1- vā pariṇāmeyyā?"Ti. Kataṃ vā panassa hoti saṅghena kammaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, saddhavihārikena ussukkaṃ kātabbaṃ: "kinti nu kho upajjhāyo sammā vatteyya? Lomaṃ pāteyya? Netthāraṃ vatteyya? Saṅgho taṃ kammaṃ paṭippassambheyyā?"Ti.

1. "Lahukāya" machasaṃ; [PTS]

[BJT Page 104] [\x 104/]

Sace upajjhāyassa cīvaraṃ dhovitabbaṃ hoti, saddhivihārikena dhovitabbaṃ ussukkaṃ vā [PTS Page 050] [\q 50/] kātabbaṃ: "kinni nu kho upajjhāyassa cīvaraṃ dhoviyethā?"Ti. Sace upajjhāyassa cīvaraṃ kātabbaṃ hoti, saddhivihārikena kātabbaṃ ussukkaṃ vā kātabbaṃ: "kinni nu kho upajjhāyassa cīvaraṃ karīyethā?"Ti. Sace upajjhāyassa rajanaṃ pacitabbaṃ hoti, saddhivihārikena pacitabbaṃ ussukkaṃ vā kātabbaṃ: "kinni nu kho upajjhāyassa rajanaṃ pacīyethā?"Ti. Sace upajjhāyassa cīvaraṃ rajetatabbaṃ1-hoti, saddhivihārikena rajetabbaṃ ussukkaṃ vā kātabbaṃ: "kinni nu kho upajjhāyassa cīvaraṃ rajiyethā?"Ti. Cīvaraṃ rajentena sādukaṃ samparivattakaṃ samparivattakaṃ rajetabbaṃ. Na ca acchinne theve pakkamitabbaṃ
.
29. Na upajjhāyaṃ anāpucchā ekaccassa patto dātabbo. Na ekaccassa patto paṭiggahetabbo. Na ekaccassa cīvaraṃ dātabbaṃ. Na ekaccassa cīvaraṃ paṭiggahetabbaṃ. Na ekaccassa parikkhāro dātabbo. Na ekaccassa parikkhāro paṭiggahetabbo. Na ekaccassa kesā paṭiggahetabbā2-. Na ekaccassa kesā chedāpetabbā. Na ekaccassa parikammaṃ kātabbaṃ. Na ekaccassa parikammaṃ kārāpetabbaṃ na ekaccassa veyyāvacco3 kātabbo. Na ekaccena veyyāvacco kārātabbo. Na ekaccassa pacchāsamaṇena hotabbaṃ. Na ekaccassa parikkhāro pacchasamaṇo ādātabbo. Na ekaccassa piṇḍapāto nīharitabbo. Na ekaccena piṇḍapāto niharāpetabbā.

30. Na upajjhāyaṃ anāpucchā gāmo pavisitabbo. Na susānaṃ gantabbaṃ. Na disā pakkamitabbā. Sace upajjhāyo gilāno hoti, yāvajīvaṃ upaṭṭhātabbo. Vuṭṭhānamassa āgametabbanti.

Upajjhāyavattaṃ niṭṭhitaṃ

1. "Rajitabbaṃ" machasaṃ 2. "Chedetabbā" machasaṃ; "chedātabbā" [PTS]
3. "Veyyāvaccaṃ"katthavi

[BJT Page 106] [\x 106/]

1. Upajjhāyena bhikkhave, saddhivihārikamhi sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā: upajjhāyena bhikkhave saddhivihāriko saṅgahetabbo anuggahetabbo. Uddesena paripucchāya ovādena anusāsaniyā.

2. Sace upajjhāyassa patto hoti, saddhivihārikassa patto na hoti, upajjhāyena saddhivihārikassa patto dātabbo. Ussukkaṃ vā kātabbaṃ: "kinti nu kho saddhivihārikassa patto uppajjiyethā?"Ti.

3. Sace upajjhāyassa cīvaraṃ hoti, saddhivihārikassa cīvaraṃ na hoti, upajjhāyena saddhivihārikassa cīvaraṃ dātabbo. Ussukkaṃ vā kātabbaṃ: "kinti nu kho saddhivihārikassa cīvaraṃ uppajjiyethā?"Ti.

4. Sace upajjhāyassa parikkhāro hoti, saddhivihārikassa parikkhāro na hoti, upajjhāyena saddhivihārikassa [PTS Page 051] [\q 51/] parikkhāro dātabbo. Ussukkaṃ vā kātabbaṃ: "kinti nu kho saddhivihārikassa parikkhāro uppajjiyethā?"Ti.

5. Sace saddhivihāriko gilāno hoti, kālasseva vuṭṭhāya dantakaṭṭhaṃ dātabbaṃ. Āsanaṃ paññāpetabbaṃ. Sace yāgu hoti, bhājanaṃ dhovitvā yāgu upanāmetabbā. Yāgu pītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā paṭisāmetabbā. Saddhivihārikamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo.

6. Sace saddhivihāriko gāmaṃ pavisitukāmo hoti, nivāsanaṃ dātabbaṃ. Paṭinivāsanaṃ paṭiggahetabbaṃ. Kāyabandhanaṃ dātabbaṃ. Saguṇaṃ katvā saṅghāṭiyo dātabbā. Dhovitvā patto saudako dātabbo. Ettāvatā nivattissatīti āsanaṃ paññāpetabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ. Paṭinivāsanaṃ dātabbaṃ. Nivasanaṃ paṭiggahetabbaṃ. Sace cīvaraṃ sinnaṃ hoti, muhuttaṃ uṇhe otāpetabbaṃ. Na ca uṇhe cīvaraṃ niḍḍahitabbaṃ. Cīvaraṃ saṅgharitabbaṃ. Cīvaraṃ saṅgharantena caturaṅgulaṃ kaṇṇaṃ ussādetvā cīvaraṃ saṅgharitabbaṃ: "mā mājjhe bhaṅgo ahosī"ti. Obhoge kāyabandhanaṃ kātabbaṃ
.
[BJT Page 108] [\x 108/]

7. Sace piṇḍapāto hoti, saddhivihāriko ca bhuñjitukāmo hoti, udakaṃ datvā piṇḍapāto upanāmetabbo. Saddhivihāriko pānīyena pucchitabbo. Bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena pattaṃ dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo. Na ca uṇhe patto niḍḍahitabbo.

8. Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhā mañcaṃ vā heṭṭhā piṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anattarahitāya bhumiyā patto nikkhipitabbaṃ. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

9. Saddhivihārikamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ paṭisāmetabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo. Sace saddhivihāriko nahāyitukāmo hoti, nahānaṃ paṭiyādetabbaṃ. Sace sītena attho hoti, sītaṃ paṭiyādetabbaṃ. Sace uṇhena attho hoti, uṇhaṃ [PTS Page 052] [\q 52/] paṭiyādetabbaṃ.

10. Sace saddhivihāriko jantāgharaṃ pavisitukāmo hoti, cuṇṇaṃ santetabbaṃ mattikā temetabbā. Jantāgharapīṭhaṃ ādāya gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ. Cuṇṇaṃ dātabbaṃ mattikā dātabbā. Sace ussahati, jantāgharaṃ pavisitabbaṃ. Jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ. Na there bhikkhu anupakhajja nisīditabbaṃ. Na navā bhikkhū āsanena paṭibāhetabbā. Jantāghare saddhivihārikassa parikammaṃ kātabbaṃ. Jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ
.
11. Udakepi saddhivihārikassa parikammaṃ kātabbaṃ. Nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā saddhivihārikassa gattato udakaṃ pamajjitabbaṃ. Nivāsanaṃ dātabbaṃ. Saṅghāṭi dātabba. Jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Saddhivihāriko pānīyena pucchitabbo. Yasmiṃ vihāre saddhivihāriko viharati, sace so vihāro uklāpo hoti, sace ussahati sodhetabbo.

[BJT Page 110] [\x 110/]

12. Vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Bhisibimbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Mañco nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbo. Pīṭhaṃ nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā.

13. Kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo. Apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Bhummattharaṇaṃ yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ. Sace vihāre santānakaṃ hoti, ullokā paṭhamaṃ ohāretabbaṃ. Ālokasandhikaṇṇabhāgā pamajjitabbā. Sace gerukaparikammakatā bhītti kaṇṇakinā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace kāḷavaṇṇakatā bhumi kaṇṇakitā hoti, bhumi, udakena paripphosetvā sammajjitabbā: "mā vihāro rajena ūhaññī"ti.

14. Saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ. Bhummattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ. Mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbā. Mañco otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭentena kavāṭapiṭaṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbo. Pīṭhaṃ otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbaṃ. Bhisibimbohanaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ. Nīsidanapaccattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ. Kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbo. Apassenaphalakaṃ otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbaṃ.

15. Pattacīvaraṃ nikkhipatabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhā mañcaṃ vā heṭṭhā piṭhaṃ vā parāmasitvā patto nikkhipatabbo. Na ca anattarahitāya bhumiyā patto nikkhipitabbaṃ. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

[BJT Page 112] [\x 112/]

16. Sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti, pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti, uttarā vātapānā thaketabbā. Sace dakkhiṇā sarajā vātā vāyanti, dakkhiṇā vātapānā thaketabbā. Sace sītakālo hoti, divā vātapānā vivaritabbā. Rattiṃ thaketabbā. Sace uṇhakālo hoti, divā vātapātā thaketatabbā. Rattiṃ vivaritabbā.

17. Sace pariveṇaṃ uklāpaṃ hoti, pariveṇaṃ sammajjitabbaṃ. Sace koṭṭhako uklāpo hoti, koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti, upaṭṭhānasālā sammajjitabbo. Sace aggisālā uklāpā hoti, aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti, vaccakuṭi sammajjitabbā. Sace pānīyaṃ na hoti, pānīyaṃ upaṭṭhāpetabbaṃ. Sace paribhojanīyaṃ na hoti, paribhojanīyaṃ upaṭṭhāpetabbaṃ. Sace ācamanakumhiyā udakaṃ na hoti, ācamanakumhiyā udakaṃ āsiñcitabbaṃ.

18. Sace saddhivihārikassa anabhirati uppannā hoti, upajjhāyena vūpakāsetabbo. Vūpakāsāpetabbo. Dhammakathā vāssa kātabbā. Sace saddhivihārikassa kukkuccaṃ uppannaṃ hoti, upajjhāyena vinodetabbaṃ vinodāpetabbaṃ. Dhammakathaṃ vāssa kātabbā. Sace saddhivihārikasasa. Diṭṭhigataṃ uppannaṃ hoti, upajjhāyena vivecetabbaṃ, vivecāpetabbaṃ dhammakathā vāssa kātabbā.

19. Sace saddhivihāriko garudhammaṃ ajjhāpanno hoti parivāsāraho, upajjhāyena ussukkaṃ kātabbaṃ: "kinni nu kho saṅgho saddhivihārikassa parivāsaṃ dadeyyā?"Ti.

20.
Sace saddhivihāriko mūlāya paṭikassanāraho hoti, upajjhāyena ussukkaṃ kātabbaṃ: "kinni nu kho saṅgho saddhivihārikaṃ mūlāya paṭikkasseyyā?"Ti.

21. Sace saddhivihāriko manattāraho hoti, upajjhāyena ussukkaṃ kātabbaṃ: "kinni nu kho saṅgho saddhivihārikassa mānattaṃ dedeyyā?"Ti.

22. Sace saddhivihāriko [PTS Page 053] [\q 53/] abbhānāraho hoti, upajjhāyena ussukkaṃ kātabbaṃ: "kinni nu kho saṅgho saddhivihārikaṃ abbheyyā?"Ti.

[BJT Page 114] [\x 114/]

24. Sace saṅgho saddhivihārikassa kammaṃ kattukāmo hoti tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇiyaṃ vā ukkhepanīyaṃ vā, upajjhāyena ussukkaṃ kātabbaṃ: "kinti nu kho saṅgho saddhivihārikassa kammaṃ na kareyya. Lahutāya vā pariṇāmeyyā"ti. Kataṃ vā panassa hoti saṅghena kammaṃ najjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇiyaṃ vā ukkhepanīyaṃ vā, upajjhāyena assukkaṃ kātabbaṃ: "kinni nu kho saddhivihāriko sammā vatteyya? Lomaṃ pāteyya? Netthāraṃ vatteyya? Saṅgho taṃ kammaṃ paṭippassambheyyā?"Ti.

25. Sace saddhivihārikassa cīvaraṃ dhovitabbaṃ hoti, upajjhāyena ācikkhitabbaṃ "evaṃ dhoveyyā"ti. Ussukkaṃ vā kātabbaṃ "kinti nu kho saddhivihārikassa cīvaraṃ dhovīyethā"ti. Sace saddhivihārikassa cīvaraṃ kātabbaṃ hoti, upajjhāyena ācikkhitabbaṃ " evaṃ kareyyāsī"ti. Ususukkaṃ vā kātabbaṃ "kinnu nu kho saddhivihārikassa cīvaraṃ kariyethā"ti. Sace saddhivihārikassa rajanaṃ pacitabbaṃ hoti, upajjhāyena acikkhitabbaṃ "evaṃ paceyyāsī"ti. Ussukkaṃ vā kātabbaṃ "kinti nu kho saddhivihārikassa rajanaṃ paciyethā"ti. Sace saddhivihārikassa cīvaraṃ rajetabbaṃ hoti, upajjhāyena ācikkhitabbaṃ "evaṃ rajeyyāsī"ti. Ususukkaṃ vā kātabbaṃ "kinni nu kho saddhivihārikassa cīvaraṃ rajiyethā"ti cīvaraṃ rajantena sādhukaṃ samparivattakaṃ samparivattakaṃ rajetabbaṃ. Na ca acchinte theve pakkamitabbaṃ. Sace saddhivihāriko gilāno hoti yāvajīvaṃ upaṭṭhātabbo. Vuṭṭhānamassa āgametabbanti.

Saddhivihārikavattaṃ niṭṭhitaṃ.

1. Tena kho pana samayena saddhivihārikā upajjhāyesu na sammā vattanti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma saddhivihārikā upajjhāyesu na sammā vattissantī"ti.
4. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira bhikkhave, saddhivihārikā upajjhāyesu na sammā vattantī"ti. Saccaṃ bhagavā vigarahi, buddho bhagavā ananucchaviyaṃ bhikkhave, tesaṃ moghapurisānaṃ ananulomikaṃ appanirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ. Kathaṃ hi nāma te bhikkhave, moghapurisā duntivatthā duppārutā anākappasampannā piṇḍāya
Carissanti? Manussānaṃ bhuñjamānānaṃ upari bhojanepi uttiṭṭhapattaṃ upanāmessanti? Upari khādanīyepi uttiṭṭhapattaṃ upanāmessanti? Upari sāyanīyepi uttiṭṭhapattaṃ upanāmessanti? Upari pānīyepi uttiṭṭhapattaṃ upanāmessanti? Sāmaṃ sūpampi odanampi viññāpetvā bhuñajissānti? Bhattaggepi uccāsaddā mahāsaddā viharanti"?Ti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā3 saṅgaṇikāya kolajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave [PTS Page 054] [\q 54/] saddhivihārikena upajjhāyamhi na sammā vattitabbaṃ: yo na sammā vatteyya, āpatti dukkaṭassā"ti.

[BJT Page 116] [\x 116/]

Neva sammā vattānti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi, bhikkhave, asammāvattantaṃ panāmetuṃ. Evañca pana bhikkhave, panāmetabbo: "panāmemi ta"nti vā "māyidha paṭikkami"ti vā "nīharate pattacīvara"nti vā "nāhaṃ tayā upaṭṭhānabbo"ti vā kāyena viññāpeti. Vācāya viññāpeti. Kāyena vācāya viññāpeti. Panāmito hoti saddhivihāriko na kāyena viññāpeti, na vācāya viññāpeti, na kāyena vācāya viññāpeti, na panāmito hoti saddhivihāriko.
3.
Tena kho pana samayena saddhivihārikā panāmitā na khamāpenti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave khamāpetu"nti. Neva khamāpenti. Bhagavato etamatthaṃ ārocesuṃ: "na bhikkhave. Panāmitena na khamāpetabbo. Yo na khamāpeyya, āpatti dukkaṭassā"ti.

4. Tena kho pana samayena upajjhāyā khamāpiyamānā na khamanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave khamātu"nti. Neva khamanti. Saddhivihārikā pakkamantipi vibbhamantipi titthiyesupi saṅkamanti. Bhagavato etamatthaṃ ārocesuṃ: "na bhikkhave. Khamāpiyamānena na khamitabbaṃ. Yo na khameyya, āpatti dukkaṭassā"ti.

5. Tena kho pana samayena upajjhāyā sammā vattantaṃ panāmenti. Asammā vattantaṃ na panāmenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave. Sammā vattanto panāmetabbo. Yo panāmeyya, āpatti dukkaṭassa. Na ca 1asammāvattanto na panāmetabbo. Yo na panāmeyya, āpatti dukkaṭassā"ti.

6. Pañcahi bhikkhave, aṅgehi samannāgato saddhivihāriko panāmetabbo: upajjhāyamhi nādhimattaṃ pemaṃ hoti, nādhimatto pasādo hoti, nādhimattā hiri hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgato saddhivihāriko panāmetabbo.

1. "Na ca bhikkhave" machasaṃ [PTS]
[BJT Page 118] [\x 118/]

7. Pañcahi bhikkhave, aṅgehi samannāgato saddhivihāriko na panāmetabbo. Upajjhāyamhi adhimattaṃ pemaṃ hoti, adhimatto pasādo hoti, adhimattā hiri hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgato saddhivihāriko na panāmetabbo.

8. Pañcahi bhikkhave, aṅgehi samannāgato saddhivihāriko alaṃ panāmetūṃ upajjhāyamhi [PTS Page 55] [\q 55/] nādhimattaṃ pemaṃ hoti, nādhimatto pasādo hoti, nādhimattā hiri hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgato saddhivihāriko na panāmetuṃ.

9. Pañcahi bhikkhave, aṅgehi samannāgato saddhivihāriko nālaṃ panāmetuṃ. Upajjhāyamhi adhimattaṃ pemaṃ hoti, adhimatto pasādo hoti, adhimattā hiri hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgato saddhivihāriko nālaṃ panāmetuṃ.

10. Pañcahi bhikkhave, aṅgehi samannāgataṃ saddhivihārikaṃ apanāmento upajjhāyo sātisāro hoti, panāmento anatisāro hoti. Upajjhāyamhi nādhimattaṃ pemaṃ hoti, nādhimatto pasādo hoti, nādhimattā hiri hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgataṃ saddhivihārikaṃ apanāmento upajjhāyo sātisāro hoti. Panāmetto anatisāro hoti.

11. Pañcahi bhikkhave, aṅgehi samannāgataṃ saddhivihārikaṃ apanāmento upajjhāyo sātisāro hoti, apanāmento anatisāro hoti. Upajjhāyamhi adhimattaṃ pemaṃ hoti, adhimatto pasādo hoti, adhimattā hiri hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgataṃ saddhivihārikaṃ panāmento upajjhāyo sātisāro hoti. Apanāmetto anatisāro hotīti.

12. Tena kho pana samayena aññataro brāhmaṇo (rādho nāma) bhikkhū upasaṅkamitvā pabbajjaṃ yāci. Taṃ bhikkhu na icchiṃsu pabbājetuṃ. So bhikkhusu pabbajjaṃ alabhamāno kiso ahosi lukho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisatthatagatto.

[BJT Page 120] [\x 120/]

13. Addasā kho bhagavā taṃ brāhmaṇaṃ kisaṃ lukhaṃ dubbaṇṇaṃ uppaṇḍuppaṇḍukajātaṃ dhamanisanthatagattaṃ. Disvāna bhikkhū āmantesi: "kinnu kho so bhikkhave, brāhmaṇo kiso lukho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisatthatagatto?"Ti. "Eso bhante, brāhmaṇo bhikkhu upasaṅkamitvā pabbajjaṃ yāci. Taṃ bhikkhū na icchiṃsu pabbājetuṃ. So bhikkhusu pabbajjaṃ alabhamāno kiso lukho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisatthatagatto"ti.

14. Atha kho bhagavā bhikkhū amantesi: "ko nu kho bhikkhave, tassa brāhmaṇassa adhikāraṃ saratī?"Ti. Evaṃ vutte āyasmā sāriputto bhagavantaṃ etadavoca: "ahaṃ kho bhante tassa brahmaṇassa adhikāraṃ sarāmī"ti. "Kimpana tvaṃ sāriputta, tassa brāhmaṇassa adhikāraṃ sarasī?"Ti. "Idha me bhante, so brāhmaṇo rājagahe piṇḍāya carantassa kaṭacchubhikkhaṃ dāpesi. Imaṃ kho ahaṃ bhante, tassa brāhmaṇassa [PTS Page 056] [\q 56/] adhikāraṃ sarāmī"ti. "Sādhu! Sādhu! Sāriputta, kataññuno hi sāriputta, sappurisā katavedino. Tena ha tvaṃ sāriputta, taṃ brāhamaṇaṃ pabbājehi upasampādehī"ti. "Kathāhaṃ bhante, taṃ brāhmaṇaṃ pabbājemi? Upasampādemi?"Ti.

15. Atha kho bhagavā etasmiṃ nidāne pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "yā sā bhikkhave, mayā tīhi saraṇagamanehi upasampadā anuññātā, tāhaṃ 1- ajjatagge paṭikkhipāmi. Anujānāmi bhikkhave ñatticatutthena kammena upasasampadaṃ. 2- Evañca pana bhikkhave, upasampādetabbā. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

16. "Suṇātu me bhante, saṅgho: ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekho. 3- Yadi saṅghassa pattakalaṃ, saṅgho itthannāmaṃ upasampādeyya itthannāmena upajjhāyena. Esā ñatti

17. "Suṇātu me bhante, saṅgho: ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekho. Saṅgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa. Na khamati, so bhāseyya.

1. "Taṃ" machasaṃ 2. "Upasampādetuṃ" machasaṃ [PTS]
3. "Upasampadāpekkho" machasaṃ [PTS]

[BJT Page 123] [\x 123/]
18. "Dutiyampi etamatthaṃ vadāmi: suṇātu me bhante, saṅgho: ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekho. Saṅgho itthannāmaṃ upasampādeti, itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

19. "Tatiyampi etamatthaṃ vadāmi: suṇātu me bhante, saṅgho: ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekho. Saṅgho itthannāmaṃ upasampādeti, itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

20. "Upasampanno saṅghena itthannāmo itthannāmena upajjhāyena. Khamati saṅghassa. Tasmā tuṇhī evametaṃ dhārayāmī"ti.

21. Tena kho pana samayena aññataro bhikkhū upasampannasamanantarā anācāraṃ ācarati. Bhikkhū evamāhaṃsu: "mā āvuso evarūpaṃ akāsi. Netaṃ kappatī"ti. So evamāha: "nevāhaṃ āyasmante yāciṃ: "upasampādetha ma'nti. Kissa maṃ tumhe ayācitaṃ upasampāditthā?"Ti. Bhagavato etamatthaṃ [PTS Page 057] [\q 57/] ārocesuṃ. "Na bhikkhave āyācitena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, yācitena upasampādetuṃ. Evaṃ ca pana bhikkhave yācitabbo: tena upasampadāpekhena saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añajalimpaggahetvā evamassa vacanīyo: 'saṅghaṃ bhante, upasampadaṃ yācāmi, ullumpatu maṃ bhante saṅgho anukampaṃ upādāya'ti. Dutiyampi yācitabbo tatiyampi yācitabbo. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

[BJT Page 124] [\x 124/]

"Suṇātu me bhante, saṅgho: ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekho. Itthannāmo saṅghaṃ upasampadaṃ yācati itthannāmena upajjhāyena. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ upasampādeyya itthannāmena upajjhāyena, esā ñatti
.
"Suṇātu me bhante, saṅgho: ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekho. Itthānāmo saṅghaṃ upasampadaṃ yācati itthannāmena upajjhāyena. Saṅgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena, yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa. Yassa nakakhamati, so bhāseyya.

'Dutiyampi etamatthaṃ vadāmi. Tatiyampi etamatthaṃ vadāmi
.
'Upasampanno saṅghena itthannāmo itthannāmena upajjhāyena khamati saṅghassa. Tasmā tuṇhi evametaṃ dhārayāmī"ti.

22. Tena kho pana samayena rājagahe paṇitānaṃ bhattānaṃ bhattapaṭipāṭi aṭṭhitā 1hoti. Atha kho aññatarassa brāhmaṇassa etadahosi: "ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā subhojanāni bhuñjitvā nivātesu sayanesu sayanti. Yannūnāhaṃ samaṇesu sakyaputtiyesu pabbajeyya"nti.

23. Atha kho so brāhmaṇo bhikkhū upasaṅkamitvā pabbajjaṃ yāci. Taṃ bhikkhū pabbājesuṃ. Upasampādesuṃ. Tasmiṃ pabbajite bhattapaṭipāṭi khīyittha. Bhikkhu evamāhaṃsu: "ehi'dāni āvuso, piṇḍāya carissāmā"ti. So evamāha: "nāhaṃ āvuso etaṃkāraṇā pabbajito piṇḍāya carissāmī"ti. Sace me dassatha, bhuñajissāmi. No ce me dassatha, vibbhamissāmī"ti. "Kimpana tvaṃ āvuso, udarassa kāraṇā [PTS Page 058] [\q 58/] pabbajito?"Ti. "Evamāvuso"ti.

24. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhu, evaṃ svākkhāte dhammavinaye udarassa kāraṇā pabbajissatī"ti. Bhagavato2- etamatthaṃ ārecesuṃ.

1. "Adhiṭṭhitā" [PTS 2.] "Te bhikkhu bhagavato" machasaṃ [PTS]

[BJT Page 126] [\x 126/]

25. "Saccaṃ kira tvaṃ bhikkhu, udarassa kāraṇā pabbajito?"Ti. "Saccaṃ bhagavā "vigarahi buddho bhagavā: kathaṃ hi nāma tvaṃ moghapurisa, evaṃ svākkhāte dhammavinaye udarassa kāraṇā pabbajissasī? Netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvotaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāya"ti. Atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kolajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi:

26. Anujānāmi, bhikkhave, upasampādentena cattāro nissaye ācikkhituṃ: 'piṇḍiyālopabhojanaṃ nissāya pabbajjā. Tattha ke yāvajīvaṃ ussāho karaṇiyo. Atirekalābho: saṅghabhattaṃ uddesabhattaṃ nimattanaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadikaṃ
.
"Paṃsukulacīvaraṃ nissāya pabbajjā. Tattha te yāvajīvaṃ ussāho karaṇīyo. Atirekalābho: khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅgaṃ
.
"Rukkhamūlasenāsanaṃ nissāya pabbajjā. Tattha te yāvajīvaṃ ussāho karaṇiyo. Atirekalābho: vihāro aḍḍhayogo pāsādo hammiyaṃ guhā.

"Pūtimuttabhesajjaṃ nissāya pabbajjā. Tattha te yāvajīvaṃ ussāho karaṇiyo. Atirekalābho: sappi navatītaṃ telaṃ madhu phāṇitanti. "

Upajjhāyavattabhāṇavāraṃ niṭṭhitaṃ pañcamaṃ

1. Tena kho pana samayena aññataro māṇavako bhikkhū upasaṅkamitvā pabbajjaṃ yāci. Tassa bhikkhū paṭigacceva nissaye ācikkhiṃsu. So evamāha: "sace me bhante, pabbajite nissaye ācikkheyyātha, abhirameyyañcāhaṃ 1- nadānāhaṃ bhante, pabbajissāmi. Jegucchā me nissayā paṭikkulā"ti.

2. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, paṭigacceva nissayā acikkhitabbā. Yo ācikkheyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, upasampannasamanantarā nissaye ācikkhitu"nti.

1. "Abhirameyyāmahaṃ" machasaṃ 2. "Abhirameyyaṃ svāhaṃ" [PTS]

[BJT Page 128] [\x 128/]

3. Tena kho pana samayena bhikkhū duvaggenapi tivaggenapi gaṇena 1upasampādenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, ūnadasavaggena gaṇena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, dasavaggena vā atirekadasavaggena vā gaṇena upasampādetu"nti.

4. [PTS Page 059] [\q 59/] tena kho pana samayena bhikkhū ekavassāpi duvassāpi saddhivihārikaṃ upasampādenti. Āyasmāpi upaseno vaṅgantaputto ekavasso, saddhivihārikaṃ upasampādesi. So vassaṃ vuttho duvasso ekavassaṃ saddhivihārikaṃ ādāya yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi paṭisammodituṃ.

5. Atha kho bhagavā āyasmantaṃ upasenaṃ vaṅgantaputtaṃ etadavoca: "kacci bhikkhū khamanīyaṃ? Kacci yāpanīyaṃ? Kaccittha 2appakilamathena addhānaṃ āgatā?"Ti. 3"Khamanīyaṃ bhagavā yāpanīyaṃ bhagavā. Appakilamathena ca mayaṃ bhante addhānaṃ āgatā"ti.
6. Jānantāpi tathāgatā pucchanti. Jānantāpi na pucchanti. Kālaṃ viditvā pucchanti. Kālaṃ viditvā na pucchanti. Atthasaṃhitaṃ tathāgatā pucchanti. No anatthasaṃhitaṃ. Anatthasaṃhite setughāto tathāgatānaṃ. Dvīhi ākārehi buddhā bhagavanto bhikkhū paṭipucchanti. Dhammaṃ vā desessāmi; sāvakānaṃ vā sikkhāpadaṃ paññāpessāmīti.
7. Atha kho bhagavā āyasmantaṃ upasenaṃ vaṅgantaputtaṃ etadavoca: "kativasso'si tvaṃ bhikkhu?"Ti. "Duvasso ahaṃ bhagavā"ti. Ayaṃ pana bhikkhū kativasso?"Ti. "Ekavasso bhagavā"ti. "Kintāyaṃ bhikkhu hotī?"Ti "saddhivihāriko me bhagavā"ti.
8. Vigarahi buddho bhagavā: ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, aññehi ovadiyo anusāsiyo aññaṃ ovadituṃ anusāsituṃ maññissasi? Atilahuṃ kho tvaṃ moghapurisa, bāhullāya āvatto yadidaṃ gaṇabandhikaṃ. Tenaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, ūnadasavassena upasampādetabbo. Yo upasampādeyaya, āpatti dukkaṭassa. Anujānāmi bhikkhave, dasavassena vā atirekadasavassena vā upasampādetu"nti.

1. "Catuvaggenapi gaṇena" ma. Nu. Pa; to vi.
2. "Kacci tvaṃ" machasaṃ 3. "Āgatoti" machasaṃ

[BJT Page 130] [\x 130/]

9. Tena kho pana samayena bhikkhū "dasavassamha"ti1- bālā abyattā upasampādenti. Dissanti upajjhāyā bālā, saddhivihārikā paṇḍitā. Dissanti upajjhāyā abyattā, saddhivihārikā byattā. Dissanti upajjhāyā appassutā, saddhivihārikā bahussutā. Dissanti upajjhāyā duppaññā, saddhivihārikā paññāvanto.

10. Aññataro'pi aññatitthiyapubbo upajjhāyena sahadhammikaṃ vuccamāno upajjhāyassa vādaṃ āropetvā taṃyeva titthāyatanaṃ saṅkami.

11. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti: "kathaṃ hi nāma bhikkhū 'dasavassamhā, dasavassamhā'ti bālā abyattā upasampādessanti? Dissanti upajjhāyā khālā, saddhivihārikā paṇḍitā dissanti upajjhāyā abyattā, saddhivihārikā byattā. Dissanti upajjhāyā appassutā, saddhivihārikā bahussutā dissanti upajjhāyā duppaññā, saddhivihārikā [PTS Page 060] [\q 60/] paññāvanto"ti.
12. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira bhikkhave, bhikkhū 'dasavassamha, dasavassamhā'ti bālā abyattā upasampādenti? Dissanti upajjhāyā khālā, saddhivihārikā paṇḍitā dissanti upajjhāyā abyattā, saddhivihārikā byattā? Dissanti upajjhāyā appassutā, saddhivihārikā bahussutā? Dissanti upajjhāyā duppaññā, saddhivihārikā paññāvanto?"Ti.

13. "Saccaṃ bhagavā" vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave, moghapurisā 'dasavassamha, dasavassamhā'ti bālā abyattā upasampādessanti? Dissanti upajjhāyā bālā, saddhivihārikā paṇḍitā dissanti upajjhāyā abyattā, saddhivihārikā byattā? Dissanti upajjhāyā appassutā, saddhivihārikā bahussutā? Dissanti upajjhāyā duppaññā, saddhivihārikā paññāvanto?"Ti. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāya"ti. Atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, bālena abyattena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassa. Anujānāmi bhikkhave byattena bhikkhunā paṭibalena dasavassena vā atirekadasavassena vā upasampādetu"nti. 14. Tena kho pana samayena bhikkhū upajjhāyesu pakkantesupi vibbhantesupi kālakatesupi pakkhasaṅkantesupi anācariyakā anovadiyamānā ananusāsiyamānā dunnivatthā duppārutā anākappasampannā piṇḍāya caranti.

1. "Dasavassamhā dasavassamhā ti" machasaṃ

[BJT Page 132] [\x 132/]

15. Manussānaṃ bhuñjamānānaṃ upari bhojanepi uttiṭṭhapattaṃ upanāmenti. Upari khādanīyepi upari sāyanīyepi upari pānīyepi uttiṭṭhapattaṃ upanāmenti. Sāmaṃ sūpampi odanampi viññāpetvā bhuñjanti. Bhattaggepi uccāsaddā mahāsaddā viharanti.

16. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti? Manussānaṃ bhuñjamānānaṃ upari bhojanepi uttiṭṭhapattaṃ upanāmessanti? Upari khādaniyepi upari sāyanīyepi upari pānīyepi uttiṭṭhapattaṃ upanāmessanti? Sāmaṃ sūpampi odanampi viññāpetvā bhuñjissanti? Bhattaggepi uccāsaddā mahāsaddā viharissanti. Seyyathāpi brāhmaṇabhojane?"Ti.
17. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ: atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ.

18. "Saccaṃ kira bhikkhave, bhikkhu duntivatthā duppārutā anākappasampannā piṇḍāya carissanti? Manussānaṃ bhuñjamānānaṃ upari bhojanepi uttiṭṭhapattaṃ upanāmessanti? Upari khādaniyepi uttiṭṭhapattaṃ upanāmessanti? Upari sāyaniyepi uttiṭṭhapattaṃ upanāmessanti? Upari pāniyepi uttiṭṭhapattaṃ upanāmenti? Sāmaṃ sūpampi odanampi viññāpetvā bhuñjissānti? Bhattaggepi uccāsaddā mahāsaddā viharanti"?Ti

"Saccaṃ bhagavā ti. " Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave, tesaṃ moghapurisānaṃ ananulomikaṃ appanirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ. Kathaṃ hi nāma te bhikkhave, moghapurisā duntivatthā duppārutā anākappasampannā piṇḍāya carissanti? Manussānaṃ bhuñjamānānaṃ upari bhojanepi uttiṭṭhapattaṃ upanāmessanti? Upari khādaniyepi uttiṭṭhapattaṃ upanāmessanti? Upari sāyaniyepi uttiṭṭhapattaṃ upanāmessanti? Upari pāniyepi uttiṭṭhapattaṃ upanāmessanti? Sāmaṃ sūpampi odanampi viññāpetvā bhuñajissānti? Bhattaggepi uccāsaddā mahāsaddā viharanti"?Ti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi: anujānāmi, bhikkhave, acāriyaṃ ācāriyo bhikkhave, antevāsikamhi puttacittaṃ upaṭṭhāpessati. Antevāsiko ācariyamhi pitucittaṃ upaṭṭhāpessati. Evaṃ te aññamaññaṃ sagāravā sappatissā sabhāgavuttino viharantā imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissanti.

19. "Anujānāmi bhikkhave, dasavassaṃ nissāya vatthuṃ, dasavassena nissayaṃ dātuṃ. Evañca pana bhikkhave ācariyo gahetabbo. Ekaṃsaṃ uttarāsaṅgaṃ karitvā pāde vanditvā ukkuṭikaṃ nisīditvā añajaliṃ paggahetvā evamassa vacanīyo: "acariyo me bhante, hohī. Ayasmato nissāya vacchāmi. Ācariyo me bhante, hohi. Āyasmato nissāya vacchāmi. Ācariyo me bhante, hohi. Āyasmato [PTS Page 061] [\q 61/] nissāya vacchāmi'ti. 'Sāhu' vā 'lahū' vā 'opāyikā' nti vā 'patirūpa'nti vā 'pāsādikena sampādehī' ti vā kāyena viññāpeti. Vācāya viññāpeti. Kāyena vācāya viññāpeti, na vācāya viññāpeti, na kāyena vācāya ciññāpeti na gahito hoti ācariyo.

20. Antevāsikena bhikkhave ācariyamhi sammā vattitabbaṃ. Tatrāyaṃ sammā vattanā: kālasseva vuṭṭhāya upāhanā1 omuñcitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā dantakaṭṭhaṃ dātabbaṃ. Mukhodakaṃ dātabbaṃ. Āsanaṃ paññāpetabbaṃ. Sace yāgu hoti, bhājanaṃ dhovitvā yāgu upanāmetabbā. Yāgupītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā paṭisāmetabbaṃ.

1. " Upāhanaṃ" - machasaṃ

[BJT Page 134] [\x 134/]

21. Ācariyamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo. Sace acariyo gāmaṃ pavisitukāmo hoti, nivāsanaṃ dātabbaṃ. Paṭinivāsanaṃ paṭiggahetabbaṃ. Kāyabandhanaṃ dātabbaṃ. Saguṇaṃ katvā saṅghāṭiyo dātabbā. Dhovitvā patto saudako dātabbo. Sace ācariyo pacchāsamaṇaṃ ākaṅkhati, timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā sodhetvā pattaṃ gahetvā ācariyassa pacchāsamaṇena hotabbaṃ. Nātīdure gantabbaṃ nāccāsanne gantabbaṃ. Pattapariyāpannaṃ paṭiggahetabbaṃ.

22. Na ācariyassa bhaṇamānassa antarantarā kathā opātetabbā. Ācariyo āpatti sāmantā bhaṇamāno nivāretabbo. Nivattantena paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ.Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhitabbaṃ.Paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ. Paṭinivāsanaṃ dātabbaṃ. Nivāsanaṃ paṭiggahetabbaṃ. Sace cīvaraṃ sinnaṃ hoti, muhuttaṃ uṇhe otāpetabbaṃ. Na ca uṇhe cīvaraṃ niḍḍahitabbaṃ. Cīvaraṃ saṅgharitabbaṃ. Cīvaraṃ saṅgharantena caturaṅgulaṃ kaṇṇaṃ ussādetvā cīvaraṃ saṅgharitabbaṃ: 'mā majjhe bhaṅgo ahosī'ti. Obhoge kāyabandhanaṃ kātabbaṃ.

23. Sace piṇḍapato hoti, ācariyo ca bhuñjitukāmo hoti, udakaṃ datvā piṇḍapāto upanāmetabbo. Ācariyo pānīyena pucchitabbo. Bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo. Na ca uṇhe patto niḍḍahitabbo. Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhā mañcaṃ vā heṭṭhā piṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhumiyā patto nikkhipitabbo. Cīvaraṃ nikkhipannena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

24. Ācariyamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ paṭisāmetabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo. Sace acariyo nahāyitukāmo hoti, nahānaṃ paṭiyādetabbaṃ. Sace sītena attho hoti, sītaṃ paṭiyādetabbaṃ. Sace uṇhena attho, uṇhaṃ paṭiyādetabbaṃ.

[BJT Page 136] [\x 136/]

25. Sace ācariyo jantāgharaṃ pavisitukāmo hoti, cuṇṇaṃ sannetabbaṃ. Mattikā temetabbā. Jantāgharapīṭhaṃ ādāya ācariyassa piṭṭhito piṭṭhito gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ. Cuṇṇaṃ dātabbaṃ. Mattikā dātabbā. Sace ussahati, jantāgharaṃ pavisitabbaṃ. Jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ. Na there bhikkhū anupakhajja nisīditabbaṃ. Na navā bhikkhu āsanena paṭibāhetabbā. Jantāghare ācariyassa parikammaṃ kātabbaṃ. Jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ.

26. Udakepi ācariyarissa parikammaṃ kātabbaṃ. Nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā ācariyassa gattato udakaṃ pamajjitabbaṃ. Nivāsanaṃ dātabbaṃ. Saṅghāṭi dātabba. Jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Ācariyo pānīyena pucchitabbo. Sace uddisāpetukāmo hoti, uddisāpetabbo. Sace paripucchitukāmo hoti, paripucchitabbo.

27. Yasmiṃ vihāre ācariyo viharati, sace so vihāro uklāpo hoti, sace ussahati, sodhetabbo, vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Bhisibimbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Mañco nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbo. Pīṭhaṃ nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā.
28. Kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo. Apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Bhummattharaṇaṃ yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ. Sace vihāre santānakaṃ hoti, ullokā paṭhamaṃ ohāretabbaṃ. Ālokasandhikaṇṇabhāgā pamajjitabbā. Sace gerukaparikammakatā bhitti kaṇṇakinā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace kāḷavaṇṇakatā bhumi kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā.Sace akatā hoti bhumi, udakena paripphosetvā sammajjitabbā: "mā vihāro rajena ūhaññī"ti.

[BJT Page 138] [\x 138/]

29. Saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ. Bhummattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ. Mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbā. Macco otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭentena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbo. Pīṭhaṃ otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbaṃ. Bhisibimbohanaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ. Nīsidanapaccattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ. Kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbo. Apassenaphalakaṃ otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbaṃ.
30. Pattacīvaraṃ nikkhipatabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhā mañcaṃ vā heṭṭhā piṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anattarahitāya bhumiyā patto nikkhipitabbaṃ. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato
Bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

31. Sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti, pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti, uttarā vātapānā thaketabbā. Sace dakkhiṇā sarajā vātā vāyanti, dakkhiṇā vātapānā thaketabbā. Sace sītakālo hoti, divā vātapānā vivaritabbā. Rattiṃ thaketabbā. Sace uṇhakālo hoti, divā vātapātā thaketatabbā. Rattiṃ vivaritabbā.

32. Sace pariveṇaṃ uklāpaṃ hoti, pariveṇaṃ sammajjitabbaṃ. Sace koṭṭhako uklapo hoti, koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti, upaṭṭhānasālā sammajjitabbo. Sace aggisālā uklāpā hoti, aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti, vaccakuṭi sammajjitabbā. Sace pānīyaṃ na hoti, pānīyaṃ upaṭṭhāpetabbaṃ. Sace paribhojanīyaṃ na hoti, paribhojanīyaṃ upaṭṭhāpetabbaṃ. Sace ācamanakumhiyā udakaṃ na hoti, ācamanakumhiyā udakaṃ āsiñcitabbaṃ.

33. Sace ācariyassa anabhirati uppannā hoti, antevāsikena vūpakāsetabbo. Vūpakāsāpetabbo. Dhammakathā vāssa kātabbā. Sace ācariyasasa kukkuccaṃ uppannaṃ hoti, antevāsikena, vinodetabbaṃ. Vinodāpetabbaṃ. Dhammakathaṃ vāssa kātabbā. Sace ācariyasasa. Diṭṭhigataṃ uppannaṃ hoti, anetavāsikena vivecetabbaṃ, vivecāpetabbaṃ. Dhammakathā vāssa kātabbā.

[BJT PAGE.140 34.] Sace ācariyo garudhammaṃ ajjhāpanno hoti, parivāsāraho, antevāsikena ussukkaṃ kātabbaṃ: "kinni nu kho saṅgho ācariyassa parivāsaṃ dadeyyā?"Ti.

35. Sace ācariyo mūlāya paṭikassanāraho hoti, antetavāsikena ussukkaṃ kātabbaṃ: "kinni nu kho saṅgho ācariyaṃ mūlāya paṭikkasseyyā?"Ti.

36. Sace ācariyo mānattāraho hoti, antetavāsikena ussukkaṃ kātabbaṃ: "kinni nu kho saṅgho ācariyaṃ mānattaṃ dedeyyā?"Ti.

37. Sace ācariyo abbhānāraho hoti, antevāsikena ussukkaṃ kātabbaṃ: "kinni nu kho saṅgho ācariyaṃ abbheyyā?"Ti.

38. Sace saṅgho ācariyassa kammaṃ kattukāmo hoti, tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇiyaṃ vā ukkhepanīyaṃ vā, antevāsikena ussukkaṃ kātabbaṃ: "kinti nu kho saṅgho ācariyasasa kammaṃ na kareyya. Lahutāya vā pariṇāmeyyā"ti. Kataṃ vā panassa hoti saṅghena kammaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇiyaṃ vā ukkhepanīyaṃ vā, anetavāsikena ussukkaṃ kātabbaṃ: "kinni nu kho ācariyo sammā vatteyya? Lomaṃ pāteyya? Netthāraṃ vatteyya? Saṅgho taṃ kammaṃ paṭippassambheyyā?"Ti.

39. Sace ācariyassa cīvaraṃ dhovitabbaṃ hoti, anetavāsikena dhovitabbaṃ ussukkaṃ vā katābbaṃ "kinti nu kho ācariyassa cīvaraṃ dhovīyethā"ti. Sace ācariyassa cīvaraṃ kātabbaṃ hoti, anetavāsikena kātabbaṃ. Ususukkaṃ vā kātabbaṃ "kinni nu kho ācariyassa cīvaraṃ kariyethā"ti. Sace ācariyassa rajanaṃ pacitabbaṃ hoti, antevāsikena pacitabbaṃ. Ussukkaṃ vā kātabbaṃ "kinti nu kho ācariyassa rajanaṃ pacīyethā"ti. Sace ācariyassa cīvaraṃ rajetabbaṃ hoti, antevāsikena rajetabbaṃ. Ussukkaṃ vā kātabbaṃ "kinna nu kho ācariyassa cīvaraṃ rajiyethā"ti. Cīvaraṃ rajantena sādhukaṃ samparivattakaṃ samparivattakaṃ rajetabbaṃ. Na ca acchinte theve pakkamitabbaṃ. [BJT Page 142] [\x 142/]

40. Na ācariyaṃ anāpucchā ekaccassa patto dātabbo. Na ekaccassa patto paṭiggahetabbo. Na ekaccassa cīvaraṃ dātabbaṃ. Na ekaccassa cīvaraṃ paṭiggahetabbaṃ. Na ekaccassa parikkhāro dātabbo. Na ekaccassaparikkharo paṭiggahetabbo. Na ekaccassa kesā chettabbā. Na ekaccassa kesā chedāpetabbā. Na ekaccassa parikammaṃ kātabbaṃ. Na ekaccena parikammaṃ kārāpetabbaṃ. Na ekaccassa veyyāvacco kātababo. Na ekaccassa vyovacco kārāpetabbo. Na ekaccassa pacchāsamaṇena hotabbaṃ. Na ekacco pacchāsamaṇo ādātabbo. Na ekaccassa piṇḍapāto niharitabbo. Na ekaccena piṇḍapāto niharāpetabbo.

41. Na ācariyaṃ anāpucchā gāmo pavisitabbo. Na susānaṃ gantabbaṃ. Na disā pakkamitabbā. Sace ācariyo gilāno hoti, yāvajīvaṃ upaṭṭhātabbo. Vuṭṭhānamassa āgametabba"nti.

Ācariyavattaṃ niṭṭhitaṃ.

1. Ācariyena bhikkhave, antevāsikamhi sammā vattitabbaṃ. Tatrāyaṃ sammā vattanā: ācariyena bhikkhave, antevāsiko saṅgahetabbo anuggahetabbo uddesena paripucchāya ovādena anusāsaniyā.

2. Sace ācariyassa patto hoti, antevāsikassa patto na hoti, ācariyena antevāsikassa patto dātabbo. Ussukkaṃ vā kātabbaṃ "kinni nu kho antevāsikassa patto uppajjiyethā"ti.

3. Sace ācariyassa cīvaraṃ hoti, antevāsikassa parikkhāro na hoti, ācariyena antevāsikassa cīvaraṃ dātabbo. Ussukkaṃ vā kātabbaṃ "kinni nu kho antevāsikassa cīvaraṃ uppajjiyethā"ti.

4. Sace ācariyassa parikkhāro hoti, antevāsikassa parikkhāro na hoti, antevāsikassa parikkhāro dātabbo. Ussukkaṃ vā kātabbaṃ "kinni nu kho antevāsikassa parikkhāro uppajjiyethā"ti.

5. Sace antevāsiko gilāno hoti, kālasseva vuṭṭhāya dantakaṭṭhaṃ dātabbaṃ. Mukhodakaṃ dātabbaṃ. Āsanaṃ paññāpetabbaṃ. Sace yāgu hoti, bhājanaṃ dhovitvā yāgu upanāmetabbā. Yāgupītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā paṭisāmetabbaṃ.

[BJT Page 144] [\x 144/]

6. Ācariyamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo. Sace antevāsiko gāmaṃ pavisitukāmo hoti, nivāsanaṃ dātabbaṃ. Paṭinivāsanaṃ paṭiggahetabbaṃ. Kāyabandhanaṃ dātabbaṃ. Saguṇaṃ katvā saṅghāṭiyo dātabbā. Dhovitvā patto saudako dātabbo. "Ettāvatā nivattissatī"ti āsanaṃ paññāpetabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ. Sace cīvaraṃ sinnaṃ hoti, muhuttaṃ uṇhe otāpetabbaṃ. Na ca uṇhe cīvaraṃ niḍḍahitabbaṃ. Cīvaraṃ saṅgharitabbaṃ. Cīvaraṃ saṅgharantena caturaṅgulaṃ kaṇṇaṃ ussādetvā cīvaraṃ saṅgharitabbaṃ "mā majjhe bhaṅgo ahosī"ti obhoge kāyabandhanaṃ kātabbaṃ

7. Sace piṇḍapato hoti, antevāsiko ca bhuñjitukāmo hoti, udakaṃ datvā piṇḍapāto upanāmetabbo. Antevāsiko pāniyena pucchitabbo. Bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo. Na ca uṇhe patto niḍḍahitabbo.

8. Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhā mañcaṃ vā heṭṭhā piṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhumiyā patto nikkhipitabbo. Cīvaraṃ nikkhipannena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

9. Antevāsikamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ paṭisāmetabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo. Sace acariyo nahāyitukāmo hoti, nahānaṃ paṭiyādetabbaṃ. Sace sītena attho hoti, sītaṃ paṭiyādetabbaṃ. Sace uṇhena attho, uṇhaṃ paṭiyādetabbaṃ.

9. Antevāsikamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ paṭisāmetabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo. Sace antevāsiko nahāyitukāmo hoti, nahānaṃ paṭiyādetabbaṃ. Sace sītena attho hoti, sītaṃ paṭiyādetabbaṃ. Sace uṇhena attho hoti, uṇhaṃ paṭiyādetabbaṃ.

10. Sace antevāsiko jantāgharaṃ pavisitukāmo hoti, cuṇṇaṃ santetabbaṃ. Mattikā temetabbā. Jantāgharapīṭhaṃ ādāya gantvā janatāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ. Cuṇṇaṃ dātabbaṃ. Mattikā dātabbā. Sace ussahati, jantāgharaṃ pavisitabbaṃ. Jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ. Na there bhikkhū anupakhajja nisīditabbaṃ. Na navā bhikkhū āsanena paṭibāhetabbā. Jantāghare antevāsikassa parikammaṃ kātabbaṃ. Jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ.

[BJT Page 146] [\x 146/]

11. Udake'pi antevāsikassa parikammaṃ kātabbaṃ. Nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā antevāsikassa gattato udakaṃ pamajjitabbaṃ. Nivāsanaṃ dātabbaṃ. Saṅghāṭi dātabbā. Jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Antevāsiko pānīyena pucchitabbo.

12. Yasmiṃ vihāre antevāsiko viharati, sace so vihāro uklāpo hoti, sace ussahati, sodhetabbo, vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Bhisibimbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Mañco nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbo. Pīṭhaṃ nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā. Kheḷamallako nīharitvā ekamantaṃ nikkhipitabbaṃ. Apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Bhummattharaṇaṃ yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ.

13. Sace vihāre santānakaṃ hoti, ullokā paṭhamaṃ ohāretabbaṃ
. Ālokasandhikaṇṇabhāgā pamajjitabbā. Sace gerukaparikammakatā bhītti kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace kālavaṇṇakatā bhūmi kaṇṇakitā hoti,coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace akatā hoti, bhumi, udakena paripphosetvā sammajjitabbā: "mā vihāro rajena ūhaññī"ti. Saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ.

14. Bhummattharaṇaṃ otāpetvā papphoṭetvā atiharitvā yathā paññattaṃ paññāpetabbaṃ. Mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbā. Mañco otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭentena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbo. Pīṭhaṃ otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbaṃ. Bhisibimbohanaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ. Nīsidanapaccattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ.

[BJT Page 148] [\x 148/]

15. Kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbo. Apassenaphalakaṃ otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbaṃ. Pattacīvaraṃ nikkhipatabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhā mañcaṃ vā heṭṭhā piṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anattarahitāya bhumiyā patto nikkhipitabbaṃ. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

16. Sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti, pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti, uttarā vātapānā thaketabbā. Sace dakkhiṇā sarajā vātā vāyanti, dakkhiṇā vātapānā thaketabbā. Sace sītakālo hoti, divā vātapānā vivaritabbā. Rattiṃ thaketabbā. Sace uṇhakālo hoti, divā vātapānā thaketatabbā. Rattiṃ vivaritabbā.

17. Sace pariveṇaṃ uklāpaṃ hoti, pariveṇaṃ sammajjitabbaṃ. Sace koṭṭhako uklapo hoti, koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti, upaṭṭhānasālā sammajjitabbā. Sace aggisālā uklāpā hoti, aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti, vaccakuṭi sammajjitabbā. Sace pānīyaṃ na hoti, pānīyaṃ upaṭṭhāpetabbaṃ. Sace paribhojanīyaṃ na hoti, paribhojanīyaṃ upaṭṭhāpetabbaṃ. Sace ācamanakumhiyā udakaṃ na hoti, ācamanakumhiyā udakaṃ āsiñcitabbaṃ.

18. Sace antevāsikassa anabhirati uppannā hoti, acariyena vūpakāsetabbo. Vūpakāsāpetabbo. Dhammakathā vāsasa kātabbā. Sace antevāsikassa kukkuccaṃ uppannaṃ hoti, ācariyena, vinodetabbaṃ. Vinodāpetabbaṃ. Dhammakathaṃ vāssa kātabbā. Sace āntevāsikassa diṭṭhigataṃ uppannaṃ hoti, ācariyena vivecetabbaṃ. Vivecāpetabbaṃ. Dhammakathā vāssa kātabbā.

19. Sace antevāsiko garudhammaṃ ajjhāpanno hoti, parivāsāraho, ācariyena ussukkaṃ kātabbaṃ: "kinni nu kho saṅgho antevāsikassa parivāsaṃ dadeyyā?"Ti.
20. Sace antevāsiko mūlāya paṭikassanāraho hoti, ācariyena ussukkaṃ kātabbaṃ: "kinni nu kho saṅgho antevāsikaṃ mūlāya paṭikkasseyyā?"Ti.

21. Sace antevāsiko manattāraho hoti, ācariyena ussukkaṃ kātabbaṃ: "kinnu nu kho saṅgho antevāsikassa mānattaṃ dedeyyā?"Ti.

[BJT Page 150] [\x 150/]

22. Sace antevāsiko abbhānāraho hoti, ācariyena ussukkaṃ kātabbaṃ: "kinni nu kho saṅgho antevāsikaṃ abbheyyā?"Ti.

23. Sace saṅgho antevāsikassa kammaṃ kattukāmo hoti. Tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇiyaṃ vā ukkhepanīyaṃ vā, ācariyena ussukkaṃ kātabbaṃ: "kinti nu kho saṅgho antevāsikasasa kammaṃ na kareyya. Lahutāya vā pariṇāmeyyā"ti. Kataṃ vā panassa hoti saṅghena kammaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇiyaṃ vā ukkhepanīyaṃ vā, ācariyena ussukkaṃ kātabbaṃ "kinni nu kho antevāsiko sammā vatteyya? Lomaṃ pāteyya? Netthāraṃ vatteyya? Saṅgho taṃ kammaṃ paṭippassambheyyā?"Ti.

24. Sace antevāsikassa cīvaraṃ dhovitabbaṃ hoti, ācariyena ācikkhitabbaṃ "evaṃ dhoveyyāsī"ti. Ussukkaṃ vā katābbaṃ "kinti nu kho antevāsikassa cīvaraṃ dhovīyethā"ti. Sace antevāsikassa cīvaraṃ kātabbaṃ hoti, ācariyena ācikkhitabbaṃ. "Evaṃ kareyyāsī"ti. Ussukkaṃ vā kātabbaṃ "kinni nu kho antevāsikassa cīvaraṃ kariyethā"ti. Sace antevāsikassa rajanaṃ pacitabbaṃ hoti, ācariyena ācikkhitabbaṃ "evaṃ paceyyāsī"ti. Ussukkaṃ vā kātabbaṃ "kinti nu kho āntevāsikassa rajanaṃ paciyethā"ti. Sace āntevāsikassa cīvaraṃ rajetabbaṃ hoti, ācariyena ācikkhibatabbaṃ "evaṃ rajeyyāsī"ti. Ussukkaṃ vā kātabbaṃ "kinni nu kho antevāsikassa cīvaraṃ rajiyethā"ti. Cīvaraṃ rajantena sādhukaṃ samparivattakaṃ samparivattakaṃ rajetabbaṃ. Na ca acchinte theve pakkamitabbaṃ. Sace antevāsiko gilāno hoti, yāvajīvaṃ upaṭṭhātabbo. Vuṭṭhānamassa āgametabbanti.

Antevāsikavattaṃ niṭṭhitaṃ.

[BJT Page 152] [\x 152/]

1. Tena kho pana samayena antevāsikā ācariyesu na sammā vattanti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, antevāsikena ācariyamhi na sammā vattitabbaṃ. Yo na sammā vatteyya, āpatti dukkaṭassā"ti. Neva sammā vattanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, asammāvattantaṃ panāmetuṃ. Evañca pana bhikkhave, panāmatabbo. "Panāmemi ta"nti vā "mā idha paṭikkamī"ti. Vā "nīhara te pattacīvara"nti vā, "nāhaṃ tayā upaṭṭhātabbo"ti vā, kāyena viññāpeti, vācāya viññāpeti, kāyena vācāya viññāpeti, panāmito hoti antevāsiko na kāyena viññāpeti, na vācāya viññāpeti, na kāyena vācāya viññāpeti, na panāmito hoti antevāsikoti.

2. Tena kho pana samayena antevāsikā panāmitā na khamāpenti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, khamāpetu"nti. Neva khamāpenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, panāmitena na khamāpetabbo. Yo na khamāpeyya āpatti dukkaṭassā"ti.

3. Tena kho pana samayena ācariyā khamāpiyamānā na khamanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, khamitu"nti. Neva khamanti. Antevāsikā pakkamantipi vibbhamantipi titthiyesupi saṅkamanti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, khamāpiyamānena na khamitabbaṃ. Yo na khameyya āpatti dukkaṭassā"ti.

4. Tena kho pana samayena ācariyā sammā vattantaṃ panāmenti. Asammā vattantaṃ na panāmenti. Bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave,sammā vattanto panāmetabbo. Yo panāmeyya āpatti dukkaṭassa. Na ca bhikkhave,asammā vattanto na panāmetabbo.Yo na panāmeyya āpatti dukkaṭassā ti.

5. Pañcahi bhikkhave aṅgehi samannāgato antevāsiko panāmetabbo. Ācariyamhi nādhimattaṃ pemaṃ hoti, nādhimatto pasādo hoti, nādhimattā hiri hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgato antevāsiko panāmetabbo.

6. Pañcahi bhikkhave aṅgehi samannāgato antevāsiko panāmetabbo. Ācariyamhi adhimattaṃ pemaṃ hoti, adhimatto pasādo hoti, adhimattā hiri hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgato antevāsiko panāmetabbo.

7. Pañcahi bhikkhave aṅgehi samannāgato antevāsiko alaṃ panāmetuṃ. Ācariyamhi nādhimattaṃ pemaṃ hoti, nādhimatto pasādo hoti, nādhimattā hiri hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgato antevāsiko alaṃ panāmetuṃ.

[BJT Page 154] [\x 154/]

8. Pañcahi bhikkhave aṅgehi samannāgato antevāsiko nālaṃ panāmetuṃ. Ācariyamhi adhimattaṃ pemaṃ hoti, adhimatto pasādo hoti, adhimattā hiri hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgato antevāsiko nālaṃ panāmetuṃ.

9. Pañcahi bhikkhave aṅgehi samannāgato antevāsikaṃ apanāmento ācariyo sātisāro hoti. Panāmetto anatisāro hoti. Ācariyamhi nādhimattaṃ pemaṃ hoti, nādhimatto pasādo hoti, nādhimattā hiri hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgataṃ anekavāsikaṃ apanāmento ācariyo sātisāro hoti. Panāmento anatisāro hoti

10. Pañcahi bhikkhave aṅgehi samannāgato antevāsikaṃ panāmento ācariyo sātisāro hoti. Apanāmetto anatisāro hoti. Ācariyamhi adhimattaṃ pemaṃ hoti, adhimatto pasādo hoti, adhimattā hiri hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgataṃ antevāsikaṃ panāmento ācariyo sātisāro hoti. Apanāmento anatisāro hoti"tī.

11. Tena kho pana samayena bhikkhū "dasavassamha, dasavassamhā"ti bālā abyattā nissayaṃ denti. Dissanti ācariyā bālā, antevāsikā paṇḍitā. Dissanti ācariyā abyattā, antevāsikā byattā. Dissanti ācariyā appassutā, antevāsikā bahussutā. Dissanti ācariyā duppaññā, antevāsikā paññāvanto
.
12. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā [PTS Page 062] [\q 62/] te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhu dasavassamha, dasavassamhā ti bālā abyattā nissayaṃ dassanti? Dissaniti ācariyā bālā, antevāsikā paṇḍitā. Dissanti ācariyā abyattā, antevāsikā byattā. Dissanti ācariyā appassutā, antevāsikā bahussutā. Dissanti ācariyā duppaññā, antevāsikā paññāvanto?"Ti.

13. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira bhikkhave, bhikkhu dasavassamha, dasamassamhā ti khālā abyattā nissayaṃ dassanti? Dissaniti ācariyā khālā, antevāsikā paṇḍitā. Dissanti ācariyā abyattā, antevāsikā byattā. Dissanti ācariyā appassutā, antevāsikā bahussutā. Dissanti ācariyā duppaññā, antevāsikā paññāvanto?"Ti.

Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave, tesaṃ moghapurisānaṃ ananulomikaṃ appanirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ. Kathaṃ hi nāma te bhikkhave, moghapurisā dasavassamha, dasavassamhā,ti bālā abyattā nissayaṃ dassanti? Dissaniti ācariyā khālā, antevāsikā paṇḍitā. Dissanti ācariyā abyattā, antevāsikā byattā. Dissanti ācariyā appassutā, antevāsikā bahussutā. Dissanti ācariyā duppaññā, antevāsikā paññāvanto?"Ti.
Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā3- saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi: "na bhikkhave bālena abyattena nissayo dātabbo. Yo dāpeyya āpatti dukkaṭassa. Anujānāmi bhikkhave, byattena bhikkhunā paṭibalena dasavassena vā atirekadasavassena vā nissayaṃ dātu"nti.
Ācariyavattabhāṇavāraṃ niṭṭhitaṃ chaṭṭhaṃ

[BJT Page 156] [\x 156/]

1. Tena kho pana samayena bhikkhu ācariyupajjhāyesu pakkantesupi vibbhantesupi kālakatesupi, pakkhasaṅkantesupi nissayapaṭippassaddhiyo na jānanti. Bhagavato etamatthaṃ ārocesuṃ "pañcimā bhikkhave, nissayapaṭippassaddhiyo upajjhāyamhā: upajjhāyo pakkanto vā hoti, vibbhanto vā, kālakato vā, pakkhasaṅkanto vā, āṇattiyeva pañcamī. Imā kho bhikkhave, pañca nissayapaṭippassaddhīyo upajjhāyamhā.
2. Chayimā bhikkhave, nissayapaṭippassaddhiyo ācariyamhā: ācariyo pakkanto vā hoti, vibbhanto vā, kālakato vā, pakkhasaṅkanto vā, āṇattiyeva pañcami, upajjhāyena vā samodhānagato hoti. Imā kho bhikkhave, cha nissayapaṭippassaddhiyo ācariyamhā

3. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na asekhena sīlakkhandhena samannāgato hoti, na asekhena samādhikkhandhena samannāgato hoti, na asekhena paññākkhandhena samannāgato hoti, na asekhena vimuttikkhandhena samannāgato hoti, na asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

4. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na asekhena sīlakkhandhena samannāgato hoti, na asekhena samādhikkhanadhena samannāgato hoti, na asekhena paññākkhandhena samannāgato hoti, asekhena vimuttikkhandhena samannāgato hoti, asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

5. Aparehipi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ na nisasyo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Attanā na asekhena sīlakkhandhena samannāgato hoti, na paraṃ asekhena sīlakkhandhe samādapetā; attanā na asekhena samādhikkhandhena samannāgato hoti, na paraṃ asekhena samādhikkhandhe samādapetā; attanā na asekhena paññākkhandhena samannāgato hoti, na paraṃ asekhena paññākkhandhe samādapetā; attanā na asekhena vimuttikkhandhena samannāgato hoti, na paraṃ asekhena vimuttikkhandhena samannāgato hoti. Na paraṃ asekhena vimuttiñāṇadassanakkhanadhe samādapetā. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

[BJT Page 158] [\x 158/]

6. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Attanā na asekhena sīlakkhandhena samannāgato hoti, paraṃ asekhena sīlakkhandhe samādapetā; attānā asekhena samādhikkhandhena samannāgato hoti, paraṃ asekhena samādhikkhandhe samādapetā; attanā asekhena paññākkhandhena samannāgato hoti, paraṃ asekhena paññākkhandhe samādapetā; attanā na asekhena vimuttikkhandhena samannāgato hoti, paraṃ asekhena vimuttikkhandhena samannāgato hoti. Paraṃ asekhena vimuttiñāṇadassanakkhanadhe samādapetā. Attanā asekhena vimuttiñāṇadassanakkhadhena samādapetā. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena [PTS Page 063] [\q 63/] bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

7. Aparehi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Assaddho hoti, ahiriko hoti, anottāpi hoti, kusīno hoti, muṭṭhassati hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

8. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Saddho hoti, hirimā hoti, ottāpī 1hoti, āraddhaviriyo hoti, uppaṭṭhitasati hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

9. Aparehipi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Adhisīle sīla vipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti, appassuto hoti, duppañño hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena
Bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.
10. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. [PTS Page 064] [\q 64/] nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Adhisīle sīla vipanno hoti, na ajjhācāre ācāravipanno hoti, na atidiṭṭhiyā diṭṭhivipanno hoti, bahussuto hoti, pañño hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

1. "Ottappī" machasaṃ; [PTS] "ottāpī" tī sīhalakkharapotthakesu dissati.

[BJT Page 160] [\x 160/]

11. Aparehipi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na paṭibalo hoti, antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetūṃ vā anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā, uppannaṃ kukkuccaṃ dhammato vinodetuṃ vā vinodāpetuṃ vā, āpattiṃ na jānāti, āpattiyā vuṭṭhānaṃ na jānāti. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

12. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na paṭibalo hoti, antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā, anabhiratiṃ1- vūpakāsetuṃ vā vūpakāsāpetuṃ vā, uppannaṃ kukkuccaṃ dhammato vinodetuṃ vā vinodāpetuṃ vā, āpattiṃ jānāti, āpattiyā vuṭṭhānaṃ na jānāti. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

13. Aparehipi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na paṭibalo hoti, antevāsiṃ vā saddhivihāriṃ vā ābhisamācārikāya sikkhāya sikkhāpetuṃ, ādibrahmacariyikāya2 sikkhāya vinetuṃ, abhidhamme vinetuṃ, abhivinaye vinetuṃ, uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

14. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Paṭabalo hoti, antevāsiṃ vā saddhivihāriṃ vā ābhisamācārikāya sikkhāya sikkhāpetuṃ, ādibrahmacariyikāya sikkhāya vinetuṃ, abhidhamme vinetuṃ, abhivinaye vinetuṃ, uppannaṃ diṭṭhigataṃ dhammato [PTS Page 065] [\q 65/] vivecetuṃ, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

1. "Anabhirati" machasaṃ 2. "Ādibrahma cariyakāya" ma. Cha. Saṃ

[BJT Page 162] [\x 162/]

15. Aparehipi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Āpattiṃ na jānāti. Anāpattiṃ na jānāti. Lahukaṃ āpattiṃ na jānāti.Garukaṃ āpattiṃ na jānāti.Ubhayāni kho panassa pātimokkhāni vitthāre na svāgatāni honti na suvibhattāni na suppavattini na suvinicchitāni suttaso anubyañajanaso. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

16. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Āpattiṃ na jānāti anāpattiṃ na jānāti lahukaṃ āpattiṃ jānāti. Garukaṃ āpattiṃ jānāti. Ubhayāni kho panassa pātimokkhāti vitthārena svāgatāni honti suvibhattā ni na suppavattini suvinicchitāni suttaso anubyañjanaso. So imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

17. Aparehipi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Āpattiṃ na jānāti. Anāpattiṃ na jānāti. Lahukaṃ āpattiṃ na jānāti. Garukaṃ āpattiṃ na jānāti. Ūnadasavasso hoti. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

18. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Āpattiṃ jānāti. Anāpattiṃ jānāti. Lahukaṃ āpattiṃ jānāti. Garukaṃ āpattiṃ jānāti. Dasavasso vā imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo ti.

Upasampādetabbapañcakasoḷasavāraṃ niṭṭhitaṃ1-

1. " Soḷasavāro niṭṭhito" machasaṃ

[BJT Page 164] [\x 164/]

1. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. [PTS Page 066] [\q 66/] na asekhena sīlakkhandhena samannāgato hoti, na asekhena samādhikkhandhena samannāgato hoti, na asekhena paññākkhandhena samannāgeto hoti, na asekhena vimuttikkhandhena samannāgato hoti, na asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Ūnadasavasso hoti. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

2. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Asekhena sīlakkhandhena samannāgato hoti, na asekhena samādhikkhandhena samannāgato hoti, asekhena paññākkhandhena samannāgato hoti, asekhena vimuttikkhandhena samannāgato hoti, asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Dasavasso vā hoti atireka dasavasso vā. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

3. Aparehipi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Attanā na asekhena sīlakkhandhena samannāgato hoti, na paraṃ asekhe sīlakkhandhe samādapetā; attanā na asekhena samādhikkhandhena samannāgato hoti, na paraṃ asekhena samādhikkhandhe samādapetā; attanā na asekhena paññākkhandhena samannāgato hoti, na paraṃ asekhe paññākkhandhe samādapetā; attanā na asekhena vimuttikkhandhena samannāgato hoti, na paraṃ asekhena vimuttikkhandhena samannāgato hoti. Na paraṃ asekhe vimuttikkhandhe samādapetā; ūnadasavasso hoti. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

4. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Attanā asekhena sīlakkhandhena samannāgato hoti, paraṃ asekhe sīlakkhandhe samādapetā; attānā asekhena samādhikkhandhena samannāgato hoti, paraṃ asekhe samādhikkhandhe samādapetā; attanā asekhena paññākkhandhena samannāgato hoti, paraṃ asekhena paññākkhandhe samādapetā; attanā asekhena vimuttikkhandhena samannāgato hoti, paraṃ asekhena vimuttikkhandhena samannāgato hoti. Paraṃ asekhena vimuttiñāṇadassanakkhandhe samādapetā, attanā asekhena vimuttiñāṇadassanakkhandhena samādapetā, dasavasso vā hoti atireka dasavasso vā. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

[BJT Page 166] [\x 166/]

5. Aparehi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Assaddho hoti, ahiriko hoti, anottapī hoti, kusīno hoti, muṭṭhasti hoti. Ūnadasavasso hoti. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

6. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā na [PTS Page 067] [\q 67/] upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Saddho hoti, hirimā hoti, ottāpī hoti, āraddhaviriyo hoti, uppaṭṭhitasati hoti. Dasavasso vā hoti atireka dasavasso vā. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

7. Aparehipi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti. Appassuto hoti. Duppañño hoti. Ūnadasavasso hoti. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

8. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na adhisīle sīlavipanno hoti, na ajjhācāre ācāravipanno hoti, na atidiṭṭhiyā diṭṭhivipanno hoti, bahussuto hoti, paññevā hoti, dasavasso vā hoti atirekadasavasso vā. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

10. Aparehipi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na paṭibalo hoti, antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetūṃ vā anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā, uppannaṃ kukkuccaṃ dhammato vinodetuṃ vā vinodāpetuṃ vā, āpattiṃ na jānāti, āpattiyā vuṭṭhānaṃ na jānāti. Ūnadasavasso hoti. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

[BJT Page 168] [\x 168/]

10. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Paṭibalo hoti, antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetūṃ vā anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā, uppannaṃ kukkuccaṃ dhammato vinodetuṃ vā vinodāpetuṃ vā, āpattiṃ jānāti, āpattiyā vuṭṭhānaṃ jānāti. Dasavasso vā hoti atirekadasavasso vā. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.
11. [PTS Page 068] [\q 68/] aparehipi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na paṭibalo hoti, antevāsiṃ vā saddhivihāriṃ vā ābhisamācārikāya sikkhāya sikkhāpetuṃ, ādibrahmacariyikāya sikkhāya vinetuṃ, abhidhamme vinetuṃ, abhivinaye vinetuṃ, uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ ūnadasavasaso hoti. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

12. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Na nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Paṭibalo hoti, antevāsiṃ vā saddhivihāriṃ vā ābhisamācārikāya sikkhāya sikkhāpetuṃ, ādibrahmacariyikāya sikkhāya vinetuṃ, abhidhamme vinetuṃ, abhivinaye vinetuṃ, uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ, dasavasso vā hoti atirekadasavasaso vā. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

13. Aparehipi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Āpattiṃ na jānāti. Anāpattiṃ na jānāti. Lahukaṃ āpattiṃ jānāti. Garukaṃ āpattiṃ janāti. Ubhayāni kho panassa pātimokkhāni vitthāre na svāgatāni honti suvibhattāni na suppavattī ni suvinicchitāni suttaso anubyañjanaso. Ūnadasavasso hoti. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.
[BJT Page 170] [\x 170/]

14. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Āpattiṃ na jānāti. Anāpattiṃ na jānāti. Lahukaṃ āpattiṃ jānāti. Garukaṃ āpattiṃ jānāti. Ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni na suppavattī ni suvinicchitāni suttaso anubyañjanaso. Dasavasso vā hoti atirekadasavasso vā. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

Upasampādetabbajakkacuddasavāraṃ niṭṭhitaṃ

[BJT Page 172] [\x 172/]

[PTS Page 069 [\q 69/] 1.]
Tena kho pana samayena yo so aññatitthiyapubbo upajjhāyena sahadhammikaṃ vuccamāno upajjhāyassa vādaṃ āropetvā taṃyeva titthāyatanaṃ saṅkami. So puna paccāgantvā bhikkhū upasampadaṃ yāci. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Yo so bhikkhave, aññatitthiyapubbo upajjhāyena sahadhammikaṃ vuccamāne upajjhāyassa vādaṃ āropetvā taṃyeva titthāyatanaṃ saṅkanto, so āgato na upasampādetabbo".

2. Yo1- bhikkhave aññopi aññatitthīyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ ākaṅkhati upasampadaṃ. Tassa cattāro māse parivāso dātabbo. Evañca pana bhikkhave dātabbo: paṭhamaṃ kesamassuṃ ohārāpetvā kāsāyāni vatthāni acchādāpetvā ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā bhikkhūnaṃ pāde vandāpetvā ukkuṭikaṃ nisīdāpetvā añjalimpaggaṇhāpetvā evaṃ vadehī ti vattabbo:
"Buddhaṃ saraṇaṃ gacchāmi. Dhammaṃ saraṇaṃ gacchāmi. Saṅghaṃ saraṇaṃ gacchāmi. Dutiyampi buddhaṃ saraṇaṃ gacchāmi. Dutiyampi dhammaṃ saraṇaṃ gacchāmi. Dutiyampi saṅghaṃ saraṇaṃ gacchāmi. Tatiyampi buddhaṃ saraṇaṃ gacchāmi. Tatiyampi dhammaṃ saraṇaṃ gacchāmi. Tatiyampi saṅghaṃ saraṇaṃ gacchāmi"ti.
3. Tena bhikkhave aññatitthiyapubbena saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyo "ahaṃ bhante, itthannāmo aññatitthiyapubbo, imasmiṃ dhammavinaye ākaṅkhāmi upasampadaṃ. Sohambhante, saṅghaṃ cattāro māse parivāsaṃ yācāmī"ti dutiyampi yācitabbo. Tatiyampi yācitabbo.

4. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: suṇātu me bhante, saṅgho ayaṃ itthannāmo aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati upasampadaṃ. So saṅghaṃ cattāro māse parivāsaṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho itthannāmassa aññatitthiya pubbassa cattāro māse parivāsaṃ dadeyya. Esā ñatti.

5. Suṇātu me bhante, saṅgho. Ayaṃ itthannāmo aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati upasampadaṃ. So saṅghaṃ cattāro māse parivāsaṃ yācati. Saṅgho itthannāmassa aññatitthiyapubbassa cattāro māse parivāsaṃ deti. Yassāyasmato khamati itthannāmassa aññatitthiyapubbassa cattāro māse parivāsassa dānaṃ. So tuṇhassa. Yassa nakkhamati, so bhāseyya

6. "Dinno saṅghena itthannāmassa aññatitthiyapubbassa cattāro mase parivāso. [PTS Page 0] [\q /] khamati saṅghassa tasmā tuṇhi evametaṃ dhārayāmī"ti.

1. "Yo so bhikkhave" machasaṃ

[BJT Page 174] [\x 174/]

7. Evaṃ kho bhikkhave, aññatitthiyapubbo ārādhako hoti evaṃ anārādhako. Kathañca bhikkhave, aññatitthiyapubbo anārādhako hoti? Idha bhikkhave, aññatitthīyapubbo atikālena gāmaṃ pavisati. Atidivā paṭikkamati. Evampi bhikkhave, aññatitthiyapubbo anārādhako hoti.

8. Puna ca paraṃ bhikkhave, aññatitthiyapubbo vesiyagocaro 1vā hoti. Vidhavagocaro 2- vā hoti. Thullakumārikagocaro 3vā hoti. Paṇḍakagocaro vā hoti. Bhikkhunīgocaro vā hoti. Evampi bhikkhave, aññatitthiyapubbo anārādhako hotī.

9. Puna ca paraṃ bhikkhave, aññatitthiyapubbo yāni tāti sabrahmacārīnaṃ uccāvacāni kiṅkaraṇiyāni tattha na dakkho hoti na analaso. Na tatrūpāyāya vīmaṃsāya samannāgato. Na alaṃ kātuṃ, na alaṃ saṃvidhātuṃ. Evampi bhikkhave, aññatitthiyapubbo anārādhako hotī.

10. Puna ca paraṃ bhikkhave, aññatitthiyapubbo na tibbacchando hoti uddeso, paripucchāya, adhisīle, adhicitte, adhipaññāya. Evampi bhikkhave, aññatitthiyapubbo anārādhako hotī.

11. Puna ca paraṃ bhikkhave, aññatitthiyapubbo yassa titthāyatanā saṅkanto hoti, tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa ādāyassa avaṇṇe bhaññamāne kupito hoti anattamano anabhiraddho. Buddhassa vā dhammassa vā saṅghassa vā avaṇṇe bhaññamāne attamano hoti udaggo abhiraddho. Yassa vā pana titthāyatanā saṅkanto hoti, tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa ādāyassa vaṇṇe bhaññamāne attamano hoti udaggo abhiraddho buddhassa vā dhammassa vā saṅghassa vā vaṇṇe bhaññamāne kupito hoti anattamano anabhiraddho. Idaṃ bhikkhave saṅghātanikaṃ aññatitthiyapubbassa anārādhaniyasmiṃ. Evaṃ bhikkhave, aññatitthiyapubbo anārādhako hotī. Evaṃ anārādhako kho bhikkhave, aññatitthiyapubbo āgato na upasampādetabbo.

12. Kathañca bhikkhave, aññatitthiyapubbo ārādhako hoti? Idha bhikkhave, aññatitthīyapubbo nātikālena gāmaṃ pavisati. Nātidivā paṭikkamati. Evampi bhikkhave, aññatitthiyapubbo ārādhako hoti.

1. "Vesiyāgocaro" machasaṃ 2. "Vidhavā gocaro" machasaṃ
3. " Thullakumārikāgocaro" ja. Pu; machasaṃ

[BJT Page 176] [\x 176/]

13. Puna ca paraṃ bhikkhave, aññatitthiyapubbo vesiyagocaro vā hoti. Na vidhavagocaro hoti. Na thullakumārikagocaro hoti. Na paṇḍakagocaro hoti. Na bhikkhunīgocaro hoti. Evampi bhikkhave, aññatitthiyapubbo [PTS Page 071] [\q 71/] ārādhako hotī.
14. Puna ca paraṃ bhikkhave, aññatitthiyapubbo yāni tāti sabrahmacārīnaṃ uccāvacāni kiṅkaraṇiyāni, tattha dakkho hoti analaso. Tatrūpāyāya vīmaṃsāya samannāgato. Alaṃ kātuṃ, alaṃ saṃvidhātuṃ. Evampi bhikkhave, aññatitthiyapubbo ārādhako hotī.
15. Puna ca paraṃ bhikkhave, aññatitthiyapubbo tibbacchando hoti uddeso,
Paripucchāya, adhisīle, adhicitte, adhipaññāya. Evampi bhikkhave, aññatitthiyapubbo ārādhako hotī.

16. Puna ca paraṃ bhikkhave, aññatitthiyapubbo yassa titthāyatanā saṅkanto hoti, tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa ādāyassa avaṇṇe bhaññamāne attamano hoti udaggo abhiraddho. Buddhassa vā dhammassa vā saṅghassa vā avaṇṇe bhaññamāne kupito hoti anattamano anabhiraddho. Yassa vā pana titthāyatanā saṅkanto hoti, tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa ādāyassa vaṇṇe bhaññamāne kupiko hoti anattamano anabhiraddho. Buddhassa vā dhammassa vā saṅghassa vā vaṇṇe bhaññamāne attamano hoti udaggo abhiraddho. Idaṃ bhikkhave, saṅghātanikaṃ aññatitthiyapubbassa ārādhani yasmiṃ. Evaṃ kho bhikkhave, aññatitthiyapubbo ārādhako hotī. Evaṃ ārādhako kho bhikkhave, aññatitthiyapubbo āgato na upasampādetabbo.

17. Sace bhikkhave, aññatitthiyapubbo nagago āgacchati upajjhāyamūlakaṃ cīvaraṃ pariyesitabbaṃ. Sace acchinnakeso āgacchati saṅgho apaloketabbo bhaṇḍukammāya. Ye te bhikkhave, aggikā jaṭilakā te āgatā upasampādetabbā. Na tesaṃ parivāso dātabbo. Taṃ kissa hetu. Kammavādino ete bhikkhave, kiriyavādino. Sace bhikkhave jātiyā sākiyo, aññatittiyapubbo āgacchati, so āgato upasampādetabbo. Na tassa parivāso dātabbo. Imāhaṃ bhikkhave ñātīnaṃ āveṇikaṃ parihāraṃ dammī'ti.

Aññatitthiyapubbakathā niṭṭhitā.

Sattamabhāṇavāraṃ.

[BJT Page 178] [\x 178/]

1. Tena kho pana samayena magadhesu pañca ābādhā ussannā honti: kuṭṭhaṃ, gaṇḍo, kilāso, soso, apamāro, manussā pañcahi ābādhehi phuṭṭhā jivakaṃ komārabhaccaṃ upasaṅkamitvā evaṃ vadanti: "sādhu no ācariya tikicchāhī"ti. "Ahamayyā 2- bahukicco bahukaraṇiyo. Rājā ca me māgadho [PTS Page 072] [\q 72/] seniyo bimbisāro upaṭṭhātabbo, itthāgāraṃ ca, buddhapamukho ca saṅgho. 3- Nāhaṃ sakkomi tikicchituṃ"nti. "Sabbaṃ sāpateyyaṃ ca te ācariya hotu. Mayaṃ ca te dāsā. Sādhu no ācariya tikicchāhī"ti. "Ahamayyā bahukicco bahukaraṇīyo. Rājā ca me māgadho seniyo bimbisāro upaṭṭhātabbo, itthāgārañca, buddhapamukho ca saṅgho. Nāhaṃ sakkomi tikicchituṃ"nti.

2. Atha kho tesaṃ manussānaṃ etadahosi: "ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā, subhojanāni bhuñjitvā nivātesu sayanesu sayanti. Yannūna mayaṃ samaṇesu sakyaputtiyesu pabbajeyyāma. Tattha bhikkhu ceva upaṭṭhahissanti. Jivako ca komāra bhacco tikicchissatī"ti.

3. Atha kho te manussā bhikkhu upasaṅkamitvā pabbajjaṃ yāciṃsu. Te bhikkhu pabbājesuṃ. Upasampādesuṃ. Te bhikkhu ceva upaṭṭhahiṃsu. Jivako ca komārabhacco tikicchi.

4. Tena kho pana samayena bhikkhu bahū gilane bhikkhu upaṭṭhahantā yācanabahulā viññattibahulā viharanti. "Gilānabhattaṃ detha. Gilānupaṭṭhākabhattaṃ detha. Gilānabhesajjaṃ dethā"ti. Jīvakopi komārabhacco bahū gilāne bhikkhu tikicchanto aññataraṃ rājakiccaṃ parihāpesi.

5. Aññataro pi puriso pañcahi ābādhehi puṭṭho jivakaṃ komārabhaccaṃ upasaṅkamitvā etadavoca: "sādhu maṃ ācariya tikicchāhī"ti. "Ahaṅkhavayyo bahukicco bahukaraṇīyo. Rājā ca me māgadho seniyo bimbisāro upaṭṭhātabbo, itthāgāraṃ ca, buddhapamukho ca saṅgho. Nāhaṃ sakkomi tikicchitu"nti. "Sabbaṃ sāpateyyaṃ ca te ācariya hotu. Ahaṃ ca te dāso. Sādhu maṃ ācariya tikicchāhī"ti. "Ahaṅkhavayyo bahukicco bahukaraṇīyo. Rājā ca me māgadho seniyo bimbisāro upaṭṭhātabbo. Itthāgāraṃ ca, buddhapamukho ca saṅgho. Nāhaṃ sakkomi tikicchitu"nti.

1. "Vadenti" a vi. To vi.
2. "Ahaṃkhavayyo" a vi to vi. Ja pu "ahamayyo" machasaṃ
3. "Bhikkhusaṅgho" a vi to vi machasaṃ [PTS]

[BJT Page 180] [\x 180/]

6. Atha kho tassa purisassa etadahosi: "ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā, subhojanāni bhuñjitvā nivātesu sayanesu sayanti. Yannūnāhaṃ samaṇesu sakyaputtiyesu pabbajeyyaṃ, ttatha bhikkhūceva upaṭṭhahissanti. Jivako ca komārabhacco tikicchissa ti. Sohaṃ 1- arogo vibbhamissāmī"ti.

7. Atha kho so puriso bhikkhū upasaṅkamitvā pabbajjaṃ yāci. Taṃ bhikkhū pabbājesuṃ. Upasampādesuṃ. Taṃ bhikkhuceva upaṭṭhahiṃsu. Jivako ca komārabhacco tikicchi. So arogo vibbhami.

8. Addasā kho [PTS Page 073] [\q 73/] jivako komārabhacco taṃ purisaṃ vibbhantaṃ disvāna taṃ purisaṃ etadavoca: "nanu tvaṃ ayya bhikkhusu pabbajito ahosi?"Ti. "Evaṃ ācariyā"ti. "Kissa pana tvaṃ ayyo evarūpaṃ akāsī?"Ti.

9. Atha kho so puriso jīvakassa komārabhaccassa etamatthaṃ ārocesi. Jivako komārabhacco ujjhāyati khīyati vipāceti: "kathaṃ hi nāma bhadantā pañcahi ābādhehi phuṭṭhaṃ pabbājessantī"ti.

10. Atha kho jivako komārabhacco yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jivako komārabhacco bhagavantaṃ etadavoca: " sādhu bhante, ayyā pañcahi ābādhehi phuṭṭhā na pabbājeyyu "nti.

11. Atha kho bhagavā jivakaṃ komārabhaccaṃ dhammiyā kathāya sandessesi. Samādapesi. Samuttejesi. Sampahaṃsesi. Atha kho jivako komārabhacco bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

12. Atha kho bhagavā etasmiṃ nidāne pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave pañcahi ābādhehi phuṭṭho pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

1. "Somahī" machasaṃ

[BJT Page 182] [\x 182/]

13. Tena kho pana samayena rañño māgadhassa seniyassa bimbisārassa paccanto kupito hoti. Atha kho rājā māgadho seniyo bimbisāro senānāyake mahāmatte āṇāpesī: "gacchatha bhaṇe, 1- paccantaṃ uccinathā"ti. "Evaṃ devā"ti kho senānāyakā mahāmattā rañño māgadhassa seniyassa bimbisārassa paccassosuṃ.
14. Atha kho abhiññātānaṃ abhiññātānaṃ yodhānaṃ etadahosi: "mayaṃ kho yuddhābhinandino gacchantā pāpañca karoma. 2- Bahuñca apuññaṃ pasavāmi. Kena nu kho mayaṃ upāyena pāpā ca virameyyāma kalyāṇañca kareyyāmā"ti.

15. Atha kho tesaṃ yodhānaṃ etadahosi: "ime kho samaṇā sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino silavanto kalyaṇadhammā. Sace kho mayaṃ samaṇesu sakyaputtiyesu pabbajeyyāma. Evaṃ mayaṃ pāpā ca virameyyāma kalyāṇañca kareyyāmā"ti.

16. Atha kho te yodhā bhikkhū upasaṅkamitvā pabbajjaṃ yāciṃsu. Te bhikkhū pabbājesuṃ, upasampādesuṃ. Senānāyakā mahāmattā rājabhaṭe pucchiṃsu. "Kinnu [PTS Page 074] [\q 74/] kho bhaṇe itthannāmo ca itthannāmo ca yodhā na dissantī"ti. "Itthānnāmo ca itthannāmo ca sāmi, yodhā bhikkhūsu pabbajitā"ti. Senānāyakā mahāmattā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā rājabhaṭaṃ pabbajessantī"ti. Senānāyakā mahāmattā rañño māgadhassa seniyassa bimbisārassa etamatthaṃ ārocesuṃ.

17. Atha kho rājā māgadho seniyo bimbisāro vohārike 3- mahāmatte pucchi. "Yo bhaṇe, rājabhaṭaṃ pabbājeti, kiṃ so pasavatī?"Ti. Upajjhāyassa deva, sisaṃ chettabbaṃ 4- anusāsakassa 5- jivhā uddharitabbā. Gaṇassa upaḍḍhaphāsukā bhañjitabbā"ti.

18. Atha kho rājā māgadho seniyo bimbisāro yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro bhagavantaṃ etadavoca: "santi bhante, rājāno assaddhā appasantā, te appamattakenapi 6- bhikkhu viheṭheyyuṃ. Sādhu bhante, ayyā rājabhaṭaṃ na pabbājeyyu"nti.

1. "Bhaddantā" [PTS 2. "] Pāpakaṃ kammaṃ" a vi. To vi. Ma nu pa ja pu.
3. "Cohārake" a vi. To vi. Ja pu ma nu pa.
4. "Chedetabbaṃ" ja pu. [PTS] to vi. Ma nu pa. "Chetabbaṃ" machasaṃ
5. "Anussāvakassa" machasaṃ [PTS 6.] "Appamattakepi" to vi ma nu pa

[BJT Page 184] [\x 184/]

19. Atha kho bhagavā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā kathāya sandessesi. Samādapesi.
Samuttejesi sampahaṃsesi. Atha kho rājā māgadho seniyā bimbisāro bhagavato dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

20. Atha kho bhagavā etasmiṃ nidāne pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave rājabhaṭo pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

21. Tena kho pana samayena coro aṅgulimālo bhikkhūsu pabbajito hoti. Manussā passitvā ubbijjantipi. Uttasantipi. Palāyantipi. Aññenapi gacchanti. Aññenapi mukhaṃ karonti. Dvārampi thakenti. Manussā ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma samaṇā sakyaputtiyā dhajabandhaṃ coraṃ pabbājessanitī"ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ " na bhikkhave dhajabandho coro pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

22. Tena kho pana samayena raññā māgadhena seniyena [PTS Page 075] [\q 75/] bimbisārena anuññātaṃ hoti: "ye samaṇesu sakyaputtiyesu pabbajanti. Na te labbhā kiñcikātuṃ. Svākkhāto dhammo carantu brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti.

23. Tena kho pana samayena aññataro puriso corikaṃ katvā kārāya baddho hoti. So kāraṃ bhinditvā palāyitvā bhikkhūsu pabbajito hoti. Manussā passitvā evamāhaṃsu. "Ayaṃ so kārabhedako coro. Handa naṃ nemā"ti. Ekacce evamāhaṃsu. "Māyyā evaṃ avacuttha. Anuññātaṃ raññā māgadhena seniyena bimbisārena ye samaṇesu sakyaputiyesu pabbajanti na te labbhā kiñci kātuṃ. Svākkhāto dhammo. Carantu brahmaricayaṃ sammā dukkhassa antakiriyāyā"ti.

24. Manussā ujjhāyanti khīyanti vipācenti: "abhayūvarā ime samaṇā sakyaputtiyā. Nayime labbhā kiñci kātuṃ. Kathaṃ hi nāma 1kārabhedakaṃ coraṃ pabbājessanti"ti. Bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave, kārabhedako coro pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

1. "Kathaṃhi nāma samaṇā sakyaputtiyā" machasaṃ

[BJT Page 186] [\x 186/]

25. Tena kho pana samayena aññataro puriso corikaṃ katvā palāyitvā bhikkhūsu pabbajito hoti. So ca rañño antepure 2- likhito hoti. "Yattha passitabbo 3- ttatha hantabbo"ti. Manussā evamāhaṃsu: " ayaṃ so likhitako coro. Handa naṃ hanāmā"ti. Ekacce evamāhaṃsu: "māyyā evaṃ avacuttha. Anuññātaṃ raññā māgadhena seniyena bimbisārena ye samaṇesu sakyaputtiyesu pabbajanti na te labbhā kiñci kātuṃ. Svākkhāto dhammo. Carantu brahmaricayaṃ sammā dukkhassa antakiriyāyā"ti.

26. Manussā ujjhāyanti khīyanti vipācenti: "abhayūvarā ime samaṇā sakyaputtiyā. Nayime labbhā kiñci kātuṃ. Kathaṃ hi nāma likhitakaṃ coraṃ pabbājessanti"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, likhitako coro pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

27. Tena kho pana samayena aññataro puriso kasāhato katadaṇḍakammo bhikkhūsu pabbajito hoti. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā kasāhataṃ katadaṇḍakammaṃ pabbajessantī"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, kasāhato katadaṇḍakammā pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

28. [PTS Page 076] [\q 76/] tena kho pana samayena aññataro puriso lakkhaṇāhato katadaṇḍakammo bhikkhūsu pabbajito hoti. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā lakkhaṇāhataṃ katadaṇḍakammaṃ pabbajessantī"ti. Bhagavato etamatthaṃ ārocesuṃ "na bhikkhave, lakkhaṇāhato katadaṇḍakammā pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

29. Tena kho pana samayena aññataro puriso iṇāyiko 4palāyitvā bhikkhūsu pabbajito hoti. Dhaniyā passitvā evamāhaṃsu: "ayaṃ so amhākaṃ iṇāyiko handanaṃ nemā ti. Ekacco evamāhaṃsu "māyyā evaṃ avacuttha. Anuññātaṃ raññā māgadhena seniyena bimbisārena ye samaṇesu sakyaputtiyesu pabbajanti na te labbhā kiñci kātuṃ. Svākkhāto dhammo. Carantu brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti.

1. "Aññataropi" a ci. Ja. Pu
2 "So ca antepure" sī mu. 3. "Yattha passati" machasaṃ
4. "Aññataro iṇāyiko" a vi to vi japu ma nu pa [PTS]

[BJT Page 188] [\x 188/]

30. Manussā ujjhāyanti khīyanti vipācenti: "abhayūvarā ime samaṇā sakyaputtiyā. Nayime labbhā kiñci kātuṃ. Kathaṃ hi nāma iṇāyikaṃ pabbājessanti"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, iṇāyiko coro pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

31. Tena kho pana samayena aññataro dāso palāyitvā bhikkhūsu pabbajito hoti. Ayirakā 1- passitvā evamāhaṃsu "ayaṃ so amhākaṃ dāso. Handa naṃ nemā"ti. Ekacce evamāhaṃsu: mayyā evaṃ avacuttha. Anuññātaṃ raññā māgadhena seniyena bimbisārena ye samaṇesu sakyaputtiyesu pabbajanti na te labbhā kiñci kātuṃ. Svākkhāto dhammo carantu brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti.

32. Manussā ujjhāyanti khīyanti vipācenti: "abhayūvarā ime samaṇā sakyaputtiyā. Nayime labbhā kiñcikātuṃ. Kathaṃ hi nāma dāsaṃ pabbājessanti"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, dāso pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

33. Tena kho pana samayena aññataro kammārabhaṇḍu mātupituhi saddhiṃ bhaṇḍitvā ārāmaṃ gantvā bhikkhūsu pabbajito hoti. Atha kho tassa kammārabhaṇḍussa mātāpitaro taṃ kammārabhaṇḍuṃ vicinantā ārāmaṃ gantvā bhikkhū pucchiṃsu: "api bhante, evarūpaṃ dārakaṃ passeyyāthā"ti. Bhīkakhū ajānaṃyeva āhaṃsu: "na jānāmā"ti apassaṃyeva āhaṃsu "na passāmā"ti.

34. Atha kho tassa kammārabhaṇḍussa mātāpitaro taṃ kammārabhaṇḍuṃ vicinantā [PTS Page 077] [\q 77/] bhikkhūsu pabbajito disvā ujjhāyanti khīyanti vipācenti: "alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino. Jānaṃyeva āhaṃsu na jānāmāti. Passaṃyeva āhaṃsu na passāmāti. Ayaṃ dārako bhikkhūsu pabbajito"ti

35. Assosuṃ kho bhikkhū tassa kammārabhaṇḍussa mātāpitunnaṃ 2ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ "anujānāmi bhikkhave saṅghaṃ apaloketuṃ bhaṇḍukammāyā"ti.

1. "Ayayakā" machasaṃ "ayyikā" [PTS] "ayirā" to vi ma nu pa
2. 'Mātāpitunaṃ" machasaṃ

[BJT Page 190] [\x 190/]

36. Tena kho pana samayena rājagahe sattarasavaggiyā dārakā sahāyakā honti. Upālidārako tesaṃ pāmokkho hoti. Atha kho upālissa mātāpitunnaṃ etadahosi: "kena nu kho upayena upāli amhākaṃ accayena sukhañca jiveyya na ca kilameyyā"ti.

37. Atha kho upālissa mātāpitunnaṃ etadahosi: "sace kho upāli lekhaṃ sikkheyya, evaṃ kho upāli amhākaṃ accayena sukhañca jiveyya na ca kilameyyā"ti.
38. Atha kho upālissa mātāpitunnaṃ etadahosi: "sace kho upāli lekhaṃ sikkhissati, aṃguliyo dukkhā bhavissanti. Sace kho upāli gaṇanaṃ sikkheyya, evaṃ kho upāli amhākaṃ accayena sukhañca jiveyya na ca kilameyyā"ti.

39. Atha kho upālissa mātāpitunnaṃ etadahosi: "sace kho upāli gaṇanaṃ sikkhissati, urassa dukkhā bhavissanti. Sace kho upāli rūpaṃ sikkheyya, evaṃ kho upāli amhākaṃ accayena sukhañca jiveyya na ca kilameyyā"ti.

40. Atha kho upālissa mātāpitunnaṃ etadahosi: "sace kho upāli rūpaṃ sikkhissati, akkhīni dukkhā bhavissanti. "Ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā, subhojanāti bhuñjitvā nivātesu sayanesu sayanti. Sace kho upāli samaṇesu sakyaputti yesu pabbajeyya evaṃ kho upāli amhākaṃ accayena sukhañca jiveyya na ca kilameyyā"ti.

41. Assosi kho upāli dārako mātāpitunnaṃ imaṃ kathāsallāpaṃ. Atha kho upāli dārako yena te dārakā tenupasaṅkami. Upasaṅkamitvā te dārake etadavoca: "etha mayaṃ ayyā samaṇesu sakyaputtiyesu

42. Atha kho te dārakā ekamekassa mātāpitare upasaṅkamitvā etadavocuṃ "anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā"ti. Atha kho tesaṃ dārakānaṃ [PTS Page 078] [\q 78/] mātāpitaro "sabbepi me dārakā samānacchandā kalyāṇadhippāyā"ti anujāniṃsu. Te bhikkhū upasaṅkamitvā pabbajjaṃ yāciṃsu. Te bhikkhū pabbājesuṃ. Upasampādesuṃ te rattiyā paccūsasamayaṃ paccuṭṭhāya rodanti, "yāguṃ detha bhattaṃ detha khādanīyaṃ dethā"ti.

43. Bhikkhū evamāhaṃsu "āgametha āvuso yāva 1- vibhāyati. Sace yāgu bhavissati. Pivissatha. Sace bhattaṃ bhavissati bhuñajissatha. Sace khādanīyaṃ bhavissati. Khādissatha. No ce bhavissati yāgu vā 2bhattaṃ vā khādanīyaṃ vā piṇḍāya caritvā bhūñjissathā"ti.

1. "Yācaranti" machasaṃ 2. "Yāguṃvā" machasaṃ a vi to vi

[BJT Page 192] [\x 192/]

44. Evampi kho te bhikkhū bhikkhūhi vuccamānā rodanteva "yāguṃ detha, bhattaṃ detha, khadanīyaṃ dethā"ti. Senāsanaṃ ūhadantipi ummīhantipi.

45. Assosi kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya dāraka saddaṃ sutavāna āyasmantaṃ ānandaṃ āmantesi: "kinnu kho so ānanda dārakasaddo?"Ti.

46. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. "Saccaṃ kira bhikkhave, bhikkhu jānaṃ ūnavisativassaṃ puggalaṃ upasmapādentī?"Ti. "Saccaṃ bhagavā" vigarahi buddho bhagavā: kathaṃ hi nāma te bhikkhave, moghapurisā jānaṃ ūnavīsativassaṃ puggalaṃ upasampādessanti, ūnavīsativasso bhikkhave, puggalo akkhamo hoti sītassa uṇhassa jighacchāya pipāsāya, ḍaṃsamakasavātātapasiriṃsapasamphassanaṃ, duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātiko hoti.
47. "Vīsativasso ca kho bhikkhave, 1- puggalo khamo hoti sītassa uṇhassa jighavacchāya pipāsāya, ḍaṃsamakavātātapasiriṃsapasamphassanaṃ, duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kolajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi: "na bhikkhave jānaṃ ūnavīsativasso puggalo upasampādetabbo. Yo upasampādeyya yathādhammo kāretabbo"ti.

48. Tena kho pana samayena aññataraṃ kulaṃ ahivātaka rogena kālakataṃ hoti. Tassa pitāputtakā sesā honti. Te bhikkhūsu pabbajitvā ekato piṇḍāya caranti. Atha kho so dārako pituno bhikkhāya dinnāya upadhāvitvā etadavoca. "Mayhampi tāta, dehi mayhampi tāta, dehī"ti. Manussā [PTS Page 079] [\q 79/] ujjhāyanti khīyanti vipācenti: "abrahmacārino ime samaṇā sakyaputtiyā ayaṃ 2dārako bhikkhūniyā jāto"ti.

49. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ "na bhikkhave ūna paṇṇarasavasso dārako pabbojetabbo. Yo pabbājeyya āpatti dukkaṭassa"ti.

1. "Visativasso ca bhikkhave" a vi pa pu ma nu pa to vi sa
2. "Visativasso kho bhikkhave" "ayampi " machasaṃ [PTS]

[BJT Page 194] [\x 194/]

50. Tena kho pana samayena āyasmato ānandassa upaṭṭhākakulaṃ saddhiṃ pasannaṃ ahivātakarogena kālakataṃ hoti. Dve ca dārakā sesā honti. Te porāṇakena āciṇṇakappena bhikkhū passitvā upadhāvanti. Bhikkhū apasādenti. Te bhikkhūhi apasādiyamānā rodanti.

51. Atha kho āyasmato ānandassa etadahosi: "bhagavatā paññattaṃ 'na ūnapaṇṇarasavasso dārako pabbājetabbo'ti. Ime ca dārakā ūnapaṇṇarasavassā. Kena nu kho upāyena ime dārakā na vinasseyyu"nti. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. "Ussahanti pana te ānanda, dārakā kāke uḍḍāpetu?"Nti 1- "ussahanti bhagavā"ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, ūnapaṇṇarasavassaṃ dārakaṃ kākuḍḍepakaṃ pabbājetuna"nti.

52. Tena kho pana samayena āyasmato upanandassa sakyaputtassa dve sāmaṇerā honti kaṇṭako ca mahāko ca. Te aññamaññaṃ dusesuṃ. Bhikkhu ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma sāmaṇerā evarūpaṃ anācāraṃ ācarissantī"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave ekena dve sāmaṇerā upaṭṭhāpetabbā. Yo upaṭṭhāpeyya, āpatti dukkaṭassā"ti.

53. Tena kho pana samayena bhagavā tattheva rājagahe vassaṃ vasi. Ttatha hemantaṃ. Tattha gimhaṃ. Manussā ujjhāyanti khīyanti vipācenti: "āhundarikā samaṇānaṃ sakyaputtiyānaṃ disā andhakārā na imesaṃ disā pakkhāyantī"ti.

54. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ arocesuṃ. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: "gacchānanda, avāpuraṇaṃ 2- ādāya [PTS Page 080] [\q 80/] anupariveṇiyaṃ bhikkhūnaṃ ārocehi: "icchātāvuso bhagavā dakkhiṇāgiriṃ cārikaṃ pakkamituṃ. Yassāyasmato attho, so āgacchatu"ti. "Evambhante"ti kho āyasmā ānando bhagavato paṭissutvā 3- avāpuraṇaṃ ādāya anupariveṇīyaṃ bhikkhūnaṃ ārocesi. "Icchatāvuso bhagavā dakkhiṇāgiriṃ cārikaṃ pakkamituṃ. Yassāyasmato attho, so āgacchatu"ti. Bhikkhu evamāhaṃsu "bhagavatā āvuso ānanda, paññattaṃ 'dasavassāti nissāya vatthuṃ dasavassena nissayaṃ dātuṃ. Tattha ca no gantabbaṃ bhavissati. Nissayo ca gahetabbo bhavissati. Ittaro ca vaso bhavissati. Puna ca paccāgantabbaṃ bhavissati puna ca nissayo gahetabbo bhavissati. Sace amhākaṃ ācariyupajjhāyā gamissanti. Mayampi gamissāma. No ce amhākaṃ ācariyupajjhāyā gamissanti, mayampi na gamissama. Lahucittakatā no āvuso ānanda, paññāyissatī"ti.

1. "Uḍḍahetuṃ" to vi ma nu pa 2. "Apāpuraṇaṃ" [PTS]
3. "Paṭissuṇitvā" machasaṃ

[BJT Page 196] [\x 196/]

55. Atha kho bhagavā ogaṇena bhikkhusaṅghena dakkhiṇāgiriṃ cārikaṃ pakkāmi. Atha kho bhagavā dakkhiṇāgirismiṃ yathābhirattaṃ viharitvā punadeva rājagahaṃ paccāgañaji. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: "kinnu kho ānanda tathāgato ogaṇena bhikkhu saṅghena dakkhiṇāgiriṃ cārikaṃ pakkanto?"Ti. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmanatesi: "anujānāmi bhikkhave, byattena bhikkhunā paṭibalena pañca vassāni nissāya vatthuṃ abyattena yāvajīvaṃ"

56. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na anisittena vattabbaṃ. Na asekhena silakkhandhena samannāgato hoti, na asekhena samādhikkhandhena samannāgato hoti, na asekhena paññākkhandhena samannāgato hoti, na asekhena vimuttikkhandhena samannāgato hoti, na asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vattabbaṃ.
57. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthatabbaṃ. Asekhena sīlakkhandhena samannāgato hoti, asekhena samādhikkhandhena samannāgato hoti, asekhena paññākkhandhena samannāgato hoti, asekhena vimuttikkhandhena samannāgato hoti, asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ.

58. Aparehipi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Assadadho hoti, ahiriko hoti, anottāpi hoti, kusīno hoti, muṭṭhassati hoti, ime kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.

59 Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Saddho [PTS Page 081] [\q 81/] hoti. Hirimā hoti, ottāpi hoti, āraddhaviriyo hoti, uppaṭṭhitasati hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ.

60. Aparehipi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti, appassuto hoti, duppañño hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.

[BJT Page 198] [\x 198/]

61. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ: na adhisīle sīlavipanno hoti, na ajjhācāre ācāravipanno hoti, na atidiṭṭhiyā diṭṭhivipanno hoti, bahussuto hoti, pañño hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā aninassitena vatthabbaṃ.

62. Aparehi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti. Garukaṃ āpattiṃ janāti, ubhayāni kho panassa pātimokkhāni vittārena svāgatāni honti, suvibhattāni suppavattini suvinicchitāni suttaso anubyañjanaso, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ"

63. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. Āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti, suvibhattāni suppavattini suvinicchitāni suttaso anubyañjanaso, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ"

64. Aparehi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Āpattiṃ na jānāti, anāpattiṃ na jānāti, lahukaṃ āpattiṃ na jānāti. Garukaṃ āpattiṃ na janāti, ūnapañcavasso hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ"

65. "Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. Āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti. Garukaṃ āpattiṃ janāti, pañcavasso hoti atirekapañcavasso vā, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ"

[BJT Page 200] [\x 200/]

66. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā na anissitena vattabbaṃ. Na asekhena sīlakkhandhena samannāgato hoti, na asekhena samādhikkhandhena samannāgato hoti, na asekhena paññākkhandhena samannāgato hoti, na asekhena vimuttikkhandhena samannāgato hoti, na asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Ūnadasavasso hoti imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na anissitena vattabbaṃ.

67. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vattabbaṃ. Asekhena sīlakkhandhena samannāgeto hoti, asekhena samādhikkhandhena samannāgeto hoti, asekhena paññākkhandhena samannāgatato hoti, asekhena vimuttikkhandhena samannāgato hoti, asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Pañcavasso vā hoti atirekapañcavasso vā, imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā anissitena vattabbaṃ.

68. Aparehipi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na anissitena vatthatabbaṃ. Assaddho hoti, ahiriko hoti, anottapi hoti, kusīno hoti, muṭṭhasti hoti ūnadasavasso hoti. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.

69. "Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. Saddho hoti, hirimā hoti, ottāpi hoti, āraddhaviriyo hoti, uppaṭṭhitasati hoti. Pañcavasso vā hoti atireka pañcavasso vā, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ.

70. Aparehipi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhipanno hoti. Appassuto hoti. Duppañño hoti. Ūnapañcavasso hoti. Imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.

71 Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Na adhisīle sīlavipanno hoti, na ajjhācāre ācāravipanno hoti, na atidiṭṭhiyā diṭṭhivipanno hoti, bahussuto hoti, paññavā hoti, pañcavasso vā hoti atirekapañcavasso vā. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ.
[BJT Page 202] [\x 202/]

72. "Aparehi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ: āpattiṃ na jānāti, anāpattiṃ na jānāti, lahukaṃ āpattiṃ na jānāti, garukaṃ āpattiṃ na jānāti, ubhayāni kho panassa pātimokkhāti vitthārena na svāgatāni honti, na suvibhattāni na suppavattīni na suvinicchitāni suttaso anubyañjanaso, ūnapañcavasso hoti, imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ"

73. "Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ: āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, ubhayāni kho panassa pātimokkhāti vitthārena svāgatāni honti, suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso, pañca vasso vā hoti, atirekapañcavasso vā, imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā anissitena vatthabbanti".
Abhayūvarabhāṇavāraṃ niṭṭhitaṃ - aṭṭhamaṃ

[BJT Page 204] [\x 204/]
[PTS Page 082] [\q 82/]

1. Atha kho bhagavā rājagahe yathābhirattaṃ viharitvā yena kapilavatthu tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena kapilavatthu tadavasari.

2. Tatrasudaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacivaramādāya yena suddhodanassa sakkassa nivesanaṃ, tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi.

3. Atha kho rāhulamātā dvī rāhulakumāraṃ 1- etadavoca: "eso te rāhula, pitā. Gacchassu 2- dāyajjaṃ yācāhī"ti. Atha kho rāhulo kumāro yena bhagavā, tenupasaṅkami. Upasaṅkamitvā bhagavato purato aṭṭhāsi: "sukhā te samaṇa chāyā"ti.
4. Atha kho bhagavā uṭṭhāyāsanā pakkāmi. Atha kho rāhulo kumāro bhagavantaṃ piṭṭhito piṭṭhito anubandhi: "dāyajjaṃ me samaṇa dehi. Dāyajjaṃ me samaṇa dehī"ti. Atha kho bhagavā āyasmantaṃ sāriputtaṃ āmantesi: "tena hi tvaṃ sāriputta, rāhulakumāraṃ pabbājehī"ti. "Kathāhambhante, rāhulakumāraṃ pabbājemī?"Ti.

5. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, tīhi saraṇa gamanehi sāmaṇerapabbajjaṃ. Evañca pana bhikkhave, pabbājetabbo: paṭhamaṃ kesamassuṃ ohārāpetvā kāsāyāni vatthāni acchādāpetvā ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā bhikkhūnaṃ pāde vandāpetvā ukkuṭikaṃ nisidāpetvā añajalimpaggaṇhāpetvā 'evaṃ vadehi'ti vattabbo: 'buddhaṃ saraṇaṃ gacchāmi. Dhammaṃ saraṇaṃ gacchāmi. Saṅghaṃ saraṇaṃ gacchāmi. Dutiyampi budadhaṃ saraṇaṃ gacchāmi. Dutiyampi dhammaṃ saraṇaṃ gacchāmi. Dutiyampi ghaṅghaṃ saraṇaṃ gacchāmi. Tatiyampi budadhaṃ saraṇaṃ gacchāmi. Tatiyampi dhammaṃ saraṇaṃ gacchāmi. Tatiyampi ghaṅghaṃ saraṇaṃ gacchāmī'ti. Anujānāmi bhikkhave, imehi tīhi saraṇagamanehi sāmaṇerapabbajja"nti.

6. Atha kho āyasmā sāriputtaṃ rāhulaṃ kumāraṃ pabbājesi. Atha kho suddhodano sakko yena bhagavā, tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nīsidi. Ekamantaṃ nisinno kho suddhodano sakko bhagavantaṃ etadavoca: "ekāhaṃ bhante, bhagavantaṃ varaṃ yācāmi"ti. "Atikkantavarā kho gotama, tathāgatā"ti. "Yañca bhante, kappati yañca anavajja"nti. "Vadehi gotamā"ti. "Bhagavati me bhante, pabbajite anappakaṃ dukkhaṃ ahosi. Tathānande adhimattaṃ rāhule. Puttapemaṃ [PTS Page 083] [\q 83/] bhante, chaviṃ chindati. Chaviṃ chetvā cammaṃ chindati. Cammaṃ chetvā maṃsaṃ chindati. Maṃsaṃ chetvā nāhāruṃ chindati. Nahāruṃ chetvā aṭṭhiṃ chindati. Aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭhati. Sādhu bhante, ayyā ananuññātaṃ mātāpituhi puttaṃ na pabbājeyyu"nti.

1. "Rāhulaṃ kumāraṃ" machasaṃ 2. "Gacchassa" ma nu pa sī mu

[BJT Page 206] [\x 206/]

7. Atha kho bhagavā suddhodanaṃ sakkaṃ dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṃsesi. Atha kho suddhodano sakko bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

8. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave ananuññāto mātāpituhi putto pabbājetabbo. Yo pabbājeyya, āpatti dukkaṭassa"ti.

Rāhulavatthukathā niṭṭhitā.

[BJT Page 208] [\x 208/]

1. Atha kho bhagavā kapilavatthusmiṃ yathābhirattaṃ viharitvā yena sāvatthi, tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthī, tadavasari tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmato sāriputtassa upaṭṭhākkulaṃ āyasmato sāriputtassa santike dārakaṃ pāhesi: "imaṃ dārakaṃ thero pabbājetu"ti.

2. Atha kho āyasmato sāriputassa etadahosi: "bhagavatā paññattaṃ 'na ekena dve sāmaṇerā upaṭṭhāpetabbā'ti. Ayañca me rāhulo sāmaṇero. Kathannu kho mayā paṭipajjitabba"nti. Bhagavato etamatthaṃ ārocesi. "Anujānāmi bhikkhave, byattena bhikkhunā paṭibalena ekena dve sāmaṇere upaṭṭhāpetuṃ yāvatake vā pana ussahati ovadituṃ anusāsituṃ, tāvatake upaṭṭhāpetu"nti.

3. Atha kho sāmaṇerānaṃ etadahosi: "kati nu kho amhākaṃ sikkhāpadāni? Kattha ca amhehi sikkhitabba?"Nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, sāmaṇerānaṃ dasa sikkhāpadāni. Tesu ca sāmaṇerehi sikkhituṃ. Pāṇātipātā veramaṇi, adinnādānā veramaṇi, abrahmacariyā veramaṇi, musāvādā veramaṇī, surāmerayamajjapamādaṭṭhānā veramaṇi, vikālabhonā veramaṇī, naccagītavāditavisukadassanā veramaṇī, mālāgandhavilepanadhāraṇamaṇḍanavibhusaṇaṭṭhānā [PTS Page 085] [\q 85/] veramaṇi, uccāsayanamahāsayanā veramaṇī, jātarūparajatapaṭiggahaṇā veramaṇi. Anujānāmi bhikkhave, sāmaṇerānaṃ imāni dasa sikkhāpadāni. Imesu ca sāmaṇerehi sikakhitu"nti.

4. Tena kho pana samayena sāmaṇerā bhikkhūsu agāravā appatissā asabhāgavuttikā viharanti. Bhikkhu ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma sāmaṇerā bhikkhūsu agāravā appatissā asabhāgavuttikā viharissanti"ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, pañcahaṅgehi samannāgatassa sāmaṇerassa daṇḍakammaṃ kātuṃ: bhikkhūnaṃ alābhāya parisakkati, bhikkhūnaṃ anatthāya parisakkati, bhikkhūnaṃ avāsāya parisakkati, bhikkhūnaṃ akkosati, paribhāsati, bhikkhū bhikkhūhi bhedeti, anujānāmi bhikkhave, imehi pañcahaṅgehi samannāgatassa sāmaṇerassa daṇḍakammaṃ kātu"nti.

5. Atha kho bhikkhūnaṃ etadahosi: "kinnu kho daṇḍakammaṃ kātabba"nti. Bhagavato etamatthaṃ ārocesuṃ "anujānāmi bhikkhave, āvaraṇaṃ kātu"nti.

[BJT Page 210] [\x 210/]

6. Tena kho pana samayena bhikkhū sāmaṇerānaṃ sabbaṃ saṅghārāmaṃ āvaraṇaṃ karonti. Sāmaṇerā ārāmaṃ pavisituṃ alabhamānā pakkamantipi vibbhamantipi titthiyesupi saṅkamanti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave sabbo saṅghārāmo āvaraṇaṃ kātabbo. Yo kareyya, āpatti dukkaṭassa. Anujānāmi bhikkhave yattha vā vasati, yattha vā paṭikkamati, tattha āvaraṇaṃ kātu"nti.

7. Tena kho pana samayena bhikkhū sāmaṇerānaṃ mukhadvārikaṃ āhāraṃ āvaraṇaṃ karonti. Manussā yāgupānampi saṅghabhattampi karontā sāmaṇere evaṃ vadenti: "etha bhante, yāguṃ pivatha. Etha bhante, bhattaṃ bhuñjathā"ti. Sāmaṇerā evaṃ vadenti: "nāvuso, labbhā. Bhikkhūhi āvaraṇaṃ kata"nti. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhadantā sāmaṇerānaṃ mukhadvārikaṃ āhāraṃ āvaraṇaṃ karissantī"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, mukhadvāriko āhāro āvaraṇaṃ kātabbo. Yo kareyya, āpatti dukkaṭassa"ti.

Daṇḍakammavatthu niṭṭhitaṃ.

[BJT Page 212] [\x 212/]

1. Tena kho pana samayena chabbaggiyā bhikkhū upajjhāye [PTS Page 085] [\q 85/] anāpucchā sāmaṇerānaṃ āvaraṇaṃ karonti. Upajjhāyā gavesanti: "kathaṃ nu kho amhākaṃ sāmaṇerā na dissanti?"Ti. Bhikkhū evamāhaṃsu: "chabbaggiyehi āvuso, bhikkhūhi āvaraṇaṃ kata"nti. Upajjhāyā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhū amhe anāpucchā amhākaṃ sāmaṇerānaṃ āvaraṇaṃ karissantī?"Ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave upajjhāye anāpucchā āvaraṇaṃ kātabbaṃ. Yo kareyya, āpatti dukkaṭassā"ti.

2. Tena kho pana samayena chabbaggiyā bhikkhū therānaṃ bhikkhūnaṃ sāmaṇere apalāḷenti. Therā sāmaṃ dantakaṭṭhampi mukhodakampi gaṇhantā kilamanti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, aññassa parisā apalāḷetabbā. Yo apalāḷeyya, āpatti dukkaṭassā"ti.

3. Tena kho pana samayena āyasmato upanandassa sakyaputtassa kaṇṭako nāma sāmaṇero kaṇṭakiṃ nāma bhikkhuṇīṃ dusesi. Bhikkhū ujjhāyanti khīyanti vipācenti: " kathaṃ hi nāma sāmaṇerā evarūpaṃ anācāraṃ ācarissantī"ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, dasahaṅgehi samannāgataṃ sāmaṇeraṃ nāsetuṃ: pāṇātipāti hoti, buddhassa avaṇṇaṃ bhāsati, dhaomassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati, micchādiṭṭhiko hoti, bhikkhunidusako hoti, anujānāmi bhikkhave, imehi dasahaṅgehi samannāgataṃ sāmaṇeraṃ nāsetu"nti.

4. Tena kho pana samayena aññataro paṇḍako bhikkhūsu pabbajito hoti. So dahare bhikkhū upasaṅkamitvā evaṃ vadeti: "etha, maṃ āyasmanto dusethā"ti. Bhikkhū apasādenti: "nassa paṇḍaka vinassa paṇḍaka. Ko tayā attho?"Ti. So bhikkhūhi apasādito mahante mahante munigalle 1- sāmaṇere upasaṅkamitvā evaṃ vadeti: "etha maṃ āyasmanto 2dusethā"ti. Sāmaṇerā apasādenti: "nassa paṇḍaka vinassa paṇḍaka ko tayā attho?"Ti.

5. So sāmaṇerehi apasādito hatthibhaṇḍe assabhaṇḍe upasaṅkamitvā evaṃ vadeti "etha maṃ [PTS Page 086] [\q 86/] āvuso dusethā"ti. Hatthibhaṇḍā assabhaṇḍā dusesuṃ. Te ujjhāyanti khīyanti vipācenti: "paṇḍakā ime samaṇā sakyaputtiyā ye'pi imesaṃ na paṇḍakā, te'pi paṇḍake dusenti. Evaṃ ime sabbeva abrahmacārinoti. "

6. Assosuṃ kho bhikkhū tesaṃ hatthībhaṇḍānaṃ assabhaṇaḍānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ atha kho te bhikkhū bhagavato etamatthaṃ ārocasuṃ. "Paṇḍako bhikkhave, unupasampanno na upasampādetabbo. Upasampanno nāsetabbo"ti.

1. "Moligalle" machasaṃ [PTS] a vi ja pu 2. "Etha maṃ āvuso machasaṃ [PTS]
[BJT Page 214] [\x 214/]

7. Tena kho pana samayena aññataro purāṇakulaputto khīṇakolañño sukhumālo hoti. Atha kho tassa purāṇakulaputtassa khiṇakolaññassa etadahosi: "ahaṃ kho sukhumālo na paṭibalo anadhigataṃ vā bhogaṃ adhigantuṃ adhigataṃ vā bhogaṃ phātīkātuṃ 1kena nu kho ahaṃ upāyena sukhañca jiveyyaṃ? Na ca kilameyya?"Ti.

8. Atha kho tassa purāṇakulaputtassa khīṇakolaññassa etadahosi: "ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā subhojanāni bhuñjitvā nivātesu sayanesu sayanti. Yannūnāhaṃ sāmaṃ patatacīvaraṃ paṭiyādetvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā ārāmaṃ gantvā bhikkhūhi saddhiṃ saṃvaseyya"nti.

9. Atha kho so purāṇakulaputto khīṇakolañño sāmaṃ patta cīvaraṃ paṭiyādetvā kesamassuṃ ohāretvā kāsāyani vatthāni acchādetvā ārāmaṃ gantvā bhikkhū abhivādeti. Bhikkhū evamāhaṃsu "kati vassosi tvaṃ āvuso?"Ti. "Kiṃ etaṃ 'āvuso, 'kativasso' nāmā?"Ti. "Ko pana te āvuso, upajjhāyo?"Ti. "Kiṃ etaṃ āvuso, upajjhāyo nāmā?"Ti. Bhikkhū āyasmantaṃ upāliṃ etadavocuṃ: "iṅghāvuso upāli, imaṃ pabbajitaṃ anuyuñjāhī"ti.

10. Atha kho so purāṇakulaputto khīṇakolañño āyasmatā upālinā anuyuñjiyamāno etamatthaṃ ārocesi. Āyasmā upāli bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhu bhagavato etamatthaṃ ārocesuṃ. "Theyyasaṃvāsako bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo. Titthiyapakkantako bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo"ti. (2. 3)
11. Tena kho pana samayena aññataro nāgo nāgayoniyā aṭṭīyati. [PTS Page 087] [\q 87/] harāyati. Jigucchati. Atha kho tassa nāgassa etadahosi: "kena nu kho ahaṃ upāyena nāgayoniyā ca parimucceyyaṃ? Khippañca manussattaṃ paṭilabheyyaṃ?"Ti. Atha kho tassa nāgassa etadahosi: "ime kho samaṇā sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā. Sace kho ahaṃ samaṇesu sakyaputtiyesu pabbajeyyaṃ, evāhaṃ nāgayoniyā ca parimucceyyaṃ. Khīppañca manussattaṃ paṭilabheyya"nti.

12. Atha kho so nāgo māṇavakavaṇṇena bhikkhū upasaṅkamitvā pabbajjaṃ yāci. Taṃ bhikkhu pabbājesuṃ. Upasampadesuṃ. Tena kho pana samayena so nāgo aññatarena bhikkhunā saddhiṃ paccantime vihāre paṭivasati. Atha kho so bhikkhu rattiyā paccūsasamayaṃ paccuṭṭhāya ajjhokāse vaṅkamati.

1. "Phātiṃ kātuṃ" machasaṃ ma nu pa to vi

[BJT Page 216] [\x 216/]

13. Atha kho so nāgo tassa bhikkhuno nikkhante vissattho niddaṃ okkami. Sabbo vihāro ahinā puṇṇo. Vātapānehi bhogā nikkhantā honti. Atha kho so bhikkhu "vihāraṃ pavisissāmī"ti kavāṭaṃ panāmento addasa sabbaṃ vihāraṃ ahinā puṇṇaṃ vātapānehi bhoge nikkhante. Disvāna bhito vissaramakāsi. Bhikkhu upadhāvitvā taṃ bhikkhuṃ etadavocuṃ: "kissa tvaṃ āvuso, vissaramakāsī?"Ti. "Ayaṃ āvuso, sabbo vihāro ahinā puṇṇo vātapānehi bhogā nikkhantā"ti.

14. Atha kho so nāgo tena saddena paṭibujjhitvā sake āsane nisīdi. Bhikkhū evamāhaṃsu: "ko'si tvaṃ āvuso?"Ti. "Ahambhante, nāgo"ti. "Kissa pana tvaṃ āvuso, evarūpaṃ akāsī?"Ti.

15. Atha kho so nāgo bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhu bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ santipātāpetvā taṃ nāgaṃ etadavoca: "tumhe ca khvattha nāgā. Avirūḷhidhammā imasmiṃ dhammavinaye. Gaccha tvaṃ nāga. Tattheva cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa uposathaṃ upavasa. Evaṃ tvaṃ nāgayoniyā ca parimuccissasi. Khippañca manussattaṃ paṭilabhissasī"ti.

16. Atha kho so nāgo "avirūḷhidhammo kirāhaṃ imasmiṃ dhammavinaye"ti dukkhi dummano assūni pavattayamāno vissaraṃ karitvā pakkāmi. Atha kho bhagavā bhikkhu āmantesi: "dve me bhikkhave, paccayā nāgassa [PTS Page 088] [\q 88/] sabhāvapātukammāya. Yadā ca sajātiyā methunaṃ dhammaṃ patisevati, yadā ca vissattho niddaṃ okkamati, ime kho bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo"ti. (4)

17. Tena kho pana samayena aññataro māṇavako mātaraṃ jīvitā voropesi. So tena pāpakena kammena aṭṭīyati, harāyati, jigucchati. Atha kho tassa māṇavakasasa etadahosi: "kena na kho ahaṃ upāyena imassa pāpakassa kammassa 1- nikkhantiṃ kareyya"nti. Atha kho tassa māṇavakassa etadahosi: "ime kho samaṇā sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā. Sace kho ahaṃ samaṇesu sakyaputtiyesu pabbajeyyaṃ, evāhaṃ imassa pāpakassa kammassa nikkhantiṃ kareyya"nti.

18. Atha kho so māṇavako bhikkhū upasaṅkamitvā pabbajjaṃ yāci. Bhikkhū āyasmantaṃ upāliṃ etadavocuṃ: "pubbepi kho āvuso, upāli, nāgo māṇavakavaṇṇena bhikkhūsu pabbajito. Iṅghāvuso, upāli, imaṃ māṇavakaṃ anuyuñjāhī"ti.

1. "Pāpakammassa" a vi ja pu ma nu pa

[BJT Page 218] [\x 218/]

19. Atha kho so māṇavako āyasmatā upālinā anuyuñjiyamāno etamatthaṃ ārocesi: āyasmā upāli bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhu bhagavato etamatthaṃ ārocesuṃ. "Mātughātako bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo"ti. (5)

20. Tena kho pana samayena aññataro māṇavako pitaraṃ jīvitā voropesi. So tena pāpakena kammena aṭṭīyati, harāyati, jigucchati. Atha kho tassa māṇavakassa etadahosi: "kena nu kho ahaṃ upāyena imassa pāpakassa kammassa nikkhantiṃ kareyya"nti. Atha kho tassa māṇavakassa etadahosi: "ime kho samaṇā sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā. Sace kho ahaṃ samaṇesu sakyaputtiyesu pabbajeyyaṃ, evāhaṃ imassa pāpakassa kammassa nikkhantiṃ kareyya"nti.

21. Atha kho so māṇavako bhikkhū upasaṅkamitvā pabbajjaṃ yāci. Bhikkhū āyasmantaṃ upāliṃ etadavocuṃ: "pubbepi kho āvuso, upāli, nāgo māṇavakavaṇṇena bhikkhūsu pabbajito. Iṅghāvuso, upāli, imaṃ māṇavakaṃ anuyuñjāhī"ti.

22. Atha kho so māṇavako āyasmatā upālinā anuyuñjiyamāno etamatthaṃ ārocesi: āyasmā upāli bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Pitughātako bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo"ti. (6)

23. Tena kho pana samayena sambahulā bhikkhu sāketā sāvatthīyaṃ addhānamaggapaṭipannā honti. Antarāmagge corā nikkhamitvā ekacce bhikkhū acchindiṃsu. Ekacce bhikkhū haniṃsu. Sāvatthiyaṃ rājabhaṭā nikkhamitvā ekacce core aggahesuṃ. Ekacce corā palāyiṃsu. Ye te palāyiṃsu. Te bhikkhūsu pabbajiṃsu ye te gahitā, te vadhāya onīyanti.

24. Addasāsuṃ kho te 1- pabbajitā te core vadhāya onīyamāne disvāna evamāhaṃsu: "sādhu kho mayaṃ palāyimha sacajja 2- mayaṃ gaṇhīyeyyāma. 3- Mayampi evameva haññeyyāmā"ti. [PTS Page 089] [\q 89/] bhikkhu evamāhaṃsu: "kimpana tumhe āvuso, akatthā"ti. Atha kho te pabbajitā bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhu bhagavato etamatthaṃ ārocesuṃ. "Arahanto ete bhikkhave, bhikkhū arahantaghātako bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo"ti. (7)

1. "Te palāyitvā pabbajite" machasaṃ
2. "Sacā ca" machasaṃ "sa ce ca" - aṭṭhakathā
3. "Gayehayayāmaṃ" machasaṃ gaṇheyyāma - ba hu su

[BJT Page 220] [\x 220/]

25. Tena kho pana samayena sambahulā bhikkhuṇīyo sāketā sāvatthiyaṃ addhānamaggapaṭipannā honti. Antarāmagge corā nikkhamitvā ekaccā bhikkhuṇiyo acchandiṃsu. Ekaccā bhikkhuṇiyo dusesuṃ. Sāvatthiyā rājabhaṭā nikkhamitvā ekacce core aggahesuṃ. Ekacce corā palāyiṃsu. Ye te palāyiṃsu. Te bhikkhūsu pabbajiṃsu. Ye te gahitā te vadhāya oniyanti.

26. Addasāsuṃ kho te pabbajitā te core vadhāya onīyamāne disvāna evamāhaṃsu: "sādhu kho mayaṃ palāyimha. Sacajja mayaṃ gaṇhīyeyyāma. Mayampi evameva haññeyyāmā"ti bhikkhu evamāhaṃsu: "kimpana tumhe āvuso, akatthā"ti. Atha kho te pabbajitā bhikkhūnaṃ etamatthaṃ ārocesuṃ bhikkhu bhagavato etamatthaṃ ārocesuṃ. "Bhikkhuṇidusako bhikkhave anupasampanno na upasampādetabbo. Upasampanno nāsetabbo. Saṅghabhedako bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo. Lohituppādako bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo"ti. (8. 9. 10)

27. Tena kho pana samayena aññataro ubhatobyañjanako bhikkhūsu pabbajito hoti. So karotipi bhagavato etamatthaṃ ārocesuṃ. "Ubhatobyañjanako bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo"ti. (11)

Anupasampannekādasavatthu niṭṭhitaṃ.

[BJT Page 222] [\x 222/]

1. Tena kho pana samayena bhikkhū anupajjhāyakaṃ upasampādenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, anupajjhāyako upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti. (1)

2. Tena kho pana samayena bhikkhū saṅghena upajjhāyena upasampādenti. Bhagavato etamatthaṃ ārocesuṃ "na bhikkhave, saṅghena upajjhāyena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti. (2)

3. Tena kho pana samayena bhikkhu gaṇena upajjhāyena upasampādenti. Bhagavato etamatthaṃ ārocesuṃ "na bhikkhave, gaṇena upajjhāyena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti. (3)

4. Tena kho pana samayena bhikkhū paṇḍakupajjhāyena upasampādenti. - Theyyasaṃvāsakupajjhāyena upasampādenti. - Titthiyapakkantakupajjhāyena upasampādenti. - Tiracchānagatupajjhāyena upasampādenti. - Mātughātakupajjhāyena upasampādenti. - Pitughātakupajjhāyena upasampādenti. - Arahantaghātakupajjhāyena upasampādenti. - Bhikkhuṇīdūsakupajjhāyena upasampādenti. - Saṅghabhedakupajjhāyena upasampādenti. - Lohituppādakupajjhāyena upasampādenti - ubhatobyañjanakupajjhāyena upasampādenti. Bhagavato etamatthaṃ ārocesuṃ.

5. 'Na bhikkhave, paṇḍakupajjhāyena upasampādetabbo - na 1theyyasaṃvāsakupajjhāyena upasampādetabbā. - Na titthiyapakkantakupajjhāyena upasampādetabbā - na tiracchānagatupajjhāyena upasampādenabbā. - Na [PTS Page 090] [\q 90/] mātughātakupajjhāyena upasampādetabbā. - Na pitughātakupajjhāyena upasampādetabbā. - Na arahantaghātakupajjhāyena upasampādetabbā. - Na bhikkhuṇidusakupajjhāyena upasampādetabbā. - Na saṅghabhedakupajjhāyena upasampādetabbā. - Na lohituppādakupajjhāyena upasampādetabbā - na ubhatobyañjanakupajjhāyena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti. (4-14)

6. Tena kho pana samayena bhikkhū apattakaṃ upasampādenti. Hatthesu piṇḍāya caranti. Manussā ujjhāyanti khiyanti vipācenti: "seyyathāpi titthiyā"ti. Bhagavato etamatthaṃ ārocesuṃ "na bhikkhave, apattako upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti. (15)

1. "Na bhikkhave" machasaṃ

[BJT Page 224] [\x 224/]

7. Tena kho pana samayena bhikkhū acīvarakaṃ upasampādenti. Naggā piṇḍāya caranti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi titthiyā"ti bhagavato etamatthaṃ ārocesuṃ "na bhikkhave, acīvarako upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti. (16)

8. Tena kho pana samayena bhikkhū apattacīvarakaṃ upasampādenti. Naggā hatthesu piṇḍāya caranti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi titthiyā"ti bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, apattacīvarako upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti. (17)

9. Tena kho pana samayena bhikkhū yācitakena pattena upasampādenti. Upasampanne pattaṃ paṭiharanti. Hatthesu piṇḍāya caranti. Manussā ujjhāyanti khīyanti vipācenti "seyyathāpi titthiyā"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, yācitakena pattena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti.(18)
10. Tena kho pana samayena bhikkhū yācitakena cīvarena 1upasampādenti. Upasampanne cīvaraṃ paṭiharanti. Naggā piṇḍāya caranti. Manussā ujjhāyanti khīyanti vipācenti. "Seyyathāpi titthiyā"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, yācitakena cīvarena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti.(19)
11. Tena kho pana samayena bhikkhū yācitakena pattacīvarena upasampādenti. Upasampanne pattacīvaraṃ [PTS Page 091] [\q 91/] paṭiharanti. Naggā hatthesu piṇḍāya caranti. Manussā ujjhāyanti khīyanti vipācenti. "Seyyathāpi titthiyā"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, yācitakena pattacīvarena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti. (20)

Na upasampādetabbavisativāraṃ 2- niṭṭhitaṃ.

1. "Cīvarakena" ma nu pa to vi
2. "Na apasampādetabbekavisativāro" machasaṃ

[BJT Page 226] [\x 226/]

1. Tena kho pana samayena bhikkhū hatthacchintaṃ pabbājenti. - Pe - pādacchinnaṃ pabbājenti. - Hatthapādacchinnaṃ pabbājenti. Kaṇṇacchinnaṃ pabbājenti. Nāsacchinnaṃ pabbājenti. - Kaṇṇanāsacchinnaṃ pabbājenti. - Aṅgulicchinnaṃ pabbājenti. - Aḷacchinnaṃ pabbajenti. Kaṇḍaracchinnaṃ pabbajenti. - Phaṇahatthakaṃ pabbājenti. - Khujjaṃ pabbājenti. - Vāmanaṃ pabbājenti. - Galagaṇḍiṃ pabbājenti. - Lakkhaṇāhataṃ pabbājenti. - Kasāhataṃ pabbājenti. - Likhitakaṃ 1pabbājenti - sīpadiṃ pabbājenti. - Pāparogiṃ pabbājenti. - Parisadusakaṃ pabbājenti. - Kāṇaṃ pabbājenti. - Kuṇiṃ pabbājenti. - Khañjaṃ pabbājenti. - Pakkhahataṃ pabbājenti. - Chinniriyāpathaṃ pabbājenti. - Jarādubbalaṃ pabbājenti. - Andhaṃ pabbājenti. - Mūgaṃ pabbājenti. - Badhiraṃ pabbājenti. - Andhamūgaṃ pabbājenti. - Andhabadhiraṃ pabbājenti. - Mūgabadhiraṃ pabbājenti. - Pe - andhamūgabadhiraṃ pabbājenti. Bhagavato etamatthaṃ ārocesuṃ.

2. "Na bhikkhave, hatthacchinno pabbājetabbo. - Pe - na pādacchinno pabbājetabbo - na hatthapādacchinno pabbājetabbo. - Na kaṇṇacchinno pabbājetabbo. - Na nāsacchinto pabbājetabbo. - Na kaṇṇanāsacchinno pabbājetabbo - na aṅgulicchinno pabbājetabbo - na aḷacchinno pabbājetabbo - na kaṇḍaracchinno pabbājetabbo - na phaṇahatthako pabbājetabbo. - Na khujjo pabbājetabbo - na vāmano pabbājetabbo - na galagaṇḍi pabbājetabbo - na lakkhaṇāhato pabbājetabbo. - Na kasāhato pabbājetabbo - na likhitako pabbājetabbo - na sīpadī pabbājetabbo - na pāparogī pabbājetababo - na parisadusako pabbājetabbo - na kāṇo pabbājetabbo - na kuṇi pabbājetabbo. - Na khañjo pabbājetabbo - na pakkhahato pabbājetabbo. - Na chinniriyāpatho pabbājetabbo - na jarādubbalo pabbājetabbo - na andho pabbājetabbo - na mūgo pabbājetabbo - na badhiro pabbājetabbo - na andhamūgo pabbājetabbo - pe - na andhamūgabadhiro pabbājetabbo. Yo pabbājeyya, āpatti dukkaṭassā"ti.

Napabbājetabbadvatatiṃsavāraṃ niṭṭhitaṃ

Dāyajjabhāṇavāraṃ niṭṭhitaṃ

Navamaṃ

1. "Likhitaṃ" ja pu ma nu pa to vi

[BJT Page 228] [\x 228/]

1. Tena kho pana samayena chabbaggiyā bhikkhū alajjinaṃ nissayaṃ denti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave alajjinaṃ nissayo dātabbo. Yo dadeyya, āpatti dukkaṭassā"ti. Tena kho pana samayena bhikkhu alajjinaṃ nissāya vasanti. Tepi na cirasseva alajjino honti. Pāpa bhikkhu 1- bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave alajjinaṃ nissāya vatthabbaṃ. Yo vaseyya, āpatti dukkaṭassā"ti.

2. Atha kho bhikkhūnaṃ etadahosi: "bhagavatā paññattaṃ 'na alajjanaṃ nissayo databbo. Na alajjinaṃ nissāya vatthabba"nti. Kathannu kho mayaṃ jāneyyāma lajji vā alajjiṃ vā 2- ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, catuhapañcāhaṃ āgametuṃ yāva bhikkhusabhāgataṃ 3- jānāmī"ti.

3. [PTS Page 092] [\q 92/] tena kho pana samayena aññataro bhikkhū kosalesu janapadesu 4addhānamaggapaṭipanno hoti. Atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaṃ 'na anissitena vatthabba'nti. Ahañcamhi nissayakaraṇiyo addhānamaggapaṭipanno. Kathannu kho mayā paṭipajjitabba"nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, addhānamaggapaṭipannena bhikkhunā nissāyaṃ alabhamānena anissitena vatthu"nti.
4. Tena kho pana samayena dve bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti. Te aññataraṃ āvāsaṃ upagacchiṃsu. Tattha eko bhikkhū gilāno hoti. Atha kho tassa gilānassa bhikkhuno etadahosi: "bhagavatā paññattaṃ 'na anissitena vatthabba'nti. Ahañcamhi nissayakaraṇiyo gilāno. Kathannu kho mayā paṭipajjitabba?"Nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, gilānena bhikkhunā nissāyaṃ alabhamānena anissitena vatthu"nti.

5. Atha kho tassa gilānupaṭṭhākassa bhikkhuno etadahosi: "bhagavatā paññattaṃ'na anissitena vatthabba'nti. Ahañcamhi nissayakaraṇiyo. Ayañca bhikkhu gilāno. Kathannu kho mayā paṭipajjitabba?"Nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, gilānupaṭṭhākena bhikkhunā nissayaṃ alabhamānena yāciyamānena anissitena vatthu"nti.
6. Tena kho pana samayena aññataro bhikkhu araññe viharati. Tassa ca tasmiṃ senāsane phāsu hoti. Atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaṃ 'na anissitena vatthabba'nti. Ahañcamhi nissayakaraṇiyo arañña viharāmi. Mayhañca imasmiṃ sonāsane phāsu hoti. Kathannu kho mayā paṭipajjitabba?"Nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, āraññakena bhikkhunā phāsuvihāraṃ sallakkhentena nissayaṃ alabhamānena anissitena vatthuṃ. Yadā patirūpo nissayadāyako āgacchissati. Tassa 5- nissāya vasissāmī"ti.

1. "Pāpakā bhikkhū" machasaṃ 2. "Lajjiṃ vā alajjiṃ vā" ma cha saṃ
3. "Bhikkhunaṃ sabhāgataṃ" a vi ja pu 4. "Janapade" machasaṃ
5. "Tadā tassa" machasaṃ
[BJT Page 230] [\x 230/]

7. Tena kho pana samayena āyasmato mahākassapassa upasampadāpekho hoti. Atha kho āyasmā mahākassapo āyasmato ānandassa santike dutaṃ pāhesi: "āgacchatu ānando, imaṃ anusāvessa"tūti. 1- Āyasmā āndo evamāha: "nāhaṃ ussahāmi therassa nāmaṃ gahetuṃ. Garu me thero"ti. [PTS Page 093] [\q 93/] bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, gottenapi anusāvetu"nti.

8. Tena kho pana samayena āyasmato mahākassapassa dve upasampadāpekhā honti. Te vivadanti: "ahaṃ paṭhamaṃ upasampajjissāmi. Ahaṃ paṭhamaṃ upasampajjissāmī"ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, dve ekānusāvaṇe 2kātu"nti.

9. Tena kho pana samayena sambahulānaṃ therānaṃ upasampadāpekhā honti. Te vivadanti: "ahaṃ paṭhamaṃ upasampajjissāmi. Ahaṃ paṭhamaṃ upasampajjissāmī"ti. Therā evamāhaṃsu: "handa mayaṃ avuso sabbeva ekānusāvaṇe karomā"ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, dve tayo ekānusāvaṇe kātuṃ. Tañca kho ekena upajjhāyena na ttheva nānupajjhāyenā"ti.

10. Tena kho pana samayena āyasmā kumārakassapo gabbhavīso upasampanno hoti. 3- Atha kho āyasmato kumārakassapassa etadahosi: "bhagavatā paññattaṃ na ūnavisativasso puggalo upasampādetabboti. Ahañcamhi gabbhavīso upasampanno. Upasampanno nu khomhi? Na nu kho upasampanno?"Ti. Bhagavato etamatthaṃ ārocesuṃ. "Yaṃ bhikkhave, mātukucchismiṃ paṭhamaṃ cittaṃ upannaṃ, paṭhamaṃ viññāṇaṃ pātubhūtaṃ, tadupādāya sāvassa jāti. Anujānāmi bhikkhave gabbhavīsaṃ upasampādentu"nti.

11. Tena kho pana samayena upasampannā dissanti kuṭṭhikāpi gaṇḍikāpi kilāsikāpi 4sosikāpi upamārikāpi. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave upasampādentena terasa antarāyike dhamme pucchituṃ. Evañca pana bhikkhave pucchitabbo: "santi te evarūpā ābādhā - kuṭṭhaṃ? Gaṇḍo? Kilāso? Soso? Apamāro? Manussosi? Purisosi? Bhujissosi? Anaṇosi? Nasi rājabhaṭo? Anuññātosi mātāpituhi? Paripuṇṇavīsativassosi? Paripuṇṇaṃ te pattacīvaraṃ? Kinnāmosi? Ko nāmo te upajjhāyo?"Ti.

1. "Anusāvessati" sī mu [PTS 2.] "Ekānusāvatena' to vi ja pu a vi
3. "Ahosi" machasaṃ 4. "Kilāsāpi" to vi ma nu pa

[BJT Page 232] [\x 232/]

12. Tena kho pana samayena bhikkhū ananusiṭṭhe upasampadāpekhe antarāyike dhamme pucchanti. Upasampadāpekhā vitthāyanti. Maṅku honti. Na sakkonti vissajjetuṃ. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave paṭhamaṃ anusāsitvā pacchā antarāyike [PTS Page 094] [\q 94/] dhamme pucchitu"nti. Tattheva saṅghamajjhe anusāsanti. Upasampadāpekhā tatheva vitthāyanti. Maṅku honti. Na sakkonti vissajjetuṃ bhagavato etamatthaṃ ārecesuṃ. "Anujānāmi bhakkhave ekamantaṃ anusāsitvā saṅghamajjhe antarāyike dhamme pucchituṃ. Evañca pana bhikkhave, anusāsitabbo: paṭhamaṃ upajjhaṃ gāhāpetabbo. Upajjhaṃ gāhāpetvā pattacīvaraṃ ācikkhitabbaṃ: "ayaṃ te patto ayaṃ saṅghāṭi. Ayaṃ uttarāsaṅgo. Ayaṃ antaravāsako. Gaccha amumhi okāse tiṭṭhāhī"ti.

13. Bālā abyattā anusāsanti. Duranusiṭṭhā upasampadāpekhā vitthāyanti maṅku honti. Na sakkoti vissajjetuṃ. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave bālena abyattena anusāsitabbo. Yo anusāyesya, āpatti dukkaṭassa. Anujānāmi bhikkhave byattena bhikkhunā paṭibalena anusāsitu"nti.

14. Asammatā anusāsanti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave asammatena anusāsitebbo. Yo anusāseyya, āpatti dukkaṭassa. Anujānāmi bhikkhave sammatena anusāsituṃ. Evañca pana bhikkhave sammannitabbo: attanā vā 1- attānaṃ sammannitabbaṃ. Parena vā paro sammannitabbo.

15. Kathañca attanā vā attānaṃ sammantitabbaṃ? Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "suṇātu me bhante saṅgho itthannāmo itthannāmassa āyasmato upasampadāpekho. Yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ anusāseyya"nti. Evaṃ attanā vā attānaṃ sammantitabbaṃ.

16. Kathañca 2- parena vā paro sammannitabbo byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "suṇātu me bhante saṅgho itthannāmo itthannāmassa āyasmato upasampadāpekho. Yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ anusāseyyā"ti. Evaṃ parena vā3- paro sammannitabbo.

1. "Attanāva - sī mu [PTS 2.] "Kathañca pana" machasaṃ
3. "Parena" machasaṃ [PTS] to vi ja pu ma nu pa

[BJT Page 234] [\x 234/]

17. Tena samayena bhikkhunā upasampādāpekho upasaṅkamitvā evamassa vacanīyo: "suṇāsi itthannāma, ayaṃ te saccakālo, bhūtakālo. Yaṃ jātaṃ taṃ saṅghamajjhe pucchante santaṃ atthīti vattabbaṃ. Asantaṃ natthīti vattabbaṃ. Mā kho vitthāsi. Mā kho maṅku ahosi. Evaṃ taṃ pucchissanti: santi te evarūpā ābādhā - kuṭṭhaṃ? Gaṇḍo? Kilāso? Soso? Apamāro? Manussosi? Purisosi? Bhujissosi? Anaṇosi? Nasi rājabhaṭo? Anuññātosi mātāpituhi? Paripuṇṇavīsativassosi? Paripuṇṇaṃ te pattacīvaraṃ? Kinnāmosi? Ko nāmo te upajjhāyo?"Ti.

18. Ekato āgacchanti. "Na bhikkhave, ekato āgantabbaṃ. Anusāsakena paṭhamataraṃ āgantvā saṅgho ñāpetabbo:

19. "Suṇātu me bhante, saṅgho. Itthannāmo itthannāmassa āyasmato upasampadāpekho. [PTS Page 095] [\q 95/] anusiṭṭho so mayā. Yadi saṅghassa pattakallaṃ, itthannāmo āgaccheyyā ti. 'Āgacchāhī'ti vattabbo. "

20. Ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā bhikkhūnaṃ pāde vandāpetvā ukkuṭikaṃ nisidāpetvā añjaliṃ paggaṇhāpetvā upasampadaṃ yācāpetabbo:

21. "Saṅghaṃ bhante, upasampadaṃ yācāmi. Ulalumpatu maṃ bhante, saṅgho anukampaṃ upādāya. Dutiyampi bhante, saṅghaṃ upasampadaṃ yācāmi. Ullumpatu maṃ bhante, saṅgho anukampaṃ upādāya. Tatiyampi bhante, saṅghaṃ upasampadaṃ yācāmi. Ullumpatu maṃ bhante, saṅgho anukampaṃ upādāyā"ti.

22. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "suṇātu me bhante saṅgho. Ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekho. Yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ antarāyike dhamme puccheyya"nti. "Suṇāsi itthannāma, ayaṃ te saccakālo, bhūtakālo. Yaṃ jātaṃ taṃ pucchāmi. Santaṃ atthiti vattabbaṃ. Asantaṃ natthīti vattabbaṃ. Santi te evarūpā ābādhā - kuṭṭhaṃ? Gaṇḍo? Kilāso? Soso? Apamāro? Manussosi? Purisosi? Bhujissosi? Anaṇosi? Nasi rājabhaṭo? Anuññātosi mātāpituhi? Paripuṇṇavīsativassosi? Paripuṇṇaṃ te pattacīvaraṃ? Kinnāmosi? Ko nāmo te upajjhāyo?"Ti.

[BJT Page 236] [\x 236/]

23. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "suṇātu me bhante, saṅgho. Ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekho. Parisuddho antarāyikehi dhammehi. Paripuṇṇassa pattacīvaraṃ. Itthānāmassa saṅghaṃ upasampadaṃ yācati itthānāmena upajjhāyena. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ upasampādeyya itthannāmena upajhāyena esā ñatti.

24 "Suṇātu me bhante, saṅgho ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekho. Parisuddho antarāyikehi dhammehi. Paripuṇṇassa pattacīvaraṃ itthannāmo saṅghaṃ upasampadaṃ yācati itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa. Yassa na kkhamati, so bhāseyya"

25 "Dutiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekho. Parisuddho antarāyikehi dhammehi. Paripuṇṇassa pattacīvaraṃ itthannāmo saṅghaṃ upasampadaṃ yācati itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena so tuṇhassa. Yassa nakkhamati, so bhāseyya"

26 "Tatiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekho. Parisuddho antarāyikehi dhammehi paripuṇṇassa pattacīvaraṃ itthannāmo saṅghaṃ upasampadaṃ yācati itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena so tuṇhassa. Yassa nakkhamati, so bhāseyya"

27. 'Upasampanno saṅghena itthannāmo itthannāmena upajjhāyena. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

Upasampadākammaṃ niṭṭhitaṃ.

[BJT Page 238] [\x 238/]

1. Tāvadeva chāyā metabbā. Utupamāṇaṃ ācikkhitabbaṃ. Divasabhāgo ācikkhitabbo. Saṅgīti ācikkhitabbā. [PTS Page 096] [\q 96/] cattāro nissayā ācikkhitabbā.

2. Piṇḍiyālopabhojanaṃ nissāya pabbajjā. Nattha te yāvajīvaṃ ussāho karaṇīyo. Atirekalābho - saṅghabhattaṃ, uddesabhattaṃ, nimattanaṃ, salākabhattaṃ, pakkhikaṃ, uposathikaṃ, pāṭipadikaṃ. (1)

3. Paṃsukulacīvaraṃ nissāya pabbajjā. Tattha te yāvajīvaṃ ussāho karaṇīyo. Atirekalābho - khomaṃ, kappāsikaṃ koseyyaṃ, kambalaṃ, sāṇaṃ, bhaṅgaṃ. (2)
4. Rukkhamūlasenāsanaṃ nissāya pabbajjā. Tattha te yāvajīvaṃ ussāho karaṇiyo. Atirekalābho - vihāro, aḍḍhayogo, pāsādo, hammiyaṃ, guhā. (3)

5. Pūtimuttabhesajjaṃ nissāya pabbajjā. Tattha te yāvajīvaṃ ussāho karaṇiyo. Atirekalābho - sappi, navanītaṃ, telaṃ, madhu, phāṇitanti. (4)

Cattāro nissayā niṭṭhitā.

[BJT Page 240] [\x 240/]

1. Tena kho pana samayena bhikkhū aññataraṃ bhikkhuṃ upasampādetvā ekakaṃ obhāya pakkamiṃsu. So pacchā ekakova 1- āgacchanto antarāmagge purāṇadutiyikāya samāgañchi. Sā evamāha: "kiṃ dāni pabbajitosī?"Ti. 2- "Āma, pabbajitomhi"ti. 3- Dullabho kho pabbajitānaṃ methuno dhammo. Ehi methunaṃ dhammaṃ patisevā"ti. So tassa methunaṃ dhammaṃ patisevitvā cirena agamāsi. Bhikkhu evamāhaṃsu: "kissa tvaṃ āvuso, evaṃ ciraṃ akāsī?"Ti. Atha kho so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhu bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, upasampādetvā dutiyaṃ dātuṃ, cattāri ca akaraṇiyāni ācikkhituṃ"

2. Upasampannena bhikkhunā methuno dhammo na patisevitabbo antamaso tiracchānagatāyapi. Yo bhikkhu methunaṃ dhammaṃ patisevati, assamaṇo hoti asakyaputtiyo seyyathāpi nāma puriso sīsacchinno abhabbo tena sarirabandhanena jīvituṃ, evameva bhikkhu methunaṃ dhammaṃ patisevitvā assamaṇo hoti asakyaputtiyo. Taṃ te yāvajīvaṃ akaraṇīyaṃ. (1)

3. Upasampannena bhikkhunā adinnaṃ theyyasaṅkhātaṃ na ādātabbaṃ antamaso tiṇasalākaṃ upādāya. Yo bhikkhu pādaṃ vā pādārahaṃ vā atirekapādaṃ vā adinnaṃ theyyasaṅkhātaṃ ādiyati, assamaṇo hoti asakyaputtiyo. Seyyathāpi nāma paṇḍupalāso bandhanā pamutto abhabbo haritattāya, evameva bhikkhu pādaṃ vā pādārahaṃ vā atirekapādaṃ vā adinnaṃ theyyasaṅkhātaṃ ādiyitvā assamaṇo hoti asakya puttiyo taṃ te [PTS Page 097] [\q 97/] yāvajīvaṃ akaraṇīyaṃ. (2)

4. Upasampannena bhikkhunā sañcicca pāṇo jīvitā na voropetabbo antamaso kunthakipillikaṃ upādāya. Yo bhikkhu sañcicca manussaviggahaṃ jīvitā voropeti antamaso gabbhapātanaṃ upādāya, assamaṇo hoti asakyaputtiyo. Seyyathāpi nāma putusilā dvedhā bhinnā appaṭisandhikā hoti, evameva bhikkhu sañcicca manussaviggahaṃ jīvitā voropetvā assamaṇo hoti asakya puttiyo. Taṃ te yāvajīvaṃ akaraṇīyaṃ.
5. Upasampannena bhikkhunā uttarimanussadhammo na ullapitababo antamaso suññāgāre abhiramāmīti. Yo bhikkhu pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati jhānaṃ vā vimokkhaṃ vā sāmādhiṃ vā samāpattiṃ vā maggaṃ vā phalaṃ vā, assamaṇo hoti asakyaputtiyo. Seyyathāpi nāma tālo matthakacchinto abhababo puna virūḷhiyā, evameva bhikkhu pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapitvā assamaṇo hoti asakyaputtiyo. Taṃ te yāvajīvaṃ akaraṇīyanti. (4)

Cattāri akaraṇīyāni niṭṭhitāni.

1. "Ekako" a vi ja pu ma nu pa 2. "Pabbajitosi" a vi
3. "Pabbajitomahi" machasaṃ

[BJT Page 242] [\x 242/]

1. Tena kho pana samayena aññataro bhikkhu āpattiyā adassane ukkhittako vibbhami. So puna paccāgantvā bhikkhu upasampadaṃ yāci. Bhagavato etamatthaṃ ārocesuṃ.
2. "Idha pana bhikkhave, bhikkhu āpattiyā adassane ukkittako vibbhamati, so puna paccāgantvā bhikkhu upasampadaṃ yācati, so evamassa vacanīyo: 'passissasi taṃ āpatti'nti. Sacāhaṃ passissāmī ti, pabbājetabbo. Sacāhaṃ na passissāmi ti, na pabbājetabbo. Pabbājetvā vattabbo: 'passissasi taṃ āpatti'nti. Sacāhaṃ passissāmiti, upasampādetabbo. Sacāhaṃ na passissāmi ti, na upasampādetabbo. Upasampādevā vattabbo: 'passissasi taṃ āpatti'nti. Sacāhaṃ passissāmiti, osāretabbo. Sacāhaṃ na passissāmi ti, na osāretabbo. Osāretvā vattabbo: 'passissāhi 1- taṃ āpatti'nti. Sace passati, iccetaṃ kusalaṃ no ce passati, labbhamānāya sāmaggiyā puna ukkhipitabbo alabbhamānāya sāmaggiyā anāpatti sambhoge saṃvāse"

3. "Idha pana bhikkhave, bhikkhu āpattiyā appaṭikamme ukkittako vibbhamati, so puna paccāgantvā bhikkhu upasampadaṃ yācati, so evamassa vacanīyo: 'paṭikarissasi taṃ āpatti'nti. Sacāhaṃ paṭikarissāmī ti, pabbājetabbo. [PTS Page 098] [\q 98/] sacāhaṃ na paṭikarissāmi ti, na pabbājetabbo. Pabbājetvā vattabbo: 'paṭikarissasi taṃ āpatti'nti. Sacāhaṃ paṭikarissāmiti, upasampādetabbo. Sacāhaṃ na paṭikarissāmi ti, na upasampādetabbo. Upasampādetvā vattababo: 'paṭikarissasi taṃ āpatti'nti. Sacāhaṃ paṭikarissāmiti, osāretabbo. Osāretvā vattabbo: 'paṭikarohi taṃ āpatti'nti. Sace paṭikaroti kusalaṃ no ce paṭikaroti labbhamānāya sāmaggiyā puna ukkhipitabbo. Alabbhamānāya sāmaggiyā anāpatti sambhoge saṃvāse."

4. "Idha pana bhikkhave, bhikkhu pāpikāya diṭṭhiyā appaṭinissagge ukkhittako vibbhamati, so puna paccāgantvā bhikkhu upasampadaṃ yācati, so evamassa vacanīyo: 'paṭinissajissasi taṃ pāpikaṃ diṭṭhi'nti. Sacāhaṃ paṭinissajissāmī ti, pabbājetabbo. Sacāhaṃ na paṭinissajissāmīti, na pabbājetabbo. Pabbājetvā vattabbo: 'paṭinissajissasi taṃ pāpikaṃ diṭṭhi'nti. Sacāhaṃ paṭinissajissāmiti, upasampādetabbo. Sacāhaṃ na paṭinissajissāmī ti, na upasampādetabbo. Upasampādetvā vattababo: 'paṭinissajissasi taṃ pāpikaṃ diṭṭhi'nti. Sacāhaṃ paṭinissajissāmiti, osāretabbo. Sacāhaṃ na paṭinissajissāmi ti na osāretvā vattabbo: 'paṭinissajāhi 2- taṃ pāpikaṃ diṭṭhi'nti. Sace paṭinissajati, iccetaṃ kusalaṃ no ce paṭinissajati, labbhamānāya sāmaggiyā puna ukkhipitabbo. Alabbhamānāya sāmaggiyā anāpatti sambhoge saṃvāse"ti.

Mahākkhandhako paṭhamo.

1. "Passasi taṃ āpattiṃ" machasaṃ [PTS] "passasetaṃ" to vi ma nu pa ja pu
2. "Paṭinissajehi" itipipāṭho

[BJT Page 244] [\x 244/]

1. Vinayamhi mahatthesu 1- pesalānaṃ sukhāvahe,
Niggahānañca pāpicche lajjinaṃ paggahesu ca.

Sāsanādhāraṇe ceva 2- sabbaññujinagocare,
Anaññavisaye kheme suppaññatte asaṃsaye.

Khandhake vinaye ceva parivāre ca mātike,
Yathātthakārī kusalo paṭipajjati yoniso.

2. Yo gavaṃ na vijānāti na so rakkhati gogaṇaṃ,
Evaṃ sīlaṃ ajānanto kiṃ so rakkheyya saṃvaraṃ?

3. Pamuṭṭhamhi ca 3- suttante abhidhamme ca tāvade,
[PTS Page 099] [\q 99/] vinaye avinaṭṭhamhi punatiṭṭhati sāsanaṃ.

4. Tasmā saṅgāhanāhetu4- uddānaṃ anupubbaso,
Pavakkhāmi yathāñāyaṃ suṇotha 5- mama bhāsato.

5. Vatthu 6- nidānaṃ āpatti nayā peyyālameva ca,
Dukkaraṃ taṃ asesetuṃ nayato taṃ vijānathā ti.

6. Bodhī ca rājāyatanaṃ 7- ajapālo 8- sahampatī,
Brahamā āḷāro uddo ca 9- bhikkhu ca upako isi.

7. Koṇḍañño bhaddiyo vappo 10- mahānāmo ca assaji,
Yaso cattāro paññāya 11- sabbe pesesi so disā.

8. Vatthu mārehi tiṃsā ca uruvelaṃ tayo jaṭī,
Agyāgāraṃ mahārājā sakko buhmā ca kevalā. 12-

9. Paṃsukulaṃ pokkhariṇī sīlā ca kakudho salā,
Jambu ambo ca āmalo 13- pāripupphañca āhari.

10. Phāḷiyantu ujjalantu vijjhāyantu ca kassapa,
Nimujjanti 14- mukhi megho gayā laṭṭhi ca māgadho

11. Upatisso kolito ca abhiññātā ca pabbajuṃ, 15-
Dunnivatthā panāmanā kiso lūkho ca brāhmaṇo.

12. Anācāraṃ ācarati udaraṃ māṇavo gaṇo,
Vasasaṃ bālehi pakkanto dasavassāni nissayo.

1. "Mahantesu" a vi ja pu 2. "Sāsane dhāraṇe ceva" to vi ma nu pa
3. "Pamamuṭṭhamhi ca" ca pu a vi. 4. "Hetuṃ" ja pu a vi ma cha saṃ
5. "Suṇātha" machasaṃ [PTS 6.] "Vatthuṃ" to vi a vi ja pu ma nu pa
7. "Bodhirājāyatanaṃ ca" machasaṃ "bodhirājāyatanaṃ" to vi ma nu pa
8. "Ajapālo" a vi ja pu ma nu pa to vi
9. "Udako" machasaṃ "uddako" [PTS]
10. "Vappo bhaddiyo" machasaṃ [PTS] a vi si mu.
11. "Yaso cattāri paññāsa" a vi ja pu si mu 12. "Kevalo" si mu [PTS]
13. "Āmalako" machasaṃ [PTS 14.] "Nijjantu" to vi ma nu pa 15. "Pabbajjaṃ" [PTS]

[BJT Page 246] [\x 246/]

13. Na vattanti panāmetuṃ bālā passaddhi pacacha cha, 1-
Yo so añño ca naggo ca acchinnajaṭisākiyo. 2-

14. Magadhesu pañca ābādhā eko rājā ca aṅguli, 3-
Māgadho ca anuññāsi kārā likhi kasāhato.

15. Lakkhaṇā iṇadāsā ca 4- bhaṇḍuko upāli abhi,
Saddhaṃ kulaṃ kaṇṭako ca 5- āhundarikameva ca.

16. Vatthusmiṃ dārako sikkhā viharanti ca kinnu kho,
Sabbaṃ mukhaṃ upajjhāye apalāḷanakaṇṭako. 6-

17. Paṇḍako theyyapakkanto ahi ca mātaraṃ pitā,
Arahantabhikkhuṇībhedā ruhirena ca byañajanaṃ.

18. Anupajjhāyasaṅghena gaṇapaṇḍaka'pattakā 7-,
Acīvaraṃ tadubhayaṃ yācitenapi ye tayo.

19. Hatthā pādā hatthapādā kaṇṇanāsā tadubhayaṃ,
Aṅgulī aḷakaṇḍaraṃ phaṇaṃ khujjañca vāmanaṃ.

20. Galagaṇḍi lakkhaṇā ceva 8- kasālikhita sīpadī, 9-
Pāpa parisadusī ca kāṇakuṇī 10- tatheva ca.

21. [PTS Page 100] [\q 100/] khañjaṃ pakkhahatañce va sañjinnairiyāpathaṃ,
Jarāndhamūgabadhīraṃ andhamūgañca yaṃ tahiṃ.

22. Andhabadhiraṃ yaṃ vuttaṃ mūgabadhīrameva ca,
Andhamūgabadhīrañca alajjitañca nissayaṃ.

23. Vatthabbaṃ ca tathāddhānaṃ yācamānena pekkhanā,
Āgacchatu11- vivādenti ekupajjhena kassapo.

24. Dissanti upasampannā ābādhehi ca pīḷitā,
Ananusiṭṭā vitthanti 12- tattheva anusāsanā,

25. Saṅghepi ca atho bālo 13- asammato ca 14ekato,
Ullumpatupasampadā nissayo ekako tayoti.

Immahi khandhake vatthu ekasataṃ dvāsattati.
Mahākkhandhake uddānaṃ niṭṭhitaṃ.

1. "Bālapassaddhi pañcakāyo" a vi ja pu "bālapassaddhi paccayo" ma nu pa to vi 2. "Acchinnajaṭilasākiyo" machasaṃ acchinnaṃ jaṭilasākiyo" [PTS]
3. " Eko bhaṭo core" si "eko coro ca aṅgulī" [PTS]
4. "Iṇadāso ca" machasaṃ [PTS] a vi 5. "Bhaṇḍako ca" a vi ja pu
6. "Apalāḷanakaṇḍako" [PTS]
7. "Gaṇapaṇḍakāpattake" [PTS]
8. "Lakkhanākasā" ma nu pa to vi 9. "Likhitañcasīpadī" ma nu pa to vi
10. "Kāṇaṃkuṇiṃ" [PTS]
11. "Āgacchantu" ma nu pa to, vi "agacchanti" a vi "āgacchantaṃ" [PTS]
12. "Vitthentī" machasaṃ "vitthāyanti"[PTS]
13. "Bālā" machasaṃ 14. "Asammatā" machasaṃ

[BJT Page 248] [\x 248/]

2. Uposathakkhandhakaṃ.

1. [PTS Page 010] [\q 10/] tena kho pana samayena buddho bhagavā rājagahe viharati gijjhakuṭe pabbate. Tena kho pana samayena aññatitthiyā paribbājakā cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṃ bhāsanti. Te manussā upasaṅkamanti dhammasamaṇāya. Te labhanti aññatitthiyesu paribbājakesu pemaṃ. Labhanti pasādaṃ. Labhanti aññatitthīyā paribbājakā pakkhaṃ.

2. Atha kho rañño māgadhassa seniyassa bimbisārassa rahogatassa patisallinassa evaṃ cetaso parivitakko udapādi: "etarahi kho aññatitthīyā paribbājakā cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṃ bhāsanti. Te manussā upasaṅkamanti dhammasavaṇāya. Te labhanti aññatitthiyesu paribbājakesu pemaṃ. Labhanti pasādaṃ. Labhanti aññatitthīyā paribbājakā pakkhaṃ. Yannūna ayyāpi cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa santipateyyu"nti.

3. Atha kho rājā māgadho seniyo bimbisāro yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro bhagavantaṃ etadavoca: -

4. "Idha mayhaṃ bhante, rahogatassa patisallīnassa evaṃ cetaso cetaso parivitakko udapādi: "etarahi kho aññatitthīyā paribbājakā cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṃ bhāsanti. Te manussā upasaṅkamanti dhammasavaṇāya. Te labhanti aññatitthiyesu paribbājakesu pemaṃ. Labhanti pasādaṃ. Labhanti aññatitthīyā paribbājakā pakkhaṃ. Yannūna ayyāpi cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa santipateyyu"nti. Sādhu bhante, ayyāpi cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipateyyu"nti.

5. Atha kho bhagavā rājānaṃ māgadhaṃ senisaṃ bimbisāraṃ dhammiyā kathāya sandessesi. Samādapesi. Samuttejesi. Sampahaṃsesi. Atha kho rājā māgadho seniyo bimbisāro bhagavatā dhammiyā kathāya sandessesito samādapito samuttejito. Sampahaṃsito uṭṭhāyāsanā bhagavantaṃ [PTS Page 102] [\q 102/] abhivādetvā padakkhīṇaṃ katvā pakkāmi.

6. Atha kho bhagavā etasmiṃ nidane pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa santipatitu"nti.
[BJT Page 250] [\x 250/]

7. Tena kho pana samayena bhikkhū "bhagavatā anuññātaṃ 1cātuddase paṇṇase aṭṭhamiyā ca pakkhassa sannipatitu"nti. Cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa santipatitvā tuṇhi nisīdanti. Te manussā upasaṅkamanti dhammasavanāya. Te ujjhāyanti, khīyanti, vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā cātuddasā paṇṇarase aṭṭhamiyā ca pakkhassa santipatitvā tuṇhi nisīdissanti seyyathāpi mūgasūkarā? 2- Nanu nāma santipatitehi dhammo bhāsitabbo?"Ti.

8. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyantānaṃ vipācentānaṃ: atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ.

9. Atha kho bhagavā etasmiṃ nidane etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa santipatitvā dhammaṃ bhāsitu"nti.

10. Atha kho bhagavato rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: "yannūnāhaṃ yāni mayā bhikkhūnaṃ paññattāni sikkhāpadāni, tāni nesaṃ pātimokkhuddesaṃ anujāneyyaṃ, so nesaṃ bhavissati uposathakamma"nti.
11. Atha kho bhagavā sāyaṇhasamayaṃ patisallānā vuṭṭhito etasmiṃ nidane etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "idha mayhaṃ bhikkhave, rāhogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: 'yannūnāhaṃ yāni mayā bhikkhūnaṃ paññattāni sikkhāpadāni, tāni nesaṃ pātimokkhuddesaṃ anujāneyyaṃ, so nesaṃ bhavissati uposathakamma'nti. Anujānāmi bhikkhave, pātimokkhaṃ uddisituṃ. Evañca pana bhikkhave, uddisitabbaṃ byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: -

12. "Suṇātu me bhante, saṅgho, 3- yadi saṅghassa pattakallaṃ, saṅgho uposathaṃ kareyya pātimokkhaṃ uddiseyya. Kiṃ saṅghassa pubbakiccaṃ pārisuddhiṃ āyasmanto [PTS Page 103] [\q 103/] ārocetha. Pātimokkhaṃ uddisissāmi. Taṃ sabbeva santā sādhukaṃ suṇoma. Manasi karoma. Yassa siyā āpatti, so āvīkareyya asanniyā āpattiyā tuṇhī bhavitabbaṃ. Tuṇhībhāvena kho panāyasmante parisuddhā ti vedissāmi. Yathā kho pana paccekapuṭṭhassa veyyākaraṇaṃ hoti, evamevaṃ evarūpāya parisāya yāvatatiyaṃ anusāvitaṃ hoti. Yo pana bhikkhu yāva tatiyaṃ anusāviyamāne saramāno santiṃ āpattiṃ nāvīkareyya, sampajānamusāvādassa hoti. Sampājānamusāvādo kho panāyasmanto antarāyiko dhammo vutto bhagavatā. Tasmā saramānena bhikkhunā āpantena visuddhāpekkhena santi āpatti āvikātabbā. Āvikatā hissa phāsu hotī"ti.

1. "Anuññātā" machasaṃ 2. "Migasūkarā" a vi to vi ma nu pa
3. Suṇātu me bhante saṅgho ajja uposatho paṇṇaraso" [PTS]

[BJT Page 252] [\x 252/]

13. "Pātimokkha"nti ādimetaṃ mukhametaṃ pamukhametaṃ kusalānaṃ dhammānaṃ tena vuccati "pātimokkha"nti.

14. "Āyasmanto"ti piyavacanametaṃ garuvacanametaṃ sagārava sappatissavādhivacanametaṃ "āyasmanto"ti.

15. "Uddisissāmi"ti ācikkhissāmi. Desissāmi. 1Paññapessāmi. Paṭṭhapessāmi vivarissāmi vibhajissāmi uttānī karissāmi 2pakāsissāmi.

16. "Taṃ"ti pātimokkhaṃ vuccati

17. "Sabbeva santā"ti yāvatikā tassā parisāya therā ca navā ca majjhimā ca, ete vuccanti sabbeva santā ti.

18. "Sādhukaṃ suṇomā"ti aṭṭhikatvā 3- manasi katvā sabbacetasā 4- samannāharāma.
19. "Manasi karomā"ti ekaggacittā avikkhittacittā avisāhaṭa cittā nisāmema.

20. "Yassa siyā āpatti"ti therassa vā navassa vā majjhimassa vā pañcannaṃ vā āpattikkhandhānaṃ aññatarā āpatti sattannaṃ vā āpattikkhandhānaṃ aññatarā āpatti.
21. "So āvīkareyyā"ti so deseyya, so vivareyya, so uttāni kāreyya, so pakāseyya saṅghamajjhe vā gaṇamajjhe vā ekapuggale vā.

22. "Asanti nāma āpatti" anajjhāpannā vā hoti, āpajjitvā vā vuṭṭhitā.

23. "Tuṇhī bhavitabbaṃ"ti adhivāsetabbaṃ, na byāharitabbaṃ.

24. "Parisuddhā ti vedissāmī"ti jānissāmi. Dhāressāmi.

25. "Yathā kho pana paccekapuṭṭhassa veyyākaraṇaṃ hotī"ti yathā ekena eko puṭṭho byākareyya, evamevaṃ 5- tassa parisāya jānitabbaṃ maṃ pucchati ti. Evarūpā nāma parisā bhikkhuparisā vuccati.

26. "Yāvatatiyaṃ anusāvitaṃ hotī"ti sakimpi anusāvitaṃ hoti. Dutiyampi anusāvitaṃ hoti. Tatiyampi anusāvitaṃ hoti.

27. "Saramāno" ti jānamāno. Sañjānamāno.

28. "Santī nāma āpatti" ajjhāpannā vā hoti. Āpajjitvā vā avuṭṭhitā.

29. "Nāvīkareyyā"ti na deseyya. Na vivareyya na uttānī kareyya. Na pakāseyya [PTS Page 104] [\q 104/] saṅghamajjhe vā gaṇamajjhe vā ekapuggale vā.

1. Desessāmi" [PTS 2.] Uttāniṃ karissāmi" machasaṃ [PTS]
3. "Aṭṭhiṃkatvā" machasaṃ 4. "Sabbaṃ cetasā" machasaṃ [PTS]
5. "Evameva" machasaṃ

[BJT Page 254] [\x 254/]

30. "Sampajānamusāvādassa hoti"ti sampajānamusāvāde 1- kiṃ hoti? Dukkaṭaṃ hoti.

31. "Antarāyiko dhammo vutto bhagavatā"ti kissa antarāyi ko? Paṭhamassa jhānassa adhigamāya antarāyiko. Dutiyassa jhānassa adhigamāya antarāyiko. Titiyassa jhānassa adhigamāya antarāyiko catūtthassa jhānassa adhigamāya antarāyiko jhānānaṃ vimokkhānaṃ samādīnaṃ samāpattinaṃ nekkhammānaṃ nissaraṇānaṃ pavivekānaṃ kusalānaṃ dhammānaṃ adhigamāya antarāyiko.

32. "Tasmā"ti taṃ kāraṇā.

33. "Saramānenā"ti jānamānena sañjānamānena.

34. "Visuddhāpekkhenā"ti vuṭṭhātukāmena visujjhatukāmena.

35. "Santī nāma āpatti" ajjhāpannā vā hoti, āpajjitvā vā avuṭṭhitā.

36. "Āvikātabbā"ti āvikātabbā saṅghamajjhe vā gaṇamajjhe vā ekapuggale vā.
37. "Āvīkatā katā hissa phāsu hotī"ti kissa phāsu hoti? Paṭhamassa jhānassa adhigamāya phāsu hoti. Dutiyassa jhānassa adhigamāya phāsu hoti. Tatiyassa jhānassa adhigamāya phāsu hoti. Catutthassa jhānassa adhigamāya phāsu hoti. Jhānānaṃ vimokkhānaṃ sāmādhinaṃ sāmapattinaṃ nekkhammānaṃ nissaraṇānaṃ pavivekānaṃ kusalānaṃ dhammānaṃ adhigamāya phāsu hotī ti.

38. Tena kho pana samayena bhikkhū "bhagavatā pātimokkhuddeso anuññāto"ti devasikaṃ pātimokkhaṃ uddisanti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, devasikaṃ pātimokkhaṃ uddisitabbaṃ yo uddiseyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, uposathe pātimokkhaṃ uddisitu"nti.

39. Tena kho pana samayena bhikkhū "bhagavatā uposathe pātimokkhuddeso anuññāto "ti pakkhassa tikkhattuṃ pātimokkhaṃ uddisanti. Cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa. Bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave pakkhassa tikkhantuṃ pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, sakiṃ pakkhassa cātuddase vā paṇṇarase vā pātimokkhaṃ uddisitu"nti.

40. Tena kho pana samayena chabbaggiyā bhikkhū yathāparisāya pātimokkhaṃ uddisanti sakāya sakāya parisāya. Bhagavato etamatthaṃ ārocesu. "Na bhikkhave, yathāparisāya [PTS Page 105] [\q 105/] pātimokkhaṃ uddisitabbaṃ sakāya sakāya parisāya. Yo uddiseyya, āpatti dukkaṭassa anujanāmi bhikkhave, samaggānaṃ uposathakamma"nti.

1. "Musāvādo" a vi ja pu to vi ma nu pa [PTS]

[BJT Page 256] [\x 256/]

41. Atha kho bhikkhūnaṃ etadahosi: "bhagavatā paññattaṃ samaggānaṃ uposathakammanti. Kittāvatatā nu kho sāmaggi hoti yāvatā ekāvāso? Udāhu sabbā puthuvī"ti? 1Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, ettāvatā sāmaggi yāvatā ekāvāso"ti.

42. Tena kho panā samayena āyasmā mahākappino rājagahe viharati maddakucchismiṃ migadāye. Atha kho āyasmato mahākappinassa rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: "gaccheyyaṃ cāhaṃ uposathaṃ? Na vā gaccheyyaṃ? Gaccheyyaṃ vāhaṃ saṅghakammaṃ? Na vā gaccheyyaṃ? Atha khavāhaṃ visuddho paramāya visuddhiyā"ti.
43. Atha kho bhagavā āyasmato mahākappinassa cetasā ceto parivitakkamaññāya seyyathāpi nāma balavā puriso sammiñajitaṃ 2vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñejayya, evameva gijjhakuṭe pabbate antarahito maddakucchismiṃ migadāye āyasmato mahākappinassa pamukhe 3- pāturahosi. Nisīdi bhagavā paññatte āsane. Āyasmāpi kho mahākappino bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ mahākappinaṃ bhagavā etadavoca:

44. "Nanu te kappina, rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi? Gaccheyyaṃ vāhaṃ uposathaṃ? Na vā gaccheyyaṃ? Gaccheyyaṃ vāhaṃ saṅghakammaṃ? Na vā gaccheyyaṃ? Atha khvāhaṃ visuddho paramāya visuddhiyā"ti. "Evambhante" "tumhe ce brāhmaṇā uposathaṃ na sakkarissatha, na garu karissatha, na mānessatha, na pujessatha, atha ko carahi uposathaṃ sakkarissati? Garu karissati? Mānessati? Pūjessati? Gaccha tvaṃ brāhmaṇa, uposathaṃ. Mā no agamāsi gaccheva saṅghakammaṃ mā no agamāsi"ti. "Evambhante"ti kho āyasmā vahākappino bhagavato pacassosi.

45. Atha kho bhagavā āyasmantaṃ mahākappinaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā seyyathāpi nāma balavā puriso sammiñajitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñejayya, evameva maddakucchismiṃ vigadāye āyasmato mahākappinassa pamukhe antarahito gijjhakuṭe pabbate pāturahosi.

1. "Pathavīti" machasaṃ 2. "Samiñjitaṃ" machasaṃ 3. "Sammukhe" machasaṃ
[BJT Page 258] [\x 258/]

46. [PTS Page 016] [\q 16/] atha kho bhikkhūnaṃ etadahosi: "bhagavatā paññattaṃ ettāvatā sāmaggi yāvatā ekāvāso ti. Kittāvatā nu kho ekāvāso hoti?"Ti. Bhagavato etamatthaṃ ārocesuṃ "anujānāmi bhikkhave, sīmaṃ sammannituṃ. Evaṃ ca pana bhikkhave, sammannitabbā. Paṭhamaṃ nimittā kittetabbā pabbatanimittaṃ pāsāṇanimittaṃ vananimittaṃ rukkhanimittaṃ magganimittaṃ vammikanimittaṃ nadīnimittaṃ udakanimittaṃ. Nimitte kittetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

47. "Suṇātu me bhante, saṅgho yāvatā samantā nimittā kittinā, yadi saṅghassa pattakallaṃ, saṅgho etehi nimittehi sīmaṃ sammanneyya samānasaṃvāsaṃ ekuposathaṃ. Esā ñatti"

"Suṇātu me bhante, saṅgho yāvatā samantā nimittā kittitā, saṅgho etarahi nimittehi sīmaṃ sammannati sāmanasaṃvāsaṃ ekuposathaṃ. Yassāyasmato khamati etehi nimittehi sīmāya sammuti1samānasaṃvāsāya ekuposathāya, so tuṇhassa yassa nakkhamati, so bhāseyya. Sammatā sīmā saṅghena etehi nimittehi samānasaṃvāsā ekuposathā. Khamati saṅghassa. Tasmā tuṇhi evametaṃ dhārayamī"ti.

48. Tena kho pana samayena chabbaggiyā bhikkhū "bhagavatā sīmāsammuti anuññātā"ti atimahatiyo simāyo sammannati catuyojanikāpi pañcayojanikāpi chayojanikāpi. Bhikkhu uposathaṃ āgacchantā uddisamānepi pātimokkhe āgacchantā uddiṭṭhamattepi āgacchanti. Antarāpi parivasanti. Bhagavato etamatthaṃ ārecesuṃ. "Na bhikkhave atimahati sīmā sammantitabbā catuyojanikā vā pañcayojanikā vā chayojanikā vā. Yo samanneyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, tiyojanaparamaṃ sīmaṃ sammantitu"nti. Ni

49. Tena kho pana samayena chabbaggiyā bhikkhū nadipāraṃ sīmaṃ 2sammannanti. Uposathaṃ ācchantā bhikkhūpi vuyhanti. Pattāpi vuyhanti. Cīvarānipi vuyhanti. Bhagavato etamatthaṃ ārecesuṃ. "Na bhikkhave nadiparaṃ simaṃ sammantitabbā. Yo samanneyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, yatthassa dhuva nāvā vā dhuva setu vā, eyarūpaṃ nadīpāraṃ sīmā sammantitu"nti. Ni

1. "Sammati" si 2. "Nidipārasīmā" machasaṃ

[BJT Page 260] [\x 260/]

50. Tena kho pana samayena bhikkhū anupariveṇiyaṃ pātimokkhaṃ [PTS Page 107] [\q 107/] uddisanti. Asaṅketena āgantukā bhikkhū na jānanti: "kattha vā ajjuposatho kariyissatī"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, anupariveṇīyaṃ pātimokkhaṃ uddisitabbaṃ asaṅketena. Yo uddiseyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, uposathāgāraṃ sammantitvā uposathaṃ kātuṃ, yaṃ saṅgho ākaṅkhati vihāraṃ vā aḍḍhayogaṃ vā pāsādaṃ vā hammiyaṃ vā guhaṃ vā evañca pana bhikkhave, sammannitabbaṃ. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

51. "Suṇātu me bhante, saṅgho yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ vihāraṃ uposathāgāraṃ samanteyya. Esā ñatti"

"Suṇātu me bhante, saṅgho. Saṅgho itthannāmaṃ vihāraṃ uposathāgāraṃ sammannati. Yasasāyasmato khamati itthannāmassa vihārassa uposathāgārassa sammuti, so tuṇhassa yassa nakkhamati, so bhāseyya"

"Sammato saṅghena itthannāmo vihāro uposathāgāraṃ khamati. Saṅghassa. Tasmā tuṇhi evametaṃ dhārayāmī"ti.

52. Tena kho pana samayena aññatarasmiṃ āvāse dve uposathāgārāni sammatāni honti. Bhikkhū ubhayattha sannipatanti "idha uposatho karīyissati. Idha uposatho kariyissati"ti. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave, etasmiṃ āvāse dve uposathāgārāni sammannitabbāni. Yo sammanteyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, ekaṃ samūhanitvā 1- ekattha uposathaṃ kātuṃ. Evañca pana bhikkhave, samūhantabbaṃ. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

53. "Suṇātu me bhante, saṅgho yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ uposathāgāraṃ samūhaneyya. Esā ñatti"

"Suṇātu me bhante, saṅgho saṅgho itthannāmaṃ uposathāgāraṃ samūhanti. 2Yassāyasmato khamati itthannāmassa uposathāgārassa samugghāto, so tuṇhassa yassa nakkhamati, so bhāseyya"

Samūhataṃ saṅghena itthannāmaṃ uposathāgāraṃ khamati saṅghassa. Tasmā tuṇhī evametaṃ dhārayāmī"ti.

1. "Samūhantvā" machasaṃ [PTS 2.] "Samūhati" to vi ma nu pa

[BJT Page 262] [\x 262/]

54. Tena kho pana samayena aññatarasmiṃ āvāse atikhuddakaṃ uposathāgāraṃ sammataṃ hoti tadahuposathe mahābhikkhūsaṅgho santipatito hoti. Bhikkhū asammatāya bhumiyā nisinnā pātimokkhaṃ assosuṃ. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "bhagavatā paññattaṃ uposathāgāraṃ [PTS Page 108] [\q 108/] sammannitvā uposatho kātabboti. Mayañcamha asammatāya bhumiyā nisinnā pātimokkhaṃ assosumhā 1- kato nu kho amhākaṃ uposatho? Akato nu kho? Ti. Bhagavato etamatthaṃ ārocesuṃ.

"Sammatāya vā bhikkhave, bhūmiyā nisinno 2- asammatāya vā yato pātimokkhaṃ suṇāti, katovassa uposatho. Tenahi bhikkhave, saṅgho yāvamahantaṃ uposathamukhaṃ 3- ākaṅkhati, tāvamahantaṃ uposathamukhaṃ sammannatu. Evañca pana bhikkhave sammannitabbaṃ: paṭhamaṃ nimittā kittetabbā 4- nimittena kittetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

55. "Suṇātu me bhante, saṅgho. Yāvatā samantā nimittā kittitā, yadi saṅghassa pattakallaṃ, saṅgho etehi nimittehi uposathamukhaṃ sammanneyya, esā ñatti.

"Suṇātu me bhante, saṅgho, yavatā samantā nimittā kittitā, saṅgho etehi nimittehi uposathamukhaṃ sammannati. Yassāyasmato khamati etehi nimittehi uposathapamukhassa sammuti, so tuṇhassa yassa nakkhamati, so bhāseyya.

"Sammataṃ saṅghena etehi nimittehi uposathapamukhaṃ. Khamati saṅghassa. Tasmā tuṇhi evametaṃ dhārayāmī"ti.

56. Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe navakā bhikkhū paṭhamataraṃ sannipatitvā "na tāva therā āgacchantī"ti pakkamiṃsu. Uposatho vikalo 5ahosi. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, tadahuposathe therehi bhikkhūhi paṭhamataraṃ sannipatitu"nti.

57. Tena kho pana samayena rājagahe sambahulā āvāsā samānasīmā honti. Tattha bhikkhū vivadanti: "amhākaṃ āvāse uposatho karīyatu. Amhākaṃ āvāse uposatho kiriyatu"ti. Bhagavato etamatthaṃ ārecesuṃ. "Idha pana bhikkhave, sambahulā āvāsā samānasīmā honti. Tattha bhikkhū vivadanti: 'amhākaṃ āvāse uposatho karīyatu. Amhākaṃ āvāse uposatho kariyatu'ti. Tehi bhikkhave, bhikkhūhi sabbeheva ekajjhaṃ sannipatitvā uposatho kātabbo. Yattha vā pana thero bhikkhu viharati, 6- tattha sannipatitvā uposatho kātabbo. Nattheva vaggena saṅghena uposatho kātabbo. Yo kareyya, āpatti dukkaṭassā"ti.

1. "Assumhā" [PTS 2.] "Nisinnā" machasaṃ [PTS]
3. "Uposathamukhaṃ'si 4. "Nimittāni kittetabbāni" ma nu pa to vi 5. "Vikālo" machasaṃ [PTS 6.] "Therā bhikkhu viharanti" ma nu pa to vi

[BJT Page 264] [\x 264/]

58. [PTS Page 109] [\q 109/] tena kho pana samayena āyasmā mahākassapo andhakavindo rājagahaṃ uposathaṃ āgacchanto antarāmagge nadiṃ taranto manaṃ vūḷho ahosi. Civarānissa allāni. Bhikkhū āyasmantaṃ mahākassapaṃ etadavocuṃ: "kissa te āvuso cīvarāni allānī?"Ti. Idāhaṃ āvuso andhakavindā rājagahaṃ uposathaṃ āgacchanno antarāmagge nadiṃ taranto manamhi vūḷho tena me cīvarāni allānī"ti. Bhagavato etamatthaṃ ārocesuṃ. "Yā sā bhikkhave, saṅghena sīmā sammatā samāna saṃvāsā ekuposathā, saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammannatu. Evañca pana bhikkhave sammannitabbā: vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

59. "Suṇātu me bhante, saṅgho. Yā sā saṅghena sīmā sammatā samānasaṃvāsā ekuposathā, yadi saṅghassa pattakallaṃ, saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammanneyya. Esā ñatti. "

"Suṇātu me bhante, saṅgho yā sā saṅghena sīmā sammatā samāna saṃvāsā ekuposathā, saṅgho taṃ sīmaṃ ticivarena avippavāsaṃ sammantati. Yassāyasmato khamati etissā sīmāya ticivarena avippavāsāya 1- sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Sammatā sā sīmā saṅghena ticivarena avippavāsā 2- khamati saṅghassa. Tasmā tuṇhī evaṃ metaṃ dhārayāmī"ti.
60. Tena kho pana samayena bhikkhū "bhagavato ticīvarena avippavāsasammuti anuññātā"ti antaraghare cīvarāni nikkhipanti. Tāni civarāni nassantipi ḍayhantipi undurehipi khajjanti. Bhikkhū duccoḷā honti lūkhacīvarā. Bhikkhū evamāhaṃsu: "kissa tumhe āvuso, duccoḷā lūkhacīvarā?"Ti. "Idha mayaṃ āvuso bhagavatā ticīvarena avippavāsa sammuti anuñanaññātāti antaraghare cīvarāni nikkhipimhā. Tāni cīvarāni naṭṭhānipi daḍḍhanipi undurehipi khāyitāni. Tena mayaṃ duccoḷā lūkhacīvarā"ti. Bhagavato etamatthaṃ ārocesuṃ "yā sā bhikkhave saṅghena sīmā sammatā samānasaṃvāsā ekuposathā, saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammannatu ṭhapetvā gāmañca gāmūpacārañca. Evañca pana bhikkhave, sammannitabbā. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

1. "Avippavāsassa" si 2. " Avippavāso" si

[BJT Page 266] [\x 266/]

61. "Suṇātu me bhante, saṅgho yā sā saṅghena sīmā sammatā samānasaṃvāsā ekuposathā, yadi saṅghassa pattakallaṃ, saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammanneyya ṭhapetvā [PTS Page 110] [\q 110/] gāmañca gāmūpacārañca esā ñatti. "

"Suṇātu me bhante, saṅgho yā sā saṅghena sīmā sammatā samāna saṃvāsā ekuposathā, saṅgho taṃ sīmaṃ ticivarena avippavāsaṃ sammannati. Ṭhapetvā gāmañca gāmūpacārañca yassāyasmato khamati etissā sīmāya ticivarena avippavāsāya sammuti ṭhapetvā gāmañca gāmūpacārañca, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
"Sammatā sā sīmā saṅghena ticivarena avippavāsā ṭhapetvā gāmañca gāmūpacārañca khamati saṅghassa tasmā tuṇhī evametaṃ dhārayāmī"ti.

62. "Sīmaṃ bhikkhave, sammannantena paṭhamaṃ samānasaṃvāsasīmā 1sammannitabbā. Pacchā ticīvarena avippavāso sammannitabbo. Sīmaṃ bhikkhave, samūhanantena paṭhamaṃ ticīvarena avippavāso samūhantabbo. Pacchā samānasaṃvāsasīmā samūhantabbā. Evañca pana bhikkhave ticīvarena avippavāso samūhantabbo: vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: -

63. "Suṇātu me bhante saṅgho: yo so saṅghena ticīvarena avippavāso sammato, yadi saṅghassa pattakallaṃ, saṅgho taṃ ticīvarena avippavāsaṃ sammanneyya esā ñatti. "
"Suṇātu me bhante saṅghe: yā sā saṅghena ticīvarena avippavāso sammato, saṅgho taṃ ticivarena avippavāsaṃ samūhanti. Yassāyasmato khamati etissā ticīvarena avippavāsassa samugghāto, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

"Samūhato so ticīvarena avippavāso. Khamati saṅghassa tasmā tuṇhī evametaṃ dhārayāmī"ti.
64. "Evañca pana bhikkhave samānasaṃvāsasīmā 2- samūhantabbā: vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: -

"Suṇātu me bhante, saṅgho. Yā sā saṅghena sīmā sammatā samānasaṃvāsā ekuposathā, yadi saṅghassa pattakallaṃ, saṅgho taṃ sīmaṃ samūhaneyya samānasaṃvāsaṃ ekuposathaṃ. Esā ñatti. "

1. "Samāna saṃvāsā sīmā" si.
2. "Bhikkhave sīmu" machasaṃ a vi ma nu pa to vi ja pu [PTS]

[BJT Page 268] [\x 268/]

"Suṇātu me bhante, saṅgho. Yā sā saṅghena sīmā sammatā samānasaṃvāsā
Ekuposathā, saṅgho taṃ sīmaṃ samūhanti samānasaṃvāsaṃ ekuposathaṃ. Yassāyasmato khamati etissā sīmāya samānasaṃvāsāya ekuposathāya samugghāto, so tuṇhassa yassa nakkhamati, so bhāseyya"
.
"Samūhatā sā sīmā saṅghena samānasaṃvāsā ekuposathā. Khamati saṅghassa tasmā tuṇhi evametaṃ dhārayāmī"ti.

65. "Asammatāya bhikkhave, sīmāya aṭṭhapitāya yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharati, yā tassa gāmassa vā gāmasīmā, nigamassa vā nigamasimā, ayaṃ tattha [PTS Page 111] [\q 111/] samānasaṃvāsā ekuposathā".

66. "Agāmake ce bhikkhave, araññe samantā sattabbhantarā, ayaṃ tattha samānasaṃvāsā ekuposathā"

67. "Sabbā bhikkhave, nidi asīmā. Sabbo samuddo asīmo. Sabbo jātassaro asīmo. Nadiyā vā bhikkhave, samudde vā jātassare vā yaṃ majjhimassa purisassa samantā udakukkhepā, ayaṃ tattha samānasaṃvāsā ekuposathā"ti.

68. Tena kho pana samayena chabbaggiyā bhikkhū sīmāya sīmaṃ samhindanti. Bhagavato etamatthaṃ ārocesuṃ. "Yesaṃ bhikkhave sīmā paṭhamaṃ sammatā, tesaṃ taṃ kammaṃ dhammikaṃ akuppaṃ ṭhanārahaṃ. Yesaṃ bhikkhave, sīmā pacchā sammatā, tesaṃ taṃ kammaṃ adhammikaṃ kuppaṃ aṭṭhānārahaṃ. Na bhikkhave, sīmāya sīmā sambhinditabbā. Yo sambhindeyya āpatti dukkaṭassā"ti.

69. Tena kho pana samayena chabbaggiyā bhikkhū sīmāya sīmaṃ ajjhottharanti. Bhagavato etamatthaṃ ārocesuṃ. "Yesaṃ bhikkhave sīmā paṭhamaṃ sammatā, tesaṃ taṃ kammaṃ dhammikaṃ akuppaṃ ṭhanārahaṃ. Yesaṃ bhikkhave, sīmā pacchā sammatā, tesaṃ taṃ kammaṃ adhammikaṃ kuppaṃ aṭṭhānārahaṃ. Na bhikkhave, sīmāya sīmā ajjhottharitabbā. Yo ajjhotthareyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, sīmaṃ sammantantena sīmantarikaṃ ṭhapetvā sīmaṃ sammannitu"nti.

70. Atha kho bhikkhūnaṃ etadahosi: "kati nu kho uposathā?"Ti. Bhagavato etamatthaṃ ārocesuṃ. "Dve me bhikkhave, uposathā cātuddasiko ca paṇṇarasiko ca. Ime kho bhikkhave, dve uposathā"ti

[BJT Page 270] [\x 270/]

71. Atha kho bhikkhūnaṃ etadahosi: "kati nu kho uposathakammā?"Ti. Bhagavato etamatthaṃ ārocesuṃ. "Cattārimāni bhikkhave, uposathakammāni adhammena vaggaṃ uposathakammaṃ, adhammena samaggaṃ uposathakammaṃ. Dhammena vaggaṃ uposathakammaṃ, dhammena samaggaṃ uposathakamma"nti.

72. "Tatra bhikkhave, yamidaṃ 1- adhammena vaggaṃ uposathakammaṃ, na bhikkhave, evarūpaṃ uposathakammaṃ kātabbaṃ. Na ca mayā evarūpaṃ uposathakammaṃ anuññātaṃ"

73. "Tatra bhikkhave, yamidaṃ adhammena samaggaṃ uposathakammaṃ, na bhikkhave, [PTS Page 112] [\q 112/] evarūpaṃ uposathakammaṃ kātabbaṃ. Na ca mayā evarūpaṃ uposathakammaṃ anuññātaṃ"

74. "Tatra bhikkhave, yamidaṃ dhammena vaggaṃ uposathakammaṃ, na bhikkhave, evarūpaṃ uposathakammaṃ kātabbaṃ. Na ca mayā evarūpaṃ uposathakammaṃ anuññātaṃ"

75. "Tatra bhikkhave, yamidaṃ dhammena samaggaṃ uposathakammaṃ, evarūpaṃ bhikkhave, uposathakammaṃ kātabbaṃ. Evarūpañca mayā uposathakammaṃ anuññātaṃ. Tasmātiha bhikkhave, 'evarūpaṃ upesathakammaṃ karissāma yadidaṃ dhammena samagga'nti, evaṃ hi vo bhikkhave, sikkhitabba"nti.

76. Atha kho bhikkhūnaṃ etadahosi: "kati nu kho pātimokkhūdde sā"ti. Bhagavato etamatthaṃ ārocesuṃ. "Pañcime bhikkhave, pātimokkhūddesā - nidānaṃ uddisitvā avasesaṃ sutena sāvetabbaṃ. Ayaṃ pāṭhamo pātimokkhuddeso"

77. "Nidānaṃ uddisitvā cattāri pārājikāni uddisitvā avasesaṃ sutena sāvetabbaṃ. Ayaṃ dutiyo pātimokkhuddeso"

78. "Nidānaṃ uddisitvā cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā avasesaṃ sutena sāvetabbaṃ. Ayaṃ tatiyo pātimokkhuddeso"

79. "Nidānaṃ uddisitvā cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā dve aniyate uddisitvā avasesaṃ sutena sāvetabbaṃ. Ayaṃ catuttho pātimokkhuddeso"

80. "Vitthāreneva pañcamo ime kho bhikkhave, pañca pātimokkhuddesā"ti.

1. "Yadidaṃ" ma nu pa machasaṃ

[BJT Page 272] [\x 272/]

81. Tena kho pana samayena bhikkhū "bhagavatā saṅkhittena pātimokkhuddeso anuññāto ti sabbakālaṃ saṅkhittena pātimokkhaṃ uddisanti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, saṅkhittena pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassā"ti.

82. Tena kho pana samayena kosalesu janapadesu aññatarasmiṃ āvāse tadahuposathe savarabhayaṃ 1- ahosi. Bhikkhu nāsakkhiṃsu vitthārena pātimokkhaṃ uddisitatuṃ. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, sati antarāye saṅkhittena pātimokkhaṃ uddisitunti".

83. Tena kho pana samayena chabbaggiyā bhikkhū asatipi antaraye saṅkhittena pātimokkhaṃ uddisanti. Bhagavato etamatthaṃ ārecesuṃ. "Na bhikkhave asati antarāye saṅkhittena pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassa. Anujānāmi bhikkhave sati antarāye saṅkhittena pātimokkhaṃ uddisituṃ. Tatirame antarāyā: rājantarāyo corantarāyo agyantarāyo udakantarāyo manussantarāyo [PTS Page 113] [\q 113/] amanussantarāyo vālantarāyo siriṃsapantarāyo jīvitantarāyo brahmacariyantarāyo 2- anujānāmi bhikkhave, evarūpesu antarāyesu saṅkhittena pātimokkhaṃ uddisituṃ. Asati antarāye vitthārenā"ti.

84. Tena kho pana samayena chabbaggiyā bhikkhū saṅghamajjhe anajjhiṭṭhā dhammaṃ bhāsanti. Bhagavato etamatthaṃ ārocasuṃ. "Na bhikkhave saṅghamajjhe anajjhaṭṭhena dhammo bhāsitabbo. Yo bhāseyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, therena bhikkhunā sāmaṃ vā dhammaṃ bhāsituṃ. Paraṃ vā ajjhesitu"nti.

85. Tena kho pana samayena chabbaggiyā bhikkhū saṅghamajjhe asamattā vinayaṃ pucchanti. Bhagavato etamatthaṃ ārocasuṃ. "Na bhikkhave saṅghamajjhe asammatena vinayo pucchitabbo. Yo puccheyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, saṅghamajjhe sammatena vinayaṃ pucchituṃ"

86. "Evañca pana bhikkhave, sammannitabbo: attanā vā attānaṃ sammantitabbaṃ. Parena vā paro sammannitabbo.

87. "Kathañca [PTS Page 114] [\q 114/] attanā vā attānaṃ sammannitabbaṃ? Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
"Suṇātu me bhante, saṅgho: yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ vinayaṃ puccheyya'nti. Evaṃ attanā vā attanaṃ sammannitabbaṃ: "

1. "Sañcarabhaṃ"si 2. "Sabramacariyantarāyoti" machasaṃ

[BJT Page 274] [\x 274/]

88. "Kathañca parena vā paro sammannitabbo? Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante, saṅgho: yadi saṅghassa pattakallaṃ, itthannāmaṃ vinayaṃ puccheyya'nti. Evaṃ parena vā paro 1sammannitabbaṃ"ti
.
89. Tena kho pana samayena pesalā bhikkhu saṅghamajjhe sammatā vinayaṃ pucchanti. Chabbaggiyā bhikkhū labhanti āghātaṃ. Labhanti appaccayaṃ. Vadhena tajjenti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, saṅghamajjhe sammatenapi parisaṃ oloketvā puggalaṃ tulayitvā vinayaṃ pucchitū"nti.

90. Tena kho pana samayena chabbaggiyā bhikkhu saṅghamajjhe asammatā vinayaṃ vissajjenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, saṅghamajjhe asammatena vinayo vissajajjetabbo. Yo vissajjeye āpatti dukkaṭassa. Anujānāmi bhikkhave, saṅghamajjhe sammatena vinayaṃ vissajjetuṃ. "

91. "Evañca pana bhikkhave, sammannitabbo: 2- attanā vā attānaṃ sammantitabbaṃ. Parena vā paro sammannitabbo.

92. "Kathañca attanā vā attānaṃ sammannitabbaṃ? Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante, saṅgho: yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ vinayaṃ puṭṭho vissajjeyyanti. Evaṃ attanā vā attanaṃ sammannitabbaṃ: "

93. "Kathañca parena vā paro sammannitabbo? Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante, saṅgho: yadi saṅghassa pattakallaṃ, itthannāmo itthannāmena vinayaṃ puṭṭho vissajacheyya ti. Evaṃ parena vā paro sammannitabbo"ti
.
94. Tena kho pana samayena pesalā bhikkhū saṅghamajjhe sammatā vinayaṃ vissajjenti. Chabbaggiyā bhikkhu labhanti āghātaṃ. Labhanti appaccayaṃ. Vadhena tajjenti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, saṅghamajjhe sammatenapi parisaṃ oloketvā puggalaṃ tulayitvā vinayaṃ vissajjetū"nti.

95. Tena kho pana samayena chabbaggiyā bhikkhu anokāsakataṃ bhikkhuṃ āpattiyā codenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, anokāsakato bhikkhū āpattiyā codetabbo. Yo codeyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, okāsaṃ kārāpetvā āpattiyā codetuṃ - karotu me āyasmā okāsaṃ ahaṃ taṃ vattukāmo"ti.

1. "Parena paro" a vi pu to vi ma nu pa
2. "Sammannitabbaṃ" machasaṃ 3. "Karotu āyasmā" machasaṃ to vi

[BJT Page 276] [\x 276/]

96. Tena kho pana samayena pesalā bhikkhū chabbaggiye bhikkhū okāsaṃ kārāpatvo āpattiyā codenti. Chabbaggiyā bhikkhū labhanti āghātaṃ. Labhanti appaccayaṃ. Vadhena tajjenti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, katepi okāse puggalaṃ tulayitvā āpattiyā codetu"nti.

97. Tena kho pana samayena chabbaggiye bhikkhū "puramhākaṃ pesalā bhikkhū okāsaṃ kārāpenti"ti paṭigacceva suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe okāsaṃ kārāpenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe okāso kārāpetabbo. Yo kārāpeyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, puggalaṃ tuyitvā okāsaṃ kārāpetu"nti.
98. Tena kho pana samayena chabbaggiye bhikkhū saṅghamajjhe adhammakammaṃ kāronti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, adhammakammaṃ 2- kātabbaṃ. Yo kareyya. Āpatti dukkaṭassa"ti. Karontiyeva adhammakammaṃ. Bhagavato etamatthaṃ [PTS Page 115] [\q 115/] ārocesuṃ. "Anujānāmi bhikkhave, adhammakamma kayiramāne paṭikkositu"nti.

99. Tena kho pana samayena pesalā bhikkhū chabbaggiyehi bhikkhūhi adhammakamme kayiramāne paṭikkosanti. Chabbaggiyā bhikkhū labhanti āghātaṃ. Labhanti appaccayaṃ. Vadhena tajjenti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, diṭṭhimpi āvīkātu"nti. Tesaṃyeva antike diṭṭhiṃ āvīkaronti. Chabbaggiyā bhikkhū labhanti āghātaṃ. Labhanti appaccayaṃ. Vadhena tajjenti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave catūhi pañcahi paṭikkosituṃ. Dvīhi tīhi diṭṭhiṃ āvīkātuṃ. Ekena adiṭṭhātuṃ - na metaṃ khamatī"ti.

100. Tena kho pana samayena chabbaggiye bhikkhū saṅghamajjhe pātimokkhaṃ uddisamānā 3- sañcicca na sāventi. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, pātimokkhuddesakena sañcicca na sāvetabbaṃ. Yo na sāveyya, āpatti dukkaṭassā"ti.

101. Tena kho pana samayena āyasmā udāyī saṅghassa pātimokkhuddesako hoti kākassarako. Atha kho āyasmato udāyissa etadahosi: "bhagavatā paññattaṃ pātimokkhuddesakena sāvetabba"nti. Ahañcamhi kākassarako. Kathannu kho mayā paṭipajjitabba"nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, pātimokkhuddesakena vāyamituṃ - kathaṃ sāveyyanti. Vāyamantassa anāpatti"ti.
1. "Okāsaṃ kātuṃ" 2. "Na bhikkhave, saṅghamajjhe adhammakammaṃ" [PTS]
3. "Uddissamānā" machasaṃ [PTS]

[BJT Page 278] [\x 278/]

102. Tena kho pana samayena devadatto sagahaṭṭhāya parisāya patimokkhaṃ uddisati. Bhagavatato etamatthaṃ ārocesuṃ. "Na bhikkhave, sagahaṭṭhāya parisāya pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassa"ti.

103. Tena kho pana samayena chabbaggiyā bhikkhū saṅghamajjhe anajjhaṭṭhā patimokkhaṃ uddisanti. Bhagavatato etamatthaṃ ārocesuṃ. "Na bhikkhave, saṅghamajjhe anajjhaṭṭhena pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, 'therādhikaṃ 1- pātimokkha'nti.

Aññatitthiyabhāṇavāraṃ niṭṭhitaṃ.

1. "Therādheyyaṃ" aṭṭha to vi

[BJT Page 280] [\x 280/]

1. Atha kho bhagavā rājagahe yathābhirattaṃ viharitvā yena codanāvatthu, tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena codanāvatthu, tadavasari, tatra sudaṃ bhagavā codanāvatthusmiṃ viharati. Tena kho pana samayena aññatarasmiṃ āvāse sambahulā bhikkhū [PTS Page 116] [\q 116/] viharanti. Tattha thero bhikkhū bālo hoti avyatto. So na jānāti uposathaṃ vā uposathakammaṃ vā pātimokkhaṃ vā pātimokkhuddesaṃ vā.
2. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "bhagavatā paññattaṃ 'therādhikaṃ pātimokkha'nti. Ayañca amhākaṃ thero bālo avyatto. Na jānāti uposathaṃ vā uposathakammaṃ vā pātimokkhaṃ vā pātimokkhuddesaṃ vā. Kathannu kho amhehi paṭipajjitabba"?Nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, yo tattha bhikkhū vyatto paṭibalo, tassādheyyaṃ pātimokkha"nti.

3. Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe sambahulā bhikkhū viharanti bālā avyattā. Te na jānanti uposathaṃ vā uposathakammaṃ vā pātimokkhaṃ vā pātimokkhuddesaṃ vā. Te theraṃ ajjhesiṃsu: "uddisatu bhante, thero pātimokkha"nti. So evamāha. "Na me āvuso vattatī"ti dutiyaṃ theraṃ ajjhesiṃsu: "uddisatu bhante, thero pātimokkha"nti. Sopi evamāha: ' na me āvuso vattatī"ti tatiyaṃ theraṃ ajjhesiṃsu: uddisatu bhante, thero pātimokkha"nti. Sopi evamāha: ' na me āvuso vattatī"ti etenava upāyena yāva saṅghanavakaṃ ajjhesiṃsu: "uddisatu āyasmā pātimokkha"nti. Sopi evamāha: "na me bhante vattatī"ti.

4. Bhagavato etamatthaṃ ārocesuṃ "idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā bhikkhū viharanti bālā avyattā. Te na jānanti uposathaṃ vā uposathakammaṃ vā pātimokkhaṃ vā pātimokkhuddesaṃ vā. Te theraṃ ajjhesiṃsu: "uddisatu bhante, thero pātimokkha"nti. So evadeti. "Na me āvuse vattatī"ti dutiyampi theraṃ ajjhesiṃsu: "uddisatu bhante, thero pātimokkha"nti. Sopi evaṃ: vadeti'na me āvuso vattatī"ti tatiyampi 2- theraṃ ajjhesanti: 'uddisatu bhante, thero pātimokkha"nti. Sopi evaṃ vadeti: 'na me āvuso vattatī"ti etenava upāyena yāva saṅghanavakaṃ ajjhesiṃsu: "uddisatu āyasmā pātimokkha"nti. Sopi evaṃ vadeti: "na me bhante vattatī"ti.

1. "Dutiyaṃ" machasaṃ [PTS 2.] "Tatiyaṃ" machasaṃ [PTS]

[BJT Page 282] [\x 282/]

"Tehi bhikkhave, bhikkhūhi eko bhikkhū sāmantā āvāsā sajjukaṃ pāhetabbo: 'gacchāvuso saṅkhittena vā vitthārena vā pātimokkhaṃ pariyāpuṇitvā 1- āgacchā"ti.

5. Atha kho bhikkhūnaṃ etadahosi: "kena nu kho pāhetabbo?"Ti. Bhagavato etamatthaṃ ārecesuṃ "anujānāmi bhikkhave, therena bhikkhunā bhikkhūnaṃ āṇāpetu"nti. Therena āṇattā navā bhikkhū na gacchanti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave. [PTS Page 117] [\q 117/] therena āṇattena agilānena na gantabbaṃ. Yo na gaccheyya, āpatti dukkaṭassa"ti.

6. Atha kho bhagavā codanāvatthusmiṃ yathābhirattaṃ viharitvā punadeva rājagahaṃ paccāgañchi. Tena kho pana samayena manusasā bhikkhū piṇḍāya carante pucchanti: "katami bhante pakkhassā?"Ti. Bhikkhū evamāhaṃsu: " na kho mayaṃ āvuso jānāmā"ti. Manusasā ujjhāyanti khīyanti vipācenti: "pakkhagaṇanamattampi 'me samaṇā sakyaputtiyā na jānanti. Kimpanime aññaṃ kicci kālyāṇaṃ jānissantī"ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, pakkhagaṇanā uggahetū"nti. Atha kho bhikkhūnaṃ etadahosi. Kadā nu kho gaṇetabbā,ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, sabbeheva pakkagaṇanaṃ uggahetu"nti.

7. Tena kho pana samayena manusasā bhikkhū piṇḍāya carante pucchanti: "kīvatikā bhante bhikkhū evamāhaṃsu: "na kho mayaṃ āvuso jānāmā"ti. Manusasā ujjhāyanti khīyanti vipācenti: "aññamaññampi 'me samaṇā sakyaputtiyā na jānanti. Kimpanime aññaṃ kiñci kālyāṇaṃ jānissantī"ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave. Bhikkhū gaṇetu"ti. Atha kho bhikkhūnaṃ etadahosi: "kadā nu kho bhikkhū gaṇetabbā"ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, tadahuposathe nāmaggena 2vā gaṇetuṃ salākaṃ gahetu"nti.

8. Tena kho pana samayena bhikkhū ajānantā ajjuposathoti duraṃ gāmaṃ 3piṇḍāya caranti. Te uddissamānepi pātimokkhe āgacchanti. Uddiṭṭhamattepi āgacchanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, arocetuṃ ajjuposatho"ti. Atha kho bhikkhūnaṃ etadahosi: "kena nu kho ārocetabbo"ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, therena bhikkhunā kālavato ārocetu"nti.

9. Tena kho pana samayena aññataro thero kālavato nassarati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, bhattakālepi ārocetu"nti. Bhattakālepi nassarati. 4- Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, yaṃ kālaṃ sarati, taṃ kālaṃ ārocatu"nti.

1. "Pariyāpūṇivatvāna" machasaṃ 2, "nāma maggena" si. "Gaṇamaggena" [PTS 3.] "Duragāmaṃ' to vi ja pu a vi 4. " Nassari' [PTS] to vi a vi ja pu
[BJT Page 284] [\x 284/]

10. [PTS Page 118] [\q 118/] tena kho pana samayena aññatarasmiṃ āvāse uposathāgāraṃ uklāpaṃ hoti. Āgantukā bhikkhū ujjhāyanti khiyanti vipācenti: "kathaṃ hi nāma bhikkhu uposathāgāraṃ na sammajjissantī"ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, uposathāgāraṃ sammajjitū"nti. Atha kho bhikkhūnaṃ etadahosi: "kena nu kho uposathāgāraṃ sammajjitabbaṃ"nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, therena bhikkhunā navaṃ bhikkhuṃ āṇāpetu"nti. Therena āṇattā navā bhikkhu na sammajjanti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, therena āṇattena agilānena na sammajjitabbaṃ. Yo na sammajjeyya, āpatti dukkaṭassā"ti.

11. Tena kho pana samayena uposathāgāre āsanaṃ apaññattaṃ hoti. Bhikkhu chamāyaṃ nisīdanti. Gattānipi cīvarānipi paṃsukitāni honti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, uposathāgāre āsanaṃ paññāpetū"nti. Atha kho bhikkhūnaṃ etadahosi: "kena nu kho uposathāgāre āsanaṃ paññāpetabbaṃ?"Nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, therena bhikkhunā tavaṃ bhikkhuṃ āṇāpetu"nti. Therena āṇattā navā bhikkhu na paññāpenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, therena āṇattena agilānena na paññāpetabbaṃ. Yo na paññāpeyya, āpatti dukkaṭassā"ti.

12. Tena kho pana samayena uposathāgāre padīpo na hoti. Bhikkhū andhakāre kāyampi cīvarānipi akkamanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, uposathāgāre padīpaṃ kātu"nti. Atha kho bhikkhūnaṃ etadahosi: "kena nu kho uposathāgāre padipo kātabbaṃ?"Nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, therena bhikkhunā tavaṃ bhikkhuṃ āṇāpetu"nti. Therena āṇattā navā bhikkhu nappadīpenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, therena āṇattena agilānena nappadīpetabbo. Yo nappadīpeyya, āpatti dukkaṭassā"ti.

13. Tena kho pana samayena aññatarasmiṃ āvāse āvāsikā bhikkhu neva pānīyaṃ upaṭṭhāpenti. Na paribhojanīyaṃ upaṭṭhāpenti. Āgantukā bhikkhū ujjhāyanti khiyanti vipācenti: "kathaṃ hi nāma āvāsikā bhikkhu neva pānīyaṃ upaṭṭhāpessanti? Na paribhojanīyaṃ upaṭṭāpessanī?"Ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, [PTS Page 119] [\q 119/] pānīyaṃ paribhojanīyaṃ upaṭṭhāpetu"nti. Atha kho bhikkhūnaṃ etadahosi: "kena nu kho pāniyaṃ paribhojanīyaṃ upaṭṭhāpetabba?"Nti.

[BJT Page 286] [\x 286/]

Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, therena bhikkhunā navaṃ bhikkhuṃ āṇāpetu"nti. Therena āṇattā navā bhikkhu na upaṭṭhāpenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, therena āṇattena agilānena na upaṭṭhāpetabbaṃ. Yo na upaṭṭhāpeyya, āpatti dukkaṭassā"ti.

14. Tena kho pana samayena sambahulā bhikkhu bālā abyattā disaṃgamikā ācariyupajjhāye na āpucchiṃsu. 1- Bhagavato etamatthaṃ ārocesuṃ. "Idha pana bhikkhave, sambahulā bhikkhu bālā abyattā disaṃgamikā ācariyupajjhāye na āpucchanti, 2te bhikkhave, ācariyupajjhāyehi pucchitabbā - kahaṃ gamissatha? Kena saddhiṃ gamissathā?"Ti.

15. "Te ce bhikkhave, bālā abyattā aññe bāle abyatte apadiseyyuṃ, na bhikkhave, ācarayupajjhāyenahi anujāneyyuṃ ce, āpatti dukkaṭassa. Te ca 3bhikkhave, bālā abyattā ananuññātā ācariyupajjhāyehi gaccheyyuṃ ceva āpatti dukkaṭassa."

16. "Idha pana bhikkhave, aññatarasmiṃ āvāse sambahulā bhikkhū viharanti bālā abyattā. Te na jānanni uposathaṃ vā uposatha kammaṃ vā pātimokkhaṃ vā pātimokkhuddesaṃ vā tattha añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvi lajji kukkucchako sikkhākāmo. Tehi bhikkhave, bhikkhūhi so bhikkhu saṅgahetabbo anuggahetabbo upalāpetabbo upaṭṭhāpetabbo cuṇṇena mattikāya dantakaṭṭhena mukhodakena. No ce saṅghaṇheyyuṃ anuggaṇheyyuṃ upalāpeyyuṃ upaṭṭhāpeyyuṃ cuṇṇena mattikāya dantakaṭṭhena mukhodakena, āpatti dukkaṭassa"
.
17. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā bhikkhu viharanti bālā abyattā. Te na jānanni uposathaṃ vā uposatha kammaṃ vā pātimokkhaṃ vā pātimokkhuddesaṃ vā tehi bhikkhave, bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaṃ pahetabbo: 'gacchāvuso saṅkhittena vā vitthārena vā pātimokkhaṃ pariyāpuṇitvā āgacchā'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ no ce labhetha, tehi bhikkhave, bhikkhūhi sabbeheva yattha jānanni uposathaṃ vā uposathakammaṃ vā pātimokkhuddesaṃ vā, so āvāso [PTS Page 120] [\q 120/] gantabbo. No ce gaccheyyuṃ, āpatti dukkaṭassa"

1. "Āpucchiṃsu" machasaṃ - ettha marammakkharapotthake nakāro na dissate
2. "Āpucchanti" machasaṃ 3. Te ce machasaṃ

[BJT Page 288] [\x 288/]

18. "Idha pana bhikkhave, aññatarasmiṃ āvāse sambahulā bhikkhu vassaṃ vasanti bālā abyattā. Te na jānanni uposathaṃ vā uposatha kammaṃ vā pātimokkhaṃ vā pātimokkhuddesaṃ vā tehi bhikkhave, bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaṃ pahetabbo: 'gacchāvuso saṅkhittena vā vitthārena vā pātimokkhaṃ pariyāpuṇitvā āgacchā'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ no ce labhetha, eko bhikkhu sattāhakālikaṃ pāhetabbo: gacchāvuso saṅkhittena vā vitthārena vā pātimokkhaṃ pariyāpuṇitvā āgacchā'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ no ce labhetha, na bhikkhave, tehi bhikkhūhi tasmiṃ āvāse vassaṃ vasitabbaṃ vaseyyuṃ ce, āpatti dukkaṭassa"ti.

19. Atha kho bhagavā bhikkhū āmantesi. "Sannipatatha bhikkhave, saṅgho uposathaṃ karissatī"ti. Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: "atthi bhante, bhikkhu gilāno so anāgato"ti "anujānāmi bhikkhave, gilānena bhikkhunā pārisuddhīṃ dātuṃ. Evañca pana bhikkhave dātabbā: tena gilānenana bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: pārisuddhīṃ dammi. Pārisuddhiṃ me hara pārisuddhiṃ me ārocehi'ti. Kāyena viññāpeti, vācāya viññāpeti, kāyena vācāya viññāpeti, dinnā hoti pārisuddhi. Na kāyena viññāpeti, na vācāya viññāpeti,na kāyena vācāya viññāpeti,dinnā hoti pārisuddhiṃ. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, so bhikkhave, gilāno bhikkhu mañcena vā pīṭhena vā saṅghamajjhena ānetvā uposatho kātabbo. Sace bhikkhave, gilānupaṭṭhākānaṃ bhikkhūnaṃ evaṃ hoti: 'sace kho mayaṃ gilānaṃ ṭhānā cāvessāma, ābādho vā abhivaḍḍhissati. Kālakiriyā vā bhavissatī'ti, na bhikkhave, gilano ṭhānā cāvetabbā. Saṅghena tattha gantavā uposatho kātabbo. Nattevaca vaggena saṅghena uposatho kātabbo. Kāreyya ce, apātti dukkaṭassa".
20. "Parisuddhīhārako ce bhikkhave, dinnāya pārisuddhiyā tattheva pakkamati, aññassa dātabbā pārisuddhihārako ce bhikkhave, dinnāya pārisuddhīyā tattheva vibbhamati, kālaṃ karoti, sāmaṇero [PTS Page 121] [\q 121/] paṭijānāti, sikkhaṃ paccakkhātako paṭijānāti, antimavatthuṃ ajjhāpannako paṭijānāti, ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, paṇḍako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijānāti, arahantaghātako paṭijānāti, bhikkhuṇidusako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjajanato paṭijānāti, aññassa dātabbā pārisuddhi"

[BJT Page 290] [\x 290/]

21. "Pārisuddhihārako ce bhikkhave, dinnāya pārisuddhiyā antarā magge pakkamati, anāhaṭā hoti pārisuddhī. Pārisuddhihārako ce bhikkhave, dinnāya pārisuddhīyā antarāmagge vibbhamati, kālaṃ karoti, sāmaṇero paṭijānāti, sikkhaṃ paccakkhātako paṭijānāti, antimavatthuṃ ajjhāpannako paṭijānāti, ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, paṇḍako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijānāti, arahantaghātako paṭijānāti, bhikkhuṇidusako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti ubhatobyañjanako paṭijānāti, aññassa dātabbā pārisuddhi"

22. "Pārisuddhihārako ce bhikkhave, dinnāya pārisuddhiyā saṅghappatto pakkamati, āhaṭā hoti pārisuddhī. Pārisuddhihārako ce bhikkhave, dinnāya pārisuddhīyā saṅghappatto vibbhamati, kālaṃ karoti, sāmaṇero paṭijānāti, sikkhaṃ paccakkhātako paṭijānāti, antimavatthuṃ ajjhāpannako paṭijānāti, ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, paṇḍako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijānāti, arahantaghātako paṭijānāti, bhikkhuṇidusako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti ubhatobyañjanako paṭijānāti, ahaṭā hoti pārisuddhi"

23. "Pārisuddhihārako ce bhikkhave, dinnāya pārisuddhiyā saṅghappatto sutto, na aroceti, pamatto na āroceti, samāpanno na aroceti, āhaṭā hoti pārisuddhī. Pārisuddhihārakassa anāpatti"

24. "Pārisuddhihārako ce bhikkhave, dinnāya pārisuddhiyā saṅghappatto sañcicca na aroceti, āhaṭā hoti pārisuddhī. Pārisuddhihārakassa āpatti dukkaṭassā"ti.
25. Atha kho bhagavā bhikkhū āmantesi. "Sannipatatha bhikkhave, saṅgho kammaṃ karissatī"ti. Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: "atthi bhante, bhikkhu gilāno, so anāgato"ti "anujānāmi bhikkhave, gilanena bhikkhunā chandaṃ dātuṃ. Evañca pana bhikkhave dātabbo: tena gilānena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: 'chandaṃ dammi. Chandaṃ me hara, chandaṃ me ārocehī,ti. Kāyena viññāpeti, vācāya viññāpeti, kāyena vācāya viññāpeti, dinno hoti chando.Na kāyena viññāpeti, na vācāya viññāpeti,na kāyena vācāya viññāpeti,na dinno chando. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, so bhikkhave, [PTS Pge 122] gilāno bhikkhu mañcena vā pīṭhena vā saṅghamajjhena ānetvā kammaṃ kātabbaṃ. Sace bhikkhave, gilānupaṭṭhākānaṃ bhikkhūnaṃ evaṃ hoti: 'sace kho mayaṃ gilānaṃ ṭhānā cāvessāma, ābādho vā abhivaḍḍhissati. Kālakiriyā vā bhavissatī'ti, na bhikkhave, gilano ṭhānā cāvetabbā. Saṅghena tattha gantavā kammaṃ kātabbaṃ. Natveca vaggena saṅghena kammaṃ kātabbaṃ. Katabbo. Kāreyya ce, āpatti dukkaṭassa"

[BJT PAGE 292]

26. "Chandahārako ce bhikkhave, dinnāya chande tattheva pakkamati, aññassa dātabbo chando chandahārako ce bhikkhave, dinne chande tattheva vibbhamati, kālaṃ karoti, sāmaṇero paṭijānāti, sikkhaṃ paccakkhātako paṭijānāti, antimavatthuṃ ajjhāpannako paṭijānāti, ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, paṇḍako paṭijānāti, theyyasaṃvāsako paṭijānāti, titthīyapakkantako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijanāti arahantaghātako paṭijānāti, bhikkhuṇidusako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjanako paṭijānāti, aññassa dātabbā chando"

27. "Chandahārako ce bhikkhave, dinnāya chande antarāmagge pakkamati, anāhaṭo hoti chando chandahārako ce bhikkhave, dinne chande antarāmagge vibbhamati, kālaṃ karoti, sāmaṇero paṭijānāti, sikkhaṃ paccakkhātako paṭijānāti, antimavatthuṃ ajjhāpannako paṭijānāti, ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, paṇḍako paṭijānāti, theyyasaṃvāsako paṭijānāti, titthīyapakkantako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijanāti arahantaghātako paṭijānāti, bhikkhuṇidusako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjanako paṭijānāti, anāhaṭo hoti chando"

28. "Chandahārako ce bhikkhave, dinne chande saṅghapatto pakkamati, āhaṭo hoti chando chandahārako ce bhikkhave, dinne chande saṅghapanno vibbhamati, kālaṃ karoti, sāmaṇero paṭijānāti, sikkhaṃ paccakkhātako paṭijānāti, antimavatthuṃ ajjhāpannako paṭijānāti, ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, paṇḍako paṭijānāti, theyyasaṃvāsako paṭijānāti, titthīyapakkantako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijanāti arahantaghātako paṭijānāti, bhikkhuṇidusako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjanako paṭijānāti, ābhaṭo hoti chando"

29. "Chandahārako ce bhikkhave, dinne chande saṅghappatto sutto na āroceti, pamatto na āroceti, samāpanno na āroceti, āhaṭo hoti chando chandahārakassa anāpatti"

30. "Chandahārako ce bhikkhave, dinne chande saṅghappatto sañcicca na āroceti, āhaṭo hoti chando chandahārakassa āpatti dukkaṭassa. Anujānāmi bhikkhave, tadahuposathe pārisuddhīṃ dentena chandampi dātuṃ,
Santi saṅghassa karaṇiya"nti

[BJT Page 294] [\x 294/]

. 31. Tena kho pana samayena aññataraṃ bhikkhu tadahuposathe ñātakā gaṇhiṃsu. Bhagavato etamatthaṃ ārocesuṃ "idha pana bhikkhave, bhikkhuṃ tadahuposathe ñātakā gaṇhanti, te ñātakā bhikkhuhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha, yāvāyaṃ bhikkhu uposathaṃ kārotī'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: 'iṅgha tumhe āyasmantā muhuttaṃ ekamantaṃ hotha, yāvāyaṃ bhikkhu pārisuddhiṃ deti'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: 'iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha, yāva saṅgho uposathaṃ karoti'ti evañcetaṃ labhetha, iccetaṃ kusalaṃ no ce labhetha, nattheva vaggena saṅghena uposatho kātabbo. Kareyya ce, 1- apātti dukkaṭassa"
.
32. "Idha pana bhikkhave, bhikkhuṃ tadahuposathe rājāno gaṇhanti, te rājāno bhikkhuhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha, yāvāyaṃ bhikkhu uposathaṃ kārotī'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: 'iṅgha tumhe āyasmantā muhuttaṃ ekamantaṃ hotha, yāvāyaṃ bhikkhu pārisuddhiṃ deti'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: 'iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha, yāva saṅgho uposathaṃ karoti'ti evañcetaṃ labhetha, iccetaṃ kusalaṃ no ce labhetha, natatheva vaggena saṅghena uposatho kātabbo. Kareyya ce, apātti dukkaṭassā"ti.

"Idha pana bhikkhave, bhikkhuṃ tadahuposathe corā gaṇhanti, te dhuttā bhikkhuhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha, yāvāyaṃ bhikkhu uposathaṃ kāretī'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: 'iṅga tumahe āyasmantā muhuttaṃ ekamantaṃ hotha, yāvāyaṃ bhikkhu pārisuddhiṃ deti'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: 'iṅga tumahe āyasmanto imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha, yāva saṅgho uposathaṃ karoti'ti evañcetaṃ labhetha, iccetaṃ kusalaṃ no ce labhetha, natatheva vaggena saṅghena uposato kātabbo. Kareyya ce, apātti dukkaṭassā"ti.

"Idha pana bhikkhave, bhikkhuṃ tadahuposathe dhuttā gaṇahanti, te dhuttā bhikkhuhi
Evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha, yāvāyaṃ bhikkhu uposathaṃ kāretī'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: 'iṅga tumahe āyasmantā muhuttaṃ ekamantaṃ hotha, yāvāyaṃ bhikkhu pārisuddhiṃ deti'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: 'iṅga tumahe āyasmanto imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha, yāva saṅgho uposathaṃ karoti'ti evañcetaṃ labhetha, iccetaṃ kusalaṃ no ce labhetha, natatheva vaggena saṅghena uposato kātabbo. Kareyya ce, apātti dukkaṭassā"ti.

"Idha pana bhikkhave, bhikkhuṃ tadahuposathe bhikkhupaṭaccatthikā gaṇahanti, te bhikkhupaccatthikā bhikkhuhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha, yāvāyaṃ bhikkhu uposathaṃ kāretī'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: 'iṅga tumahe āyasmantā muhuttaṃ ekamantaṃ hotha, yāvāyaṃ bhikkhu pārisuddhiṃ deti'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: 'iṅga tumahe āyasmanto imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha, yāva saṅgho uposathaṃ karoti'ti evañcetaṃ labhetha, iccetaṃ kusalaṃ no ce labhetha, natatheva vaggena saṅghena uposato kātabbo. Kareyya ce, apātti dukkaṭassā"ti.

33. [PTS Page 123] [\q 123/] atha kho bhagavā bhikkhu āmantesi: "sannipatatha bhikkhave, atthi saṅghassa karaṇiya"nti. Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: "atthi bhante, gaggo nāma bhikkhu ummattako, so anāgato"ti.
34. "Dve 'me bhikkhave, ummattakā: atthi bhikkhu 2ummattako saratipi uposathaṃ, napi sarati, saratipi saṅghakammaṃ, napi sarati. Atthi neva sarati. Āgacchatipi uposathaṃ, napi āgacchati, āgacchatipi saṅghakammaṃ, napi āgacchati. Atthi neva āgacchati. "

1. "Kareyyaceva" ma nu pa to vi 2. "Atthi bhikkhave bhikkhu" ma cha saṃ

[BJT Page 296] [\x 296/]

35. "Tatra bhikkhave, yavāyaṃ ummattakā saratipi, uposathaṃ, na pi sarati, saratipi saṅghakammaṃ, napi sarati. Āgacchatipi uposathaṃ, napi āgacchati, āgacchatipi pi saṅghakammaṃ, na pi āgacchati. Anujānāmi bhikkhave, evarūpaṃ ummattakassa ummattakasammutiṃ dātuṃ. Evañca pana bhikkhave, dātabbaṃ byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

36. "Suṇātu me bhante, saṅgho. Gaggo bhikkhu ummattako saratipi, uposathaṃ, napi sarati, saṅghakammaṃ, napi sarati. Āgacchatipi uposathaṃ, napi āgacchati, āgacchatipi saṅghakammaṃ, napi āgacchati. Yadi saṅghassa pattakallaṃ, saṅghassa bhikkhuno ummattakassa ummattakasammutiṃ dadeyya, sareyya vā gaggo bhikkhu uposathaṃ na vā sareyya, sareyya vā saṅghakammaṃ na vā sareyya, āgaccheyya vā uposathaṃ,na vā āgaccheyya, āgaccheyya vā saṅgho saha vā gaggena vinā vā gaggena uposathaṃ kareyya. Saṅghakammaṃ kareyya. Esā ñatti"

37. "Suṇātu me bhante, saṅgho gaggo bhikkhu ummattako saratipi, uposathaṃ, napi sarati, saratipi saṅghakammaṃ, napi sarati. Āgacchatipi uposathaṃ, napi āgacchati, āgacchatipi saṅghakammaṃ, napi āgacchati. Saṅgho gaggassa bhikkhuno ummattakassa ummattakasammutiṃ deti, sareyya vā gaggo bhikkhu uposathaṃ na vā sareyya, sareyya vā saṅghakammaṃ na vā sareyya, āgaccheyya vā uposathaṃ na vā āgaccheyya, āgaccheyya vā saṅghakammaṃ na vā āccheyya. Saṃgho saha vā gaggena vinā vā gaggena uposathaṃ karissati. Saṅghakammaṃ karissati. Yassāyasmato khamati gaggassa bhikkhuno ummattakassa ummattakasammutiyā dānaṃ, sareyya vā gaggo bhikkhu uposathaṃ na vā sareyya, sareyya vā saṅghakammaṃ na vā sareyya, āgaccheyya vā uposathaṃ na vā āgaccheyya, āgaccheyya vā saṅghakammaṃ na vā āccheyya. Saṃgho saha vā gaggena vinā vā gaggena uposathaṃ karissati. Saṅghakammaṃ karissati. So yassa nakkhamati so bhāseyya"

38. "Dinnā saṅghena gaggassa bhikkhuno ummattakassa ummattakasammuti, sareyya vā gaggo bhikkhu uposathaṃ na vā sareyya, sareyya vā saṅghakammaṃ na vā sareyya, āgaccheyya vā uposathaṃ na vā āgaccheyya, āgaccheyya vā saṅghakammaṃ na vā āgaccheyya. Saṃgho saha vā gaggena vinā vā gaggena uposathaṃ karissati. Saṅghakammaṃ karissati. Khamati saṅghassa tasmā tuṇahī. Evametaṃ dhāreyāmī"ti.

[BJT Page 298] [\x 298/]

39. [PTS Page 124] [\q 124/] tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe cattāro bhikkhu viharanti. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "bhagavatā paññattaṃ 'uposatho kātabbo'ti. Mayañcamha cattāro janā, kathannu kho amhehi uposatho kātabbo"ti. Bhagavato etamatthaṃ ārocesuṃ: "anujānāmi bhikkhave, catunnaṃ pātimokkhaṃ uddisitu"nti.

40. Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe tayo bhikkhu viharanti. Atha kho tesaṃ bhikkhunaṃ etadahosi: "bhagavatā anuññātaṃ catutthaṃ pātimokkhaṃ uddisituṃ. Mayañcamha tayo janā. Kathannu kho amhehi uposatho kātabbo"ti. Bhagavato etamatthaṃ ārocesuṃ: "anujānāmi bhikkhave, tiṇṇaṃ pārisuddhiposathaṃ kātuṃ. Evañca pana bhikkhave, kātabbo. Byattena bhikkhunā paṭibalena te bhikkhu ñāpetabbā: -

41. 'Suṇantu me āyasmantā, 1- ajjuposatho (paṇṇaraso) yadāyasmantānaṃ pattakallaṃ, mayaṃ (aññamaññaṃ) pārisuddhiuposathaṃ kareyyāmā'ti. Therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añajalimpaggahetvā te bhikkhu evamassu vacanīyā: 'parisuddho ahaṃ āvuso, parisuddho ti maṃ dharetha. Parisuddho ahaṃ āvuso, parisuddho ti maṃ dharetha. Parisuddho ahaṃ āvuso parisuddho ti maṃ dhārethā'ti.

42. "Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ kāritvā ukkuṭikaṃ nisīditvā añajalimpaggahetvā te bhikkhu evamahassu vacanīyā: 'parisuddho ahaṃ bhante, parisuddho ti maṃ dharetha.Parisuddho ahaṃ bhante,parisuddhoti maṃ dhāretha.Parisuddho ahaṃ bhante,parisuddhoti maṃ dhārethāti

43. Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe dve bhikkhū viharanti. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "bhagavatā anuññātaṃ catunnaṃ pātimokkhaṃ uddisituṃ. Tiṇṇannaṃ pārisuddhi uposathaṃ kātuṃ mayañcamha dve janā. Kathannu kho amhehi uposatho kātabbo"ti. Bhagavato etamatthaṃ ārocesuṃ: "anujānāmi bhikkhave, dvinnaṃ pārisuddhiposathaṃ kātuṃ. Evañca pana bhikkhave, kātabbo: therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añajalimpaggahetvā navo bhikkhu evamahassu vacanīyā: 'parisuddho ahaṃ āvuso, parisuddho ti maṃ dharethahi. Parisuddho ahaṃ āvuso, parisuddhoti [PTS Page 125] [\q 125/] maṃ dharehi. Parisuddho ahaṃ āvuso parisuddhoti maṃ dhārehī'ti.

44. "Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añajalimpaggahetvā thero bhikkhu evamassa vacanīyo: 'parisuddho ahambhante, parisuddhoti maṃ dhāretha. Parisuddho ahambhante, parisuddhoti maṃ dhāretha. Parisuddho ahaṃ bhante, parisuddhoti maṃ dharethā'ti.

1. "Āyasmanto" [PTS]

[BJT Page 300] [\x 300/]

45. Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe eko bhikkhu viharanti. Atha kho tassa bhikkhuno etadahosi: "bhagavatā anuññātaṃ catunnaṃ pātimokkhaṃ uddisituṃ. Tiṇṇaṃ pārisuddhi uposathaṃ kātuṃ. Dvinnaṃ pārisuddhi upasothaṃ kātuṃ. Ahañcamhi ekako. Kathannu kho mayā uposatho kātabbo"ti. Bhagavato etamatthaṃ ārocesuṃ:

46. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe eko bhikkhu viharati. Tena bhikkhave, bhikkhunā yattha bhikkhu paṭikkamanti upaṭṭhāna sālāya vā maṇḍape vā rukkhamūle vā so deso 1sammajjitvā pānīyaṃ paribhojanīyaṃ upaṭṭhāpetvā āsanaṃ paññāpetvā padīpaṃ katvā nisīditabbaṃ. Sace aññe bhikkhu āgacchanti, tehi saddhiṃ uposatho kātabbo no ce āgacchanti, ajja me uposathoti adhiṭṭhātabbo. No ce adhiṭṭhaheyya, āpatti dukkaṭassa"

47. Tatra bhikkhave, yattha cattāro bhikkhū viharanti, na ekassa pārisuddhiṃ āharitvā tīhi pātimokkhaṃ uddisitabbaṃ, uddiseyyuṃ ce āpatti dukkaṭassa. Tatra bhikkhave, yattha tayo bhikkhū viharanti, na ekassa pārisuddhiṃ āharitvā dvīhi pārisuddhi uposatho kātabbo. Kareyyuṃ ce, āpatti dukkaṭassa. Tatra bhikkhave, yattha dve bhikkhu viharanti, na ekassa pārisuddhiṃ āharitvā ekena adhiṭṭhātabbo adhiṭṭhabheyya ce, āpatti dukkaṭassā"ti.

48. Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe āpattiṃ āpanno hoti. Atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaṃ'na sāpattikena uposatho kātabbo'ti. Ahañcamhi āpattiṃ āpanno kathannu kho mayā paṭipajjitabba?"Nti. Bhagavato etamatthaṃ ārocesuṃ:

49. "Idha pana bhikkhave, bhikkhu tadahuposathe āpattiṃ āpanno hoti. Tena bhikkhave, bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ [PTS Pge 126] nisīditvā añajalimpaggahetvā evamassa vacanīyā: 'ahaṃ āvuso, itthānamaṃ āpattiṃ āpanno. Taṃ paṭidesemī'ti. Tena vattabbo, 'passasī'ti. 'Āma passāmī'ti. 'Āyatiṃ saṃvareyyāsī"ti.

50. "Idha pana bhikkhave, bhikkhu tadahuposathe āpattiyā vematiko hoti. Tena bhikkhave, bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyo: 'ahaṃ avuso itthānnāmāya āpattiyā vematiko, yadā nibbematiko bhavissāmi, tadā taṃ āpattiṃ paṭikarissāmī'ti. Vatvā uposatho kātabbo. Pātimokkhaṃ sotabbaṃ, natteva tappaccayā uposathassa antarāyo kātabbo"ti
. 1. "Se dese"?

[BJT Page 302] [\x 302/]

51. Tena kho pana samayena chabbaggiyā bhikkhū sabhāgaṃ āpattiṃ desenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, sabhāgā āpatti desetabbā. Yo deseyya, āpatti dukkaṭassā"ti.

52. Tena kho pana samayena chabbaggiyā bhikkhū sabhāgaṃ āpattiṃ paṭiggaṇhanti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, sabhāgā āpatti paṭiggahetabbā. Yo paṭiggaṇheyya, āpatti dukkaṭassā"ti.

53. Tena kho pana samayena aññataro bhikkhu pātimokkhaṃ uddissamāne āpattiṃ sarati atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaṃ 'na sāpattikena uposatho kātabbo'ti ahañcamhi āpattiṃ āpanno. Kathannu kho mayaṃ paṭipajjitabba"nti. Bhagavato etamatthaṃ ārocesuṃ.

54. "Idha pana bhikkhave bhikkhu pātimokkhe uddissamāne āpattiṃ sarati. Tena bhikkhave, bhikkhunā sāmanto bhikkhu evamassa vacanīyo: 'ahaṃ āvuso, itthannāmaṃ āpattiṃ āpanno ito vuṭṭhahitvā taṃ āpattiṃ paṭikarissāmi'ti. Vatvā uposathassa antarāyo kātabbo"

55. "Idha pana bhikkhave. Bhikkhu pātimokkhaṃ uddissamāne āpattiṃ vematiko hoti. Tena bhikkhave, bhikkhunā sāmanto bhikkhu evamassa vacanīyo: 'ahaṃ āvuso, itthannāmāya āpattiyā vematiko yadā nibbematiko bhavissāmi. Tadā taṃ āpattiṃ paṭikarissami'ti. Vatvā uposatho kātabbo, pātimokkhaṃ sotabbaṃ. Natteva tappaccayā uposathassa antarāyo kātabbo"ti.

56. Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe sabbo saṅgho sabhāgaṃ āpattiṃ āpanno hoti. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "bhagavatā paññattaṃ ' na sabhāgā āpatti desetabbā. Na sabhāgā āpatti paṭiggahetabbo'ti. [PTS Page 127] [\q 127/] ayañca sabbo saṅgho sabhāgaṃ āpattiṃ āpanno, kathannu kho amhehi paṭipajjitabbaṃ"nti. Bhagavato etamatthaṃ ārocesuṃ:

57. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sabbo saṅgho sabhāgaṃ āpattiṃ āpanno hoti. Tehi bhikkhave, bhikkhūhi eko bhikkhu sāmannā āvāsā sajjukaṃ pāhetabbo: 'gacchāvuso taṃ āpattiṃ paṭikaritvā āgaccha mayaṃ te santike āpattiṃ paṭikarissamā'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ no ce labhetha, byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

[BJT Page 304] [\x 304/]

58. "Suṇātu me bhante, saṅgho: ayaṃ sabbo saṅgho sabhāgaṃ āpattiṃ āpanno. Yadā aññaṃ bhikkhuṃ suddhaṃ anāpattikaṃ passissati, tadā tassa santike taṃ āpattiṃ paṭikarissatī"ti vatvā uposatho kātabbo. Pātimokkhaṃ uddisitabbaṃ. Natveva tappaccayā uposathassa antarāyo kātabbo.

59. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sabbo saṅgho sabhāgāya āpattiyā vematiko hoti. Byatatena bhikkhunā paṭibalena saṅgho ñāpetabbo: suṇātu me bhante, saṅgho: ayaṃ sabbo saṅgho sabhāgāya āpattiyā vematiko. Yadā nibbematiko bhavissati, tadā taṃ āpattiṃ paṭikarissatī"ti. Paṭikarissatī"ti vatvā uposatho kātabbo. Pātimokkhaṃ uddisitabbaṃ. Natveva tappaccayā uposathassa antarāyo kātabbo.

60. "Idha pana bhikkhave, aññatarasmiṃ āvāse vassūpagato saṅgho sabhāgāṃ āpattiṃ āpanno hoti. Tehi bhikkhave, bhikkhuhi eko bhikkhu sāmantā āvāsā sajjukaṃ pāhetabbo: 'gacchāvuso taṃ āpattiṃ paṭikaritvā āgaccha mayaṃ te santike āpattiṃ paṭikarissamā'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ no ce labhetha, eko bhikkhu sattāhakālikaṃ pāhetabbo: 'gacchāvuso taṃ āpattiṃ paṭikaritvā āgaccha. Mayaṃ te santike taṃ āpattiṃ paṭikarissāmā"ti.

61. Tena kho pana samayena aññatarasmiṃ āvāse sabbo saṅgho sabhāgaṃ āpattiṃ āpanno hoti. So na jānāti tassā āpattiyā nāmaṃ, na gottaṃ.1 Tatthañño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajji kukkuccako sikkhākāmo. Tamenaṃ aññataro bhikkhu, yena so bhikkhu tenupasaṅkami upasaṅkamitvā taṃ bhikkhuṃ etadavoca:
62. 'Yo nu kho āvuso, evañcevañca karoti, kinnāma so āpattiṃ āpajjatī"ti. So evamāha: 'yo kho āvuso evañcevañca karoti, imannāmaṃ so āpattiṃ āpajjati. Imannāmaṃ tvaṃ āvuso, āpattiṃ āpanno paṭikarohi taṃ āpatti'nti. So evamāha: 'na kho ahaṃ āvuso, ekova imaṃ āpattiṃ āpanno, ayaṃ [PTS Page 128] [\q 128/] sabbo saṅgho imaṃ āpattiṃ āpanno'ti. So evamāha: 'kinte āvuso, karissati paro āpanno vā anāpanno vā. Iṅgha tvaṃ āvuso, sakāya āpattiyā vuṭṭhahā'ti2-

1. "Nāmagottaṃ" machasaṃ, nāmaṃgottaṃ" [PTS]
2. "Vuṭhāni" machasaṃ "vuṭhāti" a vi

[BJT Page 306] [\x 306/]

70. Atha kho so bhikkhu tassa bhikkhuno vacanena taṃ āpattiṃ paṭikaritvā yena te bhikkhave tanupasaṅkami upasaṅkamitvā te bhikkhu etadavoca: "yo kira āvuso, evañcevañca karoti; imaṃ nāma so āpattiṃ āpajjati. Imaṃ nāma tumhe āvuso āpattiṃ āpannā, paṭikarotha taṃ āpattiṃ"nti. Atha kho te bhikkhu na icchiṃsu tassa bhikkhuno vacanena taṃ āpattiṃ paṭikātuṃ. Bhagavato etamatthaṃ ārocesuṃ.

"Idha pana bhikkhave, aññatarasmiṃ āvāse sabbo saṅgho sabhāgaṃ āpattiṃ āpanno hoti. So na jānāti tassā āpattiyā nāmaṃ, na gottaṃ.1 Tatthañño1- bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajji kukkuccako sikkhākāmo tamenaṃ aññataro bhikkhu, yena so bhikkhu tenupasaṅkami upasaṅkamitvā taṃ bhikkhuṃ evaṃ vadeti: 'yo nu kho āvuso, evañcevañca karoti, kiṃ nāma so āpattiṃ āpajjati"ti. So evamāha: 'yo kho āvuso evañcevañca karoti, kiṃ nāma so āpattiṃ āpajjati. So evaṃ vadeti: 'yo kho evañcemañca karoti imaṃ nāma so āpattiṃ āpajjati imaṃ nāma tvaṃ āvuso, āpattiṃ āpanno paṭikarohi taṃ āpatti'nti. So evaṃ vadeti: 'na kho ahaṃ āvuso, ekoca imaṃ āpattiṃ āpanno, ayaṃ sabbo saṅghoimaṃ āpattiṃ āpanno'ti. So evaṃ vadeti: 'kinte āvuso, karissati paro āpanno vā anāpanno? Vā. Iṅgha tvaṃ āvuso, sakāya āpattiyā vuṭṭhahā'ti so ce bhikkhave, bhikkhu tassa bhikkhuno vacanena taṃ āpattiṃ paṭikaritvā yena te bhikkhu tenupasaṅkami upasaṅkamitvā te bhikkhu evaṃ vadeti: "yo kira āvuso, evañcevañca karoti; imaṃ nāma so āpattiṃ āpajjati. Imaṃ nāma tumhe āvuso āpattiṃ āpannā, paṭikarotha taṃ āpattiṃ"nti. Te ce bhikkhave bhikkhu tassa bhikkhuno vacanena taṃ āpattiṃ paṭikareyyuṃ iccetaṃ kusalaṃ to ce paṭikareyyuṃ, na te bhikkhave, bhikkhū tena bhikkhunā akāmā vacanīyā"ti.

Codanāvatthubhāṇavāraṃ niṭṭhitaṃ

1. "Tattha añaño" machasaṃ

[BJT Page 308] [\x 308/]

1. Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatiṃsu cattāro vā atirekā vā. Te na jāniṃsu "atthaññe āvāsikā bhikkhū anāgatā"ti. [PTS Page 129] [\q 129/] te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ akaṃsu. Pātimokkhaṃ uddisiṃsu. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchiṃsu bahutarā bhagavato etamatthaṃ ārocesuṃ.

2. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti bahutarā tehi bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ uddesakānaṃ anāpatti"

3. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhu āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ avasesaṃ sotabbaṃ. Uddesakānaṃ anāpatti" 2
4. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhu āgacchanti thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ avasesaṃ sotabbaṃ. Uddesakānaṃ anāpatti" 3
5. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhu sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhu āgacchanti bahutarā tehi bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ uddesikānaṃ anāpatti" 4
[BJT Page 310] [\x 310/]

6. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhu sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṃ suddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti" 5-

7. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṃ suudidaṭṭhaṃ. Tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti". 6

8. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ uddesakānaṃ anāpatti" 7
9. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe avuṭṭhitāya [PTS Page 130] [\q 130/] parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti" 8-

10. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe avuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti thokatarā. Uddesakānaṃ anāpatti" 9
[BJT Page 312] [\x 312/]

11. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhu sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti bahutarā. Tehi bhikkhave, bhikkhuhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ anāpatti" 10-

12. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṃ suddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti". 11

13. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṃ suudidaṭṭhaṃ. Tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti" 12-.
14. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti bahutarā. Tehi bhikkhave, bhikkhuhi
Puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ anāpatti" 13-

[BJT Page 314] [\x 314/]

15. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti". 14

16. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti thokatarā. Uddesakānaṃ anāpatti" 15-

Anāpattipaṇṇarasakaṃ niṭṭhitaṃ

[BJT Page 316] [\x 316/]

1. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ dukkaṭassa" 1-

2. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhu sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ avasesaṃ sotababaṃ. Uddesakānaṃ āpatti dukkaṭassa" 2-

3. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ avasesaṃ sotabbaṃ. Uddesakānaṃ āpatti dukkaṭassa" 3-

4. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe - pe - avuṭṭhitāya parisāya - pe - ekaccāya vuṭṭhitāya parisāya - pe - sabbāya [PTS Page 131] [\q 131/] vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā - pe - samasamā - pe - thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārecetabbā uddesakānaṃ āpatti dukkaṭassa" 4-15

Vaggāvaggasaññi paṇṇārasakaṃ niṭṭhitaṃ.

[BJT Page 318] [\x 318/]

1. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te kappati nu kho amhākaṃ uposatho kātuṃ? Na nu kho kappati'? Ti vematikā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhu āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Udedasakānaṃ āpatti dukkaṭassa" 1-

2. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te kappati nu kho amhākaṃ uposatho kātuṃ? Na nu kho kappatī?'Ti vematikā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ. Avasesaṃ sotababaṃ. Uddesakānaṃ āpatti dukkaṭassa" 2-

3. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappati nu kho amhākaṃ uposatho kātuṃ? Na nu kho kappatī? Ti vematikā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ avasesaṃ sotabbaṃ. Uddesakānaṃ āpatti dukkaṭassa". 3-

4. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappati nu kho amhākaṃ uposatho kātuṃ? Na nu kho kappati? Ti. Vematikā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe - pe - avuṭṭhatāya parisāya - pe - ekaccāya vuṭṭhitāya parisāya - pe - sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā - pe - samasamā - pe - thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ āpatti dukkaṭassa" 4-15

Vematikapaṇṇarasakaṃ niṭṭhitaṃ.

[BJT Page 320] [\x 320/]

1. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te 'kappateva amhākaṃ uposatho kātuṃ? Nāmhākaṃ na kappatī'ti kukkuccapakatā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ āpatti dukkaṭassa" 1-

2. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te 'kappateva amhākaṃ uposatho kātuṃ nāmhākaṃ na kappatī'ti. Kukkuccapakatā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ avasesaṃ sotababaṃ. Uddesakānaṃ āpatti dukkaṭassa". 2-

3. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te '"kappateva amhākaṃ uposatho kātuṃ. Nāmhākaṃ na kappati'ti. Kukkuccapakatā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ avasesaṃ sotabbaṃ. Uddesakānaṃ āpatti dukkaṭassa." 3-

4. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappateva amhākaṃ uposatho kātuṃ. Nāmhākaṃ na kappati'ti. Kukkuccapakatā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe - pe - avuṭṭhatāya parisāya - pe - ekaccāya vuṭṭhitāya parisāya - pe - sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti bahutarā - pe - samasamā - pe - thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ āpatti dukkaṭassa" 4-15

Kukkuccapakatapaṇṇarasakaṃ niṭṭhitaṃ.

[BJT Page 322] [\x 322/]

1. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ āpatti thullaccayassa"
2. "[PTS Page 132] [\q 132/] idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te 'nassantete vinassantete ko tehi attho'ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti samasamā uddiṭṭhaṃ suuddiṭṭhaṃ avasesaṃ sotababaṃ. Uddesakānaṃ āpatti thullaccayassa"

3. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhu sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te 'nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ avasesaṃ sotabbaṃ. Uddesakānaṃ āpatti thullaccayassa"

4. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe athaññe āvāsikā bhikkhu āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ uddesakānaṃ āpatti thullaccayassa"

5. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe athaññe āvāsikā bhikkhu āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ. Tesaṃ santike pārisuddhi ārocetabbā uddesakānaṃ āpatti thullaccayassa"

[BJT Page 324] [\x 324/]

6. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe athaññe āvāsikā bhikkhu āgacchanti thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ. Tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ āpatti thullaccayassa."

7. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe avuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ āpatti thullaccayassa"

8. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe avuṭṭhitā parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ. Tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ āpatti thullaccayassa"

9. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ. Tesaṃ santike pārisuddhi ārotabbaṃ. Uddesakānaṃ āpatti thullaccayassa"

[BJT Page 326] [\x 326/]

10. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhu sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe ekaccāya vuṭṭhitā parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ āpatti thullaccayassa"
.
11. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ sannike pārisuddhi ārocetabbā. Uddesakānaṃ āpatti thullaccayassa"
12. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ. Tesaṃ santike pārisuddhi ārocetabbā uddesakānaṃ āpatti thullaccayassa".

13. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti bahutarā tehi bhikkhave, bhikkhuhi puna pātimokkhaṃ udditabbaṃ uddesakānaṃ āpatti thullaccayassa"
.
[BJT Page 328] [\x 328/]

14. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetatabbaṃ. Uddesakānaṃ āpatti thullaccayassa"
.
15. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ sannike pārisuddhi ārocetabbā uddesakānaṃ āpatti thullaccayassa".

Bhedapurekkhārapaṇṇarasakaṃ niṭṭhitaṃ

Pañcavīsatitikā niṭṭhitā.

[BJT Page 330] [\x 330/]

1. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "aññe āvāsikā bhikkhū anto sīmaṃ okkantī'ti. - Pe - te na jānanti 'aññe āvāsikā bhikkhū anto sīmaṃ okkantā'ti. - Pe - te na passanti "aññe āvāsike bhikkhū anto sīmaṃ okkamante'ti. - Pe - te na passanti 'aññe āvāsike bhikkhū anto sīmaṃ okkante - pe - te na suṇanti āvāsike anto sīmaṃ okkamantī'ti. Te na suṇanti aññe āvāsikā bhikkhū āvāsikā ekasatapañcasattatitikā 1nayato. Āvāsikena āgantukā āgantukena āvāsikā āgantukena āgantukā peyyālamukhena sattatikasatāni honti"

2. "Idha pana bhikkhave, āvāsikānaṃ bhikkhūnaṃ cātuddaso hoti. Āgantukānaṃ paṇṇaraso. Sace āvāsikā bahutarā honti āgantukehi āvāsikānaṃ anuvattitabbaṃ. Sace samasamā honti āgantukehi āvāsikānaṃ anuvattitabbaṃ. Sace āgantukā bahutarā honti āvāsikehi āgantukānaṃ anuvattitabbaṃ"
.
3. "Idha pana bhikkhave, āvāsikānaṃ bhikkhūnaṃ paṇṇaraso hoti. Āgantukānaṃ cātuddaso sace āvāsikā bahutarā honti āgantukehi āvāsikānaṃ anuvattitabbaṃ. Sace samasamā honti āgantukehi āvāsikānaṃ anuvattitabbaṃ. Sace āgantukā bahutarā honti āvāsikehi āgantukānaṃ anuvattitabbaṃ"
.
4. "Idha pana bhikkhave, āvāsikānaṃ bhikkhūnaṃ pāṭipado hoti. Āgantukānaṃ paṇṇaraso. Sace āvāsikā bahutarā honti āvāsikehi āgantukānaṃ na akāmā dātabbā sāmaggi. Āgantukehi nissīmaṃ gantvā uposatho kātabbo. Sace samasamā honti āvāsikehi āgantukānaṃ na akāmā dātabbā sāmaggi. Āgantukehi nissīmaṃ gantvā uposatho kātabbo. Sace āgantukā bahutarā honti āvāsikehi āgantukānaṃ sāmaggi vā dātabbaṃ. Nissīmaṃ vā gantabbaṃ

5. "Idha pana bhikkhave, āvāsikānaṃ bhikkhūnaṃ paṇṇaraso hoti. [PTS Page 133] [\q 133/] āgantukānaṃ pāṭipado. Sace āvāsikā bahutarā honti āgantukehi āvāsikānaṃ sāmaggi vā dātabbaṃ. Nissīmaṃ vā gantabbaṃ. Sace samasamā honti āgantukehi āvāsikānaṃ sāmaggi vā dātabbā. Nissīmaṃ vā gantabbaṃ. Sace agantukā bahutarā honti āgantukehi āvāsikānaṃ na akāmā dātabbā sāmaggi. Āvāsikehi nissīmaṃ gantvā uposatho kātabbo."

1. "Pañcasattatitikanayato" machasaṃ [PTS]

[BJT Page 332] [\x 332/]

6. "Idha pana bhikkhave, āgantukā bhikkhū passanti āvāsikānaṃ bhikkhūnaṃ āvāsikākāraṃ āvāsikaliṅgaṃ āvāsikanimittaṃ āvāsikuddesaṃ suppaññattaṃ mañcapīṭhaṃ bhisibimbohanaṃ pānīyaṃ paribhojanīyaṃ supaṭṭhitaṃ pariveṇaṃ susammaṭṭhaṃ passitvā vematikā honti 'atthi nu kho āvāsikā bhikkhū natthi nu kho'ti. Te vematikā na vicinanti. Avicinitvā uposathaṃ karonti. Āpatti dukkaṭassa. Te vematiko vicinanti. Vicinitvā na passanti. Apassitvā uposathaṃ karonti anāpatti. Te vematikā vicinanti. Vicinitvā passanti. Passasitvā ekato uposathaṃ karonti. Anāpatti. Te vematikā vicinanti. Vicinitvā passanti. Passitvā pāṭekkaṃ uposathaṃ karonti. Āpatti dukkaṭassa. Te vematikā vicinanti. Vicinitvā passanti. Pasasitvā 'nasasantete vinassantete. Ko tehi attho'ti bhedapurekkhārā uposathaṃ karonti. Āpatti thullaccayassa. "

7. "Idha pana bhikkhave, āgantukā bhikkhū suṇanti āvāsikānaṃ bhikkhūnaṃ āvāsikākāraṃ āvāsikaliṅgaṃ āvāsikanimittaṃ āvāsikuddesaṃ caṅkamantānaṃ padasaddaṃ sajjhāyasaddaṃ ukkāsitasaddaṃ khipitasaddaṃ sutvā vematikā honti. 'Atthi nu kho āvāsikā bhikkhu natthi nu kho?'Ti. Te vematikā na vicinanti. Avicinitvā uposathaṃ karonti āpatti dukkaṭassa. Te vematikā vicinanti vicinitvā na passanti. Apassitvā uposathaṃ karonti anāpatti. Te vematikā vicinanti. Vicinitvā passanti. Passitvā ekato uposathaṃ karonti. Anāpatti te vematikā vicinanti. Vicinitvā passanti. Passitvā pāṭekkaṃ uposathaṃ karonti. Āpatti dukkaṭassa te vematikā vicinanti. Vicinitvā passanti. Pasasitvā 'nasasantete vinassantete ko tehi attho'ti bhedapurekkhārā uposathaṃ karonti. Āpatti thullaccayassa. "

8. "Idha pana bhikkhave, āvāsikā bhikkhū passati āgantūkākāraṃ bhikkhūnaṃ āvāsikākāraṃ āgantukaliṅgaṃ āgantukanimittaṃ āgantukuddesaṃ aññātakaṃ pattaṃ aññātakaṃ cīvaraṃ aññātakaṃ nisidanaṃ pādānaṃ dhotaṃ udakanissekaṃ passitvā vematikā honti. 'Atthi nu kho āgantukā bhikkhū natthi nu kho?'Ti. Te vematikā na vicinanti. Avicinitvā uposathaṃ karonti āpatti dukkaṭassa. Te vematikā vicinanti vicinitvā na passanti. Apassitvā uposathaṃ karonti anāpatti. Te vematikā vicinanti. Vicinitvā passanti. Passasitvā ekato uposathaṃ karonti. Anāpatti te vematikā vicinanti. Vicinitvā passanti. Passitvā ekato uposathaṃ karonti. Āpatti dukkaṭassa te vematikā vicinanti. Vicinitvā passanti. Pāṭekkaṃ uposathaṃ karonti. Āpatti dukkaṭassa. Te vematikā vicitanti. Vicinitvā passanti. Passitvā 'nassantena vinassantete ko ko tehi attho'ti bhedapurekkhārā uposathaṃ karonti. Āpatti thullaccayassa. "

[BJT Page 334] [\x 334/]

9. "Idha pana bhikkhave, āvāsikā bhikkhū suṇanti āgantukānaṃ bhikkhūnaṃ āgantukākāraṃ āgantukaliṅgaṃ āgantukanimittaṃ āgantukuddesaṃ āgacchantānaṃ padasaddaṃ upāhanapapphoṭhanasaddaṃ ukkāsitasaddaṃ khipitasaddaṃ sutvā vematikā honti. 'Atthi nu kho āgantukā bhikkhū natthi nu kho?'Ti. Te vematikā na vicinanti. Avicinitvā uposathaṃ karonti āpatti dukkaṭassa. Te vematiko vicinanti vicinitvā na passanti. Apassitvā uposathaṃ karonti anāpatti. Te vematikā vicinanti. Vicinitvā passanti. Passasitvā
Ekato uposathaṃ karonti anāpatti. Te vematiko vicinanti. Vicinitvā passanti. Passitvā pāṭekkaṃ uposathaṃ karonti. Āpatti dukkaṭassa te vematikā vicinanti. Vicinitvā passanti. Pāṭekkaṃ uposathaṃ karonti. Āpatti dukkaṭassa. Te vematikā vicitanti. Vicinitvā passanti. Passitvā 'nassantena vinassantete ko ko tehi attho'ti bhedapurekkhārā uposathaṃ karonti. Āpatti [PTS Page 134] [\q 134/] thullaccayassa. "
10. "Idha pana bhikkhave, āgantukā bhikkhū passanti āvāsike bhikkhū nānāsaṃvāsake. Te samānasaṃvāsakadiṭṭhiṃ paṭilabhanti. Samānasaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti. Apucchitvā ekato uposathaṃ karonti. Anāpatti. Te pucchanti. Pucchitvā nābhivitaranti. Anabhivitaritvā ekato uposathaṃ karonti. Āpatti dukkaṭassa. Te pucchanti. Pucachitvā nābhivitaranti anabhivitaritvā pāṭekkaṃ uposathaṃ karonti. Anāpatti.

11. "Idha pana bhikkhave, āgantukā bhikkhū passanti āvāsike bhikkhū samānāsaṃvāsake. Te nānāsaṃvāsakadiṭṭhiṃ paṭilabhanti. Nānāsaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti. Apucchitvā ekato uposathaṃ karonti. Anāpatti. Dukkaṭassa te pucchanti. Pucchitvā abhivitaranti. Abhivitaritvā pāṭekkaṃ uposathaṃ karonti. Āpatti dukkaṭassa. Te pucchanti. Pucachitvā nābhivitaranti anabhivitaritvā pāṭekkaṃ uposathaṃ kāronti. Anāpatti. Dukkaṭassa te pucchanti. Pucachitvā abhivitaranti abhivitaritvā ekato uposathaṃ karonti. Anāpatti. "

12. "Idha pana bhikkhave, āvāsikā bhikkhū passanti āgantuke bhikkhu nānāsaṃvāsake. Te samānasaṃvāsakadiṭṭhiṃ paṭilabhanti. Samānasaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti. Apucchitvā ekato uposathaṃ karonti. Anāpatti. Te pucchanti. Pucchitvā nābhivitaranti. Anabhivitaritvā ekato uposathaṃ karonti. Āpatti dukkaṭassa. Te pucchanti. Pucachitvā nābhivitaranti anabhivitaritvā pāṭekkaṃ uposathaṃ karonti. Anāpatti. "

13. "Idha pana bhikkhave, āvāsikā bhikkhū passanti āgantuke bhikkhū samānasaṃvāsake. Te nānāsaṃvāsakadiṭṭhiṃ paṭilabhanti. Nānāsaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti. Apucchitvā ekato uposathaṃ karonti. Āpatti. Dukkaṭassa te pucchanti. Pucchitvā abhivitaranti. Abhivitaritvā pāṭekkaṃ uposathaṃ karonti. Āpatti dukkaṭassa. Te pucchanti. Pucachitvā abhivitaranti abhivitaritvā ekato uposathaṃ karonti. Anāpatti. "
[BJT Page 336] [\x 336/]

14. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā abhikkhuko āvāso gantabbo aññatra saṅghena aññatra antarāyā.

15. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo aññatra saṅghena aññatra antarāyā.

16. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saṅghena aññatra antarāyā.

17. Na bhikkhave, tadahuposathe sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo aññatra saṅghena aññatra antarāyā.

18. Na bhikkhave, tadahuposathe sabhikkhukā anāvāsā abhikkhuko anāvāso gantabbo aññatra saṅghena aññatra antarāyā.

19. Na bhikkhave, tadahuposathe sabhikkhukā anāvāsā abhikkhuko āvāso vā anāvāso gantabbo aññatra saṅghena aññatra antarāyā.

20. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo aññatra saṅghena aññatra antarāyā.

21. Na bhikkhave, [PTS Paage 135 [\q 135/] ] tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso gantabbo aññatra saṅghena aññatra antarāyā.

22. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saṅghena aññatra antarāyā.

23. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

24. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhu nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

25. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhu nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

26. Na bhikkhave, tadahuposathe sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo yatthassu nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

[BJT Page 338] [\x 338/]

27. Na bhikkhave, tadahuposathe sabhikkhukā anāvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

28. Na bhikkhave, tadahuposathe sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

29.
Na bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāso vā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

30. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

31. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

32. Gantabbo bhikkhave, tadahuposathe sabhikkhukā āvāsā sabhikkhuko āvāso yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajājava gantunti.

33. Gantabbo bhikkhave, tadahuposathe sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo bhikkhave, tadahuposathe sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.

34. Gantabbo bhikkhave, tadahuposathe sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo bhikkhave, tadahuposathe sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjava gantunti.

35. Gantabbo bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso gantabbo bhikkhave, tadahuposathe sabhikkhuko anāvāso vā anāvāso vā sabhikko āvāso vā anāvāso vā yatthassu bhikkhu samānasaṃvāsakā yaṃ jaññā sakkomi ajjeva gantunti.

[BJT Page 340] [\x 340/]

36. Na bhikkhave, bhikkhuṇiyā nisinnaparisāya pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, apātti dukkaṭassa.

37. Na sikkhamānāya - pe - na sāmaṇerassa - pe - na sāmaṇeriyā - pe - na sikkhaṃ 1- paccakkhātakassa - pe - na antimavatthuṃ ajjhāpannakassa nisinnaparisāya pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassa.

38. Na āpattiyā adassane ukkhittakassa nisinnaparisāya pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya. Yathā dhammo, kāretabbo.

39. Na āpattiyā appaṭikamme ukkhittakassa nisinnaparisāya - pe - na pāpikāya diṭṭhiyā appaṭinissagge ukkhittakassa nisinnaparisāya pātimokkhaṃ uddisitabsabhikkhukodiseyya. Yathā dhammo, kāretabbo.

40. Na paṇḍakassa nisinnaparisāya pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassa.

41. Na theyyasaṃvāsakassa - pe - na [PTS Page 136] [\q 136/] titthiyapakkantakassa - pe - na tiracchānagatassa - pe - na mātughātakassa - pe - na pitughātakassa - pe - na arahantaghātakassa - pe - na bhikkhuṇidusakassa - pe - na saṃghabhedakassa - pe- na lobhituppadakassa - pe - na ubhatobyañajatakassa nisinnaparisāya pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassa.

42. Na bhikkhave, pārivāsikapārisuddhidānena uposatho kātabbo aññatra avuṭṭhitāya parisāya.

43. Na ca bhikkhave, anuposathe uposatho kātabbo aññatra saṅghasāmaggiyāti.
Uposathakkhandhako dutiyo. 2-

Tatiyakabhāṇavāraṃ.

1. "Sikkhā" machasaṃ 2. "Uposathakkhandhakaṃ niṭṭhataṃ" sīmu

[BJT Page 342] [\x 342/]

Imamhi khandhake vatthu cha asīti:

Tassa uddānaṃ: -

1. Titthiyā bimbisāro ca sannipatituṃ tuṇhikā,
Dhammaṃ raho 1- pātimokkhaṃ devasikaṃ tadā sakiṃ.

2. Yathāparisā sāmaggaṃ 2- sāmaggi maddakucchi ca,
Sīmā mahatī nadiyā anu dve khuddakāni ca.

3. Navā rājagahe ceva sīmā avippavāsanā,
Sammanne paṭhamaṃ sīmaṃ pacchā sīmaṃ samūhane.

4. Asammatā gāmasīmā nadiyā samudde sare,
Udakukkhepo samhindanti tathevajjhottharanti ca

5. Kati kammāni uddeso savarā asatīpi ca,
Dhammaṃ vinayaṃ tajjenti puna vinayatajjanā.

6. Codanā kate okāse adhammapaṭikkosanā,
Catu pañca parā āvī sañcicca cepi vāyame.

7. Sagahaṭṭhā anajjhiṭṭhā codanamhi na jānati, 3-
Sambahulā na jānanti sajjukaṃ na ca gacchare.

8. Katamī kīvatikā dure ārocetuñca nassari,
Uklāpaṃ 4- āsanaṃ dīpo 5- disā añño 6- bahussuto.

9. Sajjukaṃ vassuposatho 7- suddhikammañca ñātakā,
Gaggo catu tayo dveko āpatti sabhāgā sari.

1. "Dhammaraho" a vi nu pa
2. "Yathāparisā samaggaṃ" machasaṃ "yathāparisāya samaggaṃ" [PTS]
3. "Jāyati" a vi ja vi "yathāparisāya sāmaggā" ma nu pa to vi
4. "Ukalāpo" to vi ma nu pa
5. "Padīpo" [PTS 6.] "Añañe" to vi ma nu pa
7. "Sajjucassuposatho" a vi ja pu ma nu pa "sajjuvavassuposathe" to vi

[BJT Page 344] [\x 344/]

10. Sabbo saṅgho vematiko na jānanti 1- bahussuto,
Bahū samasamā thokā parisā avuṭṭhitāya 2- ca

11. Ekaccā vuṭṭhitā sabbā jānanti ca vematikā,
Kappatevāti kukkuccā jānaṃ passaṃ suṇanti ca.

12. Āvāsikena āgantu cātupaṇṇaraso puna,
Pāṭipado paṇṇaraso liṅgasaṃvāsakā 3- ubho.

13. Pārivāsānuposatho 4- aññatra saṅghasāmaggiyā,
Ete vibhattā uddānā vatthu vibhūtakāraṇāti.

1. "Na jānāti" ja vi to vi ma nu pa
2. "Parisāyāvuṭhitāya ca" a vi
Parisāya avuṭhitāca ca [PTS] ja vi ma nu pa
Parisāya avuṭhitā ca" to vi
3. "Liṅgaṃsaṃvāsakā" a vi ja vi to vi ma nu pa
4. "Pārivassānuposatho" a vi ja vi to vi ma nu pa

[BJT Page 346] [\x 346/]

Vassūpanāyikakkhandhakaṃ.

1. [PTS Page 137] [\q 137/] tena samayena buddho bhagavā rājagahe viharati veḷuvane kalanandakanivāpe.

2. Tena kho pana samayena bhagavatā bhikkhūnaṃ vassāvāso appaññatto hoti.

3. Tedha 1- bhikkhū hemantampi gimhampi vassampi cārikaṃ caranti.

4. Manussā ujjhāyanti, khiyanti, vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā hemantampi gimhampi vassampi cārikaṃ carissanti, haritāni tiṇāni sammaddantā, ekindriyaṃ jivaṃ viheṭhentā, bahū khuddake pāṇe saṅghātaṃ āpādentā? Ime hi nāma aññatitthiyā durakkhātadhammā vassāvāsaṃ allīyissanti. Saṅkāsayissanti. 2- Ime hi nāma sakuntakā rukkhaggesu kulāvakāni karitvā vassāvāsaṃ allīyissanti. Saṅkāsayissanti. Ime hi pana samaṇā sakyaputtiyā hemantampi gimbhampi vassampi cārikaṃ caranti, haritāni tiṇāni sammaddantā, ekindriyaṃ jivaṃ viheṭhentā, bahū khuddake pāṇe saṅghātaṃ āpādentā"ti.

5. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujajhāyantānaṃ khīyantānaṃ vipācentānaṃ.
6. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

7. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, vassaṃ upagantū"nti.

8. Atha kho bhikkhūnaṃ etadahosi: "kadā nu kho vassaṃ upagantabba"nti.

9. Bhagavato ematthaṃ ārocesuṃ: "anujānāmi bhikkhave, vassāne vassaṃ upagantu"nti.

10. Atha kho bhikkhūnaṃ etadahosi. "Kati nu kho 3vassūpanāyikā"ti.

11. Bhagavato etamatthaṃ ārocesuṃ. "Dvemā bhikkhave, vassūpanāyikā: purimikā pacchimikā ca. 4- Aparajjugatāya āsaḷahiyā purimikā upagantabbā. Māsagatāya āsāḷabhiyā pacchimikā upagantabbā. Imā kho bhikkhave, dve vassūpanāyikā"ti.

12. [PTS Page 138] [\q 138/] tena kho pana samayena chabbaggiyā bhikkhū vassaṃ upantvā antarāvassaṃ cārikaṃ caranti.

1. "Te idha" machasaṃ 2. "Saṅkasa'yissanti" machasaṃ saṅkāpayissanti [PTS]
3. "Kinnukho" kesuvi [PTS] ja vi to vi ma nu pa
4. "Pacchimikāti" machasaṃ [PTS]

[BJT Page 348] [\x 348/]

13. Manussā tatheva ujjhāyanti, khiyanti, vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā hemantampi gimhampi vassampi cārikaṃ carissanti, haritāni tiṇāni sammaddantā, ekindriyaṃ jivaṃ viheṭhentā, bahū khuddake pāṇe saṅghātaṃ āpādentā? Ime hi nāma aññatitthiyā durakkhātadhammā vassāvāsaṃ allīyissanti. Saṅkāsayissanti. Ime hi nāma sakuntakā rukkhaggesu kulāvakāni karitvā vassāvāsaṃ allīyissanti. Saṅkāsayissanti. Ime hi pana samaṇā sakyaputtiyā hemantampi gimbhampi vassampi cārikaṃ caranti, haritāni tiṇāni sammaddantā, ekindriyaṃ jivaṃ viheṭhentā, bahū khuddake pāṇe saṅghātaṃ āpādentā"ti.

14. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujajhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhū appicchā te ujjhāyanti, khiyanti, vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhū vassaṃ upagantavā antarāvassaṃ cārikaṃ carissantī?"Ti.

15. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

16. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, vassaṃ upagantavā purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ avasitvā cārikā pakkamitabbā. Yo pakkameyya, āpatti dukkaṭassā"ti.

17. Tena kho pana samayena chabbaggiyā bhikkhū na icchanti vassaṃ upagantuṃ.

18. Bhagavato ematthaṃ ārocesuṃ: "na bhikkhave, vassaṃ na upantabbaṃ, yo na upagaccheyya, āpatti dukkaṭassā"ti.

19. Tena kho pana samayena chabbaggiyā bhikkhū tadahu vassūpanāyikāya vassaṃ anupagantukāmā sañcicca āvāsaṃ atikkamanti.

20. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, tadahu vassūpanāyikāya vassaṃ anupagantukāmena sañcicca āvāsaṃ atikkamitabbo. Yo atikkameyya, āpatti dukkaṭassā"ti.

21. Tena kho pana samayena rājā māgadho seniyo bimbisāro vassaṃ ukkaḍḍhitukāmo bhikkhūnaṃ santike dutaṃ pāhesi: "yadi panayyā āgame juṇhe vassaṃ upagaccheyyu"nti.

22. Bhagavato ematthaṃ ārocesuṃ "anujānāmi bhikkhave, rājūnaṃ anuvattitu"nti.
23. [PTS Page 139] [\q 139/] atha kho bhagavā rājagahe yathābhirattaṃ viharitvā yena sāvatthi, tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthī, tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jevane anāthapiṇḍikassa ārāme.

[BJT Page 350] [\x 350/]

24. Tena kho pana samayena kosalesu janapadesu udenena upāsakena saṅghaṃ uddissa vihāro kārāpito hoti.

25. So bhikkhūnaṃ santike dutaṃ pāhesi: "āgacchantu bhadantā, icchāmi dānaṃ ca dātuṃ, dhammaṃ ca sotuṃ, bhikkhū ca passitu"nti.

26. Bhikkhū evamāhaṃsu: bhagavatā āvuso, paññattaṃ na vassaṃ upagantavā purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ avasitvā cārikā pakkamitabbāti. Āgametu udeno upāsako yāva bhikkhū vassaṃ vasanti. Vassaṃ vutthā āgamissanti. Sace panassa accāyikaṃ karaṇīyaṃ, tattheva āvāsikānaṃ bhikkhūnaṃ santike vihāraṃ patiṭṭhāpetu"ti.
27. Udeno upāsako ujjhāyanti, khīyati, vipāceti: "kathaṃ hi nāma bhadantā mayā pahite na āgamissanti. 1- Ahaṃ hi dāyako kārako saṃghūpaṭṭhāko"ti.

28. Assosuṃ kho bhikkhū udenassa upāsakassa ujjhāyantassa khīyantassa vipācentassa.
29. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave, sattannaṃ sattāhakaraṇīyena pahite gantuṃ, na tveva appahite - bhikkhussa bhikkhuṇiyā sikkhamānāya sāmaṇerassa sāmaṇeriyā upāsakassa upasikāya. Anujānāmi bhikkhave, imesaṃ sattannaṃ sattāhakaraṇīyena pahite gantuṃ. Na tveva appahite sattāhaṃ santivatto kātabbo"

30. "Idha pana bhikkhave upāsakena saṅghaṃ uddissa vihāro kārāpito hoti. So ce bhikkhūnaṃ santike dutaṃ pahiṇeyya 'āgacchantu bhadantā, icchāmi dānaṃ ca dātuṃ, dhammaṃ ca sotuṃ, bhikkhū ca passitu"nti. Gantabbaṃ bhikkhave, sattāhakaraṇiyena pahite. Na tveva appahite, sattāhaṃ sannivatto kātabbo"

1. "Āgacchissanti" machasaṃ [PTS]

[BJT Page 352] [\x 352/]
31. "Idha pana bhikkhave upāsakena saṅghaṃ uddissa aḍḍhayogo kārāpito hoti. - Pe - pāsādo kārāpito hoti - pe - hammiyaṃ kārāpitaṃ hoti - pe - guhā kārāpitā hoti - pe - pariveṇaṃ kārāpitaṃ hoti koṭṭhako kārāpito hoti - pe - upaṭṭhānasālā kārāpitā hoti - pe - aggisālā kārāpitā hoti - pe - kappiyakuṭi kārāpitā hoti - pe - vaccakuṭi kārāpitā hoti - pe - pe - caṅkamo kārāpito hoti - pe - vaṅkamanasālā kārāpitā hoti - pe udapāno kārāpito hoti - pe - udapānasālā kārāpitā hoti - pe - jantāgharaṃ kārāpitā hoti- pe - [PTS Page 140] [\q 140/] janatāgharasālā kārāpitā hoti - pe - pokkharaṇi kārāpitā hoti - pe - maṇḍapo kārāpito hoti - pe - ārāmo kārāpito hoti - pe - ārāmatthu kārāpitaṃ hoti so ce bhikkhūnaṃ santike dutaṃ pahiṇeyya 'āgacchantu bhadantā, icchāmi dānaṃ ca dātuṃ, dhammaṃ ca sotuṃ, bhikkhū ca passitu"nti. Gantabbaṃ bhikkhave, sattāhakaraṇiyena pahite na tveva appahite, sattāhaṃ sannivatto kātabbo"
32. "Idha pana bhikkhave, upāsakena sambahule bhikkhū uddissa - pe - ekaṃ bhikkhūṃ udidissa vihāro kārāpito hoti. Aḍḍhayogo kārāpito hoti. Pāsādo kārāpito hoti. Hamhiyaṃ kārāpitaṃ hoti. Guhā kārāpitā hoti. Pariveṇaṃ kārāpitaṃ hoti. Koṭṭhako kārāpito hoti. Upaṭṭhānasālā kārāpitā hoti. Aggisālā kārāpitā hoti. Kappiyakuṭi kārāpitā hoti. Vaccakuṭi kārāpitā hoti. Caṅkamo kārāpito hoti. Caṅkamanasālā kārāpitā hoti. Udapāno kārāpito hoti. Udapānasālā kārāpitā hoti. Jantāgharaṃ kārāpitaṃ hoti. Jantāgharasālā kārāpitā hoti. Pokkharaṇi kārāpitā hoti. Maṇḍapo kārāpito hoti. Ārāmo kārāpito hoti. Ārāmavatthu kārapitaṃ hoti. So ce bhikkhūnaṃ santike dutaṃ pahiṇeyya 'āgacchantu bhadantā, icchāmi dānaṃ ca dātuṃ, dhammañca sotuṃ, bhikkhū ca passitu"nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena pahite. Na tveva appahite, sattāhaṃ sannivatto kātabbo"
33. "Idha pana bhikkhave upāsakena bhikkhuṇisaṅghaṃ uddissa - pe - sambahulā bhikkhuṇiyo uddissa - pe - ekaṃ bhikkhuṇiṃ udidissa - pe - sambahulā sikkhamānāyo uddissa -pe - ekaṃ sikkhamānaṃ uddissa - pe - sabbahule sāmaṇere uddissa - pe ekaṃ sāmaṇeraṃ uddissa - pe - sambahulā sāmaṇeriyo uddissa - pe - ekaṃ sāmaṇeriṃ uddissa -pe - vihāro kārāpito hoti. Aḍḍhayogo kārāpito hoti. Pāsādo kārāpito hoti. Hammiyaṃ kārāpitaṃ hoti. Guhā kārāpitā hoti. Pariveṇaṃ kārāpitaṃ hoti. Koṭṭhako kārāpito hoti. Upaṭṭhānasālā kārāpitā hoti. Aggisālā kārāpitā hoti. Kappiyakuṭi kārāpitā hoti. Vaccakuṭi kārāpitā hoti. Caṅkamo kārāpito hoti. Caṅkamanasālā kārāpitā hoti. Udapāno kārāpito hoti. Udapānasālā kārāpitā hoti. Pokkharaṇi kārāpitā hoti. Maṇḍapo kārāpito hoti. Ārāmo kārāpito hoti. Ārāmavatthu kārapitaṃ hoti. So ce bhikkhūnaṃ santike dutaṃ pahiṇeyya 'āgacchantu bhadantā, icchāmi dānaṃ ca dātuṃ, dhammaṃ ca sotuṃ, bhikkhū ca passitu"nti. Gantabbaṃ bhikkhave, sattāhakaraṇiyena pahite. Na tveva appahite, sattāhaṃ sannivatto kātabbo"
34. "Idha pana bhikkhave upāsakena attano atthāya nivesanaṃ kārāpitaṃ hoti. -Pe - pe - sayanigharaṃ kārāpitaṃ hoti - pe - uddosito1 kārāpito hoti - pe - aṭṭo kārāpito hoti - pe - mālo kārāpito hoti - pe - āpaṇo kārāpito hoti - pe - āpaṇasālā kārāpitā hoti - pe - pāsādo kārāpito hoti - pe - hammiyaṃ kārāpitaṃ hoti - pe - guhā kārāpitā hoti - pe - piriveṇaṃ kārāpitaṃ hoti - pe - koṭṭhako kārāpito hoti - pe - upaṭṭhānasālā kārāpitā hoti - pe - aggisālā kārāpitā hoti - pe - rasavatī kārāpitā hotipe - vaccakuṭī kārāpitā hoti - pe - caṅkamo kārāpito hoti - pe - caṅkamanasālā kārāpitā hoti - pe - udapāno kārāpito hoti - pe - udapānasālā kārāpitā hoti - pe - janatāgharaṃ kārāpitaṃ hoti. - Pe - jantāgharasālā kārāpitā hoti. - Pe - pokkharaṇi kārāpitā hoti. - Pe - maṇḍapo kārāpito hoti. - Pe - ārāmo kārāpito hoti. - Pe - ārāmavatthu kārāpitaṃ hoti. - Pe - puttassa vā vāreyyaṃ hoti. - Pe - dhītuyā vā vāreyyaṃ hoti. - Pe - gilāno vā hoti. - Pe - abhiññātaṃ vā suttannaṃ bhaṇati. So ce bhikkhūnaṃ santike dutaṃ pahiṇeyya 'āgacchantu [PTS Page 141] [\q 141/] palujjati'ti aññataraṃ vā panassa kiccaṃ hoti karaṇīyaṃ vā, so ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'āgacchantu bhadantā, icchāmi dānañca ca dātuṃ, dhammañca ca sotuṃ, bhikkhū ca passitu"nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena pahite. Na tveva appahite, sattāhaṃ sannivatto kātabbo"

35. "Idha pana bhikkhave, upāsikāya saṅghaṃ uddissa vihāro kārāpito hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'āgacchantu ayyā, icchāmi dānañca dātuṃ, dhammañca sotuṃ, bhikkhū ca passitu"nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena pahite. Na tveva appahite, sattāhaṃ sannivatto kātabbo"

36. "Idha pana bhikkhave upāsikāya saṅghaṃ uddissa aḍḍhayogo kārāpito hoti. Pāsādo kārāpito hoti. Hammiyaṃ kārāpitaṃ hoti. Guhā kārāpitā hoti. Pariveṇaṃ kārāpitaṃ hoti. Koṭṭhako kārāpito hoti. Upaṭṭhānasālā kārāpitā hoti. Aggisālā kārāpitā hoti. Kappiyakuṭi kārāpitā hoti. Vaccakuṭi kārāpitā hoti. Caṅkamo kārāpito hoti. Caṅkamanasālā kārāpitā hoti. Udapāno kārāpito hoti. Udapānasālā kārāpitā hoti. Jantāgharaṃ kārāpitaṃ hoti. Jantāgharasālā kārāpitā hoti. Pokkharaṇi kārāpitā hoti. Maṇḍapo kārāpito hoti. Ārāmo kārāpito hoti. Ārāmavatthu kārapitaṃ hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya 'āgacchantu ayyā, icchāmi dānañca dātuṃ, dhammañca sotuṃ, bhikkhū ca passitu"nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena pahite na tveva appahite, sattāhaṃ sannivatto kātabbo"

1. "Udāsīto" machasaṃ

[BJT Page 356] [\x 356/]

37. "Idha pana bhikkhave upāsikāya sambahule bhikkhū uddissa - pe - ekaṃ bhikkhuṃ udidissa - pe - bhikkhuṇī saṅghaṃ uddissa -pe - sambahulā bhikkhuṇiyo uddissa - pe - ekaṃ bhikkhuṇiṃ uddissa - pe - sambahulā sikkhamānāyo udidissa - pe - ekaṃ sikkhamānaṃ uddissa -pe - sambahule sāmaṇere uddissa - pe - ekaṃ sāmaṇeraṃ uddissa pe attano atthāya nivesanaṃ kārāpitaṃ hoti. Sayanīgharaṃ kārāpitaṃ hoti. Uddosito kārāpito hoti. Aṭṭo kārāpito hoti. Mālo kārāpito hoti. Āpaṇo kārāpito hoti. Āpaṇa sālā kārāpitā hoti. Pāsādo kārāpito hoti. Hammiyaṃ kārāpitaṃ hoti. Guhā kārāpitā hoti. Pariveṇaṃ kārāpitaṃ hoti. Koṭṭhako kārāpito hoti. Upaṭṭhānasālā kārāpitā hoti. Aggisālā kārāpitā hoti. Rasavatī kārāpitā hoti. Vaccakuṭi kārāpitā hoti. Caṅkamo kārāpito hoti. Caṅkamanasālā kārāpitā hoti. Udapāno kārāpito hoti. Udapānasālā kārāpitā hoti. Jantāgharaṃ kārāpitaṃ hoti. Jantāgharasālā kārāpitā hoti. Pokkharaṇi kārāpitā hoti. Maṇḍapo kārāpito hoti. Ārāmo kārāpito hoti. Ārāmavatthu kārapitaṃ hoti. Putassa vā vāreyyaṃ hoti. Dhituyā vā vāreyyaṃ hoti. Gilānā vā hoti. Abhiññātaṃ vā suttannaṃ bhaṇati. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya 'āgacchantu ayyā, imaṃ suttantaṃ pariyāpuṇissanti, purāyaṃ suttanno palujjati'ti. Aññataraṃ vā panassā kiccaṃ hoti karaṇiyaṃ vā. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'āgacchantu ayyā, icchāmi dānañca dātuṃ, dhammañca sotuṃ, bhikkhū ca passitu"nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena pahite na tveva appahite, sattāhaṃ sannivatto kātabbo"

38. "Idha pana bhikkhave bhikkhunā saṅghaṃ uddissa - pe - bhikkhuṇiyā saṅghaṃ udidissa - pe - sikkhamānāya saṅghaṃ uddissa -pe - sāmaṇerena saṅghaṃ uddissa - pe - sāmaṇeriyā saṅghaṃ uddissa - pe - sambahule bhikkhu udidissa - pe - ekaṃ bhikkhuṃ uddissa -pe - bhikkhuṇi saṅghaṃ uddissa - pe - sambahulā bhikkhuṇīyo uddissa - pe - ekaṃ bhikkhuṇiṃ uddissa - pe - sambahulā sikkhamānāyo uddissa - pe - ekaṃ sikkhamānaṃ uddissa - pe - sambahule sāmaṇere uddissa - pe - ekaṃ sāmaṇeraṃ uddissa - pe - [PTS Page 142] [\q 142/] sambahulā sāmaṇeriyo uddissa - pe - ekaṃ sāmaṇeriṃ uddissa - pe - attano atthāya vihāro kārāpito hoti. Aḍḍhayogo kārāpito hoti. Pāsādo kārāpito hoti. Hammiyaṃ kārāpitaṃ hoti. Guhā kārāpitā hoti. Pariveṇaṃ kārāpitaṃ hoti. Koṭṭhako kārāpito hoti. Upaṭṭānasālā kārāpitā hoti. Aggisālā kārāpitā kappiyakuṭī kārāpitā hoti. Vaṅkamo kārāpito hoti. Caṅkamanasālā kārāpitā hoti. Udapāno kārāpitā hoti. Udapānasālā kārāpitā hoti. Pokkharaṇi kārāpitā hoti. Maṇḍapo kārāpito hoti. Ārāmo kārāpito hoti. Ārāmavatthu kārapitaṃ hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya 'āgacchantu ayyā, icchāmi dānañca dātuṃ, dhammañca sotuṃ, bhikkhū ca passitu"nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena pahite. Na tveva appahite, sattāhaṃ sannivatto kātabbo"

[BJT Page 358] [\x 358/]

39. Tena kho pana samayena aññataro bhikkhū gilāno hoti. So bhikkhūnaṃ santike dutaṃ pahesi: "ahaṃ hi 1- gilāno. Āgacchantu bhikkhu icchāmi bhikkhūnaṃ āgata"nti.

40. Bhagavato etamatthaṃ ārocesuṃ: - "anujānāmi bhikkhave, pañcannaṃ sattāhakaraṇīyena appahitepi gantuṃ pageva pahitebhikkhussa bhikkhuṇīyā sikkhamānāya sāmaṇerassa sāmaṇeriyā. 2- Anujānāmi bhikkhave, imesaṃ pañcannaṃ sattāhakaraṇīyena appahitepi gantuṃ, pageva pahite. Sattāhaṃ sannivatto kātabbo. "

41. "Idha pana bhikkhave, bhikkhu gilāno hoti. So ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'ahaṃ hi gilāno. Āgacchantu bhikkhū. Icchāmi bhikkhūnaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'gilānabhattaṃ vā pariyesissāmi, gilānupaṭṭhākabhattaṃ vā pariyesissāmi, gilānabhesajjaṃ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā ti. Sattāhaṃ sannivatto kātabbo".

42. "Idha pana bhikkhave, bhikkhussa anabhirati uppannā hoti. So ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'anabhirati me uppannā, āgacchantu bhikkhū. Icchāmi bhikkhūnaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'anabhiratiṃ vūpakāsessāmi vā, vūpakāsāpessāmi vā, dhammakathaṃ vāssa karissāmi ti. Sattāhaṃ sannivatto kātabbo".

43. "Idha pana bhikkhave, bhikkhussa kukkuccaṃ uppannaṃ hoti. So ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'kukkuccaṃ me uppannaṃ, āgacchantu bhikkhū. Icchāmi bhikkhūnaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'kukkuccaṃ vinodessāmi vā, vinodāpessāmi vā, dhammakathaṃ vāssa karissāmi ti. Sattāhaṃ sannivatto kātabbo".

44. "Idha pana bhikkhave, bhikkhussa diṭṭhigataṃ uppannaṃ hoti. So ce [PTS Page 143] [\q 143/] bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'diṭṭhigataṃ me uppannaṃ, āgacchantu bhikkhū. Icchāmi bhikkhūnaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'diṭṭhigataṃ vivecessāmi vā, vivecāpessāmi vā, dhammakathaṃ vāssa karissāmi ti. Sattāhaṃ sannivatto kātabbo".

1. "Ahaṃ" machasaṃ a vi ja vi to vi ma nu pa
2. "Sāmeṇerāya" sī mu

[BJT Page 360] [\x 360/]

45. "Idha pana bhikkhave bhikkhu garudhammaṃ ajjhāpanno hoti. Parivāsāraho. So ce bhikkhūnaṃ santike dutaṃ pahesi: "ahaṃ hi garudhammaṃ ajjhāpanno parivāsāraho āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgata"nti. Gantabbaṃ bhikkhave, sattāhakaraṇiyena appahitepi pegeva pahite: 'parivāsadānaṃ ussukkaṃ karissamāmi vā, anusāvessāmi vā; gaṇapurako vā bhavissāmī'ti. Sattāhaṃ sannivatto kātabbo"

46. "Idha pana bhikkhave bhikkhu mulāyā paṭikassanāraho hoti. So ce bhikkhunaṃ santike dutaṃ pahesi: "ahaṃ hi mūlāyā paṭikassanāraho āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgata"nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pegeva pahite: 'mūlāyā paṭikassanaṃ ussukkaṃ karissāmi vā, anusāvessāmi vā, gaṇapūrako vā bhavissāmī'ti. Sattāhaṃ sannivatto kātabbo"

47. "Idha pana bhikkhave, bhikkhu mānattāraho hoti. So ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'ahaṃ hi mānattāraho āgacchantu bhikkhū. Icchāmi bhikkhūnaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'mānattadānaṃ ussukaṃ karissāmi vā, anusāvessāmi vā, gaṇapūrako vā bhavissāmi'ti. Sattāhaṃ sannivatto kātabbo".

48. "Idha pana bhikkhave, bhikkhu abbhānāraho hoti. So ce bhikkhūnaṃ santike dutaṃ pahesi: "ahaṃ hi abbhānāraho āgacchantu bhikkhu icchāmi bhikkhūnaṃ āgata"nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pegeva pahite: 'abbhānaṃ ussukkaṃ karissāmi vā, anusāvessāmi vā gaṇapūrako vā bhavissāmī'ti. Sattāhaṃ sannivatto kātabbo"
49. "Idha pana bhikkhave bhikkhussa saṅgho kammaṃ kattukāmo hoti. Tajjanīyaṃ vā niyassaṃ vā pabbajaniyaṃ vā paṭisāraṇiyaṃ vā ukkhepanīyaṃ vā so ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: "saṅgho me kammaṃ kattukāmo. Āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgata"nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'kinti [PTS Page 144] [\q 144/] nu kho saṅgho kammaṃ na kareyya lahutāya vā pariṇāmeyyā'ti. Sattāhaṃ sannivatto kātabbo"

[BJT Page 362] [\x 362/]

50. "Kataṃ vā panassa hoti saṅghena tajjaniyaṃ vā niyassaṃ vā pabbājaniyaṃ vā paṭisāraṇiyaṃ vā ukkhepaniyaṃ vā so ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'saṅgho me kammaṃ akāsi. Āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'kinni nu kho sammā vatteyya? Lomaṃ pāteyya? Netthāraṃ vatteyya? Saṅgho taṃ kammaṃ paṭippassambheyyā' ti sattāhaṃ sannivatto kātabbo".

51. "Idha pana bhikkhave, bhikkhuṇi gilānā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'ahaṃ hi gilānā āgacchantu ayyā. Icchāmi ayyānaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'gilānabhattaṃ vā pariyesissāmi. Gilānupaṭṭhākabhattaṃ vā pariyesissāmi. Gilānabhesajjaṃ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā'ti. Sattāhaṃ sannivatto kātabbo"

52. "Idha pana bhikkhave, bhikkhuṇiyā anabhirati uppannā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'anabhirati me uppannā āgacchantu ayyā icchāmi ayyānaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'anabhiratiṃ vupakāssomi vā vupakāsāpessāmi. Vā dhammakathaṃ vāssā karissāmi'ti. Sattāhaṃ sannivatto kātabbo"

53. "Idha pana bhikkhave, bhikkhuṇiyā kukkuccaṃ upannaṃ hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'kukkuccaṃ me uppannaṃ āgacchantu ayyā. Icchāmi ayyānaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'kukkuccaṃ vinodessāmi vā, vinodāpessāmi vā, dhammikathaṃ vāssā karissāmi'ti. Sattāhaṃ sannivatto kātabbo"

54. "Idha pana bhikkhave, bhikkhuṇiyā diṭṭhigataṃ uppannā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'diṭṭhigataṃ me uppannaṃ āgacchantu ayyā, icchāmi ayyānaṃ āgata'nti gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'diṭṭhigataṃ vivecessāmi vā, vivecāpessāmi vā, dhammikathaṃ vāssā karissāmi'ti. Sattāhaṃ sannivatto kātabbo"

55. "Idha pana bhikkhave, bhikkhuṇi garudhammaṃ ajjhāpannā hoti. Mānattārahā. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'ahaṃ hi [PTS Page 145] [\q 145/] garudhammaṃ ajjhāpannā mānattārahā āgacchantu ayyā. Icchāmi ayyānaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'mānattadānaṃ ussukkaṃ karissāmī'ti. Sattāhaṃ sannivatto kātabbo"

[BJT Page 364] [\x 364/]

56. "Idha pana bhikkhave, bhikkhuṇi mūlāyā paṭikassanārahā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'ahaṃ hi mūlāya paṭikassanārahā āgacchantu ayyā. Icchāmi ayyānaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'mūlāya paṭikassanaṃ ussukkaṃ karissāmi'ti. Sattāhaṃ sannivatto kātabbo".

57. "Idha pana bhikkhave, bhikkhuṇi abbhānārahā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'ahaṃ hi abbhānārahā āgacchantu ayyā. Icchāmi ayyānaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'abbhānaṃ ussukkaṃ karissāmi'ti. Sattāhaṃ sannivatto kātabbo"

58. "Idha pana bhikkhave, bhikkhuṇiyā saṅgho kammaṃ kattukāmo hoti. Tajjaniyaṃ vā niyassaṃ vā pabbājaniyaṃ vā paṭisāraṇiyaṃ vā ukkhepaniyaṃ vā. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'saṅgho me kammaṃ kattukāmo āgacchantu ayyā. Icchāmi ayyānaṃ āgata'nti gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'kinni nu kho saṅgho kammaṃ na kareyya? Lahutāya vā pariṇāmeyyā'ti. Sattāhaṃ sannivatto kātabbo"

59. "Kataṃ vā panassā hoti. Saṅgho kammaṃ tajjaniyaṃ vā niyassaṃ vā pabbājaniyaṃ vā paṭisāraṇiyaṃ vā ukkhepaniyaṃ vā. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'saṅgho me kammaṃ akāsi. Āgacchantu ayyā. Icchāmi ayyānaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'kinti nu kho sammāvatteyya? Lomaṃ pāteyya? Netthāraṃ vatteyya? Saṅgho taṃ kammaṃ paṭippassambheyyā'ti. Sattāhaṃ sannivatto kātabbo"

60. "Idha pana bhikkhave, sikkhamānā gilānā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'ahaṃ hi gilānā āgacchantu ayyā. Icchāmi ayyānaṃ āgata'nti gantabbaṃ bhikkhave, sattāhakaraṇūyena appahitepi pageva pahite: 'gilānabhattaṃ vā pariyesissāmi, gilānupaṭṭhāka bhattaṃ vā pariyesissāmi, gilānabhesajjaṃ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā'ti. Sattāhaṃ sannivatto kātabbo"

[BJT Page 366] [\x 366/]

61. "Idha pana bhikkhave, sikkhamānāya [PTS Page 146] [\q 146/] anabhirati uppannā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'sikkhā me kupitā āgacchantu ayyā. Icchāmi ayyānaṃ āgata'nti gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'sikkhāsamādānaṃ ussukkaṃ karissāmī'ti. Sattāhaṃ sannivatto kātabbo"

"Idha pana bhikkhave, sikkhamānāya kukkuccaṃ uppannā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'sikkhā me kupitā āgacchantu ayyā. Icchāmi ayyānaṃ āgata'nti gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'sikkhāsamādānaṃ ussukkaṃ karissāmī'ti. Sattāhaṃ sannivatto kātabbo"

"Idha pana bhikkhave, sikkhamānāya diṭṭhigataṃ uppannā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'sikkhā me kupitā āgacchantu ayyā. Icchāmi ayyānaṃ āgata'nti gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'sikkhāsamādānaṃ ussukkaṃ karissāmī'ti. Sattāhaṃ sannivatto kātabbo"

Idha pana bhikkhave, sikkhamānāya kupitā hoti. Sā ce bhikkhunaṃ santike dutaṃ pahiṇeyya: 'sikkhā me kupitā āgacchantu ayyā. Icchāmi ayyānaṃ āgata'nti gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'sikkhāsamādānaṃ ussukkaṃ karissāmī'ti. Sattāhaṃ sannivatto kātabbo"
62. "Idha pana bhikkhave, sikkhamānā upasampajjitukāmā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'ahaṃ hi upasampajjitukāmā. Āgacchantu ayyā. Icchāmi ayyānaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'upasampadaṃ ussukkaṃ karissāmī'ti. Anusāvessāmi vā, gaṇapurako vā bhavissāmi"ti. Sattāhaṃ sannivatto kātabbo"

63. "Idha pana bhikkhave, sāmaṇero gilāno hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'ahaṃ hi gilāno āgacchantu bhikkhū. Icchāmi bhikkhūnaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'gilānabhattaṃ vā pariyesissāmi, gilānupaṭṭhākabhattaṃ vā pariyesissāmi, gilānabhesajjaṃ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā'ti. Sattāhaṃ sannivatto kātabbo"

64. "Idha pana bhikkhave, sāmaṇerassa anabhirati uppannā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'ahaṃ hi vassaṃ pucchitukāmo āgacchantu bhikkhū. Icchāmi bhikkhūnaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'pucchissāmi vā ācikkhissāmi vā'ti. Sattāhaṃ sannivatto kātabbo"

"Idha pana bhikkhave, sāmaṇerassa kukkuccaṃ uppannā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'ahaṃ hi vassaṃ pucchitukāmo āgacchantu bhikkhū. Icchāmi bhikkhūnaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'pucchissāmi vā ācikkhissāmi vā'ti. Sattāhaṃ sannivatto kātabbo"

"Idha pana bhikkhave, sāmaṇerassa diṭṭhigataṃ uppannā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'ahaṃ hi vassaṃ pucchitukāmo āgacchantu bhikkhū. Icchāmi bhikkhūnaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'pucchissāmi vā ācikkhissāmi vā'ti sattāhaṃ sannivatto kātabbo"

Idha pana bhikkhave, sāmaṇero vassaṃ pucchitukāmo hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'ahaṃ vassaṃ pucchitukāmo āgacchantu bhikkhū. Icchāmi bhikkhūnaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'pucchissāmi vā ācikkhissāmi vā'ti sattāhaṃ sannivatto kātabbo"

65. "Idha pana bhikkhave, sāmaṇero upasampajjitukāmo hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'ahaṃ vassaṃ pucchitukāmo āgacchantu bhikkhū. Icchāmi bhikkhūnaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'upasampadaṃ ussukkaṃ karissāmi vā, anusāvessāmi vā, gaṇapurako vā bhavissāmī'ti. Sattāhaṃ sannivatto kātabbo"

66. "Idha pana bhikkhave, sāmaṇerī 1- gilānā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'ahaṃ hi gilānā āgacchantu ayyā. Icchami ayyānaṃ āgata'nti. [PTS Page 147] [\q 147/] gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'gilānabhattaṃ vā pariyesissāmi, gilānupaṭṭhākabhattaṃ vā pariyesissāmi, gilānabhesajjaṃ vā pariyesissāmi, pucchissāmi vā, upaṭṭhabhissāmi vā"ti. Sattāhaṃ sannivatto kātabbo"

1. "Sāmaṇerā" sī mu

[BJT Page 368] [\x 368/]

67. "Idha pana bhikkhave, sāmaṇeriyā anabhirati uppannā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'ahaṃ hi vassaṃ pucchitukāmo āgacchantu ayyā. Icchāmi ayyānaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'pucchissāmi vā, ācikkhissāmi vā'ti. Sattāhaṃ sannivatto kātabbo"

"Idha pana bhikkhave, sāmaṇeriyā kukkuccaṃ uppannā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'ahaṃ hi vassaṃ pucchitukāmo āgacchantu ayyā. Icchāmi ayyānaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'pucchissāmi vā, ācikkhissāmi vā'ti. Sattāhaṃ sannivatto kātabbo"

"Idha pana bhikkhave, sāmaṇeriyā diṭṭhigataṃ uppannā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'ahaṃ hi vassaṃ pucchitukāmo āgacchantu ayyā. Icchāmi ayyānaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'pucchissāmi vā, ācikkhissāmi vā'ti. Sattāhaṃ sannivatto kātabbo"

68. "Idha pana bhikkhave, sāmaṇeriyā sikkhaṃ samādiyitukāmā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'ahaṃ hi sikkhaṃ samādiyitukāmo āgacchantu ayyā. Icchāmi ayyānaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'sikkhā samādānaṃ ussukkaṃ karissāmi'ti. Sattāhaṃ sannivatto kātabbo"

69. Tena kho pana samayena aññatarassa bhikkhuno mātā gilānā hoti. Sā puttassa santike dutaṃ pāhesi: "ahaṃ hi gilānā āgacchatu me putto. Icchāmi puttassa āgata"nti.

70. Atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaṃ sattannaṃ sattāhakaraṇīyena pahite gantuṃ; na ttheva appahite pañcannaṃ sattāhakaraṇīyena appahitepi gantuṃ. Pageva pahite 1ayaṃ ca me mātā gilānā sā ca anupāsikā. Kathaṃ nu kho mayā paṭipajjitabba"nti.

71. Bhagavato etamatthaṃ ārocesuṃ: - "anujānāmi bhikkhave, sattannaṃ sattāhakaraṇīyena appahitepi gantuṃ. Pageva pahite bhikkhussa bhikkhuṇiyā sikkhamānāya sāmaṇerassa sāmaṇeriyā mātuyā ca pitussa ca anujānāmi bhikkhave, imesaṃ sattannaṃ sattāhakaraṇīyena appahitepi gantuṃ, pageva pahite sattāhaṃ sannivatto kātabbo"
72. "Idha pana bhikkhave, bhikkhussa mātā gilānā hoti. Sā ce puttassa santike dutaṃ pahiṇeyya: "ahaṃ hi gilānā āgacchantu me putto icchāmi. Puttassa āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'gilānabhattaṃ vā pariyesissāmi, gilānupaṭṭhākabhattaṃ vā pariyesissāmi, gilānabhesajjaṃ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā'ti. Sattāhaṃ sannivatto kātabbo"

1. "Pahiteti" machasaṃ

[BJT Page 370] [\x 370/]

73. "Idha pana bhikkhave, bhikkhussa [PTS Page 148] [\q 148/] pitā gilāno hoti. Sā ce puttassa santike dutaṃ pahiṇeyya: "ahaṃ hi gilānā āgacchantu me putto icchāmi. Puttassa āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'gilānabhattaṃ vā pariyesissāmi, gilānupaṭṭhākabhattaṃ vā pariyesissāmi, gilānabhesajjaṃ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā'ti. Sattāhaṃ sannivatto kātabbo"

74. "Idha pana bhikkhave, bhikkhussa bhātā gilāno hoti. So ce bhātuno santike dutaṃ pahiṇeyya: "ahaṃ hi gilāno āgacchantu me bhātā icchāmi. Bhātuno āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena pahite na ttheva appahite sattāhaṃ sannivatto kātabbo"

75. "Idha pana bhikkhave, bhikkhussa bhaginī gilānā hoti. Sā ce bhātuno santike dutaṃ pahiṇeyya: "ahaṃ hi gilāno āgacchantu me bhātā icchāmi. Bhātuno āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena pahite na ttheva appahite sattāhaṃ sannivatto kātabbo"

76. "Idha pana bhikkhave, bhikkhussa ñātako gilāno hoti. Sā ce bhikkhussa santike dutaṃ pahiṇeyya: "ahaṃ hi gilāno. Āgacchantu bhadanto. Icchāmi bhadantassa āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena pahite na ttheva appahite sattāhaṃ sannivatto kātabbo"

77. "Idha pana bhikkhave, bhikkhubhatiko1- gilāno hoti. So ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: "ahaṃ hi gilāno āgacchantu bhadantā. 2- Icchāmi bhadantānaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena pahite na ttheva appahite. Sattāhaṃ sannivatto kātabbo"ti. 3-

78. Tena kho pana samayena saṅghassa mahāvihāro 4- udīrayati. Aññatarena upāsakena araññe bhaṇḍaṃ chedāpitaṃ hoti. So bhikkhūnaṃ santike dutaṃ pāhesi "sace bhadantā taṃ bhaṇḍaṃ āvahāpeyyuṃ, 5- dajjāhaṃ bhadantānaṃ taṃ bhaṇḍa"nti. Bhagavato etamatthaṃ "anujānāmi bhikkhave, saṅghakaraṇīyena gantuṃ. Sattāhaṃ sannivatto kātabbo"ti
.
Vassāvāsabhāṇavāraṃ niṭṭhītaṃ.

1. "Bhikkhugatiko" machasaṃ [PTS] "bhikkhugatiko" aṭṭha
2. "Āgacchantu bhikkhū [PTS]
3. "Kātabbo" machasaṃ a vi ja vi to vi ma nu pa
4. "Vihāro" machasaṃ [P TS]
5. "Avahāpeyyūṃ" avahareyyuṃ" machasaṃ [PTS]

[BJT Page 372] [\x 372/]

1. Tena kho pana samayena kosalesu janapadesu aññatarasmiṃ āvāse vassūpagatā bhikkhū vāḷehi ubbāḷhā honti gaṇhiṃsupi. Paripātiṃsupi. Bhagavato etamatthaṃ ārocesuṃ. "Idha pana bhikkhave, vassūpagatā bhikkhū vāḷehi ubbāḷhā honti. Gaṇhantipi. Paripātentipi. 'Eseva antarāyo'ti. Pakkamitabbaṃ anāpatti vassacchedassa"

2. "Idha pana bhikkhave, vassūpagatā bhikkhū siriṃsapehi ubbāḷhā honti. Ḍaṃsantipi, paripātentipi. 'Eseva 1- antarāyo'ti. Pakkamitabbaṃ anāpatti vassacchedassa"
.
3. [PTS Page 149] [\q 149/] "idha pana bhikkhave, vassūpagatā bhikkhū corehi ubbāḷhā honti vilumpantipi ākoṭentipi 'eseva antarāyo'ti. Pakkamitabbaṃ anāpatti vassacchedassa"

4. "Idha pana bhikkhave, vassūpagatā bhikkhū pisācehi ubbāḷhā honti āvisantipi ojampi haranti 2- 'eseva antarāyo'ti. Pakkamitabbaṃ. Anāpatti vassacchedassa"

5. "Idha pana bhikkhave, vassūpagatānaṃ bhikkhūnaṃ gāmo agginā daḍḍho hoti. Bhikkhū piṇḍakena kilamanti 'eseva antarāyo'ti. Pakkamitabbaṃ. Anāpatti vassacchedassa"
.
6. "Idha pana bhikkhave, vassūpagatānaṃ bhikkhūnaṃ senāsanaṃ agginā daḍḍhaṃ hoti. Bhikkhu senāsanena kilamanti 'eseva antarāyo'ti. Pakkamitabbaṃ anāpatti vassacchedassa".

7. "Idha pana bhikkhave, vassūpagatānaṃ bhikkhūnaṃ gāmo udakena vuḷho hoti. Bhikkhū piṇḍakena kilamanti. 'Eseva antarāyo'ti. Pakkamitabbaṃ anāpatti vassacchedassa".
8. "Idha pana bhikkhave, vassūpagatānaṃ bhikkhūnaṃ senāsanaṃ udakena vūḷhaṃ hoti. Bhikkhū senāsanena kilamanti 'eseva antarāyo'ti. Pakkamitabbaṃ. Anāpatti vassacchedassa".
9. Tena kho pana samayena aññatarasmiṃ āvāse vassūpagatānaṃ bhikkhūnaṃ gāmo corehi vuṭṭhāpito 3- hoti. Bhagavato etamatthaṃ ārocesuṃ "anujānāmi bhikkhave, yena gāmo, tena gantu"nti. Gāmo dvedhā pabhijjittha. 4- Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, yena bahutarā, tena gantu"nti. Bahutarā assaddhā honti appasannā. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, yena saddhā pasannā, tena gantu"nti.

1. "Eso" ma nupa 2. "Hanti" harantipi" machasaṃ
3. "Vuṭṭhāsi" machasaṃ [PTS] ma nu pa to vi
4. "Bhijjittha" machasaṃ [PTS] to vi a vi ma nu pa ja vi

[BJT Page 374] [\x 374/]

10. Tena kho pana samayena kosalesu janapadesu aññatarasmiṃ āvāse vassūpagatā bhikkhū labhiṃsu lukhassa vā paṇitassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Bhagavato etamatthaṃ ārocesuṃ. Idha pana bhikkhave, vassūpagatā bhikkhū na labhanti lukhassa vā paṇitassa vā bhojanassa yāvadatthaṃ pāripūriṃ 'eseva antarāyo'ti. Pakkamitabbaṃ. Anāpatti vassacchedassa"
.
11. "Idha pana bhikkhave, vassūpagatā bhikkhū labhanti lukhassa vā paṇitassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Na labhaṇati sappāyāni bhojanāni. 'Eseva antarāyo'ti pakkamitabbaṃ. Anāpatti vassacchedassa"

12. "Idha pana bhikkhave, vassūpagatā bhikkhū labhanti lukhassa vā paṇitassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Na labhaṇati sappāyāni bhojanāni, 'eseva antarāyo'ti pakkamitabbaṃ. Anāpatti vassacchedassa"

13. "Idha pana bhikkhave, vassūpagatā bhikkhū labhanti lukhassa vā paṇitassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Labhaṇati sappāyāni [PTS Page 150] [\q 150/] bhojanāni. Labhanti sappāyāni. Bhesajjāni na labhanti patirūpaṃ upaṭṭhākaṃ. 'Eseva antarāyo'ti pakkamitabbaṃ. Anāpatti vassacchedassa".
14. "Idha pana bhikkhave, vassūpagataṃ bhikkhuṃ itthi nimanteti: ehi bhante, hiraññaṃ vā te demi. Suvaṇṇaṃ vā te demi. Khettaṃ vā te demi. Vatthuṃ vā te demi. Gāvuṃ vā te demi. Gāviṃ vā te demi. Dāsaṃ vā te demi. Dāsiṃ vā te demi. Dhitaraṃ vā te demi bhariyatthāya. Ahaṃ vā te bhariyā homi. Aññaṃ vā te bhariyaṃ ānemī"ti. Tatra ce bhikkhuno evaṃ hoti: 'lahuparivattaṃ kho cittaṃ vuttaṃ bhagavatā. Siyāpi me brahmacariyassa antarāyo"ti. Pakkamitabbaṃ anāpatti vassacchedassa.

15. "Idha pana bhikkhave, vassūpagataṃ bhikkhuṃ vesī nimanteti: ehi bhante, hiraññaṃ vā te dema. Suvaṇṇaṃ vā te dema. Khettaṃ vā te dema. Vatthuṃ vā te dema. Gāvuṃ vā te dema. Gāviṃ vā te dema. Dāsaṃ vā te dema. Dāsiṃ vā te dema. Dhitaraṃ vā te dema bhariyatthāya. Ahaṃ vā te bhariyā homi. Aññaṃ vā te bhariyaṃ ānemī"ti. Tatra ce bhikkhuno evaṃ hoti: 'lahuparivattaṃ kho cittaṃ vuttaṃ bhagavatā. Siyāpi me brahmacariyassa antarāyo"ti. Pakkamitabbaṃ anāpatti vassacchedassa.

"Idha pana bhikkhave, vassūpagataṃ bhikkhuṃ thullakumārī nimanteti: 'ehi bhante, hiraññaṃ vā te dema. Suvaṇṇaṃ vā te dema. Khettaṃ vā te dema. Vatthuṃ vā te dema. Gāvuṃ vā te dema. Gāviṃ vā te dema. Dāsaṃ vā te dema. Dāsiṃ vā te dema. Dhitaraṃ vā te dema bhariyatthāya. Ahaṃ vā te bhariyā homi. Aññaṃ vā te bhariyaṃ ānemī"ti. Tatra ce bhikkhuno evaṃ hoti: 'lahuparivattaṃ kho cittaṃ vuttaṃ bhagavatā. Siyāpi me brahmacariyassa antarāyo"ti. Pakkamitabbaṃ anāpatti vassacchedassa.

"Idha pana bhikkhave, vassūpagataṃ bhikkhuṃ paṇḍako nimanteti: 'ehi bhante, hiraññaṃ vā te dema. Suvaṇṇaṃ vā te dema khettaṃ vā te dema. Vatthuṃ vā te dema. Gāvuṃ vā te dema. Gāviṃ vā te dema. Dāsaṃ vā te dema. Dāsiṃ vā te dema. Dhitaraṃ vā te demi bhariyatthāya. Ahaṃ vā te bhariyā homi. Aññaṃ vā te bhariyaṃ ānemī"ti. Tatra ce bhikkhuno evaṃ hoti: 'lahuparivattaṃ kho cittaṃ vuttaṃ bhagavatā. Siyāpi me brahmacariyassa antarāyo"ti. Pakkamitabbaṃ anāpatti vassacchedassa.

"Idha pana bhikkhave, vassūpagataṃ bhikkhuṃ ñātakā nimantenti: 'ehi bhante, hiraññaṃ vā te dema. Suvaṇṇaṃ vā te dema khettaṃ vā te dema. Vatthuṃ vā te dema. Gāvuṃ vā te dema gāviṃ vā te dema. Dāsaṃ vā te dema. Dāsiṃ vā te dema. Dhitaraṃ vā te demi bhariyatthāya. Ahaṃ vā te bhariyā homi. Aññaṃ vā te bhariyaṃ ānemī"ti. Tatra ce bhikkhuno evaṃ hoti: 'lahuparivattaṃ kho cittaṃ vuttaṃ bhagavatā. Siyāpi me brahmacariyassa antarāyo"ti. Pakkamitabbaṃ anāpatti vassacchedassa.

"Idha pana bhikkhave, vassūpagataṃ bhikkhuṃ rājāno nimanteti: 'ehi bhante, hiraññaṃ vā te dema. Suvaṇṇaṃ vā te dema. Khettaṃ vā te dema. Vatthuṃ vā te dema. Gāvuṃ vā te dema. Gāviṃ vā te dema. Dāsaṃ vā te dema. Dāsiṃ vā te dema. Dhitaraṃ vā te dema bhariyatthāya. Ahaṃ vā te bhariyā homi. Aññaṃ vā te bhariyaṃ ānemī"ti. Tatra ce bhikkhuno evaṃ hoti: 'lahuparivattaṃ kho cittaṃ vuttaṃ bhagavatā. Siyāpi me brahmacariyassa antarāyo"ti. Pakkamitabbaṃ anāpatti vassacchedassa.

"Idha pana bhikkhave, vassupagataṃ bhikkhuṃ corā nimantenti: 'ehi bhante, hiraññaṃ vā te dema. Suvaṇṇaṃ vā te dema. Khettaṃ vā te dema. Vatthuṃ vā te dema. Gāvuṃ vā te dema. Gāviṃ vā te dema. Dāsaṃ vā te dema. Dāsiṃ vā te dema. Dhitaraṃ vā te dema bhariyatthāya. Ahaṃ vā te bhariyā homi. Aññaṃ vā te bhariyaṃ ānemī"ti. Tatra ce bhikkhuno evaṃ hoti: 'lahuparivattaṃ kho cittaṃ vuttaṃ bhagavatā siyāpi me brahmacariyassa antarāyo"ti. Pakkamitabbaṃ anāpatti vassacchedassa.

"Idha pana bhikkhave, vassūpagataṃ bhikkhuṃ dhuttā nimantenti: 'ehi bhante, hiraññaṃ vā te dema. Suvaṇṇaṃ vā te dema. Khettaṃ vā te dema. Vatthuṃ vā te dema. Gāvuṃ vā te dema. Gāviṃ vā te dema. Dāsaṃ vā te dema. Dāsiṃ vā te dema. Dhitaraṃ vā te dema bhariyatthāya. Ahaṃ vā te bhariyā homi. Aññaṃ vā te bhariyaṃ ānemī"ti. Tatra ce bhikkhuno evaṃ hoti: 'lahuparivattaṃ kho cittaṃ vuttaṃ bhagavatā. Siyāpi me brahmacariyassa antarāyo"ti. Pakkamitabbaṃ anāpatti vassacchedassa.

[BJT Page 376] [\x 376/]

16. "Idha pana bhikkhave, vassūpagato bhikkhu assāmikaṃ nidhīṃ passati. Tatra ce bhikkhuno evaṃ hoti: 'lahuparivattaṃ kho cittaṃ vuttaṃ bhagavatā. Siyāpi me brahmacariyassa antarāyo'ti. Pakkamitabbaṃ anāpatti vassacchedassa"
.
17. "Idha pana bhikkhave, vassūpagato bhikkhū passati. Sambahulo bhikkhū saṅghabhedāya parakkamante. Tatra ce bhikkhuno evaṃ hoti: 'garuko kho saṅghabhedo vutto bhagavatā. Mā mayi sammukhibhute saṅgho bhijji"ti. Pakkamitabbaṃ anāpatti vassacchedassa".

18. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. 'Asukasmiṃ kira āvāse sambahulā bhikkhu saṅghabhedāya parakkamantī,ti. Tatra ce bhikkhuno evaṃ hoti: 'garuko kho saṅghabhedo vutto bhagavatā. Mā mayi sammukhibhute saṅgho bhijji"ti. Pakkamitabbaṃ anāpatti vassacchedassa"

19. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. 'Asukasmiṃ kira āvāse sambahulā bhikkhu saṅghabhedāya parakkamantī,ti. Tatra ce bhikkhuno evaṃ hoti: 'te kho me bhikkhū mittā. Tyāhaṃ vakkhāmi - garuko kho āvuso, saṅghabhedo vutto bhagavatā mā āyasmantānaṃ saṅghabhedo ruccitthāti. Karissanti me cavanaṃ sussusissanti. Sotaṃ odahissantī'ti. Pakkamitabbaṃ anāpatti vassacchedassa"

20. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. 'Asukasmiṃ kira āvāse sambahulā bhikkhu saṅghabhedāya parakkamantī,ti. Tatra ce bhikkhuno evaṃ hoti: 'te kho me bhikkhu na mittā. Api ca ye tesaṃ mittā, te me mittā. Tyāhaṃ vakkhāmi te vutto vakkhanti - garuko kho āvuso saṅghabhedo vutto bhagavatā, mā āyasmantānaṃ saṅghabhedo ruccittāti. Karissanti me1 cavanaṃ sussūsissanti. Sotaṃ odahissantī'ti. Pakkamitabbaṃ anāpatti vassacchedassa"

21. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. 'Asukasmiṃ kira āvāse sambahulā bhikkhu saṅgho [PTS Page 151] [\q 151/] bhanno'ti. Tatra ce bhikkhuno evaṃ hoti: 'te kho me bhikkhu mittā, tyāhaṃ vakkhāmi -garuko kho āvuso saṅghabhedo vutto bhagavatā. Mā āyasmantānaṃ saṅghabhedo ruccittāti. Karissanti me cavanaṃ sussūsissanti. Sotaṃ odahissantī'ti. Pakkamitabbaṃ anāpatti vassacchedassa"

1. "Tesaṃ" machasaṃ a vi ja pu

[BJT Page 378] [\x 378/]

22. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. 'Asukasmiṃ kira āvāse sambahulehi bhikkhūhi saṅgho bhanno'ti. Tatra ce bhikkhuno evaṃ hoti: 'te kho me bhikkhū na mittā .Api ca ye tesaṃ mittā, te me mittā. Tyāhaṃ vakkhāmi. Te vuttā te vakkhanti - garuko kho āvuso saṅghabhedo vutto bhagavatā. Mā āyasmantānaṃ saṅghabhedo ruccitthāti. Karissanti me1cavanaṃ sussūsissanti sotaṃ odahissantī'ti. Pakkamitabbaṃ. Anāpatti vassacchedassa"

23. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. 'Asukasmiṃ2 kira āvāse sambahulā bhikkhuṇīyo saṅghabhedāya parakkamanti'ti. Tatra ce bhikkhuno evaṃ hoti: 'tā kho me bhikkhuṇiyo mittā. Tāhaṃ vakkhāmi - garuko kho bhaginiyo saṅghabhedo vutto bhagavatā mā bhaginīnaṃ saṅghabhedo ruccitthāti. Karissanti. Me cavanaṃ sussūsissanti sotaṃ odahissantī'ti. Pakkamitabbaṃ. Anāpatti vassacchedassa"

24. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. 'Asukasmiṃ2 kira āvāse sambahulā bhikkhuṇīyo saṅghabhedāya parakkamanti'ti. Tatra ce bhikkhuno evaṃ hoti: 'tā kho me bhikkhuṇiyo na mittā. Api ca yā tāhaṃ mittā, tā me mittā. Tāhaṃ vakkhāmi. Tā avuso vakkhanti - garuko kho bhaginiyo saṅghabhedo vutto bhagavatā. Mā bhaginīnaṃ saṅghabhedo ruccitthāti. Karissanti me cavanaṃ sussūsissanti sotaṃ odahissantī'ti. Pakkamitabbaṃ. Anāpatti vassacchedassa"

25. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. 'Asukasmiṃ kira āvāse sambahulāhi bhikkhuṇīhi saṅgho bhinno'ti. Tatra ce bhikkhuno evaṃ hoti: 'tā kho me bhikkhuṇiyo na mittā. Tāhaṃ vakkhāmi - garuko kho bhaginiyo saṅghabhedo vutto bhagavatā mā bhaginīnaṃ saṅghabhedo ruccittāti. Karissanti me cavanaṃ sussūsissanti. Sotaṃ odahissantī'ti. Pakkamitabbaṃ. Anāpatti vassacchedassa"

26. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. 'Asukasmiṃ2 kira āvāse sambahulāhi bhikkhuṇīhi saṅgho bhinno'ti. Tatra ce bhikkhuno evaṃ hoti: 'tā kho me bhikkhuṇiyo na mittā. Api ca yā tāsaṃ mittā, tā me mittā. Tāhaṃ vakkhāmi. Tā vuttā tā vakkhanti - garuko kho bhaginiyo saṅghabhedo vutto bhagavatā. Mā bhaginīnaṃ saṅghabhedo ruccitthāti. Karissanti me cavanaṃ. Sussūsissanti. Sotaṃ odahissantī'ti pakkamitabbaṃ. Anāpatti vassacchedassa"ti.

1. "Tesaṃ" machasaṃ 2. "Amukasmiṃ" machasaṃ [PTS]

[BJT Page 380] [\x 380/]

27. Tena kho pana samayena aññataro bhikkhu vaje vassaṃ [PTS Page 152] [\q 152/] upagantukāmo hoti. Bhagavato etamatthaṃ ārocesuṃ "anujānāmi bhikkhave, vaje vassaṃ upagantu"nti. Vajo vuṭṭhāsi. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, yena vajo, tena gantu"nti.

28. Tena kho pana samayena aññataro bhikkhu upakaṭṭhāya vassūpanāyikāya satthena gantukāmo hoti. Bhagavato etamatthaṃ ārocesuṃ "anujānāmi bhikkhave, satthe cassaṃ upantu"nti.

29. Tena kho pana samayena aññataro bhikkhū upakaṭṭhāya vassūpanāyikāya nāvāya gantukāmo hoti. Bhagavato etamatthaṃ ārocesuṃ "anujānāmi bhikkhave, nāvāya vassaṃ upantu"nti.

30. Tena kho pana samayena bhikkhū rukkhasusire vassaṃ upagacchanti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi pisācillikā"ti. Bhagavato etamatthaṃ ārocesuṃ "na bhikkhave, rukkhasusire vassaṃ upagantabbaṃ. Yo upagaccheyya, āpatti dukkaṭassā"ti.

31. Tena kho pana samayena bhikkhū rukkhaviṭabhiyā vassaṃ upagacchanti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi migaluddakā"ti. Bhagavato etamatthaṃ ārocesuṃ "na bhikkhave, rukkhaviṭabhiyā vassaṃ upagantabbaṃ. Yo upagaccheyya, āpatti dukkaṭassā"ti.

32. Tena kho pana samayena bhikkhū ajjhokāse vassaṃ upagacchanti. Dve vassānte rukkhamūlampi nibbakosampi upadhāvanti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, ajjhokāse vassaṃ upagantabbaṃ. Yo upagaccheyya, āpatti dukkaṭassā"ti.

33. Tena kho pana samayena bhikkhū asenāsanikā vassaṃ upagacchanti. Sītenapi uṇhenapi kilamanti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, asenāsanikena vassaṃ upagantabbaṃ. Yo upagaccheyya, āpatti dukkaṭassā"ti.

34. Tena kho pana samayena bhikkhū chavakuṭikāya vassaṃ upagacchanti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi chavaḍāhakā"ti. Bhagavato etamatthaṃ ārocesuṃ "na bhikkhave, chavakuṭikāya vassaṃ upagantabbaṃ. Yo upagaccheyya, āpatti dukkaṭassā"ti.
35. Tena kho pana samayena bhikkhū chatte vassaṃ upagacchanti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi gopālakā"ti. Bhagavato etamatthaṃ ārocesuṃ "na bhikkhave, chatte vassaṃ upagantabbaṃ. Yo upagaccheyya, āpatti dukkaṭassā"ti.

[BJT Page 382] [\x 382/]

36. [PTS Page 153] [\q 153/] tena kho pana samayena bhikkhū cāṭiyā vassaṃ upagacchanti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi titthiyā"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave cāṭiyā vassaṃ upagantabbaṃ. Yo upagaccheyya, āpatti dukkaṭassā"ti.

37. Tena kho pana samayena sāvatthiyā saṃghena katikā 1- katā hoti: "antarāvassaṃ na pabbājetabba"nti. Visākhāya migāramātuya nattā bhikkhū upasaṅkamitvā pabbajjaṃ yāci bhikkhū evamāhaṃsu: "saṅghena kho āvuso katikā katā - 'antarāvassaṃ na pabbājetabba'nti. Āgamehi āvuso, yāva bhikkhu vassaṃ vasanti. Vassaṃ vutthā pabbājessanti"ti.

38. Atha kho te bhikkhū vassaṃ vutthā visākhāya migāramātuyā nattāraṃ etadavocuṃ: "ehidāni āvuso pabbajāhī"ti. So evamāhaṃ: "sacāhaṃ bhante pabbajito assaṃ, abhirameyyaṃ cāhaṃ2na'dānāhaṃ bhante, pabbajissāmi"ti. Visākhā migāramātā ujjhāyati khīyati vipāceti: "kathaṃ hi nāma ayyā evarūpaṃ katikaṃ karissanti: 'antarāvassaṃ na pabbājetabba'nti. Kaṃ kālaṃ dhammo na caritabbo"ti.

39. Assosuṃ kho bhikkhū visākhāya migāramātuyā ujjhāyantiyā khīyantiyā vipācentiyā. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, evarūpā katikā kātabbā: 'antarāvassaṃ na pabbājetabba'nti. Yo kareyya, āpatti dukkaṭassā"ti.

40. Tena kho pana samayena āyasmatā upanandena sakyaputtena rañño pasenadissa kosalassa vassāvāso paṭissuto hoti purimikāya.

41. So taṃ āvāsa gacchanto addasa, antarāmagge dve āvāse bahucīvarake. Tassa etadahosi: "yannūnāhaṃ imesu dvīsu āvāsesu vassaṃ vaseyyaṃ, evaṃ me bahuṃ cīvaraṃ 3uppajjissatī"ti.

42. So tesu dvīsu āvāsesu vassaṃ vasi. Rājā pasenadi kosalo ujjhāyanti khīyanti vipāceti: "kathaṃ hi nāma ayyo upanando sakyaputto amhākaṃ vassāvasaṃ paṭissuṇitvā visaṃvādessati? Na nu bhagavatā aneka pariyāyena musāvādo garahito? Musāvādā veramaṇi pasatthā?"Ti.

1. "Evarūpā katikā" machasaṃ 2. "Abhirameyyāmahaṃ" ma cha saṃ [PTS]
3. "Bahucīvaraṃ" [PTS] a vi ja pu to vi

[BJT Page 384] [\x 384/]

43. Assosuṃ kho bhikkhū rañño pasenadissa kosalassa ujjhāyantassa khīyantassa vipācentassa ye te bhikkhū appicchā, te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma [PTS Page 154] [\q 154/] āyasmā upanando sakyaputto rañño pasenadissa kosalassa vassāvāsaṃ paṭissuṇitvā visaṃvādessati? Na nu bhagavatā anekapariyāyena musāvādo garahito? Musāvādā veramaṇi pasatthā"?Ti.

44. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā āyasmantaṃ upanandaṃ sakyaputtaṃ paṭipucchi: "saccaṃ kira tvaṃ upananda, rañño pasenadissa kosalassa vassāvāsaṃ paṭissuṇitvā visaṃvādesī?"Ti. "Saccaṃ bhagavā"1vigarahi buddho bhagavā: "kathaṃ hi nāmaṃ moghapurisa rañño pasenadissa kosalassa vassāvāsaṃ paṭissuṇitvā visaṃvadessasi? Nanu mayā moghapurisa, anekapariyāyena musāvādo garahito? Musāvādā veramani pasatthā? Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā3saṅgaṇikāya kolajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi:

45. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya so taṃ āvāsaṃ gacchanto passati antarāmagge dve āvāse bahucīvarake. Tassa evaṃ hoti: 'yannūnāhaṃ imesu dvisu āvāsesu vassaṃ vaseyyaṃ. Evaṃ me bahuṃ cīvaraṃ uppajjassatī'ti. So tesu dvisu āvāsesu vasasaṃ vasati. Tassa bhikkhave, bhikkhuno purimikā ca na paññāyati paṭissave ca āpatti dukkaṭassa"
.
46. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade 2- vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti pariveṇaṃ sammajjati. So tadaheva akaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno purimākā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
47. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So tadaheva sakaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno purimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
48. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvīhatīhaṃ vasitvā akaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno purimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
1. "Bhagavāti" machasaṃ 2. "Pāṭipadena" [PTS]

[BJT Page 386] [\x 386/]

49. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvīhatīhaṃ vasitvā sakaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno purimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
50. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvīhatīhaṃ vasitvā sattāhakaraṇiyena pakkamati. So taṃ sattāhaṃ bahiddhā vītināmeti. Tassa bhikkhave, bhikkhuno purimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
51. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvīhatīhaṃ vasitvā sattāhakaraṇiyena pakkamati. [PTS Page 155] [\q 155/] so taṃ sattāhaṃ anto santivattaṃ karoti. Tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca anāpatti"
52. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So sattāhaṃ anāgatāya pavāraṇāya sakaraṇiyo pakkamati. Āgaccheyya vā so bhikkhave, bhikkhu taṃ āvāsaṃ, na vā āgaccheyya, tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca anāpatti"
.
53. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gantavā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So tadaheva akaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca āpatti dukkaṭassa".
54. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gantavā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So tadaheva sakaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca āpatti dukkaṭassa".
"Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gantavā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvīhatihaṃ vasitvā akaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca anāpatti dukkaṭassa"
.
"Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ
Āvāsaṃ gantavā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So divīhatīhaṃ vasitvā sakaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
"Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gantavā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvīhatihaṃ vasitvā sattāhakaraṇiyo pakkamati. So taṃ sattāhaṃ bahiddhā vītināmeti. Tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
"Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gantavā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvīhatīhaṃ vasitvā sattāhakaraṇiyo pakkamati. So taṃ sattāhaṃ anto sannivattaṃ karoti. Tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca anāpatti dukkaṭassa".

[BJT Page 388] [\x 388/]

55. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gantavā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So sattāhaṃ anāgatāya pavāraṇāya sakaraṇiyo pakkamati. Agaccheyya vā so bhikkhave, bhikkhu taṃ āvāsaṃ, na vā āgaccheyya, tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca anāpatti"
.
56. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti
. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So tadaheva akaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno pacchimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
57. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti
. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So tadaheva sakaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno pacchimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
58. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvihatīhaṃ vasitvā akaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno pacchimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
59. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvihatīhaṃ vasitvā sakaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno pacchimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
60. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvihatīhaṃ vasitvā sattāhakaraṇiyena pakkamati, so taṃ sattāhaṃ bahiddhā vītināmeti. Tassa bhikkhave bhikkhuno pacchimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
[BJT Page 390] [\x 390/]

61. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvihatīhaṃ vasitvā sattāhakaraṇiyena pakkamati, so taṃ sattāhaṃ anto sannivattaṃ karoti. Tassa bhikkhave, bhikkhuno pacchimikā ca na paññāyati. Paṭissave ca anāpatti"
.
62. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So sattāhaṃ anāgatāya komudiyā cātumāsiniyā sakaraṇiyo pakkamati, āgaccheyya vā so bhikkhave, bhikkhu taṃ āvāsaṃ, na vā āgaccheyya, tassa bhikkhave, bhikkhuno pacchimikā ca paññāyati. Paṭissave ca anāpatti"
.
63. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gantvā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So tadaheva akaraṇiyo pakkamati, tassa bhikkhave, bhikkhuno pacchimikā ca paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
64. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gantvā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So tadaheva sakaraṇiyo pakkamati,

"Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gantvā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvīhatihaṃ vasitvā akaraṇiyo pakkamati,

"Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gantvā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvīhatīhaṃ vasitvā sakaraṇiyo pakkamati,

"Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gantvā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvīhatihaṃ vasitvā sattāhakaraṇiyena pakkamati, so taṃ sattāhaṃ bahiddhā vītināmeti. Tassa bhikkhave, bhikkhuno pacchimikā ca paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
"Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gantvā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvīhatihaṃ vasitvā sattāhakaraṇiyena pakkamati, so taṃ sattāhaṃ anto sannivattaṃ karoti. Tassa bhikkhave, bhikkhuno pacchimikā ca paññāyati. Paṭissave ca anāpatti".

65. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gantvā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So sattāhaṃ anāgatāya komudiyā cātumāsiniyā sakaraṇiyo pakkamati. Āgaccheyya vā so bhikkhave, bhikkhu taṃ āvāsaṃ, na vā āgaccheyya, tassa bhikkhave, vassūpanāyikakkhandhako niṭṭhito tatiyo. Bhikkhuno pacchimikā ca paññāyati. Paṭissave ca anāpatti".

1. "Khandhakaṃ niṭṭhitaṃ tatiyaṃ" a vi to vi ja vi ma nu pa si mu.
[BJT Page 392] [\x 392/]

Tassauddānaṃ: -

1. Upagantuṃ 1- kadā ceva kati antara 2- vassa ca,
Na icchanti ca sañcicca ukkaḍḍituṃ upāsako.

2. [PTS Page 156] [\q 156/] gilano mātā pitā ca 3- bhātā ca atha ñātako,
Bhikkhūbhatiko vihāro vāḷā cāpi siriṃsapā.

3. Corā ceva pisācā ca daḍḍhā tadubhayena ca,
Vūḷhodakena vuṭṭhāsi bahutarā ca dāyakā.

4. Lukhappaṇītasappāyabhesajjupaṭṭhakena ca
Itthi vesī kumārī ca paṇḍako ñātakena ca.

5. Rājā corā 4- dhuttā nidhi 5- bhedā aṭṭhavidhena ca 6-,
Vajo sattho ca 7- nāvā ca susire viṭabhāya ca8-

6. Ajjhokāse 9-vassāvāso asenāsanikena ca,
Chavakuṭikā chatte ca cāṭiyā ca upenti te.

7. Katikā paṭisuṇitvā bahiddhā ca uposathā 10-
Purimikā pacchimikā yathā ñāyena yojaye.

8. Akaraṇiyo 11- pakkamati sakaraṇiyo 12- tatheva ca,
Dvīhatīhaṃ 13- vasitvāna sattāhakaraṇena ca14-

9. Sattāhanāgatā ceva āgaccheyya na eyya vā,
Vatthuddāne antarikā tantimaggaṃ nisāmayeti.

Immahi khandhake vatthū 15- dve paṇṇāsa 16-

1. "Upagantu" a vi ja vi ma nu pa to vi 2. " Antarā" ma cha saṃ [PTS]
3. "Mātā ca pitā" machasaṃ [PTS 4.] "Rājacorā" ma nu pa to vi
5. "Dhuttā ca nidhi" to vi ma nu pa 6. "Bheda aṭṭhavidhena ca" machasaṃ
7. "Vajasatthā" machasaṃ "vajāsatthā ca" [PTS] to vi ma nupa
8. "Viṭabhīyā" machasaṃ
9. "Ajjhokāse" machasaṃ
10. "Uposatho" a vi ja vi
11. "Akaraṇi" machasaṃ 12. "Sakaraṇi" machasaṃ
13. "Dvīhatihā ca puna ca" machasaṃ ma nu pa to vi
14. "Sattāhakaraṇiyena ca" machasaṃ [PTS 15.] "Vatthuni" ma cha saṃ
16. "Paṇṇāsā" a vi ja vi

[BJT Page 394] [\x 394/]

Pavāraṇakkhandhakaṃ 1. [PTS Page 157] [\q 157/] tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū kosalesu janapadesu aññatarasmiṃ āvāse vassaṃ upagacchiṃsu.

2. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "kena nu kho mayaṃ upāyena samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma? Na ca piṇḍakena kilameyyāmā?"Ti.

3. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "sace kho mayaṃ aññamaññaṃ neva ālapeyyāma, na sallapeyyāma, yo paṭhamaṃ gāmato piṇḍāya paṭikkameyya so āsanaṃ paññāpeyya pādodakaṃ pādapiṭhaṃ pādakaṭhalikaṃ upanikkhipeyya,avakkārapātiṃ dhovitvā upaṭṭhāpeyya, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeyya. Yo pacchā gāmato piṇḍāya paṭikkameyya, sacassa bhūttāvaseso, sace ākaṅkheyya, bhuñjeyya, no ce ākaṅkheyya appaharite vā chaḍḍeyya, appāṇake vā udake opilāyye, so āsanaṃ uddhareyya, pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ paṭisāmeyya, avakkārapātiṃ dhovitvā paṭisāmeyya, pānīyaṃ paribhojanīyaṃ paṭisāmeyya, bhattaggaṃ sammajjeyya, yo passeyya pāniyaghaṭaṃ vā paribhojaniyaghaṭaṃ vā rittaṃ, vaccaghaṭaṃ vā tucchaṃ, so upaṭṭhāpeyya, sacassa hoti avisayhaṃ, hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhāpeyya, natveva tappaccayā vācaṃ bhindeyya. Evaṃ kho mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma. Na ca piṇḍakena kilameyyāmā"ti.

4. Atha kho te bhikkhū aññamaññaṃ neva ālapiṃsu. Yo paṭhamaṃ gāmato piṇḍāya paṭikkamati, so āsanaṃ paññāpeti. Pādodakaṃ pādapiṭhaṃ pādakaṭhalikaṃ upanikkhipati.Avakkārapātiṃ dhovitvā upaṭṭhāpeti.Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. [PTS Page 158] [\q 158/] yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhattāvaseso, sace ākaṅkhati, bhuñjati, no ce ākaṅkhati, appaharite vā chaḍḍeti. Appāṇake vā udake opilāpeti. So āsanaṃ uddharati. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ paṭisāmeti, avakkārapātiṃ dhovitvā paṭisāmeti, pānīyaṃ paribhojanīyaṃ paṭisāmeti, bhattaggaṃ sammajjati, yo passati pāniyaghaṭaṃ vā paribhojaniyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ, so upaṭṭhāpeti, sacassa hoti avisayhaṃ, hatthavikārena dutiyaṃ āmantetvā hattavilaṅghakena upaṭṭhāpeti, na ttheva tappaccayā vācaṃ bhindati.
[BJT Page 396] [\x 396/]

5. Āciṇṇaṃ kho panetaṃ vassaṃ vutthānaṃ bhikkhūnaṃ bhagavantaṃ dassanāya upasaṅkamituṃ. Atha kho te bhikkhū vassaṃ vutatā temāsaccayena senāsanaṃ saṃsāmetvā pattacīvaramādāya yena sāvatthi, tena pakkamiṃsu. Anupubbena yena sāvatthi, jetavanaṃ, anāthapiṇḍikassa ārāmo, yena bhagavā, tenupasaṃkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.

6. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. Atha kho bhagavā te bhikkhū etadavoca: "kacci bhikkhave, khamanīyaṃ? Yāpanīyaṃ? Kacci samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha? Na ca piṇḍakena kilamitthā?"Ti.

7. "Khamaniyaṃ bhagavā, yāpaniyaṃ bhagavā. Samaggā ca mayaṃ bhante, sammodamānā avivadamānā phāsukaṃ vassaṃ vasimha. Na ca piṇḍakena kilamimhā"ti.

8. Jānantāpi tathāgatā pucchanti. Jānantāpi na pucchanti. Kālaṃ viditvā pucachanti. Kālaṃ viditvā na pucchanti. Atthasaṃhitaṃ tathāgatā pucchanti no anatthasaṃhitaṃ. Anatthasaṃhite setughāto tathāgatānaṃ.

9. Dvīhākārehi buddho bhagavanto bhikkhū paṭipucchanti, "dhammaṃ vā desessāma. Sāvakānaṃ vā sikakhāpadaṃ paññāpessāmā"ti.

10. Atha kho bhagavā te bhikkhū etadavoca: "yathā kathampana tumhe bhikkhave, samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha? Na ca piṇḍakena kilamitthā?"Ti.

11. "Idha mayaṃ bhante, sambahulā sandiṭaṭhā samhattā bhikkhū kosalesu janapadesu aññatarasmiṃ āvāse vassaṃ upagacachimhā. Tesaṃ no bhante, amhākaṃ etadahosi: "kena nu kho mayaṃ upāyena samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma? Na [PTS Page 159] [\q 159/] ca piṇḍakena kilameyyāmā?"Ti.

[BJT Page 398] [\x 398/]

12. "Tesaṃ no bhante, amhākaṃ etadahosi: "sace kho mayaṃ aññamaññaṃ neva ālapeyyāma, na sallapeyyāma, yo paṭhamaṃ gāmato piṇḍāya paṭikkameyya, so āsanaṃ paññāpeyya, pādodakaṃ pādapiṭhaṃ pādakaṭhalikaṃ upanikkhipeyya, avakkārapātiṃ dhovitvā upaṭṭhāpeyya, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeyya. Yo pacchā gāmato piṇḍāya paṭikkameyya, sacassa bhattāvaseso, sace ākaṅkheyya, bhuñjeyya, no ce ākaṅkheyya, appaharite vā chaḍḍeyya, appāṇake vā udake opilāyeyya, so āsanaṃ uddhareyya, pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ paṭisāmeyya, avakkārapātiṃ dhovitvā paṭisāmeyya, pānīyaṃ paribhojanīyaṃ paṭisāmeyya, bhattaggaṃ sammajjeyya, yo passeyya pāniyaghaṭaṃ vā paribhojaniyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ, so upaṭṭhāpeyya, sacassa hoti avisayhaṃ, hatthavikārena dutiyaṃ āmantetvā hattavilaṅghakena upaṭṭhāpeyya, ttheva tappaccayā vācaṃ bhindeyya. Evaṃ kho mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma. Na ca piṇḍakena kilameyyāmā"ti.

13. Atha kho mayaṃ bhante, aññamaññaṃ neva ālapimhā. Na sallapimhā. Yo paṭhamaṃ gāmato piṇḍāya paṭikkamati, so āsanaṃ paññāpeti. Pādodakaṃ pādapiṭhaṃ pādakaṭhalikaṃ upanikkhipati.Avakkārapātiṃ dhovitvā upaṭṭhāpeti.Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhūttāvaseso, sace ākaṅkhati, bhuñjati, no ce ākaṅkhati, appaharite vā chaḍḍeti. Appāṇake vā udake opilāpeti. So āsanaṃ uddharati. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ paṭisāmeti, avakkārapātiṃ dhovitvā paṭisāmeti. Pānīyaṃ paribhojanīyaṃ paṭisāmeti, bhattaggaṃ sammajjati, yo passati pāniyaghaṭaṃ vā paribhojaniyaghaṭaṃ vā vaccaghaṭaṃ vā tucchaṃ, so upaṭṭhāpeti, sacassa hoti avisayhaṃ, hatthavikārena dutiyaṃ āmantetvā hattavilaṅghakena upaṭṭhāpeti, nattheva tappaccayā vācaṃ bhindati. Evaṃ kho mayaṃ bhante, samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasimhā. Na ca piṇḍakena kilamimhā"ti.

14. Atha kho bhagavā bhikkhū āmantesi: "aphāsukaññeva 1kira'me 2bhikkhave, moghapurisā vutthā 3- samānā phāsukamha 4vutthāti paṭijānanti. Pasusaṃvāsaññeva kira'me bhikkhave, moghapurisā vutthā samānā phāsukamha vuttā'ti paṭijānanti. Phaḷakasaṃvāsaññeva kira'me bhikkhave, moghapurisā vutthā samānā phāsukamha vutthā'ti paṭijānanti. Sapattasaṃvāsaññeva kira'me bhikkhave, moghapurisā vutthā samānā phāsukamha vutthāti paṭijānanti. Kathaṃ hi nāmi'me 5- bhikkhave, moghapurisā mūgabbataṃ titthiyasamādānaṃ samādiyissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti. Atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, mūgabbataṃ titthiyasamādānaṃ samādiyitabbaṃ. Yo samādiyeyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, vassaṃ vutthānaṃ bhikkhūnaṃ tīhi ṭhānehi pavāretuṃ diṭṭhena vā sutena vā parisaṃkāya vā. Sā vo bhavissati aññamaññānulomatā āpattivuṭṭhānatā vinayapurekkhāratā. Evañca pana bhikkhave, pavāretabbaṃ: byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: -

1. "Aphāsuññeva" machasaṃ [PTS 2.] "Kirime' ja vi. 3. "Vuṭṭhā" machasaṃ 4. "Phāsumhā" machasaṃ [PTS 5.] "Kathaṃ hi nāma bhikkhave" machasaṃ
6. "Kathaṃ hā nāma bhikkhave" a vi ma nu pa

[BJT Page 400] [\x 400/]
"Suṇātu me bhante saṅgho ajja pavāraṇā yadi saṅghassa pattakallaṃ saṅgho pavāreyyā'ti.

15. Therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyo "saṅghaṃ āvuso pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmi. Dutiyampi āvuso saṅghaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmi. Tatiyampi āvuso saṅghaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmi"ti.

16. Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyo "saṅghaṃ bhante pavāremi [PTS Page 160] [\q 160/] diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmi. Dutiyampi āvuso saṅghaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmi. Tatiyampi āvuso saṅghaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmi"ti.

17. Tena kho pana samayena chabbaggiyā bhikkhū theresu bhikkhusu ukkuṭikaṃ nisinnesu pavārayamānesu āsanesu acchanti. Ye te bhikkhū appicchā teta ujjhāyanti khiyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhu theresu bhikkhusu ukkuṭikaṃ nisinnesu pavārayamānesu āsanesu acchissanti"ti.

18. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. " Saccaṃ kira bhikkhave, chabbaggiyā bhikkhū theresu bhikkhusu ukkuṭikaṃ nisinnesu pavārayamānesu āsanesu acchantī?, "Saccaṃ bhagavā"

Vigarahi buddho bhagavā, kathaṃ hi nāma te bhikkhave, moghapurisā theresu bhikkhusu ukkuṭikaṃ nisinnesu pavāreyamānesu āsanesu acchissanti?

19. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kolajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi: "na bhikkhave, theresu bhikkhusu ukkuṭikaṃ nisinnesu pavārayamānesu āsanesu acchitabbaṃ, yo accheyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, sabbeheva ukkuṭikaṃ nisinnehi pavāretu"nti.

[BJT Page 402] [\x 402/]

20. Tena kho pana samayena aññataro thero jarādubbalo yāva sabbe pavārentīti 1- ukkuṭikaṃ nisinno āgamayamāno mucchito papati.

21. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, tadanantarā ukkuṭikaṃ nisīdituṃ yāva pavāreti. Pavāretvā āsane nisīditu"nti.

22. Atha kho bhikkhūnaṃ 2- "kati nu kho pavāraṇā?"Ti. Bhagavato etamatthaṃ ārocasuṃ. "Dve'mā bhikkhave, pavāraṇā: cātuddasikā 3- paṇṇarasikā ca. Imā kho bhikkhave, dve pavāraṇā"ti.

23. Atha kho bhikkhūnaṃ etadahosi "kati nu kho pavāraṇakammānī?"Ti. 4Bhagavato etamatthaṃ ārocasuṃ. "Cattārimāni bhikkhave, pavāraṇakammāni: adhammena vaggaṃ pavāraṇakammaṃ adhammena samaggaṃ pavāraṇakammaṃ. Dhammena vaggaṃ pavāraṇakamma. Dhammena samaggaṃ pavāraṇakammaṃ. "

24. "Tatra bhikkhave, yamidaṃ adhammena vaggaṃ pavāraṇakammaṃ, na bhikkhave, evarūpaṃ pavāraṇakammaṃ kātabbaṃ. Na ca mayā evarūpaṃ pavāraṇakammaṃ anuññātaṃ"

25. "Tatra bhikkhave, yamidaṃ adhammena samaggaṃ pavāraṇakammaṃ, na bhikkhave, evarūpaṃ pavāraṇakammaṃ kātabbaṃ. Na ca mayā evarūpaṃ pavāraṇakammaṃ anuññātaṃ"

26. "Tatra bhikkhave, yamidaṃ dhammena vaggaṃ pavāraṇakammaṃ, na bhikkhave, evarūpaṃ pavāraṇakammaṃ kātabbaṃ. Na ca mayā evarūpaṃ pavāraṇakammaṃ anuññātaṃ"

27. "Tatra bhikkhave, yamidaṃ dhammena samaggaṃ pavāraṇakammaṃ, evarūpaṃ bhikkhave pavāraṇakammaṃ kātabbaṃ. Evarūpaṃ mayā pavāraṇakammaṃ anuññātaṃ"

28. "Tasmātiha bhikkhave, evarūpaṃ pavāraṇakammaṃ karissāma, yadidaṃ dhammena samagganti evaṃ hi vo bhikkhave, sikkhitabba nti"

29. Atha kho bhagavā bhikkhū āmantesi: "sannipatatha bhikkhave, saṅgho pavāressatī"ti.
30. Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: "atthi bhante, bhikkhu gilāno. So anāgato'ti. "Anujānāmi, bhikkhave,gilānena bhikkhunā pavāraṇaṃ dātūṃ. Evañca pana bhikkhave, dātabbo. Tena gilānena bhikkhunā ekaṃ [PTS Page 161] [\q 161/] bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyo: 'pavāraṇaṃ dammi. Pavāraṇaṃ me hara, pavāraṇaṃ me arocehi 5- mamatthāya pavārehi'ti.

1. "Pavārenti" si a vi 2. "Tesaṃ bhikkhūnaṃ" a vi ja vi to vi
3. "Cātuddasikā ca" machasaṃ pa vi ma nu pa 4. "Pavāraṇakammāti" si
5. "Pavāraṇaṃ me ārocehi" ayaṃ pāṭho - sī mu potthake na dissate
.
[BJT Page 404] [\x 404/]

Kāyena viññāpeti, vācāya viññāpeti, kāyane vācāya viññāpeti, dinnā hoti pavāraṇā. Na kāyena viññāpeti, na vācāya viññāpeti, na dīnnā hoti pavāraṇā. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, so bhikkhave, gilāno bhikkhu mañcena vā pīṭhena vā saṅghamajjhe ānetvā pavāretabbā.Sace bhikkhave, gilānupaṭṭākānaṃ bhikkhūnaṃ evaṃ hoti, 1'sace kho mayaṃ gilānaṃ ṭhānā cāvessāmi. Ābādho vā abhivaḍḍhisti. Kālakiriyā vā bhavissati'ti. Na bhikkhave, gilāno 2- ṭhanā cāvetabbo. Saṅghena tattha gantavā pavāretabbaṃ. Na ttheva vaggena saṅghena pavāretabbaṃ. Pavāreyya ce, āpatti dukkaṭassa"

31. "Pavāraṇāhārako 3- ce bhikkhave, dinnāya pavāraṇāya tattheva pakkamati, aññassa dātabbā pavāraṇā. Pavāraṇāhārako ce bhikkhave, dinnāya pavāraṇāya tattheva vibbhamati - pe - kālaṃ karoti pe sāmaṇero paṭijānāti pe 'sikkhaṃ paccakkhātako' paṭijānāti - pe - 'antimavatthuṃ ajjhāpannako' paṭijānāti - pe - 'ummattako' paṭijānāti - pe - 'khittacitto' paṭijanāni - pe - 'vedanaṭṭho' paṭijānāti - pe - 'āpattiyā adassate ukkhittako' paṭijānāti -pe - 'āpattiyā appaṭikamme ukkhittako' paṭijānāti - pe - 'pāpikāya diṭṭhiyā appaṭinissagge ukkhittako' paṭijānāti - pe - 'paṇḍako paṭijānāti - pe - 'theyyasaṃvāsako' paṭijānāti -pe - 'titthiyapakkantako' paṭijānāti - pe - tiracchānagato paṭijānāti pe mātūghātako paṭijānāti pe 'pitughātako' piṭajānāti - pe - 'arahantaghātako' paṭijānāti - pe - 'bhikkhūnīdusako' paṭijānāti - pe - 'arahantako' paṭijānāti - pe lohituppādako ' paṭijānāti - pe - 'ubhatobyañajanako' paṭijānāti, aññassa dātabbaṃ pavāraṇā"

32. "Pavāraṇāhārako ce bhikkhave, dinnāya pavāraṇāya antarāmagge pakkamati, anāhaṭā hoti pavāraṇā. Pavāraṇāhārako ce bhikkhave, dinnāya pavāraṇāya antarāmagge vibbhamati - pe - kālaṃ karoti pe 'sāmaṇero' paṭijānāti pe 'sikkhaṃ paccakkhātako' paṭijānāti - pe - 'antimavatthuṃ ajjhāpannako' paṭijānāti - pe - 'ummattako' paṭijānāti - pe - 'khittacitto' paṭijānāni -pe - 'vedanaṭṭho' paṭijānāti - pe - 'āpattiyā adassate ukkhittako' paṭijānāti -pe - 'āpattiyā appaṭikamme
Ukkhittako paṭijānāti - pe - pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti - pe - 'paṇḍako paṭijānāti - pe - theyyasaṃvāsako paṭijānāti -pe - titthiyapakkantako paṭijānāti - pe - tiracchānagato paṭijānāti pe mātūghātako paṭijānāti pe pitughātako paṭijānāti - pe - 'arahantaghātako' paṭijānāti - pe - 'bhikkhūnīdusako' paṭijānāti - pe - arahantako paṭijānāti - pelohituppādako paṭijānāti - pe - ubhatobyañajanako paṭijānāti, anāhaṭā hoti pavāraṇā"

1. "Etadahosi" machasaṃ 2. "Gilāno bhikkhu" machasaṃ
3. "Pavāraṇahārako" machasaṃ

[BJT Page 406] [\x 406/]

33. "Pavāraṇāhārako ce bhikkhave, dinnāya pavāraṇāya saṅghappatto pakkamati, āhaṭā hoti pavāraṇā. Pavāraṇāhārako ce bhikkhave, dinnāya pavāraṇāya saṅghappatto vibbhamati - pe - kālaṃ karoti - pe- sāmaṇero' paṭijānāti pe sikkhaṃ paccakkhātako' paṭijānāti - pe -
'Antimavatthuṃ ajjhāpannako' paṭijānāti - pe - 'ummattako' paṭijānāti - pe - 'khittacitto' paṭijanāni -pe - 'vedanaṭṭho' paṭijānāti - pe - 'āpattiyā adassate ukkhittako' paṭijānāti -pe - 'āpattiyā appaṭikamme ukkhittako paṭijānāti - pe - 'pāpikāya diṭṭhiyā appaṭinissagge ukkhittako' paṭijānāti - pe - 'paṇḍako paṭijānāti - pe - 'theyyasaṃvāsako' paṭijānāti -pe - 'titthiyapakkantako' paṭijānāti - pe tiracchānagato paṭijānāti pe mātūghātako paṭijānāti - pitughātako paṭijānāti - pe - 'arahantaghātako' paṭijānāti - pe - 'bhikkhūṇīdusako' paṭijānāti - pe - saṅghabhedako paṭijānāti - pe lohituppādako ' paṭijānāti - pe - 'ubhatobyañjanako' paṭijānāti, āhaṭā hoti pavāraṇā"

34. "Pavāraṇāhārako ce bhikkhave, dinnāya pavāraṇāya saṅghappatto sutto nāroceti, āhaṭā hoti pavāraṇā. Pavāraṇahārakassa anāpatti 1pavāraṇāhārako ce bhikkhave, dinnāya pavāraṇāya saṅghappatto nāroceti - pe samāpanno nāroceti, āhaṭā hoti pāvaraṇā. Pavāraṇāhārakassa anāpatti. "

35. "Pavāraṇāhārako ce bhikkhave, dinnāya pavāraṇāya saṅghappatto sañcicca nāroceti, āhaṭā hoti pavāraṇā. Pavāraṇāhārakassa āpatti dukkaṭassa. Anujānāmi, bhikkhave, tadahu pavāraṇāya pavāraṇaṃ dentena chandampi dātuṃ - santi saṅghassa karaṇiya"nti.

36. Tena kho pana samayena aññataraṃ bhikkhuṃ tadahu pavāraṇāya ñātakā gaṇhiṃsu. Bhagavato etamatthaṃ ārocesuṃ. "Idha pana bhikkhave, bhikkhuṃ tadahu pavāraṇāya ñātakā gaṇhanti. Te ñātakā bhikkhūhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha, 3- yāvāyaṃ bhikkhu pavāretī'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ no ce labhetha, te ñātakā bhikkhūhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto muhuttaṃ ekamantaṃ hotha. Yāvāyaṃ bhikkhu pavāraṇaṃ detī'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te ñātakā bhikkhūhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha, yāva saṅgho pavāreti'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, nattheva vaggena saṅghena pavāretabbaṃ. Pavāreyya ce, āpatti dukkaṭassa"
.
1. "Pavāraṇāhārakassa anāpatti"ti kesuvi potthakesu na dissate.
2. "Sutto" machasaṃ to vi ja vi ma nu pa to vi
3. "Muñcetha" to vi to vi ma nu pa a vi

[BJT Page 408] [\x 408/]

37. "Idha pana bhikkhave, bhikkhuṃ tadahu pāvāraṇāya rājāno gaṇhanti, te bhikkhu bhikkhūhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha, yāvāyaṃ bhikkhu pavāreti'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te paccatthikā bhikkhūhi evamassu vacanīyā: 'iṅga tumhe āyasmanto muhuttaṃ ekamantaṃ hotha, yāvāyaṃ bhikkhu pavāraṇaṃ detī'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha, yāva saṅgho pavāroti'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, nattheva vaggena saṅghena pavāretabbaṃ. Pavārayya ce, āpatti dukkaṭassā"ti.

"Idha pana bhikkhave, bhikkhuṃ tadahupavāraṇāya corā gaṇhanti, te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha, yāvāyaṃ bhikkhu pavāretī'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te bhikkhu paccatthikā bhikkhūhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto muhuttaṃ ekamantaṃ hotha, yāvāyaṃ bhikkhū pavāraṇaṃ detī'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha, yāva saṅgho pavāroti'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, nattheva vaggena saṅghena pavāretabbaṃ. Pavāreyya ce, āpatti dukkaṭassā"ti.

"Idha pana bhikkhave, bhikkhuṃ tadahupavāraṇāya dhuttā gaṇahanti, te [PTS Page 162] [\q 162/] dhuttā bhikkhuhi
Bhikkhuhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha, yāvāyaṃ bhikkhu pavāretī'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te bhikkhu paccatthikā bhikkhūhi evamassu vacanīyā: 'iṅgha tamhe āyasmanto muhuttaṃ ekamantaṃ hotha, yāvāyaṃ bhikkhu pavāraṇaṃ deti'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā: iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha, yāva saṅgho pavāreti'ti evañcetaṃ labhetha, iccetaṃ kusalaṃ no ce labhetha, nattheva vaggena saṅghena pavāretabbaṃ. Pavāreyya ce, āpatti dukkaṭassā"ti.

"Idha pana bhikkhave, bhikkhuṃ tadahupavāraṇāya bhikkhupaccatthikā gaṇhanti, te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha, yāvāyaṃ bhikkhu pavāretī'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te bhikkhu paccatthikā bhikkhūhi evamassu vacanīyā: iṅgha tumhe āyasmanto muhuttaṃ ekamantaṃ hotha, yāvāyaṃ bhikkhu pavāraṇaṃ deti'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā: iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha, yāva saṅgho pavāreti'ti evañcetaṃ labhetha, iccetaṃ kusalaṃ no ce labhetha, nattheva vaggena saṅghena pavāretabbaṃ. Pavāreyya ce, āpatti dukkaṭassā"ti.

38. Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya pañca bhikkhū viharanti. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "bhagavatā paññattaṃ saṅghena pavāretabbanti. Mayañcamha pañca janā. Kathannu kho amhehi pavāretabba"nti. Bhagavato etamatthaṃ ārecesuṃ "anujānāmi bhikkhave, pañcantaṃ saṅghe pavāretu"nti.
39. Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya cattāro bhikkhū viharanti. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "bhagavatā anuññātaṃ pañcannaṃ saṅghena pavāretuṃ. 1- Mayañcamha cattāro janā. Kathannu kho amhehi pavāretabba"nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, catuntaṃ aññamaññaṃ pavāretuṃ. Evañca pana bhikkhave, pavāretabbaṃ. Vyattena bhikkhunā paṭibalena te bhikkhu ñāpetabbā:
40. 'Suṇantu me āyasmanto ajja pavāraṇā yadāyasmantānaṃ pattakallaṃ, mayaṃ aññamaññaṃ pavāreyyāmāti. Therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā te bhikkhū evamassu vacanīyā: "ahaṃ āvuso āyasmante pavāremi diṭṭhena vā sutena vā parisaṃkāya vā.Vadantū maṃ āyasmanto anukampaṃ upādāya. Pasasanto paṭikarissāmi. Dutiyampi ahaṃ āvuso āyasmanate pavāremi diṭṭhena vā sutena vā parisaṃkāya vā vadantū maṃ āyasmanto anukampaṃ upādāya. Pasasanto paṭikarissāmi. Tatiyampi ahaṃ āvuso āyasmanate pavāremi diṭṭhena vā sutena vā parisaṃkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmi'ti.

41. 'Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā te bhikkhu evamassu vacanīyā: "ahaṃ āvuso āyasmante pavāremi diṭṭhena vā sutena vā parisaṃkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya. Pasasanto paṭikarissāmi. Dutiyampi ahaṃ bhante āyasmante pavāremi diṭṭhena vā sutena vā parisaṃkāya vā vadantū maṃ āyasmanto anukampaṃ upādāya. Pasasanto paṭikarissāmi. Tatiyampi ahaṃ bhante āyasmante pavāremi diṭṭhena vā sutena vā parisaṃkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmi'ti.

1. "Pavāretunti" machasaṃ

[BJT Page 410] [\x 410/]

42. Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya tayo bhikkhū viharanti. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "bhagavatā anuññātaṃ paññannaṃ saṅghe pavāretuṃ. Catunnaṃ aññamaññaṃ pavāretuṃ. Mayañcamha tayo janā. Kathannu kho amhehi pavāretabba"nti. Bhagavato pavāretabba"nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, tiṇṇannaṃ aññamaññaṃ pavāretuṃ. Evañca pana bhikkhave, pavāretabbaṃ. Vyattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā:
43. 'Suṇantu me āyasmanto, ajja pavāraṇā, yadāyasmantānaṃ pattakallaṃ, mayaṃ aññamaññaṃ pavāreyyāmāti. Therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā te bhikkhu evamassu vacanīyā: "ahaṃ āvuso āyasmante pavāremi diṭṭhena vā suttena vā parisaṅkāya vā vadantu maṃ āyasmantā anukampaṃ upādāya. Pasasanto paṭikarissāmi. Dutiyampi ahaṃ āvuso āyasmanate pavāremi diṭṭhena vā sutena vā parisaṃkāya vā vadantū maṃ āyasmantā anukampaṃ upādāya. Pasasanto paṭikarissāmi. Tatiyampi ahaṃ āvuso āyasmanate pavāremi diṭṭhena vā sutena vā parisaṃkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmi'ti.

44. 'Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā te bhikkhu evamassu vacanīyā: "ahaṃ bhante āyasmante pavāremi diṭṭhena vā sutte vā parisaṃkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmi'ti. Dutiyampi ahaṃ bhante āyasmanate pavāremi diṭṭhena vā sutena vā parisaṃkāya vā vadantū maṃ āyasmanto anukampaṃ upādāya. Pasasanto paṭikarissāmi. Tatiyampi ahaṃ bhante āyasmanate pavāremi diṭṭhena vā sutena vā parisaṃkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto [PTS Page 163] [\q 163/] paṭikarissāmi'ti.

45. Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya dve bhikkhū viharanti. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "bhagavatā anuññātaṃ paññannaṃ saṅghe pavāretuṃ. Catunnaṃ aññamaññaṃ pavāretuṃ. Tiṇṇannaṃ aññamaññaṃ pavāretuṃ. Mayañcamha dve janā kathannu kho amhehi pavāretabba"nti. Bhagavato etamatthaṃ ārecesuṃ. "Anujānāmi bhikkhave, dvinnaṃ aññamaññaṃ pavāretuṃ. Evañca pana bhikkhave, pavāretabbaṃ. Therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā navo bhikkhu evamassu vacanīyā: "ahaṃ āvuso āyasmantaṃ pavāremi diṭṭhena vā suttena vā parisaṅkāya vā vadatū maṃ āyasmā anukampaṃ upādāya. Pasasanto paṭikarissāmi. Dutiyampi ahaṃ āvuso āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmā anukampaṃ upādāya. Pasasanto paṭikarissāmi. Tatiyampi ahaṃ āvuso āyasmanate pavāremi diṭṭhena vā sutena vā parisaṃkāya vā vadantu maṃ āyasmā anukampaṃ upādāya. Passanto paṭikarissāmi'ti.

[BJT Page 412] [\x 412/]

46. 'Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā therā bhikkhu evamassa vacanīyā: "ahaṃ bhante āyasmantaṃ pavāremi diṭṭhena vā sutte vā parisaṃkāya vā vadatū maṃ āyasmā anukampaṃ upādāya. Passanto paṭikarissāmi'ti. Dutiyampi ahaṃ bhante āyasmantaṃ pavāremi diṭṭhena vā suttena parisaṅkāya vā vadatu maṃ āyasmā anukampaṃ upādāya. Pasasanto paṭikarissāmi. Tatiyampi ahaṃ bhante āyasmanataṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadatū maṃ āyasmā anukampaṃ upādāya. Passanto paṭikarissāmi'ti.
47. Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya eko bhikkhu viharati. Atha kho tassa bhikkhuno etadahosi: "bhagavatā anuññātaṃ paññannaṃ saṅghe pavāretuṃ. Catunnaṃ aññamaññaṃ pavāretuṃ. Tiṇṇannaṃ aññamaññaṃ pavāretuṃ. Dvinnaṃ aññamaññaṃ pavāretuṃ. Ahañcamhi ekako. Kathannu kho mayā pavāretabbanti. " Bhagavato etamatthaṃ ārecesuṃ "idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya eko bhikkhu viharati. Tena bhikkhave, bhikkhunā yattha bhikkhu paṭikkamanti upaṭṭhānasālāya vā maṇḍape vā rukkhamūle vā, so deso 1- sammajjitvā pānīyaṃ paribhojanīyaṃ upaṭṭhāpetvā āsanaṃ paññapetvā padīpaṃ katvā nisīditabbaṃ. Sace aññe bhikkhu āgacchanti, tehi saddhīṃ pavāretabbaṃ. No ce āgacchanti 'ajja me pavāraṇā'ti, adhiṭṭhātabbaṃ. No ce adhiṭṭhaheyya, āpatti dukkaṭassa. Tatra bhikkhave, yattha pañca bhikkhu viharanti, na ekassa pavāraṇaṃ āharitvā catūhi saṅghe pavāretabbaṃ. Pavāreyyuṃ ce āpatti dukkaṭassa. Tatra bhikkhave, yattha cattāro bhikkhū viharanti, na ekassa pavāraṇaṃ āharitvā tīhi aññamaññaṃ pavāretabbaṃ. Pavāreyyuṃ ce, āpatti dukkaṭassa. Tatra bhikkhave, yattha tayo bhikkhū viharanti, [PTS Page 164] [\q 164/] na ekassa pavāraṇaṃ āharitvā dvīhi aññamaññaṃ pavāretabbaṃ. Pavāreyyuṃ ce āpatti dukkaṭassa. Tatra bhikkhave, yattha dve bhikkhu viharanti, ekassa pavāraṇaṃ āharitvā ekena adhiṭṭhātabbaṃ. Adhiṭṭhaheyya ce, 2āpatti dukkaṭassā"ti.

48. Tena kho pana samayena aññataro bhikkhu tadahu pavāraṇāya āpattiṃ āpanno hoti. Atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaṃ 'na sāpattikena pavāretabba'nti. Ahañcamhi āpattiṃ āpanno. Kathannu kho mayā paṭipajjitabba?"Nti. Bhagavato etamatthaṃ ārocesuṃ. "Idha pana bhikkhave, tadahu pavāraṇāya āpattiṃ āpanno hoti. Tena bhikkhave, bhikkhunā ekaṃ bhikkhuṃ upaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassu vacanīyo: "ahaṃ āvuso itthannāmaṃ āpattiṃ āpanno. Taṃ paṭidesemī'ti. Tena vattabbo 'passasī'ti. 'Āma pasasāmi'ti. 'Āyatiṃ saṃvareyyāsī'ti.
1. Sedese? "So deso sammajjitvā'ti = taṃ desaṃ sammajjitvā upayogatthe paccattaṃ" aṭṭhakathā. 2. "Adhiṭṭheyya" machasaṃ

[BJT Page 414] [\x 414/]

49. "Idha pana bhikkhave, bhikkhu tadahu pavāraṇāya āpattiyā vematiko hoti. Tena bhikkhave, bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassu vacanīyo: "ahaṃ āvuso itthannāmāya āpattiyā vematiko. Yadā nibbematiko bhavissāmi, 1- tadā taṃ āpattiṃ paṭikarissāmi'ti. Vatvā pavāretabbaṃ. Na tveva tappaccayā pavāraṇāya antarāyo kātabbo'ti.

50. Tena kho pana samayena aññataro bhikkhu pavārayamāno āpattiṃ sarati. 2- Atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaṃ, na sāpattikena pavāretabba'nti. Ahañcamhi āpattiṃ āpanno. Kathannu kho mayā paṭipajjitabba?"Nti. Bhagavato etamatthaṃ ārocesuṃ. "Idha pana bhikkhave, bhikkhu pavārayamāno āpattiṃ sarati. Tena bhikkhave, bhikkhunā sāmanto bhikkhu emassa vacanīyo: "ahaṃ āvuso itthānāmaṃ āpattiṃ āpanno. Ito vuṭṭhahitvā taṃ āpattiṃ paṭikarissāmi'ti. Vatvā pavāretabbaṃ. Na tveva tappaccayā pavāraṇāya antarāyo kātabbo'ti. "Idha pana bhikkhave, bhikkhu pavārayamāno āpattiyā vematiko hoti. Tena bhikkhave, bhikkhunā sāmanto bhikkhu emassa vacanīyo: "ahaṃ āvuso itthannāmāya āpattiyā vematiko. Yadā nibbematiko bhavissāmi. Tadā taṃ āpattiṃ paṭikarissāmi'ti vatvā pavāretabbaṃ. Na tveva tappaccayā pavāraṇāya antarāyo kātabbo'ti.

51. Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya sabbo saṅgho sabhāgaṃ āpattiṃ āpanno hoti. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "bhagavatā paññattaṃ 'na sabhāgā apatti desetabbā. Na sabhāgā āpatti paṭiggahetabbā'ti. Ayañca sabbo saṅgho sabhāgaṃ āpattiṃ āpanno. Kathannu kho amhehi paṭipajjitabba"nti.

52. Bhagavato etamatthaṃ ārocesuṃ "idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sabbo saṅgho sabhāgaṃ āpattiṃ āpanno hoti. Tena bhikkhave, bhikkhuhi eko bhikkhu sāmantā āvāsā sajjukaṃ pāhetabbo 'gacchāvuso, taṃ āpattiṃ paṭikaritvā āgaccha mayaṃ te santike taṃ āpattiṃ paṭikarissāmā'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

53. "Suṇātu me bhante, saṅgho: 'ayaṃ sabbo saṅgho sabhāgaṃ āpattiṃ āpanno. Yadā aññaṃ bhikkhuṃ suddhaṃ anāpattikaṃ passissati, tadā tassa santike taṃ āpattiṃ paṭikarissatī'ti vatvā pavāretabbaṃ. Na tveva tappaccayā pavāraṇāya antarāyo kātabbo"

1. "Bhavissāmiti" a vi to vi ma nu pa
2. "Sari" a vi ja vi ma nu pa to vi

[BJT Page 416] [\x 416/]

54. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pāvāraṇāya sabbo saṅgho sabhāgāya āpattiyā vematiko hoti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: 'suṇātu me bhante, saṅgho: ayaṃ sabbo saṅgho sabhāgaṃ āpattiyā vematiko. Yadā nibbematiko bhavissati, tadā taṃ āpattiṃ paṭikarissati'ti. Vatvā pavāretabbaṃ. Na tveva tappaccayā pavāraṇāya antarāyo kātabbo"
Paṭhamaka bhāṇavāraṃ niṭṭhitaṃ

1. "Paṭhama bhāṇavāro niṭṭhito" machasaṃ " paṭhama bhāṇavāraṃ niṭṭhitaṃ" [PTS]
[BJT Page 418] [\x 418/]

1. Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhu sannipatiṃsu pañca vā atirekā vā te na jāniṃsu "atthaññe āvāsikā bhikkhu anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavāresuṃ. Tehi pavāriyamāne athaññe āvāsikā bhikkhu āgacchiṃsu bahutarā. Bhagavato etamatthaṃ ārocesuṃ.

2. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti [PTS Page 165] [\q 165/] pañca vā atirekā vā te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhuhi puna pavāretabbaṃ. Pavāritānaṃ ānāpatti. 1-

3. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhu sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā avasesehi pavāretabbaṃ. Pavāritānaṃ ānāpatti. 2-

4. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Avasesehi pavāretabbaṃ. Pavāritānaṃ ānāpatti. 3-

5. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ ānāpatti. 4-

6. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Tesaṃ sannike pavāritabbaṃ. Pavāritānaṃ ānāpatti. 5-

[BJT Page 420] [\x 420/]

7. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhu sannipatiṃsu pañca vā atirekā vā. Te na jāniṃsu "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavāresuṃ. Tehi pavāritamatte athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Tesaṃ santike pavāritabbaṃ. Pavāritānaṃ anāpatti. 6-

8. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ ānāpatti. 7-

9. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Tesaṃ santike pavāretabbaṃ. Pavāritānaṃ ānāpatti. 8-

10. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte avuṭṭhitā parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Tesaṃ santike pavāretabbaṃ. Pavāritānaṃ ānāpatti. 9-

11. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ ānāpatti. 10-

12. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā tesaṃ sannike pavāritabbaṃ. Pavāritānaṃ ānāpatti. 11-

[BJT Page 422] [\x 422/]

13. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jāniṃsu "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavāresuṃ. Tehi pavāriyamatte ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Tesaṃ santike pavāritabbaṃ. Pavāritānaṃ anāpatti. 12-

14. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāriyamatte sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ ānāpatti. 13-

15. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Tesaṃ santike pavāretabbaṃ. Pavāritānaṃ ānāpatti. 14-

16. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte sabbāya vuṭṭhitā parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Tesaṃ santike pavāretabbaṃ. Pavāritānaṃ ānāpatti. 15-

Anāpattipaṇṇarasakaṃ niṭṭhitaṃ

[BJT Page 424] [\x 424/]

1. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jāniṃsu "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavāresuṃ. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa. 1-

2. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāriyamāne athaññe āvāsikā [PTS Page 166] [\q 166/] bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Avasesehi pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa. 2-

3. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Avasesehi pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa. 3-

4. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte athaññe āvāsikā bhikkhū āgacchanti bahutarā. - Pe - samasamā - pe - thokatarā - pe- avuṭṭhitāya parisāya - pe - bahutarā - pe - samasamā - pe - thokatarā ekaccāya vuṭṭhitāya parisāya - pe - bahutarā - pe - samasamā - pe - thokatarā - pe - sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū ācchanti bahutarā. - Pe - samasamā - pe - thokatarā pavāritā suppavāritā. Tesaṃ santike pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa. 4 - 15

Vaggāvaggasaññipaṇṇarasakaṃ niṭṭhitaṃ.

[BJT Page 426] [\x 426/]

1. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānatti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappati nu kho amhākaṃ pavāretuṃ? Na nu kho kappatī"ti. Vematikā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa. 1-

2. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappati nu kho amhākaṃ pavāretuṃ? Na nu kho kappatī"ti vematikā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Avasesehi pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa. 2-

3. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhu sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappati nu kho amhākaṃ pavāretuṃ? Na nu kho kappatī"ti vematikā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Avasesehi pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa. 3-

4. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappati nu kho amhākaṃ pavāretuṃ? Na nu kho kappati"ti. Vematikā pavārenti. Tehi pavāritamatte - pe - bahutarā - pe - samasamā - pe - thokatarā - pe - avuṭṭhitāya parisāya - pe - bahutarā - pe - samasamā - pe - thokatarā - pe - ekaccāya vuṭṭhitāya parisāya - pe - bahutarā - pe - samasamā - pe - thokatarā - pe - sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā - pe - samasamā - pe - thokatarā pavāritā suppavāritā. Tesaṃ santike pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa. 4 - 15

Vematikapaṇṇarasakaṃ niṭṭhitaṃ.

[BJT Page 428] [\x 428/]

1. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānatti. "Atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappateva amhākaṃ pavāretuṃ. Nāmhākaṃ na kappatī"ti. Kukkuccapakatā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa. 1-

2. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappateva amhākaṃ pavāretuṃ. Nāmhākaṃ na kappatī"ti kukkūccapakatā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā avasesehi pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa. 2-

3. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappateva amhākaṃ pavāretuṃ. Nāmhākaṃ na kappatī"ti kukkuccapakatā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Avasesehi 1pavāretabbaṃ pavāritānaṃ āpatti dukkaṭassa. 3-
4. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappateva amhākaṃ pavāretuṃ. Nāmhākaṃ na kappati"ti. Kukkuccapakatā pavārenti. Tehi pavāritamatte - pe - bahutarā - pe - samasamā - pe - thokatarā - pe - avuṭṭhitāya parisāya - pe - bahutarā - pe - samasamā - pe - thokatarā - pe - ekaccāya vuṭṭhitāya parisāya - pe - bahutarā - pe - samasamā - pe - thokatarā - pe - sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā - pe - samasamā - pe - thokatarā pavāritā suppavāritā. Tesaṃ santike pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa
.
Kukkuccapakatapaṇṇarasakaṃ niṭṭhitaṃ.

1. "Avasesehi tesaṃ santike" ityapi

[BJT Page 430] [\x 430/]

1. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya [PTS Page 167] [\q 167/] sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa. 1-

2. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Avasesehi pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa. 2-

3. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Avasesehi pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa. 3-

4. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte athaññe āvāsikā bhikkhū āgacchanti samasamā. Bahutarā tehi bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa.4
5. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Avasesehi pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa. 5-

[BJT Page 432] [\x 432/]

6. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Tesaṃ santike pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa. 6-

7. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa. 7-

8. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Avasesehi pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa. 8-

9. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Tesaṃ sannike pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa. 9-

10. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa. 10 -

[BJT Page 434] [\x 434/]

11. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Avasesehi pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa. 11
12. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Tesaṃ santike pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa. 12
13. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa. 13-

14. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Avasesehi pavāretabbaṃ. 1Pavāritānaṃ āpatti thullaccayassa. 14-

15. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Tesaṃ sannike pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa. 15
Bhedapurekkhārapaṇṇarasakaṃ niṭṭhitaṃ

Pañcavīsatitikā niṭṭhitā

1. "Tesaṃ santike pavāretabbaṃ" machasaṃ

[BJT Page 436] [\x 436/]

1. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe1- āvāsikā bhikkhū anto sīmaṃ okkamantī"ti. - Pe - te na jānanti "aññe āvāsikā bhikkhū antosīmaṃ okkantā"ti. - Pe - te na passanti aññe āvāsike bhikkhū antosīmaṃ okkamantī"ti. - Pe - te na suṇanti passanti "aññe āvāsike bhikkhū antosīmaṃ okkante"ti. - Pe - te suṇanti aññe āvāsikā bhikkhū antosīmaṃ okkantā"ti. Āvāsikena āvāsikā ekasatapañcasattatitikā nayato. 2Āvāsikena āgantukā, āgantukena āvāsikā, āgantukena āgantukā - peyyālamukhena sattatikasatāni honti.

2. Idha pana bhikkhave, āvāsikānaṃ bhikkhūnaṃ cātuddaso hoti. Āgantukānaṃ paṇṇaraso. Sace āvāsikā bahutarā honti āgantukehi āvāsikānaṃ anuvattitabbaṃ. Sace samasamā honti āgantukehi āvāsikānaṃ anuvattitabbaṃ. Sace āgantukā bahutarā honti āvāsikehi āgantukānaṃ anuvattitabbaṃ
.
3. Idha pana bhikkhave, āvāsikānaṃ bhikkhūnaṃ paṇṇaraso hoti. Āgantukānaṃ cātuddaso. Sace āvāsikā bahutarā honti āgantukehi āvāsikānaṃ anuvattitabbaṃ. Sace samasamā honti āgantukehi āvāsikānaṃ anuvattitabbaṃ. Sace āgantukā bahutarā honti āvāsikehi āgantukānaṃ anuvattitabbaṃ
.
4. Idha pana bhikkhave, āvāsikānaṃ bhikkhūnaṃ paṭipado hoti. Āgantukānaṃ paṇṇaraso. Sace āvāsikā bahutarā honti āvāsikehi āgantukānaṃ na akāmā dātabbā sāmaggi. Āgantukehi nissīmaṃ gantvā pavāretabbaṃ. Sace samasamā honti āvāsikehi āgantukānaṃ na akāmā dātabbā sāmaggi. Āgattukehi nissīmaṃ gantvā pāvāretabbaṃ. Sace āgantukā bahutarā honti āvāsikehi āgantukānaṃ sāmaggi vā dātabbā, nissīmaṃ vā gantabbaṃ
.
5. Idha pana bhikkhave, āvāsikānaṃ bhikkhunaṃ paṇṇaraso hoti. Āgantukānaṃ pāṭipado. Sace āvāsikā bahutarā honti āgantukehi āvāsikānaṃ sāmaggi vā dātabbaṃ, nissīmaṃ vā gantabbaṃ. Sace samasamā honti āgantukehi āvāsikānaṃ sāmaggi vā dātabbā, nissīmaṃ vā gantatabbaṃ. Sace āgantukā bahutarā honti āgantukehi āvāsikānaṃ na akāmā dātabbā. Sāmaggi āvāsikehi nissīmaṃ gantavā pavāretabbaṃ.

1. "Athaññe" to vi "atthaññe"ti bahusu sihalakkharapotthakesu dissate
2. "Ekasatapañcasattatikanayato" machasaṃ

[BJT Page 438] [\x 438/]

6. Idha pana bhikkhave, āgantukā bhikkhū passanti āvāsikānaṃ bhikkhūnaṃ āvāsikākāraṃ āvāsikaliṅgaṃ āvāsikanimittaṃ āvāsikuddesaṃ suppaññattaṃ mañcapīṭhaṃ bhisibimbohanaṃ pānīyaṃ paribhojanīyaṃ supaṭṭhitaṃ pariveṇaṃ susammaṭṭhaṃ. Passitvā vematikā honti "atthi nu kho āvāsikā bhikkhū natthi nu kho"ti. Te vematikā na vicinanti. Avicinitvā pavārenti. Āpatti dukkaṭassa. - Pe - te vematiko vicinanti. Vicinitvā na passanti. Apassitvā pavārenti. Anāpatti - pe - te vematikā vicinanti. Vicinitvā passanti. Passitvā ekato pavārenti anāpatti - pe - te vematiko vicinanti vicinitvā passanti. Passitvā pāṭekkaṃ pavārenti. Āpatti dukkaṭassa - pe - te vematikā vicinanti. Vicinitvā passanti. Passitvā "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Āpatti thullaccayassa.

7. Idha pana bhikkhave, āgantukā bhikkhū suṇanti āvāsikānaṃ bhikkhūnaṃ āvāsikākāraṃ āvāsikaliṅgaṃ āvāsikanimittaṃ āvāsikuddesaṃ caṅkamantānaṃ padasaddaṃ sajjhāyasaddaṃ ukkāsitasaddaṃ khipitasaddaṃ sutvā vematikā honti "atthi nu kho āvāsikā bhikkhū natthi nu kho"ti. Te vematikā na vicinanti. Avicinitvā pavārenti. Āpatti dukkaṭassa. - Pe - te vematiko vicinanti. Vicinitvā na passanti. Apassitvā pavārenti. Anāpatti. - Pe - te vematikā vicinanti. Vicinitvā passanti. Passitvā ekato pavārenti. Anāpatti - pe - te vematiko vicinanti. Vicinitvā passanti. Passitvā pāṭekkaṃ pavārenti. Āpatti dukkaṭassa. - Pe - te vematikā vicinanti. Vicinitvā passanti passitvā. "Nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Āpatti thullaccayassa.

8. Idha pana bhikkhave, āvāsikā bhikkhū passanti agantukānaṃ bhikkhūnaṃ āgantūkānaṃ āgantūkaliṅgaṃ āgantūkanimittaṃ āgantūkūddesaṃ aññātakaṃ pattaṃ aññātakaṃ cīvaraṃ aññātakaṃ nisīdanaṃ pādānaṃ dhotaṃ udakanissekaṃ. 1- Passitvā vematikā honti "atthi nu kho āgantukā bhikkhū natthi nu kho"ti. Te vematikā na vicinanti. Avicinitvā pavārenti. Āpatti dukkaṭassa. - Pe - te vematiko vicinanti. Vicinitvā na passanti. Apassitvā pavārenti. Anāpatti. - Pe - te vematikā vicinanti. Vicinitvā passanti. Passitvā ekato pavārenti. Anāpatti. - Pe - te vematiko vicinanti. Vicinitvā passanti. Passitvā pāṭekkaṃ pavārenti. Āpatti dukkaṭassa. - Pe - te vematikā vicinanti. Vicinitvā passanti. Passitvā "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Āpatti thullaccayassa.

9. Idha pana bhikkhave, āvāsikā bhikkhū suṇanti agantukānaṃ bhikkhūnaṃ āgantukākāraṃ āvāsikaliṅgaṃ āgantukanimittaṃ āgantukuddesaṃ āgacchantānaṃ padasaddaṃ upāhanāpapphoṭhanaddaṃ 2- ukkāsitasaddaṃ khipitasaddaṃ. Sutvā vematikā honti. "Atthi nu kho āgantukā bhikkhū natthi nu kho"ti.

1. "Udakanisekaṃ" itipi - aṭṭhakathā.
2. "Upāhatapapphoṭhanasaddaṃ" machasaṃ a vi to vi

[BJT Page 440] [\x 440/]

Te vematikā na vicinanti. Avicinitvā pavārenti. Āpatti dukkaṭassa. - Pe - te vematikā vicinanti. Vicinitvā na passanti. Apassitvā pavārenti. Anāpatti. - Pe - te vematikā vicinanti. Vicinitvā passanti. Passitvā ekato pavārenti anāpatti. - Pe - te vematiko vicinanti. Vicinitvā passanti. Passitvā pāṭekkaṃ pavārenti. Āpatti dukkaṭassa. - Pe - te vematikā vicinanti. Vicinitvā passanti passitvā "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Āpatti thullaccayassa.

10. Idha pana bhikkhave, āgantukā bhikkhū passanti āvāsike bhikkhū nānāsaṃvāsake. Te samānasaṃvāsakadiṭṭhiṃ paṭilabhanti. Samānasaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti. Apucchitvā ekato pavārenti. Anāpatti. - Pe - te pucchanti. Pucchitvā nābhivitaranti. Anabhivitaritvā ekato pavārenti. Āpatti dukkaṭassa. - Pe - te pucchanti. Pucchitvā nābhivitaranti. Anabhivitaritvā pāṭekkaṃ pavārenti. Anāpatti.
11. Idha pana bhikkhave, āgantukā bhikkhū passanti āvāsike bhikkhū samānasaṃvāsake. Te nānāsaṃvāsakadiṭṭhiṃ paṭilabhanti. Nānāsaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti. Apucchitvā ekato pavārenti. Āpatti. Dukkaṭassa - pe - te pucchanti. Pucchitvā abhivitaranti. Abhivitaritvā pāṭekkaṃ pavārenti. Āpatti dukkaṭassa. - Pe - te pucchanti. Pucchitvā abhivitaranti. Abhivitaritvā ekato pavārenti. Anāpatti.

12. Idha pana bhikkhave, āvāsikā bhikkhū passanti āgantuke bhikkhū nānāsaṃvāsake. Te samānasaṃvāsakadiṭṭhiṃ paṭilabhanti. Samānasaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti. Apucchitvā ekato pavārenti. Anāpatti. - Pe - te pucchanti. Pucchitvā nābhivitaranti. Anabhivitaritvā ekato pavārenti. Āpatti dukkaṭassa. - Pe - te pucchanti. Pucchitvā nābhivitaranti. Anabhivitaritvā pāṭekkaṃ pavārenti. Anāpatti.

13. Idha pana bhikkhave, āvāsikā bhikkhū passanti āgantuke bhikkhū samānasaṃvāsake. Te nānāsaṃvāsakadiṭṭhiṃ paṭilabhanti. Nānāsaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti. Apucchitvā ekato pavārenti. Āpatti dukkaṭassa. - Pe - te pucchanti. Pucchitvā abhivitaranti. Abhivitaritvā pāṭekkaṃ pavārenti. Āpatti dukkaṭassa. - Pe - te pucchanti. Pucchitvā abhivitaranti. Abhivitaritvā ekato pavārenti. Anāpatti.

14. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā abhikkhuko āvāso gantabbo. Aññatra saṅghena aññatra antarāyā.

15. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo. Aññatra saṅghena aññatra antarāyā.

16. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāso vā gantabbo. Aññatra saṅghena aññatra antarāyā.

[BJT Page 442] [\x 442/]

17. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā abhikkhu ko āvāso gantabbo. Aññatra saṅghena aññatra antarāyā.

18. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo. Aññatra saṅghena aññatra antarāyā.

19. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā abhikkhuko āvāso vā anāvāso vā gantabbo. Aññatra saṅghena aññatra antarāyā.

20. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo. Aññatra saṅghena aññatra antarāyā.

21. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso gantabbo. Aññatra saṅghena aññatra antarāyā.

22. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo. Aññatra saṅghena aññatra antarāyā.

23. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo. Yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

24. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo. Yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

25. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo. Yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

26. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo. Yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

27. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā sabhikkhuko anāvāso gantabbo. Yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

28. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo. Yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

[BJT Page 444] [\x 444/]

29. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso gantabbo. Yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.
30. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso gantabbo. Yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.
31. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā gantabbo. Yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

32. Gantabbo bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā sabhikkhuko āvāso yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā "sakkomi ajjeva gantu"nti.

33. Gantabbo bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā sabhikkhuko anāvāso yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā "sakkomi ajjeva gantu"nti. Gantabbo bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhu samānasaṃvāsakā yaṃ jaññā "sakkomi ajjeva gantu"nti.

34. Gantabbo bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā sabhikkhuko āvāso yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā "sakkomi ajjeva gantu"nti. Gantabbo bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā "sakkomi ajjeva gantu"nti.
35. Gantabbo bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso yatthassu bhikkhu samānasaṃvāsakā yaṃ jaññā "sakkomi ajjeva gantu"nti.

Gantabbo bhikkhave, tadahu pavāraṇāya sabhikkhukā avāsā vā abhikkhukā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhu samānasaṃvāsakā yaṃ jaññā "sakkomi ajjeva gantu"nti.

36. Na bhikkhave, bhikkhuniyā nisinnaparisāya pavāretabbaṃ. Yo pavāreyya āpatti [PTS Page 168] [\q 168/] dukkaṭassa.

37. Na sikkhamānāya, - pe - na sāmaṇerassa - pe - na sāmaṇerāya - pe - na sikkhaṃ paccakkhātakassa - pe - na antimavatthuṃ ajjhāpannakassa nisinnanaparisāya pavāretabbaṃ. Yo pavāreyaya āpatti dukkaṭassa

38. Na āpattiyā adassane ukkhittakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya yathādhammo kāretabbo.

39. Na āpattiyā appaṭikamme ukkhittakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya yathādhammo kāretabbo.

Na pāpikāyadiṭṭhiyā appaṭikamme ukkhittakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya yathādhammo kāretabbo.

40. Na paṇḍakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya āpatti dukkaṭassa.

[BJT Page 446] [\x 446/]
41. Na theyyasaṃvāsakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya āpatti dukkaṭassa.
Na titthiyapakkantakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya āpatti dukkaṭassa.
Na tiracchānagatassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya āpatti dukkaṭassa.

Na mātughātakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya āpatti dukkaṭassa.

Na pitūghātakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya āpatti dukkaṭassa.

Na arahantaghātakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya āpatti dukkaṭassa.

Na bhikkhuṇidusakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya āpatti dukkaṭassa.

Na saṅghabhedakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya āpatti dukkaṭassa.

Na lohituppādakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya āpatti dukkaṭassa.
Na ubhatobyañjanakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya āpatti dukkaṭassa.
42. Na bhikkhave, pārivāsikapavāraṇādānena pavāretabbaṃ. Aññatra avuṭṭhitāya parisāya.
43. Na ca bhikkhave, apavāraṇāya pavāretabbaṃ. Aññatra saṅghasāmaggiyā'ti.

Dutiyakabhāṇavāraṃ niṭṭhitaṃ 1-

1. "Dutiyakabhāṇavāro niṭṭhito" machasaṃ

[BJT Page 448] [\x 448/]

1. Tena kho pana samayena kosalesu janapadesu aññatarasmiṃ āvāse tadahu pavāraṇāya savarakabhayaṃ ahosi. Bhikkhū nāsakkhiṃsu tevācikaṃ pavāretuṃ. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave dvevācikaṃ pavāretu"nti. Bāḷhataraṃ savarakabhayaṃ ahosi. Bhikkhū nāsakkhiṃsu dvevācikaṃ pavāretuṃ. Bhagavato etamatthaṃ ārocesuṃ: "anujānāmi bhikkhave,ekavācikaṃ pavāratū,nti.Boḷhataraṃ savarakabhayaṃ ahosi.Bhikkhū nāsakkhiṃsu ekavācikaṃ pavāretūṃ.Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave,samānavassitaṃ pavāretu"nti.

2. Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya manussehi dānaṃ dentehi yebhuyyena ratti khepitā hoti. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "manussehi dānaṃ dentehi yebhuyyena ratti khepitā. Sace saṅgho tevācikaṃ pavāressati. Appavārito'va saṅgho bhavissati athāyaṃ ratti vihāyissati. Kathannu kho amhehi paṭipajjitabba"nti. Bhagavato etamatthaṃ ārocesuṃ: "idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya manussehi dānaṃ dentehi yebhuyyena ratti khepitā hoti. Tatra ce bhikkhūnaṃ 1evaṃ hoti 'manussehi dānaṃ dentehi yebhuyyena ratti khepitā. Sace saṅgho tevācikaṃ pavāressati appavārito'va saṅgho bhavissati. Athāyaṃ ratti vihāyissati'ti, byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: 'suṇātu me bhante, saṅgho manussehi [PTS Page 169] [\q 169/] dānaṃ dentehi yebhuyyena ratti khepitā. Sace saṅgho tevācikaṃ pavāressati. Appavārito'va saṅgho bhavissati. Athāyaṃ ratti vihāyissati. Yadi saṅghassa pattakallaṃ saṅgho dvevācikaṃ pavāreyya. 'Suṇātu me bhante, saṅgho manussehi dānaṃ dentehi yebhuyyena ratti khepitā sace saṅgho tevācikaṃ pavāressati. Appavārito'va saṅgho bhavissati. Athāyaṃ ratti vihāyissati. Yadi saṅghassa pattakallaṃ saṅgho ekavācikaṃ pavāreyya. 'Suṇātu me bhante, saṅgho manussehi dānaṃ dentehi yebhuyyena ratti khepitā sace saṅgho tevācikaṃ pavāressati appavārito'va saṅgho bhavissati athāyaṃ ratti vihāyissati. Yadi saṅghassa pattakallaṃ saṅgho samānavassikaṃ pavāreyyā"ti.

3. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya bhikkhūhi dhammaṃ bhaṇantehi yebhuyyena ratti khepitā hoti. Tatra ce bhikkhūnaṃ evaṃ hoti 'manussehi dānaṃ dentehi yebhuyyena ratti khepitā, sace saṅgho tevācikā pavāressati appavārito'va saṅgho bhavissati. Athāyaṃ ratti vibhāyissati'ti, byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: 'suṇātu me bhante, saṅgho bhikkhūhi kalahaṃ karontehi yebhuyyena ratti khepitā, sace saṅgho tevācikaṃ pavāressati appavārito'va saṅgho bhavissati. Athāyaṃ ratti vibhāyissati. Yadi saṅghassa pattakallaṃ saṅgho dvevācikaṃ 'suṇātu me bhante, saṅgho manussehi dānaṃ dentehi yebhuyyena ratti khepitā. Sace saṅgho tevācikaṃ pavāressati. Appacārito'va saṅgho bhavissati. Athāyaṃ ratti vibhāyissati. Yadi saṅghassa pattakallaṃ saṅgho dvocikaṃ 'suṇātu me bhante, saṅgho manussehi dānaṃ dentehi yebhuyyena ratti khepitā sace saṅgho tevācikaṃ pavāressati appavārito'va saṅgho bhavissati athāyaṃ ratti vibhāyissati. Yadi saṅghassa ñāpetabbo: 'suṇātu me bhante, saṅgho manussehi dānaṃ dentehi yebhuyyena ratti khepitā sace saṅgho tevācikaṃ pavāressati. Appacārito'va saṅgho bhavissati. Athāyaṃ ratti vibhāyissati. Yadi saṅghassa ekavācicikaṃ 'suṇātu me bhante, saṅgho manussehi dānaṃ dentehi yebhuyyena ratti khepitā sace saṅgho tevācikaṃ pavāressati appavārito'va saṅgho bhavissati athāyaṃ ratti vibhāyissati yadi saṅghassa ñāpetabbo: 'suṇātu me bhante, saṅgho manussehi dānaṃ dentehi yebhuyyena ratti khepitā sace saṅgho tevācikaṃ pavāressati. Appacārito'va saṅgho bhavissati. Athāyaṃ ratti vibhāyissati. Yadi saṅghassa samānavassikaṃpavāreyyāti 'suṇātu me bhante, saṅgho manussehi dānaṃ dentehi yebhuyyena ratti khepitā sace saṅgho tevācikaṃ pavāressati appavārito'va saṅgho bhavissati athāyaṃ ratti vibhāyissati yadi saṅghassa ñāpetabbo: 'suṇātu me bhante, saṅgho manussehi dānaṃ dentehi yebhuyyena ratti khepitā sace saṅgho tevācikaṃ pavāressati. Appacārito'va saṅgho bhavissati. Athāyaṃ ratti vibhāyissati. Yadi saṅghassa samānavassikaṃ pavāreyyā"ti.

1. "Bhikkhave bhikkhunaṃ" machasaṃ 2. "Vinicchantehi" to vi ma nu pa ja vi

[BJT Page 450] [\x 450/]

4. Tena kho pana samayena kosalesu janapadesu aññatarasmiṃ āvāse tadahu pavāraṇāya mahābhikkhusaṅgho sannipatito hoti. Parittañca anovassikaṃ 1- hoti. Mahā ca megho 2uggato hoti. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "ayaṃ kho mahābhikkhusaṅgho sannipatito. Parittañca anovassikaṃ mahā ca megho uggato. Sace saṅgho tevācikaṃ pavāressati, appavārito'va saṅgho bhavissati. Athāyaṃ megho pavassissati. 3Kathannu kho amhehi paṭipajjitabbaṃ"nti. Bhagavato etamatthaṃ ārocesuṃ "idha bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya mahābhikkhusaṅgho sannipatito hoti. Parittañca anovassikaṃ hoti. Mahā ca mogho uggato hoti. Tatra ce bhikkhūnaṃ evaṃ hoti. 'Ayaṃ kho mahābhikkhusaṅgho sannipatito. Parittañca anovassikaṃ. Mahā ca megho uggato. Sace saṅgho tevācikaṃ pavāressati. Appavārito'va saṅgho bhavissati. Athāyaṃ megho pavassissati'ti. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: 'suṇātu me bhante saṅgho, ayaṃ mahābhikkhusaṅgho sannipatito. Parittañca anovassikaṃ. Mahā ca megho uggato. Sace saṅgho tevācikaṃ pavāressati, appavārito'va saṅgho bhavissati, athāyaṃ megho pavassissati. Yadi saṅghassa pattakallaṃ saṅgho bhavissati. 'Suṇātu me bhante, saṅgho ayaṃ mahābhikkhusaṅgho sannipatito parittañca anovassikaṃ mahā ca megho uggato. Sace sakātuṃ. Tevācikaṃ pavāressati appavārito'va saṅgho bhavissati. Athāyaṃ megho pavassissati yadi saṅghassa pattakallaṃ saṅgho samānavassikaṃ pavāreyyā"ti.

5. "Idha kho bhikkhave aññatarasmiṃ āvāse tadahu pavāraṇāya rājantarāyo hoti - pe - corantarāyo hoti - pe - agyantarāyo hoti - pe - udakantarāyo heti - pe manussantarāya pe amanussantarāya pe - vāḷantarāyo hoti - pe - siriṃsapantarāyo hoti - pe - jīvitantarāyo hoti - pe - brahmacariyantarāyo hoti. Tatra ce bhikkhūnaṃ evaṃ hoti 'ayaṃ kho brahmacariyantarāyo [PTS Page 170] [\q 170/] sace saṅgho tevācikaṃ pavāressati. Appavārito'va saṅgho bhavissati. Athāyaṃ brahmacariyantarāyo bhavissati'ti. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: 'suṇātu me bhante, saṅgho ayaṃ brahmacariyantarāyo. Sace saṅgho tevācikaṃ pavāressati, appavārito'va saṅgho bhavissati. Athāyaṃ brahmacariyantarāyo bhavissati. Yadi saṅghassa pattakallaṃ, dvocikaṃ - pe - ekacācikaṃ - pe - samānavassikaṃ pavāreyyā"ti.

6. Tena kho pana samayena chabbaggiyā bhikkhū sāpattikā pavārenti bhagavato etamatthaṃ ārocasuṃ: "na bhikkhave, sāpattikena pavāretabbaṃ. Yo pavareyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, yo sāpattiko pavāreti, tassa okāsaṃ kārāpetvā āpattiyā codetu"nti.

1. "Anovassakaṃ" a vi ja vi to vi 2. "Mahāmeso" ja vi
3. "Vassissati" to vi ma nupa

[BJT Page 452] [\x 452/]

7. Tena kho pana samayena chabbaggiyā bhikkhū okāsaṃ kārāpiyamānā na icchanti okāsaṃ kātuṃ. Bhagavato etamatthaṃ ārocasuṃ: "anujānāmi bhikkhave, okāsaṃ akarontassa pavāraṇaṃ ṭhapetuṃ. Evañca pana bhikkhave, ṭhapetabbā: tadahu pavāraṇāya cātuddase vā paṇṇarase vā tasmiṃ puggale sammukhibhute saṅghamajjhe udāharitabbaṃ: 'suṇātu me bhante, saṅgho. Itthannāmo puggalo sāpattiko. Tassa pavāraṇaṃ ṭhapemi. Na tasmīṃ sammukhibhute pavāretabba'nti. Ṭhapitā hoti pavāraṇā".

8. Tena kho pana samayena chabbaggiyā bhikkhū "puramhākaṃ pesalā bhikkhu pavāraṇaṃ ṭhapentī"ti. Paṭigacceva suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe pavāraṇaṃ ṭhapenti. Pavāritānampi pavāraṇaṃ ṭhapenti. Bhagavato etamatthaṃ ārocasuṃ: "na bhikkhave, suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe pavāraṇā ṭhapetabbā. Yo ṭhapeyya, āpatti dukkaṭassa. Na ca bhikkhave, pavāritānampi pavāraṇā ṭhapetabbā. Yo ṭhapeyya, āpatti dukkaṭassa"

9. "Evaṃ kho bhikkhave, ṭhapitā hoti pavāraṇā, evaṃ aṭṭhapitā. Kathaṃ ca bhikkhave, aṭṭhapitā hoti pavāraṇā? Tevācikāya ce bhikkhave, pavāraṇāya bhāsitāya lapitāya pariyositāya pavāraṇaṃ ṭhapeti, aṭṭhapitā hoti pavāraṇā. Dvevācikāya ce bhikkhave, - pe - ekavācikāya ce bhikkhave, - pe - samānavassikāya ce bhikkhave, pavāraṇāya bhāsitāya lapitāya pariyositāya pavāraṇaṃ ṭhapeti, [PTS Page 171] [\q 171/] aṭṭhapitā hoti pavāraṇā. Evaṃ kho bhikkhave, aṭṭhapitā hoti pavāraṇā."

11. "Idha pana bhikkhave, tadahu pavāraṇāya bhikkhu bhikkhussa pavāraṇaṃ ṭhapeti. Tañce bhikkhuṃ aññe bhikkhū jānanti 'ayaṃ kho āyasmā aparisuddhakāyasamācāro aparisuddhavacisamācāro āparisuddhaājivo, bālo avyatto na paṭibalo anuyuñjiyamāno anuyogaṃ dātu'nti. 'Alaṃ bhikkhu, mā bhaṇḍanaṃ, mā kalahaṃ, mā viggahaṃ mā vivāda'nti. Omadditvā saṅghena pavāretabbaṃ."

12. "Idha pana bhikkhave, tadahu pavāraṇāya bhikkhu bhikkhussa pavāraṇaṃ ṭhapeti. Tañce bhikkhuṃ aññe bhikkhū jānanti 'ayaṃ kho āyasmā parisuddhakāyasamācāro aparisuddhavacisamācāro āparisuddhājivo, bālo avyatto na paṭibalo anuyuñjiyamāno anuyogaṃ dātu'nti. 'Alaṃ bhikkhu, mā bhaṇḍanaṃ, mā kalahaṃ, mā viggahaṃ, mā vivāda'nti. Omadditvā saṅghena pavāretabbaṃ."

[BJT Page 454] [\x 454/]

13. "Idha pana bhikkhave, tadahu pavāraṇāya bhikkhu bhikkhussa pavāraṇaṃ ṭhapeti. Tañce bhikkhuṃ aññe bhikkhū jānanti 'ayaṃ kho āyasmā parisuddhakāyasamācāro parisuddhavacisamācāro āparisuddhājivo, bālo avyatto na paṭibalo. Anuyuñjiyamāno anuyogaṃ dātu'nti. 'Alaṃ bhikkhu, mā bhaṇḍanaṃ mā kalahaṃ, mā viggahaṃ, mā vivāda'nti. Omadditvā saṅghena pavāretabbaṃ,"

14. "Idha pana bhikkhave, tadahu pavāraṇāya bhikkhu bhikkhussa pavāraṇaṃ ṭhapeti. Tañce bhikkhuṃ aññe bhikkhu jānanti. 'Ayaṃ kho āyasmā parisuddhakāyasamācāro parisuddhavacisamācāro parisuddhājivo, bālo avyatto na paṭibalo. Anuyuñjiyamāno anuyogaṃ dātu'nti. 'Alaṃ bhikkhu, mā bhaṇḍanaṃ, mā kalahaṃ, mā viggahaṃ, mā vivāda'nti. Omadditvā saṅghena pavāretabbaṃ."

15. "Idha pana bhikkhave, tadahu pavāraṇāya bhikkhū bhikkhussa pavāraṇaṃ ṭhapeti. Tañce bhikkhuṃ aññe bhikkhū jānanti. 'Ayaṃ kho āyasmā parisuddhakāyasamācāro parisuddhavacisamācāro parisuddhājivo, paṇḍito vyatto paṭibalo anuyuñjiyamāno anuyogaṃ dātu'nti. So evamassa vacanīyo: 'yaṃ kho tvaṃ āvuso, imassa bhikkhuno pavāraṇaṃ ṭhapesi, kimhi naṃ ṭhapesi? Silavipattiyā 1- ṭhapesi? Ācāravipattiyā ṭhapesi? [PTS Page 172] [\q 172/] diṭṭhivipattiyā ṭhapesi'ti?"

16. "So ce evaṃ vadeyya: 'silavipattiyā vā ṭhapemi. Ācāravipattiyā vā ṭhapemi. Diṭṭhivipattiyā vā ṭhapemi'ti. So evamassa vacanīyo: 'jānāti 2- panāyasmā silavipattiṃ? Jānāti ācāravipattiṃ? Jānāti diṭṭhivipatti'nti?. So ce evaṃ vadeyya: 'jānāmi kho ahaṃ āvuso silavipattiṃ jānāmi. Ācāra vipattiṃ jānāmi. Diṭṭhivipatti'nti. So evamassa vacanīyo. 'Katamā panāvuso silavipatti? Katamā ācāravipatti? Katamā diṭṭhivipattī"ti?

17. " So ce evaṃ vadeyya: - 'cattāri pārājikāni terasa saṅghādisesā ayaṃ sīlavipatti. Thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ ayaṃ ācāravipatti. Micchādiṭṭhi antaggāhikādiṭṭhi ayaṃ diṭṭhivipatti'ti. So evamassa vacanīyo: 'yaṃ kho tvaṃ āvuso imassa bhikkhuno pavāraṇaṃ ṭhapesi, diṭṭhena ṭhapesi? Sutena ṭhapesi? Parisaṅkāya ṭhapesī'ti?".

1. "Sīlavipattiyā vā' machasaṃ 2. "Jānāsi" machasaṃ

[BJT Page 456] [\x 456/]

18. "So ce evaṃ vadeyya: diṭṭhena vā ṭhapemi. Sutena vā ṭhapemi. Parisaṅkāya vā ṭhapemi'ti. So evamassa vacanīyo 'yaṃ kho tvaṃ āvuso, imassa bhikkhuno diṭṭhena pavāraṇaṃ ṭhapesi. Kinte diṭṭhaṃ? Kinti te diṭṭhaṃ? Kadā te diṭṭhaṃ? Kattha te diṭṭhaṃ? Pārājikaṃ ajjhāpanno diṭṭho? Saṅghādisesaṃ ajjhāpanno diṭṭho? Thullaccayaṃ ajjhapanno diṭṭho? Kattha ca tvaṃ ahosi? Kattha cāyaṃ bhikkhu ahosi? Kiñca tvaṃ karosi? Kiñcāyaṃ bhikkhu karotī?"Ti.

"So ce evaṃ vadeyya: diṭṭhena vā ṭhapemi. Sutena vā ṭhapemi. Parisaṅkāya vā ṭhapemi'ti. So evamassa vacanīyo 'yaṃ kho tvaṃ āvuso, imassa bhikkhuno diṭṭhena pavāraṇaṃ ṭhapesi. Kinte diṭṭhaṃ? Kinti te diṭṭhaṃ? Kadā te diṭṭhaṃ? Kattha te diṭṭhaṃ? Pārājikaṃ ajjhāpanno diṭṭho? Saṅghādisesaṃ ajjhāpanno diṭṭho? Pācittiyaṃ ajjhapanno diṭṭho? Kattha ca tvaṃ ahosi? Kattha cāyaṃ bhikkhu ahosi? Kiñca tvaṃ karosi? Kiñcāyaṃ bhikkhu karotī?"Ti.

"So ce evaṃ vadeyya: diṭṭhena vā ṭhapemi. Sutena vā ṭhapemi. Parisaṅkāya vā ṭhapemi'ti. So evamassa vacanīyo 'yaṃ kho tvaṃ āvuso, imassa bhikkhuno diṭṭhena pavāraṇaṃ ṭhapesi. Kinte diṭṭhaṃ? Kinti te diṭṭhaṃ? Kadā te diṭṭhaṃ? Kattha te diṭṭhaṃ? Pārājikaṃ ajjhāpanno diṭṭho? Saṅghādisesaṃ ajjhāpanno diṭṭho? Pāṭidesanīyaṃ ajjhapanno diṭṭho? Kattha ca tvaṃ ahosi? Kattha cāyaṃ bhikkhu ahosi? Kiñca tvaṃ karosi? Kiñcāyaṃ bhikkhu karotī?"Ti.

"So ce evaṃ vadeyya: diṭṭhena vā ṭhapemi. Sutte vā ṭhapemi. Parisaṅkāya vā ṭhapemi'ti. So evamassa vacanīyo 'yaṃ kho tvaṃ āvuso, imassa bhikkhuno diṭṭhena pavāraṇaṃ ṭhapesi. Kinte diṭṭhaṃ? Kinti te diṭṭhaṃ? Kadā te diṭṭhaṃ? Kattha te diṭṭhaṃ? Pārājikaṃ ajjhāpanno diṭṭho? Saṅghādisesaṃ ajjhāpanno diṭṭho? Dukkaṭaṃ ajjhapanno diṭṭho? Kattha ca tvaṃ ahosi? Kattha cāyaṃ bhikkhu ahosi? Kiñca tvaṃ karosi? Kiñcāyaṃ bhikkhu karotī?"Ti.

"So ce evaṃ vadeyya: diṭṭhena vā ṭhapemi. Sutena vā ṭhapemi. Parisaṅkāya vā ṭhapemi'ti. So evamassa vacanīyo 'yaṃ kho tvaṃ āvuso, imassa bhikkhuno diṭṭhena pavāraṇaṃ ṭhapesi. Kinte diṭṭhaṃ? Kinti te diṭṭhaṃ? Kadā te diṭṭhaṃ? Kattha te diṭṭhaṃ? Pārājikaṃ ajjhāpanno diṭṭho? Saṅghādisesaṃ ajjhāpanno diṭṭho? Dubbhāsitaṃ ajjhapanno diṭṭho? Kattha ca tvaṃ ahosi? Kattha cāyaṃ bhikkhu ahosi? Kiñca tvaṃ karosi? Kiñcāyaṃ bhikkhu karotī?"Ti.

19. "So ce evaṃ vadeyya: 'na kho ahaṃ avuso imassa bhikkhuno diṭṭhena pavāraṇaṃ ṭhapemi. Api ca sutena pavāraṇaṃ ṭhapemi'ti. So evamassa vacanīyo 'yaṃ kho tvaṃ āvuso, imassa bhikkhuno sutena pavāraṇaṃ ṭhapesi. Kinte sutaṃ? Kinti te sutaṃ? Kadā te sutaṃ? Kattha te sutaṃ? Pārājikaṃ ajjhāpannoti sutaṃ? Saṅghādisesaṃ ajjhāpannoti sutaṃ? Thullaccayaṃ ajjhāpannoti sutaṃ ? Bhikkhussa sutaṃ? Bhikkhuṇiyā sutaṃ? Sikakhamānāya sutaṃ? Sāmaṇerassa sutaṃ? Sāmaṇeriyā sutaṃ? Upāsakassa sutaṃ? Upāsikāya sutaṃ? Rājānaṃ sutaṃ? Rājamahāmattānaṃ sutaṃ? Titthiyānaṃ sutaṃ? Titthiyasāvakānaṃ suta?Nti"

"So ce evaṃ vadeyya: 'na kho ahaṃ avuso imassa bhikkhuno diṭṭhena pavāraṇaṃ ṭhapemi api ca sutena pavāraṇaṃ ṭhapemi'ti. So evamassa vacanīyo 'yaṃ kho tvaṃ āvuso, imassa bhikkhuno sutena pavāraṇaṃ ṭhapesi. Kinte sutaṃ? Kinti te sutaṃ? Kadā te sutaṃ? Kattha te sutaṃ? Pārājikaṃ ajjhāpannoti sutaṃ? Saṅghādisesaṃ ajjhāpannoti sutaṃ pācittiyaṃ ajjhāpannoti sutaṃ? Bhikkhussa sutaṃ? Bhikkhuṇiyā sutaṃ? Sikakhamānāya sutaṃ? Sāmaṇerassa sutaṃ? Sāmaṇeriyā sutaṃ? Upāsakassa sutaṃ? Upāsikāya sutaṃ? Rājānaṃ sutaṃ? Rājamahāmattānaṃ sutaṃ? Titthiyānaṃ sutaṃ? Titthiyasāvakānaṃ suta?Nti"

"So ce evaṃ vadeyya: 'na kho ahaṃ avuso imassa bhikkhuno diṭṭhena pavāraṇaṃ ṭhapemi. Api ca sutena pavāraṇaṃ ṭhapemi'ti. So evamassa vacanīyo 'yaṃ kho tvaṃ āvuso, imassa bhikkhuno sutena pavāraṇaṃ ṭhapesi. Kinte sutaṃ? Kinti te sutaṃ? Kadā te sutaṃ? Kattha te sutaṃ? Pārājikaṃ ajjhāpannoti sutaṃ? Saṅghādisesaṃ ajjhāpannoti sutaṃ? Pāṭidesanīyaṃ ajjhāpannoti sutaṃ? Bhikkhussa sutaṃ? Bhikkhuṇiyā sutaṃ? Sikakhamānāya sutaṃ? Sāmaṇerassa sutaṃ? Sāmaṇeriyā sutaṃ? Upāsakassa sutaṃ? Upāsikāya sutaṃ? Rājānaṃ sutaṃ? Rājamahāmattānaṃ sutaṃ? Titthiyānaṃ sutaṃ? Titthiyasāvakānaṃ suta?Nti"

"So ce evaṃ vadeyya: 'na kho ahaṃ avuso imassa bhikkhuno diṭṭhena pavāraṇaṃ ṭhapemi. Api ca sutena pavāraṇaṃ ṭhapemi'ti. So evamassa vacanīyo 'yaṃ kho tvaṃ āvuso, imassa bhikkhuno sutena pavāraṇaṃ ṭhapesi. Kinte sutaṃ? Kinti te sutaṃ? Kadā te sutaṃ? Kattha te sutaṃ? Pārājikaṃ ajjhāpannoti sutaṃ? Saṅghādisesaṃ ajjhāpannoti dukkaṭaṃ ajjhāpannoti sutaṃ? Bhikkhussa sutaṃ? Bhikkhuṇiyā sutaṃ? Sikakhamānāya sutaṃ? Sāmaṇerassa sutaṃ? Sāmaṇeriyā sutaṃ? Upāsakassa sutaṃ? Upāsikāya sutaṃ? Rājānaṃ sutaṃ? Rājamahāmattānaṃ sutaṃ? Titthiyānaṃ sutaṃ? Titthiyasāvakānaṃ suta?Nti"

"So ce evaṃ vadeyya: 'na kho ahaṃ avuso imassa bhikkhuno diṭṭhena pavāraṇaṃ ṭhapemi. Api ca sutena pavāraṇaṃ ṭhapemi'ti. So evamassa vacanīyo 'yaṃ kho tvaṃ āvuso, imassa bhikkhuno sutena pavāraṇaṃ ṭhapesi. Kinte sutaṃ? Kinti te sutaṃ? Kadā te sutaṃ? Kattha te sutaṃ? Pārājikaṃ ajjhāpannoti sutaṃ? Saṅghādisesaṃ ajjhāpannoti sutaṃ? Dubbhāsitaṃ ajjhāpannoti sutaṃ? Bhikkhussa sutaṃ? Bhikkhuṇiyā sutaṃ? Sikakhamānāya sutaṃ? Sāmaṇerassa sutaṃ? Sāmaṇeriyā sutaṃ? Upāsakassa sutaṃ? Upāsikāya sutaṃ? Rājānaṃ sutaṃ? Rājamahāmattānaṃ sutaṃ? Titthiyānaṃ sutaṃ? Titthiyasāvakānaṃ suta?Nti"

20. "So ce evaṃ vadeyya: 'na kho ahaṃ avuso imassa bhikkhuno sutena pavāraṇaṃ ṭhapemi. Api ca parisaṅkāya pavāraṇaṃ ṭhapemi'ti. So evamassa vacanīyo'yaṃ kho tvaṃ āvuso, imassa bhikkhuno parisaṅkāya pavāraṇaṃ ṭhapesi. Kiṃ parisaṅkasi? Kinti parisaṅkasi? Kattha parisaṅkasi? Pārājikaṃ [PTS Page 173] [\q 173/] ajjhāpannoti parisaṅkasi? Saṅghādisesaṃ
Ajjhāpannoti parisaṅkasi? Thullaccayaṃ ajjhāpannoti parisaṅkasi? Bhikkhussa sutvā parisaṅkasi? Bhikkhuṇiyā sutvā? Parisaṅkasi? Sāmaṇerassa sutvā? Parisaṅkasi? Sāmaṇeriyā sutvā parisaṅkasi? Upāsakassa sutvā parisaṅkasi? Upāsikāya sutvā parisaṅkasi? Rājānaṃ sutvā parisaṅkasi? Rājamahāmattānaṃ sutvā parisaṅkasi? Titthiyānaṃ sutvā parisaṅkasi? Titthiyasāvakānaṃ sutvā parisaṅkasī?Ti"

"So ce evaṃ vadeyya: 'na kho ahaṃ avuso imassa bhikkhuno sutena pavāraṇaṃ ṭhapemi. Api ca parisaṅkāya pavāraṇaṃ ṭhapemi'ti. So evamassa vacanīyo'yaṃ kho tvaṃ āvuso, imassa bhikkhuno parisaṅkāya pavāraṇaṃ ṭhapesi. Kiṃ parisaṅkasi? Kinti parisaṅkasi? Kattha parisaṅkasi? Pārājikaṃ ajjhāpannoti parisaṅkasi? Saṅghādisesaṃ ajjhāpannoti parisaṅkasi? Pacittiyaṃ ajjhāpannoti parisaṅkasi? Bhikkhussa sutvā parisaṅkasi? Bhikkhuṇiyā sutvā parisaṅkasi? Sāmaṇerassa sutvā parisaṅkasi? Sāmaṇeriyā sutvā parisaṅkasi? Upāsakassa sutvā parisaṅkasi? Upāsikāya sutvā parisaṅkasi? Rājānaṃ sutvā parisaṅkasi? Rājamahāmattānaṃ sutvā parisaṅkasi? Titthiyānaṃ sutvā parisaṅkasi? Titthiyasāvakānaṃ sutvā parisaṅkasī?Ti"

"So ce evaṃ vadeyya: 'na kho ahaṃ avuso imassa bhikkhuno suttena pavāraṇaṃ ṭhapemi. Api ca parisaṅkāya pavāraṇaṃ ṭhapemi'ti. So evamassa vacanīyo'yaṃ kho tvaṃ āvuso, imassa bhikkhuno parisaṅkāya pavāraṇaṃ ṭhapesi. Kiṃ parisaṅkasi? Kinti parisaṅkasi? Kattha parisaṅkasi? Pārājikaṃ ajjhāpannoti parisaṅkasi? Saṅghādisesaṃ ajjhāpannoti parisaṅkasi? Paṭidesanīyaṃ ajjhāpannoti parisaṅkasi? Bhikkhussa sutvā parisaṅkasi? Bhikkhuṇiyā sutvā parisaṅkasi? Sāmaṇerassa sutvā parisaṅkasi? Sāmaṇeriyā sutvā parisaṅkasi? Upāsakassa sutvā parisaṅkasi? Upāsikāya sutvā parisaṅkasi? Rājānaṃ sutvā parisaṅkasi? Rājamahāmattānaṃ sutvā parisaṅkasi? Titthiyānaṃ sutvā parisaṅkasi? Titthiyasāvakānaṃ sutvā parisaṅkasī?Ti"
"So ce evaṃ vadeyya: 'na kho ahaṃ avuso imassa bhikkhuno suttena pavāraṇaṃ ṭhapemi. Api ca parisaṅkāya pavāraṇaṃ ṭhapemi'ti. So evamassa vacanīyo'yaṃ kho tvaṃ āvuso, imassa bhikkhuno parisaṅkāya pavāraṇaṃ ṭhapesi. Kiṃ parisaṅkasi? Kinti parisaṅkasi? Kattha parisaṅkasi? Pārājikaṃ ajjhāpannoti parisaṅkasi? Saṅghādisesaṃ ajjhāpannoti parisaṅkasi? Dukkaṭaṃ ajjhāpannoti parisaṅkasi? Bhikkhussa sutvā parisaṅkasi? Bhikkhuṇiyā sutvā parisaṅkasi? Sāmaṇerassa sutvā parisaṅkasi? Sāmaṇeriyā sutvā parisaṅkasi? Upāsakassa sutvā parisaṅkasi? Upāsikāya sutvā parisaṅkasi? Rājānaṃ sutvā parisaṅkasi? Rājamahāmattānaṃ sutvā parisaṅkasi? Titthiyānaṃ sutvā parisaṅkasi? Titthiyasāvakānaṃ sutvā parisaṅkasī?Ti"

"So ce evaṃ vadeyya: 'na kho ahaṃ āvuso imassa bhikkhuno suttena pavāraṇaṃ ṭhapemi. Api ca parisaṅkāya pavāraṇaṃ ṭhapemi'ti. So evamassa vacanīyo'yaṃ kho tvaṃ āvuso, imassa bhikkhuno parisaṅkāya pavāraṇaṃ ṭhapesi. Kiṃ parisaṅkasi? Kinti parisaṅkasi? Kattha parisaṅkasi? Pārājikaṃ ajjhāpannoti parisaṅkasi? Saṅghādisesaṃ ajjhāpannoti parisaṅkasi? Dubbhāsitaṃ ajjhāpannoti parisaṅkasi? Bhikkhussa sutvā parisaṅkasi? Bhikkhuṇiyā sutvā parisaṅkasi? Sāmaṇerassa sutvā parisaṅkasi? Sāmaṇeriyā sutvā parisaṅkasi? Upāsakassa sutvā parisaṅkasi? Upāsikāya sutvā parisaṅkasi? Rājānaṃ sutvā parisaṅkasi? Rājamahāmattānaṃ sutvā parisaṅkasi? Titthiyānaṃ sutvā parisaṅkasi? Titthiyasāvakānaṃ sutvā parisaṅkasī?Ti"

21. "So ce evaṃ vadeyya: 'na kho ahaṃ āvuso imassa bhikkhuno parisaṅkāya pavāraṇaṃ ṭhapemi. Api ca ahaṃ 1- na jānāmi - kena ahaṃ imassa bhikkhuno pavāraṇaṃ ṭhapemi'ti. So ce bhikkhave, codako bhikkhu anuyogena viññunaṃ sabrahmacārīnaṃ cittaṃ na ārādheti. 'Ananuvādo cudito bhikkhū'ti alaṃ vacanāya. So ce bhikkhave, codako bhikkhu anuyogena viññunaṃ sabrahmacārīnaṃ cittaṃ ārādheti, 'sānuvādo cutito bhikkhū'ti. Alaṃ vacanāya"
.
1. "Api ca ahampi" machasaṃ

[BJT Page 458] [\x 458/]

22. "So ce bhikkhave, codako bhikkhu amūlakena pārājikena anuddhaṃsitaṃ paṭijānāti, saṅghadisesaṃ āropetvā saṅghena pavāretabbaṃ. So ce bhikkhave, codako bhikkhu amūlakena saṅghādisesena anuddhaṃsitaṃ paṭijānāti, yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ. So ce bhikkhave, codako bhikkhu amūlakena thullaccayena anuddhaṃsitaṃ paṭijānāti, yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ"

"So ce bhikkhave codako bhikkhu amūlakena pācittiyena anuddhaṃsitaṃ paṭijānāti, pācittiyaṃ āropetvā saṅghena saṅghena pavāretabbaṃ. So ce bhikkhave, codako bhikkhu amūlakena pācittiyena anuddhaṃsitaṃ paṭijānāti, yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ. So ce bhikkhave, codako bhikkhu amūlakena pācittiyena anuddhaṃsitaṃ paṭijānāti, yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ"

"So ce bhikkhave codako bhikkhu amūlakena pāṭidesanīyena anuddhaṃsitaṃ paṭijānāti, pāṭidesanīyaṃ āropetvā saṅghena pavāretabbaṃ. So ce bhikkhave, codako bhikkhu amūlakena pāṭidesanīyena anuddhaṃsitaṃ paṭijānāti, yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ. So ce bhikkhave, codako bhikkhu amūlakena pāṭidesaniyena anuddhaṃsitaṃ paṭijānāti, yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ"

"So ce bhikkhave codako bhikkhu amūlakena dukkaṭena anuddhaṃsitaṃ paṭijānāti, dukkaṭaṃ āropetvā saṅghena pavāretabbaṃ. So ce bhikkhave, codako bhikkhu amūlakena dukkaṭena anuddhaṃsitaṃ paṭijānāti, yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ. So ce bhikkhave, codako bhikkhu amūlakena dukkaṭena anuddhaṃsitaṃ paṭijānāti, yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ"

"So ce bhikkhave codako bhikkhu amūlakena dubbhāsitena anuddhaṃsitaṃ paṭijānāti, dubbhāsitaṃ āropetvā saṅghena pavāretabbaṃ. So ce bhikkhave, codako bhikkhu amūlakena dubbhāsitena anuddhaṃsitaṃ paṭijānāti, yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ. So ce bhikkhave, codako bhikkhu amūlakena dubbhāsitena anuddhaṃsitaṃ paṭijānāti, yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ"

23. "So ce bhikkhave cudito bhikkhu pārājikaṃ ajjhāpannoti paṭijānāti, nāsetvā saṅghena pavāretabbaṃ. So ce bhikkhave, cudito bhikkhu saṅghādisesaṃ ajjhāpannoti paṭijānāti, saṅghodisesaṃ āropetvā saṅghena pavāretabbaṃ. So ce bhikkhave, cudito bhikkhu thullaccayaṃ ajjhāpannoti paṭijānāti, yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ"

"So ce bhikkhave cudito bhikkhu thullaccayaṃ ajjhāpannoti paṭijānāti,
Nāsetvā saṅghena pavāretabbaṃ. So ce bhikkhave, cudito bhikkhu thullaccayena ajjhāpannoti paṭijānāti, thullaccayaṃ āropetvā saṅghena pavāretabbaṃ. So ce bhikkhave, cudito bhikkhu thullaccayaṃ ajjhāpannoti paṭijānāti, yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ"

"So ce bhikkhave cudito bhikkhu pācittiyaṃ ajjhāpannoti paṭijānāti,
Nāsetvā saṅghena pavāretabbaṃ. So ce bhikkhave, cudito bhikkhu pācittiyena ajjhāpannoti paṭijānāti, pācittiyaṃ āropetvā saṅghena pavāretabbaṃ. So ce bhikkhave, cudito bhikkhu pācittiyaṃ ajjhāpannoti paṭijānāti, yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ"

"So ce bhikkhave cudito bhikkhu pāṭidesanīyaṃ ajjhāpannoti paṭijānāti,
Nāsetvā saṅghena pavāretabbaṃ. So ce bhikkhave, cudito bhikkhu pāṭidesanīyena ajjhāpannoti paṭijānāti, pācaṭidesanīyaṃ āropetvā saṅghena pavāretabbaṃ. So ce bhikkhave, cudito bhikkhu pāṭidesanīyaṃ ajjhāpannoti paṭijānāti, yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ"

"So ce bhikkhave cudito bhikkhu dukkaṭaṃ ajjhāpannoti paṭijānāti,
Nāsetvā saṅghena pavāretabbaṃ. So ce bhikkhave, cudito bhikkhu dukkaṭena ajjhāpannoti paṭijānāti, dukkaṭaṃ āropetvā saṅghena pavāretabbaṃ. So ce bhikkhave, cudito bhikkhu dukkaṭaṃ ajjhāpannoti paṭijānāti, yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ"

24. "Idha pana bhikkhave, bhikkhu tadahu pavāraṇāya thullaccayaṃ ajjhāpanno hoti. Ekacce bhikkhu thullaccayadiṭṭhino honti. Ekacce bhikkhu saṃghādisesadiṭṭhino honti. Ye te bhikkhave, bhikkhu thullaccayadiṭṭhino, tehi so bhikkhave, bhikkhu ekamantaṃ apanetvā yathādhammaṃ kārāpetvā saṅghaṃ upasaṅkamitvā evamassa vacanīyo: 'yaṃ kho so āvuso bhikkhu āpattiṃ āpanno, sāssa yathādhammaṃ paṭikatā. Yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā'ti. Idha pana bhikkhave, bhikkhu tadahu pavāraṇāya thullaccayaṃ ajjhāpanno hoti. Ekacce bhikkhu thullaccayadiṭṭhino honti. Ekacce bhikkhu [PTS Page 174] [\q 174/] pācittiyadiṭṭhino honti. - Pe - ekacce bhikkhu thullaccayadiṭṭhino honti. Ekacce bhikkhu pāṭidesanīya diṭṭhino honti. - Pe - ekacce bhikkhu thullaccaya diṭṭhino honti. Ekacce bhikkhu dukkaṭadiṭṭhino honti. - Pe - ekacce bhikkhu dubbhāsitadiṭṭhino honti. Ye te bhikkhave bhikkhu thullaccayadiṭṭhino, tehi so bhikkhave, bhikkhu ekamantaṃ apanetvā yathādhammaṃ kārāpetvā saṅghaṃ upasaṅkamitvā evamassa vacanīyo: 'yaṃ kho so āvuso bhikkhu āpattiṃ āpanno, sāssa yathādhammaṃ paṭikatā. Yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā'ti.

[BJT Page 460] [\x 460/]

25. "Idha pana bhikkhave, bhikkhu tadahu pavāraṇāya pācittiyaṃ ajjhāpanno hoti. Ekacce bhikkhū pācittiyadiṭṭhino honti. Ekacce bhikkhū saṃghādisesadiṭṭhino honti. Ye te bhikkhave bhikkhū pācittiyadiṭṭhino, tehi so bhikkhave, bhikkhu ekamantaṃ apanetvā yathādhammaṃ kārāpetvā saṅghaṃ upasaṅkamitvā evamassa vacanīyo: 'yaṃ kho so āvuso bhikkhu āpattiṃ āpanno, sāssa yathādhammaṃ paṭikatā. Yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā'ti. Idha pana bhikkhave, - pe - ekacce bhikkhu pācittiyadiṭṭhino honti. Ekacce bhikkhu thullaccaya diṭṭhino honti. - Pe - idha pana bhikkhave - pe - ekacce bhikkhu pācittiya diṭṭhino honti. Ekacce bhikkhu pāṭidesaniyadiṭṭhino honti - pe - idha pana bhikkhave, - pe - ekacce bhikkhu pācittiyadiṭṭhino honti. Ekacce bhikkhu dukkaṭadiṭṭhino honti. - Pe - idha pana bhikkhave, - pe - ekacce bhikkhu pācitiyadiṭṭhino honti. Ekacce bhikkhu dubbhāsitadiṭṭhino honti. Ye te bhikkhave bhikkhu pācittiyadiṭṭhino, tehi so bhikkhave, bhikkhu ekamantaṃ apanetvā yathādhammaṃ kārāpetvā saṅghaṃ upasaṅkamitvā evamassa vacanīyo: 'yaṃ kho so āvuso bhikkhu āpattiṃ āpanno, sāssa yathādhammaṃ paṭikatā. Yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā'ti.

26. "(Idha pana bhikkhave, bhikkhu tadahu pavāraṇāya) pāṭidesanīyaṃ ajjhāpanno hoti. (Ekacce bhikkhu pāṭidesaniyadiṭṭhino honti. Ekacce bhikkhu saṃghādisesadiṭṭhino honti. Ye te bhikkhave bhikkhu pāṭidesaniyadiṭṭhino, tehi so bhikkhave, bhikkhu ekamantaṃ apanetvā yathādhammaṃ kārāpetvā saṅghaṃ upasaṅkamitvā evamassa vacanīyo: 'yaṃ kho so āvuso bhikkhu āpattiṃ āpanno, sāssa yathādhammaṃ paṭikatā. Yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā'ti. Idha pana bhikkhave, - pe - ekacce bhikkhu pāṭidesatiyadiṭṭhino honti. Ekacce bhikkhu thullaccaya diṭṭhino honti. - Pe - idha pana bhikkhave - pe - ekacce bhikkhu pāṭidesaniyadiṭhino honti. Ekacce bhikkhu pācittiyadiṭṭhino honti - pe - idha pana bhikkhave, - pe - ekacce bhikkhu pāṭidesaniyadiṭṭhino honti. Ekacce bhikkhu dukkaṭadiṭṭhino honti. - Pe - idha pana bhikkhave, - pe - ekacce bhikkhu pāṭidesaniya diṭṭhino honti. Ekacce bhikkhu dubbhāsitadiṭṭhino honti. Ye te bhikkhave bhikkhu pāṭidesaniyadiṭṭhino, tehi so bhikkhave, bhikkhu ekamantaṃ apanetvā yathādhammaṃ kārāpetvā saṅghaṃ upasaṅkamitvā evamassa vacanīyo: 'yaṃ kho so āvuso bhikkhu āpattiṃ āpanno, sāssa yathādhammaṃ paṭikatā yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā)'ti.
25 - 28 - Idha pana pācittiyato yāva dubbhāsitāpattiyā āgatā pāḷi vattamāna potthakesu "idha pana bhikkhave bhikkhu tadahu pavāraṇāya pācittiyaṃ ajjhāpanno hoti pāṭidesanīyaṃ ajjhāpanno hoti" iccādinā peyyālamukhena atisaṅkhittattā avisadā tasmāmbhehi sukhagahaṇatthāya āpattivāravasena "(- )" imehi attaritapadāni pāḷinayaṃ nissāya peyyālamukhena uddharitāni.
[BJT Page 462] [\x 462/]

27. ("Idha pana bhikkhave, bhikkhu tadahu pavāraṇāya) dukkaṭaṃ ajjhāpanno hoti. Ekacce bhikkhu dukkaṭadiṭṭhino honti. Ekacce bhikkhu saṅghādisesadiṭṭhino honti. Ye te bhikkhave bhikkhū dukkaṭadiṭṭhino, tehi so bhikkhave, bhikkhu ekamantaṃ apanetvā yathādhammaṃ kārāpetvā saṅghaṃ upasaṅkamitvā evamassa vacanīyo: 'yaṃ kho so āvuso bhikkhu āpattiṃ āpanno, sāssa yathādhammaṃ paṭikatā, yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā'ti. Idha pana bhikkhave, - pe - ekacce bhikkhu dukkaṭadiṭṭhino honti. Ekacce bhikkhu thullaccaya diṭṭhino honti. - Pe - idha pana bhikkhave - pe - ekacce bhikkhu dukkaṭadiṭṭhino honti. Ekacce bhikkhu
Pācittiyadiṭṭhino honti - pe - idha pana bhikkhave, - pe - ekacce bhikkhu dukkaṭadiṭṭhino honti. Ekacce bhikkhu pāṭidesanīyadiṭṭhino honti. - Pe - idha pana bhikkhave, - pe - ekacce bhikkhu dukkaṭadiṭṭhino honti. Ekacce bhikkhu dubbhāsitadiṭṭhino honti. Ye te bhikkhave bhikkhu dukkaṭadiṭṭhino, tehi so bhikkhave, bhikkhu ekamantaṃ apanetvā yathādhammaṃ kārāpetvā saṅghaṃ upasaṅkamitvā evamassa vacanīyo: 'yaṃ kho so āvuso bhikkhu āpattiṃ āpanno, sāssa yathādhammaṃ paṭikatā. Yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā'ti. )

28. "(Idha pana bhikkhave, bhikkhu tadahu pavāraṇāya) dubbhāsitaṃ ajjhāpanno hoti. Ekacce bhikkhu dubbhāsitadiṭṭhino honti. Ekacce bhikkhu saṅghādisesadiṭṭhino honti. Ye te bhikkhave bhikkhū dubbhāsitadiṭṭhino, tehi so bhikkhave, bhikkhu ekamantaṃ apanetvā yathādhammaṃ kārāpetvā saṅghaṃ upasaṅkamitvā evamassa vacanīyo: 'yaṃ kho so āvuso bhikkhu āpattiṃ āpanno, sāssa yathādhammaṃ paṭikatā. Yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā'ti. Idha pana bhikkhave, tadahu pāvāraṇaya dubbhāsitaṃ ajjhāpanno hoti. Ekacce bhikkhu dubbhāsitadiṭṭhino honti. Ekacce bhikkhu thullaccayadiṭṭhino honti. (- Pe - idha pana bhikkhave) ekacce bhikkhu dubbhāsitadiṭṭhino honti. Ekacce bhikkhu pācittiyadiṭṭhino honti. (- Pe - idha pana bhikkhave, - pe - ) ekacce bhikkhu dubbhāsitadiṭṭhino honti. Ekacce bhikkhu pāṭidesanīya diṭṭhino honti. (- Pe - idha pana bhikkhave, - pe - ) ekacce bhikkhu dubbhāsitadiṭṭhino honti. Ekacce bhikkhu dukkaṭadiṭṭhino honti. Ye te bhikkhave bhikkhu dubbhāsitadiṭṭhino, tehi so bhikkhave, bhikkhu ekamantaṃ apanetvā yathādhammaṃ kārāpetvā saṅghaṃ upasaṅkamitvā evamassa vacanīyo: 'yaṃ kho so āvuso bhikkhu āpattiṃ āpanno, sāssa yathādhammaṃ paṭikatā. Yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā'ti.

29. "Idha pana bhikkhave, bhikkhu tadahu pavāraṇāya saṅghamajjhe udāhareyya: 'suṇātu me bhante saṅgho, idaṃ vatthu paññāyati, na puggalo. Yadi saṅghassa pattakallaṃ, vatthuṃ ṭhapetvā saṅgho pavāreyyā'ti. So evamassa vacanīyo: 'bhagavatā kho āvuso visuddhānaṃ pavāraṇā paññattā. Sace vatthu paññāyati, na puggalo, idāneva naṃ vadehī"ti.

[BJT Page 464] [\x 464/]

30. "Idha pana bhikkhave, bhikkhu tadahu pavāraṇāya saṅghamajjhe udāhareyya: 'suṇātu me bhante saṅgho, ayaṃ puggalo paññāyati, na vatthu. Yadi saṅghassa pattakallaṃ, puggalaṃ ṭhapetvā saṅgho pavāreyyā'ti. So evamassa vacanīyo: 'bhagavatā āvuso visuddhānañca 1- samaggānañca pavāraṇā paññattā. Sace puggalo, paññāyati, na vatthu, idāneva naṃ vadehī"ti.

31. "Idha pana bhikkhave, bhikkhu tadahu pavāraṇāya saṅghamajjhe udāhareyya: 'suṇātu me bhante saṅgho. Idaṃ vatthu ca puggalo ca paññāyati. Yadi saṅghassa pattakallaṃ, vatthuñca puggalañca ṭhapetvā saṅgho pavāreyyā'ti. So evamassa vacanīyo: 'bhagavatā kho āvuso visuddhānañca samaggānañca pavāraṇā paññattā. Sace vatthu ca puggalo ca paññāyati, idāneva taṃ vadehī"ti. Pubbe ce bhikkhave, pavāraṇāya vatthu paññāyati, pacchā puggalo, kallaṃ vacanāya. Pubbe ce bhikkhave, [PTS Page 175] [\q 175/] pavāraṇāya vatthu ca puggalo ca paññāyati, pacchā vatthu, kallaṃ vacanāya. Pubbe ce bhikkhave, pavāraṇāya vatthu ca puggalo ca paññāyati, tañce katāya pavāraṇāya ukkoṭeti. Ukkoṭanakaṃ pācittiya'nti".

32. Tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū kosalesu janapadesu aññatarasmiṃ āvāse vassaṃ upagacchiṃsu. Tesaṃ sāmantā aññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā vassaṃ upagacchiṃsu: " mayaṃ tesaṃ bhikkhūnaṃ vassaṃ vutthānaṃ pavāraṇāya pavāraṇaṃ ṭhapessāmā"ti. Assosuṃ kho te bhikkhū "amhākaṃ kira sāmantā aññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā vassaṃ upagatā "mayaṃ tesaṃ bhikkhūnaṃ vassaṃ vutthānaṃ pavāraṇāya pavāraṇaṃ ṭhapessāmā"ti. Kathannu kho amhehi paṭipajjitabba"nti. Bhagavato etamatthaṃ ārocesuṃ.

33. "Idha pana bhikkhave, sambahulā sandiṭṭhā sambhattā bhikkhū aññatarasmiṃ āvāse vassaṃ upagacchanti. Tesaṃ sāmantā aññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā vassaṃ upagacchanti: "mayaṃ tesaṃ bhikkhūnaṃ vassaṃ vutthānaṃ pavāraṇāya pavāraṇaṃ ṭhapessāmā"ti. Anujānāmi bhikkhave, tehi bhikkhūhi dve tayo uposathe cātuddasike kātuṃ 'kathaṃ mayaṃ tehi bhikkhūhi paṭhamataraṃ pavāreyyāmā'ti".

34. "Te ce bhikkhave, bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā taṃ āvāsaṃ āgacchanti, tehi bhikkhave, āvāsikehi bhikkhūhi lahuṃ lahuṃ sannipatitvā pavāretabbaṃ. Pavāretvā vattabbā: 'pavāritā kho mayaṃ āvuso. Yathāyasmantā maññanti, tathā kārontu'ti".

1. "Visuddhānaṃ" iti marammakkharapotthake na dissate

[BJT Page 466] [\x 466/]

35. "Te ce bhikkhave, bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā asaṃvihitā taṃ āvāsaṃ āgacchanti, tehi bhikkhave, āvāsikehi bhikkhūhi āsanaṃ paññapetabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Paccugantavā pattacīvaraṃ paṭiggahetabbaṃ pānīyena pucchitabbā. 1Te saṃvikkhitvā 2nissīmaṃ gantvā pavāretabbaṃ. Pavāretvā vattabbā: 'pavāritā kho mayaṃ avuso, yathāyasmantā maññanti, tathā karontu'ti. Evañcetaṃ labhetha, iccetaṃ kūsalaṃ. No ce labetha,āvāsikena bhikkhave, bhikkhunā byattena paṭibalena āvāsikā bhikkhū ñāpetabbā: 'suṇannu me āyasmantā āvāsikā, yadāyasmantānaṃ pattakallaṃ, idāni uposathaṃ kareyyāma. Patimokkhaṃ uddiseyyāma. [PTS Page 176] [\q 176/] āgame kāḷe pavāreyyāmā'ti.

36. "Te ce bhikkhave, bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā te bhikkhū, evaṃ vadeyyu: 'sādhāvuso, idāneva no pavārethā'ti. Te evamassu vacanīyā: 'anissarā kho tumhe āvuso amhākaṃ pavāraṇāya. Na tāva mayaṃ pavāreyyāmā'ti.

37. "Te ce bhikkhave, bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā taṃ kāḷaṃ anuvaseyyuṃ, āvāsikena bhikkhave, bhikkhunā 3byattena paṭibalena āvāsikā bhikkhū ñāpetabbā: 'suṇantu me āyasmantā āvāsikā, yadāyasmantānaṃ pattakallaṃ, idāni uposathaṃ kareyyāma. Pātimokkhaṃ uddiseyyāma. Āgame juṇhe pavāreyyāmā'ti.

38. "Te ce bhikkhave, bhikkhu bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā te bhikkhū, evaṃ vadeyyuṃ: 'sādhāvuso, idāneva no pavārethā'ti. 4- Te evamassu vacanīyā: 'anissarā kho tumhe āvuso amhākaṃ pavāraṇāya. Na tāva mayaṃ pavāreyyāmā'ti.

39. "Te ce bhikkhave, bhikkhu bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā tampi juṇhaṃ anuvaseyyuṃ, tehi bhikkhave, bhikkhūhi sabbeheva āgame juṇhe komudiyā cātumāsiniyā akāmā pavāreyyāmā'ti.

40. "Tehi ce bhikkhave, bhikkhuhi pavāriyamāne gilāno agilānassa pavāraṇaṃ ṭhapeti. So evamassa vacanīyo: 'āyasmā kho gilāno; gilāno ca ananuyogakkhamo vutto bhagavatā. Āgamehi āvuso yāva arogo hosi. Ārogo ākaṅkhamāno codessasī'ti. Evaṃ ce vuccamāno codeti, anādariye pācittiyaṃ.

1. "Paripucchitabbā" machasaṃ
2. "Vikkhipāpetvā"ti ekacce, ācikkhitvā "ti aññe
3. "Āvāsikena bhikkhunā" machasaṃ to vi ma nu pa
4. "Pavāreyyāthāti" machasaṃ

[BJT Page 468] [\x 468/]

41. "Tehi ce bhikkhave, bhikkhūhi pavāriyamāne agilāno gilānassa pavāraṇaṃ ṭhapeti, so evamassa vacanīyo: 'ayaṃ kho āvuso bhikkhu gilāno. Gilāno ca ananuyogakkhamo vutto bhagavatā. Āgamehi āvuso yāvayaṃ bhikkhu arogo hoti. Ārogaṃ ākaṅkhamāno codessasī'ti. Evañce vuccamāno codeti, anādariye pācittiyaṃ.

42. "Tehi ce bhikkhave, bhikkhūhi pavāriyamāne gilāno gilānassa pavāraṇaṃ ṭhapeti, so evamassa vacanīyo: 'āyasmantā kho gilānā. Gilāno ca ananuyogakkhamo vutto bhagavatā. Āgamehi āvuso yāva arogā hotha. Ārogo arogaṃ ākaṅkhamāno codessasī'ti. Evaṃ ce vuccamāno codeti, anādariye pācittiyaṃ.
43. "Tehi ce bhikkhave, bhikkhūhi pavāriyamāne agilāno agilānassa pavāraṇaṃ ṭhapeti. Ubho saṅghena samanuyuñjitvā samanugāhitvā samanubhāsitvā 1- yathādhammaṃ kārāpetvā saṅghena pavāretabba"nti.

44. Tena kho pana samayena sambahulā sandiṭṭhā sambhattā [PTS Page 177] [\q 177/] bhikkhū kosalesu janapadesu aññatarasmiṃ āvāse vassaṃ upagacchiṃsu. Tesaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato hoti. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "amhākaṃ kho samaggānaṃ sammodamānānaṃ avivādamānānaṃ viharataṃ aññataro phāsuvihāro adhigato. Sace mayaṃ idāni pavāressāma, siyāpi bhikkhū pavāretvā cārikaṃ pakkameyyuṃ. Evaṃ mayaṃ imamhā phāsuvihārā paribāhirā bhavissāma. Kathannu kho amhehi paṭipajjitabba"nti. Bhagavato etamatthaṃ ārocesuṃ.

45.
Idha pana bhikkhave, sambahulā sandiṭṭhā sambhattā bhikkhū aññatarasmiṃ āvāse vassaṃ upagacchanti, tesaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato hoti. Tatra ce bhikkhūnaṃ evaṃ hoti: "amhākaṃ kho samaggānaṃ sammodamānānaṃ avivādamānānaṃ viharataṃ aññataro phāsuvihāro adhigato. Sace mayaṃ idāni pavāressāma, siyāpi bhikkhū pavāretvā cārikaṃ pakkameyyuṃ. Evaṃ mayaṃ imamhā phāsuvihārā paribāhirā bhavissāmā'ti.

1. "Samanubhāsitvā" iti ekaccesu sihalakkharapotthakesu ca marammakkhara potthake ca na dissate.

[BJT Page 470] [\x 470/]

46. "Anujānāmi bhikkhave, tehi bhikkhūhi pavāraṇāsaṅgahaṃ kātuṃ. Evañca pana bhikkhave, kātabbo: sabbeheva ekajjhaṃ sannipatitabbaṃ. Sannipatitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

47. "Suṇātu me bhante saṅgho amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato. Sace mayaṃ idāni pavāressāma, siyāpi bhikkhu pavāretvā cārikaṃ pakkameyyuṃ. Evaṃ mayaṃ imamhā phāsuvihārā paribāhirā bhavissāma. Yadi saṅghassa pattakallaṃ, saṅgho pavāraṇāsaṅgahaṃ kareyya. Idāni uposathaṃ kareyya. Pātimokkhaṃ uddiseyya. Āgame 1- komudiyā cātumāsiniyā pavāreyya. Esā ñatti"

48. "Suṇātu me bhante saṅgho amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato. Sace mayaṃ idāni pavāressāma, siyāpi bhikkhū pavāretvā cārikaṃ pakkameyyuṃ. Evaṃ mayaṃ imamhā phāsuvihārā paribāhirā bhavissāma. Saṅgho pavāraṇāsaṅgahaṃ karoti, idāni uposathaṃ karissati, pātimokkhaṃ uddisissati. Āgame komudiyā cātumāsiniyā pavāressati. Yāssāyasmato khamati pavāraṇāsaṅghahassa karaṇaṃ. Idāni uposathaṃ karissati, pātimokkhaṃ uddisissati. Āgame komudiyā cātumāsiniyā pavāressati. So tuṇhassa yassa nakkhamati, so bhāseyya"

49. "Kato saṅghena pavāraṇāsaṅgaho idāni uposathaṃ karissati, pātimokkhaṃ uddisissati. Āgame komudiyā cātumāsiniyā pavāressati. 'Khamati saṅghassa tasmā tuṇhi evametaṃ dhārayāmī"ti.

50. "Tehi ce bhikkhave, bhikkhūhi kate pavāraṇāsaṅgahe aññataro bhikkhu evaṃ vadeyya: 'icchāmahaṃ āvuso janapadacārikaṃ pakkamituṃ, atthi me janapade karaṇiya'nti. So evamassa vacanīyo: 'sādhāvuso, pavāretvā gacchāhī'ti.

51. "So [PTS Page 178] [\q 178/] ce bhikkhave, bhikkhu pavārayamāno aññatarassa bhikkhuno pavāraṇaṃ ṭhapeti. So evamassa vacanīyo: 'anissaro kho me tvaṃ āvuso pavāraṇāya. Na tāvāhaṃ pavāressāmi'ti. Tassa ce bhikkhave, bhikkhuno pavārayamānassa aññataro bhikkhū pavāraṇaṃ ṭhapeti 2ubho saṅghena samanuyuñjitvā samanugāhitvā samanubhāsitvā yathādhammaṃ kārāpetabbā.

1. "Āgame juṇahe" machasaṃ
2. "Ṭhapeti tassa bhikkhuno" machasaṃ to vi [PTS] ja vi to vi

[BJT Page 472] [\x 472/]

52. "So ce bhikkhave, bhikkhu janapade taṃ karaṇīyaṃ tīretvā punadeva antokomudiyā cātumāsiniyā taṃ āvāsaṃ āgacchati, tehi ce bhikkhave, bhikkhūhi pavāriyamāne aññataro bhikkhu tassa bhikkhuno pavāraṇaṃ ṭhapeti, so evamassa vacanīyo: 'anissaro kho me tvaṃ āvuso pavāraṇāya, pavārito aha'nti. Tehi ce bhikkhave, bhikkhūhi pavāriyamāne so bhikkhu aññatarassa bhikkhuno pavāraṇaṃ ṭhapeti, ubho saṅghena samanuyuñjitvā samanugāhitvā samanubhāsitvā yathādhammaṃ kārāpetvā saṅghena pavāretabba"nti.

Pavāraṇakkhandheko niṭṭhito catuttho

Tassa uddānaṃ: -

1. Vassaṃ vutthā kosalesu āgamma 1- santhudassanaṃ, 2-
Aphāsu 3- pasusaṃvāsaṃ aññamaññānulomatā.

2. Pavārentāsane 4- dve ca kammaṃ 5- gilānañātakā,
Rājā corā ca dhuttā ca bhikkhūpaccatthikā tathā.

3. Pañca catu tayo dveko āpanno vemati sarī,
Sabbo saṅgho vematiko bahu samā ca 6- thokikā.

4. Āvāsikā cātuddaso 7- liṅgasaṃvāsakā ubho,
Gantabbaṃ na nisinnāya 8- chandadāne pavāraṇā 9-

5. Savarehi khepitā megho antarā ca pavāraṇā,
Na karonti 10- puramhākaṃ 11- aṭṭhapitā ca bhikkhuno.

6. Kimhi cāti 12- katamañca diṭṭhena sutasaṃkayā 13-,
Codako cuditako ca thullaccaya 14- vatthu bhaṇḍanaṃ, 15-
Pavāraṇā 16- saṅgaho ca anissaro pavārayeti 17-

Immahi khandhake vatthu chacattārisā.

1. "Agamuṃ" machasaṃ 2. "Satthuṃ dassanaṃ" a vi 3. "Aphāsuṃ" machasaṃ 4. "Pavārentā paṇāmañca" machasaṃ "paṇāme ca" [PTS]
5. "Kamma" to vi ma nu pa 6. "Bahusamāna" a vi to vi ja vi
7. "Cātuddasa" machasaṃ "catuddasā" [P T S] to vi
8. "Nisinnāya" to vi ma nu pa 9. "Chandadāna pavāraṇā" itipi
10. "Na icchanti" machasaṃ 11. "Punamhākaṃ" ma nu pa to vi
12. "Kimahicāti" machasaṃ 13. "Sutasaṃkāya" machasaṃ
14. "Thullaccayaṃ" a vi machasaṃ ja vi 15. "Thullaccayaṃca bhaṇḍanaṃ" nu pa to vi 16. "Pavāraṇassa" ma nu pa to vi 17. "Pavāreti" ma nu pa to vi "pavāraṇā" ja vi

[BJT Page 474] [\x 474/]

Cammakkhandhakaṃ

[PTS Page 179] [\q 179/]
1. Tena kho pana samayena buddho bhagavā rājagahe viharati gijjhakuṭe pabbate. Tena kho pana samayena rājā māgadho seniyo bimbisāro asītiyā gāmasahassesu issariyādhipaccaṃ rajjaṃ kāreti. 1- Tena kho pana samayena campāyaṃ soṇo nāma koḷivīso seṭṭhiputto sukhumāḷo hoti. Tassa pādatalesu lomāni jātāni honti. Atha kho rājā māgadho seniyo bimbisāro tāni asītigāmikasahassāni sannipātāpetvā kenacideva karaṇīyena soṇassa koḷīvīsassa sannike dutaṃ pāhesi: "āgacchatu soṇo icchāmi soṇassa āgata"nti.

2. Atha kho soṇassa koḷivīsassa mātāpitaro soṇaṃ koḷivīsaṃ etadavocuṃ: "rājā te tāta. Soṇa, pāde dakkhitukāmo. Mā kho tvaṃ tāta, soṇa, yena rājā tena pāde abhippasāreyyāsi. Rañño purato pallaṅkena nisīda. Nisinnassa te rājā pade dakkhissatī"ti.

3. Atha kho soṇaṃ koḷivīsaṃ sivikāya ānesuṃ. Atha kho soṇo koḷivīso yena rājā māgadho seniyo bimbisāro tenupasaṅkami. Upasaṅkamitvā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ abhivādetvā rañño purato pallaṅkena nisīdi. Addasā kho rājā māgadho seniyo bimbisāro soṇassa koḷivīsassa pādatalesu lomāni jātāni.

4. Atha kho rājā māgadho seniyo bimbisāro tāni asīti gāmikasahassāti diṭṭhadhammike atthe anusāsitvā uyyojesi. "Tumhe khavattha bhaṇe. Mayā diṭṭhadhammike atthe anusiṭṭhā. 2Gacchatha taṃ bhagavantaṃ payirupāsatha. So no bhagavā samparāyike atthe anusāsissatī"ti. Atha kho tāni asītigāmikasahasasāni yena gijjhakuṭo pabbato tenupasaṅkamiṃsu.

5. Tena kho pana samayena āyasmā sāgato bhagavato upaṭṭhāko hoti. Atha kho tāni asītigāmikasahassāni yenāyasmā sāgato tenupasaṅkamiṃsu. Upaṅkamitvā āyasmantaṃ sāgataṃ [PTS Page 180] [\q 180/] etadavocuṃ: "imāni bhante, asītigāmikasahassāni idhūpasaṅkantāni bhagavantaṃ dassanāya. Sādhu mayaṃ bhante, labheyyāma bhagavantaṃ dassanāyā"ti. Tena hi tumhe āyasmanto muhuttaṃ idheva tāva hotha, yāvāhaṃ bhagavantaṃ paṭivedemī"ti.
6. Atha kho āyasmā sāgato tesaṃ asītiyā gāmikasahassānaṃ purato pekkhamānānaṃ pāṭikāya nimmujjitvā bhagavato purato ummujjitvā bhagavantaṃ etadavoca: "imāni bhante, asīti gāmikasahasasāni idhupasaṅkantāni bhagavantaṃ dassanāya yassadāni bhante, bhagavā kālaṃ maññatī"ti.

1. "Karoti" to vi a vi ma nu pa
2. "Anusāsitā" machasaṃ

[BJT Page 476] [\x 476/]

7. "Tena hi tvaṃ sāgata, vihārapacchāyāyaṃ āsanaṃ paññapehi"ti. "Evaṃ bhante"ti. Kho āyasmā sāgato bhagavato paṭissuṇitvā pīṭhaṃ gahetvā bhagavato purato nimmujjitvā tesaṃ asītiyā gāmikasahassānaṃ purato pekkhamānānaṃ pāṭikāya ummujjitvā vihārapacchāyāyaṃ āsanaṃ paññapesi. 1-

8. Atha kho bhagavā vihārā nikkhamitvā vihārapacchāyāyaṃ paññatte āsane nisīdi. Atha kho nāni asītigāmikasahassāni yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.

9. Atha kho tāni asitigāmikasahassani āyasmantaṃyeva sāgataṃ samannāharanti. No tathā bhagavantaṃ. Atha kho bhagavā tesaṃ asītiyā gāmikasahasasānaṃ cetasā ceto parivitakkamaññāya āyasmantaṃ sāgataṃ āmantesi: "tena hi tvaṃ sāgata, bhiyyosomattāya uttarimanussa dhammaṃ 2- iddhipāṭihāriyaṃ dassehī"ti. "Evaṃ bhante"ti. Kho āyasmā sāgato bhagavato paṭissuṇitvā vehāsaṃ abbhuggantvā ākāse antalikkhe caṅkamatipi, tiṭṭhatipi, nisīdatipi, seyyampi kappeti, dhūpāyatipi, 3pajjalatipi, antaradhāyatipi.

10. Atha kho āyasmā sāgato ākāse antalikkhe anekavihitaṃ uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassetvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca: "satthā me bhante, bhagavā. Sāvako'hamasmi. Satthā me bhante, bhagavā sāvako'hamasmi.

11. Atha kho tāni asītigāmikasahassāni "accariyaṃ vata bho! Abbhutaṃ vata bho! Sāvako hi nāma evaṃ mahiddhiko bhavissati. Evaṃ mahānubhāvo. Aho nūna satthā"ti. Bhagavantaṃyeva samannāharanti. No tathā āyasmantaṃ sāgataṃ.

12. Atha kho bhagavā tesaṃ asitiyā gāmikasahassānaṃ cetasā ceto parivitakkamaññāya ānupubbikathaṃ kathesi. Seyyathīdaṃ - dānakathaṃ silakathaṃ [PTS Page 181] [\q 181/] saggakathaṃ kāmānaṃ ādinavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi.

13. Yadā te bhagavā aññāsi kallacitte muducitte vinivaraṇacitte udaggacitte pasannacitte, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā - taṃ pakāsesi, dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ patigaṇheyya, evameva tesaṃ asītiyā gāmikasahassānaṃ tasmiṃ yeva āsane virajaṃ vitamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammaṃ"nti.
1. "Paññāpeti" machasaṃ 2. "Uttarimanussadhammaṃ" sī mu
3. "Dhumāyatipi" machasaṃ " padhupāyatipi" si.

[BJT Page 478] [\x 478/]

14. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇa vicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane bhagavantaṃ etadavocuṃ: "abhikkantaṃ bhaneta, abhikkantaṃ bhante, seyyathāpi bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, muḷhassa vā maggaṃ ācikkheyya, anandhakāre vā telapajjotaṃ dhāreyya, 'cakkhumanto rūpāni dakkhinti'ti. Evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Ete mayaṃ bhante, bhagavantaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhagavā dhāretu ajjategge pāṇupete saraṇaṃ gate"ti.

15. Atha kho soṇassa koḷivisassa etadahosi: "yathā yathā kho ahaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yannunāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nati.

16. Atha kho tāni asiti gāmikasahassāni bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. Atha kho soṇo koḷivīso acirapakkantesu tesu asītiyā gāmikasahassesu yena bhagavā tenupasaṅkami. Upasaṅkamitavā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho soṇo koḷivīso bhagavantaṃ etadavoca: "yathā yathāhaṃ bhante, bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Icchāmahaṃ bhante, kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Pabbājetu maṃ bhante, bhagavā"ti. Alattha kho soṇo koḷivīso bhagavato santike pabbajjaṃ alattha upasampadaṃ

17. Acirūpasampanno [PTS Page 182] [\q 182/] ca panāyasmā soṇo sitavane viharati. Tassa accāraddhaviriyassa caṅkamato pādā bhijjiṃsu. Caṅkamo lohitena phuṭṭho hoti. Seyyathāpi gavāghātanaṃ

18. Atha kho āyasmato soṇassa rahogatassa patisallinassa evaṃ cetaso parivitakko udapādi: "ye kho keci bhagavato sāvakā āraddhaviriyā viharanti. Ahaṃ tesaṃ aññataro. Atha ca pana me na anupādāya āsavehi cittaṃ vimuccati. Saṃvijjanti kho pana me kule bhogā. Sakkā bhoge ca bhuñjituṃ. Puññāni ca kātuṃ. Yannūnāhaṃ hināyāvattitvā bhoge ca bhuñjeyyaṃ. Puññāni ca kareyya"nti.

19. Atha kho bhagavā āyasmato soṇassa cetasā ceto parivitakka maññāya seyyathāpi nāma balavā puriso sammiñajitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evameva gijjhakuṭe pabbate antarahito sītavane pāturahosi.

[BJT Page 480] [\x 480/]

20. Atha kho bhagavā sambahulehi bhikkhūhi saddhiṃ senāsanacārikaṃ āhiṇḍanto yenāyasmato soṇassa caṅkamo tetanupasaṅkami. Addasā kho bhagavā āyasmato soṇassa caṅkamaṃ lohitena phuṭṭhaṃ. Disvāna bhikkhū āmantesi: "kassa khvāyaṃ bhikkhave, caṅkamo lohitena phuṭṭho. Seyyathāpi gavāghātana"nti. "Āyasmato bhante, soṇassa accāraddha viriyassa caṅkamato pādā bhijjiṃsu. Tassāyaṃ caṅkamo lohitena phuṭṭho. Seyyathāpi gavāghātana"nti.

21. Atha kho bhagavā yenāyasmato soṇassa vihāro tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Āyasmāpi kho soṇo bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ soṇaṃ bhagavā etadavoca: "nanu te soṇa, rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: 'ye kho keci bhagavato sāvakā accāraddhaviriyā viharanti, ahaṃ tesaṃ aññataro. Atha ca pana me na anupādāya āsavehi cittaṃ vimuccati. Saṃvijjanti kho pana me kule bhogā. Sakkā bhoge ca bhuñajituṃ puññāni ca kātuṃ. Yannūnāhaṃ hināyāvattitvā bhoge ca bhuñjeyyaṃ. Puññāni ca kareyya"nti. "Evaṃ bhante"ti.

22. "Taṃ kimmaññasi soṇa, kusalo tvaṃ pubbe agārikabhuto viṇāya tantissare?"Ti. "Evaṃ bhante, "ti. "Taṃ kimmaññasi soṇa, yadā te viṇāya tantiyo accāyatā honti, api nu te vīṇā tasmiṃ samaye saravatī vā hoti kammaññā vā?"Ti. "No hetaṃ bhante"ti. "Taṃ kimmaññasi soṇa, yadā te viṇāya tantiyo atisithilā honti, api nu te vīṇā tasmiṃ samaye saravati vā hoti kammaññā vā?"Ti. "No hetaṃ bhante"ti. "Taṃ kimmaññasi soṇa, yadā te vīṇāya tantiyo neva accāyatā honti nātisithilā, same guṇe patiṭṭhitā, api nu te vīṇā tasmiṃ samaye saravatī vā hoti kammaññā vā?"Ti. "Evaṃ bhante"ti.

23. "Evameva kho soṇa, accāraddhaviriyaṃ uddhaccāya saṃvattati. [PTS Page 183] [\q 183/] atilīnaviriyaṃ kosajjāya saṃvattati. Tasmātiha tvaṃ soṇa, viriyasamataṃ 1- adhiṭṭhaha. Indriyānañca samataṃ 2paṭivijjha. Tattha ca nimittaṃ gaṇhāhī"ti. "Evaṃ bhante"ti. Kho āyasmā soṇo bhagavato paccassosi.

24. Atha kho bhagavā āyasmantaṃ soṇaṃ iminā ovādena ovaditvā seyyathāpi nāma balavā puriso sammiñajitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñejayya, evameva sītavane āyasmato soṇassa pamukhe antarahito gijjhakūṭe pabbate pāturahosi.

1. "Viriyasamathaṃ" ja vi 2. "Indrayānañca samathaṃ" ja vi

[BJT Page 482] [\x 482/]

25. Atha kho āyasmā soṇo aparena samayena viriyasamataṃ adhiṭṭhāsi. Indriyānañca samataṃ paṭivijjhi. Tattha ca nimittaṃ aggahesi. Atha kho āyasmā soṇo eko vūpakaṭṭho appamatto ātāpi pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadve agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. "Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti. Abbhaññāsi. 1Aññataro ca panāyasmā soṇo arahataṃ ahosi.

26. Atha kho āyasmato soṇassa arahattaṃ pattassa etadahosi: "yannūnāhaṃ bhagavato santike aññaṃ byākareyya"nti. Atha kho āyasmā soṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmā soṇo bhagavantaṃ etadavoca:

27. "Yo so bhante, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇiyo ohitabhāro anuppattasadattho parikkhīṇabhavasañño jano sammadaññā vimutto, so cha ṭhānāni adhīmutto hoti. Nekkhammādhi mutto hoti. Pavivekādhimutto hoti. Abyāpajjhādhimutto hoti. Upādānakkhayādhimutto hoti. Taṇhakakhayādhimutto hoti. Asammohādhimutto hoti.

28. "Siyā kho pana bhante idhekaccassa āyasmato evamassa: 'kevalaṃ saddhāmattakaṃ nūna ayamāyasmā nissāya nekkhammādhimutto'ti. Na kho panetaṃ bhante, evaṃ daṭṭhabbaṃ khīṇāsavo bhante, bhikkhu vusitavā katakaraṇīyo karaṇiyamattano 2asamanupassanto katassa vā paticayaṃ, khayā rāgassa vītarāgattā nekkhammādhimutto hoti. Khayā mohassa vītamohattā nekkhammādhimutto hoti.

29. "Siyā kho pana bhante, idhekaccassa āyasmato evamassa 'lābhasakkārasilokaṃ nūna āyasmā nikāmayamāno [PTS Page 184] [\q 184/] pavivekādhimutto'ti. Na kho panetaṃ bhante, evaṃ daṭṭhabbaṃ. Khīṇāsavo bhante, bhikkhu vusitavā katakaraṇīyo karaṇiyamattano asamanupassanto katassa vā paticayaṃ, khayā rāgassa vitarāgattā nekkhammādhimutto hoti. Khayā dosassa vitadohattā pavivekādhimutto hoti. Khayā mohassa vītamohattā pavivekādhīmutto hoti.

1. "Abhiññāsi" machasaṃ
2. "Karaṇīyamattānaṃ" sī mu machasaṃ "karaṇiyaṃ attano" aṃguttarapāḷī
.
[BJT Page 484] [\x 484/]

30. "Siyā kho pana bhante, idhekaccassa āyasmato evamassa 'silabbataparāmāsaṃ nūna ayamāyasmā sārato paccāgacchanto abyāpajjhādhimutto"ti. Na kho panetaṃ evaṃ daṭṭhabbaṃ. Khīṇāsavo bhante, bhikkhu vusitavā katakaraṇīyo karaṇiyamattano asamanupassanto katassa vā paticayaṃ,khayā rāgassa vītarāgattā abyāpachajhādhimutto hoti.Khayā dosassa pe khayā mohassa vitarāgattā abyāpajjhādhimutto hoti. Khayā dohassa vitadosattā abyāpajjhādhimutto hoti.

"Siyā kho pana bhante, idhekaccassa āyasmato evamassa 'silabbataparāmāsaṃ nūna ayamāyasmā sārato paccāgacchanto abyāpajjhādhimutto"ti. Na kho panetaṃ evaṃ daṭṭhabbaṃ. Khīṇāsavo bhante, bhikkhu vusitavā katakaraṇīyo karaṇiyamattano asamanupassanto katassa vā paticayaṃ, khayā rāgassa vitarāgattā upadānakkhayādhimutto hoti. Khayā mohassa vitamohattā upadānakkhayādhimutto hoti.

"Siyā kho pana bhante, idhekaccassa āyasmato evamassa 'silabbataparāmāsaṃ nūna ayamāyasmā sārato paccāgacchanto abyāpajjhādhimutto"ti. Na kho panetaṃ evaṃ daṭṭhabbaṃ. Khīṇāsavo bhante, bhikkhu vusitavā katakaraṇīyo karaṇiyamattano asamanupassanto katassa vā paticayaṃ, khayā rāgassa vitarāgattā taṇhākkhādhimutto hoti. Khayā dosassa vitadohattā taṇhakkhayādhimutto hoti.

"Siyā kho pana bhante, idhekaccassa āyasmato evamassa 'silabbataparāmāsaṃ nūna ayamāyasmā sārato paccāgacchanto abyāpajjhādhimutto"ti. Na kho panetaṃ evaṃ daṭṭhabbaṃ. Khīṇāsavo bhante, bhikkhu vusitavā katakaraṇīyo karaṇiyamattano asamanupassanto katassa vā paticayaṃ, khayā rāgassa vitarāgattā asammohādhimutto hoti. Khayā dosassa vitadosattā asammohādhimutto hoti.

31. "Evaṃ sammā vimuttacittassa bhante, bhikkhuno bhusā cepi cakkhu viññayyo rūpā cakkhussa āpāthaṃ āgacchanti, nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ ānejjappattaṃ. Vayañcassānupassati.

Bhusā cepi sotaviññayyā saddā sotassa āpāthaṃ āgacchanti, nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ ānejjappattaṃ. Vayañcassānupassati.
Bhusā cepi ghāṇaviññayyā gandhā ghāṇassa āpāthaṃ āgacchanti, nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ ānejjappattaṃ. Vayañcassānupassati.
Bhusā cepi jivhāviññayyā rasā jivhassa āpāthaṃ āgacchanti, nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ ānejjappattaṃ. Vayañcassānupassati.
Bhusā cepi kāyaviññayyā phoṭṭhabbā kāyassa āpāthaṃ āgacchanti, nevassa cittaṃ pariyādiyanti. Amissikatamevassa cittaṃ hoti ṭhitaṃ ānejjappattaṃ. Vayañcassānupassati.
Bhusā cepi manoviññayyā dhammā manassa āpāthaṃ āgacchanti, nevassa cittaṃ pariyādiyanti. Amissikatamevassa cittaṃ hoti ṭhitaṃ ānejjappattaṃ. Vayañcassānupassati. 32. "Seyyathāpi bhante, selo pabbato acchiddo asusiro ekaghano, puratthimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva naṃ saṅkampeyya. Na sampakampeyya. Na sampavedheyya. Pacchimāya cepi disāya āgaccheyya. Bhusā vātavuṭṭhi, neva naṃ saṅkampeyya. Na sampakampeyya. Na sampavedheyya. Pacchimāya cepi disāya āgaccheyya. Bhusā vātavuṭṭhi uttarāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva naṃ saṅkampeyya na sampakampeyya. Na sampavedheyya pacchimāya cepi disāya āgaccheyya. Bhusā vātavuṭṭhi dakkhiṇāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva naṃ saṅkampeyya. Na sampakampeyya. Na sampavedheyya. Evameva bhante, evaṃ sammā vimuttacittassa bhikkhuno bhusā cepi cakkhu cakkhuviññayyā rūpā cakkhussa āpāthaṃ āgacchanti, nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ ānejjappattaṃ. Vayañcassānupassati. Bhusā cepi sotaviññayyā saddā sotassa āpāthaṃ āgacchanti, nevassa cittaṃ pariyādiyanti. Amissikatamevassa cittaṃ hoti ṭhitaṃ ānejjappattaṃ. Vayañcassānupassati. Bhusā cepi ghāṇaviññayyā gandhā ghāṇassa āpāthaṃ āgacchanti, nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ ānejjappattaṃ. Vayañcassānupassati. Bhusā cepi jivhāviññayyā rasā jivhassa āpāthaṃ āgacchanti, nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ ānejjappattaṃ. Vayañcassānupassati. Bhusā cepi kāyaviññayyā phoṭṭhabbā kāyassa āpāthaṃ āgacchanti, nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ ānejjappattaṃ. Vayañcassānupassati. Bhusā cepi manoviññayyā dhammā manassa āpāthaṃ āgacchanti, nevassa cittaṃ pariyādiyanti. Amissikatamevassa cittaṃ hoti ṭhitaṃ ānejjappattaṃ. Vayañcassānupassati"ti.

[BJT Page 486] [\x 486/]

33. "Nekkhammaṃ adhimuttassa pavivekañca cetaso,
Abyāpajjhādhimuttassa upādānakkhayassa ca;
[PTS Page 185] [\q 185/] taṇhakkhayādhimuttassa asammohañca cetaso, disvā ayātanuppādaṃ sammā cittaṃ vimuccati.

34. Tassa sammā vimuttassa santacittassa bhikkhuno,
Katassa paticayo natthi karaṇīyaṃ na vijjati.

35. Selo yathā ekaghano vātena na samīrati,
Evaṃ rūpā rasā saddā gandhā phassā ca kevalā;
Iṭṭhā dhammā aniṭṭhā ca na ppavedhenti tādino,
Ṭhitaṃ cittaṃ vippamuttaṃ vayañcassānupassatī"ti.

36. Atha kho bhagavā bhikkhu āmantesi: "evaṃ kho bhikkhave, kulaputtā aññaṃ vyākaronti. Attho ca vutto. Attā ca anupanīto. Atha ca panidhekacce moghapurisā hasamānakā 1maññe aññaṃ vyākaronti. Te pacchā vighātaṃ āpajjantī"ti.

37. Atha kho bhagavā āyasmantaṃ soṇaṃ āmantesi: "tvaṃ kho'si soṇa, sukumālo. Anujānāmi te soṇa, phakapalāsikaṃ upāhana"nti. "Ahaṃ kho bhante, asītisakaṭavāhe hiraññaṃ ohāya agārasmā anagāriyaṃ pabbajito sattahatthikañca aṇikaṃ. Athāhaṃ bhante, phakapalāsikaṃ ce upāhanaṃ pariharissāmi, 2- tassa me bhavissanti cattāro: 'soṇo koḷivīso asītisakaṭavāhe hiraññaṃ ohāya āgarasmā anagāriyaṃ pabbajito sattahatthikañca aṇikaṃ. So dānāyaṃ phakapalāsikāsu upāhanāsu satto'ti. Sace bhagavā bhikkhusaṅghassa anujānissati, ahampi paribhuñjissāmi. No ce bhagavā bhikkhusaṅghassa anujānissati, ahampi na paribhuñjissāmi"ti.

38. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, phakapalāsikaṃ upāhanaṃ na bhikkhave, diguṇā upāhanā dharetabbā. Na tiguṇā upāhanā dharetabbā na gaṇaṅgaṇupāhanā 3- dhāretabbā. Yo dhāreyya, āpatti dukkaṭassā"ti.

39. Tena kho pana samayena chabbagigayā bhikkhu sabbanīlikā 4upāhanāyo dhārenti. Sabbapītikā 5- upāhanāyo dhārenti. Sabbalohitikā 6- upāhanāyo dhārenti. Sabbamañjeṭṭhikā 7upāhanāyo dhārenti. Sabbakaṇhā 8upāhanāyo dhārenti. Sabbamhāraṅgarattā upāhanāyo dhārenti. Sabbamahānāmarattā upāhanāyo dhārenti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi gihī kāmabhogino"ti.
1 1. "Hasamānakaṃ" machasaṃ [PTS] ma nu pa to vi "hasamānā" aṭṭhakathā
2. "Athāhaṃ bhante ekapalāsikaṃ ce upāhanaṃ pariharissamī" ti sīhalakkharapotthakesu na dissate marammarakkhara potthake "upāhanaṃ" na dissate
3. "Guṇaṃguṇūpāhanā" machasaṃ
4. "Sabbanīlikāyo" a vi ma nu pā to vi ja vi
5. "Sabbāpītikāyo" ma nu pa a vi to vi ja vi
6. "Sabbalohitikāyo" ma nupa a vi to vi ja vi
7. "Mañjeṭṭhikāyo" ma nu pa a vi to vi ja vi "mañjiṭṭhikā" machasaṃ ma nu pa aṭṭhakathā
8. "Sabbakaṇhāyo" ma nu pa a vi to vi ja vi.

[BJT Page 488] [\x 488/]

40. Bhagavato etamatthaṃ ārocesuṃ: "na bhikkhave, sabbanīlikā upāhanā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassā"ti. "Na bhikkhave, sabbapītikā upāhanā dhāretabbā. Na sabbalohitikā upāhanā dhāretabbā. Na sabbamañjeṭṭhikā upāhanā dharetabbā. Na sabbakaṇhā upāhanā dharetabbā. Na sabbamahāraṅgarattā upāhanā dharetabbā. Na sabbamahānāmarattā upāhanā dharetabbā. Yo dhāreyya, āpatti dukkaṭassā"ti.

41. Tena kho pana samayena chabbaggiyā [PTS Page 186] [\q 186/] bhikkhū nīlakavaṭṭikā 1upāhanāyo dhārenti. - Pe - pītakavaṭṭhikā upāhanāyo dhārenti. Lohitavaṭṭikā upāhanāyo dhārenti. Mañjeṭṭhikavaṭṭhikā upāhanāyo dhārenti. Kaṇhavaṭṭhikā upāhanāyo dhārenti. Mahāraṅgarattavaṭṭikā upāhanāyo dhārenti. Mahānāmarattavaṭṭikā upāhanāyo dhārenti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi gihī kāmabhogino"ti.

42. Bhagavato etamatthaṃ ārocesuṃ: "na bhikkhave, nīlakavaṭṭikā upāhānā dhāretabbā. - Pe - na pītakavaṭṭikā upāhanā dhāretabbā. Na lohitakavaṭṭikā upāhanā dharetabbā. Na mañjeṭṭhikavaṭiṭikā upahānā dhāretabbā. Na kaṇhakavaṭṭikā upahanā dhāretabbā. Na mahāraṅgarattavaṭiṭikā upāhanā dharetabbā. Na mahānāmarattatavaṭṭikā upāhanā dharetabbā. Yo dhāreyya, āpatti dukkaṭassā"ti.
43. Tena kho pana samayena chabbaggiyā bhikkhu khallikabaddhā 2upāhanāyo dhārenti. - Pe - puṭabaddhā upāhanāyo dhārenti. Pāḷiguṇṭhimā upāhanāyo dhārenti. Tulapuṇṇikā 3upāhanāyo dhārenti. Tittirapattikā upāhanāyo dhārenti. Meṇḍavisāṇavaṭṭikā 4- upāhanāyo dhārenti. Ajavisāṇavaṭṭikā 5- upāhanāyo dhārenti. Vicchikāḷikā upāhanāyo dhārenti. Morapiñajaparisibbitā 6- upāhanāyo dhārenti. Citrā upāhanāyo dhārenti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi gihī kāmabhogino"ti.

44. Bhagavato etamatthaṃ ārocesuṃ: "na bhikkhave, khallikabaddhā upāhānā dharetabbā. - Pe - na puṭabaddhā upāhanā dhāretabbā. Na pāḷiguṇṭhimā upāhanā dharetabbā. Na tulapuṇṇikā upahānā dhāretabbā. Na tittirapattikā upahanā dhāretabbā. Na meṇḍavisāṇavaṭiṭikā upāhanā dharetabbā. Na ajavisāṇavaṭṭikā upāhanā dhāretabbā. Na vicchikāḷikā upahanā dhāretabbā. Na morapiñjaparisibbitā upāhanā dhāretabbā. Na citrā upahanā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassā"ti.

1. "Nīlakavaddhikā" machasaṃ ettha pitakādisu ca sabbattha vadadhikā'ti dissate.
2. "Khallakabandhā" machasaṃ [PTS] ma nu pa ja vi to vi
3. "Tulapaṇaṇikā" to vi 4 - 5 "baddhikā" sī mu "bandhikā" [PTS]
5. "Ajavisāṇavaddhikā" aṭṭhakathā 6. "Morapicchaparisibbitā" ma cha saṃ

[BJT Page 490] [\x 490/]

45. Tena kho pana samayena chabbaggiyā bhikkhu sihacammaparikkhaṭā upāhānāyo dhārenti. - Pe - vyagghacammaparikkhaṭā upāhanāyo dhārenti. Dipicammaparikkhaṭā upāhanāyo dhārenti. Ajinacammaparikkhaṭā upahānāyo dhārenti. Uddacammaparikkhaṭā upahanāyo dhārenti. Majjāracammaparikkhaṭā upāhanāyo dhārenti. Kāḷakacammaparikkhaṭā upāhanāyo dhārenti. Ulukacammaparikkhaṭā 1- upahanāyo dhārenti. Manussā ujjhāyanti khiyanti vipācanti: "seyyathāpi gihi kāmabhogino"ti.
46. Bhagavato etamatthaṃ ārocesuṃ: "na bhikkhave, sihacammaparikkhaṭā upāhānā dhāretabbā. - Pe - na vyagghacammaparikkhaṭā upāhanā dhāretabbā. Na dipicammaparikkhaṭā upāhanā dhāretabbā. Na ajinacammaparikkhaṭā upahānā dhāretabbā. Na uddacammaparikkhaṭā upahanā dhāretabbā. Na majjāracammaparikkhaṭā upāhanā dhāretabbā. Na kāḷakacammaparikkhaṭā upāhanā dhāretabbā. Na ulukacammaparikkhaṭā upahanā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassā"ti.

47. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya rājagahaṃ piṇḍāya pāvisi aññatarena bhikkhunā pacchāsamanena. Atha kho so bhikkhu khañjamāno bhagavantaṃ piṭṭhito piṭṭhito anubandhī.

48. Addasā kho aññataro upāsako gaṇaṅgaṇupāhanaṃ 2ārohitvā bhagavantaṃ duratova āgacchantaṃ disvāna upāhanā orohitvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā yena so bhikkhu tenupasaṅkami. Upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā etadavoca: "kissa bhante, ayyo khañjati"ti. "Pādā me āvuso phalitā"ti. 3- "Handa bhante, upāhanāyo"ti. [PTS Page 187] [\q 187/] "alaṃ āvuso paṭikkhittā. Bhagavatā gaṇaṅgaṇupāhanā"ti. "Gaṇhāhetā bhikkhu upāhanāyo"ti.

49. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi: "anujānāmi bhikkhave, omukkaṃ gaṇaṅgaṇupāhanaṃ. Na bhikkhave, navā gaṇaṅgaṇupāhanā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassā"ti.

50. Te na kho pana samayena bhagavā ajjhokāse anupāhano caṅkamati. "Satthā anupāhano caṅkamati"ti. Therāpi bhikkhu anupāhanā caṅkamanti.

51. Chabbaggiyā bhikkhu satthari anupāhane caṅkamamāne theresupi bhikkhusu anupāhanesu caṅkamamānesu saupāhanā caṅkamanti. Ye te bhikkhu appicchā. Te ujjhāyanti, khiyanti, vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhu satthari anupāhane caṅkamamāne theresupi bhikkhusu anupāhanesu caṅkamamānesu saupāhanā caṅkamissantī"ti.

52. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira bhikkhave, chabbaggiyā bhikkhu satthari anupāhane caṅkamamāne theresupi bhikkhusu anupāhanesu caṅkamamānesu saupāhanā caṅkamissantī?"Ti. "Saccaṃ bhagavā"

1. "Luvakacamma parikkhaṭā" machasaṃ 2. "Gaṇaṅgaṇupāhanā" ma nu pa a vi ja vi to vi 2. "Guṇaṅguṇupāhanā" machasaṃ 3. "Phālitāti" sī mu.

[BJT Page 492] [\x 492/]

53. "Vigarahi buddho bhagavā "kathaṃ hi nāma te bhikkhave, moghapurisā satthari anupāhane caṅkamamāne theresupi bhikkhusu anupāhanesu caṅkamamānesu saupāhanā caṅkamissanti? Imehi nāma bhikkhave, gihī kāma bhogino odātavasanā 1- abhijīvanikassa sippassa kāraṇā ācariyesu sagāravā sappatissā 2sabhāgavuttikā viharissanti. Idha kho taṃ bhikkhave, sobhetha, yaṃ tumhe evaṃ svākkhāte dhammavinaye pabbajitā samānā ācariyesu ācariyamattesu upajjhāyesu upajjhāyamattesu agāravā appatissā asabhāgavuttikā vihareyyātha?

54. Netaṃ bhikkhave, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā3- saṅgaṇikāya kolajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, ācariyesu ācariyamattesu upajjhāyesu upajjhāyamattesu anupāhanesu caṅkamamānesu saupāhanena caṅkamitabbaṃ. Yo caṅkameyya, āpatti dukkaṭassa. Na bhikkhave, 3- ajjhārāme upāhanā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassā"ti.

55. Tena kho pana samayena aññatarassa bhikkhuno pādakhīlābādho hoti. Bhikkhū taṃ bhikkhuṃ 4- pariggahetvā uccārampi passāvampi nikkhāmenti. Addasā kho bhagavā senāsanacārikaṃ āhiṇḍanto te bhikkhū taṃ bhikkhuṃ pariggahetvā [PTS Page 188] [\q 188/] uccārampi passāvampi nikkhāmente disvāna yena te bhikkhu tenupasaṅkami. Upasaṅkamitvā te bhikkhu etadavoca: "kiṃ imassa bhikkhave, bhikkhuno ābādho"ti. "Imassa bhante āyasmato pādakhīlābādho. Imaṃ mayaṃ pariggahetvā uccārampi passāvampi nikkhāmemā"ti.

56. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, yassa pādā vā dukkhā, pādā vā elitā, pādakhīlo vā ābādho, 5upāhanaṃ dharetu"nti.

57. Tena kho pana samayena bhikkhū adhotehi pādehi mañcampi pīṭhampi abhiruhanti. Cīvarampi senāsanampi dussati. Bhagavato etamatthaṃ ārocesuṃ "anujānāmi bhikkhave, 'idāni mañcaṃ vā pīṭhaṃ vā abhiruhissāmī ti upāhanaṃ dharetu"nti.

58. Tena kho pana samayena bhikkhū rattiyā uposathaggampi sannisajjampi gacchantā andhakāre khāṇumpi kaṇṭakampi akkamanti. Pādā dukakhā honti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, ajjhārāme upāhanaṃ dharetuṃ ukkaṃ padīpaṃ kattaradaṇḍa"nti.

1. "Gihī odātavatthavasanā" machasaṃ 2. "Sappatissavā" sī mu
3. "Na ca bhikkhave" machasaṃ [PTS 4.] "Taṃ bhikkhuṃ machasaṃ
5. "Pādakhīlābādho vā" si
[BJT Page 494] [\x 494/]

60. Tena kho pana samayena chabbaggiyā bhikkhū rattiyā paccūsasamayaṃ paccuṭṭhāya kaṭṭhapādukāyo abhiruhitvā ajjhokāse vaṅkamanatti uccāsaddā mahāsaddā khaṭakhaṭasaddā anekavihitaṃ tiracchānakathaṃ kathentā - seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ antakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ sūratathaṃ visikhākathaṃ kumhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā, kīṭakampi akkamitvā mārenti, bhikkhūpi samādhimhā cāventi.

61. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhū rattiyā paccūsasamayaṃ paccuṭṭhāya kaṭṭhapādukāyo abhiruhitvā ajjhokāse vaṅkamissanti uccāsaddā mahāsaddā khaṭakhaṭasaddā anekavihitaṃ tiracchānakathaṃ kathentā - seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ antakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ sūratathaṃ visikhākathaṃ kumhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā, kīṭakampi akkamitvā mārenti, bhikkhūpi [PTS Page 189] [\q 189/] samādhimhā cāvessanti"ti.

62. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira bhikkhave, chabbaggiyā bhikkhū rattiyā paccūsasamayaṃ paccuṭṭhāya kaṭṭhapādukāyo abhiruhitvā ajjhokāse caṅkamanatti uccāsaddā mahāsaddā khaṭakhaṭasaddā anekavihitaṃ tiracchānakathaṃ kathentā - seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ antakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ sūrakathaṃ visikhākathaṃ kumhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā?, Kīṭakampi akkamitvā mārenti, bhikkhūpi samādhimhā cāventi?"Ti. "Saccaṃ bhagavā"
63. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave, tesaṃ moghapurisānaṃ ananulomikaṃ appanirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ. Kathaṃ hi nāma te bhikkhave, moghapurisā duntivatthā duppārutā anākappasampannā piṇḍāya carissanti? Manussānaṃ bhuñjamānānaṃ upari bhojanepi uttiṭṭhapattaṃ upanāmessanti? Upari khādaniyepi uttiṭṭhapattaṃ upanāmessanti? Upari sāyaniyepi uttiṭṭhapattaṃ upanāmessanti? Upari pāniyepi uttiṭṭhapattaṃ upanāmessanti? Sāmaṃ sūpampi odanampi viññāpetvā bhuñjissanti? Bhattaggepi uccāsaddā mahāsaddā viharanti"?Ti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kolajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi: "na bhikkhave, kaṭaṭhapādukāyo dhāretabbā. Yo dhāreyya, āpatti dukkaṭassā"ti.

64. Atha kho bhagavā rājagahe yathābhirattaṃ viharitvā yena bārāṇasi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena bārāṇasī tadavasari. Tatrasudaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye.

65. Tena kho pana samayena bhikkhu "bhagavatā kaṭṭhapādukā paṭikkhittā"ti tālataruṇe chedāpetvā tālapattapādukāyo dhārenti. Tāni tālataruṇāni chinnāni milāyanti. Manussā ujjhāyanti khīyanti, vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā tālataruṇe chedāpetvā tālapattapādukāyo dhāressanti? Tāni tālataruṇāni chinnāni milāyanti. Ekindriyaṃ samaṇā sakyaputtiyā jivaṃ viheṭhenti"nti.
66. Assosuṃ kho bhikkhū tesaṃ manussā ujjhāyantānaṃ khīyantānaṃ, vipācentānaṃ: atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira bhikkhave, chabbaggiyā bhikkhu tālataruṇe chedāpetvā tālapattapādukāyo dhārenti. Tāni tālataruṇāni chinnāni milāyantī?"Ti "saccaṃ bhagavā"

[BJT Page 496] [\x 496/]

67. Vigarahi buddho bhagavā "kathaṃ hi nāma te bhikkhave, moghapurisā tālataruṇe chedāpetvā tālapattapādukāyo dhāressanti? Tāni tālataruṇāni chinnāni milāyanti jivasaññino hi bhikkhave, manussā rukkhasmiṃ netaṃ bhikkhave, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kolajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi: "na bhikkhave, tālapattapādukā dhāretabbā. Yo dhāreyya āpatti dukkaṭassā"ti.

68. Tena kho pana samayena chabbaggiyā bhikkhu "bhagavatā tālapattapādukā paṭikkhittā"ti. Veḷutaruṇe chedāpetvā veḷupattapādukāyo dhārenti. Tāni veḷutaruṇāni chinnāni milāyanti. Manussā ujjhāyanti khīyanti, vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā veḷutaruṇe chedāpetvā veḷupattapādukāyo dhāressanti? Tāni veḷutaruṇāni chinnāni milāyanti. Ekindriyaṃ samaṇā sakyaputtiyā jivaṃ viheṭhentī"ti.

69. Asesāsuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ, vipācentānaṃ: atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ "saccaṃ kira bhikkhave, chabbaggiyā bhikkhu tālataruṇe chedāpetvā tālapattapādukāyo dhāressanti. Tāni tālataruṇāni chinnāni milāyanti?"Ti "na bhikkhave, veḷupattapādukā dhāratabbā yo dhareyya, āpatti dukkaṭassā"ti.
70. Atha kho bhagavā bārāṇasiyaṃ yathābhirattaṃ viharitvā yena bhaddiyaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena bhaddiyaṃ tadavasari. Tatrasudaṃ bhagavā bhaddiye viharati isipatane jātiyāvane.

71. Tena [PTS Page 190] [\q 190/] kho pana samayena bhaddiyā bhikkhu anekavihitaṃ pādukamaṇḍanānuyogamanuyuttā viharanti. Tiṇapādukaṃ kārontipi. Kārāpentipi. Muñujapādukaṃ karontipi. Kārāpettipi. Babbajapādukaṃ kārontipi. Kārāpentipi. Hintālapādukaṃ kārontipi. Kārāpentipi. Kamalapādukaṃ karontipi. Kārāpentipi. Kambalapādukaṃ kārontipi. Kārāpentipi. Riñcanti uddesaṃ paripucchaṃ adhisīlaṃ adhicittaṃ adhipaññaṃ
.
72. Ye te bhikkhū appicchā te ujjhāyanti khiyanti, vipācenti: "kathaṃ hi nāma bhaddiyā bhikkhū anekavihitaṃ pādukamaṇḍanānuyogamanuyuttā viharissanti. ? Tiṇapādukaṃ kārissantipi?. Kārāpessantipi?. Muñjapādukaṃ? Karissantipi?. Kārāpessantipi?. Babbajapādukaṃ kārissantipi?. Kārāpessantipi. Hintālapādukaṃ? Kārissantipi. Kārāpessantipi?. Kamalapādukaṃ karissantipi?. Kārāpessantipi?. Kambalapādukaṃ kārissantipi?. Kārāpessantipi?. Riñcissanti uddesaṃ paripucchaṃ adhisīlaṃ adhicittaṃ adhipaññaṃ"nti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ.

73. "Saccaṃ kira bhikkhave, bhaddiyā bhikkhu anekavihitaṃ pādukamaṇḍanānuyogamanuyuttā viharissanti. ? Tiṇapādukaṃ karontipi? Kārāpentipi? Muñjapādukaṃ? Karontipi? Kārāpentipi? Babbajapādukaṃ karontipi? Kārāpentipi hintālapādukaṃ? Karontipi kārāpentipi? Kamalapādukaṃ karontipi? Kārāpentipi? Kambalapādukaṃ karontipi? Kārāpentipi? Riñcanti uddesaṃ paripucchaṃ adhisīlaṃ adhicittaṃ adhipaññaṃ?Nti". "Saccaṃ bhagavā"

[BJT Page 498] [\x 498/]

74. Vigarahi buddho bhagavā "kathaṃ hi nāma te bhikkhave, moghapurisā anekavihitaṃ pādukamaṇḍanānuyogamanuyuttā viharissanti. - Tiṇapādukaṃ kārissantipi?. Kārāpessantipi?. Muñjapādukaṃ? Karissantipi?. Kārāpessantipi?. Babbajapādukaṃ1karissantipi?. Kārāpessantipi. Hintālapādukaṃ? Kārissantipi?. Kārāpessantipi?. Kamalapādukaṃ karassantipi?. Kārāpessantipi?. Kambalapādukaṃ karissantipi?. Kārāpessantipi?. Riñcissanti uddesaṃ paripucchaṃ adhisīlaṃ adhicittaṃ adhipaññaṃ
.
75. "Netaṃ bhikkhave, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kolajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi: na bhikkhave, tiṇapādukā dhāretabbā. Na muñjapādukā dhāretabbā. Na babbajapādukā dhāretabbā. Na hintālapādukā dhāretabbā. Na kamalapādukā dhāretabbā. Na kambalapādukā dhāretabbā. Na sovaṇṇamayā pādukā dhāretabbā. Na rūpimayā 2pādukā dhāretabbā. Na maṇimayā pādukā dhāretabbā. Na veḷuriyamayā pādukā dhāretabbā. Na phaḷikamayā pādukā dhāretabbā. Na kaṃsamayā pādukā dhāretabbā. Na kācamayā pādukā dhāretabbā. Na tipumayā pādukā dhāretabbā. Na sīsamayā pādukā dhāretabbā. Na tambalohamayā pādukā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Na ca bhikkhave, kāci saṅkamanīyā pādukā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, tisso pādukāyo 3dhuvaṭṭhānīyā asaṅkamaniyāyo: vaccapādukaṃ passāvapādukaṃ ācamanapāduka"nti.

76. Atha kho bhagavā bhaddiye yathābhirattaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatrasudaṃ bhagavā sāvatthiyaṃ viharati jetane anāthapiṇḍikassa ārāme.
77. Tena kho pana samayena jabbaggiyā [PTS Page 191] [\q 191/] bhikkhu aciravatiyā nadiyā gāvinaṃ tarantīnaṃ visāṇesupi gaṇhanti. Kaṇhesupi gaṇahanti. Gīvāyapi gaṇhanti. Cheppāyapi 4gaṇhanti. Piṭṭhimpi abhirūhanti. Rattacittāpi aṅgajātaṃ vacchatarimpi ogāhetvā mārenti.

78. Manussā ujjhāyanti, khīyanti, vipācenti: kathaṃ hi nāma samaṇā sakyaputtiyā gāvīnaṃ tarantinaṃ visāṇesupi gaṇhanti?. Kaṇṇesupi gaṇhanti?. Givāyapi gaṇhanti?. Cheppāyapi gaṇhanti?. Piṭṭhimpi abhirūhissnti?. Rattacittāpi aṅgajātaṃ jupissanti? Vacchatarimpi ogāhetvā māressanti? Seyyathāpi gihī kāmabhogino?"Ti.

79. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ: atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira bhikkhave, - pe - "saccaṃ bhagavā ti. "
1. "Pabbajapādukaṃ" machasaṃ 2. "Rūpiyamayā" machasaṃ 3. "Pādukā" machasaṃ 4. "Cheppāpi" machasaṃ "cheppāyampi" [PTS] a vi to vi ja vi

[BJT Page 500] [\x 500/]

80. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave, tesaṃ moghapurisānaṃ ananulomikaṃ appanirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave, moghapurisā duntivatthā duppārutā anākappasampannā piṇḍāya carissanti? Manussānaṃ bhuñjamānānaṃ upari bhojanepi uttiṭṭhapattaṃ upanāmessanti? Upari khādaniyepi uttiṭṭhapattaṃ upanāmessanti? Upari sāyaniyepi uttiṭṭhapattaṃ upanāmessanti? Upari pāniyepi uttiṭṭhapattaṃ upanāmessanti? Sāmaṃ sūpampi odanampi viññāpetvā bhuñjissānti?. Bhattaggepi uccāsaddā mahāsaddā viharanti"?Ti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kolajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi: "na bhikkhave, gāvīnaṃ visāṇesu gāhetabbaṃ. Na kaṇṇesu gahetabbaṃ. Na givāya gahetabbaṃ. Na cheppāya gahetabbaṃ. Na piṭṭhi abhirūhitabbā. Yo abhirūheyya, āpatti dukkaṭassa. Na ca bhikkhave, rattacittena aṅgajātaṃ chupitabbaṃ. Yo chupeyya, āpatti thullaccayassa. Na vacchatari māretabbā. Yo māreyya, yathā dhammo kāretabbo"ti.

81. Tena kho pana samayena chabbaggiyā bhikkhu yānena yāyanti. Itthiyuttenapi purisantarena purisayuttenapi itthantarena. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi gaṅgāmahiyāyā"ti. Bhagavato etamatthaṃ ārocesuṃ. - Pe - "na bhikkhave, yānena yāyitabbaṃ. Yo yāyeyya, āpatti dukkaṭassā"ti.

82. Tena kho pana samayena aññataro bhikkhu kosalesu janapadesu sāvatthiyaṃ gacchanto bhagavantaṃ dassanāya antarāmagge gilāno hoti. Atha kho so bhikkhu maggā okkamma aññatarasmiṃ rukkhamule nisīdi.

83. Manussā taṃ bhikkhuṃ passitvā 1- etadavocuṃ: "kahaṃ bhante, ayyo gamissatī"ti. "Sāvatthiyaṃ kho ahaṃ āvuso, gamissāmi bhagavantaṃ dassanāyā"ti. "Ehi bhante, gamissāmā"ti. "Nāhaṃ āvuso, sakkomi. Gilānomhī'ti. "Ehi bhante, yānaṃ abhiruhā"ti. "Alaṃ āvuso, paṭikkhittaṃ bhagavatā yāna"nti. Kukkuccāyanto yānaṃ nābhīruhi.

84. Atha kho so bhikkhu sāvatthiyaṃ gantvā bhikkhunaṃ etamatthaṃ ārocesi. Bhikkhu bhagavato etamatthaṃ ārocesuṃ - pe - anujānāmi bhikkhave, gilānassa yāna"nti.
85. Atha kho bhikkhūnaṃ etadahosi: "itthiyuttaṃ nu kho purisayuttaṃ nu kho"ti. Bhagavato etamatthaṃ ārocesuṃ [PTS Page 192] [\q 192/] "anujānāmi bhikkhave, purisayuttaṃ hatthavaṭṭaka"nti.
86. Tena kho pana samayena aññatarassa bhikkhuno yānugghātena bāḷhataraṃ aphāsu ahosi. Bhagavato etamatthaṃ ārocesuṃ - pe - "anujānāmi bhikkhave, sivikaṃ pāṭaṅki"nti.

87. Tena kho pana samayena chabbaggiyā bhikkhu uccāsayana mahāsayanāni dhārenti. Seyyathīdaṃ: āsandiṃ pallaṅkaṃ goṇakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tulikaṃ vikatikaṃ uddalomiṃ 2ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇīṃ 3- kadalimigapavarapaccattharaṇaṃ 4- sauttaracchadaṃ ubhato lohitakupadhānaṃ. 5-

1. "Disvā" machasaṃ
2. "Uddhalomiṃ" machasaṃ 3. "Ajitapaveṇiṃ" machasaṃ
4. "Kadalimigapavarapaccattharaṇaṃ" machasaṃ 5. "Lohitakupadhānanti" machasaṃ

[BJT Page 502] [\x 502/]

88. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti, khīyanti, vipācenti: "seyyathāpi gihī kāmabhogino"ti. Bhagavato etamatthaṃ ārocesuṃ - pe - "na bhikkhave, uccāsayanamahāsayanāni dhāretabbāni. Seyyathīdaṃ: āsandi pallaṅko goṇako cittako paṭikā paṭalikā tulikā vikatikā uddalomi ekantalomi kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇī kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhato lohitakupadhānaṃ. Yo dhāreyya, āpatti dukkaṭassā"ti.

89. Tena kho pana samayena chabbaggiyā bhikkhu "bhagavato uccāsayanamahāsayanāni paṭikkhittānī"ti. Mahācammāni dhārenti. Sīhacammaṃ byagghacammaṃ dipīcammaṃ tāni mañcappamāṇenapi chinnāni honatti. Paṭhappamāṇenapi chinnāni honti. Antopi mañce paññattāni honnati. Bahipi mañce paññattāni honti. Antopi pīṭhe paññattāni honti. Bahipi piṭhe papaññattāni henti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyatti khīyanti, vipācenti: "seyyathāpi gihī kāmabhogino"ti bhagavato etamatthaṃ ārocesuṃ - pe - "na bhikkhave, mahācammāni dhāretabbāni. Sīhacammaṃ byagghacammaṃ dīpicammaṃ. Yo dhāreyya, āpatti dukkaṭassā"ti.

90. Tena kho pana samayena chabbaggiyā bhikkhu "bhagavatā mahācammāni paṭikkhittānī"ti. Gocammāni dhārenti. Tāni mañcappamāṇenapi chinnāni honatti. Piṭhappamāṇenapi chinnāni honti. Antopi mañce paññattāni honnati. Bahipi mañce paññattāni honti. Antopi pīṭhe paññattāni honti. Bahipi piṭhe papaññattāni honti.
91. Aññataropi pāpabhikkhu aññatarassa pāpūpāsakassa kulupago 1hoti. Atha kho so pāpabhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena tassa pāpūpāsakassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho [PTS Page 193] [\q 193/] so pāpūpāsako yena so pāpabhikkhu tenupasaṅkami. Upasaṅkamitvā taṃ pāpabhikkhuṃ abhivādetvā ekamantaṃ nisīdi.

92. Tena kho pana samayena tassa pāpūpāsakassa vacchato hoti taruṇako abhirūpo dassanīyo pāsādiko citro seyyathāpi dīpicchāpo. Atha kho so pāpabhikkhu taṃ vacchakaṃ sakakkaccaṃ upanijjhāyati. Atha kho so pāpūpāsako taṃ pāpabhikkhuṃ etadavoca: "kissa bhante, ayyo imaṃ vacchakaṃ sakkaccaṃ upanijjhāyatī"ti. "Attho me āvuso, imassa vacchakassa cammenā"ti. Atha kho so pāpūpāsako taṃ vacchakaṃ vadhitvā cammaṃ vidhunitvā tassa pāpabhikkhuno pādāsi. Atha kho so pāpabhikkhu taṃ cammaṃ saṅghāṭiyā paṭicchādetvā agamāsi.

1. "Kulupako" machasaṃ

[BJT Page 504] [\x 504/]

93. Atha kho gāvī vacchagiddhinī taṃ pāpabhikkhuṃ piṭṭhito piṭṭhito anubandhi. Bhikkhu evamāhaṃsu. "Kissa tyāyaṃ āvuso, gāvī piṭṭhito piṭṭhito anubaddhā"ti. 1"Ahampi kho āvuso, na jānāmi kena myāyaṃ gāvī piṭṭhito piṭṭhito anubaddhā"ti.

94. Tena kho pana samayena tassa pāpabhikkhuno paṅghāṭi lohitena makkhitā hoti. Bhikkhu evamāhaṃsu: "ayaṃ pana te āvuso, saṅghāṭi kiṃ katā?"Ti. Atha kho so pāpabhikkhu bhikkhūnaṃ etamatthaṃ ārocesi. "Kiṃ pana tvaṃ āvuso, pāṇātipāte samādapesī"ti. "Evamāvuso"ti. Ye te bhikkhū appicchā, te ujjhāyanti khīyanti, vipācenti: "kathaṃ hi nāma bhikkhu pāṇātipāte samādapessati? Nanu bhagavatā anekapariyāyena pāṇātipāto garahito? Pāṇātipātā veramaṇi pasatthā"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā taṃ pāpabhikkhuṃ paṭipucchi "saccaṃ kira tvaṃ bhikkhu pāṇātipāte samādapesī"ti. "Saccaṃ bhagavā "

95. Vigarahi buddho bhagavā "kathaṃ hi nāma tvaṃ moghapurisā pāṇātipāte samādapessasi? Nanu mayā moghapurisā anekapariyāyena pāṇātipāto garahito? Pāṇātipātā veramaṇī pasatthā? Netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kolajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi: "na bhikkhave, pāṇātipāte samadapetabbaṃ. Yo samādapeyya, yathā dhammo kāretabbo. Na bhikkhave, gocammaṃ dhāretabbaṃ. Yo dhāreyya, āpatti dukkaṭassa. Na ca bhikkhave, kiñci cammaṃ dhāretabbaṃ. Yo dhāreyya, āpatti dukkaṭassā"ti.

96. [PTS Page 194] [\q 194/] tena kho pana samayena manussānaṃ mañcopi 2- pīṭhampi cammonaddhāni honti cammavinaddhāni. Bhikkhu kukkuccāyantā nābhinisīdanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, gihivikaṭaṃ 3- abhinisīdituṃ nattheva abhinipajjitu"nti.

97. Tena kho pana samayena vihārā cammavaṭṭehi ogumbīyanti, 4bhikkhu kukkuccāyantā nābhinisīdanti. Bhagavato etamatthaṃ ārocesuṃ "anujānāmi bhikkhave, bandhanamattaṃ abhinisīditu"nti.

98. Tena kho pana samayena chabbaggiyā bhikkhu saupāhanā gāmaṃ pavisanti. Manussā ujjhāyanti khīyanti, vipācenti: "seyyathāpi gihī kāmabhogino"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, saupāhaneta gāmo pavisitabbo. Yo paviseyya, āpatti dukkaṭassā"ti.

99. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Na sakkoti vinā upāhane na gāmaṃ pavisitūṃ. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, gilānena bhikkhunā saupāhaneta gāmaṃ pavisitu"nti.

1. "Anubandhiti" machasaṃ "anubandhā" sī mu 2. "Mañcemapi" ma cha saṃ
3. "Gihicikataṃ" machasaṃ 4. "Ogumathīyanti" machasaṃ

[BJT Page 506] [\x 506/]

100. Tena kho pana samayena āyāsmā mahākaccāyano avantīsu viharati kuraraghare 1papāte 2- pabbate. Tena kho pana samayena soṇo upāsako kuṭikaṇṇo3 āyasmato mahākaccāyanassa upaṭṭhāko hoti.

101. Atha kho soṇo upāsako kuṭikaṇṇo yenāyasmā mahākaccāyano tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ mahākaccāyanaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho soṇo upāsako kuṭikaṇṇo āyasmantaṃ mahākaccāyanaṃ etadavoca: "yathā yathāhaṃ bhante, ayyena mahākaccāyanena dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Icchāmahaṃ bhante, kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Pabbājetu maṃ bhante ayyo mahākaccāyano'ti. 4- "Dukkaraṃ kho so, yāvajīvaṃ ekaseyyaṃ ekabhattaṃ brahmacariyaṃ carituṃ. Iṅgha tvaṃ soṇa, tattheva agārikabhuto buddhānaṃ sāsanaṃ anuyuñja kālayuttaṃ ekaseyyaṃ ekabhattaṃ brahmacariya"nti.

102. Atha kho soṇassa upāsakassa kuṭikaṇṇassa yo ahosi pabbajjābhisaṅkhāro, so paṭippassambhi. Dutiyampi kho soṇo upāsako [PTS Page 195] [\q 195/] kuṭikaṇṇo yenāyasmā mahākaccāyano tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ mahākaccāyanaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho soṇo upāsako kuṭikaṇṇo āyasmantaṃ mahākaccāyanaṃ etadavoca: "yathā yathāhaṃ bhante, ayyena mahākaccāyanena dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Icchāmahaṃ bhante, kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Pabbājetu maṃ bhante ayyo mahākaccāyano'ti. Atha kho āyasmā mahākaccāyano soṇaṃ upāsakaṃ kuṭikaṇṇaṃ pabbājasi.

Atha kho soṇassa upāsakassa kuṭikaṇṇassa yo ahosi pabbajjābhisaṅkhāro,
So paṭippassambhi. Tatiyampi kho soṇo upāsako kuṭikaṇṇo yenāyasmā mahākaccāyano tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ mahākaccāyanaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho soṇo upāsako kuṭikaṇṇo āyasmantaṃ mahākaccāyanaṃ etadavoca: "yathā yathāhaṃ bhante, ayyena mahākaccāyanena dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Icchāmahaṃ bhante, kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Pabbājetu maṃ bhante ayyo mahākaccāyano'ti. Atha kho āyasmā mahākaccāyano soṇaṃ upāsakaṃ kuṭikaṇṇaṃ pabbājasi.

103. Tena kho pana samayena avantidakkhiṇāpatho appabhikkhuko hoti. Atha kho āyasmā mahākaccāyano tiṇṇaṃ vassānaṃ accayena kicchena kasireṇa tato tato dasavaggaṃ bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ soṇaṃ upasampādesi.

104. Atha kho āyasmato soṇassa vassaṃ vuttassa rahogatassa patisallinassa evaṃ cetaso parivitakko udapādi: "sutoyeva kho me so bhagavā 'ediso ca ediso cā'ti. Na ca mayā sammukhā diṭṭho gaccheyyāhaṃ taṃ bhagavattaṃ dassanāya arahantaṃ sammāsambuddhaṃ, sace maṃ upajjhāyo anujāneyyā"ti.

1. "Kururaghare" machasaṃ 2. "Papatako" machasaṃ
3. "Koṭikaṇṇo" aṭṭhakathā.
4. "Evaṃ vutte āyasmā mahākaccāyano soṇaṃ upāsakaṃ kuṭikaṇṇaṃ etadavoca"si.
[BJT Page 508] [\x 508/]

105. Atha kho āyasmā soṇo sāyaṇhasamayaṃ patisallānā vuṭṭhito yenāyasmā mahākaccāyano tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ mahākaccāyanaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā soṇo ayasmantānaṃ mahākaccāyanaṃ etadavoca: "idha mayhaṃ bhanenata, rahogatassa patisallitassa evaṃ cetaso parivitakko udapādi: 'sutoyeva kho me so bhagavā 'ediso ca ediso cā'ti. Na ca mayā sammukhā diṭṭho gaccheyyāhaṃ taṃ bhagavattaṃ dassanāya arahantaṃ sammāsambuddhaṃ, sace maṃ upajjhāyo anujāneyyā"ti. 'Gaccheyyāhaṃ bhante, taṃ bhagavattaṃ dassanāya arahantaṃ sammāsambuddhaṃ, sace maṃ upajjhāyo anujāneyyā"ti. "Sādhu sādhu soṇa, gaccha tvaṃ soṇa, taṃ bhagavattaṃ dassanāya arahantaṃ sammāsambuddhaṃ, dakkhissasi tvaṃ soṇa taṃ bhagavantaṃ pāsādikaṃ pasādaniyaṃ 1- santindriyaṃ santamānasaṃ uttamadamatha samathamanuppattaṃ santaṃ guttaṃ yatindriyaṃ nāgaṃ
.
106. "Tena hi tvaṃ soṇa, mama vacanena bhagavato pāde sirasā vanda 'upajjhāyo me bhante, āyasmā mahākaccayano bhagavato pāde sirasā vandatī'ti. Evañca vadehi avantidakkhiṇāpatho bhante, appabhikkhuko tiṇṇaṃ me vassānaṃ accayena kiccena kasirena tato tato dasavaggaṃ bhikkhusaṅghaṃ sannipātāpetvā upasampadaṃ alatthaṃ. Appeva nāma bhagavā avantidakkhiṇāpathe appatarena gaṇena upasampadaṃ anujāneyyā"ti.
107. "Avantidakkhiṇāpathe bhante, kaṇahuttarā bhūmi kharā gokaṇṭakahatā. Appeva nāma bhagavā avantidakkhiṇāpathe [PTS Page 196] [\q 196/] gaṇaṅgaṇupāhanaṃ anujāneyya.

108. "Avantidakkhiṇāpathe bhante, nāganagarukā manussā udakasuddhikā. Appeva nāma bhagavā avantidakkhiṇāpathe dhuvanahānaṃ anujāneyya.

109. "Avantidakkhiṇāpathe bhante, cammāni attharaṇāni phaḷakacammaṃ ajacammaṃ migacammaṃ. Seyyathāpi bhante, majjhimesu janapadesu pharagu moragu majjāru jantu, 2- evameva kho bhante, avantidakkhiṇāpathe cammāni attharaṇāni phaḷakacammaṃ ajacammaṃ migacammaṃ appeva nāma bhagavā avantidakkhiṇāpathe cammāni attharaṇāni anujāneyya eḷakacammaṃ ajacammaṃ migacammaṃ.
110. "Etarahi bhante, manussā nissimagatānaṃ bhikkhūnaṃ cīvaraṃ denti: 'imaṃ cīvaraṃ itthannāmassa demā'ti. Te āgantvā ārocenti: 'itthannāmehi te āvuso manussehi cīvaraṃ dinna'nti. Te kukkuccāyantā na sādiyanti' mā no nissaggiyaṃ ahosī'ti. Appeva nāma bhagavā civare pariyāyaṃ ācikkheyyā"ti.

1. "Pāsādikaṃ pāsādanīyaṃ" a vi ma nu pa to vi ja vi
2. "Erako merako jandurakā manduraka: " iti dissate "divyāvadāne"

[BJT Page 510] [\x 510/]

115. "Evaṃ bhante"ti. Kho āyasmā soṇo āyasmato mahā kaccāyanassa paṭissutvā uṭṭhāyasanā āyasmantaṃ mahākaccāyanaṃ abhivādetvā padakkhiṇaṃ katvā senāyasanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena sāvatthīyaṃ tena pakkāmi.

116. Anupubbena yena sāvatthī jetavanaṃ anāthapiṇḍikassa ārāmo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nasidi. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: "imassa ānanda, āgantukassa bhikkhuno senāsanaṃ paññāpehī"ti.

117. Atha kho āyasmā ānando "yassa kho maṃ bhagavā āṇāpeti 'imassa ānanda, āgantukassa bhikkhuno senāsanaṃ paññapehī'ti, iccati bhagavā tena bhikkhunā saddhiṃ ekavihāre vatthuṃ. Icchati bhagavā āyasmatā soṇena saddiṃ ekavihare vatthu"nti. Yasmīṃ vihare bhagavā viharati, tasmiṃ vihare āyasmato soṇassa senāsanaṃ paññāpesi.

118. Atha kho bhagavā bahudeva rattiṃ ajjhokāse vitināmetvā vihāraṃ pāvisi. Āyasmāpi kho soṇo bahudeva rattiṃ ajjhokāse vitināmetvā vihāraṃ pāvisi.
119. Atha kho bhagavā rattiyā paccūsamayaṃ paccuṭṭhāya āyasmantaṃ soṇaṃ ajjhesi: paṭibhātu taṃ bhikkhu dhammo bhāsitu"nti. "Evaṃ bhante"ti. Kho āyasmā soṇo bhagavato paṭissuṇitvā sabbāneva aṭṭhakavaggikāni sareṇa abhāsi.

120. Atha kho bhagavā āyasmato soṇassa sarabhaññapariyosāte abbhanumodi: sādhu sādhu bhikkhu, 'suggahītāni kho te bhikkhu, aṭṭhakavaggikāni [PTS Page 197] [\q 197/] sumanakasitāni sūpadhāritāni. Kalyāṇiyāsi 1- vācāya samantāgato vissaṭṭhāya aneḷagalāya atthassa viññāpaniyā. Kati vassosi tvaṃ bhikkhū?"Ti. "Ciradiṭṭho2- me bhante, kāmesu ādīnavo. Api ca sambādho gharāvāso 3- bahukicco bahukaraṇiyo"ti. 4-

121. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ
Udānesi.

"Disvā ādinavaṃ loke ñatvā dhammaṃ nirūpadhiṃ,
Ariyo na ramati pāpe pāpe na ramati sucī"ti.

1. "Kalyāṇiyāpi" machasaṃ "kalyāṇiyāsipi" [PTS]
2. "Ciraṃ diṭṭho" machasaṃ [PTS]
3. "Sambādhā gharāvāsā" machasaṃ [PTS] to vi ma nu pa
4. "Bahukiccā bahukaraṇiyā" machasaṃ [PTS] ma nu pa to vi

[BJT Page 512] [\x 512/]

122. Atha kho āyasmā soṇo "paṭisammodati kho maṃ bhagavā. Ayaṃ khavassa kālo yaṃ me upajjhāyo paridassī"ti 1uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pāde sirasā nipatitvā bhagavantaṃ etadavoca: "upajjhāyo me bhante, āyasmā mahākaccāyano bhagavato pāde sirasā vandati. Evañca vadeti:

123. "Avantidakkhiṇāpatho bhante, appabhikkhuko tiṇṇaṃ me vassānaṃ accayena kicchena kasirena tato tato dasavaggaṃ bhikkhu saṅghaṃ sannipātāpetvā upasampadaṃ alatthaṃ. Appeva nāma bhagavā avantidakkhiṇāpathe appatarena gaṇena upasampadaṃ anujāneyya.

124. "Avantidakkhiṇāpathe bhante, kaṇhuttarā bhumi kharā gokaṇṭakahatā. Appevanāma bhagavā avanti dakkhiṇāpathe gaṇaṅgaṇupāhanaṃ anujāneyya.

125. "Avantidakkhiṇāpathe bhante, nāhanagarukā manussā udakasuddhikā appeva nāma bhagavā avantidakkhiṇāpathe dhuvanahānaṃ anujāneyya,

126. "Avantidakkhiṇāpathe bhante, cammāni attharaṇāni: eḷakacammaṃ ajacammaṃ migacammaṃ seyyathāpi bhanate, majjhimesu janapadesu eragu moragu majjāru jantu, evameva kho bhante, avantidakkhiṇāpathe cammāni attharaṇāni eḷakacammaṃ ajacammaṃ migacammaṃ. Appeva nāma bhagavā avantidakkhiṇāpathe cammāni attharaṇāni anujāneyya: eḷakacammaṃ ajacammaṃ migacammaṃ"

127. "Etarahi bhante, manussā nissimagatānaṃ bhikkhūnaṃ cīvaraṃ denti: 'imaṃ cīvaraṃ itthannāmassa demā'ti. Te āgantvā ārocenti: 'itthannāmehi te āvuso manussehi cīvaraṃ dinna'nti. Te kukkuccāyantā na sādiyanti' mā no nissaggiyaṃ ahosī'ti. Appeva nāma bhagavā civare pariyāyaṃ ācikkheyyā"ti.

128. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. "Avantidakkhiṇapatho bhikkhave, appabhikkhuko anujānāmi bhikkhave, sabbapaccantimesu janapadesu vinayadharapañcamena gaṇena upasampadaṃ.

129. "Tatirame paccantimā janapadā: puratthimāya disāya kajaṅgalaṃ 2nāma nigamo. Tassāparena 3- mahāsālā. Tato parā paccantimā janapadā orato majjhe. Puratthimadakkhiṇāya disāya salalavati 4- nāma nadi. To parā paccantimā janapadā. Orato majjhe dakkhiṇāya disāya setakaṇṇikaṃ nāma nigamo. Tato parā paccantimā janapadā. Orato majjhe pacchimāya disāya thūṇaṃ nāma brāhmaṇagāmo. Tato parā paccantimā janapadā. Orato majjhe uttarāya disāya usiradadhajo nāma pabbato. Tato parā paccantimā janapadā. Orato majjhe. Anujānāmi bhikkhave, evarūpesu paccantimesu janapadesu vinayadharapañcamena gaṇena upasampadaṃ.

1. "Paridassatīti" ma nu pa to vi
2. "Kajaṅgalo" a vi ma nu pa to vi to vi ja vi"gajaṅgalaṃ" machasaṃ
3. "Tassaparena" machasaṃ ma nu pa to vi to vi 4. "Sallavati" machasaṃ a vi
[BJT Page 514] [\x 514/]

130. "Avannidakkhiṇāpathe bhikkhave, kaṇhuttarā bhumi kharā gokaṇṭakahatā.. Anujānāmi bhikkhave, sabbapaccantimesu janapadesu gaṇaṅgaṇūpāhanaṃ"

131. "Avantidakkhiṇāpathe bhikkhave, nāgakarukā manussā udakasuddhikā. Anujānāmi bhikkhave, sabbapaccantimesu janapadesu dhuvanahānaṃ"

132. "Avantidakkhiṇāpetha bhante, cammāni attharaṇāni phaḷakacammaṃ [PTS Page 198] [\q 198/] ajacammaṃ vigacammaṃ. Seyyathāpi bhikkhave, majjhimesu janapadesu pharagu moragu majjāru jantu, evameva kho bhikkhave, avantidakkhiṇāpathe cammāni attharaṇāni phaḷakacammaṃ ajacammaṃ migacammaṃ. Anujānāmi, bhikkhave, sabbapaccantimesu janapadesu cammāni attharaṇāti: elakacammaṃ ajacammaṃ migacammaṃ".

133. "Idha pana bhikkhave, manussā nissimagatānaṃ bhikkhūnaṃ cīvaraṃ denti: 'imaṃ cīvaraṃ ittannāmassa demā'ti. Anujānāmi bhikkhave, sādiyituṃ. 1- Na tāva taṃ gaṇanūpagaṃ yāva na hatthaṃ gacchati"ti.

Cammakkhandhako niṭṭhito paṃcamo.

1. "Sādituṃ" machasaṃ ma nu pa to vi

[BJT Page 516] [\x 516/]

Imamhi khandhake vatthu tesaṭṭhi.

Tassa uddānaṃ: -
1. Rājā ca māgadho soṇo asitisahassissaro,
Sāgato gijjhakuṭamhi bahuṃ dassesi uttariṃ. 1-

2. Pabbajjāraddhabhijjiṃsu vīṇaṃ ekapalāsikaṃ,
Nīlā pītā lohitikā 2- mañejaṭṭhā kaṇhameva ca.

3. Mahāraṅgā mahānāmā vaṭṭikā ca3- paṭikkhipi,
Khallīkā 4- puṭa pāḷī ca tulatittirameṇḍajā.

4. Vicchikā moracitrā ca 5- sīhabyagghā ca dīpikā,
Ajinuddā majjāri ca kāḷoluka 6- parikkhaṭā.

5. Elitupāhanā 7- khīlā dhotakhāṇukhaṭaṃkhaṭā,
Tālaveḷutiṇañce ca muñjababbajahintalā. 8-

6. Kamalakambalasovaṇṇā rūpikā maṇi veḷuri,
Eḷikā kaṃsakāvā ca tipu sīsañca tambakā.

7. Gāvī yānaṃ gilāno ca purisayuttaṃ 9- sivikā,
Sayanāni mahācammā gocammehi ca pāpako

8. Gihīnaṃ cammabaddhehi pavisanti gilānakā 10-,
Mahākaccāyano soṇo sarenaṭṭhakavaggikaṃ 11-

9. Upasampadaṃ pañcahi gaṇaṅgaṇā dhuvasināyanā12,
Cammattharaṇānuññāsi na tāva gaṇanūpagaṃ;
Adāsi'me vare pañca soṇattherassa nāyakoti.

1. "Dasseti uttarī" machasaṃ a vi
2. "Nīlapītalohitanā" a vi to vi ma nu pa to vi
3. "Mahāraṅga mahānāmā vadadhīkā" machasaṃ ja vi
4. "Khallakā" machasaṃ to vi
5. "Citraṃca" a vi to vi ma nu pa ja vi
6. "Kāḷaluva" machasaṃ 7. "Phalitupāhanā" machasaṃ
8. "Hintālā" machasaṃ "hintali" to vi ma nu pa a vi ja vi
9. "Purisāyutta" ma ca saṃ ma nu pa to vi
10. "Gilāyano" machasaṃ
11. "Sarena aṭṭhakavaggikaṃ" machasaṃ 12. "Dhuvasinā" machasaṃ

[BJT Vol V-3-2] [\z Vin /] [\w IIIb /]
[BJT Page 520] [\x 520/]
[PTS Vol V - 1] [\z Vin /] [\f I /]
[PTS Page 199] [\q 199/]
Mahāvaggapāḷiyā

Dutiyo bhāgo

Namo tassa bhagavato arahato sammā sambuddhassa.

6 Bhesajjakkhandhakaṃ
1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhūnaṃ sāradikena ābādhena phuṭṭhānaṃ yāgupi pītā uggacchati. Bhattampi bhuttaṃ uggacchati. Te tena kisā honti lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā. Addasā kho bhagavā te bhikkhū kise lūkhe dubbaṇṇe uppaṇḍuppaṇḍukajāte dhamanisanthatagatte. Disvāna āyasmantaṃ ānandaṃ āmantesi: "kinnukho ānanda etarahi bhikkhū kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā?" Ti.

2. Etarahi bhante bhikkhūnaṃ sāradikena ābādhena phuṭṭhānaṃ yāgupi pītā uggacchati. Bhattampi bhuttaṃ uggacchati. Te tena kisā honti1 lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā"ti.

3. Atha kho bhagavato rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: "etarahi kho bhikkhūnaṃ sāradikena ābādhena phuṭṭhānaṃ yāgupi pītā uggacchati. Bhattampi bhuttaṃ uggacchati. Te tena kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā. Kinnū kho ahaṃ bhikkhūnaṃ bhesajjaṃ anujāneyyaṃ, yaṃ bhesajjañceva assa bhesajjasammatañca lokassa. Āhāratthañca phareyya. Na ca oḷāriko āhāro paññāyeyyā" ti.

1. "Honti" ūnaṃ sī mu.

[BJT Page 522] [\x 522/]

4. Atha kho bhagavato etadahosi: "imāni kho pañca bhesajjāni. Seyyathīdaṃ: sappi navanītaṃ telaṃ madhu phāṇitaṃ bhesajjāni ceva bhesajjasammatāni ca lokassa. Āhāratthañca pharanti. Na ca oḷāriko āhāro paññāyati. Yannūnāhaṃ bhikkhūnaṃ imāni pañca bhesajjāni anujāneyyaṃ kāle paṭiggahetvā kāle paribhuñjitu"nti.
5. Atha kho bhagavā sāyaṇhasamayaṃ patisallānā vuṭṭhito etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "idha mayhaṃ bhikkhave, rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: 'etarahi kho bhikkhūnaṃ sāradikena ābādhena phuṭṭhānaṃ yāgupi pītā uggacchati. Bhattampi bhuttaṃ uggacchati. Te tena kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā. Kinnu kho ahaṃ bhikkhūnaṃ bhesajjaṃ anujāneyyaṃ. Yaṃ kho1 bhesajjaṃ ceva assa, bhesajjasammatañca lokassa. Āhāratthañca phareyya. Na ca oḷāriko āhāro paññāyeyyā"ti.

6. Tassa mayhaṃ bhikkhave, etadahosi: "imāni kho pañca bhesajjāni. [PTS Page 200] [\q 200/] seyyathīdaṃ: sappi navanītaṃ telaṃ madhu phāṇitaṃ bhesajjāni ceva bhesajjasammatāni ca lokassa. Āhāratthañca pharanti. Na ca oḷāriko āhāro paññāyati. Yannūnāhaṃ bhikkhūnaṃ imāni pañca bhesajjāni anujāneyyaṃ kāle paṭiggahetvā kāle paribhuñjitu"nti. "Anujānāmi bhikkhave, tāni pañca bhesajjāni kāle paṭiggahetvā kāle paribhuñjitu" nti.

7. Tena kho pana samayena bhikkhū tāni pañca bhesajjāni kāle paṭiggahetvā kāle paribhuñjanti. Tesaṃ yānipi tāni pākatikāni lūkhāni bhojanāni, tānipi nacchādenti. Pageva senesikāni 2. Te tena ceva sāradikena ābādhena phuṭṭhā iminā ca bhattacchādakena 3 tadubhayena bhiyosomattāya kisā honti lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā.

8. Addasā kho bhagavā te bhikkhū bhiyyosomattāya kise lūkhe dubbaṇṇe uppaṇḍuppaṇḍukajāte dhamanisanthatagatte. Disvāna āyasmantaṃ ānandaṃ āmantesi: "kinnu kho ānanda, etarahi bhikkhū bhiyyosomattāya kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā?"Ti.

9. Etarahi bhante bhikkhū tāni pañca bhesajjāni kāle paṭiggahetvā kāle paribhuñjanti. Tesaṃ yānipi tāni pākatikāni lūkhāni bhojanāni, tānipi nacchādenti. Pageva senesikāni 2. Te tena ceva sāradikena ābādhena phuṭṭhā iminā ca bhattacchādakena 3 tadubhayena bhiyyosomattāya kisā honti lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā"ti.

1. "Kho" ūnaṃ. Machasaṃ.
2. "Sinehikāni" katthaci "sineyikāni" machasaṃ. (Yojanā)
3. "Bhattācchādakena, machasaṃ. Bhattācchantakena" itipi

[BJT Page 524] [\x 524/]

10. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, tāni pañca bhesajjāni paṭiggahetvā kālepi vikālepi paribhuñjitu" nti.

11. Tena kho pana samayena gilānānaṃ bhikkhūnaṃ vasehi bhesajjehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave vasāni bhesajjāni: acchavasaṃ macchavasaṃ susukāvasaṃ sūkaravasaṃ gadrabhavasaṃ kāle paṭiggahitaṃ kāle nippakkaṃ1 kāle saṃsattaṃ2 telaparibhogena paribhuñjituṃ. Vikāle ce bhikkhave, paṭiggahitaṃ vikāle nippakkaṃ vikāle saṃsattaṃ, tañce paribhuñjeyya, āpatti tiṇṇaṃ dukkaṭānaṃ. Kāle ce bhikkhave, paṭiggahitaṃ vikāle nippakkaṃ vikāle saṃsattaṃ, tañce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Kāle ce bhikkhave, paṭiggahitaṃ kāle nippakkaṃ vikāle saṃsattaṃ, taṃ ce paribhuñjeyya, āpatti dukkaṭassa. Kāle ce bhikkhave, paṭiggahitaṃ kāle nippakkaṃ kāle saṃsattaṃ, tañce paribhuñjeyya, anāpattī" ti.
12. Tena kho pana samayena gilānānaṃ bhikkhūnaṃ mūlehi bhesajjehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. [PTS Page 201] [\q 201/] "anujānāmi bhikkhave, mūlāni bhesajjāni: haliddiṃ siṅgiveraṃ vacaṃ vacatthaṃ ativisaṃ kaṭukarohiṇiṃ usīraṃ bhaddamuttakaṃ. Yāni vā panaññānipi atthi mūlāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni paṭiggahetvā yāvajīvaṃ pariharituṃ, sati paccaye paribhuñjituṃ. Asati paccaye paribhuñjantassa āpatti dukkaṭassā" ti.

13. Tena kho pana samayena gilānānaṃ bhikkhūnaṃ mūlehi bhesajjehi piṭṭhehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, nisadaṃ nisadapotaka"nti3 .

14. Tena kho pana samayena gilānānaṃ bhikkhūnaṃ kasāvehi bhesajjehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave, kasāvāni bhesajjāni: nimbakasāvaṃ kuṭajakasāvaṃ paṭolakasāvaṃ siggavakasāvaṃ nattamālakasāvaṃ. Yāni vā panaññānipi atthi kasāvāni4 bhesajjāni neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni paṭiggahetvā yāvajīvaṃ pariharituṃ, sati paccaye paribhuñjituṃ. Asati paccaye paribhuñjantassa āpatti dukkaṭassā' ti.
15. Tena kho pana samayena gilānānaṃ bhikkhūnaṃ paṇṇehi bhesajjehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave, paṇṇāni bhesajjāni: nimbapaṇṇaṃ kuṭajapaṇṇaṃ paṭolapaṇṇaṃ sulasipaṇṇaṃ kappāsipaṇṇaṃ.5 Yāni vā panaññānipi atthi paṇṇāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni paṭiggahetvā yāvajīvaṃ pariharituṃ, sati paccaye paribhuñjituṃ. Asati paccaye paribhuñjantassa āpatti dukkaṭassā' ti.
1. "Nipakkaṃ" itipi. 2. "Saṃsaṭṭhaṃ" ṭīkā. 3. "Nisadapotanti" a. Vi. To vi. [P T S.] Ja vi. 4. "Kasāva" machasaṃ. 5. "Kappāsapaṇṇaṃ" machasaṃ. 5. "Kappāsikapaṇṇaṃ" [PTS]

[BJT Page 526] [\x 526/]

16. Tena kho pana samayena gilānānaṃ bhikkhūnaṃ phalehi bhesajjehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, phalāni bhesajjāni: viḷaṅgaṃ pipphaliṃ maricaṃ harīṭakaṃ vibhīṭakaṃ āmalakaṃ goṭṭhaphalaṃ1, yāni vā panaññāni pi atthi phalāni bhesajjāni, neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni paṭiggahetvā yāvajīvaṃ pariharituṃ. Sati paccaye paribhuñjituṃ. Asati paccaye paribhuñjantassa āpatti dukkaṭassā" ti.
17. Tena kho pana samayena gilānānaṃ bhikkhūnaṃ jatūhi bhesajjehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, jatūni bhesajjāni: hiṃgu giṃgujatu2 hiṃgusipāṭikaṃ takaṃ takapattiṃ [PTS Page 202] [\q 202/] takapaṇṇiṃ sajjulasaṃ, yāni vā panaññānipi atthi jatūni bhesajjāni neva khadanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni paṭiggahetvā yāvajīvaṃ pariharituṃ, sati paccaye paribhuñjituṃ. Asati paccaye paribhuñjantassa āpatti dukkaṭassā" ti.
18. Tena kho pana samayena gilānānaṃ bhikkhūnaṃ loṇehi bhesajjehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, loṇāni bhesajjāni: sāmuddaṃ kāḷaloṇaṃ sindhavaṃ ubbhidaṃ biḷālaṃ3, yāni vā panaññānipi atthi loṇāni bhesajjāni, neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni paṭiggahetvā yāvajīvaṃ pariharituṃ, sati paccaye paribhuñjituṃ. Asati paccaye paribhuñjantassa āpatti dukkaṭassā" ti.

19. Tena kho pana samayena āyasmato ānandassa upajjhāyassa āyasmato belaṭṭhisīsassa4 thullakacchābādho hoti. Tassa lasikāya cīvarāni kāye lagganti. Tāni bhikkhū udakena temetvā temetvā apakaḍḍhanti.
20. Addasā kho bhagavā senāsanacārikaṃ āhiṇḍanto te bhikkhū tāni cīvarāni udakena temetvā temetvā apakaḍḍhante. Disvāna yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: "kiṃ imassa bhikkhave, bhikkhuno ābādho" ti. "Imassa bhante āyasmato thullakacchābādho. Lasikāya cīvarāni kāye lagganti. Tāni mayaṃ udakena temetvā temetvā apakaḍḍhāmā" ti.

21. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmanetasi: "anujānāmi bhikkhave, yassa kaṇḍu vā piḷakā vā assāvo vā thullakacchu vā ābādho, kāyo vā duggandho, cuṇṇāni bhesajjāni. Agilānassa chakaṇaṃ mattikaṃ rajananippakkaṃ. Anujānāmi bhikkhave, udukkhalamusala"nti.

1. Koṭṭhaphalaṃ itipi 2. "Hiṃgu" "hiṃgujatuṃ" machasaṃ.
3. "Bilaṃ" ma ja saṃ. 4. "Belaṭṭhasīsassa" ma ja saṃ. [P T S.]

[BJT page 528 22.] Tena kho pana samayena gilānānaṃ bhikkhūnaṃ cuṇṇehi bhesajjehi cālitehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, cuṇṇacālini"nti. Saṇhehi attho hoti. "Anujānāmi bhikkhave, dussacālini"nti.

23. Tena kho pana samayena aññatarassa bhikkhuno amanussikābādho hoti. Taṃ ācariyupajjhāyā upaṭaṭhahantā nāsakkhiṃsu arogaṃ kātuṃ. So sūkarasūnaṃ gananvā āmakamaṃsañca 1 khādi. Āmakalohitañca2 pivi. Tassa so amanussikābādho paṭippassambhi. Bhagavato etamatthaṃ [PTS Page 203] [\q 203/] ārocesuṃ. "Anujānāmi bhikkhave, amanussikābādhe āmakamaṃsaṃ āmakalohita" nti.

24. Tena kho pana samayena aññatarassa bhikkhuno cakkhurogābādho hoti. Taṃ bhikkhu pariggahetvā uccārampi passāvampi nikkhāmenti.

25. Addasā kho bhagavā senāsanacārikaṃ āhiṇḍanto te bhikkhū taṃ bhikkhuṃ pariggahetvā uccārampi passāvampi nikkhāmente. Disvāna yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: "kiṃ imassa bhikkhave, bhikkhuno ābādho" ti. "Imasasa bhaneta, āyasmato cakkhurogābādho. Imaṃ mayaṃ pariggahetvā uccārampi passāvampi nikkhāmemā" ti.
26. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmanetasi: "anujānāmi bhikkhave, añjanaṃ: kāḷañjanaṃ rasañjanaṃ sotañjanaṃ gerukaṃ kapallaka"3 nti. Añjanūpapiṃsanehi4 attho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, candanaṃ tagaraṃ kāḷānusāriyaṃ tālīsaṃ bhaddamuttaka" nti.
27. Tena kho pana samayena bhikkhū piṭṭhāni añjanāni thālakesupi5 sarāvakesupi nikkhipanti. Tiṇacuṇṇehipi paṃsukehipi okirīyanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, añjani" nti.

28. Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā añjaniyo dhārenti: sovaṇṇamayaṃ rūpīmayaṃ. Manussā ujjhāyanti, khīyanti, vipācenti: "seyyathāpi gihī kāmabhogino" ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, uccāvacā añjaniyo6 dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, aṭṭhimayaṃ dantamayaṃ visāṇamayaṃ naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ jatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimaya"nti.

29. Tena kho pana samayena añjaniyo apārutā honti. Tiṇacuṇṇehipi paṃsukehipi okirīyanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, apidhāna" nti. Apidhānaṃ patati 7. "Anujānāmi bhikkhave, suttakena bandhitvā añjaniyā bandhitu"nti. Añjanī phalati 8. Anujānāmi bhikkhave, suttakena sibbetu" nti.
1. "Āmakamaṃsaṃ" machasaṃ. [P T S. 2.] "Āmakalohitaṃ" machasaṃ. 3. "Kapallaṃ" ma ja saṃ 4. "Añjanūpapisanehi" machasaṃ [P T S. 5.] "Carukesupi" ma cha saṃ. 6. "Añjanī" machasaṃ. [P T S. 7.] "Bhagavato etamatthaṃ ārocesuṃ" machasaṃ. 8. "Bhagavato etamatthaṃ ārocesuṃ" [P T S.]
[BJT Page 530] [\x 530/]
30. Tena kho pana samayena bhikkhū aṅguliyā añjanti. Akkhīni dukkhāni honti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, añjanisalāka" nti.
31. Tena kho pana samayena chabbaggiyā bhikkhu uccāvacā añjanisalākāyo dhārenti sovaṇṇamayaṃ rūpīmayaṃ. 1 Manussā [PTS Page 204] [\q 204/] ujjhāyanti, khīyanti, vipācenti: "seyyathāpi gihī kāmabhogino"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, uccāvacā añjanisalākā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, aṭṭhimayaṃ dantamayaṃ visāṇamayaṃ naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ jatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimaya" nti.
32. Tena kho pana samayena añjanisalākā bhūmiyaṃ patitā pharusā hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, salākodhāniya"nti 2.
33. Tena kho pana samayena bhikkhū añjanimpi añjanisalākampi hatthena pariharanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, añjanitthavika" nti. Aṃsavaṭṭako 3 na hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, aṃsavaṭṭakaṃ4 bandhanasutta" nti.

34. Tena kho pana samayena āyasmato pilindivacchassa 5 sīsābhitāpo hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, muddhani telaka"nti. Nakkhamaṇiyo hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, natthukammanti. Natthu galati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, natthukaraṇi" nti.

35. Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā natthukaraṇiyo dhārenti: sovaṇṇamayaṃ rūpīmayaṃ. Manussā ujjhāyanti, khīyanti, vipācenti: "seyyathāpi gihī kāmabhogino"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, uccāvacā natthukaraṇī dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, aṭṭhimayaṃ dantamayaṃ visāṇamayaṃ naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ chatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimaya"nti. Natthuṃ visamaṃ āsiñcīyati 6. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave, yamakaṃ natthukaraṇi" nti. 7 Nakkhamaṇīyo hoti. Bhagavato etamatthaṃ ārocesuṃ. 'Anujānāmi bhikkhave, dhūmaṃ pātu" nti. Taññeva vaṭṭiṃ ālimpetvā pivanti. Kaṇṭho8 ḍahati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, dhūmanetta" nti.

36. Tena kho pana samayena chabbaggiyā bhikkhu uccāvacāni dhūmanettāni, dhārenti sovaṇṇamayaṃ rūpīmayaṃ. Manussā ujjhāyanti. Khīyanti, vipācenti: "seyyathāpi gihī kāmabhogino" ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, uccāvacāni dhūmanettāni dhāretabbāni. Yo dhāreyya, āpatti dukkaṭassa. "Anujānāmi bhikkhave, aṭṭhimayaṃ dantamayaṃ visāṇamayaṃ naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ chatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimaya"nti.

37. Tena kho pana samayena dhūmanettāni apārutāni honti. Pāṇakā pavisanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, apidhāna"nti.

1. "Rūpīmayaṃ" machasaṃ. 2. "Salākaṭhāniyanti" machasaṃ. "Salākādhāniyanti' ma nu pa. 3. "Aṃsabaddhako" machasaṃ. [P T S. 4.] "Aṃsabaddhakaṃ" machasaṃ. [P T S. 5.] "Piḷindacacchassa" machasaṃ. [P T S.] A vi. To vi. 6. "Āsiñcanti" machasaṃ. [P T S. 7.] "Yamaka natthukaraṇinti" ma cha saṃ. [P T S. 8.] "Kaṇṭhaṃ" [P T S.]

[BJT Page 532] [\x 532/]

38. Tena kho pana samayena bhikkhū dhūmanettāni hatthena pariharanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, dhūmanettatthavika" nti. Ekato ghaṃsīyanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, yamakatthavika" nti. Aṃsavaṭṭako na hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, aṃsavaṭṭakaṃ bandhanasutta" nti.
+++++++++ 39. Tena kho pana samayena āyasmato pilindicchavassa [PTS Page 205] [\q 205/] vātābādho hoti. Vejjā evamāhaṃsu: "telaṃ pacitabba" nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, telapāka" nti. Tasmiṃ kho pana telapāke majjaṃ pakkhipitabbaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, telapāke majjaṃ pakkhipitu" nti.

40. Tena kho pana samayena chabbaggiyā bhikkhū atipakkhittamajjāni telāni pacanti. Tāni pivitvā majjanti bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave, atipakkhittamajjaṃ telaṃ pātabbaṃ. Yo piveyya, yathā dhammo kāretabbo. Anujānāmi bhikkhave, yasmiṃ telapāke majjassa na ca vaṇṇo1 na ca gandho na ca raso paññāyati, evarūpaṃ majjapakkhittaṃ telaṃ pātu" nti.

41. Tena kho pana samayena bhikkhūnaṃ bahuṃ atipakkhittamajjaṃ telaṃ pakkaṃ hoti. Atha kho bhikkhūnaṃ etadahosi: "kathannu kho atipakkhittamajje tele paṭipajjitabba" nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, abbhañjanaṃ adhiṭṭhātu" nti.
42. Tena kho pana samayena āyasmato pilindivacchassa bahuṃ telaṃ pakkaṃ hoti. Telabhājanaṃ na vijjati 2. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, tīni tumbāni: lohatumbaṃ kaṭṭhatumbaṃ phalatumba" nti.
43. Tena kho pana samayena āyasmato pilindivacchassa aṅgavāto hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, sedakamma" nti. Nakkhamanīyo hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave, sambhāraseda" nti. Nakkhakamanīyo hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave mahāseda" nti. Nakkhamanīyo hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave bhaṅgodaka" nti. Nakkhakamanīyo hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, udakakoṭṭhaka" nti.

44. Tena kho pana samayena āyasmato pilindivacchassa pabbavāto hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, lohitaṃ mocetu" nti. Nakkhamanīyo hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, lohitaṃ mocetvā visāṇena gahetu"nti. 3

45. Tena kho pana samayena ayasmato pilindivacchassa pādā phalitā 4 honti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, pādabbhañjana" nti. Nakkhamanīyo hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, pajjaṃ abhisaṅkaritu" nti.

1. "Majjassa na vaṇṇo" machasaṃ. [P T S. 2.] "Saṃvijjati" ma nu pa. [P T S. 3.] "Gāhetunti" machasaṃ. To vi. A vi. 4. "Phālitā" sī mu.
[BJT Page 534] [\x 534/]
46. Tena kho pana samayena aññatarassa bhikkhuno gaṇḍābādho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, satthakamma" nti. Kasāvodakena attho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave kasāvodaka"nti. Tilakakkena attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave, tilakakka"nti. Kabalikāya attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave, kabalika"nti. Vaṇabandhanacolakena1 attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave, vaṇabandhanacolaka" nti. Vaṇo kaṇḍuvati. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, sāsapakuṇḍena2 phositu" nti. Vaṇo kilijjittha 4. Bhagavato etamatthaṃ ārocesuṃ. [PTS Page 206] [\q 206/] "anujānāmi bhikkhave, dhūmaṃ kātu" nti. Vaḍḍhamaṃsaṃ 5 vuṭṭhāti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, loṇasakkharikāya chinditu" nti. Vaṇo na rūhati. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave, vaṇatela" nti. Telaṃ galati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, vikāsikaṃ sabbaṃ vaṇapaṭikamma" nti.

47. Tena kho pana samayena aññataro bhikkhū ahinā daṭṭho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, cattāri mahāvikaṭāni dātuṃ: guthaṃ muttaṃ chārikaṃ mattika" nti. Atha kho bhikkhūnaṃ etadahosi: "apaṭiggahītāni nu kho udāhu paṭiggahetabbānī" ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, sati kappīyakārake paṭiggahāpetuṃ, asati kappiyakārake sāmaṃ gahetvā paribhuñjitu" nti.
48. Tena kho pana samayena aññatarena bhikkhunā visaṃ pītaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, gūthaṃ pāyetu" nti. Atha kho bhikkhūnaṃ etadahosi: "apaṭiggahito nu kho udāhu paṭiggahetabbā" ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, yaṃ karonto patigaṇhāti, sveva paṭiggaho kato hoti. Na puna paṭiggahāpetabbo" ti.
49. Tena kho pana samayena aññatarassa bhikkhuno gharadinnakābādho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, sītāḷoliṃ pāyetu" nti.
50. Tena kho pana samayena aññataro bhikkhu duṭṭhagahaṇiko hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, āmisakhāraṃ pāyetu" nti.
51. Tena kho pana samayena aññatarassa bhikkhuno paṇḍurogābādho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, muttaharīṭakaṃ pāyetu" nti.

52. Tena kho pana samayena aññatarassa bhikkhuno chavidosābādho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, gandhālepaṃ kātu" nti. 1.

"Vaṇabandhanacolena" machasaṃ. [P T S.] A vi. Cha vi. 2. "Sāsapakuḍḍena" sī mu. "Sāsapakuṭṭhena" machasaṃ. [P T S] cha vi 3. "Dhovitunti" ma nu pa. Cha vi. 4. "Kilijjattha" sī mu. 5. "Vaṇamaṃsaṃ" [P T S. ".] "Posituṃ" sī. Mu. Phusituṃ?

[BJT Page 536] [\x 536/]
53. Tena kho pana samayena aññataro bhikkhu abhisannakāyo hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, virecanaṃ pātu" nti. Acchakañjiyā attho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, acchakañji" nti. Akaṭayūsena attho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave akaṭayūsa" nti. Kaṭākaṭena attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave kaṭākaṭa" nti. Paṭicchādanīyena attho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, paṭicchādanīya" nti.

54. Tena kho pana samayena āyasmā pilindivaccho rājagahe pabbhāraṃ sodhāpeti leṇaṃ kattukāmo. Atha kho rājā māgadho seniyo bimbisāro yenāyasmā pilindivaccho tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ pilindivacchaṃ [PTS Page 207] [\q 207/] abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro āyasmantaṃ pilindivacchaṃ etadavoca: "kiṃ bhante thero kārāpetī" ti. "Pabbhāraṃ mahārāja, sodhāpemi leṇaṃ kattukāmo" ti. "Attho bhante, ayyassa ārāmikenā" ti. "Na kho mahārāja, bhagavatā ārāmiko anuññāto" ti. "Tena hi bhante, bhagavantaṃ paṭipucchitvā mama āroceyyāthā" ti. "Evaṃ mahārāja" ti kho āyasmā pilindivaccho rañño māgadhassa seniyassa bimbisārassa paccassosi.

55. Atha kho āyasmā pilindivaccho rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṃsesi. Atha kho rājā māgadho seniyo bimbisāro āyasmatā pilindivacchena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā āyasmantaṃ pilindivacchaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

56. Atha kho āyasmā pilindivaccho bhagavato santike dūtaṃ pāhesi: "rājā bhante, māgadho seniyo bimbisāro ārāmikaṃ dātukāmo. Kathannu kho bhante1 paṭipajjitabba"nti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, ārāmika" nti.

57. Dutiyampi kho rājā māgadho seniyo bimbisāro yenāyasmā pilindivaccho tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ pilindivacchaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro āyasmantaṃ pilindivacchaṃ etadavoca: "anuññāto bhante, bhagavatā ārāmiko" ti. "Evaṃ mahārājā" ti. "Tena hi bhante, ayyassa ārāmikaṃ dammī" ti.

1. "Bhaneta mayā" machasaṃ.

[BJT Page 538] [\x 538/]
58. Atha kho rājā māgadho seniyo bimbisāro āyasmato pilindivacchassa ārāmikaṃ paṭissutvā vissaritvā cirena satiṃ paṭilabhitvā aññataraṃ sabbatthakaṃ mahāmattaṃ āmanetasi: "yo mayā bhaṇe, ayyassa ārāmiko paṭissuto, dinno so ārāmiko" ti. "Na kho deva ayyassa ārāmiko dinno" ti. "Kīva cirannu kho bhaṇe, ito hi 1 taṃ hoti" ti. Atha kho so mahāmatto rattiyo vigaṇetvā 2 rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca: "pañca deva rattisatānī" ti. "Tena hi bhaṇe, ayyassa pañca ārāmikasatāni dehī" ti. 3 "Evaṃ devā" ti kho so mahāmatto rañño māgadhassa seniyassa bimbisārassa paṭissutvā āyasmato pilindivacchassa pañca ārāmikasatāni pādāsi. Pāṭiyekko gāmo nivisi. Ārāmikagāmotipi4 naṃ āhaṃsu. Pilindigāmotipi5 naṃ āhaṃsu.

59. Tena kho pana samayena āyasmā pilindivaccho tasmiṃ gāmake kulūpago hoti. Atha kho āyasmā pilindivaccho pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya pilindigāmaṃ piṇḍāya pāvisi.
60. Tena kho pana samayena tasmiṃ gāmake ussavo hoti. Dārakā alaṅkitā6 mālākitā kīḷanti. Atha kho āyasmā pilindivaccho pilindigāmake sapadānaṃ piṇḍāya caramāno yena aññatarassa ārāmikassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi.
61. Tena kho pana samayena tassā ārāmikiniyā dhītā aññe dārake alaṅkite mālākite passitvā rodati: "mālaṃ me detha. Alaṃkāraṃ me dethā" ti. Atha kho āyasmā pilindivaccho taṃ ārāmikiniṃ etadavoca: "kissāya dārikā rodatī" ti. "Ayaṃ bhaneta, dārikā aññe dārake alaṅkite mālākite passitvā rodati: 'mālaṃ me detha. Alaṅkāraṃ me dethā' ti. Kuto amhākaṃ duggatānaṃ mālā. Kuto alaṅkāro" ti.
62. Atha kho āyasmā pilindivaccho aññataraṃ tiṇaṇḍupakaṃ gahetvā taṃ ārāmikiniṃ etadavoca: "handimaṃ tiṇaṇḍupakaṃ tassā dārikāya sīse paṭimuñcā"ti. Atha kho sā ārāmikinī taṃ tiṇaṇḍupakaṃ gahetvā tassā dārikāya sīse paṭimuñci. Sā ahosi suvaṇṇamālā abhirūpā dassanīyā pāsādikā. Natthi tādisā raññopi antepure suvaṇṇamālā. Manussā rañño māgadhassa seniyassa bimbisārassa ārocesuṃ: "amukassa deva, ārāmikassa seniyassa bimbisārassa ārocesuṃ: "amukassa deva, ārāmikassa ghare suvaṇṇamālā abhirūpā dassanīyā pāsādikā. Natthi tādisā devassāpi antepure suvaṇṇamālā. Kuto tassa duggatassa? Nissaṃsayaṃ corikāya ābhatā" ti. Atha kho rājā māgadho seniyo bimbisāro taṃ ārāmikakulaṃ bandhāpesi.

1. "Ito rattī" si. . 2. "Gaṇetvā" machasaṃ. 3. "Dethāti" sīmu. 4. "Ārāmīka gāmakotipi" 5. "Piḷindagāmakotipi" machasaṃ. 6. "Alaṅkatā" machasaṃ.
[BJT Page 540] [\x 540/]

63. Dutiyampi kho āyasmā pilindivaccho pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya pilindigāmaṃ piṇḍāya pāvisi. Pilindigāmake sapadānaṃ piṇḍāya caramāno yena tassa ārāmikassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paṭivissake pucchi: "kahaṃ imaṃ ārāmikakulaṃ gata" nti. "Etissā bhante, suvaṇṇamālāya kāraṇā raññā bandhāpita" nti.

64. Atha kho āyasmā pilindivaccho yena rañño māgadhassa seniyassa bimbisārassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho rājā māgadho seniyo bimbisāro yenāyasmā pilindivaccho tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ pilindivacchaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ [PTS Page 209] [\q 209/] kho rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ āyasmā pilindivaccho etadavoca: "kissa mahārāja ārāmikakulaṃ bandhāpita" nti. "Tassa bhante, ārāmikassa ghare suvaṇṇamālā abhirūpā dassanīyā pāsādikā. Natthi tādisā amhākampi antepure suvaṇṇamālā. Kuto tassa duggatassa? Nissaṃsayaṃ corikāya ābhatā" ti.

65. Atha kho āyasmā pilindivaccho rañño māgadhassa seniyassa bimbisārassa pāsādaṃ suvaṇṇanti adhimucci. So ahosi sabbasovaṇṇamayo. "Idaṃ pana te mahārāja, tāva bahuṃ suvaṇṇaṃ kuto" ti. "Aññātaṃ bhaneta, ayyassa eso1 iddhānubhāvo" ti taṃ ārāmikakulaṃ muñcāpesi. Manussā "ayyena kira pilindivacchena sarājikāya parisāya uttarimanussadhammā2 iddhipāṭihāriyaṃ dassita" nti attamanā abhippasannā āyasmato pilindivacchassa pañca bhesajjāni abhihariṃsu. Seyyathīdaṃ: sappi3 navanītaṃ telaṃ madhu4 phāṇita" nti.

66. Pakatiyāpi ca āyasmā pilindivaccho lābhī hoti pañcannaṃ bhesajjānaṃ. Laddhaṃ laddhaṃ parisāya vissajjeti. Parisā cassa hoti bāhulikā5. Laddhaṃ laddhaṃ kolambepi ghaṭepi pūretvā paṭisāmeti6. Parissāvanānipi thavikāyopi pūretvā vātapānesu laggeti. Tāni olīnavilīnāni tiṭṭhanti. Undūrehipi vihārā okiṇṇā vikiṇṇā honti. Manussā vihāracārikaṃ āhiṇḍantā passītvā ujjhāyanti, khīyanti, vipācenti: "anetā koṭṭhāgārikā ime samaṇā sakyaputtiyā seyyathāpi rājā māgadho seniyo bimbisāro" ti.

67. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā te ujjhāyanti, khīyanti, vipācenti: "kathaṃ hi nāma bhikkhū evarūpāya bāhullāya cetessantī" ti. Atha kho te bhikkhū7 bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira bhikkhave, bhikkhū evarūpāya bāhullāya cetentī"8ti. "Saccaṃ bhagavā" bhagavato etamatthaṃ ārocesuṃ. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi. "Yāni kho pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyāni bhesajjāni, seyyathīdaṃ: sappi navanītaṃ telaṃ madhu phāṇitaṃ, tāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbāni. Taṃ atikkāmayato yathā dhammo kāretabbo" ti.
Bhesajjaanuññātabhāṇavāro paṭhamo

1. "Ayyasseveso" machasaṃ. 2. "Uttarimanussa dhammaṃ" ma cha saṃ. [P T S. 3.] "Sappiṃ" machasaṃ. [P T S. 4.] "Madhuṃ" machasaṃ 5. "Bāhullikā" machasaṃ. [P T S. 6.] "Paṭisāmenti" a vi. Cha vi. 7. "Te anekapariyāyena vigarahitvā" machasaṃ. 8. "Cetessantīti" sī mu.

[BJT Page 542] [\x 542/]

1. Atha kho bhagavā sāvatthiyaṃ yathābhirattaṃ viharitvā [PTS Page 210] [\q 210/] yena rājagahaṃ tena cārikaṃ pakkāmi.

2. Addasā kho āyasmā kaṅkhārevato antarāmagge guḷakaraṇaṃ okkamitvā guḷe piṭṭhampi chārikampi pakkhipante. Disvāna "akappiyo guḷo. Sāmiso. Na kappati guḷo vikāle paribhuñjitu" nti kukkuccāyanto sapariso guḷaṃ na paribhuñjati. Yepissa sotabbaṃ maññanti, tepi guḷaṃ na paribhuñjanti. Bhagavato etamatthaṃ ārocesuṃ. "Kimatthāya1 bhikkhave, guḷe piṭṭhampi chārikampi pakkhipantī" ti. "Bandhanatthāya2 bhagavā" ti. "Sace bhikkhave, bandhanatthāya3 guḷe piṭṭhampi chārikampi pakkhipanti, so ca guḷotveva saṅkhaṃ gacchati. Anujānāmi bhikkhave, yathāsukhaṃ guḷaṃ paribhuñjitu" nti.

3. Addasā kho āyasmā kaṅkhārevato antarāmagge vacce muggaṃ jātaṃ. Passitvā "akappiyā muggā. Pakkāpi muggā jāyantī" ti kukkuccāyanto sapariso muggaṃ na paribhuñjati. Yepissa sotabbaṃ maññanti tepi muggaṃ na paribhuñjanti. Bhagavato etamatthaṃ ārocesuṃ. "Sace bhikkhave, pakkāpi muggā jāyanti, anujānāmi bhikkhave, yathāsukhaṃ muggaṃ paribhuñjitu"nti.

4. Tena kho pana samayena aññatarassa bhikkhuno udaravātābādho hoti. So loṇasovīrakaṃ apāyi. Tassa so udaravātābādho paṭippassambhī. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, gilānassa loṇasovīrakaṃ agilānassa udakasambhinnaṃ pānaparibhogena paribhuñjitu" nti.

5. Atha kho bhagavā anupubbena cārikaṃ caramāno yena rājagahaṃ tadavasari. Tatra sudaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhagavato udaravātābādho hoti.

6. Atha kho āyasmā ānando "pubbepi bhagavato udaravātābādho tekaṭulāya4 yāguyā phāsu hotī" ti sāmaṃ tilampi taṇḍulampi muggampi viññāpetvā anto vāsetvā anto sāmaṃ pacitvā bhagavato upanāmesi "pivatu bhagavā tekaṭulayāgu" nti.

7. Jānantāpi tathāgatā pucchanti. Jānantāpi na pucchanti. Kālaṃ viditvā pucchanti. Kālaṃ viditvā na pucchanti. Atthasaṃhitaṃ tathāgatā pucchanti. No anatthasaṃhitaṃ. Anatthasaṃhite setughato tathāgatānaṃ. Dvīhi ākārehi buddhā bhagavanto bhikkhū paṭipucchanti: "dhammaṃ vā desissāma sāvakānaṃ vā sikkhāpadaṃ paññāpessāmā" ti.

8. Atha kho bhagavā āyasmantaṃ [PTS Page 211] [\q 211/] ānandaṃ āmantesi "kuto yaṃ5 ānanda, yāgū ti.

1. "Kimatthiyā" machasaṃ. [P T S. 2.] "Baddhatthāya" ma cha saṃ. '' "Thaddhanatthāya" [P T S. 3.] "Thaddhatthāya" machasaṃ sīmu - kattha ci. 4. "Tekaṭula" machasaṃ. 5. "Kutāyaṃ" ma cha saṃ [P T S.]

[BJT Page 544] [\x 544/]

9. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. Vigarahi buddho bhagavā "ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ ānanda, evarūpāya bāhullāya cetessasi? Yadapi ānanda, anto vutthaṃ1, tadapi akappiyaṃ. Yadapi anto pakkaṃ, tadapi akappiyaṃ. Yadapi sāmaṃ pakkaṃ, tadapi akappiyaṃ. Netaṃ ānanda, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, anto vutthaṃ anto pakkaṃ sāmaṃ pakkaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassa. Anto ce bhikkhave, vutthaṃ anto pakkaṃ aññehi pakkaṃ, tañce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Bahi ce bhikkhave, vutthaṃ anto pakkaṃ sāmaṃ pakkaṃ, tañce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Anto ce bhikkhave vutthaṃ bahi pakkaṃ aññehi pakkaṃ, tañce paribhuñjeyya, āpatti dukkaṭassa. Bahi ce bhikkhave, vutthaṃ anto pakkaṃ aññehi pakkaṃ, tañce paribhuñjeyya, āpatti dukkaṭassa. Bahi ce bhikkhave, vutthaṃ bahi pakkaṃ sāmaṃ pakkaṃ, tañce paribhuñjeyya āpatti dukkaṭassa. Bahi ce bhikkhave, vutthaṃ bahi pakkaṃ aññehi pakkaṃ, tañce paribhuñjeyya, anāpattī" ti.

10. Tena kho pana samayena bhikkhū "bhagavato sāmaṃpāko paṭikkhitto" ti puna pāke kukkuccāyanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, puna pākaṃ pacitu" nti.

11. Tena kho pana samayena rājagahaṃ dubbhikkhaṃ hoti. Manussā loṇampi telampi taṇḍulampi khādanīyampi ārāmaṃ āharanti. Tāni bhikkhū bahi vāsenti. Ukkapiṇḍikāpi khādanti. Corāpi haranti. Damakāpi haranti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, anto vāsetu" nti. Anto vāsetvā bahi pācenti. Damakā parivārenti. Bhikkhū avissatthā2 paribhuñjanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, anto pacitu" nti. Dubbhikkhe kappiyakārakā bahutarā haranti. Appataraṃ bhikkhūnaṃ denti. Bhagavato [PTS Page 212] [\q 212/] etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, sāmaṃ pacituṃ. Anujānāmi bhikkhave, anto vutthaṃ3 anto pakkaṃ sāmaṃ pakkaṃ" nti.

12. Tena kho pana samayena sambahulā bhikkhū kāsīsu vassaṃ vutthā4 rājagahaṃ gacchantā bhagavantaṃ dassanāya antarāmagge na labhiṃsu lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Bahuñca phalakhādanīyaṃ ahosi. Kappiyakārako ca na ahosi. Atha kho te bhikkhū kilantarūpā yena rājagahaṃ veḷuvanaṃ kalandakanivāpo yena bhagavā tenupasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.

1. "Anto vuṭṭhaṃ" machasaṃ. 2. "Avisaṭṭhā" machasaṃ. [P T S. 3.] "Antovuṭṭhaṃ" machasaṃ. '' "Avissatthāya" to vi. Ma nu pa.
4. "Vassaṃ vuṭṭhā" machasaṃ.

[BJT Page 546] [\x 546/]

13. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. Atha kho bhagavā te bhikkhū etadavoca: "kacci bhikkhave, khamanīyaṃ? Kacci yāpanīyaṃ? Kaccittha appakilamathena addhānaṃ āgatā? Kuto ca tumhe bhikkhave, āgacchathā?" Ti. "Khamanīyaṃ bhagavā yāpanīyaṃ bhagavā. Idha mayaṃ bhante kāsīsu vassaṃ vutthā rājagahaṃ āgacchantā bhagavantaṃ dassanāya antarāmagge na labhimhā lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Bahuñca phalakhādanīyaṃ ahosi. Kappiyakārako ca na ahosi. Tena mayaṃ kilantarūpā addhānaṃ āgatā" ti.

14. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakareṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, yattha phalakhādanīyaṃ passati, kappiyakārako ca na hoti, sāmaṃ gahetvā haritvā kappiyakārakaṃ1 passitvā bhūmiyaṃ nikkhipitvā paṭiggahāpetvā paribhuñjituṃ. Anujānāmi bhikkhave. Uggahitapaṭiggahita" nti2.

15. Tena kho pana samayena aññatarassa brāhmaṇassa navā ca tilā navañca madhu uppannā honti. Atha kho tassa brāhmaṇassa etadahosi: "yannūnāhaṃ nave ca tile navaṃ ca madhuṃ buddhapamukhassa bhikkhusaṅghassa dadeyya" nti. Atha kho so brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi3. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho so brāhmaṇo bhagavantaṃ etadavoca: "adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā" ti. Adhivāsesi bhagavā tuṇhībhāvena. [PTS Page 213] [\q 213/] atha kho so brāhmaṇo bhagavato adhivāsanaṃ viditvā pakkāmi.
16. Atha kho so brāhmaṇo tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: "kālo bho gotama, niṭṭhitaṃ bhatta" nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena tassa brāhmaṇassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.
17. Atha kho so brāhmaṇo buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ brāhmaṇaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
18. Atha kho tassa brāhmaṇassa acirapakkantassa bhagavato etadahosi: "yesaṃ kho mayā atthāya buddhapamukho bhikkhusaṅgho nimantito nave ca tile navaṃ ca madhuṃ dassāmī" ti te mayā pammuṭṭhā4 dātuṃ. Yannūnāhaṃ nave ca tile navañca madhuṃ kolambehi ca ghaṭehi ca ārāmaṃ āharāpeyya" nti 5.

1. "Kappiyakārake" ma ja saṃ. 2. "Uggahitaṃ paṭiggahitunti" ma cha saṃ. 3. "Paṭisammodi" machasaṃ. 4. "Pamuṭṭhā" machasaṃ. 5. "Harāpeyyanti"

[BJT Page 548] [\x 548/]

19. Atha kho so brāhmaṇo nave ca tile navañca madhuṃ kolambehi ca ghaṭehi ca ārāmaṃ āharāpetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho so brāhmaṇo bhagavantaṃ etadavoca: "yesaṃ kho mayā bho gotama, atthāya buddhapamukho bhikkhusaṃgho nimantito 'nace ca tile navañca madhuṃ dassāmī' ti, te mayā pammuṭṭhā dātuṃ. Patigaṇhātu me bhavaṃ gotamo nave ca tile navañca madhu" nti. "Tena hi brāhmaṇa, bhikkhūnaṃ dehī" ti.

20. Tena kho pana samayena bhikkhū dubbhikkhe appamattakepi pavārenti. Paṭisaṅkhāpi paṭikkhipanti. Sabbo ca saṅgho pavārito hoti. Bhikkhū kukkuccāyantā na patigaṇhanti. "Patigaṇhātha1 bhikkhave, paribhuñjatha. Anujānāmi bhikkhave, tato nīhaṭaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitu"nti.

21. Tena kho pana samayena āyasmato upanandassa sakyaputtassa upaṭṭhākakulaṃ saṅghassa atthāya khādanīyaṃ pāhesi: "idaṃ khādanīyaṃ2 ayyassa upanandassa dassetvā saṅghassa dātabba" nti.

22 Tena kho pana samayena āyasmā upanando [PTS Page 214] [\q 214/] sakyaputto gāmaṃ piṇḍāya paviṭṭho hoti.

23. Atha kho te manussā ārāmaṃ gantvā bhikkhū pucchiṃsu: "kahaṃ bhante, ayyo upanando" ti. Esāvuso āyasmā upanando sakyaputto gāmaṃ piṇḍāya paviṭṭho"ti. Idaṃ bhante khādanīyaṃ ayyassa upanandassa dassetvā saṅghassa dātabba" nti. Bhagavato etamatthaṃ ārocesuṃ. "Tena hi bhikkhave, paṭiggahetvā nikkhipatha yāva upanando āgacchatī" ti.

24. Atha kho āyasmā upanando sakyaputto purebhattaṃ kulāni payirupāsitvā divā āgacchati.

25. Tena kho pana samayane bhikkhū dubbhikkhe appamattakepi pavārenti. Paṭisaṅkhāpi paṭikkhipanti. Sabbo ca saṅgho pavārito hoti. Bhikkhū kukkuccāyantā na patigaṇhanti. "Patigaṇhātha bhikkhave, paribhuñjatha. Anujānāmi bhikkhave, purebhattaṃ paṭiggahitaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitu" nti.

26. Atha kho bhagavā rājagahe yathābhirattaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.

27. Tena kho pana samayena āyasmato sāriputtassa kāyaḍāhābādho hoti.

1. "Paṭigaṇhatha" machasaṃ. 2. "Idaṃ khādanīyaṃ" iti marammakkharapotthake na dissate
[BJT Page 550] [\x 550/]

28. Atha kho āyasmā mahāmoggallāno yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ sāriputtaṃ etadavoca: "pubbe te āvuso sāriputta, kāyaḍāhābādho kena phāsu hotī" ti. "Bhisehi ca me āvuso muḷālikāhi cā" ti.

29. Atha kho āyasmā mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ jetavane antarahito mandākiniyā pokkharaṇiyā tīre pāturahosi.
30. Addasā kho aññataro nāgo āyasmantaṃ mahāmoggallānaṃ dūratova āgacchantaṃ. Disvāna āyasmantaṃ mahāmoggallānaṃ etadavoca: "etu kho bhante ayyo mahāmoggallāno. Svāgataṃ bhante ayyassa mahāmoggallānassa. Kena bhante, ayyassa attho? Kiṃ dammī" ti. "Bhisehi ca me āvuso attho muḷālikāhi cā" ti.

31. Atha kho so nāgo aññataraṃ nāgaṃ āṇāpesi: "tena hi bhaṇe ayyassa bhise ca muḷālikāyo ca yāvadatthaṃ dehī" ti. Atha kho so nāgo mandākiniṃ pokkharaṇiṃ ogāhetvā soṇḍāya bhisañca bhisamuḷālikañca1 abbāhetvā2 suvikkhālitaṃ [PTS Page 215] [\q 215/] vikkhāletvā bhaṇḍikaṃ bandhitvā yenāyasmā mahāmoggallāno tenupasaṅkami.

32. Atha kho āyasmā mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ mandākiniyā pokkharaṇiyā tīre antarahito jetavane pāturahosi.

33. Sopi kho nāgo mandākiniyā pokkharaṇiyā tīre antarahito jetavane pāturahosi. Atha kho so nāgo āyasmato mahāmoggallānassa bhise ca muḷālikāyo ca paṭiggahāpetvā jetavane antarahito mandākiniyā pokkharaṇiyā tīre pāturahosi.

34. Atha kho āyasmā mahāmoggallāno āyasmato sāriputtassa bhise ca muḷālikāyo ca upanāmesi. Atha kho āyasmato sāriputtassa bhise ca muḷālikāyo ca paribhuttassa3 kāyaḍāhābādho paṭippassambhi. Bahū bhisā ca muḷālikāyo ca avasiṭṭhā honti.

35. Tena kho pana samayena bhikkhū dubbhikkhe appamattakepi pavārenti. Paṭisaṅkhāpi paṭikkhipanti. Sabbo ca saṅgho pavārito hoti. Bhikkhū kukkuccāyantā na patigaṇhanti. "Patigaṇhātha bhikkhave, paribhuñjatha. "Anujānāmi bhikkhave, vanaṭṭhaṃ pokkharaṭṭhaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitu" nti.

1. "Bhisa muḷāliṃ" sī mu. 2. "Aggahetvā' ma nu pa. To vi. "Abbāhitvā" machasaṃ. 3. "Bhuttassa" machasaṃ.

[BJT Page 552] [\x 552/]
36. Tena kho pana samayena sāvatthiyaṃ bahuṃ phalakhādanīyaṃ uppannaṃ1 hoti. Kappiyakārako ca na hoti. Bhikkhū kukkuccāyantā phalaṃ na paribhuñjanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, abījaṃ nibbaṭṭabījaṃ2 akatakappaṃ phalaṃ paribhuñjitu" nti.
37. Atha kho bhagavā sāvatthiyaṃ yathābhirattaṃ viharitvā yena rājagahaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena rājagahaṃ tadavasari. Tatra sudaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.

38. Tena kho pana samayena aññatarassa bhikkhuno bhagandalābādho hoti. Ākāsagotto vejjo satthakammaṃ karoti. Atha kho bhagavā senāsanacārikaṃ āhiṇḍanto yena tassa bhikkhuno vihāro tenupasaṅkami. Addasā kho ākāsagotto vejjo bhagavantaṃ dūratova āgacchantaṃ. Disvāna bhagavantaṃ etadavoca: "āgacchatu bhavaṃ gotamo, imassa bhikkhuno vaccamaggaṃ passatu seyyathāpi godhāmukha" nti.

39. [PTS Page 216] [\q 216/] atha kho bhagavā "mamaṃ3 khvāyaṃ moghapuriso uppaṇḍetī" ti tatova paṭinivattitvā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi: "atthi4 bhikkhave, amukasmiṃ vihāre bhikkhu gilāno?"Ti. "Atthi bhagavā" ti. "Kiṃ tassa bhikkhave, bhikkhuno ābādho?" Ti. "Tassa bhante āyasmato bhagandalābādho. Ākāsagotto vejjo satthakammaṃ karotī" ti. Vigarahi buddho bhagavā: "ananucchaviyaṃ bhikkhave, tassa moghapurisassa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma so bhikkhave, moghapuriso sambādhe satthakammaṃ kārāpessati. Sambādhe bhikkhave, sukhumā chavi. Duropayo vaṇo. Dupparihāraṃ satthaṃ netaṃ bhikkhave, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, sambādhe satthakammaṃ kārāpetabbaṃ. Yo kārāpeyya, āpatti thullaccayassā" ti.
40. Tena kho pana samayena chabbaggiyā bhikkhū "bhagavato satthakammaṃ paṭikkhitta" nti vatthikammaṃ kārāpenti. Ye te bhikkhū appicchā te ujjhāyanti, khīyanti, vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhū vatthikammaṃ kārāpessantī" ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

41. "Saccaṃ kira bhikkhave, chabbaggiyā bhikkhū vatthikammaṃ kārāpentī" ti. "Saccaṃ bhagavā". Sambādhe bhikkhave, sukhumā chavi. Duropayo vaṇo. Dupparihāraṃ satthaṃ netaṃ bhikkhave, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, sambādhassa sāmantā dvaṅgulā satthakammaṃ vā vatthikammaṃ vā kārāpetabbaṃ. Yo kārāpeyya, āpatti thullaccayassā" ti.

1. "Ussannaṃ" sī mu. 2. "Nibbittabījaṃ" machasaṃ.
3. "So maṃ" machasaṃ. 4. "Atthi kira" machasaṃ. [P T S.]
[BJT Page 554] [\x 554/]

42. Atha kho bhagavā rājagahe yathābhirattaṃ viharitvā yena bārāṇasī tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena bārāṇasī tadavasari. Tatra sudaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye.

43. Tena kho pana samayena bārāṇasiyaṃ suppiyo ca upāsako suppiyā ca upāsikā ubho pasannā1 honti dāyakā kārakā saṅghupaṭṭhākā. Atha kho suppiyā upāsikā ārāmaṃ gantvā vihārena vihāraṃ pariveṇena pariveṇaṃ upasaṅkamitvā bhikkhū pucchati: "ko bhaneta gilāno, kassa kiṃ āharīyatū" ti.

44. Tena kho pana samayena aññatarena bhikkhunā [PTS Page 217] [\q 217/] virecanaṃ pītaṃ hoti. Atha kho so bhikkhu suppiyaṃ upāsikaṃ etadavoca: "mayā kho bhagini, virecanaṃ pītaṃ. Attho me paṭicchādanīyenā" ti. "Suṭṭhu ayya, āharīyissatī"ti. Gharaṃ gantvā antevāsiṃ āṇāpesi: "gaccha bhaṇe, pavattamaṃsaṃ jānāhī" ti. "Evaṃ ayye" ti kho so puriso suppiyāya upāsikāya paṭissutvā kevalakappaṃ bārāṇasiṃ āhiṇḍanto na addasa pavattamaṃsaṃ. Atha kho so puriso yena suppiyā upāsikā tenupasaṅkami. Upasaṅkamitvā suppiyaṃ upāsikaṃ etadavoca: "natthayye pavattamaṃsaṃ. Māghāto ajjā" ti.

45. Atha kho suppiyāya upāsikāya etadahosi: "tassa kho gilānassa bhikkhuno paṭicchādanīyaṃ alabhantassa ābādho vā abhivaḍḍhissati. Kālakiriyā vā bhavissati. Na kho me taṃ patirūpaṃ, yāhaṃ paṭissutvā na harāpeyya"nti. Potthanikaṃ gahetvā ūrumaṃsaṃ ukkantitvā dāsiyā adāsi: "bhanda je imaṃ maṃsaṃ sampādetvā, amukasmiṃ vihāre bhikkhu gilāno, tassa dajjehi2. Yo ca maṃ pucchati, gilānāni paṭivedehī" ti. Uttarāsaṅgena ūruṃ paveṭhetvā3 ovarakaṃ pavisitvā mañcako nipajiji.
46. Atha kho suppiyo upāsako gharaṃ gantvā dāsiṃ pucchi: "kahaṃ suppiyā" ti. "Esayya4 ovarake nipannā"ti. Atha kho suppiyo upāsako yena suppiyā upāsikā tenupasaṅkami. Upasaṅkamitvā suppiyaṃ upāsikaṃ etadavoca: "kissa nipannāsī" ti. Gilānamhī"ti 5. "Kinte ābādho" ti. Atha kho suppiyā upāsikā suppiyassa upāsakassa etamatthaṃ ārocesi.

47. Atha kho suppiyo upāsako "acchariyaṃ vata bho! Abbhutaṃ vata bho! Yāvasaddhāyaṃ suppiyā pasannā, yatra hi nāma attanopi maṃsāni pariccattāni, kimpanimāya6 aññaṃ kiñci adeyyaṃ bhavissatī" ti haṭṭho udaggo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.

1. "Ubhato pasannā" machasaṃ. [P T S.] A vi. To vi. 2. "Dajjāhi" machasaṃ. 3. "Veṭhetvā" machasaṃ. 4. "Esāyya" machasaṃ. 5. "Gilānāmbhīti" machasaṃ. 6. "Kimapimāya" machasaṃ. To vi.

[BJT Page 556] [\x 556/]

48. Ekamantaṃ nisinno kho suppiyo upāsako bhagavantaṃ etadavoca: "adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā" ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho suppiyo upāsako bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
49. Atha kho suppiyo upāsako tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: "kālo bhante, niṭṭhitaṃ bhatta"nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena [PTS Page 218] [\q 218/] suppiyassa upāsakassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.

50. Atha kho suppiyo upāsako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho suppiyaṃ upāsakaṃ bhagavā etadavoca: "kahaṃ suppiyā" ti. "Gilānā bhagavā" ti. "Tena hi āgacchatū" ti. "Na bhagavā ussahatī " ti. "Tena hi pariggahetvāpi ānethā" ti. Atha kho suppiyo upāsako suppiyaṃ upāsikaṃ pariggahetvā ānesi. Tassā sahadassanena bhagavato tāva mahāvaṇo rūḷho ahosi succhavi lomajāto.

51. Atha kho suppiyo ca upāsako suppiyā ca upāsikā "acchariyaṃ vata bho! Abbhutaṃ vata bho! Tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma sahadassanena bhagavato tāva mahāvaṇo rūḷho bhavissati succhavi lomajāto" ti haṭṭhā udaggā buddhapamukhaṃ bhikkhusaṅghaṃ panītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdiṃsu. Atha kho bhagavā suppiyaṃ ca upāsakaṃ suppiyaṃ ca upāsikaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

52. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi: "ko bhikkhave, suppiyaṃ upāsikaṃ maṃsaṃ viññāpesī" ti. Evaṃ vutte so bhikkhu bhagavantaṃ etadavoca: "ahaṃ kho bhante suppiyaṃ upāsikaṃ maṃsaṃ viññāpesi"nti. "Āharīyittha bhikkhū" ti. "Āharīyittha bhagavā"ti. "Paribhuñji tvaṃ bhikkhū" ti. "Pariñjāhaṃ 1 bhagavā" ti. "Paṭivekkhi tvaṃ bhikkhū" ti. "Nāhaṃ bhagavā paṭivekkhi" nti.

53. Vigarahi buddho bhagavā: "ananucchaviyaṃ bhikkhave, tassa moghapurisassa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, appaṭivekkhitvā maṃsaṃ paribhuñjissasi. Manussamaṃsaṃ kho tayā moghapurisa, paribhuttaṃ. Netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "santi bhikkhave, manussā saddhā pasannā. Tehi attanopi maṃsāni pariccattāni. Na bhikkhave, manussamaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti thullaccayassa. Na ca bhikkhave, appaṭivekkhitvā maṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

1. "Paribhuñjāmahaṃ" machasaṃ.

[BJT Page 558] [\x 558/]

54. Tena kho pana samayena rañño hatthi maranti. [PTS Page 219] [\q 219/] manussā dubbhikkhe hatthimaṃsaṃ paribhuñjanti. Bhikkhūnaṃ piṇḍāya carantānaṃ hatthi maṃsaṃ denti. Bhikkhū hatthimaṃsaṃ paribhuñjanti. Manussā ujjhāyanti, khīyanti, vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā hatthimaṃsaṃ paribhuñjissanti. Rājaṅgaṃ hatthi. Sace rājā jāneyya, na tesaṃ 1 attamano assā" ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, hatthimaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

55. Tena kho pana samayena rañño assā maranti. Manussā dubbhikkhe assamaṃsaṃ paribhuñjanti. Bhikkhūnaṃ piṇḍāya carantānaṃ assamaṃsaṃ denti. Bhikkhū assamaṃsaṃ paribhuñjanti. Manussā ujjhāpenti, khīyanti, vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā assamaṃsaṃ paribhuñjissanti. Rājaṅgaṃ assā. Sace rājā jāneyya, na tesaṃ attamano assā" ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, assamaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

56. Tena kho pana samayena manussā dubbhikkhe sunakhamaṃsaṃ paribhuñjanti. Bhikkhūnaṃ piṇḍāya carantānaṃ sunakhamaṃsaṃ denti. Bhikkhū sunakhamaṃsaṃ paribhuñjanti. Manussā ujjhāyanti, khīyanti, vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā sunakhamaṃsaṃ paribhuñjissanti. Jeguccho sunakho paṭikkūlo"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, sunakhamaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

57
Tena kho pana samayena manussā dubbhikkhe ahimaṃsaṃ paribhuñjanti. Bhikkhūnaṃ piṇḍāya carantānaṃ ahimaṃsaṃ denti. Bhikkhū ahimaṃsaṃ paribhuñjanti. Manussā ujjhāyanti, khīyanti, vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā ahimaṃsaṃ paribhuñjissanti. Jeguccho ahi paṭikkūlo" ti.

58. Suphassopi 2 nāgarājā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho suphassā nāgarājā bhagavantaṃ etadavoca: "santi hi 3 bhante, nāgā assaddhā appasannā. Te appamattakehipi bhikkhū viheṭheyyuṃ. Sādhu bhante ayyā abhimaṃsaṃ na paribhuñjeyyu" nti.

59. Atha kho bhagavā suphassaṃ nāgarājānaṃ dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṃsesi. Atha kho suphasso nāgarājā bhagavatā dhammiyā kathā sandassito samādapito samuttejito sampahaṃsito bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

60. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe [PTS Page 220] [\q 220/] dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, abhimaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

1. "Nesaṃ" machasaṃ. 2. "Supassopi" machasaṃ. [P T S. 3.] "Santī" machasaṃ. [P T S.]

[BJT Page 560] [\x 560/]

61. Tena kho pana samayena luddakā sīhaṃ hantvā sīhamaṃsaṃ paribhuñjanti. Bhikkhūnaṃ piṇḍāya carantānaṃ sīhamaṃsaṃ denti. Bhikkhū sīhamaṃsaṃ paribhuñjitvā araññe viharanti. Sīhā maṃsagandhena 1 bhikkhū paripātenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, sīhamaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

62. Tena kho pana samayena luddakā vyagghaṃ hantvā vyaggha maṃsaṃ paribhuñjanti. Bhikkhūnaṃ piṇḍāya carantānaṃ vyagghamaṃsaṃ denti. Bhikkhū vyagghamaṃsaṃ paribhuñjitvā araññe viharanti. Vyagghā maṃsagandhena 2 bhikkhū paripātenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, vyagghamaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

63. Tena kho pana samayena luddakā dīpiṃ hantvā dīpimaṃsaṃ paribhuñjanti. Bhikkhūnaṃ piṇḍāya carantānaṃ dīpimaṃsaṃ denti. Bhikkhū dīpimaṃsaṃ paribhuñjitvā araññe viharanti. Dīpi maṃsagandhena 3 bhikkhū paripātenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave dīpimaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.
64. Tena kho pana samayena luddakā acchaṃ hanatvā acchamaṃsaṃ paribhuñjanti. Bhikkhūnaṃ piṇḍāya carantānaṃ acchamaṃsaṃ denti. Bhikkhū acchamaṃsaṃ paribhuñjitvā araññe viharanti. Acchā maṃsagandhena 4 bhikkhū paripātenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, acchamaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

65. Tena kho pana samayena luddakā taracchaṃ hantvā taracchamaṃsaṃ paribhuñjanti. Bhikkhūnaṃ piṇḍāya carantānaṃ taracchamaṃsaṃ denti. Bhikkhū taracchamaṃsaṃ paribhuñjitvā araññe viharanti. Taracchā maṃsagandhena 5 bhikkhū paripātenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, taracchamaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

Suppiyabhāṇavāro dutiyo.

1. "Sīhamaṃsagandhena" machasaṃ. 3. "Dīpimaṃsagandhena" ma cha saṃ. 2. "Vyagghamaṃsagandhena" " 4. "Acchamaṃsagandhena" "
5. "Taracchamaṃsagandhena" machasaṃ.

[BJT Page 562] [\x 562/]

1. Atha kho bhagavā bārāṇasiyaṃ yathābhirattaṃ viharitvā yena andhakavindaṃ tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi.

2. Tena kho pana samayena jānapadā manussā bahuṃ loṇampi telampi taṇḍulampi khādanīyampi sakaṭesu āropetvā buddhapamukhassa bhikkhu saṅghassa piṭṭhito piṭṭhito anubaddhā1 honti "yadā paṭipāṭiṃ labhissāma, tadā bhattaṃ karissāmā" ti. Pañcamattāni ca vighāsādasatāni.
3. Atha kho bhagavā anupubbena cārikaṃ caramāno yena andhakavindaṃ tadavasarī. Atha kho aññatarassa brāhmaṇassa paṭipāṭiṃ alabhantassa etadahosi: "adhikāni 2 kho me dve māsāni buddhapamukhaṃ bhikkhasaṅghaṃ anubandhantassa 'yadā paṭipāṭiṃ labhissāmi, tadā bhattaṃ karissāmī' ti. Na ca me paṭipāṭiṃ labbhati. Ahañcamhi ekako3. Bahu ca me gharāvāsattho hāyati. Yannūnāhaṃ bhattaggaṃ olokeyyaṃ, yaṃ bhattagge nāssa, taṃ paṭiyādeyya" nti. Atha kho so brāhmaṇo bhattaggaṃ olokento dve nāddasa: yāguñca madhugoḷakañca.

4. Atha kho so brāhmaṇo yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca: "idha me bho ānanda, paṭipāṭiṃ alabhantassa etadahosi: 'adhikāni kho [PTS Page 221] [\q 221/] me dve māsāni buddhapamukhaṃ bhikkhu saṅghaṃ anubandhantassa 'yadā paṭipāṭiṃ labhissāmi tadā bhattaṃ karissāmī' ti. Na ca me paṭipāṭi labbhati. Ahañcambhi ekako. Bahu ca me gharāvāsattho hāyati. Yannūnāhaṃ bhattaggaṃ olokeyyaṃ, 'yaṃ bhattagge nāssa taṃ paṭiyādeyya' nti. So kho ahaṃ bho ānanda, bhattaggaṃ olokento dve nāddasaṃ: yāguñca madhugoḷakañca. Svāhaṃ bho ānanda, paṭiyādeyyaṃ yāguñca madhugoḷakañca, patigaṇheyya me bhavaṃ gotamo"ti. "Tena hi brāhmaṇa, bhagavantaṃ paṭipucchissāmī" ti.

5. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. "Tenahānanda, paṭiyādetū" ti. "Tena hi brāhmaṇa, paṭiyādehī" ti. Atha kho so brāhmaṇo tassā rattiyā accayena pahūtaṃ yāguñca madhugoḷakañca paṭiyādāpetvā bhagavato" upanāmesi: patigaṇhātu me bhavaṃ gotamo yāguñca madhugoḷakañcā" ti. "Tena hi brāhmaṇa, bhikkhūnaṃ dehī" ti. Bhikkhū kukkuccāyantā na patigaṇhanti. "Patigaṇhātha bhikkhave, paribhuñjathā" ti:
6. Atha kho so brāhmaṇo buddhapamukhaṃ bhikkhusaṅghaṃ pahūtāya yāguyā ca madhugoḷakena ca sahatthā santappetvā sampavāretvā bhagavantaṃ dhotahatthaṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ brāhmaṇaṃ bhagavā etadavoca: "dasa ime brāhmaṇa, ānisaṃsā yāguyā, 4 yāguṃ dento āyuṃ deti. Vaṇṇaṃ deti. Sukhaṃ deti. Balaṃ deti. Paṭibhāṇaṃ deti. Yāgu pītā khudaṃ 5 paṭihanti 6. Pipāsaṃ paṭivineti 7. Vātaṃ anulometi. Vatthiṃ sodheti. Āmāvasesaṃ pāceti. Ime kho brāhmaṇa, dasānisaṃsā yāguyā" ti.

1. "Anubandhā" sī mu. Machasaṃ. 2. "Atītāni" machasaṃ. [P T S.]
3. "Ekatthako" machasaṃ. 4. "Katame dasa" machasaṃ. [P T S.]
5. "Khuddaṃ" machasaṃ. 6. "Paṭihanti" machasaṃ. [P T S.]
7. "Vineti" machasaṃ.

[BJT Page 564] [\x 564/]
7. Yo saññatānaṃ paradattabhojinaṃ
Kālena sakkacca dadāti yāguṃ,
Dasassa ṭhānāni anuppavecchati
Āyuñca vaṇṇañca sukhaṃ balañca.

8. Paṭibhāṇamassa upajāyate tato
Khudaṃ pipāsaṃ 1 vyapaneti vātaṃ,
Sodheti vatthiṃ pariṇāmeti bhuttaṃ 2
Bhesajjametaṃ sugatena vaṇṇitaṃ.
9. Tasmā hi yāguṃ alameva dātuṃ
Niccaṃ manussena sukhatthikena,
Dibbāni vā patthayatā 3 sukhāni
Manussasobhagyatamicchatā 4 vāti.

10. [PTS Page 222] [\q 222/] atha kho bhagavā taṃ brāhmaṇaṃ imāhi gathāhi anumoditvā uṭṭhāyāsanā pakkāmi. Atha kho bhagavā etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, yāguñca madhugoḷakañcā" ti.

11. Assosuṃ kho manussā "bhagavatā kira bhikkhūnaṃ 5 yāgu anuññātā madhugoḷakañcā" ti. Te kālasseva bhojjayāguṃ paṭiyādenti madhugoḷakañca. Bhikkhū kālasseva bhojjāya yāguyā 6 dhātā madhugoḷakena ca bhattagge na cittarūpaṃ bhuñjanti. 7

12. Tena kho pana samayena aññatarena taruṇappasannena 8 mahāmattena svātanāya buddhapamukho bhikkhusaṅgho nimantito hoti. Atha kho tassa taruṇappasannassa mahāmattassa etadahosi: "yannūnāhaṃ aḍḍhateḷasannaṃ bhikkhusatānaṃ aḍḍhateḷasāni maṃsapātisatāni paṭiyādeyyaṃ, ekamekassa bhikkhuno ekamekaṃ maṃsapātiṃ upanāmeyya" nti. Atha kho so taruṇappasanno mahāmatto tassā rattiyā accayena paṇitaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā aḍḍhateḷasāni ca maṃsapātisatāni bhagavato kālaṃ ārocāpesi: "kālo bhante, niṭṭhitaṃ bhatta" nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena tassa taruṇappasannassa mahāmattassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.

13. Atha kho so taruṇappasanno mahāmatto bhattagge bhikkhū parivisati. Bhikkhū evamāhaṃsu. "Thokaṃ āvuso dehī" ti. "Mā kho tumhe bhante. "Ayaṃ taruṇappasanno mahāmatto" ti. Thokaṃ thokaṃ patigaṇhittha 9. Bahuṃ me khādanīyaṃ bhojanīyaṃ paṭiyattaṃ aḍḍhateḷasāni 10 maṃsapātisatāni. Ekamekaṃ maṃsapātiṃ upanāmessāmi. 11. Patigaṇhatha bhante yāvadattha" nti. "Na kho mayaṃ āvuso etaṃ kāraṇā thokaṃ thokaṃ patigaṇhāma. Api ca mayaṃ kālasseva bhojjāya yāguyā dhātā madhugoḷakena ca. Tena mayaṃ thokaṃ thokaṃ patigaṇhāmā" ti.

1. "Pipāsañca" machasaṃ. [P T S. 2.] "Bhattaṃ" machasaṃ. Ja vi to vi. Ma nu pa to vi. 3. "Patthayataṃ" 4. "Icchitaṃ" aṭṭhakathā. 5. "Bhagavatā kira yāgu" machasaṃ. 6. "Bhojjayāguyā" machasaṃ. [P T S. 7.] "Paribhuñjanti" ma cha saṃ. 8. "Taruṇapasannena" machasaṃ. 9. "Patigaṇhatha" machasaṃ [P T S. 10.] "Aḍḍhatelasāni ca" machasaṃ. 11. "Upanāmessāmīti' machasaṃ. To vi.

[BJT Page 566] [\x 566/]

14. Atha kho so taruṇappasanno mahāmatto ujjhāyati, khīyati, vipāceti: "kathaṃ hi nāma bhadantā mayā nimantitā aññassa bhojjayāguṃ paribhuñjissanti. Na cāhaṃ paṭibalo yāvadatthaṃ dātu" nti kupito anattamano asādanāpekkho bhikkhūnaṃ patte pūrento āgamāsi "bhuñjatha vā. Haratha vā" ti.
15. Atha kho so taruṇappasanno mahāmatto buddhapamukhaṃ bhikkhu saṅghaṃ paṇītena [PTS Page 223] [\q 223/] khādanīyena bhojanīyena sahatthaṃ santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho taṃ taruṇappasannaṃ mahāmattaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
16. Atha kho tassa taruṇappasannassa mahāmattassa acirapakkantassa bhagavato ahudeva kukkuccaṃ. Ahu vippaṭisāro: "alābhā vata me, na vata me lābhā, dulladdhaṃ vata me, na vata me suladdhaṃ, yohaṃ kupito anattamano āsādanāpekkho bhikkhūnaṃ patte pūrentā agamāsiṃ 'bhuñjatha vā haratha vā' ti. Kinnu kho mayā bahuṃ pasutaṃ puññaṃ vā apuññaṃ vā? Ti.

17. Atha kho so taruṇappasanno mahāmatto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so taruṇappasanno mahāmatto bhagavantaṃ etadavoca: "idha mayhaṃ bhante acirapannantassa bhagavato ahudeva kukkuccaṃ ahu vippaṭisāro: 'alābhā vata me, na vata me lābhā, dulladdhaṃ vata me, na vata me suladdhaṃ, yohaṃ kupito anattamano āsādanāpekkho bhikkhūnaṃ patte pūrento āgamāsiṃ. 'Bhuñjatha vā haratha vā' ti. Kinnu kho mayaṃ bahuṃ pasutaṃ puññaṃ vā apuññaṃ vā?" Ti. Kinnu kho mayā bhante bahuṃ pasutaṃ puññaṃ vā apuññaṃ vā?" Ti. "Yadaggena tayā āvuso, svātanāya buddhapamukho bhikkhusaṅgho nimantito, tadaggena te bahuṃ puññaṃ pasutaṃ. Yadaggena te ekamekena bhikkhunā ekamekaṃ sitthaṃ paṭiggahitaṃ, tadaggena te bahuṃ puññaṃ pasutaṃ. Saggā te āraddhā" ti.

18. Atha kho so taruṇappasanno mahāmatto "lābhā kira me. Suladdhaṃ kira me. Bahuṃ kira mayā puññaṃ pasutaṃ. Saggā kira me āraddhā" ti haṭṭho udaggo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi: "saccaṃ kira bhikkhave bhikkhū aññatra nimantitā aññassa bhojjayāguṃ paribhuñjantī" ti. "Saccaṃ bhagavā" ti. Vigarahi buddho bhagavā "kathaṃ hi nāma te bhikkhave, moghapurisā aññatra nimantitā aññassa bhojjayāguṃ paribhuñjantī" ti. "Saccaṃ bhagavā" ti. Vigarahi buddho bhagavā: "kathaṃ hi nāma te bhikkhave, moghapurisā aññatra nimantitā aññassa bhojjayāguṃ paribhuñjissanti. Netaṃ bhikkhave, appasannānaṃ vā pasādāya" pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: [PTS Page 224] [\q 224/] "na bhikkhave, aññatra nimantitena aññassa bhojjayāgu paribhuñjitabbā. Yo paribhuñjeyya, yathā dhammo kāretabbo" ti.

[BJT Page 568] [\x 568/]

19. Atha kho bhagavā andhakavinde yathābhirattaṃ viharitvā yena rājagahaṃ tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi.

20. Tena kho pana samayane belaṭṭho kaccāno rājagahaṃ andhakavindaṃ addhānamaggapaṭipanno hoti pañcamattehi sakaṭasatehi sabbeheva guḷakumbhapūrehi. Addasā kho bhagavā belaṭṭhaṃ kaccānaṃ dūratova āgacchantaṃ. Disvāna maggā okkamama aññatarasmiṃ rukkhamūle nisīdi.

21. Atha kho belaṭṭho kaccāno yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho belaṭṭho kaccāno bhagavantaṃ etadavoca: "icchāmahaṃ bhante ekamekassa bhikkhuno ekamekaṃ guḷakumbhaṃ dātu"nti. Tena hi tvaṃ kaccāna, ekaṃyeva guḷakumbhaṃ āharā" ti. "Evaṃ bhante" ti kho belaṭṭho kaccāno bhagavato paṭissutvā ekaṃyeva guḷakumbhaṃ ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "āhaṭo 1 bhante, guḷakumbho. Kathāhaṃ bhante, paṭipajjāmī" ti. "Tena hi tvaṃ kaccāna, bhikkhūnaṃ guḷaṃ dehī" ti. "Evaṃ bhante" ti kho belaṭṭho kaccāno bhagavato paṭissutvā bhikkhūnaṃ guḷaṃ datvā bhagavantaṃ etadavoca: "dinno bhante, bhikkhūnaṃ guḷo. Bahu cāyaṃ guḷo avasiṭṭho. Kathāhaṃ bhante, paṭipajjāmī" ti. "Tena hi tvaṃ kaccāna,bhikkhūnaṃ gūlaṃ yāvadatthaṃ dehi"ti." Evaṃ bhante"ti kho belaṭṭho kaccāno bhagavato paṭissutvā bhikkhū guḷehi santappesi. Ekacce bhikkhū pattepi pūresuṃ. Parissāvanānipi thavikāyopi pūresuṃ.

22. Atha kho belaṭṭho kaccāno bhikkhū guḷehi santappetvā bhagavantaṃ etadavoca: "santappitā bhante bhikkhū guḷehi. Bahu cāyaṃ guḷo avasiṭṭho. Kathāhaṃ bhante, paṭipajjāmī"ti. "Tena [PTS Page 225] [\q 225/] hi tvaṃ kaccāna vighāsādānaṃ guḷaṃ dehī" ti. "Evaṃ bhante"ti kho belaṭṭho kaccāno bhagavato paṭissutvā vighāsādānaṃ guḷaṃ datvā bhagavantaṃ etadavoca: "dinno bhante, vighāsādānaṃ guḷo. Bahu cāyaṃ guḷo avasiṭṭho. Kathāhaṃ bhante, paṭipajjāmī" ti. "Tena hi tvaṃ kaccāna, vighāsādānaṃ guḷaṃ yāvadatthaṃ dehī" ti. "Evaṃ bhante" ti kho belaṭṭho kaccāno bhagavato paṭissutvā vighāsādānaṃ guḷaṃ yāvadatthaṃ datvā bhagavantaṃ etadavoca: "dinno bhante, vighāsādānaṃ guḷo yāvadattho. Bahuṃ cāyaṃ guḷo avasiṭṭho. Kathāhaṃ bhante, paṭipajjāmī" ti. "Tena hi tvaṃ kaccāna, vighāsāde guḷehi santappehī" ti. "Evaṃ bhaneta" ti kho belaṭṭho kaccāno bhagavato paṭissutvā vighāsāde guḷehi santappesi. Ekacce vighāsādā kolambepi ghaṭepi pūreṃsu. Piṭakānipi ucchaṅgepi pūresuṃ.

1. "Āhato" machasaṃ.

[BJT Page 570] [\x 570/]

23. Atha kho belaṭṭho kaccāno vighāsāde guḷehi santappetvā bhagavantaṃ etadavoca: "santappitā bhante vighāsādā guḷehi. Bahu cāyaṃ guḷo avasiṭṭho. Kathāhaṃ bhante paṭipajjāmī" ti. "Nāhaṃ taṃ kaccāna, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yasseso guḷo1 paribhutto sammā pariṇāmaṃ gaccheyya aññatra tathāgatassa vā tathāgatasāvakassa vā. Tena hi tvaṃ kaccāna, taṃ guḷaṃ appaharite vā chaḍḍehi. Appāṇake vā udake opilāpehī" ti. "Evaṃ bhante" ti kho belaṭṭho kaccāno bhagavato paṭissutvā taṃ guḷaṃ appāṇake udake opilepesi 2. Atha kho so guḷo udake pakkhitto cicciṭāyati. Ciṭiciṭāyati. Sandhūpāyati3. Sampadhūpāyati. Seyyathāpi nāma phālo divasasantatto4 udake pakkhitto cicciṭāyati, ciṭiciṭāyati, sandhūpāyati, sampadhūpāyati, evameva so guḷo udake pakkhitto cicciṭāyati. Ciṭiciṭāyati. Sandhūpāyati. Sampadhūpāyati.

24. Atha kho belaṭṭho kaccāno saṃviggo lomahaṭṭhajāto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinassa kho belaṭṭhassa kaccānassa bhagavā ānupubbīkathaṃ kathesi. Seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādinavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi belaṭṭhaṃ kaccānaṃ kallacittaṃ muducittaṃ vinīvaraṇa cittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi. (Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭigaṇheyya, ) evameva belaṭṭhassa [PTS Page 226] [\q 226/] kaccānassa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ, sabbantaṃ nirodhadhamma" nti.

25. Atha kho belaṭṭho kaccāno diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca: "abhikkantaṃ bhante, abhikkantaṃ bhante, seyyathāpi bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintī ti, evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata" nti.

1. "Yassa so guḷo" machasaṃ. [P T S. 2.] "Opilāpeti" machasaṃ. 3. "Padhūpāyati" machasaṃ. 4. "Divasaṃsantatto" ma cha saṃ.
++ [BJT Page 572] [\x 572/]

26. Atha kho bhagavā anupubbena cārikaṃ caramāno yena rājagahaṃ tadavasari. Tatra sudaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena rājagahe guḷo ussanno hoti. Bhikkhū "gilānasseva bhagavatā guḷo anuññāto. No agilānassā" ti. Kukkuccāyantā guḷaṃ na paribhuñjanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, gilānassa guḷaṃ. Agilānassa guḷodaka" nti.

27. Atha kho bhagavā rājagahe yathābhirattaṃ viharitvā yena pāṭaligāmo tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi. Atha kho bhagavā anupubbena cārikaṃ caramāno yena pāṭaligāmo tadavasari. Assosuṃ kho pāṭaligāmikā upāsakā "bhagavā kira pāṭaligāmaṃ anuppatto" ti. Atha kho pāṭaligāmikā upāsakā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho pāṭaligāmike upāsake bhagavā dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṃsesi. Atha kho pāṭaligāmikā upāsakā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ etadavocuṃ: "adhivāsetu no bhante bhagavā āvasathāgāraṃ saddhiṃ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena.

28. Atha kho pāṭaligāmikā upāsakā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā [PTS Page 227] [\q 227/] padakkhiṇaṃ katvā yena āvasathāgāraṃ tenupasaṅkamiṃsu. Upasaṅkamitvā sabbasanthariṃ āvasathāgāraṃ santharitvā āsanāni paññāpetvā udakamaṇikaṃ patiṭṭhāpetvā telappadīpaṃ āropetvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho pāṭaligāmikā upāsakā bhagavantaṃ etadavocuṃ: "sabbasanthariṃ santhataṃ1 bhante, āvasathā gāraṃ. Āsanāni paññattāni. Udakamaṇiko patiṭṭhāpito. Telappadīpo āropito. Yassadāni bhante, bhagavā kālaṃ maññatī" ti. Atha kho bhagavā nivāsetvā pattacīvaraṃ ādāya saddhiṃ bhikkhusaṅghena yena āvasathāgāraṃ tenupasaṅkami. Upasaṅkamitvā pāde pakkhāletvā āvasathāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisīdi. Bhikkhu saṅghopi kho pāde pakkhāletvā āvasathāgāraṃ pavisitvā pacchimaṃ bhittiṃ nissāya puratthābhimukho nisīdi bhagavantaṃyeva purakkhatvā. Pāṭaligāmikāpi kho upāsakā pāde pakkhāletvā āvasathāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchimābhimukhā nisīdiṃsu bhagavantaṃyeva purakkhatvā.

1. Sabbasantharisatthataṃ" machasaṃ.

[BJT Page 574] [\x 574/]

29. Atha kho bhagavā pāṭaligāmike upāsake āmantesi: "pañcime gahapatayo, ādīnavā dussīlassa sīlavipattiyā. Katame pañca? Idha gahapatayo, dussīlo sīlavipanno pamādādhikaraṇaṃ mahatiṃ bhogajāniṃ nigacchati. Ayaṃ paṭhamo ādīnavo dussīlassa sīlavipattiyā. Punacaparaṃ gahapatayo, dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati. Ayaṃ dutiyo ādīnavo dussīlassa sīlavipattiyā. Punacaparaṃ gahapatayo, dussīlo sīlavipanno yaññadeva parisaṃ upasaṅkamati: yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ, avisārado upasaṅkamati maṅkubhūto. Ayaṃ tatiyo ādīnavo. Dussīlassa sīlavipattiyā. Punacaparaṃ gahapatayo, dussīlo sīlavipanno sammūḷho kālaṃ karoti. Ayaṃ catuttho ādīnavo dussīlassa sīlavipattiyā. Punacaparaṃ gahapatayo, dussīlo sīlavipanto kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ayaṃ pañcamo ādīnavo dussīlassa sīlavipattiyā. Ime kho gahapatayo. Pañca ādīnavā dussīlassa sīlavipattiyā.

30. Pañcime gahapatayo, ānisaṃsā sīlavato sīlasampadāya. [PTS Page 228] [\q 228/] katame pañca? Idha gahapatayo, sīlavā sīlasampanno appamādādhikaraṇaṃ mahantaṃ bhogakkhandhaṃ adhigacchati. Ayaṃ paṭhamo ānisaṃso sīlavato sīlasampadāya. Punacaparaṃ gahapatayo, sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchati. Ayaṃ dutiyo ānisaṃso sīlavato sīlasampadāya. Punacaparaṃ gahapatayo, sīlavā sīlasampanno yaññadeva parisaṃ upasaṅkamati: yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ, visārado upasaṅkamati amaṅkubhūto. Ayaṃ tatiyo ānisaṃso sīlavato sīlasampadāya. Punacaparaṃ gahapatayo, sīlavā sīlasampanno asammūḷho kālaṃ karoti. Ayaṃ catuttho ānisaṃso sīlavato sīlasampadāya. Punacaparaṃ gahapatayo, sīlavā sīlasampanno kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ayaṃ pañcamo ānisaṃso sīlavato sīlasampadāya. Ime kho gahapatayo, pañca ānisaṃsā sīlavato sīlasampadāyā"ti.

31. Atha kho bhagavā pāṭaligāmake upāsake bahudeva rattiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uyyojesi "abhikkantā kho gahapatayo, ratti. Yassadāni kālaṃ maññathā" ti. "Evaṃ bhante" ti kho pāṭaligāmikā upāsakā bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. Atha kho bhagavā acirapakkantesu pāṭaligāmikesu upāsakesu suññāgāraṃ pāvisi.

32. Tena kho pana samayena sunīdhavassakārā magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya. Addasā kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya dibbena cakkhunā visuddhena atikkanta mānusakena sambahulā devatāyo pāṭaligāme vatthūni parigaṇhantiyo. Yasmiṃ padesa mahesakkhā devatā vatthūni parigaṇhanti, mahesakkhānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese majjhimā devatā vatthūni parigaṇhanti, majjhimānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese nīcā devatā vatthūni parigaṇhanti, nīcānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ.

[BJT Page 576] [\x 576/]

33. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: "ko nu kho te ānanda, pāṭaligāme nagaraṃ māpentī" ti. "Sunīdhavassakārā [PTS Page 229] [\q 229/] bhante, magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāyā" ti. "Seyyathāpi ānanda, devehi tāvatiṃsehi saddhiṃ mantetvā, evameva kho ānanda, sunīdhavassakārā magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya. Idhāhaṃ ānanda, rattiyā paccūsasamayaṃ paccuṭṭhāya addasaṃ dibbena cakkhunā visuddhena atikkantamānusakena sambahulā devatāyo pāṭaligāme vatthūni parigaṇhantiyo. Yasmiṃ padese mahesakkhā devatā vatthūni parigaṇhanti. Mahesakkhānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese majjhimā devatā vatthūni parigaṇhanti, majjhimānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese nīcā devatā vatthūni parigaṇhanti, nīcānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yāvatā ānanda, ariyaṃ āyatanaṃ, yāvatā vaṇippatho, idaṃ agganagaraṃ bhavissati pāṭaliputtaṃ puṭabhedanaṃ. Pāṭaliputtassa kho ānanda, tayo antarāyā bhavissanti aggito vā udakato vā abbhantarato vā mithubhedā" ti.

34. Atha kho sunīdhavassakārā magadhamattā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho sunīdhavassakārā magadhamahāmattā bhagavantaṃ etadavocuṃ: "adhivāsetu no bhavaṃ gotamo ajjatanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho sunīdhavassakārā magadhamahāmattā bhagavato adhivāsanaṃ viditvā pakkamiṃsu.

35. Atha kho sunīdhavassakārā magadhamahāmattā paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesuṃ. "Kālo bho gotama, niṭṭhitaṃ bhatta" nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena sunīdhavassakārānaṃ magadhamahāmattānaṃ parivesanā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.

36. Atha kho sunīdhavassakārā magadhamahāmattā buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho sunīdhavassakāre magadhamahāmatte bhagavā imāhi gāthāhi anumodi:
37. "Yasmiṃ padese kappeti vāsaṃ paṇḍitajātiyo,
Sīlavantettha bhojetvā saññate brahmacārayo 2.
38. Yā tattha devatā āsuṃ tāsaṃ dakkhiṇamādise,
Tā pūjitā pūjayanti mānitā mānayanti naṃ.
39. [PTS Page 230] [\q 230/] tato naṃ anukampanti mātā puttaṃ va orasaṃ,
Devatānukampito poso sadā bhadrāni passatī" ti.

1. Vaṇṇippatho - katthaci. 2. "Brahmacārino" si.

[BJT Page 578] [\x 578/]

40. Atha kho bhagavā sunīdhavassakāre magadhamahāmatte imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. Tena kho pana samayena sunīdhavassakārā mahadhamahāmattā bhagavantaṃ piṭṭhito piṭṭhito anubaddhā honti: "yena ajja samaṇo gotamo dvārena nikkhamissati, taṃ gotamadvāraṃ nāma bhavissati. Yena titthena gaṅgaṃ nadiṃ uttarissati, taṃ gotamatitthaṃ nāma bhavissatī" ti. Atha kho bhagavā yena dvārena nikkhami, taṃ gotamadvāraṃ nāma ahosi. Atha kho bhagavā yena gaṅgā nadī, tenupasaṅkami. Tena kho pana samayena gaṅgānadī pūrā hoti samatittikā kākapeyyā. Manussā aññe nāvaṃ pariyesanti, aññe uḷumpaṃ pariyesanti, aññe kullaṃ bandhanti orā pāraṃ gantukāmā.

41. Addasā kho bhagavā te manusse aññe nāvaṃ pariyesante aññe uḷumpaṃ pariyesante aññe kullaṃ bandhante orā pāraṃ gantukāme. Disvāna seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evameva1 bhagavā gaṅgāya nadiyā orimatīre antarahito pārimatīre paccuṭṭhāsi saddhiṃ bhikkhusaṅghena. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

42. "Ye taranti aṇṇavaṃ saraṃ setuṃ katvāna visajja pallalāni,
Kullaṃ hi jano pabandhati 2 tiṇṇā medhāvino janā"ti.

43. Atha kho bhagavā yena koṭigāmo tenupasaṅkami. Tatra sudaṃ bhagavā koṭigāme viharati. Tatra kho bhagavā bhikkhū āmantesi: "catunnaṃ bhikkhave, ariyasaccānaṃ ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Katamesaṃ catunnaṃ: ? Dukkhassa bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Dukkhasamudayassa ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Dukkhanirodhassa ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Dukkhanirodhagāminiyā paṭipadāya 3 ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Tayidaṃ bhikkhave, dukkhaṃ ariyasaccaṃ [PTS Page 231] [\q 231/] anubuddhaṃ paṭividdhaṃ. Dukkhasamudayaṃ ariyasaccaṃ anubuddhaṃ paṭividdhaṃ. Dukkhanirodhaṃ ariyasaccaṃ anubuddhaṃ paṭividdhaṃ. Dukkhanirodhagāminīpaṭipadaṃ ariyasaccaṃ anubuddhaṃ paṭividdhaṃ. Ucchinnā bhavataṇhā. Khīṇā bhavanetti. Natthidāni punabbhavo" ti.

44. "Catunnaṃ ariyasaccānaṃ yathābhūtaṃ adassanā,
Saṃsitaṃ 4 dīghamaddhānaṃ tāsu tāsveva jātīsu.

45. Tāni etāni diṭṭhāni bhavanenti samūhatā,
Ucchinnaṃ mūlaṃ 5 dukkhassa natthidāni punabbhavoti.

1. "Evameva kho bhagavā" machasaṃ. 2. "Bandhati" machasaṃ.
3. "Dukkhanirodhagāminīpaṭipadā" sī mu. 4. "Sāsitaṃ" sī mu.
5. "Ucchinnamūlaṃ" sī mu. To vi. Ja vi. Ma nu pa.

[BJT Page 580] [\x 580/]

46. Assosi kho ambapāli gaṇikā "bhagavā kira koṭigāmaṃ anuppatto" ti. Atha kho ambapāli gaṇikā bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ yānaṃ 1 abhiruhitvā bhadrehi bhadrehi yānehi vesāliyā niyyāsi bhagavantaṃ dassanāya. Yāvatikā yānassa bhūmi, yānena gantavā yānā paccorohitvā pattikāva yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho ambapāliṃ gaṇikaṃ bhagavā dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṃsesi. Atha kho ambapālī gaṇikā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ etadavoca: "adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho ambapālī gaṇikā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanaṃ bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

47. Assosuṃ kho vesālikā licchavī "bhagavā kira koṭigāmaṃ anuppatto" ti. Atha kho vesālikā licchavī bhadrāni bhadrani yānāni yojāpetvā bhadraṃ bhadraṃ yānaṃ abhirūhitvā bhadrehi bhadrehi yānehi vesāliyā nīyiṃsu 2 bhagavantaṃ dassanāya. Appekacce licchavī nīlā honti nīlavaṇṇā nīlavatthā nīlālaṅkārā. Appekacce licchavī pītā honti pītavaṇṇā pītavatthā pītālaṅkārā. Appekacce licchavī lohitakā honti lohitakavaṇṇā3 lohitakavatthā lohitakālaṅkārā. Appekacce licchavī odātā honti odātavaṇṇā odātavatthā odātālaṅkārā.

48. Atha kho ambapālī gaṇikā daharānaṃ licchavīnaṃ īsāya īsaṃ yugena yugaṃ cakkena cakkaṃ akkhena akkhaṃ pativaṭṭesi. [PTS Page 232] [\q 232/] atha kho te licchavī ambapāliṃ gaṇikaṃ etadavocuṃ: "kissa je ambapāli, amhākaṃ4 daharānaṃ daharānaṃ licchavīnaṃ īsāya īsaṃ yugena yugaṃ cakkena cakkaṃ akkhena akkhaṃ pativaṭṭesī"ti. "Tathā hi pana mayā ayyaputtā, svātanāya buddhapamukho bhikkhusaṅghe nimantito" ti. "Dehi je ambapāli, amhākaṃ etaṃ bhattaṃ satasahassenā" ti. "Sacepi me ayyaputtā vesāliṃ sāhāraṃ dajjeyyātha, neva dajjā bhatta" nti.

49. Atha kho te licchavī aṅguliṃ poṭhesuṃ: "parājitambha 5 vata bho ambakāya. Parājitambha vata bho ambakāyā" ti.

50. Atha kho te licchavī yena bhagavā tenupasaṅkamiṃsu. Addasā kho bhagavā te licchavī dūratova āgacchante. Disvāna bhikkhū āmantesi: "yehi bhikkhave, bhikkhūhi devā tāvatiṃsā adiṭṭhapubbā, oloketha bhikkhave, licchaviparisaṃ. Apaloketha bhikkhave, licchaviparisaṃ. Upasaṃharatha bhikkhave, licchaviparisaṃ tāvatiṃsaparisa" nti.

1. "Bhadraṃ bhadraṃ yānaṃ" to vi ma nu pa. 2. "Nīyāsu" ma cha saṃ. [P T S.]
3. "Lohitavaṇṇā" machasaṃ. [P T S. 4.] "Ambapāli daharānaṃ" machasaṃ
5. "Jitamha" machasaṃ. A vi to vi.

[BJT Page 582] [\x 582/]

51. Atha kho te licchavī yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikāva yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho te licchavī bhagavā dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṃsesi. Atha kho te licchavī bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ etadavocuṃ: adhivāsetu no bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā" ti. "Adhivutthomhi licchavī, svātanāya ambapāliyā gaṇikāya bhatta" nti. Atha kho te licchavī aṅguliṃ poṭhesuṃ: "parājitamha vata bho ambakāya. Parājitamha vata bho ambakāyā"ti. Atha kho te licchavī bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.

52. Atha kho bhagavā koṭigāme yathābhirattaṃ viharitvā yena nātikā 1 tenupasaṅkami. Tatra sudaṃ bhagavā nātike viharati giñjakāvasathe. Atha kho ambapāli gaṇikā tassā rattiyā accayena sake ārāme paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: "kālo bhante, niṭṭhitaṃ bhatta" nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena ambapāliyā gaṇikāya paṭivesanā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.

53. [PTS Page 233] [\q 233/] atha kho ambapālī gaṇikā buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho ambapālī gaṇikā bhagavantaṃ etadavoca: "imāhaṃ bhante, ambavanaṃ buddha pamukhassa bhikkhusaṅghassa dammī" ti. Paṭiggahesi bhagavā ārāmaṃ.
54. Atha kho bhagavā ambapāliṃ gaṇikaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā yena mahāvanaṃ tenupasaṅkami. Tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.

Licchavibhāṇavāro tatiyo.

1. 'Nādikā" sī mu. "Ñātikā" [P T S.]

[BJT Page 584] [\x 584/]

1. Tena kho pana samayena abhiññātā abhiññātā licchavī santhāgāre 1 sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti. Dhammassa vaṇṇaṃ bhāsanti. Saṅghassa vaṇṇaṃ bhāsanti.

2. Tena kho pana samayena sīho senāpati nigaṇṭhasāvako tassaṃ parisāyaṃ nisinno hoti. Atha kho sīhassa senāpatissa etadahosi: "nissaṃsayaṃ kho so bhagavā arahaṃ sammāsambuddho bhavissati. Tathā hi me abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti. Dhammassa vaṇṇaṃ bhāsanti. Saṅghassa vaṇṇaṃ bhāsanti. Yannūnāhaṃ taṃ bhagavantaṃ dassanāya upasaṅkameyyaṃ arahantaṃ sammāsambuddha" nti.
3. Atha kho sīho senāpāti yena nigaṇṭho nātaputto 2 tenupasaṅkami. Upasaṅkamitvā nigaṇṭhaṃ nātaputtaṃ abhivādetvā 3 ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sīho senāpati nigaṇṭhaṃ nātaputtaṃ etadavoca: "icchāmahaṃ bhante, samaṇaṃ gotamaṃ dassanāya upasaṅkamitu" nti. "Kiṃ pana tvaṃ sīha, kiriyavādo samāno akiriyavādaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissasi? Samaṇo hi sīha, gotamo akiriyavādo akiriyāya dhammaṃ deseti. Tena ca sāvake vinetī" ti. Atha kho sīhassa senāpatissa yo ahosi gamikābhisaṅkhāro 4 bhagavantaṃ dassanāya so paṭippassambhi.

4. Dutiyampi kho abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti. Dhammassa vaṇṇaṃ bhāsanti. Saṅghassa vaṇṇaṃ bhāsanti. [PTS Page 234 [\q 234/] Textvvv isvvv faulvvvtyvvv] tatiyampi kho abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti. Dhammassa vaṇṇaṃ bhāsanti. Saṅghassa vaṇṇaṃ bhāsanti. Tatiyampi kho sīhassa senāpatissa etadahosi: "nissaṃsayaṃ kho so bhagavā arahaṃ sammāsambuddho bhavissati. Tathā hi me abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti. Dhammassa vaṇṇaṃ bhāsanti. Saṅghassa vaṇṇaṃ bhāsanti. Kiṃ hi me karissanti nigaṇṭhā apalokitā vā anapalokitā vā? Yannūnāhaṃ anapaloketvā va nigaṇṭhe taṃ bhagavantaṃ dassanāya upasaṅkameyyaṃ arahantaṃ sammāsambuddha" nti.

5. Atha kho sīho senāpati pañcahi rathasatehi divādivassa vesāliyā nīyyāsi bhagavantaṃ dassanāya yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sīho senāpati bhagavantaṃ etadavoca: "sutammetaṃ bhante, akiriyavādo samaṇo gotamo akiriyāya dhammaṃ deseti. Tena ca sāvake vinetīti. Ye te bhante evamāhaṃsu: 'akiriyavādo samaṇo gotamo akiriyāya dhammaṃ deseti. Tena ca sāvake vinetī' ti. Ye te bhante evamāhaṃsu: 'akiriyavādo samaṇo gotamo akiriyāya dhammaṃ deseti. Tena ca sāvake vinetī' ti. Kacci te bhante, bhagavato vuttavādino? Na ca bhagavantaṃ abhūtena abbhācikkhanti? Dhammassa cānudhammaṃ vyākaronti? Na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati? Anabbhakkhātukāmā hi mayaṃ bhante bhagavanta" nti.
1. "Sandhāgāre" machasaṃ. 2. "Nighaṇṭhanātha" sī. Sī mu. "Nighaṇṭhanāṭa" machasaṃ.
3. "Abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sīho senāpati nigaṇṭhaṃ nātaputtaṃ" iti ayaṃ pāṭho na dissate marammakkharapotthake. 4. "Gamiyābhisaṅkhāro" 5. "Vādānupāto" sabbattha.

[BJT Page 586] [\x 586/]

6. "Atthi sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: 'akiriyavādo samaṇo gotamo akiriyāya dhammaṃ deseti. Tena ca sāvake vinetī' ti.

7. "Atthi sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: 'kiriyavādo samaṇo gotamo kiriyāya dhammaṃ deseti. Tena ca sāvake vinetī' ti.

8. "Atthi sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: 'ucchedavādo samaṇo gotamo ucchedāya dhammaṃ deseti. Tena ca sāvake vinetī'ti.

9. "Atthi sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: jegucchī samaṇo gotamo jegucchitāya dhammaṃ deseti. Tena ca sāvake vinetī' ti.

10. "Atthi sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: venayiko samaṇo gotamo vinayāya dhammaṃ deseti. Tena ca sāvake vinetī' ti.
11. "Atthi sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: 'tapassī samaṇo gotamo tapassitāya dhammaṃ deseti. Tena ca sāvake vinetī' ti.

12. "Atthi sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: 'apagabbho samaṇo gotamo apagabbhatāya dhammaṃ deseti. Tena ca sāvake vinetī'ti.

13. 'Atthi sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: 'assattho samaṇo gotamo assāsāya dhammaṃ deseti. Tena ca sāvake vinetī' ti.

14. "Katamo ca sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: 'akiriyavādo samaṇo gotamo akiriyāya dhammaṃ [PTS Page 235] [\q 235/] deseti. Tena ca sāvake vinetī' ti. Ahaṃ hi sīha, akiriyaṃ vadāmi kāyaduccaritassa vacīduccaritassa manoduccaritassa. Anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ akiriyaṃ vadāmi. Ayaṃ kho sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: 'akiriyavādo samaṇo gotamo akiriyāya dhammaṃ deseti. Tena ca sāvake vinetī' ti.
15. "Katamo ca sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: 'kiriyavādo samaṇo gotamo kiriyāya dhammaṃ deseti. Tena ca sāvake vinetī' ti. Ahaṃ hi sīha, kiriyaṃ vadāmi kāyasucaritassa vacīsucaritassa manosucaritassa. Anekavihitānaṃ kusalānaṃ dhammānaṃ kiriyaṃ vadāmi. Ayaṃ kho sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: 'kiriyavādo samaṇo gotamo. Kiriyāya dhammaṃ deseti. Tena ca sāvake vinetī' ti.

[BJT Page 588] [\x 588/]

16. "Katamo ca sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: 'ucchedavādo samaṇo gotamo ucchedāya dhammaṃ deseti. Tena ca sāvake vinetī' ti. Ahaṃ hi sīha, ucchedaṃ vadāmi rāgassa dosassa mohassa. Anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ ucchedaṃ vadāmi. Ayaṃ kho sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: 'ucchedavādo samaṇo gotamo ucchedāya dhammaṃ deseti. Tena ca sāvake vinetī' ti.

17. "Katamo ca sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: 'jegucchī samaṇo gotamo jegucchitāya dhammaṃ deseti. Tena ca sāvake vinetī' ti. Ahaṃ hi sīha, jigucchāmi kāya duccaritena vacīduccaritena manoduccaritena. Anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā jigucchāmi. Ayaṃ kho sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: "jegucchī samaṇo gotamo jegucchitāya dhammaṃ deseti. Tena ca sāvake vinetī' ti.

18. "Katamo ca sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: 'venayiko samaṇo gotamo vinayāya dhammaṃ deseti. Tena ca sāvake vinetī' ti. Ahaṃ hi sīha, vinayāya dhammaṃ desemi rāgassa dosassa mohassa. Anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ vinayāya dhammaṃ desemi. Ayaṃ kho sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya: 'venayiko samaṇo gotamo vinayāya dhammaṃ deseti. Tena ca sāvake vinetī'ti.

19. "Katamo ca sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: 'tapassī samaṇo gotamo tapassitāya dhammaṃ deseti. Tena ca sāvake vinetī'ti. Tapanīyāhaṃ sīha, pāpake akusale dhamme vadāmi kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. Yassa kho sīha, tapanīyā pāpakā akusalā dhammā pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā1 āyatiṃ anuppādadhammā, tamahaṃ tapassīti vadāmi. Tathāgatassa kho sīha, tapanīyā pāpakā akusalā dhammā pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, ayaṃ kho sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: tapassī [PTS Page 236] [\q 236/] samaṇo gotamo tapassitāya dhammaṃ deseti. Tena ca sāvake vinetī'ti.

1. "Anabhāvaṃ katā" machasaṃ. [P T S.]

[BJT Page 590] [\x 590/]

20. "Katamo ca sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: 'apagabbho samaṇo gotamo apagabbhatāya dhammaṃ deseti. Tena ca sāvake vinetī' ti. Yassa kho sīha, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, tamahaṃ apagabbhoti vadāmi. Tathāgatassa kho sīha, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Ayaṃ kho sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya: 'apagabbho samaṇo gotamo apagabbhatāya dhammaṃ deseti. Tena ca sāvake vinetī' ti.
21. "Katamo ca sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: 'assattho samaṇo gotamo assāsāya dhammaṃ deseti. Tena ca sāvake vinetī' ti. Ahaṃ hi sīha, assattho paramena assāsena. Assāsāya ca 1 dhammaṃ desemi. Tena ca sāvake vinemi. Ayaṃ kho sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: 'assattho samaṇo gotamo assāsāya dhammaṃ deseti. Tena ca sāvake vinetī" ti.
22. Evaṃ vutte sīho senāpati bhagavantaṃ etadavoca: "abhikkantaṃ bhante. Abhikkantaṃ bhante. Seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: 'cakkhumanto rūpāni dakkhintī' ti, evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata" nti.

23. Anuviccakāraṃ kho sīha, karohi. Anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotī ti. Imināpahaṃ bhante bhagavato vacanena bhiyosomattāya 2 attamano abhiraddho, yaṃ maṃ bhagavā evamāha: "anuviccakāraṃ kho sīha, karohi. Anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotī"ti. Mamaṃ hi bhante aññatitthiyā sāvakaṃ labhitvā kevalakappaṃ vesāliṃ paṭākaṃ parihareyyuṃ: 'sīho3 amhākaṃ senāpati sāvakattaṃ upagato' ti. Atha ca pana maṃ bhagavā evamāha: "anuviccakāraṃ kho sīha, karohi. Anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotī" ti. Esāhaṃ bhante dutiyampi bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata" nti.

1. "Assāsāya" machasaṃ. 2. "Bhagavato bhiyyosomantāya" machasaṃ. 3. "Sīho kho" machasaṃ.
[BJT Page 592] [\x 592/]
24. Dīgharattaṃ kho te sīha, nigaṇṭhānaṃ opānabhūtaṃ kulaṃ, yena tesaṃ upagatānaṃ piṇḍakaṃ1 dātabbaṃ maññeyyāsī ti. Imināpahaṃ bhante, bhagavato vacanena bhiyosomattāya attamano abhiraddho, yaṃ maṃ bhagavā evamāha: "dīgharattaṃ kho te sīha, nigaṇṭhānaṃ opānabhūtaṃ kulaṃ, yena tesaṃ upagatānaṃ piṇḍakaṃ dātabbaṃ maññeyyāsī" ti.

25. Sutaṃ metaṃ bhante, "samaṇo gotamo evamāha: mayhameva dānaṃ dātabbaṃ. Na aññesaṃ dānaṃ dātabbaṃ. Mayhameva sāvakānaṃ dānaṃ dātabbaṃ. Na aññesaṃ sāvakānaṃ dānaṃ [PTS Page 237] [\q 237/] dātabbaṃ. Mayhameva dinnaṃ mahapphalaṃ. Na aññesaṃ dinnaṃ mahapphalaṃ. Mayhameva sāvakānaṃ dinnaṃ mahapphalaṃ. Na aññesaṃ sāvakānaṃ dinnaṃ mahapphala" nti. Atha ca pana maṃ bhagavā nigaṇṭhesupi dāne samādapeti. Api ca bhante, mayamettha kālaṃ jānissāma. Esāhaṃ bhante, tatiyampi bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata nti.

26. Atha kho bhagavā sīhassa senāpatissa ānupubbīkathaṃ kathesi seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ, kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ. Nekkhamme ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi sīha senāpatiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ patigaṇheyya, evameva sīhassa senāpatissa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma"nti.

27. Atha kho sīho senāpati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca: "adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā" ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho sīho senāpati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

28. Atha kho sīho senāpati aññataraṃ purisaṃ āṇāpesi: "gaccha bhaṇe, pavattamaṃsaṃ jānāhī" ti. Atha kho sīho senāpati tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: "kālo bhante, niṭṭhitaṃ bhatta" nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena sīhassa senāpatissa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.

1. "Piṇḍapātaṃ" machasaṃ.

[BJT Page 594] [\x 594/]

29. Tena kho pana samayena sambahulā nigaṇṭhā vesāliyaṃ rathiyā rathiyaṃ1 siṅghāṭakena siṅghāṭakaṃ bāhā paggayha kandanti: "ajja sīhena senāpatinā thullaṃ pasuṃ2 vadhitvā samaṇassa gotamassa bhattaṃ kataṃ. Taṃ samaṇo gotamo jānaṃ uddissakaṭaṃ maṃsaṃ paribhuñjati paṭiccakamma" nti.
30. Atha kho aññataro puriso yena sīho senāpati tenupasaṅakami. Upasaṅkamitvā sīhassa senāpatissa upakaṇṇake ārocesi: "yagghe bhante, jāneyyāsi? Ete sambahulā nigaṇṭhā vesāliyaṃ rathiyā rathiyaṃ siṅghāṭakena siṅghāṭakaṃ bāhā paggayha kandanti: ajja sīhena senāpatinā thullaṃ pasuṃ vadhitvā samaṇassa gotamassa bhattaṃ kataṃ. Taṃ samaṇo gotamo jānaṃ uddissakaṭaṃ maṃsaṃ paribhuñjati paṭiccakamma" nti.

31. "Alaṃ ayyo, dīgharattampi te āyasmantā avaṇṇakāmā buddhassa. Avaṇṇakāmā dhammassa. Avaṇṇakāmā saṅghassa. Na ca pana te āyasmantā jīranti 3 taṃ bhagavantaṃ asatā tucchā musā abhūtena abbhācikkhantā. Na ca mayaṃ jīvitahetūpi sañcicca pāṇaṃ jīvitā voropeyyāmā" ti.
32. Atha kho sīho senāpati buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā [PTS Page 238] [\q 238/] santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho sīhaṃ senāpatiṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
33. Atha kho bhagavā etasmiṃ nidāne pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: " na bhikkhave, jānaṃ uddissakaṭaṃ maṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya āpatti dukkaṭassa. Anujānāmi bhikkhave, tikoṭiparisuddhaṃ macchamaṃsaṃ: adiṭṭhaṃ asutaṃ aparisaṅkita" nti.
34. Tena kho pana samayena vesālī subhikkhā hoti susassā4 sulabhapiṇḍā. Sukarā uñchena paggahena yāpetuṃ.
35. Atha kho bhagavato rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: "yāni tāni mayā bhikkhūnaṃ anuññātāni dubbhikkhe dussasse dullabhapiṇḍe anto vutthaṃ anto pakkaṃ sāmaṃ pakkaṃ, uggahitapaṭiggahitakaṃ, tato nīhaṭaṃ, purebhattaṃ paṭiggahitaṃ, vanaṭṭhaṃ pokkharaṭṭhaṃ, ajjāpi nu kho tāni bhikkhū paribhuñjantī"ti.

1. "Rathikāya rathikaṃ" machasaṃ. 2. "Thūlaṃ pasuṃ" machasaṃ.
3. "Jīridanti" machasaṃ. 4. "Sussassā" sī mu.

[BJT Page 596] [\x 596/]
36. Atha kho bhagavā sāyaṇhasamayaṃ patisallānā vuṭṭhito ayasmantaṃ ānandaṃ āmantesi: "yāni tāni ānanda, mayā bhikkhūnaṃ anuññātāni dubbhikkhe dussasse dullabhapiṇḍe anto vutthaṃ anto pakkaṃ sāmaṃ pakkaṃ, uggahitapaṭiggahitakaṃ, tato nīhaṭaṃ, purebhattaṃ paṭiggahitaṃ, vanaṭṭhaṃ, pokkharaṭṭhaṃ, ajjāpi nu kho tāni bhikkhū paribhuñjantī" ti. "Paribhuñjanti bhagavā" ti.

37. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "yāni tāni bhikkhave, mayā bhikkhūnaṃ anuññātāni dubbhikkhe dussasse dullabhapiṇḍe anto vutthaṃ anto pakkaṃ sāmaṃ pakkaṃ, uggahitapaṭiggahitakaṃ, tato nīhaṭaṃ, purebhattaṃ paṭiggahitaṃ, vanaṭṭhaṃ, pokkharaṭṭhaṃ, tānāhaṃ ajjatagge paṭikkhipāmi. Na bhikkhave, anto vutthaṃ anto pakkaṃ sāmaṃ pakkaṃ, uggahitapaṭiggahitakaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassa. Na ca bhikkhave, tato nīhaṭaṃ, purebhattaṃ paṭiggahitaṃ. Vanaṭṭhaṃ, pokkharaṭṭhaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, yathā dhammo kāretabbo" ti.

38. Tena kho pana samayena jānapadā manussā bahuṃ loṇampi telampi taṇḍulampi khādanīyampi sakaṭesu āropetvā bahārāmakoṭṭhake sakaṭaparivattaṃ karitvā acchanti: "yadā paṭipāṭiṃ labhissāma, tadā bhattaṃ karissāmā" ti. Mahā ca [PTS Page 239] [\q 239/] megho uggato hoti.

39. Atha kho te manussā yenāyasmā ānando tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ ānandaṃ etadavocuṃ: "idha bhante ānanda, bahuṃ loṇampi telampi taṇḍulampi khādanīyampi sakaṭesu āropitā1 tiṭṭhanti. Mahā ca megho uggato. Kathannukho bhante ānanda, 2 paṭipajjitabba" nti.
40. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. "Tenahānanda, saṅgho paccantimaṃ vihāraṃ kappiyabhūmiṃ sammannitvā tattha vāsetu, yaṃ saṅgho ākaṅkhati vihāraṃ vā aḍḍhayogaṃ vā pāsādaṃ vā hammiyaṃ vā guhaṃ vā. Evañca pana bhikkhave, sammannitabbo3 vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "suṇātu me bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ vihāraṃ kappiyabhūmiṃ sammanneyya, esā ñatti. Suṇātu me bhante, saṅgho. Saṅgho itthannāmaṃ vihāraṃ kappiyabhūmiṃ sammannati. Yassāyasmato khamati itthannāmassa vihārassa kappiyabhūmiyā sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Sammato saṅghena itthannāmo vihāro kappiyabhūmi. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī" ti.

1. "Āropetvā" sī mu. 2. "Bhante" machasaṃ.
3. "Sammannitabbā" machasaṃ.

[BJT Page 598] [\x 598/]

41. Tena kho pana samayena manussā tattheva sammutiyā1 kappiyabhūmiyā yāguyo pacanti. Bhattāni pacanti. Sūpāni sampādenti. Maṃsāni koṭṭenti. Kaṭṭhāni phālenti.
42. Assosi kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya uccāsaddaṃ mahāsaddaṃ kākoravasaddaṃ. Sutvāna āyasmantaṃ ānandaṃ āmantesi: "kinnu kho so ānanda uccāsaddo mahāsaddo kākoravasaddo"? Ti. "Etarahi bhante, manussā tattheva sammutiyā kappiyabhūmiyā yāguyo pacanti. Sūpāni sampādenti. Maṃsāni koṭṭenti. Kaṭṭhāni phālenti. So eso bhagavā uccāsaddo mahāsaddo kākoravasaddo" ti.

43. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, sammutikappiyabhūmi paribhuñjitabbā. Yo paribhuñjeyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, tisso kappiyabhūmiyo: ussāvanantikaṃ gonisādikaṃ gahapati"nti.
44. Tena kho pana samayena āyasmā yasojo gilāno hoti. Tassatthāya bhesajjāni āharīyanti. Tāni bhikkhū bahi vāsenti. Ukkapiṇḍakāpi khādanti. Corāpi haranti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, sammutiṃ kappiyabhūmiṃ [PTS Page 240] [\q 240/] paribhuñjituṃ. Anujānāmi bhikkhave, catasso kappiyabhūmiyo: ussāvanantikaṃ gonisādikaṃ gahapatiṃ sammuti" nti.

Sīhabhāṇavāro catuttho.

1. "Sammatikāya si.
[BJT Page 600] [\x 600/]

1. Tena kho pana samayena bhaddiyanagare meṇḍako gahapati paṭivasati. Tassa evarūpo iddhānubhāvo hoti: sīsaṃ nahāyitvā dhaññāgāraṃ sammajjāpetvā padvāre1 nisīdati. Antaḷikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūreti.

2. Bhariyāya evarūpo iddhānubhāvo hoti: ekaññeva āḷhaka thālikaṃ upanisīditvā ekañca sūpabhiñjarakaṃ2 dāsakammakaraporisaṃ bhattena parivisati. Na tāva taṃ khīyati3, yāva sā na vuṭṭhāti.

3. Puttassa evarūpo iddhānubhāvo hoti: ekaṃyeva sahassatthavikaṃ gahetvā dāsakammakaraporisassa chammāsikaṃ4 vetanaṃ deti. Na tāva taṃ khīyati, yāvassa hatthagatā.

4. Suṇisāya evarūpo iddhānubhāvo hoti: ekaññeva catudoṇikaṃ pīṭakaṃ upanisīditvā dāsakammakaraporisassa jammāsikaṃ bījabhattaṃ5 deti. Na tāva taṃ khīyati, yāva sā na vuṭṭhāti.

5. Dāsassa evarūpo iddhānubhāvo hoti: ekena naṅgalena kasantassa satta sītāyo gacchanti.

6. Assosi kho rājā māgadho seniyo bimbisāro "amhākaṃ kira vijite bhaddiyanagare meṇḍako gahapati paṭivasati. Tassa evarūpo iddhānubhāvo: sīsaṃ nahāyitvā dhaññāgāraṃ sampajjāpetvā padvāre1 nisīdati. Antalikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūreti. Bhariyāya evarūpo iddhānubhāvo: ekaṃyeva āḷhakathālikaṃ upanisīditvā ekañca sūpabhiñjarakaṃ2 dāsakammakaraporisaṃ bhattena parivisati. Na tāva taṃ khīyati, yāva sā na vuṭṭhāti. Puttassa evarūpo iddhānubhāvo: ekaṃyeva sahassatthavikaṃ gahetvā dāsakammakaraporisassa jammāsikaṃ vetanaṃ deti. Na tāva taṃ khīyati, yāvassa hatthagatā. Suṇisāya evarūpo iddhānubhāvo: ekaṃyeva catudoṇikaṃ piṭakaṃ upanisīditvā dāsakammakaraporisassa jammāsikaṃ bījabhattaṃ5 deti. Na tāva taṃ khīyati, yāva sā na vuṭṭhāti. Dāsassa evarūpo iddhānubhāvo: ekena naṅgalena kasantassa satta sītāyo gacchantī" ti.

7. Atha kho rājā māgadho seniyo bimbisāro aññataraṃ sabbatthakaṃ mahāmattaṃ āmantesi: "amhākaṃ kira bhaṇe vijite bhaddiyanagare meṇḍako gahapati paṭivasati. Tassa evarūpo iddhānubhāvo: [PTS Page 241] [\q 241/] sīsaṃ nahāyitvā dhaññāgāraṃ sammajjāpetvā padvāre nisīdati. Antalikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūreti. Bhariyāya evarūpo iddhānubhāvo: ekaññeva āḷhakathālikaṃ upanisīditvā ekañca sūpabhiñjarakaṃ2 dāsakammakaraporisaṃ bhattena parivisati. Na tāva taṃ khīyati, yāva sā na vuṭṭhāti. Puttassa evarūpo iddhānubhāvo hoti. Ekaṃyeva sahassatthavikaṃ gahetvā dāsakammakaraporisassa jammāsikaṃ vetanaṃ deti. Na tāva taṃ khīyati, yāvassa hatthagatā. Suṇisāya evarūpo iddhānubhāvo hoti. Ekaññeva catudoṇikaṃ piṭakaṃ upanisīditvā dāsakammakaraporisassa jammāsikaṃ bījahattaṃ5 deti. Na tāva taṃ khīyati, yāva sā na vuṭṭhāti. Dāsassa evarūpo iddhānubhāvo: ekena naṅgalena kasantassa satta sītāyo gacchantī" ti.
Gaccha bhaṇe. Jānāhi yathā mayā sāmaṃ diṭṭho, evaṃ tava diṭṭho bhavissatī" ti.

1. "Bahidvāre" machasaṃ. 2. "Sūpabhiñjanakaṃ" machasaṃ. 3. "Khīyati" machasaṃ. Ma nu pa. " "Sūpavyañjanakaṃ" [P T S. 4.] "Jamāsikaṃ" machasaṃ. 5. "Bījabhattaṃ" - ettha "bīja" iti ūnaṃ sabba potthakesu. Dhammapadaṭṭhakathāyaṃ ceva taṃsīhalānuvāde saddhammaratanāvalīnāmasīhalaganthe "bat bijuvaṭa" iti ca dissamānattā taṃ idha yojitaṃ.

[BJT Page 602] [\x 602/]

8. "Evaṃ devā" tī kho so mahāmatto rañño māgadhassa seniyassa bimbisārassa paṭissutvā caturaṅginiyā senāya yena bhaddiyaṃ tena pāyāsi. Anupubbena yena bhaddiyaṃ yena meṇḍako gahapati tenupasaṅkami. Upasaṅkamitvā meṇḍakaṃ gahapatiṃ etadavoca: "ahaṃ hi gahapati, raññā āṇatto "amhākaṃ kira bhaṇe, vijite bhaddiya nagare meṇḍako gahapati paṭivasati. Tassa evarūpo iddhānubhāvo: sīsaṃ nahāyitvā dhaññāgāraṃ sammajjāpetvā padvāre nisīdati. Antaḷikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūreti. Bhariyāya evarūpo iddhānubhāvo: ekaññeva āḷhakathālikaṃ upanisīditvā ekañca sūpabhiñjarakaṃ2 dāsakammakaraporisaṃ bhattena parivisati. Na tāva taṃ khīyati, yāva sā na vuṭṭhāti. Puttassa evarūpo iddhānubhāvo: ekaṃyeva sahassatthavikaṃ gahetvā dāsakammakaraporisassa jammāsikaṃ vetanaṃ deti. Na tāva taṃ khīyati, yāvassa hatthagatā. Suṇisāya evarūpo iddhānubhāvo: ekaññeva catudoṇikaṃ piṭakaṃ upanisīditvā dāsakammakaraporisassa jammāsikaṃ bījabhattaṃ5 deti. Na tāva taṃ khīyati, yāva sā na vuṭṭhāti. Dāsassa evarūpo iddhānubhāvo: ekena naṅgalena kasantassa satta sītāyo gacchanti. ' Gaccha bhaṇe, jānāhi. Yathā mayā sāmaṃ diṭṭho, evaṃ tava diṭṭho bhavissatī" ti. Passāma te gahapati, iddhānubhāva nti.

9. Atha kho meṇḍako gahapati sīsaṃ nahāyitvā dhaññāgāraṃ sammajjāpetvā padvāre nisīdi. Antalikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūresi.

10. "Diṭṭho te gahapati, iddhānubhāvo. Bhariyāya te iddhānubhāvaṃ passāmā" ti1. Atha kho meṇḍako gahapati bhariyaṃ āṇāpesi: "tena hi caturaṅginiṃ senaṃ bhattena parivisā"ti. Atha kho meṇḍakassa gahapatissa bhariyā ekaṃyeva āḷhakathālikaṃ upanisīditvā ekañca sūpabhiñjarakaṃ caturaṅginiṃ senaṃ bhattena parivisi. Na tāva taṃ khīyi. 2 Yāva sā na vuṭṭhāsi. 3

11. "Diṭṭho te gahapati bhariyāyapi iddhānubhāvo. Puttassa te iddhānubhāvaṃ passāmā" ti. Atha kho meṇḍako gahapati puttaṃ āṇāpesi: "tena hi caturaṅginiyā senāya jammāsikaṃ vetanaṃ dehī" ti. Atha kho meṇḍakassa gahapatissa putto ekaṃyeva sahassatthavikaṃ gahetvā caturaṅginiyā senāya chammāsikaṃ vetanaṃ adāsi. Na tāva taṃ khīyi, yāvassa hatthagatā.

12. "Diṭṭho te gahapati, puttassapi iddhānubhāvo. Suṇisāya te iddhānubhāvaṃ passamā" ti. Atha kho meṇḍako gahapati suṇisaṃ āṇāpesi: "tena hi caturaṅginiyā senāya chammāsikaṃ bījabhattaṃ dehī" ti. Atha kho meṇḍakassa gahapatissa suṇisā ekaṃyeva catudoṇikaṃ piṭakaṃ upanisīditvā caturaṅginiyā senāya chammāsikaṃ bījabhattaṃ adāsi. Na tāva taṃ khīyi, yāva sā na vuṭṭhāsi.

13. "Diṭṭho te gahapati, suṇisāyapi iddhānubhāvo. Dāsassa te iddhānubhāvaṃ passāmā" ti. "Mayhaṃ kho sāmi, dāsassa iddhānubhāvo khette passitabbo"ti. "Alaṃ gahapati, diṭṭho te dāsassapi iddhānubhāvo" ti.

14. Atha kho so mahāmatto caturaṅginiyā senāya punadeva rājagahaṃ paccāgañjī. Yena rājā māgadho seniyo bimbisāro tenupasaṅkami. Upasaṅkamitvā rañño māgadhassa seniyassa bimbisārassa etamatthaṃ ārocesi.

1. "Passissāmāti" machasaṃ. [P T S. 2.] "Khīyati" machasaṃ. [P T S.]
3. "Na vuṭṭhāti" machasaṃ. [P T S.]

[BJT Page 604] [\x 604/]

15. [PTS Page 242] [\q 242/] atha kho bhagavā vesāliyaṃ yathābhirattaṃ viharitvā yena bhaddiyaṃ tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi.

16. Atha kho bhagavā anupubbena cārikaṃ caramāno yena bhaddiyaṃ tadavasari. Tatrasudaṃ bhagavā bhaddiye viharati jātiyāvane.

17. Assosi kho meṇḍako gahapati "samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito bhaddiyaṃ anuppatto bhaddiye viharati jātiyāvane. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: "itipi so bhagavā arahaṃ, sammāsambuddho, vijjācaraṇasampanno, sugato, lokavidū, anuttaro, purisadammasārathī, satthā devamanussānaṃ, buddho, bhagavā. 1 So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ, sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ, sayaṃ abhiññā sacchikatvā pavadeti. So dhammaṃ deseti ādikalyāṇaṃ majjhe kalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ. Kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tatharūpānaṃ arahataṃ dassanaṃ hotī" ti.

18. Atha kho meṇḍako gahapati bhadrāni yānāni yojāpetvā bhadraṃ yānaṃ abhirūhitvā bhadrehi bhadrehi yānehi bhaddiyā nīyyāsi bhagavantaṃ dassanāya.

19. Addasaṃsu kho sambahulā titthiyā meṇḍakaṃ gahapatiṃ dūratova āgacchantaṃ disvāna meṇḍakaṃ gahapatiṃ etadavocuṃ: kahaṃ tvaṃ gahapati, gacchasī" ti. "Gacchāmahaṃ bhante, bhagavantaṃ samaṇaṃ gotamaṃ2 dassanāyā"ti. "Kiṃ pana tvaṃ gahapati, kiriyavādo samāno akiriyavādaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissasi? Samaṇo hi gahapati, gotamo akiriyavādo akiriyāya dhammaṃ deseti. Tena ca sāvake vinetī "ti.

20. Atha kho meṇḍakassa gahapatissa etadahosi: "nissaṃsayaṃ kho so bhagavā arahaṃ sammā sambuddho bhavissati, yathāpime3 titthiyā usūyantī" ti. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnassa kho meṇḍakassa gahapatissa bhagavā ānupubbīkathaṃ kathesi seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ, kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, nekkhamme ānisaṃsaṃ pakāsesi.

1. "Bhagavāti" machasaṃ. Ja vi. A vi. To vi. 2. "Bhante samaṇaṃ gotamaṃ" sī mu. 3. "Yathaime" machasaṃ.

[BJT Page 606] [\x 606/]

21. Yadā bhagavā aññāsi meṇḍakaṃ gahapatiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi - dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ patigaṇheyya, evameva kho meṇḍakassa gahapatissa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma" nti.

22. Atha kho meṇḍako gahapati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakataṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca: "abhikkantaṃ bhante. Abhikkantaṃ bhante. Seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: "cakkhumanto rūpāni dakkhintī' ti, evameva bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ [PTS Page 243] [\q 243/] gataṃ. Adhivāsetu ca me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā" ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho meṇḍako gahapati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

23. Atha kho meṇḍako gahapati tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: "kālo bhante, niṭṭhitaṃ bhatta" nti.

24. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena meṇḍakassa gahapatissa nivesanaṃ, tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.

25. Atha kho meṇḍakassa gahapatissa bhariyā ca putto ca suṇisā ca dāso ca yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Tesaṃ bhagavā ānupubbikathaṃ kathesi seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ, kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, nekkhamme ānisaṃsaṃ pakāsesi.
26. Yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇa citte udaggacitte pasannacitte, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi - dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ patigaṇheyya, evameva tesaṃ tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma' nti.

[BJT Page 608] [\x 608/]
27. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane bhagavantaṃ etadavocuṃ: abhikkantaṃ bhante. Abhikkantaṃ bhante. Seyyathāpi bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya - 'cakkhumanto rūpāni dakkhintī' ti, evameva bhagavatā anekapariyāyena dhammo pakāsito. Ete mayaṃ bhante, bhagavantaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gate" ti.

28. Atha kho meṇḍako gahapati buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā, bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinno kho meṇḍako gahapati bhagavantaṃ etadavoca: "yāva bhante bhagavā bhaddiye viharati tāva ahaṃ buddhapamukhassa bhikkhusaṅghassa dhūvabhattenā" ti. Atha kho bhagavā meṇḍakaṃ gahapatiṃ dhammiyā kathā sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
29. Atha kho bhagavā bhaddiye yathābhirattaṃ viharitvā meṇḍakaṃ gahapatiṃ anāpucchā yena aṅguttarāpo tena cārikaṃ pakkāmi. Mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhūsatehī".

30. Assosi kho meṇḍako gahapati "bhagavā kira yena aṅguttarāpo tena cārikaṃ pakkanto mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhūsatehī" ti.
31. Atha kho meṇḍako gahapati dāse ca kammakare ca āṇāpesi: "tena hi bhaṇe, bahuṃ loṇampi telampi madhumpi taṇḍulampi khādanīyampi sakaṭesu āropetvā āgacchatha. Aḍḍhateḷasāni ca gopālakasatāni aḍḍhateḷasāni ca dhenusatāni ādāya āgacchantu. Yattha mayaṃ bhagavantaṃ1 passissāma, dhāruṇhena2 khīrena bhojessāmā" ti.

32. Atha kho meṇḍako [PTS Page 244] [\q 244/] gahapati bhagavantaṃ antarāmagge kantāre sambhāvesi. Atha kho meṇḍako gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho meṇḍako gahapati bhagavantaṃ etadavoca: "adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā" ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho meṇḍako gahapati bhagavato adhivāsanaṃ viditvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

1. "Yattha bhagavantaṃ" machasaṃ. 2. 'Taruṇena' machasaṃ.

[BJT Page 610] [\x 610/]
33. Atha kho meṇḍako gahapati tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: "kālo bhante niṭṭhitaṃ bhatta" nti.

34. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena meṇḍakassa gahapatissa parivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.

35. Atha kho meṇḍako gahapati aḍḍhateḷasāni gopālakasatāni āṇāpesi: "tena hi bhaṇe, ekamekaṃ dhenuṃ gahetvā ekamekassa bhikkhuno upatiṭṭhatha. Dhāruṇhena khīrena bhojessāmā" ti.

36. Atha kho meṇḍako gahapati buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi: sampavāresi dhāruṇhena ca khīrena. Bhikkhu kukkuccāyantā khīraṃ na patigaṇhanti. "Patigaṇhātha bhikkhave paribhuñjathā" ti.

37. Atha kho meṇḍako gahapati buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā dhāruṇhena ca khīrena, bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinno kho meṇḍako gahapati bhagavantaṃ etadavoca: "sanni bhante, maggā kantārā appodakā appabhakkhā na sukarā apātheyyena gantuṃ. Sādhu bhante, bhagavā bhikkhūnaṃ pātheyyaṃ anujānātū" ti. Atha kho bhagavā meṇḍakaṃ gahapatiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
38. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, pañca gorasekhīraṃ dadhi takkaṃ navanītaṃ sappi. Santi bhikkhave, maggā kantārā appodakā appabhakkhā na sukarā apātheyyena gantuṃ. Anujānāmi. Bhikkhave, pātheyyaṃ pariyesituṃ. Taṇḍulo taṇḍulatthikena. Muggo muggatthikena. Māse māsatthikena. Loṇaṃ loṇatthikena. [PTS Page 245] [\q 245/] guḷo guḷatthikena. Telaṃ telatthikena. Sappi sappitthikena. Santi bhikkhave, manussā saddhā pasannā. Te kappiyakarakānaṃ hatthe hiraññaṃ upanikkhipanti: 'iminā yaṃ ayyassa kappiyaṃ, taṃ dethā'ti. Anujānāmi bhikkhave, yaṃ tato kappiyaṃ, taṃ sādiyituṃ. 1 Na tvevāhaṃ bhikkhave, kenaci pariyāyena jātarūparajataṃ sādiyitabbaṃ2 pariyesitabbanti. Vadāmī" ti.

1. "Sādituṃ" machasaṃ. To vi. 2. "Sāditabbaṃ" machasaṃ. [P T S.]

[BJT Page 612] [\x 612/]

39. Atha kho bhagavā anupubbena cārikaṃ caramāno yena āpaṇaṃ, tadavasari. Assosi kho keṇiyo jaṭilo "samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito āpaṇaṃ anuppatto āpaṇe viharati. 1 Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo
Kittisaddo abbhuggato: itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ, sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavadeti. So dhammaṃ deseti ādikalyāṇaṃ majjhe kalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ. Kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī" ti.

40. Atha kho keṇiyassa jaṭilassa etadahosi: "kinnu kho ahaṃ samaṇassa gotamassa harāpeyya" nti. Atha kho keṇiyassa jaṭilassa etadahosi: "yepi kho te brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro, yesamidaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samīhitaṃ tadanugāyanti, tadanubhāsanti, bhāsita manubhāsanti, vācitamanuvācenti. Seyyathīdaṃ: aṭṭako, vāmako, vāmadevo, vessāmitto, yamataggi2, aṅgīraso, bhāradvājo, vāseṭṭho, kassapo, bhagu, rattūparatā viratā vikālabhojanā. Te evarūpāni pānāni sādiyiṃsu. "Samaṇopi gotamo rattūparato virato vikālabhojanā. Arahati samaṇopi gotamo evarūpāni pānāni sādiyitu" nti. Pahūtaṃ pānaṃ paṭiyādāpetvā kājehi gāhāpetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho keṇiyo jaṭilo bhagavantaṃ etadavoca: "patigaṇhātu me bhavaṃ gotamo pāna" nti. "Tena hi keṇiya, bhikkhūnaṃ dehī" ti. Bhikkhū kukkuccāyantā na patigaṇhanti. "Patigaṇhātha bhikkhave, paribhuñjathā"ti.

41. Atha kho keṇiyo jaṭilo buddhapamukhaṃ bhikkhusaṅghaṃ pahūtehi pānehi sahatthā santappetvā sampavāretvā, bhagavantaṃ dhotahatthaṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho keṇiyaṃ jaṭilaṃ bhagavā dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṃsesi.

1. "Āpaṇe viharatī" ti natthi marammakkhara potthake 2. "Yamadaggi" ityapi.

[BJT Page 614] [\x 614/]

42. Atha [PTS Page 246] [\q 246/] kho keṇiyo jaṭilo bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavantaṃ etadavoca: "adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. "Mahā kho keṇiya, bhikkhusaṅgho. Aḍḍhateḷasāni bhikkhusatāni. Tvañca brāhmaṇesu abhippasanno"ti. Dutiyampi kho keṇiyo jaṭilo bhagavantaṃ etadavoca: "kiñcāpi bho1 gotama, mahā bhikkhusaṅgho aḍḍhateḷasāni bhikkhusatāni, ahaṃ ca brāmhaṇesu abhippasanno, adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. "Mahā kho keṇiya, bhikkhusaṅgho. Aḍḍhateḷasāni bhikkhusatāni. Tvaṃ ca brāhmaṇesu abhippasanno" ti. Tatiyampi kho keṇiyo jaṭilo bhagavantaṃ etadavoca: "kiñcāpi bho gotama, mahā bhikkhusaṅgho aḍḍhateḷasāni bhikkhusatāni, ahaṃ ca brāhmaṇesu abhippasanno, adhivāsetu me bhavaṃ2 gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā" ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho keṇiyo jaṭilo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā pakkāmi.

43. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, aṭṭha panāni: ambapānaṃ jambupānaṃ vocapānaṃ mocapānaṃ madhupānaṃ3 muddikapānaṃ sālūkapānaṃ phārusakapānaṃ. Anujānāmi bhikkhave, sabbaṃ phalarasaṃ ṭhapetvā dhaññaphalarasaṃ. Anujānāmi bhikkhave, sabbaṃ pattarasaṃ ṭhapetvā ḍākarasaṃ. Anujānāmi bhikkhave, sabbaṃ puppharasaṃ ṭhapetvā madhukapuppharasaṃ. Anujānāmi bhikkhave ucchurasa" nti.

44. Atha kho keṇiyo jaṭilo tassā rattiyā accayena sake assame paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: "kālo bho gotama, niṭṭhitaṃ bhatta"nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacivaramādāya yena keṇiyassa jaṭilassa assamo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.

45. Atha kho keṇiyo jaṭilo buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā, bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho keṇiyaṃ jaṭilaṃ bhagavā imāhi gāthāhi anumodi: -

1. "Aggihuttamukhā yaññā sāvitti chandaso mukhaṃ,
Rājā mukhaṃ manussānaṃ nadīnaṃ sāgaro mukhaṃ.

11. Nakkhattānaṃ mukhaṃ cando ādicco tapataṃ mukhaṃ,
Puññamākaṅkhamānānaṃ4 saṅgho ve yajataṃ mukha"nti.

1. "Kiñcāpi kho" machasaṃ. 2. Adhivāsetu bhavaṃ. Machasaṃ.
3. "Madhukapānaṃ" machasaṃ. 4. "Puññaṃ ākaṅkhamānānaṃ" ma cha saṃ. [P T S.] To vi. Ja vi.

[BJT Page 616] [\x 616/]

46. Atha kho bhagavā keṇiyaṃ jaṭilaṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. [PTS Page 247] [\q 247/] atha kho bhagavā āpaṇe yathābhirattaṃ viharitvā yena kusinārā, tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi.

47. Assosuṃ kho kosinārakā mallā "bhagavā kira kusināraṃ āgacchati mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehī"ti. Te saṅgaraṃ akaṃsu: "yo bhagavato paccuggamanaṃ na karissati, pañcasatānissa daṇḍo" ti.

48. Tena kho pana samayena rojo mallo āyasmato ānandassa sahāyo hoti. Atha kho bhagavā anupubbena cārikaṃ caramāno yena kusinārā, tadavasari. Atha kho kosinārakā mallā bhagavato paccuggamanaṃ akaṃsu.

49. Atha kho rojo mallo bhagavato paccuggamanaṃ karitvā yenāyasmā ānando, tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho rojaṃ mallaṃ āyasmā ānando etadavoca: "uḷāraṃ kho te imaṃ āvuso roja, yaṃ tvaṃ bhagavato paccuggagamanaṃ akāsī" ti. "Nāhaṃ bhante ānanda, bahukato buddhe vā dhamme vā saṅghe vā1. Api ca ñātīhi saṅgaro kato: 'yo bhagavato paccuggamanaṃ na karissati, pañcasatānissa daṇḍo'ti. So kho ahaṃ bhante ānanda, ñātīnaṃ daṇḍabhayā evāhaṃ bhagavato paccuggamanaṃ akāsi" nti.

50. Atha kho āyasmā ānandā anattamano ahosi: "kathaṃ hi nāma rojo mallo evaṃ vakkhatī" ti. Atha kho āyasmā ānandā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: "ayaṃ bhante rojo mallo abhiññāto ñātamanusso. Mahiddhiyo2 kho pana evarūpānaṃ ñātamanussānaṃ imasmiṃ dhammavinaye pasādo. Sādhu bhante, bhagavā tathā karotu, yathā rojo mallo imasmiṃ dhammavinaye pasīdeyyā" ti. "Na kho taṃ ānanda, dukkaraṃ tathāgatena yathā rojo mallo imasmiṃ dhammavinaye pasīdeyyā" ti.

51. Atha kho bhagavā rojaṃ mallaṃ mettena cittena pharitvā uṭṭhāyāsanā vihāraṃ pāvisi. Atha kho rojo mallo bhagavatā3 mettena cittena phuṭṭho seyyathāpi nāma gāvī taruṇavacchā4, evameva vihārena vihāraṃ pariveṇena pariveṇaṃ upasaṅkamitvā bhikkhū pucchati: "kahannu kho bhante etarahi so bhagavā viharati arahaṃ sammā sambuddho? Dassanakāmā hi mayaṃ taṃ bhagavantaṃ arahantaṃ sammāsambuddha" nti. "Esāvuso roja, [PTS Page 248] [\q 248/] vihāro saṃvutadvāro. Tena appasaddo upaṅkamitvā ataramāno ālindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭehi. Vivarissati te bhagavā dvāra"nti

1. "Buddhena vā dhammena vā saṅghena vā" sī mu 1 2. "Mahiddhiko" machasaṃ. 3. "Bhagavato" machasaṃ to vi. 4. "Gāviṃ taruṇavaccho" machasaṃ.

[BJT Page 618] [\x 618/]

52. Atha kho rojo mallo yena so vihāro saṃvutadvāro, tena appasaddo upasaṅkamitvā ataramāno ālindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭesi. Vivari bhagavā dvāraṃ. Atha kho rojo mallo vihāraṃ pavisitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnassa kho rojassa mallassa bhagavā ānupubbīkathaṃ kathesi: seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ, kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, nekkhamme ānisaṃsaṃ pakāsesi.

53. Yadā bhagavā aññāsi rojaṃ mallaṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ patigaṇheyya, evameva kho rojassa mallassa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma" nti.

54. Atha kho rojo mallo diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca: "sādhu bhante ayyā mamaññeva patigaṇheyyuṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ, no aññesa" nti. "Yesaṃ kho roja, sekhena ñāṇena sekhena dassanena dhammo diṭṭho seyyathāpi tayā, tesampi evaṃ hoti: 'aho nūna ayya amhākaññeva patigaṇheyyuṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ, no aññesa' nti. Tena hi roja, tava ceva paṭiggahessanti aññesañcā" ti.

55. Tena kho pana samayena kusinārāyaṃ paṇītānaṃ bhattānaṃ bhattapaṭipāṭi aṭṭhitā hoti. Atha kho rojassa mallassa paṭipāṭiṃ alabhantassa etadahosi: "yannūnā haṃ bhattaggaṃ olokeyyaṃ, yaṃ bhattagge nāssa, taṃ paṭiyādeyya" nti. Atha kho rojo mallo bhattaggaṃ olokento dve nāddasa ḍākañca piṭṭhakhādanīyañca. Atha kho rojo mallo yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca: "idha me bhante ānanda, paṭipāṭiṃ alabhantassa etadahosi: 'yannūnāhaṃ bhattaggaṃ olokeyyaṃ, yaṃ bhattagge nāssa, taṃ paṭiyādeyya' nti. So kho ahaṃ bhante ānanda, bhattaggaṃ olokento dve nāddasaṃ ḍākañca piṭṭhakhādanīyañca. Sacāhaṃ bhante ānanda, paṭiyādeyyaṃ ḍākañca piṭṭhakhādanīyañca, patigaṇheyya me bhagavā"ti. "Tena hi roja, bhagavantaṃ paṭipucchissāmī"ti.

56. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. "Tenahānanda, paṭiyādetū" ti. "Tena hi roja, paṭiyādehī" ti.

[BJT Page 620] [\x 620/]

57. Atha kho rojo mallo tassā rattiyā accayena pahūtaṃ ḍākañca piṭṭhakhādanīyañca paṭiyādāpetvā bhagavato upanāmesi "patigaṇhātu me bhante bhagavā ḍākañca piṭṭhakhādanīyañcā" ti. "Tena hi roja, bhikkhūnaṃ dehī"ti *. Bhikkhu kukkuccāyantā na patigaṇhanti. [PTS Page 249] [\q 249/] "patigaṇaṇhātha bhikkhave, paribhuñjathā" ti.

58. Atha kho rojo mallo buddhapamukhaṃ bhikkhusaṅghaṃ pahūtehi ḍākehi ca piṭṭhakhādanīyehi ca sahatthā santappetvā sampavāretvā bhagavantaṃ dhotahatthaṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rojaṃ mallaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

59. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, sabbañca ḍākaṃ sabbañca piṭṭhakhādanīya" nti.

60. Atha kho bhagavā kusinārāyaṃ yathābhirattaṃ viharitvā yena ātumā, tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi.

61. Tena kho pana samayena aññataro buḍḍhapabbajito ātumāyaṃ paṭivasati nahāpitapubbo. Tassa dve dārakā honti mañjukā paṭibhāṇeyyakā dakkhā pariyodātasippā sake ācariyake nahāpitakamme. Assosi kho so buḍḍhapabbajito "bhagavā kira ātumaṃ āgacchati mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehī"ti.

62. Atha kho so buḍḍhapabbajito te dārake etadavoca: "bhagavā kira tātā, ātumaṃ āgacchati mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi. Gacchatha tumhe tātā, khurabhaṇḍaṃ ādāya. Nāḷiyāvāpakena anugharakaṃ1 āhiṇḍatha. Loṇampi telampi taṇḍulampi khādanīyampi saṃharatha. Bhagavato āgatassa yāgudānaṃ2 karissāmā"ti. "Evaṃ tātā" ti kho te dārakā tassa buḍḍhapabbajitassa paṭissutvā khurabhaṇḍaṃ ādāya nāḷiyā āvāpakena anugharakaṃ āhiṇḍanti loṇampi telampi taṇḍulampi khādanīyampi saṃharantā. Manussā te dārake mañajuke paṭibhāṇeyyake passitvā yepi na kārāpetukāmā, tepi kārāpenti. Kārāpetvāpi bahuṃ denti. Atha kho te dārakā bahuṃ loṇampi telampi taṇḍulampi khādanīyampi saṃhariṃsu.

63. Atha kho bhagavā anupubbena cārikaṃ caramāno yena ātumā tadavasari. Tatra sudaṃ bhagavā ātumāyaṃ viharati bhusāgāre.

* "Atha kho rojo mallaputto bhikkhūnaṃ deti" machasaṃ. Ayaṃ pāṭho sīhalakkharapotthakesu na dissate. 1. "Anugharakaṃ anugharakaṃ" machasaṃ. [P T S.] To vi. A vi. 2. "Yāgupānaṃ" machasaṃ. [P T S.] To vi.

[BJT Page 622] [\x 622/]

64. Atha kho so buḍḍhapabbajito tassā rattiyā accayena pahūtaṃ yāguṃ paṭiyādāpetvā bhagavato upanāmesi: "patigaṇhātu me bhante bhagavā yāgu" nti.

65. Jānantāpi [PTS Page 250] [\q 250/] tathāgatā pucchanti. Jānantāpi na pucchanti. Kālaṃ viditvā pucchanti. Kālaṃ viditvā na pucchanti. Atthasaṃhitaṃ tathāgatā pucchanti no anatthasaṃhitaṃ. Anatthasaṃhite setughāto tathāgatānaṃ. Dvīhākārehi buddhā bhagavanto bhikkhū paṭipucchanti: "dhammaṃ vā desessāma. Sāvakānaṃ vā sikkhāpadaṃ paññāpessāmā"ti.

66. Atha kho bhagavā taṃ buḍḍhapababajitaṃ etadavoca: "kutāyaṃ bhikkhū yāgū"ti. Atha kho so buḍḍhapabbajito bhagavato etamatthaṃ ārocesi: vigarahi buddho bhagavā 'ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, pabbajite1 akappiye samādapessasi2. Netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, pabbajitā akappiye samādapetabbā3. Yo samādapeyya, āpatti dukkaṭassa. Na ca bhikkhave, nahāpitapubbena burabhaṇḍaṃ pariharitabbaṃ. Yo parihareyya āpatti dukkaṭassā" ti.

67. Atha kho bhagavā ātumāyaṃ yathābhirattaṃ viharitvā yena sāvatthi, tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi, tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikasasa ārāme.

68. Tena kho pana samayena sāvatthiyaṃ bahuṃ phalakhādanīyaṃ uppannaṃ hoti4. Atha kho bhikkhūnaṃ etadahosi: "kinnu kho bhagavatā phalakhādanīya anuññātaṃ? Kiṃ ananuññāta"nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, sabbaṃ phalakhādanīya" nti.
69. Tena kho pana samayena saṅghikāni bījāni puggalikāya bhūmiyā ropīyanti. Puggalikāni bījāni saṅghikāya bhūmiyā ropīyanti. Bhagavato etamatthaṃ ārocesuṃ. "Saṅghikāni bhikkhave, bījāni puggalikāyā bhūmiyā ropitāni bhāgaṃ datvā paribhuñjitabbāni. Puggalikāni bījāni saṅghikāya bhūmiyā ropitāni bhāgaṃ datvā paribhuñjitabbānī" ti.

1. "Pabbajito" machasaṃ. [P T S.] To vi. Sī mu. Imassa buḍḍhapabbajitassa dve dārakāpi pabbajitā sāmaṇerabhūmiyaṃ ṭhitāti dīghanikāyaṭṭhakathāyaṃ vuttaṃ. Tasmā ettha "pabbajite" ti padaṃ yuttameva. 2. "Samādapesi" machasaṃ. 3. "Pabbajitena samādapetabbā" machasaṃ. [P T S.] To vi. To vi. Ja. Vi 4. "Ussannaṃ" machasaṃ.

[BJT Page 624] [\x 624/]

70. Tena kho pana samayena bhikkhūnaṃ kismiñci kismiñci ṭhāne kukkuccaṃ uppajjati: "kinnu kho bhagavatā anuññātaṃ? Kiṃ ananuññāta" nti. Bhagavato etamatthaṃ ārocesuṃ. "Yaṃ bhikkhave, mayā 'idaṃ na kappatī' ti apaṭikkhittaṃ, [PTS Page 251] [\q 251/] taṃ ce akappiyaṃ anulometi' kappiyaṃ paṭibāhati, taṃ vo na kappati. Yaṃ bhikkhave, mayā 'idaṃ na kappatī' ti apaṭikkhittaṃ, taṃ ce kappiyaṃ anulometi, akappiyaṃ paṭibāhati, taṃ vo kappati. Yaṃ bhikkhave, mayā 'idaṃ kappatīti ananuññātaṃ, taṃ ce akappiyaṃ anulometi, kappiyaṃ paṭibāhati, taṃ vo na kappati. Yaṃ bhikkhave, mayā 'idaṃ kappatī' ti ananuññātaṃ, taṃ ce kappiyaṃ anulometi, akappiyaṃ paṭibāhati, taṃ vo kappatī" ti.

71. Atha kho bhikkhūnaṃ etadahosi: "kappati nu kho yāvakālikena yāmakālikaṃ? Na nu kho kappati? Kappati nu kho yāvakālikena sattāhakālikaṃ? Na nu kho kappati? Kappati nu kho yāvakālikena yāvajīvikaṃ? Na nu kho kappati? Kappati nu kho yāmakālikena sattāhakālikaṃ? Na nu kho kappati? Kappati nu kho yāmakālikena yāvajīvikaṃ? Na nu kho kappati? Kappati nu kho sattāhakālikena yāvajīvikaṃ? Na nu kho kappatī? Ti. Bhagavato etamatthaṃ ārocesuṃ. "Yāvakālikena bhikkhave, yāmakālikaṃ tadahu paṭiggahitaṃ kāle kappati. Vikāle na kappati. Yāvakālikena bhikkhave, sattāhakālikaṃ tadahu paṭiggahitaṃ kāle kappati. Vikāle na kappati. Yāvakālikena bhikkhave, yāvajīvikaṃ tadahu paṭiggahitaṃ kāle kappati. Vikāle na kappati. Yāmakālikena bhikkhave, sattāhakālikaṃ tadahu paṭiggahitaṃ yāme kappati. Yāmātikkante na kappati. Yāmakālikena bhikkhave, yāvajīvikaṃ tadahu paṭiggahitaṃ yāme kappati. Yāmātikkante na kappati. Sattāhakālikena bhikkhave yāvajīvikaṃ tadahu paṭiggahitaṃ sattāhaṃ kappati. Sattāhātikkante na kappatī" ti.

Bhesajjakkhandhako niṭṭhito chaṭṭho

[BJT Page 626] [\x 626/]

Imamhi khandhake vatthū ekasataṃ cha vatthū.
Tassa uddānaṃ:

Sāradike vikālepi vasaṃ mūle piṭṭhehi ca,
Kasāvehi paṇṇaṃ phalaṃ jatu loṇaṃ chakanañca.

Cuṇṇaṃ cālinī maṃsañca añjanī1 upapiṃsanī 2,
Añjanī ucca3 pārutā salākā salākodhanī 4.

Thavikaṃ savaṭṭakaṃ 5 suttaṃ muddhani tela6 natthu ca,
Natthukaraṇī dhūma 7 nettañca pidhānaṃ yamakatthavi 8.

Telapākesu majjañca atikkhittaṃ abbhañjanaṃ,
Tumbaṃ sedaṃ sambhārañca mahābhaṅgodakaṃ tathā.

Dakakoṭṭhaṃ lohitañca visāṇaṃ pādabbhañjanaṃ,
Pajjaṃ satthaṃ kasāvañca tilakakkaṃ kabalikaṃ.

[PTS Page 252] [\q 252/] colaṃ sāsapakuḍḍañca 9 dhūmasakkharikāya ca,
Vaṇatelaṃ vikāsikaṃ vikaṭañca paṭiggahaṃ.

Gūthaṃ karontā roḷiñca khāraṃ muttahariṭakī 10
Gandhā virecanañceva acchā kaṭa 11 kaṭākaṭaṃ.

Paṭicchādanī pabbhārā ārāmā satā pañcahi 12
Guḷaṃ muggaṃ sovīrañca sāmapākā 13 punā pace.

Punānuññāsi dubbhikkhe phalañca tilakhādanī,
Purebhattaṃ kāyaḍāho nibbaṭṭañca bhagandalaṃ.

Vatthikammañca suppī ca 14 manussamaṃsameva ca,
Hatthi assā sunakhāhi 15 sīhabyagghaṃ ca dīpikaṃ. 16

Accha taraccha maṃsañca paṭipāṭi ca yāgu ca,
Taruṇaṃ aññatra guḷaṃ sunīdhāvasathāgaraṃ. 17

Gaṅgā koṭi saccakathā ambapālī ca licchavi,
Uddissa kaṭaṃ subhikkhaṃ punadeva paṭikkhipi.

Megho yaso meṇḍako ca gorasaṃ pātheyyakena ca,
Keṇi ambo jambucoca mocamadhumuddikasālukaṃ.

Phārusakaṃ 18 ḍākapiṭṭhaṃ ātumāyaṃ nahāpito,
Sāvatthiyaṃ phalaṃ bījaṃ kismiṃ ṭhāne ca kāliketi.

1. "Añjanaṃ" machasaṃ. [P T S. 2.] "Upapīsanī" machasaṃ. "Upapiṃsanaṃ" si. [P T S. 3.] "Uccā" machasaṃ. To vi. 4. "Salākaṭhāni" machasaṃ.
5. "Sabandhakaṃ" machasaṃ "bandhakaṃ" [P T S. 6.] "Telaṃ" [P T S.]
7. "Dhūmañca" machasaṃ. [P T S.]
8. "Nettañcāpidha natthavi" machasaṃ. "Nettañcā pidhānaṃ thavi" [P T S.]
9. "Sāsapakuṭṭhakañca" machasaṃ [P T S.] "Sāsapakuṇḍaṃca" a vi. To vi.
10. "Haritakaṃ' machasaṃ. 11. "Acchākaṭaṃ machasaṃ.
12. "Ārāmasatthāhenaca" machasaṃ. 13. "Sāmaṃpākā" ma cha saṃ.
14. "Suppiñce" machasaṃ. Ja vi. A vi.
15. "Sunakhoca" machasaṃ. [P T S.] Ma nu pa.
16. "Abhisīhañcadīpikaṃ" machasaṃ ja vi. Ma nu pa.
17. "Vasathāgāraṃ" machasaṃ. A vi. [P T S.] Ja vi.
18. "Phārusakā" machasaṃ. Sī mu.

[BJT Page 628] [\x 628/]

7

Kaṭhinakkhandhakaṃ

1. [PTS Page 253] [\q 253/] tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.

2. Tena kho pana samayena tiṃsamattā pāveyyākā1 bhikkhū sabbe āraññakā2 sabbe piṇḍapātikā sabbe paṃsukūlikā sabbe tecīvarikā sāvatthiṃ gacchantā3 bhagavantaṃ dassanāya upakaṭṭhāya vassūpanāyikāya nāsakkhiṃsu sāvatthiyaṃ vassūpanāyikaṃ sambhāvetuṃ. Antarāmagge sākete vassaṃ upagacchiṃsu.

3. Te ukkaṇṭhitarūpā vassaṃ vasiṃsu "āsanneva no bhagavā viharati ito chasu yojanesu. Na ca mayaṃ labhāma bhagavantaṃ dassanāyā" ti.

4. Atha kho te bhikkhū vassaṃ vutthā temāsaccayena katāya pavāraṇāya deve vassante udakasaṅgahe udakacikkhalle okapuṇṇehi cīvarehi kilantarūpā, yena sāvatthi jetavanaṃ anāthapiṇḍikassa ārāmo, yena bhagavā, tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.

5. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. Atha kho bhagavā te bhikkhū etadavoca: "kacci bhikkhave, khamanīyaṃ? Kacci yāpanīyaṃ? Kacci samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha? Na ca piṇḍakena kilamitthā?" Ti.
6. Khamanīyaṃ bhagavā, yāpanīyaṃ bhagavā. Samaggā ca mayaṃ bhante, sammodamānā avivadamānā vassaṃ vasimha. Na ca piṇḍakena kilamimha. Idha mayaṃ bhante tiṃsamattā pāveyyakā bhikkhū sāvatthiṃ āgacchantā bhagavantaṃ dassanāya upakaṭṭhāya vassūpanāyikāya nāsakkhimha sāvatthiyaṃ vassūpanāyikaṃ sambhāvetuṃ. Antarāmagge sākete vassaṃ upagacchimha. Te mayaṃ bhante ukkaṇṭhitarūpā vassaṃ vasimha 'āsanneva no bhagavā viharati ito chasu yojanesu. Na ca mayaṃ labhāma bhagavantaṃ dassanāyā' ti. Atha kho mayaṃ bhante vassaṃ vutthā temāsaccayena katāya pavāraṇāya deve vassante udakasaṅgahe udakacikkhalle okapuṇṇehi cīvarehi kilantarūpā addhānaṃ āgatā" ti.

7. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathā katvā bhikkhū āmantesi: "anujānāmi bhikkhave, vassaṃ vutthānaṃ bhikkhūnaṃ kaṭhinaṃ4 attharituṃ. Atthatakaṭhinānaṃ vo bhikkhave, paṃca kappissanti: anāmantacāro, asamādānacāro, gaṇabhojanaṃ, yāvadatthacīvaraṃ, yo ca tattha cīvaruppādo, so nesaṃ bhavissati. 5 Atthatakaṭhinānaṃ vo bhikkhave, imāni pañca kappissanti. "

1. "Pāṭheyyakā" aṭṭhakathā. "Pātheyyakā" ja vi. Ma nu pa. To vi.
2. "Āraññikā" machasaṃ. 3. "Āgacchantā" machasaṃ.
4. "Kaṭhinaṃ" machasaṃ. 5. "Bhavissatīti"

[BJT Page 630] [\x 630/]

8. Evañca pana bhikkhave kaṭhinaṃ attharitabbaṃ. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho. Idaṃ saṅghassa kaṭhinadussaṃ uppannaṃ. Yadi saṅghassa pattakallaṃ, saṅgho imaṃ kaṭhinadussaṃ itthannāmassa bhikkhuno dadeyya kaṭhinaṃ attharituṃ. Esā ñatti.
"Suṇātu me bhante saṅgho, idaṃ saṅghassa kaṭhinadussaṃ uppannaṃ. Saṅgho imaṃ kaṭhinadussaṃ itthannāmassa bhikkhuno deti kaṭhinaṃ attharituṃ. Yassāyasmato khamati imassa kaṭhinadussassa itthannāmassa bhikkhuno dānaṃ kaṭhinaṃ attharituṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

"Dinnaṃ idaṃ saṅghena kaṭhinadussaṃ itthannāmassa bhikkhuno kaṭhinaṃ attharituṃ. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī" ti.

9. Evaṃ kho bhikkhave, atthataṃ hoti kaṭhinaṃ, evaṃ anatthataṃ. Kathañca bhikkhave, 1 anatthataṃ hoti kaṭhinaṃ? Na ullikhitamattena atthataṃ hoti kaṭhinaṃ. Na dhovanamattena atthataṃ hoti kaṭhinaṃ. Na cīvaravicāraṇamattena atthataṃ hoti kaṭhinaṃ. Na chedanamattena atthataṃ hoti kaṭhinaṃ. Na bandhanamattena atthataṃ hoti kaṭhinaṃ. Na ovaṭṭikaraṇamattena2 atthataṃ hoti kaṭhinaṃ. Na kaṇḍūsakaraṇamattena3 atthataṃ hoti kaṭhinaṃ. Na daḷhīkammakaraṇamattena atthataṃ hoti kaṭhinaṃ. Na anuvātakaraṇamattena atthataṃ hoti kaṭhinaṃ. Na paribhaṇḍakaraṇamattena atthataṃ hoti kaṭhinaṃ. Na ovaṭṭeyyakaraṇamattena 4 atthataṃ hoti kaṭhinaṃ. Na kambalamaddanamattena atthataṃ hoti kaṭhinaṃ. Na nimittakatena atthataṃ hoti kaṭhinaṃ. Na parikathākatena atthataṃ hoti kaṭhinaṃ. Na kukkukatena atthataṃ hoti kaṭhinaṃ. Na sannidhikatena atthataṃ hoti kaṭhinaṃ. Na nissaggiyena atthataṃ hoti. Kaṭhinaṃ. Na akappakatena atthataṃ hoti kaṭhinaṃ. Na aññatra saṅghāṭiyā atthataṃ hoti kaṭhinaṃ. [PTS Page 255] [\q 255/] na aññatra uttarāsaṅgena atthataṃ hoti kaṭhinaṃ. Na aññatra antaravāsakena atthataṃ hoti kaṭhinaṃ. Na aññatra pañcakena vā atirekapañcakena vā tadaheva sañjinnena samaṇḍalīkatena atthataṃ hoti kaṭhinaṃ. Na aññatra puggalassa atthārā atthataṃ hoti kaṭhinaṃ. Sammā ceva 5 atthataṃ hoti kaṭhinaṃ, tañce nissīmaṭṭho anumodati, evampi anatthataṃ hoti kaṭhinaṃ. Evaṃ kho bhikkhave, anatthataṃ hoti kaṭhinaṃ.

(Catuvīsati ākārā).

1. "Kathañca pana bhikkhave" machasaṃ. 2. "Ovaṭṭiyakaraṇamattena" machasaṃ. 3. "Na gaṇḍūsakaraṇamattena" katthavi. 4. "Ovaddheyyekaraṇamattena" machasaṃ. [P T S]
5. "Sammā ce" machasaṃ.

[BJT Page 632] [\x 632/]

10. Kathañca bhikkhave, atthataṃ hoti kaṭhinaṃ? Ahatena atthataṃ hoti kaṭhinaṃ. Ahatakappena atthataṃ hoti kaṭhinaṃ. Pilotikāya atthataṃ hoti kaṭhinaṃ. Paṃsukūlena atthataṃ hoti kaṭhinaṃ. Pāpaṇikena atthataṃ hoti kaṭhinaṃ. Animittakatena atthataṃ hoti kaṭhinaṃ. Aparikathākatena atthataṃ hoti kaṭhinaṃ. Akukkukatena atthataṃ hoti kaṭhinaṃ. Asannidhikatena atthaṃ hoti kaṭhinaṃ. Anissaggiyena atthataṃ hoti kaṭhinaṃ. Kappakatena atthataṃ hoti kaṭhinaṃ. Saṅghāṭiyā atthataṃ hoti kaṭhinaṃ. Uttarāsaṅghena atthataṃ hoti kaṭhinaṃ. Antaravāsakena atthataṃ hoti kaṭhinaṃ. Pañcakena vā atirekapañcakena vā tadaheva sañchinnena samaṇḍalīkatena atthataṃ hoti kaṭhinaṃ. Puggalassa atthārā atthataṃ hoti kaṭhinaṃ. Sammā ceva atthataṃ hoti kaṭhinaṃ, tañce sīmaṭṭho anumodati, evampi atthataṃ hoti kaṭhinaṃ. Evaṃ kho bhikkhave, atthataṃ hoti kaṭhinaṃ.

(Sattarasa ākārā)

1. Kathañca bhikkhave, ubbhataṃ hoti kaṭhinaṃ? Aṭṭhimā bhikkhave, mātikā kaṭhinassa ubbhārāya: pakkamanantikā niṭṭhānantikā sanniṭṭhānantikā nāsanantikā savaṇantikā āsāvacchedikā sīmātikkantikā sahubbhārā"ti 1.

2. Bhikkhu atthatakaṭhino katacīvaraṃ ādāya pakkamati "na paccessa" nti. Tassa bhikkhuno pakakamanantiko kaṭhinuddhāro. (1)

3. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (2)
4. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (3)

5. Bhikkhu atthakaṭhino cīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (4)

1. "Saubbhārāti" to vi. Ma nu pa.

[BJT Page 634] [\x 634/]

6. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro suṇāti: [PTS Page 256] [\q 256/] "ubbhataṃ kira tasmiṃ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddharo. (5)

7. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti bahiddhā kaṭhinuddhāraṃ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. (6)

8. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti sambhuṇāti kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. (7)

Ādāyasattakaṃ niṭṭhitaṃ.

1. Bhikkhū atthatakaṭhino tatacīvaraṃ samādāya pakkamati. "Na paccessa" nti. Tassa bhikkhuno pakkamanantiko kaṭhinuddhāro. (1)

2. Bhikkhū atthatakaṭhino cīvaraṃ samādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhe vimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (2)

3. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (3)
4. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (4)

5. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro suṇāti: "ubbhataṃ kira tasmiṃ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddhāro. (5)

[BJT Page 636] [\x 636/]

6. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti bahiddhā kaṭhinuddhāraṃ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. (6)

7. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamatī "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti sambhuṇāti kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. (7)

Samādāyasattakaṃ niṭṭhitaṃ

1. [PTS Page 257] [\q 257/] bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (1)

2. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti. "Nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (2)

3. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.
(3)
4. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati. "Paccessa" nti. So bahisīmagato taṃ cīvaraṃ karoti. So katacīvaro suṇāti: "ubbhataṃ kira tasmiṃ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddhāro. (4)

5. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ karoti. So katacīvaro "paccessaṃ. Paccessa" nti bahiddhā kaṭhinuddhāraṃ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. (5)

6. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati. "Paccessa" nti. So bahisīmagato taṃ cīvaraṃ karoti. So katacīvaro "paccessaṃ. Paccessa" nti sambhuṇāti kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. (6)

Ādāyachakkaṃ niṭṭhitaṃ.

[BJT Page 638] [\x 638/]

1. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (1)

2. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti. "Nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (2)

3. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (3)
4. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati. "Paccessa" nti. So bahisīmagato taṃ cīvaraṃ karoti. So katacīvaro suṇāti: "ubbhataṃ kira tasmiṃ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddhāro. (4)

5. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ karoti. So katacīvaro "paccessaṃ. Paccessa" nti bahiddhā kaṭhinuddhāraṃ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. (5)

6. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati. "Paccessa" nti. So bahisīmagato taṃ cīvaraṃ karoti. So katacīvaro "paccessaṃ. Paccessa" nti sambhuṇāti kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. (6)

Samādāyachakkaṃ niṭṭhitaṃ.
1.
Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (1)

2. Bhikkhu atthatakaṭhino vīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti. "Nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (2)

[BJT Page 640] [\x 640/]

3. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (3)
(Ādāyatikaṃ. 1)

4.
Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati. " Na paccessa " nti. Tassa bahisīmagatassa evaṃ hoti. "Idhevimaṃ cīvaraṃ kāressa" nti. [PTS Page 258] [\q 258/] so taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (4)

5. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti. "Nevimaṃ cīvaraṃ kāressa" nti. Tassa bhikkhuno sanniṭṭhākantiko kaṭhinuddhāro. (5)

6. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati. "Na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti. "Idhevimaṃ cīvaraṃ kāressa" nti. So taṃ cīvaraṃ kāreti tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (6)
7.
Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati anaṭhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: " na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (7)

8. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati anaṭhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (8)

9. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati anadhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāraressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (9)

(Ādāyatikaṃ. 3. )

[BJT Page 642] [\x 642/]

10. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati. "Paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (10)

11. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati. "Paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (11)

12. Bhikkhu atthakaṭhino cīvaraṃ ādāya pakkamati "paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nasasti. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (12)

13. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro suṇāti: "ubbhataṃ kira tasmiṃ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddhāro. (13)

14. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati "paccessa" nti . So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti. Bahiddhā kaṭhinuddhāraṃ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. (14)

15. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti. Sambhuṇāti [PTS Page 259] [\q 259/] kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. (15)
(Ādāya chakkaṃ)
(Ādāyapaṇṇarasakaṃ niṭṭhitaṃ)

1. Bhikkhū atthatakaṭhino cīvaraṃ samādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (1)

2. Bhikkhu atthatakaṭhino vīvaraṃ samādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti. "Nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (2)

3. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (3)

(Samādāyatikaṃ. 1)
4. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati. " Na paccessa " nti. Tassa bahisīmagatassa evaṃ hoti. "Idhevimaṃ cīvaraṃ kāressa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (4)

5. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti. "Nevimaṃ cīvaraṃ kāressa" nti. Tassa bhikkhuno sanniṭṭhākantiko kaṭhinuddhāro. (5)

6. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati. "Na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti. "Idhevimaṃ cīvaraṃ kāressa" nti. So taṃ cīvaraṃ kāreti tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (6)
7. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati anaṭhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: " na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (7)

8. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati anaṭhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (8)

9. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati anadhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāraressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (9)

(Samādāyatikaṃ. 3. )

10. Bhikkhu atthatakaṭhino cīvaraṃ samadāya pakkamati. "Paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (10)

11. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati. "Paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (11)

12. Bhikkhu atthakaṭhino cīvaraṃ samādāya pakkamati "paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nasasti. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (12)

13. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro suṇāti: "ubbhataṃ kira tasmiṃ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddhāro. (13)

14. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti. Bahiddhā kaṭhinuddhāraṃ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. (14)

15. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti. Sambhuṇāti kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. (15)

16. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So tatacīvaro "paccessaṃ. Paccessa" nti bahiddhā kaṭhinuddhāraṃ vītināmeti.

1. Bhikkhu atthatakaṭhino vippakatavīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (1)

2. Bhikkhu atthatakaṭhino vippakatavivaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti. "Nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (2)

3. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (3)

(Ādāyatikaṃ. 1)
4. Bhikkhu atthatakaṭhino vippatatavīvaraṃ ādāya pakkamati. " Na paccessa " nti. Tassa bahisīmagatassa evaṃ hoti. "Idhevimaṃ cīvaraṃ kāressa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (4)

5. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti. "Nevimaṃ cīvaraṃ kāressa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (5)

6. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati. "Na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti. "Idhevimaṃ cīvaraṃ kāressa" nti. So taṃ cīvaraṃ kāreti tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (6)
7.
Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati anaṭhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: " na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (7)

8. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati anaṭhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (8)

9. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati anadhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāraressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (9)

(Ādāyatikaṃ. 3. )

10. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati. "Paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (10)

11. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati. "Paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (11)

12. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati "paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nasasti. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (12)

13. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro suṇāti: "ubbhataṃ kira tasmiṃ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddhāro. (13)

14. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti. Bahiddhā kaṭhinuddhāraṃ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. (14)

15. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti. Sambhuṇāti kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. (15)

16.
Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So tatacīvaro "paccessaṃ. Paccessa" nti bahiddhā kaṭhinuddhāraṃ vītināmeti.

17.
Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ, na paccessa" nti so taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

1. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ, na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (1)

[BJT Page 644] [\x 644/]

2. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (2)
3. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro (3)
(Vippakatasamādāyatikaṃ. 1. )

4. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (4)

5. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati. "Na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (5)
6. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressa" nti. So ta cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (6)

(Vippakatasamādāyatikaṃ. 2)

7. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati anadhiṭṭhitena. Nevassa hoti: "paccessa"nti. Na panassa hoti: "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (7)

8. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati anadhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (8)

9. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati anadhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: " na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ, na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (9)

(Vippakatasamādāyatikaṃ. 3)

[BJT page 646 10.] Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati "paccessa" nti. Tassa bahisīmagatassa [PTS Page 260] [\q 260/] evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (10)

11. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati " paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (11)

12. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati "paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (12)

13. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro suṇāti: "ubbhataṃ kira tasmiṃ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddhāro. (13)

14. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati. "Paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ, paccessa" nti bahiddhā kaṭhinuddhāraṃ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. (14)

15. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti sambhuṇāti kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. (15)

(Vippakatasamādāyachakkaṃ)
(Vippakatasamādāyapaṇṇarasakaṃ)

Ādāyabhāṇavāro niṭṭhito.

[BJT Page 648] [\x 648/]

1. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

2. Bhikkhu atthatakaṭhino cīvarasāya pakkamati. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti. "Nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

3. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.
4. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvarāsaṃ payirupāsissaṃ. Na paccessa" nti. So taṃ cīvarāsaṃ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

5. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati " na paccessa" nti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

6. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati " na paccessa" nti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

7. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati " na paccessa" nti so bahisīmagato taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

[BJT Page 650] [\x 650/]

8. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati " na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvarāsaṃ payirupāsissa" nti. So taṃ cīvarāsaṃ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.
9. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati anadhiṭṭhitena. Nevassa hoti "paccessa"nti. Na panassa hoti "na paccessa" nti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

10. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati anadhiṭṭhitena. Nevassa hoti "paccessa" nti. Na panassa hoti " na paccessa" nti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

11. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati anadhiṭṭhitena. Nevassa hoti "paccessa" nti. Na panassa hoti "na paccessa" nti. So bahisīmagato cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

12. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati anaṭhiṭṭhitena. Nevassa hoti "paccessa" nti. Na panassa hoti "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvarāsaṃ payirupāsissaṃ. Na paccessa" nti. So taṃ cīvarāsaṃ payirupāsi. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

Anāsā dvādasakaṃ 1 niṭṭhitaṃ.

1. "Doḷasakaṃ" machasaṃ.

[BJT Page 652] [\x 652/]

1. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Āsāya labhati. Anāsāya na labhati. Tassa evaṃ hoti: idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

2. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Āsāya labhati. Anāsāya na labhati. Tassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

3. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Āsāya labhati. Anāsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

4. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvarāsaṃ payirupāsissaṃ. Na paccessa" nti. So taṃ cīvarāsaṃ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

5. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato suṇāti: "ubbhataṃ kira tasmiṃ āvāse kaṭhina"nti. Tassa evaṃ hoti: "yato tasmiṃ āvāse ubbhataṃ kaṭhinaṃ, idhevimaṃ cīvarāsaṃ payirupāsissa" nti. So taṃ cīvarāsaṃ payirupāsati. Āsāya labhati. Anāsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

6. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato suṇāti: ubbhataṃ [PTS Page 261] [\q 261/] kira tasmiṃ āvāse kaṭhina" nti. Tassa evaṃ hoti: "yato tasmiṃ āvāse ubbhataṃ kaṭhinaṃ, idhevimaṃ cīvarāsaṃ payirupāsissa" nti. So taṃ cīvarāsaṃ payirupāsati. Āsāya labhati. Anāsāya na labhati. Tassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

[BJT Page 654] [\x 654/]

7. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato suṇāti: "ubbhataṃ kira tasmiṃ āvāse kaṭhina" nti. Tassa evaṃ hoti: "yato tasmiṃ āvāse ubbhataṃ kaṭhinaṃ, idhevimaṃ cīvarāsaṃ payirupāsissa" nti. So taṃ cīvarāsaṃ payirupāsati. Āsāya labhati. Anāsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

8. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato suṇāti: "ubbhataṃ kira tasmiṃ āvāse kaṭhina" nti. Tassa evaṃ hoti: "yato tasmiṃ āvāse ubbhataṃ kaṭhinaṃ, idhevimaṃ cīvarāsaṃ payirupāsissaṃ. Na paccessa" nti. So taṃ cīvarāsaṃ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

9. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati " paccessa" nti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Āsāya labhati. Anāsāya na labhati. So taṃ cīvaraṃ kāreti. So katacīvaro suṇāti: "ubbhataṃ kira tasmiṃ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddhāro.

10. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvarāsaṃ payirupāsissaṃ. Na paccessa" nti. So taṃ cīvarāsaṃ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

11. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Āsāya labhati. Anāsāya na labhati. So taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti. Bahiddhā kaṭhinuddhāraṃ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro.

12. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Āsāya labhati. Anāsāya na labhati. So taṃ cīvaraṃ kāreti. So katacīvaro paccessaṃ. Paccessa" nti sambhuṇāti kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro.

Āsādvādasakaṃ niṭṭhitaṃ.

[BJT Page 656] [\x 656/]

1. [PTS Page 262] [\q 262/] bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati. Tassa bahisīmagatassa cīvarāsā uppajjati. So taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti. "Idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

2. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati. Tassa bahisīmagatassa cīvarāsā uppajjati. So taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti. "Nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

3. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati. Tassa bahisīmagatassa cīvarāsā uppajjati. So taṃ cīvarāsaṃ payirupāsati. . Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

4. Bhikkhu atthakaṭhino kenacideva karaṇīyena pakkamati. Tassa bahisīmagatassa cīvarāsā uppajjati. Tassa evaṃ hoti: "idhevimaṃ cīvarāsaṃ payirupāsissaṃ. Na paccessa" nti. So taṃ cīvarāsaṃ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

5. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati "na paccessa" nti. Tassa bahisīmagatassa cīvarāsā uppajjati. So taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

6. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati " na paccessa" nti. Tassa bahisīmagatassa cīvarāsā uppajjati. So taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

7. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati "na paccessa" nti. Tassa bahisīmagatassa cīvarāsā uppajjati. So taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

[BJT Page 658] [\x 658/]

8. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati "na paccessa" nti. Tassa bahisīmagatassa cīvarāsā uppajjati. Tassa evaṃ hoti: "idhevimaṃ cīvarāsaṃ payirupāsissa" nti. So taṃ cīvarāsaṃ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

9. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati anaṭhiṭṭhitena. Nevassa hoti "paccessa" nti. Na panassa hoti "na paccessa" nti. Tassa bahisīmagatassa cīvarāsā uppajjati. So taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

10. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati anadhiṭṭhitena nevassa hoti "paccessa" nti. Na panassa hoti "na paccessa" nti. Tassa bahisīmagatassa cīvarāsā uppajjati. So taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko [PTS Page 263] [\q 263/] kaṭhinuddhāro.

11. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati anadhiṭṭhitena nevassa hoti "paccessa" nti. Na panassa hoti "na paccessa" nti. Tassa bahisīmagatassa cīvarāsā uppajjati. So taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

12. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati anaṭhiṭṭhitena. Nevassa hoti "paccessa" nti. Na panassa hoti " na paccessa" nti. Tassa bahisīmagatassa cīvarāsā uppajjati. Tassa evaṃ hoti: "idhevimaṃ cīvarāsaṃ payirupāsissaṃ. Na paccessa" nti. So taṃ cīvarāsaṃ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

Karaṇīya dvādasakaṃ niṭṭhitaṃ.

[BJT Page 660] [\x 660/]

1.
Bhikkhu atthatakaṭhino dīsaṅgamiko pakkamati cīvarapaṭiviṃsaṃ apacinayamāno1. Tamenaṃ disaṅgataṃ bhikkhū pucchanti: "kahaṃ tvaṃ āvuso vassaṃ vuttho? Kattha ca te cīvarapaṭiviṃso" ti2. So evaṃ vadetī: "amukasmiṃ āvāse vassaṃ vutthomhi. Tattha ca me cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "gacchāvuso taṃ cīvaraṃ āhara. Mayaṃ te idha cīvaraṃ karissāmā" ti. So taṃ āvāsaṃ gantvā bhikkhū pucchati: "kahaṃ me āvuso cīvarapaṭiviṃso?"Ti. Te evaṃ vadenti: "ayaṃ te āvuso cīvarapaṭiviṃso. Kahaṃ tvaṃ gamissasī?" Ti. 3 So evaṃ vadeti: "amukaṃ nāma4 āvāsaṃ gamissāmi, tattha me bhikkhu cīvaraṃ karissantī"ti. Te evaṃ vadenti: "alaṃ āvuso, mā agamāsi. Mayaṃ te idha cīvaraṃ karissāmā" ti. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.
2.
Bhikkhu atthatakaṭhino dīsaṅgamiko pakkamati cīvarapaṭiviṃsaṃ apacinayamāno. Tamenaṃ disaṅgataṃ bhikkhū pucchanti: "kahaṃ tvaṃ āvuso vassaṃ vuttho? Kattha ca te cīvarapaṭiviṃso" ti. So evaṃ vadetī: "amukasmiṃ āvāse vassaṃ vutthomhi. Tattha ca me cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "gacchāvuso taṃ cīvaraṃ āhara. Mayaṃ te idha cīvaraṃ karissāmā" ti. So taṃ āvāsaṃ gantvā bhikkhū pucchati: "kahaṃ me āvuso cīvarapaṭiviṃso?"Ti. Te evaṃ vadenti: "ayaṃ te āvuso cīvarapaṭiviṃso. Kahaṃ tvaṃ gamissasī?" Ti. So evaṃ vadeti: "amukaṃ nāma āvāsaṃ gamissāmi, tattha me bhikkhu cīvaraṃ karissantī"ti. Te evaṃ vadenti: "alaṃ āvuso, mā agamāsi. Mayaṃ te idha cīvaraṃ karissāmā" ti. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

3.
Bhikkhu atthatakaṭhino dīsaṅgamiko pakkamati cīvarapaṭiviṃsaṃ apacinayamāno. Tamenaṃ disaṅgataṃ bhikkhū pucchanti: "kahaṃ tvaṃ āvuso vassaṃ vuttho? Kattha ca te cīvarapaṭiviṃso" ti. So evaṃ vadetī: "amukasmiṃ āvāse vassaṃ vutthomhi. Tattha ca me cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "gacchāvuso taṃ cīvaraṃ āhara. Mayaṃ te idha cīvaraṃ karissāmā" ti. So taṃ āvāsaṃ gantvā bhikkhū pucchati: "kahaṃ me āvuso cīvarapaṭiviṃso?"Ti. Te evaṃ vadenti: "ayaṃ te āvuso cīvarapaṭiviṃso. Kahaṃ tvaṃ gamissasī?" Ti. So evaṃ vadeti: "amukaṃ nāma āvāsaṃ gamissāmi, tattha me bhikkhu cīvaraṃ karissantī"ti. Te evaṃ vadenti: "alaṃ āvuso, mā agamāsi. Mayaṃ te idha cīvaraṃ karissāmā" ti. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.
4.
Bhikkhu
Atthatakaṭhino dīsaṅgamiko pakkamati cīvarapaṭiviṃsaṃ apacinayamāno. Tamenaṃ disaṅgataṃ bhikkhū pucchanti: "kahaṃ tvaṃ āvuso vassaṃ vuttho? Kattha ca te cīvarapaṭiviṃso" ti. So evaṃ vadetī: "amukasmiṃ āvāse vassaṃ vutthomhi. Tattha ca me cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "gacchāvuso taṃ cīvaraṃ āhara. Mayaṃ te idha cīvaraṃ karissāmā" ti. So taṃ āvāsaṃ gantvā bhikkhū pucchati: "kahaṃ me āvuso cīvarapaṭiviṃso?"Ti. Te evaṃ vadenti: "ayaṃ te āvuso cīvarapaṭiviṃso"ti. So taṃ cīvaraṃ ādāya taṃ āvāsaṃ gacchati. Tamenaṃ antarā magge bhikkhū pucchanti. Kahaṃ āvuso gamissasī?" Ti. So evaṃ vadeti: "amukaṃ nāma āvāsaṃ gamissāmi, tattha me bhikkhu cīvaraṃ karissantī"ti. Te evaṃ vadenti: "alaṃ āvuso, mā agamāsi. Mayaṃ te idha cīvaraṃ karissāmā" ti. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. [PTS Page 264] [\q 264/] tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

1. "Apavilāyamāno" machasaṃ. Vimativinodanī apavinayamāno sī mu
2. "Paṭivīsoti" machasaṃ [P T S. 3.] "Kahaṃ gamissasīti" ma cha saṃ [P T S.] A vi. To vi. To vi. Ma nu pa. 4. "Amukaṃ ca" machasaṃ.

[BJT Page 662] [\x 662/]

5. Bhikkhu atthakakaṭhino disaṅgamiko pakkamati cīvarapaṭiviṃsaṃ apacinayamāno. Tamenaṃ disaṅgataṃ bhikkhū pucchanti: "kahaṃ tvaṃ āvuso vassaṃ vuttho? Kattha ca te cīvarapaṭiviṃso" ti. So evaṃ vadeti: "amukasmiṃ āvāse vassaṃ vutthomhi. Tattha ca me cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "gacchāvuso. Taṃ cīvaraṃ āhara. Mayaṃ te idha cīvaraṃ karissāmā" ti. So taṃ āvāsaṃ gantvā bhikkhū pucchati: "kahaṃ me āvuso cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "ayaṃ te āvuso cīvarapaṭiviṃso"ti. So taṃ cīvaraṃ ādāya taṃ āvāsaṃ gacchati. Tamenaṃ antarāmagega bhikkhū pucchanti: "kahaṃ āvuso, gamissasī? Ti. So evaṃ vadeti: " amukaṃ nāma āvāsaṃ gamissāmi. Tattha me bhikkhū cīvaraṃ karissantī" ti. Te evaṃ vadenti: "alaṃ āvuso, mā āgamāsi. Mayaṃ te idha cīvaraṃ karissāmā" ti. Tassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

6. Bhikkhu atthakakaṭhino disaṅgamiko pakkamati cīvarapaṭiviṃsaṃ apacinayamāno. Tamenaṃ disaṅgataṃ bhikkhū pucchanti: "kahaṃ tvaṃ āvuso vassaṃ vuttho? Kattha ca te cīvarapaṭiviṃso" ti. So evaṃ vadeti: "amukasmiṃ āvāse vassaṃ vutthomhi. Tattha ca me cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "gacchāvuso. Taṃ cīvaraṃ āhara. Mayaṃ te idha cīvaraṃ karissāmā" ti. So taṃ āvāsaṃ gantvā bhikkhū pucchati: "kahaṃ me āvuso cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "ayaṃ te āvuso cīvarapaṭiviṃso"ti. So taṃ cīvaraṃ ādāya taṃ āvāsaṃ gacchati. Tamenaṃ antarāmagega bhikkhū pucchanti: "kahaṃ āvuso, gamissasī? Ti. So evaṃ vadeti: " amukaṃ nāma āvāsaṃ gamissāmi. Tattha me bhikkhū cīvaraṃ karissantī" ti. Te evaṃ vadenti: "alaṃ āvuso, mā āgamāsi. Mayaṃ te idha cīvaraṃ karissāmā" ti. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

7. Bhikkhu atthatakaṭhino disaṅgamiko pakkamati cīvarapaṭiviṃsaṃ apacinayamāno. Tamenaṃ disaṅgataṃ bhikkhū pucchanti: "kahaṃ tvaṃ āvuso vassaṃ vuttho? Kattha ca te cīvarapaṭiviṃso" ti. So evaṃ vadeti: "amukakasmiṃ āvāse vassaṃ vutthomhi. Tattha ca me cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "gacchāvuso. Taṃ cīvaraṃ āhara. Mayaṃ te idha cīvaraṃ karissāmā" ti. So taṃ āvāsaṃ gantvā bhikkhū pucchati: "kahaṃ me āvuso cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "ayaṃ te āvuso cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "ayaṃ te āvuso cīvarapaṭiviṃso" ti. So taṃ cīvaraṃ ādāya taṃ āvāsaṃ gacchati. Tassa taṃ āvāsaṃ gatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

8.
Bhikkhu atthatakaṭhino disaṅgamiko pakkamati cīvarapaṭiviṃsaṃ apacinayamāno. Tamenaṃ disaṅgataṃ bhikkhū pucchanti: "kahaṃ tvaṃ āvuso vassaṃ vuttho? Kattha ca te cīvarapaṭiviṃso" ti. So evaṃ vadeti: "amukakasmiṃ āvāse vassaṃ vutthomhi. Tattha ca me cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "gacchāvuso. Taṃ cīvaraṃ āhara. Mayaṃ te idha cīvaraṃ karissāmā" ti. So taṃ āvāsaṃ gantvā bhikkhū pucchati: "kahaṃ me āvuso cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "ayaṃ te āvuso cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "ayaṃ te āvuso cīvarapaṭiviṃso" ti. So taṃ cīvaraṃ ādāya taṃ āvāsaṃ gacchati. Tassa taṃ āvāsaṃ gatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

9. Bhikkhu atthatakaṭhino disaṅgamiko pakkamati cīvarapaṭiviṃsaṃ apacinayamāno. Tamenaṃ disaṅgataṃ bhikkhū pucchanti: "kahaṃ tvaṃ āvuso vassaṃ vuttho? Kattha ca te cīvarapaṭiviṃso" ti. So evaṃ vadeti: "amukakasmiṃ āvāse vassaṃ vutthomhi. Tattha ca me cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "gacchāvuso. Taṃ cīvaraṃ āhara. Mayaṃ te idha cīvaraṃ karissāmā" ti. So taṃ āvāsaṃ gantvā bhikkhū pucchati: "kahaṃ me āvuso cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "ayaṃ te āvuso cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "ayaṃ te āvuso cīvarapaṭiviṃso" ti. So taṃ cīvaraṃ ādāya taṃ āvāsaṃ gacchati. Tassa taṃ āvāsaṃ gatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

Apacinayanavakaṃ1 niṭṭhitaṃ.

1. "Apacinayanavakaṃ" sī mu. "Apacilāyananavakaṃ" machasaṃ.

[BJT Page 664] [\x 664/]

1. Bhikkhu atthatakaṭhino phāsuvihāriko cīvaraṃ ādāya pakkamati "amukaṃ nāma āvāsaṃ gamissāmi. Tattha me phāsu bhavissati, vassissāmi. No ce me phāsu bhavissati, amukaṃ nāma āvāsaṃ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati, amukaṃ nāma āvāsaṃ gamissāmi. Tattha me phāsu bhavissati, vassisāmi. No ce me phāsu bhavissati, paccessa"nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

2. Bhikkhu atthatakaṭhino phāsuvihāriko cīvaraṃ ādāya pakkamati "amukaṃ nāma āvāsaṃ gamissāmi. Tattha me phāsu bhavissati, vassissāmi. No ce me phāsu bhavissati, amukaṃ nāma āvāsaṃ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati, amukaṃ nāma āvāsaṃ gamissāmi. Tattha me phāsu bhavissati, vassisāmi. No ce me phāsu bhavissati, paccessa"nti. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

3. Bhikkhu atthatakaṭhino phāsuvihāriko cīvaraṃ ādāya pakkamati "amukaṃ nāma āvāsaṃ gamissāmi. Tattha me phāsu bhavissati, vassissāmi. No ce me phāsu bhavissati, amukaṃ nāma āvāsaṃ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati, amukaṃ nāma āvāsaṃ gamissāmi. Tattha me phāsu bhavissati, vassisāmi. No ce me phāsu bhavissati, paccessa"nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

4. Bhikkhu atthatakaṭhino phāsuvihāriko cīvaraṃ ādāya pakkamati "amukaṃ nāma āvāsaṃ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati, amukaṃ nāma avāsaṃ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati. Amukaṃ nāma āvāsaṃ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati, paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti bahiddhā kaṭhinuddhāraṃ vītināmeti. Tassa bhikkhuno sīmātikkantiko [PTS Page 265] [\q 265/] kaṭhinuddhāro.
5.
Bhikkhu atthatakaṭhino phāsuvihāriko cīvaraṃ ādāya pakkamati "amukaṃ nāma āvāsaṃ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati, amukaṃ nāma avāsaṃ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati. Amukaṃ nāma āvāsaṃ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati, paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti sambhuṇāti kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro.

Phāsuvihārapañcakaṃ niṭṭhitaṃ.

[BJT Page 666] [\x 666/]

1. Dve me bhikkhave, kaṭhinassa paḷibodhā. Dve apaḷibodhā. Katame ca bhikkhave, dve kaṭhinassa paḷibodhā? Āvāsapaḷibodho ca cīvarapaḷibodho ca. Kathañca bhikkhave, āvāsapaḷibodho hoti? Idha bhikkhave, bhikkhu vasati vā tasmiṃ āvāse, sāpekho vā pakkamati "paccessa" nti, evaṃ kho bhikkhave, āvāsapaḷibodho hoti. Kathañca bhikkhave, cīvarapaḷibodho hoti? Idha bhikkhave, bhikkhuno cīvaraṃ akataṃ vā hoti vippakataṃ vā cīvarāsā vā anupacchinnā. Evaṃ kho bhikkhave, cīvarapaḷibodho hoti. Ime kho bhikkhave, dve kaṭhinassa paḷibodhā.

2. Katame ca bhikkhave dve kaṭhinassa apaḷibodhā? Āvāsaapaḷibodho ca cīvaraapaḷibodho ca. Kathañca bhikkhave, āvāsaapaḷibodho hoti? Idha bhikkhave, bhikkhu pakkamati tamhā āvāsā vattena vantena muttena anapekho1 "na paccessa" nti. Evaṃ kho bhikkhave, āvāsaapaḷibodho hoti. Kathañca bhikkhave cīvaraapaḷibodho hoti? Idha bhikkhave, bhikkhuno cīvaraṃ kataṃ vā hoti naṭṭhaṃ vā vinaṭṭhaṃ vā daḍḍhaṃ vā cīvarāsā vā upacchinnā. Evaṃ kho bhikkhave, cīvaraapaḷibodho hoti. Ime kho bhikkhave, dve kaṭhinassa apaḷibodhā" ti.

Kaṭhinakkhandhako niṭṭhito sattamo.

1. Anapekkhena" [P T S]

[BJT Page 668] [\x 668/]

Imamhi khandhake vatthu dvādasa. Peyyālamukhāni ekasataṃ aṭṭhārasa.

Tassa uddānaṃ:

Tiṃsapāveyyakā bhikkhū sāketukkaṇṭhitā vasuṃ,
Vassaṃ vutthokapuṇṇehi agamuṃ1 jinadassanaṃ.

Idaṃ vatthu kaṭhinassa kappissanti ca pañcakā,
Anāmantāsamādānaṃ2 tatheva gaṇabhojanaṃ.

Yāvadatthañca uppādo atthānaṃ bhavissati,
Ñatti evatthatañceva evañceva anatthataṃ.

Ullikhā3 dhovanaṃ ceva vicāraṇañca chedanaṃ,
Bandhanovaṭṭikaṇḍusadaḷhikammānuvātakā4.

[PTS Page 266] [\q 266/] paribhaṇḍaṃ ovaṭṭeyyaṃ5 maddanā nimittakathā6.
Kukkusannidhi nissaggi na kappaññatra te tayo.

Aññatra pañcātireke sañchinnena7 samaṇḍalī,
Nāññatra puggalā sammā nissīmaṭṭhonumodati:
Kaṭhinaṃ anatthataṃ hoti evaṃ buddhena desitaṃ.

Ahatākappapilotī paṃsupāpaṇikāya ca,
Animittā parikathā akukku ca asannidhi.

Anissaggi kappakato8 tathā ticīvareṇa ca,
Pañcake vātireke vā chinne samaṇḍalīkate9.

Puggalassatthārā sammā sīmaṭṭho anumodati,
Evaṃ kaṭhinattharaṇaṃ ubbhārassaṭṭhamātikā:

Pakkamananti niṭṭhānaṃ sanniṭṭhānañca nāsanaṃ,
Savaṇaṃ āsāvacchedī sīmā sa ubbhāraṭṭhamī.

Katacīvaramādāya "na paccessa" nti gacchati,
Tassa taṃ taṭhinuddhāro hoti pakkamanantiko.

Ādāya cīvaraṃ yāti nissīme idaṃ cintayī:
"Kāressaṃ, na paccessa" nti niṭṭhāne kaṭhinuddhāro.

Ādāya nissīmaṃ neva " na paccessa" nti mānaso.
Tassa taṃ kaṭhinuddhāro sanniṭṭhānantiko bhave.

Ādāya cīvaraṃ yāti nissīme idaṃ10 cintayi:
"Kāressaṃ na paccessa"nti kayiraṃ tassa nassati,
Tassa taṃ kaṭhinuddhāro bhavati nāsanantiko.

1. "Āgamuṃ" sī mu. 1. 2. "Anāmantā asamācārā" ma cha saṃ. [P T S]
3. "Ullikhi" machasaṃ. [P T S. 4.] "Daḷhīkammānuvātikā ma cha saṃ. [P T S]
5. "Ovaddheyyaṃ" machasaṃ. 6. "Nimittaṃ kathā" machasaṃ.
7. "Saṃchinnena" tovi ma nu pa. 8. "Kappakate" machasaṃ. [P T S.]
9. "Chinnasamaṇḍalīkate" [P T S.] To vi. 10. "Idha" [P T S.] Avi.

[BJT Page 670] [\x 670/]

Ādāya yāti paccessaṃ bahi kāreti cīvaraṃ,
Katacīvaro suṇāti ubbhataṃ kaṭhinaṃ tahiṃ;
Tassa taṃ kaṭhinuddhāro bhavati savaṇantiko.

Ādāya yāti paccessaṃ bahi kāreti cīvaraṃ,
Katacīvaro bahiddhā nāmeti kaṭhinuddharaṃ1;
Tassa taṃ kaṭhinuddhāro sīmātikkantiko bhave.

Ādāya yāti paccessaṃ bahi kāreti cīvaraṃ,
Katacīvaro paccessaṃ sambhoti kaṭhinuddharaṃ;
Tassa taṃ kaṭhinuddhāro saha bhikkhūhi jāyati.

Ādāya ca samādāya satta satta vidhā gati, 2
Pakkamanantikā natthi chakke 3 vippakatā4 gati.

Ādāya nissīmagataṃ kāressaṃ iti jāyati,
Niṭṭhānaṃ sanniṭṭhānañca nāsanañca ime tayo.

Ādāya na paccessanti bahi sīme karomīti,
Niṭṭhānaṃ sanniṭṭhānampi nāsanampi ime tayo;
Anadhiṭṭhitena nevassa heṭṭhā tīṇi nayā vidhi.

[PTS Page 267] [\q 267/] ādāya yāti paccessaṃ bahi sīme karomīti,
Na paccessanti kāreti niṭṭhāne kaṭhinuddharo.

Sanniṭṭhānaṃ nāsanañca savaṇaṃ sīmātikkamo5,
Saha bhikkhūhi jāyetha evaṃ paṇṇarasā gati 6.

Samādāya vippakatā samādāya punā tathā,
Imete caturo vārā sabbe paṇṇarasā vidhi 7.

Anāsāya ca āsāya karaṇīyo ca te tayo,
Nayato taṃ vijāneyya tayo dvādasa dvādasa.

Apacinā nava vettha 8 phāsu pañcavidhā tahiṃ,
Paḷibodhā apaḷibodhā uddānaṃ nayato katanti.

1. "Kaṭhinuddhāraṃ" machasaṃ. "Kaṭhinuddharā" ma nu pa. 2. "Satta satta vidhīyati" to vi. 3. "Chaṭṭhe" sī mu. "Chakkā" [P T S. 4.] "Vippakate" machasaṃ. Sī mu 5. "Savanasīmātikkamā" ma cha saṃ. [P T S.] "Savanāsīmatikkamā" ma nu pa. "Savanaṃ sīmatikkamo" to vi. 6. "Paṇṇarasaṃ gati" machasaṃ [P T S.] Ma nu pa. A vi. To vi 7. "Paṇṇarasavidhi" machasaṃ. [P T S. 8.] "Apavilānā navettha" machasaṃ. "Apavilāyamāneva" si.

[BJT Page 672] [\x 672/]

8

Cīvarakkhandhakaṃ

1. [PTS Page 268] [\q 268/] tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena vesāli iddhā ceva hoti phitā ca1. Bahujanā2 ākiṇṇamanussā. Subhikkhā ca. Satta ca pāsādasahassāni satta ca pāsādasatāni satta ca pāsādā. Satta ca kuṭāgārasahassāni satta ca kūṭāgārasatāni satta ca kūṭāgārāni. Satta ca ārāmasahassāni satta ca ārāmasatāni satta ca ārāmā. Satta ca pokkharaṇisahassāni satta ca pokkharaṇisatāni satta ca pokkharaṇiyo. Ambapāli ca 3 gaṇikā abhirūpā hoti dassanīyā pāsādikā paramāyā vaṇṇapokkharatāya samannāgatā. Padakkhiṇā4 nacce ca gīte ca vādite ca. Abhisaṭā5 aṭṭhikānaṃ aṭṭhikānaṃ6 manussānaṃ. Paññāsāya ca rattiṃ gacchati. Tāya ca vesālī bhīyyosomattāya upasobhati.

2. Atha kho rājagahiko7 negamo vesāliṃ agamāsi. Kenacideva karaṇīyena. Addasā kho rājagahiko negamo vesāliṃ iddhañceva phitañca bahujanaṃ ākiṇṇamanussaṃ subhikkhañca, satta ca pāsādasahassāni satta ca pāsādasatāni satta ca pāsāde, satta ca kūṭāgārasahassāni satta ca kūṭāgārasatāni satta ca kūṭāgārāni, satta ca ārāmasahassāni satta ca ārāmasatāni satta ca ārāme, satta ca pokkharaṇi sahassāni satta ca pokkharaṇisatāni satta ca pokkharaṇiyo, ambapāliṃ ca gaṇikaṃ abhirūpaṃ dassanīyaṃ pāsādikaṃ paramāya vaṇṇapokkharatāya samannāgatā, padakkhīṇaṃ nacce ca gīte ca vādite ca, abhisaṭaṃ aṭṭhikānaṃ aṭṭhikānaṃ manussānaṃ, paññāsāya ca rattiṃ gacchantiṃ, tāya ca vesāliṃ bhiyyosomattāya upasobhitaṃ8.

3. Atha kho rājagahiko negamo vesāliyaṃ taṃ karaṇīyaṃ tīretvā punadeva rājagahaṃ paccāgañchi. Yena rājā māgadho seniyo bimbisāro tenupasaṅkami. Upasaṅkamitvā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca: "vesālī deva, iddhā ceva phitā ca. Bahujanā ākiṇṇamanussā. Subhikkhā ca. Satta ca pāsādasahassāni satta ca pāsādasatāni satta ca pāsādā. Satta ca kūṭāgārasahassāni satta ca kūṭāgārasatāni satta ca kūṭāgārāni. Satta ca ārāmasahassāni satta ca ārāmasatāni satta ca ārāmā. Satta ca pokkharaṇīsahassāni satta ca pokkharaṇīsatāni satta ca pokkharaṇiyo. Ambapālī ca gaṇikā abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā. Padakkhiṇā nacce ca gīte ca vādite ca. Abhisaṭā aṭṭhikānaṃ aṭṭhikānaṃ manussānaṃ. Paññāsāya ca rattiṃ gacchati. Tāya ca vesālī bhīyyosomattāya upasobhati. Sādhu deva, mayampi gaṇikaṃ vuṭṭhāpeyyāmā" ti 9. "Tena hi bhaṇe, tādisaṃ10 kumāriṃ jānātha11, yaṃ tumhe tādisaṃ gaṇikaṃ vuṭṭhāpyothā" ti.

1. "Phitā" machasaṃ. 2. "Bahujanā ca ākiṇṇamanussā ca subhikkhāca" machasaṃ.
3. "Ambapālikā" [P T S. 4.] "Padakkhā" si. Machasaṃ. 5. "Abhisamā" ma nu pa. 6 "Atthikānaṃ atthikānaṃ" machasaṃ. Aṭṭhakathā. 7. "Rājagahato" machasaṃ. [P T S. 8.] "Upasobhantiṃ" machasaṃ. 9. "Vuṭṭhāpessāmāti" machasaṃ. 10. "Tādisi" machasaṃ. [P T S. 11.] "Jānāhi" [P T S.]

[BJT Page 674] [\x 674/]

4. Tena kho pana samayena rājagahe sālavatī nāma kumārikā1 abhirūpā hoti. Dassanīyā pāsādikā paramāya vaṇṇapokakharatāya samannāgatā. Atha kho rājagahiko negamo sālavatiṃ kumāriṃ [PTS Page 269] [\q 269/] gaṇikaṃ vuṭṭhāpesi. Atha ko sālavatī gaṇikā na cirasseva padakkhiṇā ahosi nacce ca gīte ca vādite ca. Abhisaṭā aṭṭhikānaṃ aṭṭhikānaṃ manussānaṃ. Paṭisatena ca rattiṃ gacchati.

5. Atha kho sālavatī gaṇikā na cirasseva gabbhinī ahosi. Atha kho sālavatiyā gaṇikāya etadahosi: "itthi kho gabbhinī purisānaṃ amanāpā hoti 2. Sace maṃ ko ci jānissati: 'sālavatī gaṇikā gabbhinī'ti sabbo me sakkāro parihāyissati3. Yannūnāhaṃ gilānaṃ paṭivedeyya" nti. Atha kho sālavatī gaṇikā dovārikaṃ āṇāpesi: "mā bhaṇe dovārika, ko ci puriso pāvisi. Yo ca maṃ pucchati, gilānāti paṭivedehī" ti. "Evaṃ ayye" ti kho so dovāriko sālavatiyā gaṇikāya paccassosi. Atha kho sālavatī gaṇikā tassa gabbhassa paripākamanvāya puttaṃ vijāyi. Atha kho sālavatī gaṇikā dāsiṃ āṇāpesi: "bhanda je, imaṃ dārakaṃ kattarasuppe pakkhipitvā nīharitvā saṅkārakūṭe chaḍḍehi" ti. "Evaṃ ayye" ti kho sā dāsī sālavatiyā gaṇikāya paṭissutvā taṃ dārakaṃ kattarasuppe pakkhipitvā nīharitvā saṅkārakūṭe chaḍḍesi.

6. Tena kho pana samayena abhayo4 rājakumāro kālasseva rājūpaṭṭhānaṃ gacchanto addasa taṃ dārakaṃ kākehi samparikiṇṇaṃ. Disvāna manusse pucchi: "kiṃ etaṃ bhaṇe, kākehi samparikiṇṇa" nti. "Dārako devā" ti. "Jīvatī bhaṇe"ti. "Jīvati devā" ti. "Tena hi bhaṇe, taṃ dārakaṃ amhākaṃ antepuraṃ netvā dhātīnaṃ detha posetu" nti. "Evaṃ devā"ti kho te manussā abhayassa rājakumārassa paṭissutvā taṃ dārakaṃ abhayassa rājakumārassa antepuraṃ netvā dhātīnaṃ adaṃsu "posethā" ti. Tassa jīvatī ti "jīvako" ti nāmaṃ akaṃsu. Kumārena posāpito ti "komārabhacco" ti nāmaṃ akaṃsu.

7. Atha kho jīvako komārabhacco na cirasseva viññūtaṃ pāpuṇi. Atha kho jīvako komārabhacco yena abhayo rājakumāro tenupasaṅkami. Upasaṅkamitvā abhayaṃ rājakumāraṃ etadavoca: "kā me deva, mātā? Ko pitā" ti. "Ahampi kho te bhaṇe jīvaka, mātaraṃ na jānāmi. Apicāhaṃ te pitā. Mayāsi 5 posāpito" ti. Atha kho jīvakassa komārabhaccassa etadahosi: "imāni kho rājakuralāni na sukarāni asippena upajīvituṃ. Yannūnāhaṃ sippaṃ sikkheyya" nti.

1. "Kumārī" machasaṃ. [P T S. 2.] "Amanāpā" machasaṃ. [P T S.]
3. "Bhañjissati" machasaṃ. 4. "Abhayo nāma" machasaṃ. [P T S.]
5. "Mayāpi" [P T S.]

[BJT Page 676] [\x 676/]

8. Tena kho pana samayena takkasilāyaṃ1 disāpāmokkho vejjo paṭivasati. Atha kho jīvako komārabhacco abhayaṃ rājakumāraṃ anāpucchā yena takkasilā2 [PTS Page 270] [\q 270/] yena so vejjo tenupasaṅkami. Upasaṅkamitvā taṃ vejjaṃ etadavoca: "icchāmahaṃ ācariya, sippaṃ sikkhitu" nti. "Tena hi bhaṇe jīvaka, sikkhassū" ti.

9. Atha kho jīvako komārabhacco bahuñca gaṇhāti. Lahuñca gaṇhāti. Suṭṭhu ca upadhāreti. Gahitañcassa na pammussati 3. Atha kho jīvakassa komārabhaccassa sattannaṃ vassānaṃ accayena etadahosi: "ahaṃ kho bahuñca gaṇhāmi. Lahuñca gaṇhāmi. Suṭṭhu ca upadhāremi. Gahitañca me na pammussati. Satta ca me vassāni adhīyantassa nayimassa sippassa anto paññāyati. Kadā imassa sippassa anto paññāyissatī" ti.

10. Atha kho jīvako komārabhacco yena so vejjo tenupasaṅkami. Upasaṅkamitvā taṃ vejjaṃ etadavoca: "ahaṃ kho ācariya, bahuñca gaṇhāmi. Lahuñca gaṇhāmi. Suṭṭhu ca upadhāremi. Gahitañca me na pammussati. Satta ca me vassāni adhīyantassa nayimassa sippassa anto paññāyati. Kadā imassa sippassa anto paññāyissatī" ti. "Tena hi bhaṇe, jīvaka, khaṇittiṃ ādāya takkasilāya samantā yojanaṃ āhiṇḍitvā 4 yaṃ kiñci abhesajjaṃ passeyyāsi taṃ āharā" ti. "Evaṃ ācariyā" ti kho jīvako komārabhacco tassa vejjassa paṭissutvā khaṇittiṃ ādāya takkasilāya samantā yojanaṃ āhiṇḍanto na kiñci abhesajjaṃ addasa.

11. Atha kho jīvako komārabhacco yena so vejjo tenupasaṅkami. Upasaṅkamitvā taṃ vejjaṃ etadavoca: "āhiṇḍitomhi ācariya, takkasilāya samantā yojanaṃ. Na kiñci abhesajjaṃ addasa" nti. "Sikkhitosi 5 bhaṇe jīvaka, alaṃ te ettakaṃ jīvikāyā"ti. Tassa jīvakassa komārabhaccassa parittaṃ pātheyyaṃ pādāsi.

12. Atha kho jīvako komārabhacco taṃ parittaṃ pātheyyaṃ ādāya yena rājagahaṃ tena pakkāmi. Atha kho jīvakassa komārabhaccassa taṃ parittaṃ pātheyyaṃ antarāmagge sākete parikkhayaṃ agamāsi. Atha kho jīvakassa komārabhaccassa etadahosi: "ime kho maggā kantārā appodakā appabhakkhā na sukarā apātheyyena gantuṃ. Yannūnāhaṃ pātheyyaṃ pariyeseyya" nti.

13. Tena kho pana samayena sākete seṭṭhibhariyāya sattavassiko sīsābādho hoti. Bahū mahantā mahantā disāpāmokkhā vejjā āgantvā nāsakkhiṃsu arogaṃ6 kātuṃ. Bahuṃ hiraññaṃ ādāya agamaṃsu. Atha kho jīvako komārabhacco sāketaṃ pavisitvā manusse pucchi: "ko bhaṇe, gilāno? Kaṃ tikicchāmī" ti. "Etissā ācariya, seṭṭhibhariyāya [PTS Page 271] [\q 271/] sattavassiko sīsābādho. Gaccha ācariya, seṭṭhibhariyaṃ tikicchāhī" ti.

1. "Takkasīlāyaṃ" machasaṃ. 2. "Yena takkasīlā tena pakkāmi. Anupubbena yena takkasīlā yena vejjo tenupasaṅkami" machasaṃ. [P T S.] A vi. Ma nu pa. To vi. 3. "Sammussati" machasaṃ. 4. "Āhiṇḍanto"machasaṃ [P T S. 5.] "Susikkhitosi" machasaṃ. 6. "Ārogaṃ" sī mu.

[BJT Page 678] [\x 678/]

14. Atha kho jīvako komārabhacco yena seṭṭhissa gahapatissa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā dovārikaṃ āṇāpesi: "gaccha bhaṇe dovārika, seṭṭhibhariyāya pāvada" "vejjo ayye, āgato. So taṃ daṭṭhukāmo" ti. "Evaṃ ācariyā" ti kho so dovāriko jīvakassa komārabhaccassa paṭissutvā yena seṭṭhibhariyā tenupasaṅkami. Upasaṅkamitvā seṭṭhibhariyaṃ etadavoca: "vejjo ayye, āgato. So taṃ daṭṭhukāmo" ti. "Kīdiso bhaṇe dovārika, vejjo"ti. "Daharako ayye" ti. "Alaṃ bhaṇe dovārika, kiṃ me daharako vejjo karissati? Bahū mahantā mahantā disāpāmokkhā vejjāpi1 āgantvā nāsakkhiṃsu arogaṃ kātuṃ. Bahuṃ hiraññaṃ ādāya agamaṃsū" ti.

15. Atha kho so dovāriko yeka jīvako komārabhacco tenupasaṅkami. Upasaṅkamitvā jīvakaṃ komārabhaccaṃ etadavoca: "seṭṭhibhariyā ācariya, evamāha: 'alaṃ bhaṇe dovārika, kiṃ me daharako vejjo karissati? Bahū mahantā mahantā disāpāmokkhā vejjāpi āgantvā nāsakkhiṃsu arogaṃ kātuṃ. Bahuṃ hiraññaṃ ādāya agamaṃsū" ti.

16. "Gaccha bhaṇe dovārika, seṭṭhibhariyāya pāvada: - vejjo ayye, evamāha: mā kirayye, pure kiñci adāsi. Yadā arogā hosi, tadā yaṃ iccheyyāsi, taṃ dajjeyyāsī" ti. "Evaṃ ācariyā" ti kho so dovāriko jīvakassa komārabhaccassa paṭissutvā yena seṭṭhibhariyā tenupasaṅkami. Upasaṅkamitvā seṭṭhibhariyaṃ etadavoca: "vejjo ayye, evamāha: mā kirayye, pure kiñci adāsi. Yadā arogā hosi, tadā yaṃ iccheyyāsi, taṃ dajjeyyāsī" ti. "Tena hi bhaṇe dovārika, vejjo āgacchatū" ti. "Evaṃ ayye" ti kho so dovāriko seṭṭhibhariyāya paṭissutvā yena jīvako komārabhacco tenupasaṅkami. Upasaṅkamitvā jīvakaṃ komārabhaccaṃ etadavoca: "seṭṭhibhariyā taṃ ācariya, pakkosatī" ti.

17. Atha kho jīvako komārabhacco yena seṭṭhibhariyā tenupasaṅkami. Upasaṅkamitvā seṭṭhibhariyāya vikāraṃ sallakkhetvā seṭṭhibhariyaṃ etadavoca: "pasatena me 2 ayye, sappinā attho" ti. Atha kho seṭṭhibhariyā jīvakassa komārabhaccassa pasataṃ sappiṃ dāpesi. Atha kho jīvako komārabhacco taṃ pasataṃ sappiṃ nānābhesajjehi nippacitvā seṭṭhibhariyaṃ mañcake uttānaṃ nipajjāpetvā3 natthuto adāsi. Atha kho taṃ sappiṃ natthuto dinnaṃ mukhato uggañchi. Atha kho seṭṭhibhariyā paṭiggahe niṭṭhubhitvā4 dāsiṃ āṇāpesi: "bhanda je, imaṃ sappiṃ picunā gaṇhāhī" ti.

18. Atha kho jīvakassa komārabhaccassa etadahosi: "acchariyaṃ5, yāva lūkhāyaṃ gharaṇī, yatra hi nāma imaṃ chaḍḍanīyadhammaṃ sappiṃ picunā gāhāpessati. Bahukāni [PTS Page 272] [\q /] ca me mahagghāni mahagghāni 6 bhesajjāni upagatāni. Kimpimāyaṅkiñci7 deyyadhammaṃ dassatī" ti.

1. "Vejjā" machasaṃ. 2. "Pasatena" machasaṃ [P T S.] A. Vi ja vi. 3. "Nipātetvā" machasaṃ. 4. "Nuṭṭhuhitvā" [P T S 5.] "Acchariyaṃ vata bho" si. 6. "Mahagghāni" machasaṃ. 7. "Kimpimā yaṃ kañci" si.
[BJT Page 680] [\x 680/]

19. Atha kho sā seṭṭhibhariyā jīvakassa komārabhaccassa vikāraṃ sallakkhetvā jīvakaṃ komārabhaccaṃ etadavoca: "kissa tvaṃ ācariya, vimanosī" ti. "Idha me etadahosi: acchariyaṃ yāvalūkhāyaṃ gharaṇī, yatra hi nāma imaṃ chaḍḍanīyadhammaṃ sappiṃ picunā gāhāpessati. Bahukāni ca me mahagghāni mahagghāni bhesajjāni upagatāni. Kimpimāyaṅkiñci deyyadhammaṃ dassatī" ti. "Mayaṃ kho ācariya, agārikā1 nāma upajānāmetassa saññamassa. Varametaṃ sappi dāsānaṃ vā kammakarānaṃ vā pādabbhañjanaṃ vā padīpakaraṇe vā āsittaṃ. Mā tvaṃ ācariya, vimano ahosi. Na te deyyadhammo hāyissatī" ti.

20. Atha kho jīvako komārabhacco seṭṭhibhariyāya sattavassikaṃ sīsābādhaṃ ekeneva natthukammena apakaḍḍhi. Atha kho seṭṭhibhariyā arogā samānā jīvakassa komārabhaccassa cattāri sahassāni pādāsi. Putto "mātā me arogāpitā" ti 2 cattāri sahassāni pādāsi. Suṇisā "sassu me arogāpitā" ti cattāri sahassāni pādāsi. Seṭṭhigahapati "bhariyā me arogāpitā" ti cattāri sahassāni pādāsi dāsañca assarathañca.

21. Akha kho jīvako komārabhacco tāni soḷasasahassāni ādāya dāsañca dāsiñca assarathañca yena rājagahaṃ tena pakkāmi. Anupubbena yena rājagahaṃ yena abhayo rājakumāro tenupasaṅkami. Upasaṅkamitvā abhayaṃ rājakumāraṃ etadavoca: "idaṃ me deva, paṭhamakammaṃ soḷasasahassāni dāso ca dāsī ca assaratho ca. Patigaṇhātu me devo posāvanika"nti. Alaṃ bhaṇe jīvaka, tuyheva hotu. Amhākaññeva antepure nivesanaṃ māpehī"ti. Evaṃ devā" ti kho jīvako komārabhacco abhayassa rājakumārassa paṭissutvā antepure nivesanaṃ3 māpesi.

22. Tena kho pana samayena rañño māgadhassa seniyassa bimbisārassa bhagandalābādho hoti. Sāṭakā lohitena makkhīyanti. Deviyo disvā uppaṇḍenti: "utunī'dāni devo. Pupphaṃ devassa uppannaṃ. Na ciraṃ4 devo vijāyissatī" ti. Tena rājā maṅkū hoti.

23. Atha kho rājā māgadho seniyo bimbisāro abhayaṃ rājakumāraṃ etadavoca: "mayhaṃ kho bhaṇe abhaya, tādiso ābādho. Sāṭakā lohitena makkhiyanti. Deviyo disvā5 uppaṇḍenti: "utunī' dāni devo. Pupphaṃ devassa uppannaṃ. Na ciraṃ devo vijāyissatī" ti. "Iṅgha bhaṇe abhaya, tādisaṃ vejjaṃ jānāhi yo maṃ tikiccheyyā" ti. "Ayaṃ deva, amhākaṃ jīvako vejjo taruṇo bhadrako. So devaṃ tikicchissati" ti. "Tena hi bhaṇe abhaya, [PTS Page 273] [\q 273/] jīvakaṃ vejjaṃ āṇāpehi. So maṃ tikicchissatī" ti.

1. "Agārikā" machasaṃ. Ja vi. 2. "Ārogāṭhitātī" ma cha saṃ. [P T S.]
3. "Abhayassa rājakumārassa antepure nivesanaṃ" machasaṃ.
4. "Nacirasseva" si. [P T S. 5.] "Maṃ disvā" machasaṃ. [P T S]

[BJT Page 682] [\x 682/]

24. Atha kho abhayo rājakumāro jīvakaṃ komārabhaccaṃ āṇāpesi: "gaccha bhaṇe jīvaka, rājānaṃ tikicchāhī" ti. Evaṃ devā" ti kho jīvako komārabhacco abhayassa rājakumārassa paṭissutvā nakhena bhesajjaṃ ādāya yena rājā māgadho seniyo bimbisāro tenupasaṅkami. Upasaṅkamitvā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca: "ābādhaṃ1 deva, passāmā" ti.

25. Atha kho jīvako komārabhacco rañño māgadhassa seniyassa bimbisārassa bhagandalābādhaṃ ekeneva ālepena apakaḍḍhi. Atha kho rājā māgadho seniyo bimbisāro ārogo samāno pañca itthisatāni sabbālaṅkāraṃ bhūsāpetvā2 omuñcāpetvā puñjakaṃ kārāpetvā jīvakaṃ komārabhaccaṃ etadavoca: "etaṃ bhaṇe jīvaka, pañcannaṃ itthisatānaṃ sabbālaṅkāraṃ tuyhaṃ hotu" ti. "Alaṃ deva, adhikāraṃ me devo saratu" ti. "Tena hi bhaṇe jīvaka, maṃ upaṭṭhaha. Itthāgārañca buddha pamukhañca saṅgha" nti 3. "Evaṃ devā" ti kho jīvako komārabhacco rañño māgadhassa seniyassa bimbisārassa paccassosi.

26. Tena kho pana samayena rājagahitassa seṭṭhissa sattavassiko sīsābādho hoti bahu mahantā mahantā disāpāmokkhā vejjā āgantvā nāsakkhiṃsu arogaṃ kātuṃ. Bahuṃ hiraññaṃ ādāya agamaṃsu. Api ca vejjohi paccakkhāto hoti. Ekacce vejjā evamāhaṃsu: "pañcamaṃ divasaṃ seṭṭhi gahapati kālaṃ karissati" ti. Ekacce vejjā evamāhaṃsu: "sattamaṃ divasaṃ seṭṭhigahapati kālaṃ karissatī" ti.

27. Atha kho rājagahikassa negamassa etadahosi: "ayaṃ kho seṭṭhigahapati bahukāro4 rañño ceva negamassa ca. Api ca vejjehi paccakkhāto. Ekacce vejjā evamāhaṃsu: 'pañcamaṃ divasaṃ seṭṭhigahapati kālaṃ karissatī' ti. Ekacce vejjā evamāhaṃsu: 'sattamaṃ divasaṃ seṭṭhigahapati kālaṃ karissatī' ti. Ayañca rañño jīvako vejjo taruṇo bhadrako. Yannūna mayaṃ rājānaṃ jīvakaṃ vejjaṃ yāceyyāma seṭṭhiṃ gahapatiṃ tikicchitu" nti.

28. Atha kho rājagahiko negamo yena rājā māgadho seniyo bimbisāro tenupasaṅkami. Upasaṅkamitvā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca: "ayaṃ deva, seṭṭhigahapati bahukāro devassa ce va negamassa ca. Api ca vejjehi paccakkhāto. Ekacce vejjā evamāhaṃsu: 'pañcamaṃ divasaṃ seṭṭhigahapati kālaṃ karissatī' ti. Ekacce vejjā evamāhaṃsu: 'sattamaṃ divasaṃ seṭṭhigahapati kālaṃ karissati' ti. Sādhu devo jīvakaṃ vejjaṃ āṇāpetu seṭṭhiṃ gahapatiṃ [PTS Page 274] [\q 274/] tikicchitu" nti. Atha kho rājā māgadho seniyo bimbisāro jīvakaṃ komārabhaccaṃ āṇāpesi: "gaccha bhaṇe jīvaka, seṭṭhiṃ gahapatiṃ tikicchāhi" ti.

1. "Ābādhaṃ te" machasaṃ. 2. "Bhusāpetvā" machasaṃ. [P T S.] Ja vi
3. "Bhikkhusaṅghanti" machasaṃ. [P T S. 4.] "Bahupakāro" ma cha saṃ [P T S.]

[BJT Page 684] [\x 684/]

29. "Evaṃ devā" ti kho jīvako komārabhacco rañño māgadhassa seniyassa bimbisārassa paṭissutvā yena seṭṭhi gahapati tenupasaṅkami. Upasaṅkamitvā seṭṭhissa gahapatissa vikāraṃ sallakkhetvā seṭṭhiṃ gahapatiṃ etadavoca: "sacāhaṃ taṃ gahapati, arogāpeyyaṃ1, kiṃ me assa deyyadhammo" ti. "Sabbaṃ sāpateyyañca te ācariya, hotu. Ahañca te dāso" ti. "Sakkhissasi pana tvaṃ gahapati, ekena passena sattamāse nipajjitu" nti. "Sakkomahaṃ ācariya, ekena passena sattamāse nipajjitu" nti. "Sakakhissasi pana tvaṃ gahapati, dutiyena passena sattamāse nipajjitu" nti. "Sakkomahaṃ ācariya, dutiyena passena sattamāse nipajjitu" nti. "Sakkhissasi pana tvaṃ gahapati, uttāno sattamāse nipajjitu" nti. "Sakkomahaṃ ācariya, uttāno sattamāse nipajjitu" nti.

30. Atha kho jīvako komārabhacco seṭṭhiṃ gahapatiṃ mañcake nipajjāpetvā mañcakena 2 sambandhitvā sīsacchaviṃ phāletvā3 sibbaniṃ4 vināmetvā dve pāṇake nīharitvā janassa 5 dassesi: "passeyyātha 6 ime dve pāṇake ekaṃ khuddakaṃ ekaṃ mahallakaṃ. Ye te ācariyā evamāhaṃsu: 'pañcamaṃ divasaṃ seṭṭhi gahapati kālaṃ karissati' ti, tehāyaṃ mahallako pāṇako diṭṭho. Pañcamaṃ divasaṃ seṭṭhissa gahapatissa matthaluṅgaṃ pariyādiyissati. Matthaluṅgassa pariyādānā seṭṭhi gahapati kālaṃ karissati. Sudiṭṭho tehi ācariyehi. Yepi te ācariyā evamāhaṃsu: 'sattamaṃ divasaṃ seṭṭhi gahapati kālaṃ karissati' ti, tehāyaṃ khuddako pāṇako diṭṭho. Sattamaṃ divasaṃ seṭṭhissa gahapatissa matthaluṅgaṃ pariyādiyissati. Matthaluṅgassa pariyādānā seṭṭhi gahapati kālaṃ karissati. Sudiṭṭho tehi ācariyehī" ti. Sibbaniṃ sampaṭipādetvā7 sīsacchaviṃ sibbetvā8 ālepaṃ adāsi.

31. Atha kho seṭṭhigahapati sattāhassa accayena jīvakaṃ komarābhaccaṃ etadavoca: "nāhaṃ ācariya, sakkomi ekena passena sattamāse nipajjitu" nti. Nanu me tvaṃ gahapati, paṭissuṇi: "sakkomahaṃ ācariya, ekena passena sattamāse nipajjītu" nti. "Saccāhaṃ ācariya, paṭissuṇiṃ. Apāhaṃ marissāmi, nāhaṃ sakkomi ekena passena satata māse nipajjitu" nti. "Tena hi tvaṃ gahapati, dutiyena passena sattamāse nipajjāhī" ti.
32. Atha kho seṭṭhigahapati sattāhassa accayena jīvakaṃ komarābhaccaṃ etadavoca: [PTS Page 275] [\q 275/] "nāhaṃ ācariya, sakkomi dutiyena passena sattamāse nipajjitu" nti. Nanu me tvaṃ gahapati, paṭissuṇi: "sakkomahaṃ ācariya, dutiyena passena sattamāse nipajjītu" nti. "Saccāhaṃ ācariya, paṭissuṇiṃ. Apāhaṃ marissāmi, nāhaṃ9 sakkomi dutiyena passena satta māse nipajjitu" nti. "Tena hi tvaṃ gahapati, uttāno sattamāse nipajjāhī" ti.

1. "Sace tvaṃ gahapati arogo bhaveyyāsi" machasaṃ.
" "Sacāhaṃ taṃ gahapati arogaṃ kareyyaṃ" si.
2. 'Mañcake" machasaṃ [P T S. 3.] "Uppāṭetvā" ma cha saṃ.
4. "Sibbaniṃ" machasaṃ [P T S. "] "Uppaletvā" [P T S.]
5. "Mahājanassa" machasaṃ. 6. "Passathayye" machasaṃ.
6. "Passathayyo" [P T S. 6.] "Passatha" si 7. "Sampaṭipāṭetvā" machasaṃ. 8. "Sibbitvā" machasaṃ. 9. "Nāhaṃ ācariya" machasaṃ. [P T S.]

[BJT Page 686] [\x 686/]

33. Atha kho seṭṭhi gahapati sattāhassa accayena jīvakaṃ komārabhaccaṃ etadavoca: "nāhaṃ ācariya, sakkomi uttāno sattamāse nipajjitu" nti. "Nanu me tvaṃ gahapati paṭissuṇi: sakkomahaṃ ācariya, uttāno sattamāse nipajjitu" nti. "Saccāhaṃ ācariya paṭissuṇiṃ. Apāhaṃ marissāmi, nāhaṃ sakkomi uttāno sattamāse nipajjitu" nti. "Ahañcetaṃ gahapati, na vadeyyaṃ, ettakampi tvaṃ na nipajjeyyāsi. Api ca paṭigaccosi mayā ñāto: 'tīhi sattāhehi seṭṭhi gahapati arogo bhavissatī' ti. Uṭṭhehi gahapati, arogo'si. Jānāhi1 kiṃ me deyyadhammo" ti. Sabbaṃ sāpateyyañca te ācariya, hotu. Ahaṃ ca te dāso" ti. "Alaṃ gahapati, mā me tvaṃ sabbaṃ sāpateyyaṃ adāsi. Mā ca me dāso. Rañño satasahassaṃ dehi mayhaṃ satasahassa" nti. Atha kho seṭṭhi gahapati arogo samāno rañño satasahassaṃ adāsi jīvakassa komārabhaccassa satasahassaṃ.

34. Tena kho pana samayena bārāṇaseyyakassa seṭṭhiputtassa mokkhacikāya kīḷantassa antagaṇḍābādho hoti, yena yāgu'pi pītā na sammā pariṇāmaṃ gacchati. Bhattampi bhuttaṃ na sammā pariṇāmaṃ gacchati. Uccāropi passāvopi na paguṇo. So tena kiso hoti lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto.

35. Atha kho bārāṇaseyyakassa seṭṭhissa etadahosi: "mayhaṃ kho puttassa tādiso2 ābādho yena yāgupi pītā na sammā pariṇāmaṃ gacchati. Bhattampi bhūtataṃ na sammā pariṇāmaṃ gacchati. Uccāro'pi passā vo'pi na paguṇo. So tena kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. Yannūnāhaṃ rājagahaṃ gantvā rājānaṃ jīvakaṃ vejjaṃ yāceyyaṃ puttaṃ me tikicchitu" nti.

36. Atha kho bārāṇaseyyako seṭṭhi rājagahaṃ gantvā yena rājā māgadho seniyo bimbisāro tenupasaṅkami. Upasaṅkamitvā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca: "mayhaṃ kho deva, puttassa tādiso ābādho, yena yāgu'pi 3 pitā na sammā pariṇāmaṃ gacchati. Bhatta'mpi bhuttaṃ na sammā pariṇāmaṃ gacchati. Uccāro'pi passāvo' pi na paguṇo. So tena kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. Sādhu devo jīvakaṃ [PTS Page 276] [\q 276/] vejjaṃ āṇāpetu puttaṃ me tikicchitu" nti.

37. Atha kho rājā māgadho seniyo bimbisāro jīvakaṃ komārabhaccaṃ āṇāpesi: gaccha bhaṇe jīvaka, bārāṇasiṃ. Gantvā bārāṇaseyyakaṃ seṭṭhiputtaṃ tikicchāhī" ti. "Evaṃ devā" ti kho jīvako komārabhacco rañño māgadhassa seniyassa bimbisārassa paṭissutvā bārāṇasiṃ gantvā yena bārāṇaseyyako seṭṭhiputto tenupasaṅkami. Upasaṅkamitvā bārāṇaseyyakassa seṭṭhiputtassa vikāraṃ sallakegakhatvā janaṃ ussāretvā tirokaraṇiṃ4 parikkhipitvā thamhe upanibandhitvā5 bhariyaṃ purato ṭhapetvā udaracchaviṃ uppāṭetvā antagaṇṭhiṃ nīharitvā bhariyāya dassesi: "passa te sāmikassa ābādhaṃ. Iminā yāgu'pi pītā na sammā pariṇāmaṃ gacchati. Bhatta'mpi bhuttaṃ na sammā pariṇāmaṃ gacchati. Uccāro'pi passāvo'pi na paguṇo. Iminā'yaṃ kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto" ti. Antagaṇṭhiṃ viniveṭhetvā antāni paṭipavesetvā udaracchaviṃ sibbetvā ālepaṃ adāsi.

1. Jānāsi. Machasaṃ. 2. "Kidiso" [P T S. 3.] "Yāgupi" [P T S.]
4. "Tirokaraṇīyaṃ" [P T S.] Machasaṃ. Ja vi. Ma nu pa.
5. "Ubbandhatvā [P T S.] Machasaṃ.

[BJT Page 688] [\x 688/]

38. Atha kho bārāṇaseyyako seṭṭhiputto na cirasseva arogo ahosi. Atha kho bārāṇaseyyako seṭṭhi "putto me arogāpito" ti. Jīvakassa komārabhaccassa soḷasasahassāni pādāsi. Atha kho jīvako komārabhacco tāni soḷasasahassāni ādāya punadeva rājagahaṃ paccāgañji.

39. Tena kho pana samayena rañño1 pajjotassa paṇḍurogābādho hoti. Bahū mahantā mahantā disāpāmokkhā vejjā āgantvā nāsakkhiṃsu arogaṃ kātuṃ. Bahuṃ hiraññaṃ ādāya agamaṃsu. Atha kho rājā pajjoto rañño māgadhassa seniyassa bimbisārassa santike dūtaṃ pāhesi: "mayhaṃ kho tādiso ābādho. Sādhu devo jīvakaṃ vejjaṃ āṇāpetu. So maṃ tikicchassatī" ti.

40. Atha kho rājā māgadho seniyo bimbisāro jīvakaṃ komārabhaccaṃ āṇāpesi: "gaccha bhaṇe jīvaka, ujjeniṃ gantvā rājānaṃ pajjotaṃ tikicchāhī"ti. "Evaṃ devā"ti jīvako komārabhacco rañño māgadhassa seniyassa bimbisārassa paṭissutvā ujjeniṃ gantvā yena rājā pajjoto tenupasaṅkamī. Upasaṅkamitvā rañño pajjotassa vikāraṃ sallakkhetvā rājānaṃ pajjotaṃ etadavoca: "sappiṃ deva, nippacissāmi 2. Taṃ devo pivissatī" ti. "Alaṃ bhaṇe jīvaka, yaṃ te sakkā vinā sappinā arogaṃ kātuṃ, taṃ karohi. Jegucchaṃ me sappi. Paṭikkūla" nti.

41. Atha kho jīvakassa6 komārabhaccassa etadahosi: "imassa kho rañño tādiso ābādho na sakkā vinā sappinā arogaṃ kātuṃ. Yannūnāhaṃ sappiṃ nippaceyyaṃ kasāvavaṇṇaṃ kasāvagandhaṃ kasāvarasa"nti. Atha kho jīvako komārabhacco nānābhesajjehi sappiṃ nippaci kasāvavaṇṇaṃ kasāvagandhaṃ kasāvarasaṃ.

42. Atha kho jīvakassa komārabhaccassa etadahosi: [PTS Page 277] [\q 277/] "imassa kho raññā sappi pītaṃ pariṇāmentaṃ uddekaṃ dassati. Caṇḍo'yaṃ rājā ghātāpeyyāpi3 maṃ. Yannūnāhaṃ paṭigacceva āpuccheyya" nti.

43. Atha kho jīvako komārabhacco yena rājā pajjoto tenupasaṅkami. Upasaṅkamitvā rājānaṃ pajjotaṃ etadavoca: "mayaṃ kho deva, vejjā nāma tādisena muhuttena mūlāni uddharāma. Bhesajjāni saṃharāma. Sādhu devo4 vāhanāgāresu ca dvāresu ca āṇāpetu: 'yena vāhanena jīvako icchati, tena vāhanena gacchatu. Yena dvārena icchati, tena dvārena gacchatu. Yaṃ kālaṃ icchati, taṃ kālaṃ gacchatu. Yaṃ kālaṃ icchati taṃ kālaṃ pavisatū" ti.

44. Atha kho rājā pajjoto vāhanāgāresu ca dvāresu ca āṇāpesi: "yena vāhanena jīvako icchati, tena vāhanena gacchatu. Yena dvārena icchati, tena dvārena gacchatu. Yaṃ kālaṃ icchati, taṃ kālaṃ gacchatu. Yaṃ kālaṃ icchati, taṃ kālaṃ pavisatū" ti.

1. Si. "Ujjeniyaṃ rañño" 2. "Sappiṃ dehi. Sappiṃ deva nippacissāmi" machasaṃ. 3. "Ghātāpeyyāsi" [P T S. 4.] Sādhū me devo sī mu.

[BJT Page 690] [\x 690/]

45. Tena kho pana samayena rañño pajjotassa bhaddavatikā nāma hatthinikā paññāsayojanikā hoti. Atha kho jīvako komārabhacco rañño pajjotassa sappiṃ1 upanāmesi: "kasāvaṃ devo pivatū"ti. Atha kho jīvako komārabhacco rājānaṃ pajjotaṃ sappi pāyetvā hatthisālaṃ gantvā bhaddavatikāya hatthinikāya nagaramhā nippati.

46. Atha kho rañño pajjotassa taṃ sappi pītaṃ pariṇāmentaṃ udrekaṃ adāsi. Atha kho rājā pajjoto manusse etadavoca: "duṭṭhena bhaṇe, jīvakena sappi pāyito'mhi. Tena hi bhaṇe, jīvakaṃ vejjaṃ vicināthā" ti. "Bhaddavatikāya deva, hatthinikāya nagaramhā nippatito" ti.
47. Tena kho pana samayena rañño pajjotassa kāko nāma dāso saṭṭhiyojaniko hoti amanussena jāto2. Atha kho rājā pajjoto kākaṃ dāsaṃ āṇāpesi. Gaccha bhaṇe kāka, jīvakaṃ vejjaṃ nimattehi: 'rājā taṃ ācariya nivattāpetī'ti. Ete kho bhaṇe kāka, vejjā nāma bahumāya. Mā cassa kiñci paṭiggahesī" ti.

48. Atha kho kāko dāso jīvakaṃ komārabhaccaṃ antarāmagge kosambiyaṃ sambhāvesi pātarāsaṃ karontaṃ. Atha kho kāko dāso jīvakaṃ komārabhaccaṃ etadavoca: [PTS Page 278] [\q 278/] "rājā taṃ ācariya, nivattāpetī"ti "āgamehi bhaṇe kāka, yāva bhuñjāmi 3. Handa bhaṇe kāka, bhuñjassū"ti. "Alaṃ ācariya, raññomhi āṇatto, 'ete kho bhaṇe kāka, vejjā nāma bahumāya. Mā cassa kiñci paṭiggahesī" ti.

49. Tena kho pana samayena jīvako komārabhacco nakhena bhesajjaṃ olumpetvā āmalakañca khādati. Pānīyañca pivati. Atha kho jīvako komārabhacco kākaṃ dāsaṃ etadavoca: "handa bhaṇe kāka, āmalakañca khāda. Pāniyañca pivassū"ti. Atha kho kāko dāso "ayañca kho vejjo āmalakañca khādati. Pānīyañca pivati. Na arahati kiñci pāpakaṃ hotu"nti upaḍḍhāmalakañca khādi. Pānīyañca apāyi. Tassa taṃ upaḍḍhāmalakaṃ khāyitaṃ tattheva nicchāresi.

50. Atha kho kāko dāso jīvakaṃ komārabhaccaṃ etadavoca: "atthi me ācariya, jīvita" nti. "Mā bhaṇe kāka, bhāyi. Tvañceva arogo bhavissasi. Rājā ca. Caṇḍo so rājā ghātāpeyyāpi maṃ. Tenāhaṃ na nivattāmī" ti bhaddavatikaṃ hatthinikaṃ kākassa nīyyādetvā yena rājagahaṃ tena pakkāmi. Anupubbena yena rājagahaṃ4 yena rājā māgadho seniyo bimbisāro tenupasaṅkami. Upasaṅkamitvā rañño māgadhassa seniyassa bimbisārassa etamatthaṃ ārocesī. "Suṭaṭhu bhaṇe jīvaka, akāsi yaṃ si 5 na nivatto'. Caṇḍo so rājā ghātāpeyyāpi ta"nti.

51. Atha kho rājā pajjoto arogo samāno jīvakassa komārabhaccassa santike dūtaṃ pāhesi: "āgacchatu jīvako. Varaṃ dassāmi" ti. "Alaṃ ayyo6. Adhikāraṃ me devo saratū" ti.

1. "Taṃ sappiṃ" 2. "Paṭiccajāto" machasaṃ. [P T S.]
3. "Yāva bhuñjāma. " Machasaṃ. [P T S. 4.] "Yena rājā" machasaṃ.
5. "Yampi" machasaṃ. [P T S. 6. "] Alaṃ deva" si.

[BJT Page 692] [\x 692/]

52. Tena kho pana samayena rañño pajjotassa sīveyyakaṃ dussayugaṃ uppannaṃ hoti bahunnaṃ1 dussānaṃ bahunnaṃ dussayugānaṃ bahunnaṃ dussayugasatānaṃ bahunnaṃ dussayugasahassānaṃ bahunnaṃ dussayugasatasahassānaṃ aggañca seṭṭhañca mokkhañca uttamañca pavarañca. Atha kho rājā pajjoto taṃ sīveyyakaṃ dussayugaṃ jīvakassa komārabhaccassa pāhesi.

53. Atha kho jīvakassa komārabhaccassa etadahosi: "idaṃ kho me sīveyyakaṃ dussayugaṃ raññā pajjotena pahitaṃ bahunnaṃ dussānaṃ bahunnaṃ dussayugānaṃ bahunnaṃ dussayugasatānaṃ bahunnaṃ dussayugasahassānaṃ bahunnaṃ dussayugasatasahassānaṃ aggañca seṭṭhañca mokkhañca uttamañca pavarañca. Nayimaṃ2 añño koci paccārahati aññatra tena bhagavatā arahatā sammā sambuddhena, raññā vā māgadhena seniyena bimbisārenā"ti.

54. Tena kho pana samayena bhagavato kāyo dosābhisanno hoti. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: [PTS Page 279] [\q 279/] "dosābhisanno kho ānanda tathāgatassa kāyo. Icchati tathāgato virecanaṃ pātu"nti.

55. Atha kho āyasmā ānando yena jīvako komārabhacco tenupasaṅkami. Upasaṅkamitvā jīvakaṃ komārabhaccaṃ etadavoca: "dosābhisanno kho āvuso jīvaka, tathāgatassa kāyo. Icchati tathāgato virecanaṃ pātu"nti. "Tena hi bhante ānanda, bhagavato kāyaṃ katipāhaṃ sinehethā"ti.

56. Atha kho āyasmā ānando bhagavato kāyaṃ katipāhaṃ sinehetvā yena jīvako komārabhacco tenupasaṅkami. Upasaṅkamitvā jīvakaṃ komārabhaccaṃ etadavoca "siniddho kho āvuso jīvaka, tathāgatassa kāyo, yassa'dāni kālaṃ maññasī" ti.

57. Atha kho jīvakassa komārabhaccassa etadahosi: "na kho me taṃ patirūpaṃ, yo' haṃ bhagavato oḷārikaṃ virecanaṃ dadeyya"nti. Tīṇi uppalahatthāni nānābhesajjehi paribhāvetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā ekaṃ uppalahatthaṃ bhagavato upanāmesi: "imaṃ bhante bhagavā paṭhamaṃ uppalahatthaṃ upasiṅghatu. Idaṃ bhagavantaṃ dasakakhattuṃ. Virecessatī"ti. Dutiyaṃ uppalahatthaṃ bhagavato upanāmesi: "imaṃ bhante bhagavā dutiyaṃ uppalahatthaṃ upasiṅghatu. Idaṃ bhagavantaṃ dasakkhattuṃ virecessatī"ti. Tatiyaṃ uppalahatthaṃ bhagavato upanāmesi: "imaṃ bhante bhagavā tatiyaṃ uppalahatthaṃ upasiṅghatu. Idaṃ bhagavantaṃ dasakkhattuṃ virecessatī ti evaṃ bhagavato samatiṃsāya virecanaṃ bhavissati"ti. Atha kho jīvako komārabhacco bhagavato samatiṃsāya virecanaṃ datvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

1. "Bahūnaṃ" machasaṃ. 2. "Nayīdaṃ" machasaṃ.

[BJT Page 694] [\x 694/]

58. Atha kho jīvakassa komārabhaccassa bahidvārakoṭṭhakā nikkhantassa etadahosi: "mayā kho bhagavato samatiṃsāya virecanaṃ dinnaṃ. Dosābhisanno tathāgatassa kāyo. Na bhagavantaṃ samatiṃsakkhattuṃ virecessati. Ekūnatiṃsakkhattuṃ bhagavantaṃ virecessati. Api ca bhagavā viritto nahāyissati. Nahātaṃ bhagavantaṃ sakiṃ virecessati. Evaṃ bhagavato samatiṃsāya virecanaṃ bhavissatī" ti.

59. Atha kho bhagavā jīvakassa komārabhaccassa cetasā cetoparivitakkamaññāya ayasmantaṃ ānandaṃ āmantesi: "idhānanda, jīvakassa komārabhaccassa bahidvārakoṭṭhakā nikkhantassa etadahosi: 'mayā kho bhagavato samatiṃsāya virecanaṃ dinnaṃ. Dosābhisanno tathāgatassa kāyo. Na bhagavantaṃ samatiṃsakkhattuṃ virecessati. Ekūnatiṃsakkhattūṃ bhagavantaṃ virecessati. Api ca bhagavā viritto nahāyisasati. Nahātaṃ bhagavantaṃ sakiṃ virecessati. Evaṃ bhagavato samatiṃsāya virecanaṃ bhavissatī' ti. Tena hānanda, uṇhodakaṃ paṭiyādehī" ti. "Evaṃ bhante" ti kho āyasmā ānando bhagavato paṭissutvā uṇhodakaṃ [PTS Page 280] [\q 280/] paṭiyādesi.

60. Atha kho jīvako komārabhacco yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jīvako komārabhacco bhagavantaṃ etadavoca: "viritto bhante bhagavā"ti. "Viritto'mhi jīvakā"ti. Idha mayhaṃ bhante bahiddhārakoṭṭhakā nikkhaṇantassa etadahosi: "mayā kho bhagavato samatiṃsāya virecanaṃ dinnaṃ. Dosābhisanno tathāgatassa kāyo. Na bhagavantaṃ samatiṃsakkhattuṃ virecessati. Ekūnatiṃsakkhattuṃ bhagavantaṃ virecessati. Api ca bhagavā viritto nahāyissati. Nahātaṃ bhagavantaṃ sakiṃ virecessati. Evaṃ bhagavato samatiṃsāya virecanaṃ bhavissatī'ti. Nahāyatu bhante bhagavā. Nahāyatu sugato"ti. Atha kho bhagavā uṇhodakaṃ nahāyi. Nahātaṃ bhagavantaṃ sakiṃ virecesi. Evaṃ bhagavato samatiṃsāya virecanaṃ ahosi.

61. Atha kho jīvako komārabhacco bhagavantaṃ etadavoca: "yāva bhante bhagavato kāyo pakatatto hoti, alaṃ tāva yūsapiṇḍapātenā"ti 1.

1.
"Ahaṃ tāva yūsa piṇḍapātetāti" sī mu.
" "Alaṃ yusa piṇḍapātetāti" si.

[BJT Page 696] [\x 696/]

62. Atha kho bhagavato kāyo na cirasseva pakatatto ahosi. Atha kho jīvako komārabhacco taṃ sīveyyakaṃ dussayugaṃ ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jīvako komārabhacco bhagavantaṃ etadavoca: "ekāhaṃ bhante, bhagavantaṃ varaṃ yācāmī" ti. "Atikkantavarā kho jīvaka, tathāgatā"ti. Yañca bhante, kappati yañca anavajja"nti. "Vadehi jīvakā"ti. "Bhagavā bhante, paṃsukūliko bhikkhusaṅgho ca. Idaṃ me bhante, sīveyyakaṃ dussayugaṃ raññā pajjotena pahitaṃ bahunnaṃ dussānaṃ bahunnaṃ dussayugānaṃ bahunnaṃ dussayugasatānaṃ bahunnaṃ dussayugasahassānaṃ bahunnaṃ dussayugasatasahassānaṃ aggañca seṭṭhañca mokkhañca uttamañca pavarañca. Patigaṇhātu me bhante, bhagavā sīveyyakaṃ dussayugaṃ. Bhikkhusaṅghassa ca gahapati cīvaraṃ anujānātū"ti. Paṭiggahesi bhagavā sīveyyakaṃ dussayugaṃ.

63. Atha kho bhagavā jīvakaṃ komārabhaccaṃ dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṃsesi. Atha kho jīvako komārabhacco bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

64. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, gahapaticīvaraṃ. Yo icchati, paṃsukūliko hotu. Yo icchati, gahapaticīvaraṃ sādiyatu. Itarītarenapahaṃ1 bhikkhave, santuṭṭhiṃ vaṇṇemī" ti.

65. Assosuṃ kho rājagahe manussā "bhagavatā [PTS Page 281] [\q 281/] kira bhikkhūnaṃ gahapaticīvaraṃ anuññāta" nti. Te ca manussā haṭṭhā ahesuṃ udaggā: "idāni kho mayaṃ dānāni dassāma, puññāni karissāma, yato bhagavatā bhikkhūnaṃ gahapaticīvaraṃ anuññā" nti. Ekāheneva rājagahe bahūni cīvarasahassāni uppajjiṃsu.

66. Assosuṃ kho jānapadā manussā "bhagavatā kira bhikkhūnaṃ gahapati cīvaraṃ anuññāta" nti. Te ca manussā haṭṭhā ahesuṃ udaggā: idāni kho mayaṃ dānāni dassāma, puññāni karissāma, yato bhagavatā bhikkhūnaṃ gahapaticīvaraṃ anuññāta"nti. Janapadepi ekāheneva bahūni cīvarasahassāni uppajjiṃsu.

67. Tena kho pana samayena saṅghassa pāvāro uppanno hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, pāvāra"nti. Koseyyapāvāro uppanno hoti 2. "Anujānāmi bhikkhave, koseyya pāvāra"nti. Kojavaṃ uppannaṃ hoti. "Anujānāmi bhikkhave, kojava"nti.

Paṭhamakabhāṇavāro niṭṭhito

1. "Itarītarenapāhaṃ" machasaṃ. [P T S.] "Itarītarenacāhaṃ"si
2. "Bhagavato etamatthaṃ ārocesuṃ" machasaṃ. [P T S.] A vi. Cha vi.

[BJT Page 698] [\x 698/]

1. Tena kho pana samayena kāsirājā jīvakassa komārabhaccassa aḍḍhakāsiyaṃ1 kambalaṃ pāhesi upaḍḍhakāsīnaṃ khamamānaṃ. Atha kho jīvako komārabhacco taṃ aḍḍhakāsiyaṃ kambalaṃ ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jīvako komārabhacco bhagavantaṃ etadavoca: "ayamme bhante, aḍḍhakāsiyo kambalo kāsiraññā pahito upaḍḍhakāsinaṃ khamamāno. Patigaṇhātu me bhante, bhagavā kambalaṃ, yaṃ mama assa dīgharattaṃ hitāya sukhāyā" ti. Paṭiggahesi bhagavā kambalaṃ.

2. Atha kho bhagavā jīvakaṃ komārabhaccaṃ dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṃsesi. Atha kho jīvako komārabhacco bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

3. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, kambala"nti.

4. Tena kho pana samayena saṅghassa uccāvacāni cīvarāni uppajjanti. 2 Atha kho bhikkhūnaṃ etadahosi: "kinnu kho bhagavatā cīvaraṃ anuññātaṃ kiṃ ananuññāta" nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, cha cīvarāni: khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅga" nti.

5. Tena kho pana samayena ye te bhikkhū 3 gahapaticīvaraṃ [PTS Page 282] [\q 282/] sādiyanti, te kukkuccāyantā paṃsukūlaṃ na sādiyanti: "ekaṃyeva bhagavatā cīvaraṃ anuññātaṃ. Na dve"ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, gahapaticīvaraṃ sādiyantena paṃsukūlampi sādiyituṃ. Tadubhayenapahaṃ bhikkhave, santuṭṭhiṃ vaṇṇemī" ti.

6. Tena kho pana samayena sambahulā bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti. Ekacce bhikkhū susānaṃ okkakamiṃsu paṃsukūlāya. Ekacce bhikkhū nāgamesuṃ4. Ye te bhikkhū susānaṃ okkamiṃsu paṃsukūlāya, te paṃsukūlāni labhiṃsu. Ye te bhikkhū nāgamesuṃ, te evamāhaṃsu: "amhākampi āvuso bhāgaṃ dethā" ti. Te evamāhaṃsu: "na mayaṃ āvuso tumhākaṃ bhāgaṃ dassāma. Kissa tumhe nāgamitthā" ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, nāgamentānaṃ na akāmā5 bhāgaṃ dātu" nti.

1. "Aḍḍhakāsikaṃ" machasaṃ. [P T S.] Ja vi. A vi. Ma nu pa. To vi.
2. "Uppannāni honti" machasaṃ. 3. "Te bhikkhū" [P T S.] Ma nu pa
4. "Nāgamiṃsu" ma nu pa. To vi. 5. "Akāmā" machasaṃ.

[BJT Page 700] [\x 700/]

7. Tena kho pana samayena sambahulā bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti. Ekacce bhikkhū susānaṃ okkamiṃsu paṃsukūlāya. Ekacce bhikkhū āgamesuṃ. Ye te bhikkhū susānaṃ okkamiṃsu paṃsukūlāya, te paṃsukūlāni labhiṃsu. Ye te bhikkhū āgamesuṃ, te evamāhaṃsu: "amhākampi āvuso bhāgaṃ dethā" ti. Te evamāhaṃsu: "na mayaṃ āvuso tumhākaṃ bhāgaṃ dassāma. Kissa tumhe na okkamitthā" ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhavo, āgamentānaṃ akāmā bhāgaṃ dātu" nti.

8. Tena kho pana samayena sambahulā bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti. Ekacce bhikkhū paṭhamaṃ susānaṃ okkamiṃsu paṃsukūlāya. Ekacce bhikkhū pacchā okkamiṃsu. Ye te bhikkhū paṭhamaṃ susānaṃ okkamiṃsu paṃsukūlāya, te paṃsukūlāni labhiṃsu. Ye te bhikkhū pacchā okkamiṃsu, te na labhiṃsu. Te evamāhaṃsu: "amhākampi āvuso bhāgaṃ dethā"ti. Te evamāhaṃsu: "na mayaṃ āvuso tumhākaṃ bhāgaṃ dassāma. Kissa tumhe pacchā okkamitthā" ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, pacchā okkamantānaṃ1 na akāmā bhāgaṃ dātu" nti.

9. Tena kho pana samayena sambahulā bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti. Te sadisā susānaṃ okkamiṃsu paṃsukūlāya. Ekacce bhikkhū paṃsukūlāni labhiṃsu. Ekacce bhikkhū na labhiṃsu. Ye te bhikkhū na labhiṃsu, te evamāhaṃsu: "amhākampi āvuso bhāgaṃ dethā" ti. Te evamāhaṃsu: "na mayaṃ āvuso tumhākaṃ bhāgaṃ dassāma. Kissa tumhena labhitthā" ti. Bhagavato etamattha ṃ ārocesuṃ. "Anujānāmi bhikkhave sadisānaṃ okkamantānaṃ akāmā bhāgaṃ dātu" nti.

10. Tena kho pana samayena sambahulā bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti. Te katikaṃ katvā susānaṃ okkamiṃsu paṃsukūlāya. Ekacce bhikkhū paṃsukūlāni labhiṃsu. Ekacce bhikkhū na [PTS Page 283] [\q 283/] labhiṃsu. Ye te bhikkhū na labhiṃsu, te evamāhaṃsu: "amhākampi āvuso bhāgaṃ dethā" ti. Te evamāhaṃsu: "na mayaṃ āvuso tumhākaṃ bhāgaṃ dassāma. Kissa tumhe na labhitthā" ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave sadisānaṃ okkamantānaṃ akāmā bhāgaṃ dātu" nti.

11. Tena kho pana samayena manussā cīvaraṃ ādāya ārāmā āgacchanti. Te paṭiggāhakaṃ alabhamānā paṭiharanti. Cīvaraṃ parittaṃ uppajjati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave pañcahaṅgehi samannāgataṃ bhikkhuṃ cīvarapaṭiggāhakaṃ sammannituṃ: yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, gahitāgahitañca jāneyya. "

1. "Okkantānaṃ" machasaṃ. [P T S.]

[BJT Page 702] [\x 702/]

12. Evañca pana bhikkhave, sammannitabbo: paṭhamaṃ bhikkhu yācitabbo. Yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "suṇātu me bhante saṅgho, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ cīvarapaṭiggāhakaṃ sammanneyya. Esā ñatti. Suṇātu me bhante saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ cīvarapaṭiggāhakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno cīvarapaṭiggāhakassa sammuti, so tuṇhassa yassa nakkhamati so bhāseyya. Sammato saṅghena itthannāmo bhikkhu cīvarapaṭiggāhako. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmī" ti.

13. Tena kho pana sahayena cīvarapaṭiggahatā bhikkhū cīvaraṃ paṭiggahetvā tattheva ujjhitvā pakkamanti. Cīvaraṃ nassati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi [PTS Page 284] [\q 284/] bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ cīvaranidahakaṃ sammannituṃ: yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, nihitānihitañca jāneyya. "
14.
Evañca pana bhikkhave, sammannitabbo: paṭhamaṃ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "suṇātu me bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ cīvaranidahakaṃ sammanneyya. Esā ñatti. Suṇātu me bhante, saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ cīvaranidahakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno cīvaranidahakassa sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Sammato saṅghena itthannāmo bhikkhu cīvaranidahako. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī" ti.

15. Tena kho pana samayena cīvaranidahakā1 bhikkhū maṇḍapepi rukkhamūlepi nimbakosepi cīvaraṃ nidahanti 2. Undūrehipi upacikāhipi khajjanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmī bhikkhave bhaṇḍāgāraṃ sammannituṃ, yaṃ saṅgho ākaṅkhati vihāraṃ vā aḍḍhayogaṃ vā pāsādaṃ vā hammiyaṃ vā guhaṃ vā. "

16. Evañca pana bhikkhave, sammannitabbo: vyattena bhikkhunā paṭibalena saṅgho ñāpetabebā: "suṇātu me bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ vihāraṃ bhaṇḍāgāraṃ sammanneyya. Esā ñatti. Suṇātu me bhante saṅgho. Saṅgho itthannāmaṃ vihāraṃ bhaṇḍāgāraṃ sammannati. Yassāyasmato khamati itthannāmassa vihārassa bhaṇḍāgārassa sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Sammato saṅghena itthannāmo vihāro bhaṇḍāgāraṃ. Khamati saṅghassa. Tasmā tuṇhi. Evametaṃ dhārayāmī" ti.

1. "Nidahako" machasaṃ. 2. "Nidahati" machasaṃ.

[BJT Page 704] [\x 704/]

17. Tena kho pana samayena saṅghassa bhaṇḍāgāre cīvaraṃ aguttaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ bhaṇḍāgārikaṃ1 sammannituṃ: yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, guttāguttañca jāneyya. " Evañca pana bhikkhave, sammannitabbo: "suṇātu me bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmo bhikkhuṃ bhaṇḍāgārikaṃ sammanneyya. Esā ñatti. Suṇātu me bhante saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ bhaṇḍāgārikaṃ sammannati. Yassāyasmato khamati itthannāmassa bhaṇḍāgārikassa sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Sammato saṅghena itthannāmo bhikkhu bhaṇḍāgāriko. [PTS Page 285] [\q 285/] khamati saṅghassa. Tasmā tuṇhi. Evametaṃ dhārayāmī" ti.

18. Tena kho pana samayena chabbaggiyā bhikkhū bhaṇḍāgārikaṃ vuṭṭhāpenti. Bhagavato etamatthaṃ ārocesu: "na bhikkhave, bhaṇḍāgāriko vuṭṭhāpetabbo. Yo vuṭṭhāpeyya, āpatti dukkaṭassā" ti

19. Tena kho pana samayena saṅghassa bhaṇḍāgāre cīvaraṃ ussannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, sammukhībhūtena saṅghena bhājetu" nti.

20. Tena kho pana samayena sabbo saṅgho2 cīvaraṃ bhājento kolāhalaṃ akāsi. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ cīvarabhājakaṃ sammannituṃ: yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, bhājitābhājitañca jāneyya. Evañca pana bhikkhave sammannitabbo: "suṇātu me bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmo bhikkhu cīvarabhājako sammanneyya. Esā ñatti. Suṇātu me bhante saṅgho. Saṅgho itthannāmo bhikkhu cīvarabhājako sammannati. . Yassāyasmato khamati itthannāmassa bhikkhussa cīvarabhājakassa sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Sammato saṅghena itthannāmo bhikkhu cīvarabhājako. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī" ti.

21. Atha kho cīvarabhājakānaṃ bhikkhūnaṃ etadahosi: "kathannu kho cīvaraṃ bhājetabba" nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, paṭhamaṃ uccinitvā tulayitvā vaṇṇāvaṇṇaṃ katvā bhikkhū gaṇetvā vaggaṃ bandhitvā cīvarapaṭiviṃsaṃ ṭhapetu"nti.

22. Atha kho cīvarabhājakānaṃ bhikkhūnaṃ etadahosi: "kathannu kho sāmaṇerānaṃ cīvarapaṭiviṃso dātabbo" ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, sāmaṇerānaṃ upaḍḍhapaṭiviṃsaṃ dātu"nti.

23. Tena kho pana samayena aññataro bhikkhu sakena bhāgena uttaritukāmo hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, uttarantassa sakaṃ bhāgaṃ dātu"nti.

24. Tena kho pana samayena aññataro bhikkhu atirekabhāgena uttaritukāmo hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, anukkhepe dinne atirekabhāgaṃ dātu" nti.

25. Atha kho cīvarabhājakānaṃ bhikkhūnaṃ etadahosi: "kathannu kho cīvarapaṭiviṃso dātabbo āgatapaṭipāṭiyā nu kho udāhu yathābuḍḍha" nti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave, vikalake tosetvā kusapātaṃ kātu" nti.

1. "Bhaṇḍāgāriyaṃ" ma nu pa. To vi. A vi. 2. "Saṅgho" ma cha saṃ

[BJT Page 706] [\x 706/]

26. Tena kho pana samayena bhikkhū chakaṇenapi paṇḍumattikāyapi [PTS Page 286] [\q 286/] cīvaraṃ rajenti. Cīvaraṃ dubbaṇṇaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave cha rajanāni: mūlarajanaṃ khandharajanaṃ tacarajanaṃ pattarajanaṃ puppharajanaṃ phalarajana" nti.

27. Tena kho pana samayena bhikkhū sītundikāya1 cīvaraṃ rajenti. Cīvaraṃ duggandhaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, rajanaṃ pacituṃ culliṃ 2 rajanakumbhi" nti. Rajanaṃ uttarīyati bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, uttarālumpaṃ3 bandhitu" nti.

28. Tena kho pana samayena bhikkhū na jānanti rajanaṃ pakkaṃ vā apakkaṃ vā. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, udake vā nakhapiṭṭhikāya vā thevakaṃ dātu" nti.

29. Tena kho pana samayena bhikkhū rajanaṃ oropentā kumbhiṃ āviñjanti 4. Kumbhi pabhijjati 5. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, rajanuḷuṅkaṃ daṇḍakathālika" nti 6.

30. Tena kho pana samayena bhikkhūnaṃ rajanabhājanaṃ na saṃvijjati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, rajanakolambaṃ7 rajanaghaṭa" nti.

31. Tena kho pana samayena bhikkhū pātiyāpi pattepi cīvaraṃ sammaddanti 8. Cīvaraṃ paribhijjati. Bhagavato etamatthaṃ ārocesuṃ: "anujānāmi bhikkhave, rajanadoṇika" nti.

32. Tena kho pana samayena bhikkhū chamāya cīvaraṃ pattharanti. Cīvaraṃ paṃsukitaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, tiṇasantharaka" nti 9. Tiṇasantharako upacikāhi khajjati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, cīvaravaṃsaṃ cīvararajju" nti. Majjhena laggenti. Rajanaṃ ubhato galati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, kaṇṇe bandhitu"nti. Kaṇṇo jīrati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, kaṇṇasuttaka" nti. Rajanaṃ ekato galati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, samparivattakaṃ samparivattakaṃ rajetuṃ. Na ca acchinne theve pakkamitu" nti.

33. Tena kho pana samayena cīvaraṃ patthinnaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, udake osādetu" nti. 10

34. Tena kho pana samayena cīvaraṃ pharusaṃ hoti bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, pāṇinā [PTS Page 287] [\q 287/] ākoṭetu" nti.

1. "Sītudakāya" machasaṃ. "Sītuntakāya" [P T S] "sītudikāya" si
2. "Cullaṃ" sī mu. 3. "Uttarāḷuvaṃ" si. "Uttaraḷumpiyaṃ" a vi. Ja vi.
4. "Āvajjanti" ma nu pa. To vi. Ja vi. A vi. [P T S.] "Āvaṭanti" si.
5. "Bhijjati" machasaṃ [P T S 6.] "Daṇḍakathālakaṃ" machasaṃ.
7. "Rajanakolumbaṃ" aṭṭhakathā; "rajanakolumpaṃ" sī mu. 8. "Omaddanti" machasaṃ.
9. "Santhārakanti" machasaṃ. 10. "Osāretunti" machasaṃ. [P T S.]

[BJT Page 708] [\x 708/]

35. Tena kho pana samayena bhikkhū acchinnakāni dhārenti1 dantakāsāvāni. (Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi gihī kāmabhogino" ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave acchinnakāni cīvarāni dhāretabbāni. Yo dhāreyya, āpatti dukkaṭassā"ti)2.

36. Atha kho bhagavā rājagahe yathābhirattaṃ viharitvā yena dakkhiṇāgiri tena cārikaṃ pakkāmi. Addasā kho bhagavā magadhakkhettaṃ accibaddhaṃ3 pālibaddhaṃ mariyādabaddhaṃ siṅghāṭakabaddhaṃ. Disvāna āyasmantaṃ ānandaṃ āmantesi: "passasi no tvaṃ ānanda, magadhakkhettaṃ accibaddhaṃ pālibaddhaṃ mariyābaddhaṃ siṅghāṭakabaddha" nti. "Evaṃ bhante" ti. "Ussahasi tvaṃ ānanda, bhikkhūnaṃ evarūpāni cīvarāni saṃvidahitu" nti. "Ussāhāmi bhagavā" ti.

37. Atha kho bhagavā dakkhiṇāgirismiṃ yathābhirattaṃ viharitvā punadeva rājagahaṃ paccāgañchi. Atha kho āyasmā ānando sambahulānaṃ bhikkhūnaṃ cīvarāni saṃvidahitvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "passatu me bhante, bhagavā cīvarāni saṃvidahitānī"ti. 4 Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "paṇḍito bhikkhave, ānando; mahāpañño bhikkhave, ānando yatra hi nāma mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānissati, kusimpi nāma karissati, aḍḍhakusimpi nāma karissati, maṇḍalampi nāma karissati, aḍḍhamaṇḍalampi nāma karissati, vivaṭṭampi nāma karissati, anuvaṭṭampi nāma karissati, gīveyyakampi nāma karissati, jaṅgheyyakampi nāma karissati, bāhantampi nāma karissati. Chinnakañca 5 bhavissati satthalūkhaṃ samaṇasāruppaṃ paccatthikānañca anabhijjhitaṃ. 6 Anujānāmi bhikkhave, chinnakaṃ saṅghāṭiṃ, chinnakaṃ uttarāsaṅghaṃ, chinnakaṃ antaravāsaka" nti.

38. Atha kho bhagavā rājagahe yathābhirattaṃ viharitvā yena vesāli tena cārikaṃ pakkāmi. Addasā7 kho bhagavā antarā ca rājagahaṃ antarā ca vesāliṃ addhānamaggapaṭipanne sambahule bhikkhū cīvarehi ubbhaṇḍite 8 sīsepi cīvarabhisiṃ karitvā bandhepi cīvarabhisiṃ karitvā kaṭiyāpi cīvarabhisiṃ karitvā āgacchante. Disvāna bhagavato etadahosi: "ati lahuṃ kho ime moghapurisā cīvarabāhullāya 9 [PTS Page 288] [\q 288/] āvattā. Yannūnāhaṃ bhikkhūnaṃ cīvare sīmaṃ bandheyyaṃ. Mariyādaṃ ṭhapeyya" nti.

1. "Cīvarāni dhārenti" machasaṃ.
2. "Manussā ujjhāyanti khīyanti vipācenti seyyathāpināma gihī kāmabhoginoti.
Bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave acchinnakāni cīvarāni dhāretabbāni.
Yo dhāreyya āpatti dukkaṭassātī"ti natthi sihalakkhara potthakesu. "
3. "Accibandhaṃ" machasaṃ. [P T S. 4.] "Saṃvihitāni" ma nu pa
5. "Cintakaṃ" machasaṃ. 6. "Anabhicchitaṃ" machasaṃ 7. "Addasa" machasaṃ. [P T S 8.] "Ubbhaṇḍikate" si.
9. "Cīvare bāhullāya" machasaṃ. [P T S.]

[BJT Page 710] [\x 710/]

39. Atha kho bhagavā anupubbena cārikaṃ caramāno yena vesālī tadavasari. Tatra sudaṃ bhagavā vesāliyaṃ viharati gotamake cetiye. Tena kho pana samayena bhagavā sītāsu hemantikāsu rattīsu antaraṭṭhakāsu himapātasamaye rattiṃ ajjhokāse ekacīvaro nisīdi. Na bhagavantaṃ sītaṃ ahosi. Nikkhante paṭhame yāme sītaṃ bhagavantaṃ ahosi. Dutiyaṃ bhagavā cīvaraṃ pārupi. Na bhagavantaṃ sītaṃ ahosi. Nikkhante majjhime yāme sītaṃ bhagavantaṃ ahosi. Tatiyaṃ bhagavā cīvaraṃ pārupi. Na bhagavantaṃ sītaṃ ahosi. Nikkhante pacchime yāme uddhaste1 aruṇe nandimukhiyā rattiyā sītaṃ bhagavantaṃ ahosi. Catutthaṃ bhagavā cīvaraṃ pārupi. Na bhagavantaṃ sītaṃ ahosi. Atha kho bhagavato etadahosi: "yepi kho te kulaputtā imasmiṃ dhammavinaye pabbajitā sītālukā sītabhīrukā, tepi sakkonti ticīvarena yāpetu. Yannūnāhaṃ bhikkhūnaṃ cīvare sīmaṃ khandheyyaṃ, mariyādaṃ ṭhapeyyaṃ, ticīvaraṃ anujāneyya" nti.

40. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "idhāhaṃ bhikkhave, antarā ca rājagahaṃ antarā ca vesāliṃ addhānamaggapaṭipanno addasaṃ sambahule bhikkhū cīvarehi ubbhaṇḍite sīsepi cīvarabhisiṃ karitvā khandhepi cīvarabhisiṃ karitvā kaṭiyāpi cīvarabhisiṃ karitvā āgacchante. Disvāna me etadahosi: 'atilahuṃ kho ime moghapurisā cīvarabāhullāya āvattā. Yannūnāhaṃ bhikkhūnaṃ cīvare sīmaṃ bandheyyaṃ, mariyādaṃ ṭhapeyya" nti.
41. "Idhāhaṃ bhikkhave, sītāsu hemantikāsu rattīsu antaraṭṭhakāsu himapātasamaye rattiṃ ajjhokāse ekacīvaro nisīdiṃ. Na maṃ sītaṃ ahosi. Nikkante paṭhame yāme sītaṃ maṃ ahosi. Dutiyāhaṃ cīvaraṃ pārupiṃ. Na maṃ sītaṃ ahosi. Nikkhante majjhime yāme sītaṃ maṃ ahosi. Tatiyāhaṃ cīvaraṃ pārupiṃ. Na maṃ sītaṃ ahosi. Nikkhante pacchime yāme uddhaste aruṇe nandamukhiyā rattiyā sītaṃ maṃ ahosi. Catutthāhaṃ cīvaraṃ pārupiṃ. Na maṃ sītaṃ ahosi. Tassa mayhaṃ bhikkhave, etadahosi: 'yepi kho te kulaputtā imasmiṃ dhammavinaye pabbajitā sītālukā2 sītabhīrukā, tepi sakkonti ticīvarena yāpetuṃ. Yannūnāhaṃ bhikkhūnaṃ cīvare sīmaṃ bandheyyaṃ. Mariyādaṃ ṭhapeyyaṃ. [PTS Page 289] [\q 289/] ticīvaraṃ anujāneyya'nti. Anujānāmi bhikkhave, ticīvaraṃ: diguṇaṃ saṅghāṭiṃ, ekacciyaṃ uttarāsaṅgaṃ, ekacciyaṃ antaravāsaka" nti.

42. Tena kho pana samayena chabbaggiyā bhikkhū "bhagavatā ticīvaraṃ anuññāta" nti aññeneva ticīvarena gāmaṃ pavisanti. Aññeneva ticīvarena ārāme acchanti. Aññeneva ticīvarena nahānaṃ otaranti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhū atirekacīvaraṃ dhāressantī"ti.

1. "Uddhate" [P T S. 1.] "Dhammavinaye sītālukā" machasaṃ. [P T S.]

[BJT Page 712] [\x 712/]

43. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave atirekacīvaraṃ dhāretabbaṃ. Yo dhāreyya, yathā dhammo kāretabbo" ti.

44. Tena kho pana samayena āyasmato ānandassa atirekacīvaraṃ uppannaṃ hoti. Āyasmā ca ānando taṃ cīvaraṃ āyasmato sāriputtassa dātukāmo hoti. Āyasmā ca sāriputto sākete viharati. Atha kho āyasmato ānandassa etadahosi: "bhagavatā paññattaṃ: 'na atireka cīvaraṃ dhāretabba'nti. Idaṃ ca me atirekacīvaraṃ uppannaṃ. Ahañcimaṃ cīvaraṃ āyasmato sāriputtassa dātukāmo. Āyasmā ca sāriputto sākete viharati. Kathannu kho mayā paṭipajjitabba" nti. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. "Kīva ciraṃ panānanda, sāriputto āgacchissatī " ti. "Navamaṃ vā bhagavā, divasaṃ dasamaṃ vā" ti.
45. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhaṇave, dasāhaparamaṃ atirekacīvaraṃ dhāretu" nti.

46. Tena kho pana samayena bhikkhūnaṃ atirekacīvaraṃ uppajjati. Atha kho bhikkhūnaṃ etadahosi: kathannu kho atirekacīvare paṭipajjitabba" nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, atirekacīvaraṃ vikappetu" nti.

47. Atha kho bhagavā vesāliyaṃ yathābhirattaṃ viharitvā yena bārāṇasī tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena bārāṇasī tadavasari. Tatra sudaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye.

48. Tena kho pana samayena aññatarassa bhikkhuno antaravāsako chiddo hotī. Atha kho tassa bhikkhuno etadahosi: "bhagavatā ticīvaraṃ anuññātaṃ: dviguṇā saṅghāṭi, ekacaciyo uttarāsaṅgo, [PTS Page 290] [\q 290/] ekacciyo antaravāsako. Ayañca me antaravāsako chiddo. Yannūnāhaṃ aggaḷaṃ acchupeyyaṃ, samantato dupaṭṭaṃ bhavissati majjhe ekacciya" nti. Atha kho so bhikkhū aggaḷaṃ acchupesi. Addasā kho bhagavā senāsana cārikaṃ āhiṇḍanto taṃ bhikkhuṃ aggaḷaṃ acchupentaṃ. Disvāna yena so bhikkhu, tenupasaṅkami. Upasaṅkamitvā taṃ bhikkhuṃ etadavoca: "kiṃ tvaṃ bhikkhu karosī" ti. "Aggaḷaṃ bhagavā acchupemī" ti. "Sādhu, sādhu, bhikkhu, sādhu kho tvaṃ bhikkhu, aggaḷaṃ acchupesī" ti.

49. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, ahatānaṃ dussānaṃ ahatakappānaṃ dviguṇaṃ saṅghāṭiṃ, ekacciyaṃ uttarāsaṅghaṃ, ekacciyaṃ antaravāsakaṃ, utuddhaṭānaṃ dussānaṃ catugguṇaṃ saṅghāṭiṃ, dviguṇaṃ uttarāsaṅghaṃ, dviguṇaṃ antaravāsakaṃ, paṃsukule yāvadatthaṃ. Pāpaṇike ussāho karaṇiyo. Anujānāmi bhikkhave aggaḷaṃ, tunnaṃ, ovaṭṭikaṃ, kaṇḍūsakaṃ, daḷhīkamma" nti.

[BJT Page 714] [\x 714/]

50. Atha kho bhagavā bārāṇasiyaṃ yathābhirattaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.

51. Atha kho visākhā migāramātā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṃsesi.

52. Atha kho visākhā migāramātā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ etadavoca: "adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho visākhā migāramātā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

53. Tena kho pana samayena tassā rattiyā accayena cātuddīpiko mahāmegho pāvassi. Atha kho bhagavā bhikkhū āmantesi: "yathā bhikkhave, jetavane vassati, evaṃ catusu dīpesu vassati. Ovassāpetha bhikkhave, kāyaṃ. Ayaṃ pacchimako cātuddīpiko mahāmegho"ti. "Evaṃ bhante" ti kho te bhikkhū bhagavato [PTS Page 291] [\q 291/] paṭissutvā nikkhittacīvarā kāyaṃ ovassāpenti.

54. Atha kho visākhā migāramātā paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā dāsiṃ āṇāpesi: "gaccha je, ārāmaṃ gantvā kālaṃ ārocehi: kālo bhante, niṭṭhitaṃ bhatta" nti. "Evaṃ ayye" ti kho sā dāsī visākhāya migāramātuyā paṭissutvā ārāmaṃ gantvā addasa bhikkhū nikkhittacīvare kāyaṃ ovassāpente. Disvāna "natthi ārāme bhikkhū. Ājīvakā kāyaṃ ovassāpentī" ti yena visākhā migāramātā tenupasaṅkami. Upasaṅkamitvā visākhaṃ migāramātaraṃ etadavoca:
"Natthayye, ārāme bhikkhū. Ājīvakā kāyaṃ ovassāpenti" ti.

55. Atha kho visākhāya migāramātuyā paṇḍitāya viyattāya medhāviniyā etadahosi: "nissaṃsayaṃ kho ayyā nikkhittacīvarā kāyaṃ ovassāpenti. Sāyaṃ bālā maññittha: natthi ārāme bhikkhū. Āvajīvakā kāyaṃ ovassāpentī" ti. Puna dāsiṃ āṇāpesi: "gaccha je, ārāmaṃ gantvā kālaṃ ārocehi: kālo bhante, niṭṭhitaṃ bhatta" nti.
56. Atha kho te bhikkhū gattāni sītiṃ karitvā1 kallakāyā cīvarāni gahetvā yathāvihāraṃ pavisiṃsu.

57. Atha kho sā dāsī ārāmaṃ gantvā bhikkhū apassantī "natthi ārāme bhikkhū. Suñño ārāmo" ti yena visākhā migāramātā tenupasaṅkami. Upasaṅkamitvā visākhaṃ migāramātaraṃ etadavoca: "natthayye, ārāme bhikkhū. Suñño ārāmo" ti.

1. "Sītikaritvā"si.

[BJT Page 716] [\x 716/]

58. Atha kho viśākhāya migāramātuyā paṇḍitāya viyattāya medhāviniyā etadahosi: "nissaṃsayaṃ kho ayyā gattāni sītiṃ karitvā kallakāyā cīvarāni gahetvā yathāvihāraṃ paviṭṭhā. Sāyaṃ bālā maññittha: natthi ārāme bhikkhū. Suñño ārāmo" ti. Puna dāsiṃ āṇāpesi, "gaccha je, ārāmaṃ gantvā kālaṃ ārocehi: kālo bhante niṭṭhitaṃ bhatta" nti.

59. Atha kho bhagavā bhikkhū āmantesi: "sannahatha1 bhikkhave pattacīvaraṃ. Kālo bhattassā" ti. "Evaṃ bhante" ti kho te bhikkhū bhagavato paccassosuṃ.

60. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evameva jetavane antarahito visākhāya migāramātuyā koṭṭhake paturahosi. Nisīdi bhagavā paññatte āsane saddhiṃ bhikkhusaṅghena.

61. Atha kho visākhā migāramātā "acchariyaṃ vata bho! Abbhutaṃ vata bho! Tathāgatassa mahiddhikā mahānubhāvatā. Yatra hi nāma jaṇṇukamattesupi oghesu vattamānesu 2 kaṭimattesupi oghesu vattamānesu na hi [PTS Page 292] [\q 292/] nāma ekabhikkhussapi pādāni vā 3 cīvarāni vā allāni bhavissantī" ti haṭṭhā udaggā buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekakamantaṃ nisīdi.

62. Ekamantaṃ nisinnā kho visākhā migāramātā bhagavantaṃ etadavoca: "aṭṭhāhaṃ bhante bhagavantaṃ varāni yācāmī" ti. "Atikkantavarā kho visākhe, tathāgathā" ti. "Yāni ca bhante kappiyāni yāni ca anavajjānī" ti. "Vadehi visākhe" ti. "Icchāmahaṃ bhante saṅghassa yāvajīvaṃ vassikasāṭikaṃ dātuṃ, āgantukabhattaṃ dātuṃ, gamikabhattaṃ dātuṃ, gilānabhattaṃ dātuṃ, gilānupaṭṭhākabhattaṃ dātuṃ, gilānabhesajjeṃ dātuṃ, dhuvayāguṃ dātuṃ, bhikkhunīsaṅghassa udakasāṭikaṃ dātu" nti.

63. "Kiṃ pana tvaṃ visākhe, atthavasaṃ sampassamānā tathāgataṃ aṭṭha varāni yācasī" ti. "Idhāhaṃ bhante dāsiṃ āṇāpesiṃ: 'gaccha je, ārāmaṃ. Gantvā kālaṃ ārocehi: kālo bhante, niṭṭhitaṃ bhatta' nti. Atha kho sā bhante dāsī ārāmaṃ gantvā addasa bhikkhū nikkhittacīvare kāyaṃ ovassāpente. Disvāna 'natthi ārāme bhikkhū. Ājīvakā kāyaṃ ovassāpentī' ti yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ etadavoca: 'nattheyya, ārāme bhikkhu. Ājīvakā kāyaṃ ovassāpenti'ti. Asuci bhante naggiyaṃ. Jegucchiṃ. Paṭikkūlaṃ. Imāhaṃ bhante atthavasaṃ sampassamānā icchāmi saṅghassa yāvajīvaṃ vassikasāṭikaṃ dātuṃ.

64. "Punacaparaṃ bhante āgantuko bhikkhu na vīthikusalo na gocarakusalo kilanto piṇḍāya carati. So me āgantukabhattaṃ bhuñjitvā vīthikusalo gocarakusalo akilanto piṇḍāya carissati. Imāhaṃ bhante atthavasaṃ sampassamānā icchāmi saṅghassa yāvajīvaṃ āgantukabhattaṃ dātuṃ.

1. "Sandahatha" machasaṃ. 2. "Pavattamānesu" machasaṃ. [P T S.]
3. "Pādavā" machasaṃ. [P T S]

[BJT Page 718] [\x 718/]

65. "Puna ca paraṃ bhante, gamiko bhikkhu attano bhattaṃ pariyesamāno satthā vā vihāyissati. Yattha vā vāsaṃ gantukāmo bhavissati, tattha vikāle upagacchissati. Kilanto addhānaṃ gamissati. So me gamikabhattaṃ bhuñjitvā satthā na vihāyissati. Yattha vāsaṃ gantukāmo bhavissati, tattha kālena1 upagacchissati. Akilanto addhānaṃ gamissati. Imāhaṃ bhante, atthavasaṃ sampassamānā icchāmi saṅghassa yāvajīvaṃ gamikabhattaṃ dātuṃ.

66. "Puna ca paraṃ bhante, gilānassa bhikkhuno sappāyāni bhojanāni alabhantassa ābādho vā abhivaḍḍhissati. Kālakiriyā vā bhavissati. Tassa me gilānabhattaṃ bhuttassa [PTS Page 293] [\q 293/] ābādho nābhivaḍḍhissati. Kālakiriyā na bhavissati. Imāhaṃ bhante, atthavasaṃ sampassamānā icchāmi saṅghassa yāvajīvaṃ gilānabhattaṃ dātuṃ.

67. "Puna ca paraṃ bhante, gilānupaṭṭhāko bhikkhu attano bhattaṃ pariyesamāno gilānassa ussūre bhattaṃ nīharissati. Bhattacchedaṃ karissati. So me gilānupaṭṭhākabhattaṃ bhuñjitvā gilānassa kālena bhattaṃ nīharissati. Bhattacchedaṃ na karissati. Imāhaṃ bhante, atthavasaṃ sampassamānā icchāmi saṅghassa yāvajīvaṃ gilānupaṭṭhākabhattaṃ dātuṃ.

68. "Puna ca paraṃ bhante gilānassa bhikkhuno sappāyāni bhesajjāni alabhantassa ābādho vā abhivaḍḍhissati. Kālakiriyā vā bhavissati. Tassa me gilānabhesajjaṃ paribhuttaṃ ābādho nābhivaḍḍhissati. Kālakiriyā na bhavissati. Imāhaṃ bhante? Atthavasaṃ sampassasamānā icchāmi saṅghassa yāvajīvaṃ gilānabhesajjaṃ dātuṃ.

69. "Puna ca paraṃ bhante bhagavatā andhakavinde dasānisaṃse sampassamānena yāgu anuññātā. Tyāhaṃ bhante, ānisaṃse samapassamānā icchāmi saṅghassa yāvajīvaṃ dhuvayāguṃ dātuṃ.

70. "Idha bhante bhikkhuniyo aciravatiyā nadiyā vesiyāhi saddhiṃ naggā ekatitthe nahāyanti. Tā bhante vesiyo bhikkhuniyo uppaṇḍesuṃ: kinnu kho nāma tumhākaṃ ayye, daharānaṃ daharānaṃ2 brahmacariyaṃ ciṇṇena? Nanu nāma kāmā paribhuñjitabbā. Yadā jiṇṇā bhavissatha 3. Tadā bramhacariyaṃ carissatha. Evaṃ tumhākaṃ ubho atthā pariggahītā bhavissantī" ti. Tā bhante, bhikkhuniyo vesiyāhi uppaṇḍiyamānā maṅkū ahesuṃ. Asuci bhante, mātugāmassa naggiyaṃ jegucchaṃ. Paṭikkūlaṃ. Imāhaṃ bhante atthavasaṃ sampassamānā icchāmi bhikkhunīsaṅghassa yāvajīvaṃ udakasāṭikaṃ dātu" nti.

1. "Kāle" machasaṃ. 2. "Daharānaṃ" machasaṃ. 3. "Bhavissanti" [P T S.]

[BJT Page 720] [\x 720/]

71. "Kiṃ pana tvaṃ visākhe, ānisaṃsaṃ sampassamānā tathāgataṃ aṭṭha varāni yācasī" ti. "Idha bhante disāsu vassaṃ vutthā bhikkhū sāvatthiṃ āgacchissanti bhagavantaṃ dassanāya te bhagavantaṃ upasaṅkamitvā pucchissanti: 'itthannāmo bhante bhikkhu kālakato. Tassa kā gati? Ko abhisamparāyo? Ti. Taṃ bhagavā vyākarissati sotāpattiphale vā sakadāgāmiphale vā anāgāmiphale vā arahatte vā1. Tyāhaṃ upasaṅkamitvā pucchissāmi: 'āgatapubbā nu kho bhante, tena ayyena sāvatthi'ti. Sace me vakkhanti: 'āgatapubbā tena bhikkhuno sāvatthi' ti. [PTS Page 294] [\q 294/] niṭṭhamettha gacchissāmi: 'nissaṃsayaṃ me paribhuttaṃ2 tena ayyena vassikasāṭikā vā āgantukabhattaṃ vā gamikabhattaṃ vā gilānabhattaṃ vā gilānupaṭṭhākabhattaṃ vā gilānabhesajjaṃ vā dhuvayāgu vā'ti. Tassā me tadanussarantiyā pāmujjaṃ jāyissati. Pamuditāya pīti jāyissati. Pītamanāya kāyo passambhīssati. Passaddhakāyā sukhaṃ vedayissāmi 3. Sukhiniyā cittaṃ samādhiyissati. Sā me bhavissati indriyabhāvanā, balabhāvanā, bojjhaṅgabhāvanā. Imāhaṃ bhante ānisaṃsaṃ sampassamānā tathāgataṃ aṭṭha varāni yācāmi" ti.

72. "Sādhu sādhu visākhe, sādhu kho tvaṃ visākhe, imaṃ ānisaṃsaṃ sampassamānā tathāgataṃ aṭṭha varāni yācasi. Anujānāmi te visākhe, aṭṭha varāni" ti.

73. Atha kho bhagavā visākhaṃ migāramātaraṃ imāhi gāthāhi anumodi:

"Yā annapānaṃ dadatī pamoditā sīlūpapannā sugatassa sāvikā,
Dadāti dānaṃ abhibhuyya maccharaṃ4 sovaggikaṃ sokanudaṃ sukhāvahaṃ.

Dibbaṃ sā labhate āyuṃ āgamma maggaṃ virajaṃ anaṅgaṇaṃ,
Sā puññakāmā5 sukhinī anāmayā saggamhi kāyamhi ciraṃ pamodatī" ti.

74. Atha kho bhagavā visākhaṃ migāramātaraṃ imāhi gāthāhi anumoditvā uṭṭhāyasanā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, vassikasāṭikaṃ āgantukabhattaṃ gamikabhattaṃ gilānabhattaṃ gilānupaṭṭhākabhattaṃ gilānabhesajjaṃ dhuvayāguṃ bhikkhunīsaṅghassa udakasāṭika" nti.

Visākhābhāṇavāraṃ niṭṭhitaṃ.

1. "Arahattaphale vā" [P T S. 2.] "Nissaṃsayaṃ paribhuttaṃ" sī mu.
3. "Vediyissāmi" 4. "Abhibhuya maccheraṃ" [P T S.]
5. "Dibbaṃ balaṃ sā labhate"si. Ja vi. A vi. To vi.

[BJT Page 722] [\x 722/]

1. Tena kho pana samayena bhikkhū paṇītāni bhojanāni bhuñjitvā muṭṭhassatī asampajānā niddaṃ okkamanti. Tesaṃ muṭṭhassatīnaṃ asampajānānaṃ niddaṃ okkamantānaṃ supinantena asuci muccati. Senāsanaṃ asucinā makkhīyati.

2. Atha kho bhagavā āyasmatā ānandena pacchāsamaṇena senāsanacārikaṃ āhiṇḍanto addasa senāsanaṃ asucinaṃ makkhitaṃ. Disvāna āyasmantaṃ ānandaṃ āmantesi: "kiṃ etaṃ ānanda, senāsanaṃ makkhita" nti. "Etarahi bhante, bhikkhū paṇītāni [PTS Page 205] [\q 205/] bhojanāni bhuñjitvā muṭṭhassatī asampajānā niddaṃ okkamanti. Tesaṃ muṭṭhassatīnaṃ asampajānānaṃ niddaṃ okkamantānaṃ supinantena asuci muccati. Tayidaṃ bhagavā, senāsanaṃ asucinā makkhita" nti. "Evametaṃ ānanda, evametaṃ ānanda, muccati hi ānanda, muṭṭhassatīnaṃ asampajānānaṃ niddaṃ okkamantānaṃ supinantena asuci. Ye te ānanda, bhikkhū upaṭṭhitasatī sampajānā niddaṃ okkamanti, tesaṃ asuci na mucacati. Yepi te ānanda, puthujjanā kāmesu vītarāgā, tesampi asuci na muccati. Aṭṭhānametaṃ ānanda anavakāso yaṃ arahato asuci mucceyyā"ti.

3. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "idhāhaṃ bhikkhave, ānandena pacchāsamaṇena senāsanacārikaṃ ābhiṇḍanto addasaṃ senāsanaṃ asucinā makkhitaṃ. Disvāna, ānandaṃ āmantesiṃ: 'kiṃ etaṃ ānanda, senāsanaṃ makkhita'nti 'etarahi bhante, bhikkhū paṇītāni bhojanāni bhu bhuñjitvā muṭṭhassatī asampajāna niddaṃ okkamanti. Tesaṃ muṭṭhassatīnaṃ asampajānānaṃ niddaṃ okkamantānaṃ supinantena asuci muccati. Tayidaṃ bhagavā, senāsanaṃ asucinā makkhita' nti. Evametaṃ ānanda, evametaṃ ānanda, muccati hi ānanda, muṭṭhassatīnaṃ asampajānānaṃ niddaṃ okkamantānaṃ supinantena asuci. Ye te ānanda, bhikkhū upaṭṭhitasatī sampajānā niddaṃ okkamanti, tesaṃ asuci na mucacati. Yepi te ānanda, puthujjanā kāmesu vītarāgā, tesampi asuci na muccati. Aṭṭhānametaṃ ānanda, anavakāso yaṃ arahato asuci mucceyyā" ti.

4. "Pañcime bhikkhave, ādīnavā muṭṭhassatissa asampajānassa niddaṃ okkamato: dukkhaṃ supati. Dukkhaṃ paṭibujjhati. Pāpakaṃ supinaṃ passatī. Devatā na rakkhanti. Asuci muccati. Ime kho bhikkhave pañca ādīnavā muṭṭhassatissa asampajānassa niddaṃ okkamato.

5. "Pañcime bhikkhave, ānisaṃsā upaṭṭhitasatissa sampajānassa niddaṃ okkamato: sukhaṃ supati. Sukhaṃ paṭibujjhati. Na pāpakaṃ supinaṃ passati. Devatā rakkhanti. Asuci na muccati. Ime kho bhikkhave, pañca ānisaṃsā upaṭṭhitasatissa sampajānassa niddaṃ okkamato. Anujānāmi bhikkhave, kāyaguttiyā cīvaraguttiyā senāsanaguttiyā nisīdana" nti.

[BJT Page 724] [\x 724/]

6. Tena kho pana samayena atikhuddakaṃ nisīdanaṃ na sabbaṃ senāsanaṃ gopeti1. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, yāva mahantaṃ paccattharaṇaṃ ākaṅkhati, tāva mahantaṃ paccattharaṇaṃ kātu" nti.

7. Tena kho pana samayena āyasmato ānandassa upajjhāyassa āyasmato belaṭṭhisīsassa thullakacchābādho hoti. Tassa lasikāya cīvarāni kāye lagganti. Tāni bhikkhu udakena temetvā temetvā apakaḍḍhanti.

8. Addasā kho bhagavā senāsanacārikaṃ āhiṇḍanto te bhikkhū tāni cīvarāni udakena temetvā temetvā apakaḍḍhante disvāna yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: "kiṃ imassa bhikkhave, bhikkhuno ābādho" ti. "Imassa bhante, [PTS Page 296] [\q 296/] āyasmato thullakacchābādho lasikāya cīvarāni kāye lagganti. Tāni mayaṃ udakena temetvā temetvā apakaḍḍhāmā" ti.

9. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, yassa kaṇḍu vā piḷakā vā assāvo vā thullakacchu vā ābādho, kaṇḍupaṭicchādi" nti.

10. Atha kho visākhā migāramātā mukhapuñchanacoḷakaṃ ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho visākhā migāramātā bhagavakantaṃ etadavoca: "patigaṇhātu me bhante, bhagavā mukhapuñchanacoḷakaṃ, yaṃ mama assa dīgharattaṃ hitāya sukhāyā" ti. Paṭiggahesi bhagavā mukhapuñchanacoḷakaṃ, yaṃ mama assa dīgharattaṃ hitāya sukhāyā" ti. Paṭiggahesi bhagavā mukhapuñchanacoḷakaṃ.

11. Atha kho bhagavā visākhaṃ migāramātaraṃ dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṃsesi. Atha kho visākhā migāramātā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

12. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmā bhikkhave, mukhapuñchana coḷaka" nti.

13. Tena kho pana samayena rojo mallo ayasmato ānandassa sahāyo hoti. Rojassa mallassa khomapilotikā āyasmato ānandassa hatthe nikkhittā hoti. Āyasmato ca ānandassa khomapilotikāya attho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave pañcahaṅgehi samannāgatassa vissāsaṃ gahetuṃ: sandiṭṭho ca hoti, sambhatto, ālapito ca, jīvatī ca, jānāti ca - gahite me attamano bhavissati" ti. Anujānāmi bhikkhave, imehi pañcahaṅgehi samannāgatassa vissāsaṃ gahetu" nti.

1. "Saṃgopeti" machasaṃ.

[BJT Page 726] [\x 726/]

14. Tena kho pana samayena bhikkhūnaṃ paripuṇṇaṃ hoti ticīvaraṃ. Attho ca hoti parissāvanehipi. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, parikkhāracoḷaka" nti.

15. Atha kho bhikkhūnaṃ etadahosi: "yāni tāni bhagavatā anuaññātāni ticīvaranti vā vassikasāṭikāti1 vā nisīdananti vā paccattharaṇanti vā kaṇḍupaṭicchādīti [PTS Page 297] [\q 297/] vā mukhapuñjanacoḷanti vā parikkhāracoḷakanti vā, sabbāni tāni adhiṭṭhātabbāni nu kho? Udāhu vikappetabbānī?" Ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, ticīvaraṃ adhiṭṭhātuṃ, na vikappetuṃ. Vassikasāṭikaṃ vassānaṃ catumāsaṃ adhiṭṭhātuṃ, tato paraṃ vikappetuṃ. Nisīdanaṃ adhiṭṭhātuṃ na vikappetuṃ. Paccattharaṇaṃ adhiṭṭhātuṃ, na vikappetuṃ. Kaṇḍupaṭicchādiṃ yāva ābādhā adhiṭṭhātuṃ, tatoparaṃ vikappetuṃ, mukhapuñchanacoḷakaṃ adhiṭṭhātuṃ, na vikappetuṃ. Parikkhāra coḷakaṃ adhiṭṭhātuṃ, na vikappetu" nti. Atha kho bhikkhūnaṃ etadahosi: "kittakaṃ pacchimaṃ nu kho cīvaraṃ vikappetabba" nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, āyāmena aṭṭhaṅgulaṃ sugataṅgulena caturaṅgulavitthataṃ pacchimaṃ cīvaraṃ vikappetu" nti.

16. Tena kho pana samayena āyasmato mahākassapassa paṃsukūlakato garuko hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, suttalūkhaṃ kātu" nti. Vikaṇṇo hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, vikaṇṇaṃ uddharitu" nti. Suttā okirīyanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, anuvātaṃ parihaṇḍaṃ āropetu" nti. Tena kho pana samayena saṅghāṭiyā pattā lujjanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, aṭṭhapadakaṃ kātu" nti.

17. Tena kho pana samayena aññatarassa bhikkhuno ticīvare kayiramāne sabbaṃ chinnakaṃ nappahoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, dve chinnakāni, ekaṃ acchinnaka" nti. Dve chinnakāni ekaṃ acchinnakaṃ nappahoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave dve acchinnakāni. Ekaṃ chinnaka" nti. Dve acchinnakāni ekaṃ chinnakaṃ nappahoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, anvādhikampi āropetuṃ. Na ca bhikkhave, sabbaṃ acchinnakaṃ dhāretabbaṃ. Dhāreyya, āpatti dukkaṭassā" ti.

18. Tena kho pana samayena aññaratassa bhikkhuno bahuṃ cīvaraṃ uppannaṃ hoti. So ca taṃ cīvaraṃ mātāpitunnaṃ2 dātukāmo hoti. Bhagavato etamatthaṃ ārocesuṃ. "Mātāpitaroti kho3 bhikkhave, vadamāne 4 kiṃ vadeyyāma. Anujānāmi [PTS Page 298] [\q 298/] bhikkhave, mātāpitunnaṃ dātuṃ. Na ca bhikkhave saddhādeyyaṃ vinipātetabbaṃ. Yo vinipāteyya, āpatti dukkaṭassā" ti.

1. "Sāṭikāni" ja vi. To vi. 1. "Sāṭakāni" a vi.
2. "Mātāpitūnaṃ" machasaṃ. A vi. To vi.
3. "Mātāpitūnaṃ kho" ti dissate ekaccesu sīhalakkharapotthakesu.
4. "Dadamāne" machasaṃ. [P T S.] To vi.
4. "Dadamāno ja vi. "Vadamāno" katthaci

[BJT Page 728] [\x 728/]

19. Tena kho pana samayena aññataro bhikkhu andhavane cīvaraṃ nikkhipitvā santaruttarena gāmaṃ piṇḍāya pāvisi. Coraṃ taṃ cīvaraṃ avahariṃsu. So bhikkhu duccoḷo hoti lūkhacīvaro. Bhikkhū evamāhaṃsu: "kissa tvaṃ āvuso, duccoḷo lūkhacīvaro" ti. Idhāhaṃ1 āvuso, andhavane cīvaraṃ nikkhipitvā santaruttarena gāmaṃ piṇḍāya pāvisiṃ. Corā taṃ cīvaraṃ avahariṃsu. Tenāhaṃ duccoḷo lūkhacīvaro"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, santaruttarena gāmo pavisitabbo. Yo paviseyya, āpatti dukkaṭassā" ti.

20. Tena kho pana samayena āyasmā ānando asatiyā santaruttarena gāmaṃ piṇḍāya pāvisi. Bhikkhū āyasmantaṃ ānandaṃ etadavocuṃ: "nanu kho āvuso ānanda, bhagavatā paññattaṃ 'na santaruttarena gāmo pavisitabbo' ti. Kissa tvaṃ āvuso santaruttarena gāmaṃ paviṭṭho? Ti. "Saccaṃ āvuso, bhagavatā paññattaṃ 'na santaruttarena gāmo pavisitabbo' ti. Api cāhaṃ asatiyā paviṭṭho" ti.
21. Bhagavato etamatthaṃ ārocesuṃ "pañcime bhikkhave, paccayā saṅghāṭiyā nikkhepāya: gilāno vā hoti. Vassikasaṅketaṃ vā hoti. Nadipāragataṃ2 vā hoti. Aggaḷaguttivihāro vā hoti. Atthatakaṭhinaṃ vā hoti. Ime kho bhikkhave, pañca paccayā saṅghāṭiyā nikkhepāya.

22. "Pañcime bhikkhave, paccayā uttarāsaṅghassa nikkhepāya: gilāno vā hoti. Vassikasaṅketaṃ vā hoti. Nadīpāragataṃ vā hoti. Aggaḷaguttivihāro vā hoti. Atthatakaṭhinaṃ vā hoti. Ime kho bhikkhave, pañca paccayā uttarāsaṅghassa nikkhepāya.

23. "Pañcime bhikkhave, paccayā antarāvāsakassa nikkhepāya: gilāno vā hoti. Vassikasaṅketaṃ vā hoti. Nadīpāragataṃ vā hoti. Aggaḷaguttivihāro vā hoti. Atthatakaṭhinaṃ vā hoti. Ime kho bhikkhave, pañca paccayā antarāvāsakassa nikkhepāya.
24. "Pañcime bhikkhave, paccayā vassikasāṭikāya nikkhepāya: gilāno vā hoti. Nissīmagataṃ3 vā hoti. Nadīpāragataṃ vā hoti. Aggaḷagutti vihāro vā hoti. Vassikasāṭikā akatā vā hoti vippakatā vā. Ime kho bhikkhave, pañca paccayā vassikasāṭikāya nikkhepāyā"ti.

25. Tena kho pana samayena aññataro bhikkhu eko vassaṃ vasi. Tattha manussā "saṅghassa demā"ti cīvarāni adaṃsu. Atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaṃ catuvaggo pacchimo saṅghoti. Ahañcamhi ekako. Ime ca [PTS Page 299] [\q 299/] manussā saṅghassa demā' ti cīvarāni adaṃsu. Yannūnāhaṃ imāni saṅghikāni cīvarāni sāvatthiṃ hareyya" nti. Atha kho so bhikkhu tāni cīvarāni ādāya sāvatthiṃ gantvā bhagavato etamatthaṃ ārocesi. "Tuyheva bhikkhu, tāni cīvarāni yāva kaṭhinassa ubabhārāyā" ti.

1. "Sohanti katthaci" 2. "Nadīpāraṃ gantuṃ vā" machasaṃ. [P T S.]
3. "Nissīmaṃ gantuṃ" machasaṃ. [P T S.]

[BJT Page 730] [\x 730/]

26. "Idha pana bhikkhave, bhikkhu ekako vassaṃ vasati. Tattha manussā 'saṅghassa demā' ti cīvarāni denti. Anujānāmi bhikkhave, tasseva tāni cīvarāni yāva kaṭhinassa ubbhārāyā" ti.

27. Tena kho pana samayena aññataro bhikkhu utukālaṃ eko vasi. Tattha manussā "saṅghassa demā" ti cīvarāni adaṃsu. Atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaṃ 'catuvaggo pacchimo saṅgho' ti. Ahañcamhi ekako. Ime ca manussā 'saṅghassa demā' ti cīvarāni adaṃsu. Yannūnāhaṃ imāni saṅghikāni cīvarāni sāvatthiṃ hareyya" nti. Atha kho so bhikkhu tāni cīvarāni ādāya sāvatthiṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, sammukhībhūtena saṅghena bhājetuṃ. "

28. "Idha pana bhikkhave, bhikkhu utukālaṃ ekako vasati. Tattha manussā 'saṅghassa demā'ti cīvarāni denti. Anujānāmi bhikkhave, tena bhikkhunā tāni cīvarāni 'adhiṭṭhātuṃ mayhaṃ imāni cīvarānī'ti. Tassa ce bhikkhave, bhikkhuno taṃ cīvaraṃ anadhiṭṭhite añño bhikkhu āgacchati, samako dātabbo bhāgo. Tehi ce bhikkhave, bhikkhūhi taṃ cīvaraṃ bhājiyamāne apātite kuse aññe bhikkhu āgacchati, samako dātabbo bhāgo. Tehi ce bhikkhave, bhikkhūhi taṃ cīvaraṃ bhājiyamāne pātite kuse aññe bhikkhu āgacchati, na akāmā dātabbo bhāgo" ti.

29. Tena kho pana samayena dve bhātukā1 therā āyasmā ca isidāso āyasmā ca isibhaddo sāvatthiyaṃ vassaṃ vutthā aññataraṃ gāmakāvāsaṃ agamaṃsu. Manussā "cirassāpi therā āgatā"ti sacīvarāni bhattāni akaṃsu 2. Āvāsikā bhikkhū there pucchiṃsu: "imāni bhante saṅghikāni cīvarāni there āgamma uppannāni. Sādiyissanti therā bhāga" nti. Therā evamāhaṃsu: "yathā kho mayaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāma, tumhākaṃyevetāni3 cīvarāni yāva kaṭhinassa ubbhārāyā"ti.

30. Tena kho pana samayena tayo bhikkhū rājagahe vassaṃ vasanti. Tattha manussā "saṅghassa demā" ti cīvarāni denti. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "bhagavatā [PTS Page 300] [\q 300/] paññattaṃ 'catuvaggo pacchimo saṅgho'ti. Mayañcamha tayo janā. Ime ca manussā 'saṅghassa demā'ti cīvarāni denti. Kathannu kho amhe hi paṭipajjitabba" nti.

31. Tena kho pana samayena sambahulā therā āyasmā ca nīlavāsī, āyasmā ca sāṇavāsī, āyasmā ca gopako, āyasmā ca bhagu, āyasmā ca eḷikasandāno pāṭaliputte viharanti kukkuṭārāme. Atha kho te bhikkhū pāṭaliputtaṃ gantvā there pucchiṃsu. Therā evamāhaṃsu: "yathā kho mayaṃ āvuso, bhagavatā dhammaṃ desitaṃ ājānāma, tumaṃhākaṃ yeva tāni cīvarāni yāva kaṭhinassa ubabhārāyā"ti.

1. "Bhātikā" machasaṃ. 2. "Adaṃsu" machasaṃ [P T S. 3.] "Tumhākaṃ yeva tāni" machasaṃ [P T S]

[BJT Page 732] [\x 732/]

32. Tena kho pana samayena āyasmā upanando sakyaputto sāvatthiyaṃ vassaṃ vuttho aññataraṃ gāmakāvāsaṃ agamāsi. Tattha bhikkhū 1 cīvaraṃ bhājetukāmā sannipatiṃsu. Te evamāhaṃsu: "imāni kho āvuso saṅghikāni cīvarāni bhājiyissanti. Sādiyissasi bhāga? Nti. "Āmāvuso sādiyissāmī" ti. Tato cīvarabhāgaṃ gahetvā aññaṃ āvāsaṃ agamāsi. Tatthapi bhikkhū cīvaraṃ bhājetukāmā sannipatiṃsu. Tepi evamāhaṃsu: "imāni kho āvuso saṅghikāni cīvarāni bhājiyissanti. Sādiyissasi bhāga nti? "Āmāvuso sādiyissāmī' ti tatopi cīvarabhāgaṃ gahetvā aññaṃ āvāsaṃ agamāsi. Tatthapi bhikkhū cīvaraṃ bhājetukāmā sannipatiṃsu. Tepi evamāhaṃsu: "imāni kho āvuso saṅghikāni cīvarāni bhājiyissanti. Sādiyissasi bhāganti?" "Āmāvuso sādiyissāmī" ti tatopi cīvarabhāgaṃ gahetvā mahantaṃ cīvarabhaṇḍiyaṃ 2 ādāya punadeva sāvatthiṃ paccāgañchi.

33. Bhikkhū evamāhaṃsu: "mahāpuññesi tvaṃ āvuso upananda, bahuṃ te cīvaraṃ uppannanti. " "Kuto me āvuso puññaṃ? Idhāhaṃ āvuso sāvatthiyaṃ vassaṃ vuttho aññataraṃ gāmakāvāsaṃ agamāsiṃ. Tattha bhikkhū cīvaraṃ bhājetukāmā sannipatiṃsu. Te maṃ3 evamāhaṃsu: 'imāni kho āvuso saṅghikāni cīvarāni bhājiyissanti. Sādiyissasi bhāga nti. ' 'Āmāvuso sādiyissāmī' ti tato cīvarabhāgaṃ gahetvā aññaṃ āvāsaṃ agamāsiṃ. Tatthapi bhikkhū cīvaraṃ bhājetukāmā sananipatiṃsu. Temi maṃ evamāhaṃsu: 'imāni kho āvuso saṅghikāni cīvarāni bhājiyissanti. Sādiyissasi bhāganti. ' 'Āmāvuso sādiyissāmī" ti tatopi cīvarabhāgaṃ gahetvā aññaṃ [PTS Page 301] [\q 301/] āvāsaṃ agamāsiṃ. Tatthapi bhikkhū cīvaraṃ bhājetukāmā sannipatiṃsu. Tepi maṃ evamāhaṃsu: 'imāni kho āvuso saṅghikāni cīvarāni bhājiyissanti. Sādiyissasi bhāganti. ' 'Āmāvuso sādiyissāmī' ti tatopi cīvarabhāgaṃ aggahesiṃ. Evaṃ me bahuṃ cīvaraṃ uppanna" nti.

34. "Kiṃ pana tvaṃ āvuso upananda, aññatra vassaṃ vuttho aññatra cīvarabhāgaṃ sādiyī"ti 4 "evamāvuso"ti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi nāma āyasmā upanando sakyaputto aññatra vassaṃ vuttho aññatra cīvarabhāgaṃ sādiyissatī" ti.

35. Bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira tvaṃ upananda, aññatra vassaṃ vuttho aññatra cīvarabhāgaṃ sādiyī" ti. "Saccaṃ bhagavā". Vigarahi buddho bhagavā: "kathaṃ hi nāma tvaṃ moghapurisa, aññatra vassaṃ vuttho aññatra cīvarabhāgaṃ sādiyissasi, netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: na bhikkhave aññatra vassaṃ vutthena aññatra cīvarabhāgo sādiyitabbo. Yo sādiyeyya āpatti dukkaṭassā" ti.

36. Tena kho pana samayena āyasmā upanando sakyaputto eko dvīsu āvāsesu vassaṃ vasi "evaṃ me bahuṃ cīvaraṃ uppajjissatī" ti. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "kathannu kho āyasmato upanandassa sakyaputtasasa cīvarapaṭiviṃso dātabbo" ti. Bhagavato etamatthaṃ ārocesuṃ. "Detha bhikkhave, moghapurisassa ekādhippāyaṃ. "

1. "Tattha ca bhikkhū" machasaṃ. 2. "Bhaṇḍikaṃ" machasaṃ. [P T S.]
3. "Tepimaṃ [P T S.] A vi. Ja vi. To vi.
4. "Sādiyissati" to vi. Ma nu pa. Ja vi.

[BJT Page 734] [\x 734/]

37. "Idha pana bhikkhave, bhikkhu eko dvīsu āvāsesu vassaṃ vasati 'evaṃ me bahuṃ cīvaraṃ uppajjissatī' ti. Sace amutra upaḍḍhaṃ vasati, amutra upaḍḍhaṃ vasati, amutra upaḍḍho, amutra upaḍḍho cīvarapaṭiviṃso dātabbo. Yattha vā pana bahutaraṃ vasati, tato cīvarapaṭiviṃso dātabbo"ti.

38. Tena kho pana samayena aññatarassa bhikkhuno kucchivikārābādho hoti. So sake muttakarīse paḷipanno seti. Atha kho bhagavā āyasmatā ānandena pacchāsamaṇena senāsanacārikaṃ āhiṇḍanto yena tassa bhikkhuno vihāro tenupasaṅkami.

39. Addasā kho bhagavā taṃ bhikkhuṃ sake muttakarīse paḷipannaṃ semānaṃ1. Disvāna yena so bhikkhu tenupasaṅkami. Upasaṅkamitvā taṃ bhikkhuṃ etadavoca: "kiṃ te bhikkhu, ābādho" ti. "Kucchivikāro me bhagavā" ti. "Atthi pana te bhikkhu, upaṭṭhāko" ti. "Natthi bhagavā" ti. [PTS Page 302] [\q 302/] "kissaṃ taṃ bhikkhū na upaṭṭhentī" ti 2. "Ahaṃ kho bhante bhikkhūnaṃ akārako. Tena maṃ bhikkhū na upaṭṭhentī" ti.

40. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: "gacchānanda, udakaṃ āhara. Imaṃ bhikkhuṃ nahāpessāmā" ti. "Evaṃ bhante" ti kho āyasmā ānando bhagavato paṭissutvā udakaṃ āhari. Bhagavā udakaṃ āsiñci. Āyasmā ānando paridhovi. Bhagavā sīsato aggahesi. Āyasmā ānando pādato. Uccāretvā mañcake nipātesuṃ.

41. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi: "atthi bhikkhave, amukasmiṃ vihāre bhikkhu gilāno" ti. "Atthi bhagavā"ti. "Kiṃ tassa bhikkhave, bhikkhuno ābādho" ti. Tassa bhante āyasmato kucchivikārābādho" ti. "Atthi pana bhikkhave, tassa bhikkhuno upaṭṭhāko"ti. "Natthi bhagavā" ti. "Kissaṃ taṃ bhikkhū na upaṭṭhentī" ti. "Eso bhante, bhikkhū bhikkhūnaṃ akārako. Tena taṃ bhikkhū na upaṭṭhentī" ti.

42. "Natthi vo bhikkhave, mātā, natthi pitā, ye vo upaṭaṭhaheyyuṃ. Tumhe ce bhikkhave, aññamaññaṃ na upaṭṭhahissatha, atha ko carahi upaṭṭhahissati. Yo bhikkhave, maṃ upaṭṭhaheyya, so gilānaṃ upaṭṭhaheyya. Sace upajjhāyo hoti, upajjhāyena yāvajīvaṃ upaṭṭhātabbo. Vuṭṭhānamassa āgametabbaṃ. Sace ācariyo hoti, ācariyena yāvajīvaṃ upaṭṭhātabbo. Vuṭṭhānamassa āgametabbaṃ. Sace saddhivihāriko hoti, saddhivihārikena yāvajīvaṃ upaṭṭhātabbo. Vuṭṭhānamassa āgametabbaṃ. Sace antevāsiko hoti, antevāsikena yāvajīvaṃ upaṭṭhātabbo. Vuṭṭhānamassa
Āgametabbaṃ. Sace samānupajjhāyako hoti, samānupajjhāyakena yāvajīvaṃ upaṭṭhātabbo. Vuṭṭhānamassa āgametabbaṃ. Sace samānācariyako hoti, samānācariyakena yāvajīvaṃ upaṭṭhātabbo. Vuṭṭhānamassa āgametabbaṃ. Sace na hoti upajjhāyo vā ācariyo vā saddhivihāriko vā antevāsiko vā samānupajjhāyako vā samānācariyako vā, saṅghena upaṭṭhātabbo. No ce upaṭṭhaheyya, āpatti dukkaṭassa.

1. "Sayamānaṃ" machasaṃ [P T S 2.] "Upaṭṭhahanti" machasaṃ.

[BJT Page 736] [\x 736/]

43. "Pañcahi bhikkhave, aṅgehi samannāgato gilāno dūpaṭṭho hoti: asappāyakārī hoti, sappāye mattaṃ na jānāti, bhesajjaṃ na paṭisevitaṃ hoti, atthakāmassa gilānupaṭṭhākassa yathābhūtaṃ ābādhaṃ nāvīkattā hoti abhikkamantaṃ vā abhikkamatī ti paṭikkamantaṃ vā paṭikkamatī ti ṭhitaṃ vā ṭhitoti, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ1 kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātiko hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgato gilāno dūpaṭṭho hoti.

44. "Pañcahi [PTS Page 303] [\q 303/] bhikkhave, aṅgehi samannāgato gilāno sūpaṭṭho hoti: sappāyakārī hoti, sappāye mattaṃ jānāti, bhesajjaṃ paṭisevitā hoti, atthakāmassa gilānupaṭṭhākassa yathābhūtaṃ ābādhaṃ ācīkattā hoti abhikkamantaṃ vā abhikkamatīti paṭikkamantaṃ vā paṭikkamatīti ṭhitaṃ vā ṭhito' ti, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgato gilāno sūpaṭṭho hoti.

45. "Pañcahi bhikkhave, aṅgehi samannāgato gilānupaṭṭhākenā nālaṃ gilānaṃ upaṭṭhātuṃ: na paṭibalo hoti bhesajjaṃ saṃvidhātuṃ, sappāyasappāyaṃ na jānāti asappāyaṃ upanāmeti sappāyaṃ apanāmeti, āmisantaro gilānaṃ upaṭṭhāti no mettacitto, jegucchi hoti uccāraṃ vā passāvaṃ vā kheḷaṃ vā vantaṃ vā nīhātuṃ, na paṭibalo hoti gilānaṃ kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetuṃ, imehi kho bhikkhave, pañcahaṅgehi samannāgato gilānupaṭṭhāko nālaṃ gilānaṃ upaṭṭhātuṃ.

46. "Pañcahi bhikkhave, aṅgehi samannāgato gilānupaṭṭhāko alaṃ gilānaṃ upaṭṭhātuṃ: paṭibalo hoti bhesajjaṃ saṃvidhātuṃ, sappāyāsappāyaṃ jānāti asappāyaṃ apanāmeti sappāyaṃ apanāmeti sappāyaṃ upanāmeti, mettacitto gilānaṃ upaṭṭhāti no āmisantaro, ajegucchi hoti uccāraṃ vā passāvaṃ vā kheḷaṃ vā vantaṃ vā nīhātuṃ, paṭibalo hoti gilānaṃ kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetu samuttejetuṃ sampahaṃsetu, imehi kho bhikkhave, pañcahaṅgegahi samannāgato gilānupaṭṭhako alaṃ gilānaṃ upaṭṭhātu" nti.

47. Tena kho pana samayena dve bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti. Te aññataraṃ āvāsaṃ upagacchiṃsu. Tattha aññataro bhikkhu gilāno hoti. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "bhagavatā kho āvuso gilānupaṭṭhānaṃ vaṇṇitaṃ. Handa mayaṃ āvuso imaṃ bhikkhuṃ upaṭṭhemā" ti 2 te taṃ upaṭṭhahiṃsu. So tehi upaṭṭhiyamāno3 kālamakāsi.

1. "Tibbānaṃ" machasaṃ. [P T S.] To vi. Ma nu pa.
2. "Upaṭṭhahemāti" machasaṃ. 3. "Upaṭṭhahiyamāno" ma cha saṃ. [P T S.]

[BJT Page 738] [\x 738/]

48. Atha kho te bhikkhū tassa bhikkhuno pattacīvaraṃ ādāya sāvatthiṃ gantvā bhagavato etamatthaṃ ārocesuṃ. Bhikkhussa bhikkhave, kālakate saṅgho sāmi pattacīvare. Api ca gilānupaṭṭhākā bahukārā. Anujānāmi bhikkhave saṅghena ticīvaraṃ [PTS Page 304] [\q 304/] ca pattaṃ ca gilānupaṭṭhakānaṃ dātuṃ.

49. "Evañca pana bhikkhave, dātabbaṃ: tena gilānupaṭṭhākena bhikkhunā saṅghaṃ upasaṅkamitvā evamassa vacanīyo: 'itthannāmo bhante bhikkhu kālakato. Idaṃ tassa ticīvaraṃ ca patto cā' ti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "suṇātu me bhante saṅgho. Itthannāmo bhikkhu kālakato. Idaṃ tassa ticīvarañca patto ca. Yadi saṅghassa pattakallaṃ, saṅgho imaṃ ticīvarañca pattañca gilānupaṭṭhākānaṃ dadeyya. Esā ñatti. Suṇātu me bhante saṅgho. Itthannāmo bhikkhu kālakato. Idaṃ tassa ticīvarañca patto ca. Saṅgho imaṃ ticīvarañca pattañca gilānupaṭṭhākānaṃ deti. Yassāyasmato khamati imassa ticīvarassa ca pattassa ca gilānupaṭṭhākānaṃ dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Dinnaṃ idaṃ saṅghena ticīvarañca patto ca gilānupaṭṭhākānaṃ. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī" ti.

50. Tena kho pana samayena aññataro sāmaṇero kālakato hoti. Bhagavato etamatthaṃ ārocesuṃ. "Sāmaṇerassa bhikkhave, kālakate saṅgho sāmi pattacīvare. Api ca gilānupaṭṭhākā bahukārā. Anujānāmi bhikkhave, saṅghena cīvarañca pattaṃ ca gilānupaṭṭhākānaṃ dātuṃ. "

51. "Evañca pana bhikkhave, dātabbaṃ: tena gilānupaṭṭhākena bhikkhunā saṅghaṃ upasaṅkamitvā evamassa vacanīyo: 'itthannāmo bhante, sāmaṇero kālakato. Idaṃ tassa cīvarañca patto cā' ti. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: 'suṇātu me bhante saṅgho. Itthannāmo sāmaṇero kālakato. Idaṃ tassa cīvarañca patto ca. Yadi saṅghassa pattakallaṃ, saṅgho imaṃ cīvarañca pattañca gilānupaṭṭhakānaṃ dadeyya. Esā ñatti. Suṇātu me bhante saṅgho. Itthannāmo sāmaṇero kālakato. Idaṃ tassa cīvarañca patto ca. Saṅgho imaṃ cīvarañca pattañca gilānupaṭṭhākānaṃ deti. Yassāyasmato khamati imassa cīvarassa ca pattassa ca gilānupaṭṭhākānaṃ dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Dinnaṃ idaṃ saṅghena cīvarañca patto ca gilānupaṭṭhākānaṃ. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī" ti.

52. Tena kho pana samayena aññataro bhikkhu ca sāmaṇero ca gilānaṃ upaṭṭhahiṃsu. So tehi upaṭṭhiyamāno kālamakāsi. Atha kho tassa gilānupaṭṭhākassa bhikkhuno etadahosi: [PTS Page 305] [\q 305/] "kathannu kho gilānupaṭṭhākassa sāmaṇerassa cīvarapaṭiviṃso dātabbo" ti: bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, gilānupaṭṭhākassa sāmaṇerassa samakaṃ paṭiviṃsaṃ dātu" nti.

[BJT Page 740] [\x 740/]

53. Tena kho pana samayena aññataro bhikkhu bahubhaṇḍo bahuparikkhāro kālakato hoti. Bhagavato etamatthaṃ ārocesuṃ. "Bhikkhussa bhikkhave, kālakate saṅgho sāmi pattacīvare. Api ca gilānupaṭṭhākā bahukārā. Anujānāmi bhikkhave, saṅghena ticīvarañca pattañca gilānupaṭṭhākānaṃ dātuṃ. Yaṃ tattha lahubhaṇḍaṃ lahuparikkhāraṃ, taṃ sammukhībhūtena saṅghena bhājetuṃ. Yaṃ tattha garubhaṇḍaṃ garuparikkhāraṃ, taṃ āgatānāgatassa cātuddisassa saṅghassa avissajjikaṃ avebhaṅgika" nti.

54. Tena kho pana samayena aññataro bhikkhu naggo hutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Idaṃ bhante naggiyaṃ anekapariyāyena appicchatāya santuṭṭhiyā1 sallekhāya dhutattāya 2 pāsādikatāya apacayāya viriyārambhāya saṃvattati. Sādhu bhante, bhagavā bhikkhūnaṃ naggiyaṃ anujānātū"ti. Vigarahi buddho bhagavā: "ananucchaviyaṃ moghapurisa, ananulomikaṃ. Appatirūpaṃ. Assāmaṇakaṃ. Akappiyaṃ. Akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, naggiyaṃ titthiyasamādānaṃ samādiyissasi?. Netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, naggiyaṃ titthiyasamādānaṃ samādiyitabbaṃ. Yo samādiyeyya, āpatti thullaccayassā"ti.

55. Tena kho pana samayena aññataro bhikkhu kusacīraṃ nivāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Idaṃ bhante, kusacīraṃ anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saṃvattati. Sādhu [PTS Page 306] [\q 306/] bhante, bhagavā bhikkhūnaṃ kusacīraṃ anujānātū" ti. Vigarahi buddho bhagavā: "ananucchaviyaṃ moghapurisa, ananulomikaṃ. Appatirūpaṃ. Assāmaṇakaṃ. Akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, kusacīraṃ titthiyadhajaṃ dhāressasi. Netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, kusacīraṃ titthiyadhajaṃ dhāretabbaṃ. Yo dhāreyya, āpatti thullaccayassā" ti.
Tena kho pana samayena aññataro bhikkhu vākacīraṃ nivāsetvā yena bhagava tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Idaṃ bhante, vākavīraṃ anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saṃvattati. Sādhu bhante, bhagavā bhikkhūnaṃ vākacīraṃ anujānātū"ti. Vigarahi buddho bhagavā: "ananucchaviyaṃ moghapurisa, ananulomikaṃ. Appatirūpaṃ. Assāmaṇakaṃ. Akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, vākacīraṃ titthiyadhajaṃ dhāressasi. Netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, vākacīraṃ titthiyadhajaṃ dhāretabbaṃ. Yo dhāreyya, āpatti thullaccayassā"ti. Tena kho pana samayena aññataro bhikkhu valakacīraṃ nivāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Idaṃ bhante, phalakavīraṃ anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saṃvattati. Sādhu bhante, bhagavā bhikkhūnaṃ phalakacīraṃ anujānātū"ti. Vigarahi buddho bhagavā: "ananucchaviyaṃ moghapurisa, ananulomikaṃ. Appatirūpaṃ. Assāmaṇakaṃ. Akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, phalakacīraṃ titthiyadhajaṃ dhāressasi. Netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, phalakacīraṃ titthiyadhajaṃ dhāretabbaṃ. Yo dhāreyya, āpatti thullaccayassā"ti.
Tena kho pana samayena aññataro bhikkhu kesakambalaṃ nivāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Idaṃ bhante, kesakambalaṃ anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saṃvattati. Sādhu bhante, bhagavā bhikkhūnaṃ kesakakambalaṃ anujānātū"ti. Vigarahi buddho bhagavā: "ananucchaviyaṃ moghapurisa, ananulomikaṃ. Appatirūpaṃ. Assāmaṇakaṃ. Akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, kesakambalaṃ titthiyadhajaṃ dhāressasi. Netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, kesakambalaṃ titthiyadhajaṃ dhāretabbaṃ. Yo dhāreyya, āpatti thullaccayassā"ti.
Tena kho pana samayena aññataro bhikkhu vālakambalaṃ nivāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Idaṃ bhante, vālakambalaṃ anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saṃvattati. Sādhu bhante, bhagavā bhikkhūnaṃ vālakambalaṃ anujānātū"ti. Vigarahi buddho bhagavā: "ananucchaviyaṃ moghapurisa, ananulomikaṃ. Appatirūpaṃ. Assāmaṇakaṃ. Akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, vālakambalaṃ titthiyadhajaṃ dhāressasi. Netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, vālakambalaṃ titthiyadhajaṃ dhāretabbaṃ. Yo dhāreyya, āpatti thullaccayassā"ti.
Tena kho pana samayena aññataro bhikkhu ulūkapakkhaṃ nivāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Idaṃ bhante, ulūkapakkhaṃ anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saṃvattati. Sādhu bhante, bhagavā bhikkhūnaṃ ulūkapakkhaṃ anujānātū"ti. Vigarahi buddho bhagavā: "ananucchaviyaṃ moghapurisa, ananulomikaṃ. Appatirūpaṃ. Assāmaṇakaṃ. Akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, ulūkapakkhaṃ titthiyadhajaṃ dhāressasi. Netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, ulūkapakkhaṃ titthiyadhajaṃ dhāretabbaṃ. Yo dhāreyya, āpatti thullaccayassā"ti.
Tena kho pana samayena aññataro bhikkhu ajinakkhipaṃ nivāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Idaṃ bhante, ajinakkhipaṃ anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saṃvattati. Sādhu bhante, bhagavā bhikkhūnaṃ jinakkhipaṃ anujānātū"ti. Vigarahi buddho bhagavā: "ananucchaviyaṃ moghapurisa, ananulomikaṃ. Appatirūpaṃ. Assāmaṇakaṃ. Akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, ajinakkhipaṃ titthiyadhajaṃ dhāressasi. Netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, ajinakkhipaṃ titthiyadhajaṃ dhāretabbaṃ. Yo dhāreyya, āpatti thullaccayassā"ti. 1. "Santuṭṭhitāya" ma cha saṃ. 2. "Dhutatāya" machasaṃ.

[BJT Page 742] [\x 742/]
56. Tena kho pana samayena aññataro bhikkhu akkanāḷaṃ nivāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "bhagavā bhante, anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Ayaṃ bhante akkanāḷo anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saṃvattati. Sādhu bhante, bhagavā bhikkhūnaṃ akkanāḷaṃ anujānātū" ti. Vigarahi buddho bhagavā "ananucchaviyaṃ moghapurisa, ananulomikaṃ. Appatirūpaṃ. Assāmaṇakaṃ. Akappiyaṃ. Akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa akkanāḷaṃ nivāsessasi. Netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, akkanāḷo nivāsetabbo. Yo nivāseyya, āpatti dukkaṭassā" ti.
Tena kho pana samayena aññataro bhikkhu potthakaṃ nivāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "bhagavā bhante, anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Ayaṃ bhante potthako anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saṃvattati. Sādhu bhante, bhagavā bhikkhūnaṃ potthakaṃ anujānātū" ti. Vigarahi buddho bhagavā "ananucchaviyaṃ moghapurisa, ananulomikaṃ. Appatirūpaṃ. Assāmaṇakaṃ. Akappiyaṃ. Akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa potthakaṃ nivāsessasi. Netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, potthako nivāsetabbo. Yo nivāseyya, āpatti dukkaṭassā" ti.
57. Tena kho pana samayena chabbaggiyā bhikkhū sabbanīlakāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā sabbanīlakāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhū sabbapītakāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā sabba pītakāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino"ti.
Tena kho pana samayena chabbaggiyā bhikkhū sabbalohitakāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā sabba lohitakāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhū sabbamañjeṭṭhikāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi samaṇā sakyaputtiyā sabbamañjeṭṭhikāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhū sabbakaṇhāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā sabbakaṇahāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhū sabbamahāraṅgarattāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi samaṇā sakyaputtiyā sabbamahāraṅgarattāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.
Tena kho pana samayena chabbaggiyā bhikkhu sabbamahānāmarattāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā sabbamahānāmarattāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhū acchinnadasāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi samaṇā sakyaputtiyā acchinnadasāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.
Tena kho pana samayena chabbaggiyā bhikkhu dīghadasāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā dīghadasāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhū pupphadasāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi samaṇā sakyaputtiyā pupphadasāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhu phaṇadasāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyāvaṇadasāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhū kañcukaṃ dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi samaṇā sakyaputtiyā kañcukaṃ dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhu tirīṭakaṃ dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā tirīṭakaṃ dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhū veṭhanaṃ dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi samaṇā sakyaputtiyā veṭhanaṃ dhāressanti, seyyathāpi gihī kāmabhogino" ti.
58. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave sabbanīlakāni cīvarāni dhāretabbāni. Na sabba pītakāni cīvarāni dhāretabbāni. Na sabbalohitakāni cīvarāni dhāretabbāni. Na sabbamañjeṭṭhakāni cīvarāni dhāretabbāni. Na sabbakaṇhāni cīvarāni dhāretabbāni. Na sabbamahāraṅgarattani cīvarāni dhāretabbāni. Na sabbamahānāmarattāni cīvarāni dhāretabbāni. Na acchinnadasāni cīvarāni dhāretabbāni. Na dīghadasāni cīvarāni dhāretabbāni. Na pupphadasāni cīvarāni dhāretabbāni. Na phaṇadasāni cīvarāni dhāretabbāni. Na kañcukaṃ dhāretabbaṃ. Na tirīṭakaṃ dhāretabbaṃ. Na veṭhanaṃ dhāretabbaṃ. Yo dhāreyya, āpatti dukkaṭassā" ti.

59. Tena kho pana samayena vassaṃ vutthā bhikkhu anuppanne [PTS Page 307] [\q 307/] cīvare pakkamantipi. Vibbhamantipi. Kālampi karonti. Sāmaṇerāpi paṭijānānti. Sikkhaṃ paccakkhātakāpi paṭijānanti. Antimavatthuṃ ajjhāpannakāpi paṭijānanti. Ummattakāpi paṭijānanti. Khittacittāpi paṭijānanti. Vedanaṭṭāpi paṭijānanti. Āpattiyā adassane ukkhittakāpi paṭijānanti. Āpattiyā appaṭikamme ukkhittakāpi paṭijānanti. Pāpikāya diṭṭhiyā appaṭinissagge ukkhittakāpi paṭijānanti. Paṇḍakāpi paṭijānanti. Theyyasaṃvāsakāpi paṭijānanti. Titthiyapakkantakāpi paṭijānanti. Tiracchānagatāpi paṭijānanti. Mātughātakāpi paṭijānanti. Pitughātakāpi paṭijānanti. Arahantaghātakāpi paṭijānanti. Bhikkhunīdūsakāpi paṭijānanti. Saṅghabhedakāpi paṭijānanti. Lohituppādakāpi paṭijānanti. Ubhatobyañjanakāpi paṭijānanti.

60. Bhagavato etamatthaṃ ārocesuṃ. "Idha pana bhikkhave, vassaṃ vuttho bhikkhu anuppanne cīvare pakkamati, sante patirūpe gāhake dātabbaṃ.
61. "Idha pana bhikkhave, vassaṃ vuttho bhikkhu anuppanne cīvare vibbhamati, kālaṃ karoti, sāmaṇero paṭijānāti, sikkhaṃ paccakkhātako paṭijānāti, antimavatthuṃ ajjhāpannako paṭijānāti, saṅgho sāmi. 62. "Idha pana bhikkhave, vassaṃ vuttho bhikkhu anuppanne cīvare ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, sante patirūpe gāhake dātabbaṃ.

63. "Idha pana bhikkhave, vassaṃ vuttho bhikkhu anuppanne cīvare paṇḍako paṭijānāti, theyyasaṃvāsako paṭijānāti, titthiyapakkantako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijānāti, arahantaghātako paṭijānāti, bhikkhunīdūsako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjanako paṭijānāti, saṅgho sāmi.

64. "Idha pana bhikkhave, vassaṃ vuttho bhikkhu uppanne cīvare abhājite pakkamati, sante patirūpe gāhake dātabbaṃ.

65. "Idha pana bhikkhave, vassaṃ vuttho bhikkhu uppanne cīvare abhājite vibbhamati, kālaṃ karoti, sāmaṇero paṭijānāti, sikkhaṃ paccakkhātako paṭijānāti, antimavatthuṃ ajjhāpannako paṭijānāti, saṅgho sāmi.

66. "Idha pana bhikkhave, vassaṃ vuttho bhikkhu uppanne cīvare abhājite ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, sante patirūpe gāhake dātabbaṃ.

67. "Idha pana bhikkhave, vassaṃ vuttho bhikkhu uppanne cīvare abhājite paṇḍako paṭijānāti, theyyasaṃvāsako paṭijānāti, titthiyapakkantako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijānāti, arahantaghātako paṭijānāti, bhikkhunīdūsako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjanako paṭijānāti, saṅgho sāmi. "

[BJT Page 746] [\x 746/]

68. "Idha pana bhikkhave, vassaṃ vutthānaṃ bhikkhūnaṃ anuppanne cīvare saṅgho bhijjati, tattha manussā ekasmiṃ pakkhe udakaṃ denti, ekasmiṃ pakkhe cīvaraṃ denti 'saṅghassa demā' ti, saṅghessevetaṃ.

69. "Idha pana bhikkhave, vassaṃ vutthānaṃ bhikkhūnaṃ anuppanne cīvare saṅgho bhijjati, tattha manussā ekasmiṃ pakkhe udakaṃ denti, tasmiṃ yeva pakkhe cīvaraṃ denti [PTS Page 308 [\q 308/] ']saṅghassa demā' ti, saṅghassecetaṃ.

70. "Idha pana bhikkhakeva, vassaṃ vutthānaṃ bhikkhūnaṃ anuppanne cīvare saṅgho bhijjati, tattha manussā ekasmiṃ pakkhe udakaṃ denti, ekasmiṃ pakkhe cīvaraṃ denti 'pakkhassa demā'ti, pakkhassevetaṃ.

71. "Idha pana bhikkhave, vassaṃ vutthānaṃ bhikkhūnaṃ anuppanne cīvare saṅgho bhijjati, tattha manussā ekasmiṃ pakkhe udakaṃ denti, tasmiṃ yeva pakkhe cīvaraṃ denti 'pakkhassa demā' ti, pakkhassevetaṃ.

72. "Idha pana bhikkhave, vassaṃ vutthānaṃ bhikkhūnaṃ uppanne cīvare abhājite saṅgho bhijjati, sabbesaṃ samakaṃ bhājetabba" nti.

73. Tena kho pana samayena āyasmā revato aññatarassa bhikkhuno hatthe āyasmato sāriputtassa cīvaraṃ pāhesi: "imaṃ cīvaraṃ therassa dehī"ti. Atha kho so bhikkhu antarāmagge āyasmato revatassa vissāsā taṃ cīvaraṃ aggahesi. Atha kho āyasmā revato āyasmatā sāriputtena samāgantvā pucchi: "ahaṃ bhante, therassa cīvara pāhesiṃ. Sampattaṃ taṃ cīvaraṃ"nti. "Nāhantaṃ āvuso cīvaraṃ passāmī"ti. Atha kho āyasmā revato taṃ bhikkhuṃ etadavoca: "ahaṃ āvuso āyasmato hatthe therassa cīvaraṃ pāhesiṃ. Kahantaṃ cīvara" nti. "Ahambhante, āyasmato vissāsā taṃ cīvaraṃ aggahesi" nti.

74. Bhagavato etamatthaṃ ārocesuṃ. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇāti: 'imaṃ cīvaraṃ itthannāmassa dehī'ti. So antarāmagge yo pahiṇāti, tassa vissāsā gaṇhāti, suggahītaṃ. Yassa pahīyati, tassa vissāsā gaṇhāti, duggahītaṃ.

75. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṃ pahīṇāti: 'imaṃ cīvaraṃ itthannāmassa dehī"ti. So antarāmagge yassa pahīyati, tassa vissāsā gaṇhāti, duggahītaṃ. Yo pahiṇāti, tassa vissāsā gaṇhāti, suggahītaṃ.

[BJT Page 748] [\x 748/]

76. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṃ pahīṇāti: 'imaṃ cīvaraṃ itthannāmassa dehī'ti. So antarāmagge suṇāti: 'yo pahiṇāti, so kālakato'ti, tassa matakacīvaraṃ adhiṭṭhāti, svādhiṭṭhitaṃ. Yassa pahīyati, tassa vissāsā gaṇhāti, duggahītaṃ.

77. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇāti: imaṃ cīvaraṃ itthannāmassa dehī'ti. So antarāmagge suṇāti: 'yassa pahīyati, so kālakato'ti, tassa matakacīvaraṃ adhiṭṭhāti dvādhiṭṭhitaṃ. Yo pahiṇāti, tassa vissāsā gaṇhāti, suggahītaṃ.

78. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati: 'imaṃ cīvaraṃ itthannāmassa dehī'ti. [PTS Page 309] [\q 309/] so antarāmagge suṇāti: 'ubho kālakatā'ti, yo pahiṇāti, tassa matakacīvaraṃ adhiṭṭhāti, svādhiṭṭhitaṃ. Yassa pahīyati, tassa matakacīvaraṃ adhiṭṭhāti, dvādhiṭṭhitaṃ.

79. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇāti: 'imaṃ cīvaraṃ itthannāmassa dammī" ti. So antarāmagge yo pahiṇāti, tassa vissāsā gaṇhāti, duggahītaṃ. Yassa pahīyati, tassa vissāsā gaṇhāti, suggahītaṃ.

80. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇāti: 'imaṃ cīvaraṃ itthannāmassa dammī'ti. So antarāmagge yassa pahīyati, tassa vissāsā gaṇhāti, suggahītaṃ. Yo pahiṇāti, tassa vissāsā gaṇhāti, duggahītaṃ.

81. "Idha pana bhikkhave, bhikkhu bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇāti: "imaṃ cīvaraṃ itthannāmassa dammī'ti. So antarāmagge suṇāti: 'yo pahiṇāti, so kālakato'ti, tassa matakacīvaraṃ adhiṭṭhāti, dvādhiṭṭhitaṃ. Yassa pahīyati, tassa vissāsā gaṇhāti, suggahītaṃ.

82. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇāti: 'imaṃ cīvaraṃ itthannāmassa dammī'ti. So antarāmagge suṇāti: "yassa pahīyati, so kālakato'ti, tassa matakacīvaraṃ adhiṭṭhāti, svādhiṭṭhitaṃ. Yo pahiṇāti, tassa vissāsā gaṇhāti, duggahītaṃ.

83. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇāti: "imaṃ cīvaraṃ itthannāmassa dammī'ti. So antarāmagge suṇāti: 'ubho kālakatā'ti, yo pahiṇāti, tassa matakacīvaraṃ adhiṭṭhāti, dvādhiṭṭhitaṃ. Yassa pahiyati, tassa matakacīvaraṃ adhiṭṭhāti, svādhiṭṭhitaṃ. "

84. "Aṭṭhimā bhikkhave, mātikā cīvarassa uppādāya: sīmāya deti. Katikāya deti. Bhikkhāpaññattiyā deti. Saṅghassa deti. Ubhato saṅghassa deti. Vassaṃ vutthasaṅghassa deti. Ādissa deti. Puggalassa deti. "

[BJT Page 750] [\x 750/]

85. "Sīmāya deti, yāvatikā bhikkhū antosīmagatā, tehi bhājetabbaṃ.

86. "Katikāya deti, sambahulā āvāsā samānalābhā honti, ekasmiṃ āvāse dinne sabbattha dinnaṃ hoti.

87. "Bhikkhāpaññattiyā deti, yattha saṅghassa dhuvakārā karīyanti, tattha deti.

88. "Saṅghassa deti, sammukhībhūtena saṅghena bhājetabbaṃ.

89. "Ubhato saṅghassa deti, bahukāpi bhikkhū honti, ekā bhikkhunī hoti, upaḍḍhaṃ dātabbaṃ. Bahukāpi bhikkhuniyo honti, eko bhikkhu hoti, upaḍḍhaṃ dātabbaṃ.

90. "Vassaṃ vutthasaṅghassa deti, yāvatikā bhikkhū tasmiṃ āvāse vassaṃ vutthā, tehi bhājetabbaṃ.

91. "Ādissa deti, yāguyā vā bhatte vā khādanīye vā cīvare vā senāsane vā bhesajje vā.

92. [PTS Page 310] [\q 310/] "puggalassa deti: 'imaṃ cīvaraṃ itthannāmassa dammī'ti".

Cīvarakkhandhako niṭṭhito aṭṭhamo.
[BJT Page 752] [\x 752/]

Imamhi khandhake vatthū channavuti.

Tassa uddānaṃ:

1. Rājagahako negamo disvā vesāliyaṃ gaṇiṃ,
Puna rājagahaṃ gantvā rañño taṃ paṭivedayi.

2. Putto sālavatikāya abhayassa hi atrajo,
Jīvatīti kumārena saṅkhāto jīvako iti.

3. So hi takkasīlaṃ1 gantvā uggahetvā mahābhiso,
Sattavassikaābādhaṃ natthukammena nāsayi.

4. Rañño bhagandalābādhaṃ ālepena apākari 2,
Mamañca itthāgārañca buddhasaṅghañcupaṭṭhaha 3.

5. Rājagahiko ca seṭṭhi antagaṇṭhiṃ tikicchitaṃ4,
Pajjotassa maha rogaṃ ghatapānena nāsayi.

6. Adhikārañca sīveyyaṃ5 abhisannaṃ sinehayi, 6
Tīhi 7 uppalahatthehi samatiṃsavirecanaṃ.

7. Pakatattaṃ varaṃ yāci sīveyyañca paṭiggahi,
Cīvarañca gihīdānaṃ anuññāsi tathāgato.

8. Rājagahe janapade bahuṃ uppajji cīvaraṃ,
Pāvāro kosikañceva kojavo aḍḍhakāsiyaṃ.

9. Uccāvacā ca santuṭṭhi nāgame sāgamesu ca 8
Paṭhamaṃ pacchā sadisā katikā ca paṭīharuṃ.

10 Bhaṇḍāgāraṃ aguttañca vuṭṭhāpenti tatheva ca,
Ussannaṃ kolāhalañca kathaṃ bhāje kathaṃ dade.

11. Sakātirekabhāgena paṭiviṃso kathaṃ dade,
Chakaṇena sītundī ca 9 uttarituṃ10 na jānare.
12. Oropentā bhājanañca pātiyā ca chamāya ca,
Upacikā majjhe jīranti ekato patthinnena ca.

13. Pharusācchinnaccibaddhā addasāsi ubbhaṇḍite,
Vīmaṃsitvā sakyamunī anuññāsi ticīvaraṃ.
1. "Takkasilāyaṃ" ma nu pa. 2. "Apākaḍhī" machasaṃ "apākaḍḍhī" [P T S.]
3. "Upaṭṭhahī" machasaṃ 4. "Antagaṇṭhi tikicchitaṃ" machasaṃ.
"Antaragaṇṭhi tikicchitaṃ" to vi. Ma nu pa [P T S.]
5. "Siveyyaṃ" machasaṃ [P T S 6.] "Sinehati" machasaṃ. [P T S.]
7. "Tīni" [P T S.] To vi. Ma nu pa. 8. "Nāgame sāgamesuṃ ca" machasaṃ.
9. "Sitūdakā" machasaṃ. "Sītūṃhiva" [P T S 10.] "Uttaritu" ma ja saṃ.

[BJT Page 754] [\x 754/]

14. Aññena atirekena uppajji chiddameva ca,
Cātuddīpo varaṃ yāci dātuṃ vassikasāṭikaṃ.

15. Āgantugamigilānaṃ upaṭṭhākañca bhesajaṃ1
Dhūvaṃ udakasāṭiñca paṇītaṃ atikhuddakaṃ.

16. Thullakacchu mukhaṃ khomaṃ paripuṇṇaṃ adhiṭṭhanaṃ2,
Pacchimaṃ3 kato garuko vikaṇṇo suttamokiri 4.

17. [PTS Page 311] [\q 311/] lujjanti nappahonti ca anvādhikaṃ bahūni ca,
Andhavane asatiyā eko vassaṃ utumhi ca.

18. Dve bhātukā rājagahe upanando puna dvīsu,
Kucchivikāro gilāno ubho ceva gilānakā5.

19. Naggā kusā vākacīraṃ phalako kesakambalaṃ,
Vālaulūkapakkhañca ajinaṃ akkanāḷa ca 6.

20. Potthakaṃ nīlapītañca lohitaṃ mañjeṭṭhena ca 7,
Kaṇhā mahāraṅganāmā8 acchinnadasikaṃ tathā.

21. Dīghapupphaphaṇadasā kañcutirīṭaveṭhanaṃ,
Anuppanne pakkamati saṅgho bhijjati tāvade.

22. Pakkhe dadanti saṅghassa āyasmā revato pahi,
Vissāsagāhādhiṭṭhāti aṭṭha cīvaramātikāti.

1. "Bhesajjaṃ" machasaṃ [P T S.] Ma nu pa. A vi.
2. "Adhiṭṭhānaṃ" machasaṃ. [P T S.] A vi. To vi. 3. "Pacchime" to vi. Ma nu pa. 4. "Suttamokari" to vi. Ja vi. Ma nu pa. 5. Gilāyanā [P T S] to vi. 6 "Akkanālakaṃ" machasaṃ. 7. 'Mañjiṭṭhena ca" machasaṃ.
8. "Mahāraṅganāma" machasaṃ. [P T S.] To vi. Ma nu pa.

[BJT Page 756] [\x 756/]

9 Campeyyakkhandhakaṃ
1. [PTS Page 312] [\q 312/] tena kho pana samayena buddho bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre. Tena kho pana samayena kāsīsu janapadesu vāsabhagāmo nāma hoti. Tattha kassapagotto nāma bhikkhu āvāsiko hoti tantibaddho ussukkaṃ āpanno "kinti anāgatā ca pesalā bhikkhū āgaccheyyuṃ, āgatā ca pesalā bhikkhū phāsu 1 vihareyyuṃ, ayañca āvāso vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyā"ti.

2. Tena kho pana samayena sambahulā bhikkhū kāsīsu cārikaṃ caramānā yena vāsabhagāmo tadavasaruṃ. Addasā kho kassapagotto bhikkhu te bhikkhū dūratoca āgacchante. Disvāna āsanaṃ paññāpesi. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipi. Paccuggantvā pattacīvaraṃ paṭiggahesi. Pānīyena āpucchi. Nāhāne ussukkaṃ akāsi. Ussukkampi akāsi yāguyā khādanīye bhattasmiṃ.

3. Atha kho tesaṃ āgantukānaṃ bhikkhūnaṃ etadahosi: "bhaddako kho ayaṃ āvuso, avāsiko bhikkhu. Nahāne ussukkaṃ karoti. Ussukkampi karoti yāguyā khādanīye bhattasmiṃ handa mayaṃ āvuso idheva vāsabhagāme nivāsaṃ kappomā"ti. Atha kho te āgantukā bhikkhū tattheva vāsabhagāme nivāsaṃ kappesuṃ.

4. Atha kho kassapagottassa bhikkhuno etadahosi: "yo kho imesaṃ āgantukānaṃ bhikkhūnaṃ āgantukakilamatho so paṭissaddho. Yepi me gocare appakataññuno, te dānime gocare pakataññuno. Dukkaraṃ kho pana parakulesu yāvajīvaṃ ussukkaṃ kātuṃ. Viññatti ca manussānaṃ amanāpā. Yannūnāhaṃ na ussukkaṃ kareyyaṃ yāguyā khādanīye bhattasmi"nti. So na ussukkaṃ akāsi yāguyā khādanīye bhattasmiṃ.

5. Atha kho tesaṃ āgantukānaṃ bhikkhūnaṃ [PTS Page 313] [\q 313/] etadahosi: "pubbe khvāyaṃ āvāso āvāsiko bhikkhu nahāne ussukkaṃ akāsi. Ussukkampi akāsi yāguyā khādanīye bhattasmiṃ. So dānāyaṃ na ussukaṃ karoti yāguyā khādanīye bhattasmiṃ duṭṭho dānāyaṃ āvuso, avāsiko bhikkhu. Handa mayaṃ āvuso, avāsikaṃ2 bhikkhuṃ ukkhipāmā" ti.

6. Atha kho te āgantukā bhikkhū sannipatitvā kassapagottaṃ bhikkhuṃ etadavocuṃ: "pubbe kho tvaṃ āvuso nahāne ussakkaṃ karosi. Ussukkampi karosi yāguyā khādanīye bhattasmiṃ. Sodāni tvaṃ na ussukkaṃ karosi yāguyā khādanīye bhattasmiṃ. Āpattiṃ tvaṃ āvuso āpanno. Passasetaṃ āpatti"nti. "Natthi me āvuso āpatti, yamahaṃ passeyya" nti.

1. "Phāsu" [P T S.] To vi. 2. "Imaṃ āvāsikaṃ" si.

[BJT Page 758] [\x 758/]

7. Atha kho te āgantukā bhikkhū kassapagottaṃ bhikkhuṃ āpattiyā adassane ukkhipiṃsu. Atha kho kassapagottassa bhikkhuno etadahosi: "ahaṃ kho etaṃ na jānāmi - āpatti vā esā anāpatti vā? Āpanno camhi anāpanno vā? Ukkhitto camhi anukkhitto vā dhammikena vā adhammikena vā kuppena vā akuppena vā ṭhānārahena vā aṭṭhānārahena vā? Yannūnāhaṃ campaṃ gantvā bhagavantaṃ etamatthaṃ puccheyya" nti.

8. Atha kho kassapagotto bhikkhu senāsanaṃ saṃsāmetvā pattacīvaramādāya yena campā tena pakkāmi. Anupubbena yena campā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.

9. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. Atha kho bhagavā kassapagottaṃ bhikkhuṃ etadavoca: "kacci bhikkhu khamanīyaṃ? Kacci yāpanīyaṃ? Kaccasi 1 appakilamathena addhānaṃ āgato? Kuto ca tvaṃ bhikkhu āgacchasī? " Ti.

10. "Khamanīyaṃ bhagavā. Yāpanīyaṃ bhagavā. Appakilamathena cāhaṃ bhante addhānaṃ āgato. Atthi bhante kāsīsu janapadesu vāsabhagāmo nāma. Tatthāhaṃ avāsiko tantibaddho ussukkaṃ āpanno: "kinni anāgatā ca pesalā bhikkhu āgaccheyyuṃ. Āgatā ca pesalā bhikkhū phāsuṃ vihareyyuṃ. Ayañce āvāso vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyā"ti.

11. "Atha kho bhante sambahulā bhikkhū kāsīsu cārikaṃ caramānā yena vāsabhagāmo tadavasaruṃ. Addasaṃ kho ahaṃ bhante, te bhikkhū dūratova āgacchante. Disvāna āsanaṃ paññāpesiṃ. Pādedakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipiṃ. Paccuggantvā pattacīvaraṃ paṭiggahesiṃ. Pānīyena āpucchiṃ. Nahāne ussukkaṃ akāsiṃ. Ussukkampi akāsiṃ yāguyā khādanīye bhattasmiṃ.

12. "Atha kho tesaṃ bhante, āgantukānaṃ bhikkhūnaṃ etadahosi: "bhaddako kho aya āvuso āvāsiko bhikkhu. Nahāne ussukkaṃ karoti. Ussukkampi karoti yāguyā khādanīye bhattasmiṃ. Handa mayaṃ āvuso idheva vāsabhagāme nivāsaṃ kappemā"ti. [PTS Page 314] [\q 314/] atha [PTsvvv Page 315] kho te bhante, āgantukā bhikkhū tattheva vāsabhagāme nivāsaṃ kappesuṃ.

13. "Tassa mayhaṃ bhante, etadahosi: "yo kho imesaṃ āgantukānaṃ bhikkhūnaṃ āgantukakilamatho so paṭippassaddho. Yepime gocare appakataññuno, te 'dāni ' me gocare pakataññuno. Dukkaraṃ kho pana parakulesu yāvajīvaṃ ussukkaṃ kātuṃ. Viññatti ca manussānaṃ amanāpā. Yannūnāhaṃ na ussukkaṃ kareyyaṃ yāguyā khādanīye bhattasami"nti. So kho ahaṃ bhante, na ussukkaṃ akāsiṃ yāguyā khādanīye bhattasmiṃ.
1 "Kaccittha" machasaṃ.

[BJT Page 760] [\x 760/]

14. "Atha kho tesaṃ bhante, āgantukānaṃ bhikkhūnaṃ etadahosi: 'pubbe khvāyaṃ āvuso avāsiko bhikkhu nahāne ussukkaṃ karoti. Ussukkampi karoti yāguyā khādanīye bhattasmiṃ. So'dānāyaṃ na ussukkaṃ karoti yāguyā khādanīye bhattasmiṃ. Duṭṭho'dānāyaṃ āvuso, avāsiko bhikkhu. Handa mayaṃ āvuso, avāsikaṃ bhikkhuṃ ukkhipāmā'ti.

15. "Atha kho te bhante, āgantukā bhikkhū sannipatitvā maṃ etadavocuṃ: 'pubbe kho tvaṃ āvuso, nahāne ussukkaṃ karosi. Ussukkampi karosi yāguyā khādanīye bhattasmiṃ. So 'dāni tvaṃ na ussukkaṃ karosi yāguyā khādanīye bhattasmiṃ. Āpattiṃ tvaṃ āvuso āpanno. Passasetaṃ āpatti'nti. 'Natthi me āvuso āpatti, yamahaṃ passeyya' nti.
16. "Atha kho te bhante, āgantukā bhikkhu maṃ āpattiyā adassane ukkhipiṃsu. Tassa mayhaṃ bhante etadahosi: 'ahaṃ kho etaṃ na janāmi: āpatti vā esā anāpatti vā, āpanno camhi anāpanno vā, ukkhitto camhi anukkhitto vā dhammikena vā adhammikena vā kuppena vā akuppena vā ṭhānārahena vā aṭṭhānārahena vā. Yannūnāhaṃ campaṃ gantvā bhagavantaṃ etamatthaṃ puccheyya'nti. Tatohaṃ bhagavā āgacchāmī"ti.

17. "Anāpatti esā bhikkhu. Nesā āpatti. Anāpannosi. Nasi āpanno. Anukkhittosi. Nasi ukkhitto. Adhammikenāsi kammena ukkhitto kuppena aṭṭhānārahena. Gaccha tvaṃ bhikkhu, tatve vāsabhagāme nivāsaṃ kappehī"ti. "Evaṃ bhante" ti kho kassapagotto bhikkhu bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena vāsabhagāmo tena pakkāmi.

18. Atha kho tesaṃ āgantukānaṃ bhikkhūnaṃ ahudeva kukkuccaṃ. Ahu vippaṭisāro: "alābhā vata no, na vata no lābhā, dulladdhaṃ vata no, na vata no suladdhaṃ, ye mayaṃ suddhaṃ bhikkhuṃ anāpattikaṃ avatthusmiṃ akāraṇe ukkhipimha. Handa mayaṃ āvuso, campaṃ gantvā bhagavato santike accayaṃ accayato desemā"ti.

19. Atha kho te āgantukā bhikkhū senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena campā tena pakkamiṃsu. Anupubbena yena campā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.

20. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. Atha kho bhagavā te bhikkhū etadavoca: "kacci bhikkhave, khamanīyaṃ? Kacci yāpanīyaṃ? Kaccittha appakilamathena addhānaṃ āgatā? Kuto ca tumhe bhikkhave, āgacchathā"ti. "Khamanīyaṃ bhagavā yāpanīyaṃ bhagavā. Appakilamathena ca mayaṃ bhante, addhānaṃ āgatā. Atthi bhante kāsīsu janapadesu vāsabhagāmo nāma. Tato mayaṃ bhagavā āgacchāmā"ti. "Tumhe bhikkhave, avāsikaṃ bhikkhuṃ ukkhipitthā"ti. "Evaṃ bhante"ti. "Kismiṃ bhikkhave, vatthusmiṃ kismiṃ kāraṇe"ti. "Avatthusmiṃ bhagavā akāraṇe"ti.

[BJT Page 762] [\x 762/]

21. Vigarahi buddho bhagavā. "Ananucchaviyaṃ moghapurisā, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ [PTS Page 315] [\q 315/] akaraṇīyaṃ. Kathaṃ hi nāma tumhe moghapurisā, suddhaṃ bhikkhuṃ anāpattikaṃ avatthusmiṃ akāraṇe ukkhipissatha? Netaṃ moghapurisā, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, suddho bhikkhu anāpattiko avatthusmiṃ akāraṇe ukkhipitabbo. Yo ukkhipeyya, āpatti dukkaṭassā"ti.

22. Atha kho te bhikkhū uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ: "accayo no bhante, accagamā yathā bāle yathā mūḷhe yathā akusale, ye mayaṃ suddhaṃ bhikkhuṃ anāpattikaṃ avatthusmiṃ akāraṇe ukkhipimha. Tesaṃ no bhante bhagavā accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyā"ti. "Taggha tumhe bhikkhave, accayo accagahā yathā bāle yathā mūḷhe yathā akusale, ye tumhe suddhaṃ bhikkhuṃ anāpattikaṃ avatthusmiṃ akāraṇe ukkhipittha. Yato ca kho tumhe bhikkhave, accayaṃ accayato disvā yathādhammaṃ paṭikarotha, taṃ vo mayaṃ patigaṇhāma. Vuddhi hesā bhikkhave, ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti, āyatiñca saṃvaraṃ āpajjatī" ti.
23. Tena kho pana samayena campāyaṃ bhikkhū evarūpāni kammāni karonti: adhammena vaggakammaṃ karonti. Adhammena samaggakammaṃ karonti. Dhammena vaggakammaṃ karonti. Dhammapatirūpakena vaggakammaṃ karonti. Dhammapatirūpakena samaggakammaṃ karonti. Ekopi ekaṃ ukkhipati. Dvepi ekaṃ ukkhipanti. Dvepi dve ukkhipanti. Dvepi sambahule ukkhipanti. Dvepi saṅghaṃ ukkhipanti. Sambahulāpi ekaṃ ukkhipanti. Samabahulāpi dve ukkhipanti. Sambahulāpi sambahule ukkhipanti. Sambahulāpi saṅghaṃ ukkhipanti. Saṅghopi saṅghaṃ ukkhipati.

24. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti, khīyanti, vipācenti: "kathaṃ hi nāma campāyaṃ bhikkhū evarūpāni kammāni karissanti? Adhammena vaggakammaṃ karissanti? Adhammena samaggakammaṃ karissanti? Dhammena vaggakammaṃ karissanti? Dhammapatirūpakena vaggakammaṃ karissanti? Dhammapatirūpakena samaggakammaṃ karissanti? Ekopi ekaṃ ukkhipissati? Ekopi dve ukkhipissati? Ekopi sambahule ukkhipissati? Ekopi saṅghaṃ ukkhipissati? Dvepi ekaṃ ukkhipissanti? Dvepi dve ukkhipissanti? Dvepi sambahule ukkhipissanti? Dvepi saṅghaṃ ukkhipissanti? Sambahulāpi sambahule ukkhipissanti? Sambahulāpi saṅghaṃ ukkhipissanti? Saṅghopi saṅghaṃ ukkhipissatī" ti.

[BJT Page 764] [\x 764/]

25. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira bhikkhave, campāyaṃ bhikkhū evarūpāni kammāni karonti? [PTS Page 316] [\q 316/] adhammena vaggakammaṃ karonti? Adhammena samaggakammaṃ karonti. Dhammena vaggakammaṃ karonti. Dhammapatirūpakena vaggakammaṃ karonti. Dhammapatirūpakena samaggakammaṃ karonti. Ekopi ekaṃ ukkhipati. Dvepi ekaṃ ukkhipanti. Dvepi dve ukkhipanti. Dvepi sambahule ukkhipanti. Dvepi saṅghaṃ ukkhipanti. Sambahulāpi ekaṃ ukkhipanti. Samabahulāpi dve ukkhipanti. Sambahulāpi sambahule ukkhipanti. Sambahulāpi saṅghaṃ ukkhipanti. Saṅghopi saṅghaṃ ukkhipatī"ti. "Saccaṃ bhagavā. "

26. Vigarahi buddho bhagavā "ananucchaviyaṃ bhikkhave, tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā evarūpāni kammāni karissanti? Adhammena vaggakammaṃ karissanti? Adhammena samaggakammaṃ karissanti? Dhammena vaggakammaṃ karissanti? Dhammapatirūpakena vaggakammaṃ karissanti? Dhammapatirūpakena samaggakammaṃ karissanti? Ekopi ekaṃ ukkhipissati? Ekopi dve ukkhipissati? Ekopi sambahule ukkhipissati? Ekopi saṅghaṃ ukkhipissati? Dvepi ekaṃ ukkhipissanti? Dvepi dve ukkhipissanti? Dvepi sambahule ukkhipissanti? Dvepi saṅghaṃ ukkhipissanti? Sambahulāpi sambahule ukkhipissanti? Sambahulāpi saṅghaṃ ukkhipissanti? Saṅghopi saṅghaṃ ukkhipissati. ?

27. "Netaṃ bhikkhave, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "adhammena ce bhikkhave, vaggakammaṃ akammaṃ. Na ca karaṇīyaṃ. Adhammena1 samaggakammaṃ akammaṃ. Na ca karaṇīyaṃ. Dhammena vaggakakammaṃ akammaṃ. Na da karaṇīyaṃ. Dhammapatirūpakena vaggakammaṃ akammaṃ. Na ca karaṇīyaṃ. Dhammapatirūpakena samaggakakammaṃ akammaṃ. Na ca karaṇīyaṃ. Ekopi ekaṃ ukkhipati, akammaṃ na ca karaṇīyaṃ. Ekopi dve ukkhipati, akammaṃ. Na ca karaṇīyaṃ. Ekopi sambahule ukkhipati, akammaṃ. Na ca karaṇīyaṃ. Ekopi saṅghaṃ ukkhipati, akammaṃ na ca karaṇīyaṃ. Dvepi ekaṃ ukkhipanti, akammaṃ. Na ca karaṇīyaṃ. Dvepi dve ukkhipanti, akammaṃ na ca karaṇīyaṃ. Dvepi saṅghaṃ ukkhipanti, akammaṃ. Na ca karaṇīyaṃ. Sambahulāpi ekaṃ ukkhipanti, akammaṃ. Na ca karaṇīyaṃ. Sambahulāpi dve ukkhipanti, akammaṃ. Na ca karaṇīyaṃ. Sambahulāpi sambahule ukkhipanti, akammaṃ. Na ca karaṇīyaṃ. Sambahulāpi saṅghaṃ ukkhipanti akammaṃ. Na ca karaṇīyaṃ. Saṅghopi saṅghaṃ ukkhipati, akammaṃ. Na ca karaṇīyaṃ.

28. "Cattārimāni, bhikkhave, kammāni: adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammena samaggakammaṃ.

29. "Tatra bhikkhave, yamidaṃ adhammena vaggakammaṃ, idaṃ bhikkhave, kammaṃ adhammattā vaggattā kuppaṃ aṭṭhānārahaṃ. Na bhikkhave, evarūpaṃ kammaṃ kātabbaṃ. Na ca mayā evarūpaṃ kammaṃ anuññātaṃ.

30. "Tatra bhikkhave, yamidaṃ2 adhammena samaggakammaṃ, idaṃ bhikkhave kammaṃ adhammattā kuppaṃ aṭṭhānārahaṃ. Na bhikkhave, evarūpaṃ kammaṃ kātabbaṃ. Na ca mayā evarūpaṃ kammaṃ anuññātaṃ.

31. "Tatra bhikkhave, yamidaṃ dhammena vaggakammaṃ, idaṃ bhikkhave, kammaṃ vaggattā kuppaṃ aṭṭhanārahaṃ. Na bhikkhave, evarūpaṃ kammaṃ kātabbaṃ. Na ca mayā evarūpaṃ kammaṃ anuññātaṃ.

1. "Adhammena ce bhikkhave" sī. 2. "Yadidaṃ" machasaṃ

[BJT Page 766] [\x 766/]

32. "Tatra bhikkhave, yamidaṃ dhammena samaggakammaṃ, idaṃ bhikkhave kammaṃ dhammattā samaggattā akuppaṃ ṭhānārahaṃ. Evarūpaṃ bhikkhave, kammaṃ kātabbaṃ. Evarūpañca mayā kammaṃ anuññātaṃ. Tasmātiha bhikkhave, evarūpaṃ kammaṃ karissāma 'yadidaṃ dhammena samagga'nti evaṃ hi vo bhikkhave sikkhitabba"nti.

33. Tena kho pana samayena chabbaggiyā bhikkhu evarūpāni kammāni karonti: adhammena vaggakammaṃ karonti. Adhammena samaggakammaṃ karonti. Dhammena vaggakammaṃ karonti. Dhammapatirūpakena vaggakammaṃ karonti. Dhammapatirūpakena samaggakammaṃ karonti. Ñattivipannampi kammaṃ karonti anusāvanasampannaṃ. Anusāvanavipannampi kammaṃ karonti ñattisampannaṃ. [PTS Page 317] [\q 317/] ñattivipannampi anusāvanavippannampi kammaṃ karonti. Aññatrāpi dhammā kammaṃ karonti. Aññatrāpi vinayaṃ kammaṃ karonti. Aññatrāpi satthusāsanā kammaṃ karonti. Paṭikuṭṭhakaṭampi1 kammaṃ karonti adhammikaṃ kuppaṃ aṭṭhanārahaṃ.

Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhājayanti khīyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhū evarūpāni kammāni karissanti: adhammena vaggakammaṃ karissanti? Adhammena samaggakammaṃ karissanti? Dhammena vaggakammaṃ karissanti? Dhammapatirūpakena vaggakammaṃ karissanti? Dhammapatirūpakena samaggakammaṃ karissanti? Ñattivipannampi kammaṃ karissanti anusāvanasampannaṃ? Anusāvanavipannampi kamamaṃ karissanti ñattisampannaṃ? Ñattivipannampi anusāvanavipannampi kammaṃ karissanti ? Aññātrāpi dhammā kammaṃ karissanti? Aññatrāpi vinayā kammaṃ karissanti? Aññatrāpi satthusāsanā kammaṃ karissanti? Paṭikuṭṭhakaṭampi kammaṃ karissanti adhammikaṃ kuppaṃ aṭṭhanāraha"nti.

35. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira bhikkhave, chabbaggiyā bhikkhū evarūpāni kammāni karonti? Adhammena vaggakammaṃ karonti? Adhammena samaggakammaṃ karonti. Dhammapatirūpakena vaggakammaṃ karonti. Dhammapatirūpakena samaggakammaṃ karonti. Ñattivipannampi kammaṃ karonti anusāvanasampannaṃ. Anusāvanavipannampi kammaṃ karonti ñattisampannaṃ. Ñattivipannampi anusāvanavippampi kammaṃ karonti. Aññatrāpi dhammā kammaṃ karonti. Aññatrāpi vinayā kammaṃ karonti. Aññatrāpi satthusāsanā kammaṃ karonti. Paṭikuṭṭhakaṭampi kammaṃ karonti adhammikaṃ kuppaṃ aṭṭhanāraha"nti.

36. "Saccaṃ bhagavā" vigarahi buddho bhagavā. "Ananucchaviyaṃ moghapurisā, ananulomika appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. "Kathaṃ hi nāma chabbaggiyā bhikkhū evarūpāni kammāni karissanti: adhammena ggakammaṃ karissanti? Adhammena samaggakammaṃ karissanti? Dhammena vaggakammaṃ karissanti? Dhammapatirūpakena vaggakammaṃ karissanti? Dhammapatirūpakena samaggakammaṃ karissanti? Ñattivipannampi kammaṃ karissanti anusāvanasampannaṃ? Anusāvanavipannampi kammaṃ karissanti ñattisampannaṃ? Ñattivipannampi anusāvanavipannampi kamamaṃ karissanti? Aññatrāpi dhammaṃ kammaṃ karissanti? Aññatrāpi vinayā kammaṃ karissanti? Aññatrāpi satthusāsanā kammaṃ karissanti? Paṭikuṭṭhakaṭampi kammaṃ karissanti adhammikaṃ kuppaṃ aṭṭhānāraha" nti. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvaya vigarahitvā dhammiṃ kathā katvā bhikkhū āmantesi: "adhammena ce bhikkhave, vaggakammaṃ akammaṃ. Na ca karaṇīyaṃ. Adhammena samaggakammaṃ akammaṃ. Na ca karaṇīyaṃ, dhammena vaggakammaṃ akammaṃ. Na ca karaṇīyaṃ. Dhammapatirūpakena vaggakammaṃ akammaṃ. Na ca karaṇīyaṃ. Dhammapatirūpakena samaggakammaṃ akammaṃ. Na ca karaṇīyaṃ. Ñattivipannaṃ ce bhikkhave, kammaṃ anusāvanasampannaṃ akammaṃ. Na ca karaṇīyaṃ. Anusāvanavipannaṃ ce bhikkhave, kammaṃ ñattisampannaṃ akammaṃ. Na ca karaṇīyaṃ. Ñattivipannaṃ ce bhikkhave, kammaṃ anusāvanavipannaṃ ca akammaṃ. Na ca karaṇīyaṃ. Aññatrāpi dhammā kammaṃ akammaṃ. Na ca karaṇīyaṃ. Aññatrāpi vinayā kammaṃ akammaṃ. Na ca karaṇīyaṃ. Aññatrāpi satthusāsasā kammaṃ akammaṃ. Na ca karaṇīyaṃ. Paṭikuṭṭhakaṭañce bhikkhave, kammaṃ adhammikaṃ kuppaṃ aṭṭhanārahaṃ akammaṃ. Na ca karaṇīyaṃ"

1. "Paṭikuṭṭhakatampi" machasaṃ [P T S]

[BJT Page 768] [\x 768/]

37. "Chayimāni bhikkhave, kammāni: adhammakammaṃ, vaggakammaṃ, samaggakammaṃ, dhammapatirūpakena vaggakammaṃ, dhammatirūpakena samaggakammaṃ, dhammena samaggakammaṃ.

38. "Katamañca bhikkhave adhammakammaṃ? Ñattidutiye ce bhikkhave kamme ekāya ñattiyā kammaṃ karoti, na ca kammavavācaṃ anusāveti, adhammakammaṃ.

39. "Ñattidutiye ce bhikkhave, kamme dvīhi ñattīhi kammaṃ karoti, na ca kammavācaṃ anusāveti, adhammakammaṃ.

40. "Ñattidutiye ce bhikkhave, kamme ekāya kammavācāya kammaṃ karoti, na ca ñattiṃ ṭhapeti, adhammakammaṃ.

41. "Ñattidukiye ce bhikkhave, kamme dvīhi kammavācāhi kammaṃ karoti, na ca ñattiṃ ṭhapeti, adhammakammaṃ.

42. "Ñatticatutthe ce bhikkhave, kamme ekāya ñattiyā kammaṃ karoti. Na ca kammavācaṃ anusāveti, [PTS Page 318] [\q 318/] adhammakammaṃ.

43. "Ñatticatutthe ce bhikkhave, kamme dvīhi ñattīhi kammaṃ karoti, na ca kammavācaṃ anusāveti, adhammakammaṃ.

44. "Ñatticatutthe ce bhikkhave, kamme tīhi ñattīhi kammaṃ karoti, na ca kammavācaṃ anusāveti, adhammakammaṃ.

45. "Ñatticatutthe ce bhikkhave, kamme catūhi ñattīhi kammaṃ karoti, na ca kammavācaṃ anusāveti, adhammakammaṃ.

46. "Ñatticatutthe ce bhikkhave, kamme dvīhi kammavācāhi kammaṃ karoti, na ca ñattiṃ ṭhapeti, adhammakammaṃ.

47. "Ñatticatutthe ce bhikkhave, kamme dvīhi kammavācāhi kammaṃ karoti, na ca ñattiṃ ṭhapeti, adhammakammaṃ.

48. "Ñatticatutthe ce bhikkhave, kamme tīhi kammavācāhi kammaṃ karoti, na ca ñattiṃ ṭhapeti, adhammakammaṃ.

49. "Ñatticatutthe ce bhikkhave, kamme catūhi kammavācāhi kammaṃ karoti, na ca ñattiṃ ṭhapeti, adhammakammaṃ. Idaṃ vuccati bhikkhave, adhammakammaṃ.

50. "Katamañca bhikkhave, vaggakammaṃ? Ñattidutiye ce bhikkhave, kamme yāvatikā bhikkhū kammappattā, te anāgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, vaggakammaṃ.

51. "Ñattidutiye ce bhikkhave, kamme yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, vaggakammaṃ.

52. "Ñattidutiye ce bhikkhave, kamme yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti, vaggakammaṃ.

[BJT Page 770] [\x 770/]

53. "Ñatticatutthe ce bhikkhave, kamme yāvatikā bhikkhū kammappattā, te anāgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, vaggakammaṃ.

54. "Ñatticatutthe ce bhikkhave, kamme yāvatikā bhikkhū kammappattā, te āgatā
Honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, vaggakammaṃ.

55. "Ñatticatutthe ce bhikkhave, kamme yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti, vaggakammaṃ. Idaṃ vuccati bhikkhave, vaggakammaṃ.

56. Katamañca bhikkhave, samaggakammaṃ? Ñattidutiye ce bhikkhave, kamme yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, samaggakammaṃ.

57. "Ñatticatutthe ce bhikkhave, kamme yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, samaggakammaṃ. Idaṃ vuccati bhikkhave, samaggakammaṃ.

58. "Katamañca bhikkhave, dhammapatirūpakena vaggakammaṃ? Ñatti dutiye ce bhikkhave, kamme paṭhamaṃ kammavācaṃ anusāveti, pacchā ñattiṃ ṭhapeti, yāvatikā bhikkhū kammappattā, te anāgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, dhammapatirūpakena vaggakammaṃ.

59. "Ñattidutiye ce bhikkhave, kamme paṭhamaṃ kammavācaṃ anusāveti, pacchā ñattiṃ ṭhapeti, yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, dhammapatirūkena vaggakammaṃ.

60. "Ñattidutiye ce bhikkhave, kamme paṭhamaṃ kammavācaṃ anusāveti, pacchā ñattiṃ ṭhapeti, yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti, [PTS Page 319] [\q 319/] sammukhībhūtā paṭikkosanti, dhammapatirūpakena vaggakammaṃ.

61. "Ñatticatutthe ce bhikkhave, kamme paṭhamaṃ kammavācaṃ anusāveti, pacchā ñattiṃ ṭhapeti, yāvatikā bhikkhū kammappattā, te anāgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, dhammapatirūpakena vaggakammaṃ.

62. "Ñatticatutthe ce bhikkhave, kamme paṭhamaṃ kammavācaṃ anusāveti, pacchā ñattiṃ ṭhapeti, yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, dhammapatirūpakena vaggakamma.

[BJT Page 772] [\x 772/]

63. "Ñatticatutthe ce bhikkhave, kamme paṭhamaṃ kammavācaṃ anusāveti, pacchā ñattiṃ ṭhapeti, yāvatikā bhikkhū kammappattā, te āgatā honti, chando āhaṭo hoti, sammukhībhūtā paṭikkosanti, dhammapatirūpakena vaggakammaṃ. Idaṃ vuccati bhikkhave, dhammapatirūpakena vaggakammaṃ.

64. "Katamañca bhikkhave, dhammapatirūpakena samaggakammaṃ? Ñattidutiye ce bhikkhave, kamme paṭhamaṃ kammavācaṃ anusāveti, pacchā ñattiṃ ṭhapeti, yāvatikā bhikkhū kammappattā, te āgatā honti, chando āhaṭo, hoti, sammukhībhūtā na paṭikkosanti, dhammapatirūpakena samaggakammaṃ.

65. "Ñatticatutthe ce bhikkhave, kamme paṭhamaṃ kammavācaṃ anusāveti, pacchā ñattiṃ ṭhapeti, yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti sammukhībhūtā na paṭikkosanti, dhammapatirūpakena samaggakammaṃ, idaṃ vuccati bhikkhave, dhammapatirūpakena samaggakammaṃ.

66. "Katamañca bhikkhave, dhammena samaggakammaṃ? Ñattidutiye ce bhikkhave, kamme paṭhamaṃ ñattiṃ ṭhapeti, pacchā ekāya kammavācāya kammaṃ karoti, yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtāna paṭikkosanti, dhammena samaggakammaṃ.

67. "Ñatticatutthe ce bhikkhave, kamme paṭhamaṃ ñattiṃ ṭhapeti, pacchā tīhi kammavācāmi kammaṃ karoti, yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, dhammena samaggakammaṃ. Idaṃ vuccati bhikkhave, dhammena samaggakammaṃ. "

68. "Pañca saṅghā: catuvaggo bhikkhusaṅgho, pañcavaggo bhikkhusaṅgho, dasavaggo bhikkhusaṅgho, vīsativaggo bhikkhusaṅgho, atirekavīsativaggo bhikkhusaṅgho.

69. "Tatra bhikkhave, yvāyaṃ catuvaggo bhikkhusaṅgho, ṭhapetvā tīṇi kammāni: upasampadaṃ pavāraṇaṃ abbhānaṃ, dhammena samaggo sabbakammesu kammappatto.

70. "Tatra bhikkhave, yvāyaṃ pañcavaggo bhikkhusaṅgho, ṭhapetvā dve kammāni: majjhimesu janapadesu upasampadaṃ, abbhānaṃ, dhammena samaggo sabbakammesu kammappatto.

71. "Tatra bhikkhave, yvāyaṃ dasavaggo bhikkhusaṅgho, ṭhapetvā ekaṃ kammaṃ: abbhānaṃ, dhammena samaggo sabbakammesu kammappatto.

72. "Tatra bhikkhave, yvāyaṃ vīsativaggo bhikkhusaṅgho, dhammena samaggo sabbakammesu kammappatto.

[BJT Page 774] [\x 774/]

73. "Tatra bhikkhave, yvāyaṃ atirekavīsativaggo [PTS Page 320] [\q 320/] bhikkhusaṅgho, dhammena samagegā sabbakammesu kammappatto. "

74. "Catuvaggakaraṇaṃ ce bhikkhave, kammaṃ bhikkhunīcatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Catuvaggakaraṇaṃ ce bhikkhave, kammaṃ sikkhamānācatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Catuvaggakaraṇaṃ ce bhikkhave, kammaṃ sāmaṇeracatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Sāmaṇerī catuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Sāmaṇerī catuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Sikkhaṃpaccakkhātakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Antimavatthuṃ ajjhāpannakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Āpattiyā adasasane ukkhittakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Āpattiyā appaṭikamme ukkhittakacatuttho kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Pāpikāya diṭṭhiyā appaṭinissagge ukkhittakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Paṇḍakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Paṇḍakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Theyyasaṃvāsakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ titthiyapakkantakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Tiracchānagatacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Mātughātakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Pitughātakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Arahantaghātakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Bhikkhunīdūsakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Saṅghabhedakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Lohituppādakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Ubhatobyañjanakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Nānāsaṃvāsakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Nānāsīmāyaṭhitacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Iddhiyā vehāse ṭhitacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Yassa saṅghe kammaṃ karoti, taṃcatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. "1

Catuvaggakaraṇaṃ.

1. (74) Asmiṃ chede "-pe-" peyyālato paraṃ "catuvaggakaraṇaṃ ce bhikkhave, kammaṃ" iti pativākyaṃ yojetabbaṃ.

[BJT Page 776] [\x 776/]

1. "Pañcavaggakaraṇaṃ ce bhikkhave, kammaṃ bhikkhunīpañcamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Pañcavaggakaraṇaṃ ce bhikkhave, kammaṃ sikkhāmānāpañcamo1 kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Pañcavaggakaraṇaṃ ce bhikkhave, kammaṃ sāmaṇerapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Sāmaraṇerīpañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Sikkhaṃ paccakkhātapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Antimavatthuṃ ajjhāpannakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Āpattiyā adassane ukkhittakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Āpattiyā appaṭikamme ukkhittakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Pāpikāya diṭṭhiyā appaṭinissagge ukkhittakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Paṇḍakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Theyyasaṃvāsakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Titthiyapakkantakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Tiracchānagata pañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Mātughātakakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Pitughātakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Arahantaghātakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Bhikkhunīdūsakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Saṅghabhedakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Lohituppādakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Ubhatobyañjanakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Nāna saṃvāsakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Nānāsīmāya ṭhitapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Iddhiyā vehāse ṭhitapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Yassa saṅgho kammaṃ karoti, taṃpañcamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. "2

Pañcavaggakaraṇaṃ.

1. "Dasavaggakaraṇaṃ ce bhikkhave, kammaṃ bhikkhunīdasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ dasavaggakaraṇaṃ ce bhikkhave, kammaṃ sikkhamānādasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ . Dasavaggakaraṇaṃ ce bhikkhave, kammaṃ sāmaṇeradasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Sāmaṇerīdasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Sikkhaṃ paccakkhātakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Antimavatthuṃ ajjhāpannakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Āpattiyā adassane ukkhittakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Āpattiyā appaṭikamme ukkhittakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Pāpikāya diṭṭhiyā appaṭinissagge ukkhittakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Paṇḍako dasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Theyyasaṃvāsakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Titthiyapakkantakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Tiracchāgatadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Mātughātakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Pitughātakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Arahantaghātakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Bhikkhunīdūsakadasamo kammaṃ kareyya, akammaṃ.

Paṇḍakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Theyyasaṃvāsakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Titthiyapakkantakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Tiracchānagatadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Mātughātakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Pitughātakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Arahantaghātakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Bhikkhunīdūsakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Saṅghabhedakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Lohituppādakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Ubhatobyañjanakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Nāna saṃvāsakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Nānāsīmāya ṭhitadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Iddhiyā vehāse ṭhitadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Yassa saṅgho kammaṃ karoti, taṃdasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. "2

Dasavaggakaraṇaṃ.

1. "Sikkhamānapañcamo" machasaṃ. Ma nu pa ja vi to vi. A vi. Sī mu 2.
2. Asmiṃ chede peyyālamukhena niddiṭṭhāni avuttapadāni pāḷinyato yathārūpaṃ gahetabbāni

[BJT Page 778] [\x 778/]

1. "Vīsativaggakaraṇañce bhikkhave, kammaṃ bhikkhuṇīvīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Vīsativaggakaraṇañce bhikkhave, kammaṃ sikkhamānāvīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. "Vīsativaggakaraṇañce bhikkhave, kammaṃ sāmaṇeravīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Sāmaraṇerīvīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Sikkhaṃ paccakkhātakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Antimavatthuṃ ajjhāpannakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Āpattiyā adassane ukkhittakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Āpattiyā appaṭikamme ukkhittakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Pāpikāya diṭṭhiyā appaṭinissagge ukkhittakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Paṇḍakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Theyyasaṃvāsakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Titthiyapakkantakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Tiracchānagatavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Mātughātakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Pitughātakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Arahantaghātakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Bhikkhuṇīdūsakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Saṅghabhedakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Lohituppādakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Ubhatobyañjanakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Nānāsaṃvāsakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Nānāsīmāya ṭhitavīso kammaṃ kareyya akammaṃ. Na ca karaṇīyaṃ. Iddhiyā vehāse ṭhitavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Yassa saṅgho kammaṃ karoti, taṃvīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. " Vīsativaggakaraṇaṃ

1. "Pārivāsikacatuttho ce bhikkhave, parivāsaṃ dadeyya, mūlāya paṭikasseyya, mānattaṃ dadeyya, taṃvīso abebhayya, akammaṃ. Na ca karaṇīyaṃ. Mūlāya paṭikassanārahacatuttho ce bhikkhave, parivāsaṃ dadeyya, mūlāya paṭikasseyya, mānattaṃ dadeyya, taṃvīso abebhayya, akammaṃ. Na ca karaṇīyaṃ. Mānattārahacatuttho ce bhikkhave, parivāsaṃ dadeyya, mūlāya paṭikasseyya, mānattaṃ dadeyya, taṃvīso abbheyya, akammaṃ. Na ca karaṇīyaṃ. Mānattacārikacatuttho ca bhikkhave, parivāsaṃ dadeyya, mūlāya paṭikasseyya, mānattaṃ dadeyya, taṃvīso [PTS Page 321] [\q 321/] abbheyya, akammaṃ. Na ca karaṇīyaṃ. " Abbhānārahacatuttho ce bhikkhave, parivāsaṃ dadeyya, mūlāya paṭikasseyya, mānattaṃ dadeyya, taṃvīso abbheyya, akammaṃ. Na ca karaṇīyaṃ. "

[BJT Page 780] [\x 780/]

2. "Ekaccassa bhikkhave, saṅghamajjhe paṭikkosanā rūhati. Ekaccassa na rūhati. Kassa ca bhikkhave, saṅghamajjhe paṭikkosanā na rūhati? Bhikkhuniyā bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Sikkhamānāya bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Sāmaṇerassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Sāmaṇerāya 1 bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Sikkhaṃ paccakkhātakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Antimavatthuṃ ajjhāpannakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Ummattakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Khittacittassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Vedanaṭṭassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Āpattiyā adassane ukkhittakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Āpattiyā appaṭikamme ukkhittakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhittakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Paṇḍakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Theyyasaṃvāsakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Titthiyapakkantakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Tiracchānagatassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Mātughātakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Pitughātakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Arahantaghātakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Bhikkhunīdūsakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Saṅghabhedakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Lohituppādakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Ubhatobyañjanakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Nānāsaṃvāsakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Nānāsīmāya ṭhitassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Iddhiyā vehāse ṭhitassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Yassa saṅgho kammaṃ karoti, tassa ca 2 bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Imesaṃ kho bhikkhave, saṅghamajjhe paṭikkosanā na rūhati.

3. "Kassa ca bhikkhave, saṅghamajjhe paṭikkosanā rūhati? Bhikkhussa bhikkhave, pakatattassa samānasaṃvāsakassa samānasīmāya ṭhitassa antatamaso ānantarikassāpi3 bhikkhuno viññāpentassa saṅghamajjhe paṭikkosanā rūhati. Imassa kho bhikkhave, saṅghamajjhe paṭikkosanā rūhati.

4. "Dvemā bhikkhave, nissāraṇā: atthi bhikkhave, puggalo appatto nissāraṇaṃ, taṃñce saṅgho nissāreti, ekacco sunissārito. Ekacco dunnissārito.

5. "Katamo ca bhikkhave, puggalo appatto nissāraṇaṃ, tañce saṅgho nissāreti dunnissārito? Idha pana bhikkhave, bhikkhu suddho hoti anāpattiko. Tañce saṅgho nissāreti, dunnissārito. Ayaṃ vuccati bhikkhave, puggalo appatto nissāraṇaṃ, tañce saṅgho nissāreti, dunnissārito.

6. "Katamo ca bhikkhave, puggalo appatto nissāraṇaṃ, tañce saṅgho nissāreti sunissārito? Idha pana bhikkhave, bhikkhu bālo hoti abyatto āpattibahulo anapadāno gihīhi 4 [PTS Page 322] [\q 322/] saṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi, tañce saṅgho nissāreti, sunissārito. Ayaṃ vuccati bhikkhave, puggalo appatto nissāraṇaṃ, tañce saṅgho nissāreti, sunissārito.

1. "Sāmaṇeriyā" machasaṃ [P T S. 2.] "Tassa" ja vi. To vi. Ma nu pa.
3. "Anantarikassāpi si. A. Vi. Ja vi.
4. "Gihīsaṃsaṭṭho" machasaṃ. Sī mu. Muddita cullavaggapāḷi.

[BJT Page 782] [\x 782/]

7. "Dvomā bhikkhave, osāraṇā: atthi bhikkhave, puggalo appatto osāraṇaṃ.
Tañce saṅgho osāreti, ekacco sosārito. Ekacco dosārito.
8. "Katamo ca bhikkhave, puggalo appatto osāraṇaṃ, tañce saṅgho osāreti, dosārito? Paṇḍako bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, dosārito. Theyyasaṃvāsako bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti dosārito. Titthiyapakkantako bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, dosārito. Tiracchānagato bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, dosārito. Mātughātako bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, dosārito. Pitughātako bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, dosārito. Arahantaghātako bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, dosārito. Bhikkhuṇīdūsako bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, dosārito. Saṅghabhedako bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, dosārito. Lohituppādako bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti dosārito. Ubhatobyañjanako bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, dosārito. Ayaṃ vuccati bhikkhave, puggalo appatto osāraṇaṃ, tañce1 saṅgho osāreti, dosārito. Ime vuccanti bhikkhave, puggalā appattā osāraṇaṃ, te ce saṅgho osāreti, dosāritā.

9. "Katamo ca bhikkhave, puggalo appatto osāraṇaṃ, tañce saṅgho osāreti sosārito? Hatthacchinno bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Pādacchinno bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Hatthapādacchinno bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Kaṇṇacchinno bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Nāsacchinno bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Kaṇṇanāsacchinno bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Aṅgulicchinno bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Aḷacchinno bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Kaṇḍaracchinno bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Phaṇahatthako bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Khujjo bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Vāmano bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Galagaṇḍī bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Lakkhaṇāhato bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Kasāhato bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Likhitako bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Sīpadiko bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Pāparogī bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Parisadūsako bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Kāṇo bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Kuṇī bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Khañjo bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Pakkhahato bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Chinniriyāpatho bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Jarādubbalo bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Andho bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Mūgo bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Badhiro bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Andhamūgo bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Andhabadhiro bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Mūgabadhiro bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Andhamūgabadhiro bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Ayaṃ vuccati bhikkhave, puggalo appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Ime vuccanti bhikkhave, puggalā appattā osāraṇaṃ, te ce saṅgho osāreti, sosāritā. "

Vāsabhagāmabhāṇavāraṃ paṭhamaṃ

1. "Te ce" machasaṃ.

[BJT Page 784] [\x 784/]

1. "Idha pana bhikkhave, bhikkhussa na hoti āpatti daṭṭhabbā. Tamenaṃ codeti saṅghovā sambahulā vā ekapuggalo vā 'āpattiṃ tvaṃ āvuso, āpanno. Passasetaṃ āpattī'nti. So evaṃ vadeti: 'natthi me āvuso, āpatti yamahaṃ passeyya'nti. [PTS Page 323] [\q 323/] taṃ saṅgho āpattiyā adassane ukkhipati, adhammakammaṃ.

2. "Idha pana bhikkhave, bhikkhussa na hoti āpatti paṭikātabbā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṃ tvaṃ āvuso, āpanno. Paṭikarohi taṃ āpatti'nti. So evaṃ vadeti: 'natthi me āvuso, āpatti yamahaṃ paṭikareyya"nti. Taṃ saṅgho āpattiyā appaṭikamme ukkhipati, adhammakammaṃ.

3. "Idha pana bhikkhave, bhikkhussa na hoti pāpikā diṭṭhi paṭinissajetā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'pāpikā te āvuso, diṭṭhi paṭinissajetaṃ pāpikaṃ diṭṭhi'nti. So evaṃ vadeti: 'natthi me āvuso, pāpikā diṭṭhi yamahaṃ paṭinissajeyya'nti. Taṃ saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, adhammakammaṃ.

4. "Idha pana bhikkhave, bhikkhussa na hoti āpatti daṭṭhabbā. Na hoti āpatti paṭikātabbā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṃ tvaṃ āvuso, āpanno. Passasetaṃ āpattiṃ. Paṭikarohi taṃ āpatti'nti. So evaṃ vadeti: 'natthi me āvuso, āpatti yamahaṃ passeyyaṃ. Natthi me āpatti1 yamahaṃ paṭikareyya'nti. Taṃ saṅgho adassane vā appaṭikamme vā ukkhipati, adhammakammaṃ.

5. "Idha pana bhikkhave, bhikkhussa na hoti āpatti daṭṭhabbā. Na hoti pāpikā diṭṭhi paṭinissajetā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṃ tvaṃ āvuso, āpanno. Passasetaṃ āpattiṃ. Pāpikā te diṭṭhi. Paṭinissajetaṃ pāpikaṃ diṭṭhi'nti. So evaṃ vadeti: 'natthi me āvuso, āpatti yamahaṃ passeyyaṃ. Natthi me pāpikā diṭṭhi yamahaṃ paṭinissajeyya'nti. Taṃ saṅgho adassane vā appaṭinissagge vā ukkhipati, adhammakammaṃ.

6. "Idha pana bhikkhave, bhikkhussa na hoti āpatti paṭikātabbā. Na hoti pāpikā diṭṭhi paṭinissajetā. 2 Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṃ tvaṃ āvuso, āpanno. Paṭikarohi taṃ āpattiṃ. Pāpikā te diṭṭhi. Paṭinissajetaṃ pāpikaṃ diṭṭhi'nti. So evaṃ vadeti: 'natthi me āvuso, āpatti yamahaṃ paṭikareyyaṃ. Natthi me pāpikā diṭṭhi yamahaṃ paṭinissajeyya'nti. Taṃ saṅgho appaṭikamme vā appaṭinissagge vā ukkhipati, adhammakammaṃ.

1. "Āvuso āpatti" machasaṃ. [P T S.]
2. "Nissajjetā" machasaṃ. [P T S] to vi. A vi. Ja vi.

[BJT Page 786] [\x 786/]

7. "Idha pana bhikkhave, bhikkhussa na hoti āpatti daṭṭhabbā. Na hoti āpatti paṭikātabbaṃ. Na hoti pāpikā diṭṭhi paṭinissajetā. Tamenaṃ codeti saṅgho vā sambahulā vā [PTS Page 324] [\q 324/] ekapuggalo vā 'āpattiṃ tvaṃ āvuso āpanno. Passasetaṃ āpattiṃ paṭikarohi taṃ āpattiṃ. Pāpikā te diṭṭhi. Paṭinissajetaṃ pāpikaṃ diṭṭhi'nti. So evaṃ vadeti: 'natthi me āvuso āpatti, yamahaṃ passeyyaṃ. Natthi me āpatti, yamahaṃ paṭikareyyaṃ. Natthi me pāpikā diṭṭhi, yamahaṃ paṭinissajeyya'nti. Taṃ saṅgho adassane vā appaṭikamme vā appaṭinissagge vā ukkhipati, adhammakammaṃ.

8. "Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā āpattiṃ tvaṃ āvuso āpanno. Passasetaṃ āpatti'nti. So evaṃ vadeti: "āmāvuso paṭikarissāmī'ti. Taṃ saṅgho āpattiyā appaṭikamme ukkhipati, adhammakammaṃ.

9. "Idha pana bhikkhave, bhikkhussa hoti āpatti paṭikātabbā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṃ tvaṃ āvuso, āpanno. Paṭikarohi taṃ āpatti'nti. So evaṃ vadeti: 'āmāvuso paṭikarissāmī'ti. Taṃ saṅgho āpattiyā appaṭikamme ukkhipati, adhammakammaṃ.

10. "Idha pana bhikkhave, bhikkhussa hoti pāpikā diṭṭhi paṭinissajetā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'pāpikā te āvuso, diṭṭhi. Paṭinissajetaṃ pāpikaṃ diṭṭhi'nti. So evaṃ vadeti: 'āmāvuso paṭinissajissāmī'ti. Taṃ saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, adhammakammaṃ.

11. "Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā, hoti āpatti paṭikātabbā, tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṃ tvaṃ āvuso āpanno. Paṭikarohi taṃ āpatti'nti. So evaṃ vadeti: 'āmāvuso paṭikarissāmī'ti. Taṃ saṅgho āpattiyā appaṭikamme ukkhipati, adhammakammaṃ.
"Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā, hoti pāpikā diṭṭhi paṭinissajetā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'pāpikā te āvuso, diṭṭhi. Paṭinissajetaṃ pāpikaṃ diṭṭhi'nti. So evaṃ vadeti: 'āmāvuso, paṭinissajissāmī'ti. Taṃ saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, adhammakammaṃ.
"Idha pana bhikkhave, bhikkhussa hoti āpatti paṭikātabbā, hoti pāpikā diṭṭhi paṭinissajetā, tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'pāpikā te āvuso, diṭṭhi. Paṭinissajetaṃ pāpikaṃ diṭṭhi'nti. So evaṃ vadeti: 'āmāvuso, paṭinissajissāmī'ti. Taṃ saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, adhammakammaṃ.

"Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā, hoti āpatti paṭikātabbā, hoti pāpikā diṭṭhi paṭinissajetā, tamenaṃ codeti, saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṃ tvaṃ āvuso āpanno. Passasetaṃ āpattiṃ. Paṭikarohi taṃ āpattiṃ. Pāpikā te diṭṭhi. Paṭinissajetaṃ pāpikaṃ diṭṭhi"nti. So evaṃ vadeti: 'āmāvuso passāmi. Āma, paṭikarissāmi. Āma, paṭinissajissāmī'ti. Taṃ saṅgho adassane vā appaṭikamme vā appaṭinissagge vā ukkhipati, adhammakammaṃ.
Pāpikā diṭṭhi paṭinissajetā tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṃ tvaṃ āvuso āpanno. Passasetaṃ āpattiṃ paṭikarohi taṃ āpattiṃ. Pāpikā te diṭṭhi. Paṭinissajetaṃ pāpikaṃ diṭṭhi'nti. So evaṃ vadeti: 'āmāvuso passāmi. Āma, paṭikarissāmi. Āma, paṭinissajissāmī'ti. Taṃ saṅgho adassane vā appaṭikamme vā appaṭinissagge vā ukkhipati, adhammakammaṃ.

12. "Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṃ tvaṃ āvuso āpanno. Passesetaṃ āpatti'nti. So evaṃ vadeti: 'natthi me āvuso, āpatti, yamahaṃ passeyya'nti. [PTS Page 325] [\q 325/] taṃ saṅgho āpattiyā adassane ukkhipati, dhammakammaṃ.

1. "Nissajjissāmi" machasaṃ. [P T S] a vi.

[BJT Page 788] [\x 788/]

13. "Idha pana bhikkhave, bhikkhussa hoti 'āpatti paṭikātabbā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṃ tvaṃ āvuso, āpanno. Paṭikarohi taṃ āpatti'nti. So evaṃ vadeti: 'natthi me āvuso, āpatti yamahaṃ paṭikareyya'nti. Taṃ saṅgho āpattiyā appaṭikamme ukkhipati, dhammakammaṃ.

14. "Idha pana bhikkhave, bhikkhussa hoti pāpikā diṭṭhi paṭinissajetā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'pāpikā te āvuso, diṭṭhi. Paṭinissajetaṃ pāpikaṃ diṭṭhi'nti. So evaṃ vadeti: 'natthi me āvuso, pāpikā diṭṭhi yamahaṃ paṭinissajeyya'nti. Taṃ saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, dhammakammaṃ.

15. "Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā, hoti āpatti paṭikātabbā, tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṃ tvaṃ āvuso āpanno, paṭikarohi taṃ āpatti'nti. So evaṃ vadeti: 'natthi me āvuso, āpatti yamahaṃ paṭikareyya'nti. Taṃ saṅgho āpattiyā appaṭikamme ukkhipati, dhammakammaṃ.
12. "Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṃ tvaṃ āvuso āpanno. Passesetaṃ āpatti'nti. So evaṃ vadeti: 'natthi me āvuso, āpatti, yamahaṃ passeyya'nti. Taṃ saṅgho āpattiyā adassane ukkhipati, dhammakammaṃ.

1. "Nissajjissāmi" machasaṃ. [P T S] a vi.

[BJT Page 788] [\x 788/]

13. "Idha pana bhikkhave, bhikkhussa hoti 'āpatti paṭikātabbā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṃ tvaṃ āvuso, āpanno. Paṭikarohi taṃ āpatti'nti. So evaṃ vadeti: 'natthi me āvuso, āpatti yamahaṃ paṭikareyya'nti. Taṃ saṅgho āpattiyā appaṭikamme ukkhipati, dhammakammaṃ.

14. "Idha pana bhikkhave, bhikkhussa hoti pāpikā diṭṭhi paṭinissajetā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'pāpikā te āvuso, diṭṭhi. Paṭinissajetaṃ pāpikaṃ diṭṭhi'nti. So evaṃ vadeti: 'natthi me āvuso, pāpikā diṭṭhi yamahaṃ paṭinissajeyya'nti. Taṃ saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, dhammakammaṃ.

15. "Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā, hoti āpatti paṭikātabbā, tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṃ tvaṃ āvuso, āpanno. Paṭikarohi taṃ āpatti'nti. So evaṃ vadeti: 'natthi me āvuso, āpatti yamahaṃ paṭikareyya'nti. Taṃ saṅgho āpattiyā appaṭikamme ukkhipati, dhammakammaṃ.

"Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā, hoti pāpikā diṭṭhi paṭinissajetā, tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'pāpikā te āvuso, diṭṭhi. Paṭinissajetaṃ pāpikaṃ diṭṭhi'nti. So evaṃ vadeti: 'natthi me āvuso, pāpikā diṭṭhi yamahaṃ paṭinissajeyya'nti. Taṃ saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, dhammakammaṃ.

"Idha pana bhikkhave, bhikkhussa hoti āpatti paṭikātabbā, hoti pāpikā diṭṭhi paṭinissajetā, tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'pāpikā te āvuso, diṭṭhi. Paṭinissajetaṃ pāpikaṃ diṭṭhi'nti. So evaṃ vadeti: 'natthi me āvuso, pāpikā diṭṭhi yamahaṃ paṭinissajeyya'nti. Taṃ saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, dhammakammaṃ.

"Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā, hoti āpatti paṭikātabbā, hoti pāpikā diṭṭhi paṭinissajetā, tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṃ tvaṃ āvuso, āpanno, passasetaṃ āpattiṃ paṭikarohi taṃ āpattiṃ tvaṃ āvuso, āpanno. Passasetaṃ āpattiṃ paṭikarohi taṃ āpattiṃ. Pāpikā te diṭṭhi. Paṭinissajetaṃ pāpikaṃ diṭṭhi'nti. So evaṃ vadeti: 'natthi me āvuso, āpatti yamahaṃ passeyyaṃ. Natthi me āpatti yamahaṃ paṭikareyyaṃ. Natthi me pāpikā diṭṭhi yamahaṃ paṭinissajeyya'nti. Taṃ saṅgho adassane vā appaṭikamme vā appaṭinissagge vā ukkhipati, dhammakamma"nti.

16. Atha kho āyasmā upāli yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca:

17. "Yo nu kho bhante, samaggo saṅgho sammukhā karaṇīyaṃ kammaṃ asammukhā karoti, dhammakammaṃ nu kho1 taṃ bhante, vinayakamma" nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho paṭipucchā karaṇīyaṃ kammaṃ apaṭipucchā karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho paṭiññāya karaṇīyaṃ kammaṃ apaṭiññāya karoti, dhammakammaṃ nu kho bhante, vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho sativinayārahassa amūḷhavinayaṃ deti, dhammakammaṃ nu kho taṃ bhante, vinayakamma" nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho amūḷhavinayārahassa tassapāpiyyasikākammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakammaṃ"nti. "Adhammakammaṃ taṃ upāli avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho tassapāpiyyasikākammārahassa tajjanīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. Adhammakammaṃ taṃ upāli avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho tajjanīyakammārahassa niyassakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho niyassakammārahassa pabbājanīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho pabbājanīyakammārahassa paṭisāraṇīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho paṭisāraṇīyakammārahassa ukkhepanīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Adhammakammaṃ taṃ upāli avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho ukkhepanīyakammārahassa parivāsaṃ deti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho parivāsārahaṃ mūlāya paṭikassati, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho mūlāya paṭikassanārahassa mānattaṃ deti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho mānattārahaṃ abbheti, dhammakammaṃ nu kho taṃ bhante, vinayakammaṃ"nti. "Adhammakammaṃ taṃ upāli avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho abbhanārahaṃ upasampādeti, dhammakammaṃ nu kho taṃ bhante, vinayakammaṃ"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. " ( " Yo nu kho bhante, samaggo saṅgho upasampadārahaṃ abbheti), 2 dhammakammaṃ nu kho taṃ bhante, avinayakamma" nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. "

1. "Dhammakammannu kho" sī mu. 17. Asmiṃ chede niddiṭṭha peyyālamukhāni potthakesu na dissante.
2. Rekhantarito pāṭhoyaṃ potthakesu na dissate parivārepi natthi. Imassa khandhakassa uddāne "soḷasete adhammikā"ti vuttattā pāṭhenānena bhavitabbaṃ.

[BJT Page 790] [\x 790/]

18. "Yo kho upāli samaggo saṅgho sammukhā karaṇīyaṃ kammaṃ asammukhā karoti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli, samaggo saṅgho paṭipucchā karaṇīyaṃ kammaṃ apaṭipucchā karoti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evavañca pana saṅgho sātisāro hoti. "Yo kho upāli samaggo saṅgho paṭiññāya karaṇīyaṃ kammaṃ apaṭiññāya karoti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. "Yo kho upāli, samaggo saṅgho sativinayārahassa amūḷhavinayaṃ deti, evaṃ kho upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. "Yo kho upāli samaggo saṅgho amūḷhavinayārahassa tassapāpiyyasitā kammaṃ karoti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. "Yo kho upāli samaggo saṅgho tassapāpiyyasikākammārahassa tajjanīyakammaṃ karoti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. "Yo kho upāli samaggo saṅgho tajjanīnīyakakammārahassa niyassakammaṃ karoti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. "Yo kho upāli samaggo saṅgho [PTS Page 326] [\q 326/] niyassakammārahassa pabbājanīyakammaṃ karoti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli, samaggo saṅgho pabbājanīyakammārahassa paṭisāraṇīyakammaṃ karoti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho paṭisāraṇīyakammārahassa ukkhepanīyakammaṃ karoti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho ukkhepanīyakammārahassa parivāsaṃ deti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli, samaggo saṅgho parivāsārahaṃ mūlāya paṭikassati, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃta evañca pana saṅgho sātisāro hoti. Yo kho upāli, samaggo saṅgho mūlāya paṭikassanārahassa mānattaṃ deti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho mānattārahaṃ abbheti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti, yo kho upāli, samaggo saṅgho abbhanārahaṃ upasampādeti, (upasampadārahaṃ abbheti), evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho mānattārahaṃ abbheti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho abbhanārahaṃ upasampādeti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho (upasampadārahaṃ abbheti), evaṃ kho upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hotī"ti.

19. "Yo nu kho bhante, samaggo saṅgho sammukhā karaṇīyaṃ kammaṃ sammukhā karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho paṭipucchā karaṇīyaṃ kammaṃ paṭipucchā karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samagge saṅgho paṭiññāya karaṇīyaṃ kamma paṭiññāya karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho sativinayārahassa sativinayaṃ deti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli vinayakammaṃ. "Yo nu kho bhante, samaggo saṅgho amūḷhavinayārahassa amūḷhavinayaṃ deti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho tassapāpiyyasikākammārahassa tassapāpiyyasikākammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. Dhammakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho tajjanīyakammārahassa tajjanīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nati. "Yo nu kho bhante, samaggo saṅgho niyassakammārahassa niyassakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho pabbājanīyakammārahassa pabbājanīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho paṭisāraṇīyakammārahassa paṭisāraṇīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho ukkhepanīyakammārahassa ukkhepanīyakammaṃ karoti, dhammakammaṃ nu khoṃ taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho parivāsārahassa parivāsaṃ deti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. Dhammakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho, mūlāya paṭikassanārahaṃ mūlāya paṭikassati, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. Dhammakammaṃ kaṃ upāli, vinayakakammaṃ. " "Yo nu kho bhante, samaggo saṅgho, mānattārahassa mānattaṃ deti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli vinayakammaṃ. " Yo nu kho bhante, samaggo saṅgho abbhanārahaṃ abbheti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli vinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho upasampadārahaṃ upasampādeti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. "
20. "Yo kho upāli, samaggo saṅgho sammukhā karaṇīyaṃ kammaṃ sammukhā karoti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho paṭipucchā karaṇīyaṃ kammaṃ paṭipucchā karoti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho paṭiññāya karaṇīyaṃ kammaṃ paṭiññāya karoti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho sativinayārahassa sativinayaṃ deti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho amūḷhavinayārahassa amūḷhavinayaṃ deti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho tassapāpiyyasikākammārahassa tassapāpiyyasikākammaṃ karoti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho tajjanīyakammārahassa tajjanīyakammaṃ karoti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evavañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho niyassakammārahassa niyassakammaṃ karoti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho pabbājanīyakammārahassa pabbājanīyakammaṃ karoti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho paṭisāraṇīyakammārahassa paṭisāraṇīyakammaṃ karoti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho ukkhepanīyakammārahassa ukkhepanīyakammaṃ karoti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho parivāsārahassa parivāsaṃ deti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho mūlāya paṭikassanārahaṃ mūlāya paṭikassati, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho mānattārahassa mānattaṃ deti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho abbhanārahaṃ abbheti, eva kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho upasampadārahaṃ upasampādeti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hotī"ti.
18, 19, 20 - Phasupi chedesu peyyālamukhāni potthakesu na dissante

[BJT Page 792] [\x 792/]

21. "Yo nu kho bhante, samaggo saṅgho sativinayārahassa amūḷhavinayaṃ deti, amūḷhavinayārahassa sativinayaṃ deti, dhammakammaṃ nu kho taṃ bhante vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho amūḷhavinayārahassa tassapāpiyyasikākammaṃ karoti, tassapāpiyyasikākammārahassa amūḷhavinayaṃ deti, dhammakammaṃ nu kho taṃ bhante vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinaya kammaṃ. "Yo nu kho bhante, samaggo saṅgho tassapāpiyyasikākammārahassa tajjanīyakammaṃ [PTS Page 327] [\q 327/] karoti, tajjanīyakammārahassa tassapāpiyyasikākammaṃ karoti, dhammakammaṃ nu kho taṃ bhante vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho tajjanīyakammārahassa niyassakammaṃ karoti, niyassakammārahassa tajjanīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. " Yo nu kho bhante, samaggo saṅgho niyassakammārahassa pabbājanīyakammaṃ karoti, pabbājanīyakammārahassa niyassakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho pabbājanīyakammārahassa paṭisāraṇīyakammaṃ karoti, paṭisāraṇīyakammārahassa pabbājanīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho paṭisāraṇīyakammārahassa ukkhepanīyakammaṃ karoti, ukkhepanīyakammārahassa paṭisāraṇīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho ukkhepanīyakammārahassa parivāsaṃ deti, parivāsārahassa ukkhepanīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante vinayakamma" nti. Adhammakammaṃ taṃ upāli, avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho parivāsārahaṃ mūlāya paṭikassati, mūlāya paṭikassanārahassa parivāsaṃ deti, dhammakammaṃ nu kho taṃ bhante vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho paṭikassanārahassa mānattaṃ deti, mānattārahaṃ mūlāya paṭikassati, dhammakammaṃ nu kho taṃ bhante vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho mānattārahaṃ abbheti, abbhanārahassa mānattaṃ deti, dhammakammaṃ nu kho taṃ bhante vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho abbhanārahaṃ upasampādeti, upasampadārahaṃ abbheti, dhammakammaṃ nu kho taṃ bhante vinayakamma" nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. "

22. "Yo kho upāli samaggo saṅgho sativinayārahassa amūḷhavinayaṃ deti, amūḷhavinayārahassa sativinayaṃ deti, evaṃ kho upāli, udhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli, samaggo saṅgho amūḷhavinayārahassa tassapāpiyyasikākammaṃ karoti, tassapāpiyyasikākammārahassa amūḷhavinayaṃ deti, evaṃ kho upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho tassapāpiyyasikākammarahassa tajjanīyakammaṃ karoti. Tajjanīyakammārahassa tassapāpiyyasikākammaṃ karoti, evaṃ kho upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho tajjanīyakammārahassa niyassakammaṃ karoti, niyassakammārahassa tajjanīyakammaṃ karoti, evaṃ kho upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho niyassakammārahassa pabbājanīyakammaṃ karoti, pabbājanīyakammārahassa niyassakammaṃ karoti, evaṃ kho upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho pabbājanīyakammārahassa paṭisāraṇīyakammaṃ karoti, paṭisāraṇīyakammārahassa pabbājanīyakammaṃ karoti, evaṃ kho upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho paṭisāraṇīyakammārahassa ukkhepanīyakammaṃ karoti, ukkhepanīyakammārahassa paṭisāraṇīyakammaṃ karoti, evaṃ kho upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho ukkhepanīyakammārahassa parivāsaṃ deti, parivāsārahassa ukkhepanīyakammaṃ karoti, evaṃ kho upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho parivāsārahaṃ mūlāya paṭikassati, mūlāya paṭikassanārahassa parivāsaṃ deti, evaṃ kho upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho mūlāya paṭikassanārahassa mānattaṃ deti, mānattārahaṃ mūlāya paṭikassati, evaṃ kho upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho mānattārahaṃ abbheti, abbhānārahassa mānattaṃ deti, evaṃ kho upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho abbhanārahaṃ upasampādeti, upasampadārahaṃ abbheti, evaṃ kho upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti" 2.

1-2 Imesu (21-22) chedesu vākyāni peyyālamukhena potthakesu na vacatthitāni pāḷiyāgatanayato tāni paccekaṃ peyyālavasena niddisitabbāni.

[BJT Page 794] [\x 794/]

23. "Yo nu kho bhante, samaggo saṅgho sativinayārahassa sativinayaṃ deti. Dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho amūḷhavinayārahassa amūḷhavinayaṃ deti. Dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho tassapāpiyyasikākammārahassa tassapāpiyyasikākammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho tajjanīyakammārahassa tajjanīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho niyassakammārahassa niyassakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho pabbājanīyakammārahassa pabbājanīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho paṭisāraṇīyakammārahassa paṭisāraṇīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho ukkhepanīyakammārahassa ukkhepanīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho parivāsārahassa parivāsaṃ deti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ ta upāli, vinayakammaṃ. " Yo nu kho bhante, samaggo saṅgho mūlāya paṭikassanārahaṃ mūlāya paṭikassati, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho mānattārahassa mānattaṃ deti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samaggo abbhānārahaṃ abbheti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. Dhammakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho upasampadārahaṃ upasampādeti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. "

24. "Yo kho upāli, samaggo saṅgho sativinayārahassa sativinayaṃ deti, evaṃ kho upāli, dhammakammaṃ hoti. Vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho amūḷhavinayārahassa amūḷhavinayaṃ deti, evaṃ kho upāli, dhammakammaṃ hoti. Vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho tasasapāpiyyasikākammārahassa tassapāpiyyasikākammaṃ karoti, evaṃ kho upāli, dhammakammaṃ hoti. Vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho tajjanīyakammārahassa tajjanīyakammaṃ karoti, evaṃ kho upāli, dhammakammaṃ hoti. Vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho niyassakammārahassa niyassakammaṃ karoti, evaṃ kho upāli, dhammakammaṃ hoti. Vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho pabbājanīyakammārahassa pabbājanīyakammaṃ karoti, evaṃ kho upāli, dhammakammaṃ hoti. Vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho paṭisāraṇīyakammārahassa paṭisāraṇīyakammaṃ karoti, evaṃpa kho upāli, dhammakammaṃ hoti. Vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho ukkhepanīyakammārahassa ukkhepanīyakammaṃ karoti, evaṃ kho upāli, dhammakammaṃ hoti. Vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli samaggo saṅgho parivāsārahassa parivāsaṃ deti, evaṃ kho upāli, dhammakammaṃ hoti. Vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho mūlāya paṭikassanārahaṃ mūlāya paṭikassati, evaṃ kho upāli, dhammakammaṃ hoti. Vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho mānattārahassa mānattaṃ deti, evaṃ kho upāli, dhammakammaṃ hoti. Vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli samaggo saṅgho abbhanārahaṃ abbheti, evaṃ kho upāli, dhammakammaṃ hoti. Vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho [PTS Page 328] [\q 328/] upasampadārahaṃ upasampādeti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hotī"ti.
25. Atha kho bhagavā bhikkhū āmantesi: "yo kho bhikkhave samaggo saṅgho sativinayārahassa amūḷhavinayaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho sativinayārahassa tassapāpiyyasikākammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave samaggo saṅgho sativinayārahassa tajjanīyakammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātāsāro hoti. Yo kho bhikkhave samaggo saṅgho sativinayārahassa ukkhepanīyakammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave samaggo saṅgho sativinayārahassa parivāsaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave samaggo saṅgho sativinayārahaṃ mūlāya paṭikassati, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave samaggo saṅgho sativinayārahassa mānattaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave samaggo saṅgho sativinayārahaṃ abbheti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave samaggo saṅgho sativinayārahaṃ upasampādeti, evaṃ kho bhikkhave adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. "

[BJT Page 796] [\x 796/]

26. "Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa sativinayaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa tassapāpiyyasikākammaṃ karoti. Evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa tajjanīyakammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa niyassakammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa pabbājanīyakammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa paṭisāraṇīyakammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa ukkhepanīyakammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa parivāsaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahaṃ mūlāya paṭikassati, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa mānattaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahaṃ abbheti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahaṃ upasampādeti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. *
27. "Yo kho bhikkhave, samaggo saṅgho tassapāpiyyasikākammārahassa sativinayaṃ deti, 1 evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho tajjanīyakammārahassa sativinayaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave samaggo saṅgho niyassakammārahassa sativinayaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho pabbājanīyakammārahassa sativinayaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho paṭisāraṇīyakammārahassa sativinayaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho ukkhepanīyakammārahassa sativinayaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho parivāsārahassa sativinayaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho mūlāya paṭikassanārahassa sativinayaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho mānattārahassa sativinayaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho abbhānārahassa sativinayaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.
28. "Yo kho bhikkhave, samaggo saṅgho upasampadārahassa sativinayaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho upasampadārahassa amūḷhavinayaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho upasampadārahassa tassapāpāyyasikākammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho upasampadārahassa tajjanīyakakammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho upasampadārahassa niyassakammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho upasampadārahassa pabbājanīyakammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho upasampadārahassa paṭisāraṇīyakammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho upasampadārahassa ukkhepanīyakammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho upasampadārahassa parivāsaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hotī. Yo kho bhikkhave, samaggo saṅgho upasampadārahaṃ mūlāya paṭikassati, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Yo kho bhikkhave, samaggo saṅgho upasampadārahassa mānattaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho upasampadārahaṃ abbheti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hotī" ti.

Upālipucchābhāṇavāraṃ dutiyaṃ2

* Imesu chedesu peyyālacakkāni upagganthe visadīkatāni
1. Atra "tajjanīyakammaṃ karotī"ti potthakesu aṭṭhāna patitaṃ dissate. Asmiṃ '27' chede "tassapāpāyyasikākammārahassa" iccādi su paccekaṃ padampati pāvinayato "sativinayaṃ detī" ti ādinānayena dvādasahi vākyehi bhavitabbaṃ.
2. Asmiṃ bhāṇavāre "23, 24, 25, 26, 28" imehi aṅkitachedesu ca peyyālacakkāni potthakesu aniddiṭṭhāneva.

[BJT Page 798] [\x 798/]

1. Idha pana bhikkhave, bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti adhammena vaggā.

2. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhunaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato adhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti adhammena samaggā.

3. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena tajjanīyakammakato adhammena samaggehi handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa [PTS Page 329] [\q 329/] tajjanīyakammaṃ karonti dhammena samaggā.

4. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato dhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti dhammapatirūpakena vaggā.
5. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena tajjanīyakammakato dhammapatirūpakena vaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti dhammapatirūpakena samaggā.

6. Idha pana bhikkhave, bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti adhammena samaggā.

7. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena tajjanīyakammakato adhammena samaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti dhammena vaggā.

8. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhū saṅghena tajjanīyakammakato dhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti dhammapatirūpakena vaggā.

[BJT Page 800] [\x 800/]
9. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena tajjanīyakammakato dhammapatirūpakena vaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā"ti tassa tajjanīyakammaṃ karonti dhammapatirūpakena samaggā.

10. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena tajjanīyakammakato dhammapatirūpakena samaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā"ti te tassa tajjanīyakammaṃ karonti adhammena vaggā.
11. Idha pana bhikkhave, bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti dhammena vaggā.
12. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha1 bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena tajjanīyakammakato dhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti dhammapatirūpakena vaggā.

13. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena tajjanīyakammakato dhammapatirūpakena vaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā"ti te tassa tajjanīyakammaṃ karonti dhammapatirūpakena samaggā.
14. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: " ayaṃ kho āvuso, bhikkhu saṅghena tajjanīyakammakato dhammapatirūpakena samaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti adhammena vaggā.

15. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena tajjanīyakammakato adhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti adhammena samaggā.

16. Idha pana bhikkhave, bhikkhu bhaṇḍanakārako hoti vivādakārako kalahakārako bhassakārako saṅghe adhikaraṇakārako. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti dhammapatirūpakena vaggā.

1. "Tatthapi" machasaṃ.

[BJT Page 802] [\x 802/]

17. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena tajjanīyakammakato dhammapatirūpakena vaggehi handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti dhammapatirūpakena samaggā.

18. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena tajjanīyakammakato dhammapatirūpakena samaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti adhammena vaggā.

19. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena tajjanīyakammakato adhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti adhammena samaggā.

20. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena tajjanīyakammakato adhammena samaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti dhammena vaggā.

21. Idha pana bhikkhave, bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti dhammapatirūpakena samaggā.

22. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena tajjanīyakammakato dhammapatirūpakena samaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti adhammena vaggā.

23. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena tajjanīyakammakato adhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti adhammena samaggā.

24. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena tajjanīyakammakato adhammena samaggehi. Handassa mayaṃ tajjanīyakakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti dhammena vaggā.

25. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena tajjanīyakammakato dhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te [PTS Page 330] [\q 330/] tassa tajjanīyakammaṃ karonti dhammapatirūpakena vaggā.

[BJT Page 804] [\x 804/]

26. Idha pana bhikkhave, bhikkhu bālo hoti abyatto āpattibahulo anapadāno gihīhi saṃsaṭṭho viharati. Ananulomikehi gihīsaṃsaggehi. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu bālo abyatto āpattibahulo anapadāno gihīhi saṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Handassa mayaṃ niyassakammaṃ karomā"ti. Te tassa niyassakammaṃ karonti adhammena vaggā.

27. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso; bhikkhu saṅghena niyassakammakato adhammena vaggehi. Handassa mayaṃ niyassakammaṃ karomā"ti. Te tassa niyassakammaṃ karonti adhammena samaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso; bhikkhu saṅghena niyassakammakato adhammena samaggehi. Handassa mayaṃ niyassakammaṃ karomā"ti. Te tassa niyassakammaṃ karonti dhammena vaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso; bhikkhu saṅghena niyassakammakato dhammena vaggehi. Handassa mayaṃ niyassakammaṃ karomā"ti. Te tassa niyassakammaṃ karonti dhammapatirūpakena vaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso; bhikkhu saṅghena niyassakammakato dhammapatirūpakena vaggehi. Handassa mayaṃ niyassakammaṃ karomā"ti. Te tassa niyassakammaṃ karonti dhammapatirūpakena samaggā. Yathā heṭṭhā tathā cakkaṃ kātabbaṃ*.

28. Idha pana bhikkhave, bhikkhu kuladūsako hoti pāpasamācāro tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu kuladūsako pāpasamācāro. Handassa mayaṃ pabbājanīyakammaṃ karomā"ti. Te tassa pabbājanīyakammaṃ karonti adhammena vaggā.

29. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena pabbājanīyakammakato adhammena vaggehi. Handassa mayaṃ pabbājanīyakammaṃ karomā"ti. Te tassa pabbājanīyakammaṃ karonti adhammena samaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena pabbājanīyakammakato adhammena samaggehi. Handassa mayaṃ pabbājanīyakammaṃ karomā"ti. Te tassa pabbājanīyakammaṃ karonti dhammena vaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena pabbājanīyakammakato dhammena vaggehi. Handassa mayaṃ pabbājanīyakammaṃ karomā"ti. Te tassa pabbājanīyakammaṃ karonti dhammapatirūpakena vaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena pabbājanīyakammakato dhammapatirūpakena vaggehi. Handassa mayaṃ pabbājanīyakammaṃ karomā"ti. Te tassa pabbājanīyakammaṃ karonti dhammapatirūpakena samaggā. Cakkaṃ kātabbaṃ. *

30. Idha pana bhikkhave, bhikkhu gihī akkosati; paribhāsati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu gihī akkosati paribhāsati. Handassa mayaṃ paṭisāraṇīyakammaṃ karomā"ti. Te tassa paṭisāraṇīyakamamaṃ karonti adhammena vaggā.

31. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena paṭisāraṇīyakammakato adhammena vaggehi. Handassa mayaṃ paṭisāraṇīyakammaṃ karomā"ti. Te tassa paṭisāraṇīyakammaṃ karonti adhammena samaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena paṭisāraṇīyakammakato adhammena samaggehi. Handassa mayaṃ paṭisāraṇīyakammaṃ karomā"ti. Te tassa paṭisāraṇīyakammaṃ karonti dhammena vaggā.
So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena paṭisāraṇīyakammakato dhammena vaggehi. Handassa mayaṃ paṭisāraṇīyakammaṃ karomā"ti. Te tassa paṭisāraṇīyakammaṃ karonti dhammapatirūpakena vaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena paṭisāraṇīyakammakato dhammapatirūpakena vaggehi. Handassa mayaṃ paṭisāraṇīyakammaṃ karomā"ti. Te tassa paṭisāraṇīyakammaṃ karonti dhammapatirūpakena samaggā. Cakkaṃ kātabbaṃ1. *

32. Idha pana bhikkhave, bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ karomā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṃ karonti adhammena vaggā.

1. Nu. Ja. "Ñātabbaṃ" * upagganthe vitthāritaṃ.

[BJT Page 806] [\x 806/]

33. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato adhammena vaggehi. Handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ karomā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṃ karonti adhammena samaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato adhammena samaggehi. Handassa mayaṃ āpattiyā adassane ukkhepanīyammaṃ karomā"ti. [PTS Page 331] [\q 331/] te tassa āpattiyā adassane ukkhepanīyakammaṃ karonti dhammena vaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato dhammena vaggehi. Handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ karomā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṃ karonti dhammapatirūpakena vaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato dhammapatirūpakena vaggehi. Handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ karomā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṃ karonti dhammapatirūpakena samaggā. Cakkaṃ kātabbaṃ.

34. Idha na bhikkhave, bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ karomā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ karoniti adhammena vaggā.
35. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato adhammena vaggehi. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ karomā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ karonti adhammena samaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato adhammena samaggehi. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ karomā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ karonti dhammena vaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato dhammena vaggehi. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ karomā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ karonti dhammapatirūpakena vaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato dhammapatirūpakena vaggehi. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ karomā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ karonti dhammapatirūpakena samaggā. Cakkaṃ kātabbaṃ.

36. Idha pana bhikkhave, bhikkhu na icchati pāpikaṃ diṭṭhiṃ paṭinissajituṃ. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu na icchati pāpikaṃ diṭṭhiṃ paṭinissajituṃ. Handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karomā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karonti adhammena vaggā.

37. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato adhammena vaggehi. Handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karomā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karonti adhammena samaggā.
So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato adhammena samaggehi. Handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karomā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karonti dhammena vaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato dhammena vaggehi. Handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karomā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karonti dhammapatirūpakena vaggā.
So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato dhammapatirūpakena vaggehi. Handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karomā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karonti dhammapatirūpakena samaggā. Cakkaṃ kātabbaṃ.

[BJT Page 808] [\x 808/]

38. Idha pana bhikkhave, bhikkhu saṅghena tajjanīyakammakato sammāvattati. Lomaṃ pāteti. Netthāraṃ vattati. Tajjanīyassa kammassa paṭippassaddhiṃ yācati.

39. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Tajjanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti adhammena vaggā.

40. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso, bhikkhuno saṅghena tajjanīyakammaṃ paṭippassaddhaṃ adhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti adhammena samaggā.

41. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso, bhikkhuno saṅghena tajjanīyakammaṃ paṭippassaddhaṃ adhammena samaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti dhammena vaggā.

42. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso, bhikkhuno saṅghena tajjanīyakammaṃ paṭippassaddhaṃ dhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti dhammapatirūpakena vaggā.

43. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso, bhikkhuno saṅghena tajjanīyakammaṃ paṭippassaddhaṃ dhammatirūpakena vaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti dhammapatirūpakena samaggā.

44. Idha pana bhikkhave, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Tajjanīyassa kammassa paṭippassaddhiṃ yācati.

45. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Tajjanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti adhammena samaggā.

46. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso, bhikkhuno saṅghena tajjanīyakammaṃ paṭippassaddhaṃ adhammena samaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti dhammena vaggā.

[BJT Page 810] [\x 810/]

47. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso, bhikkhuno saṅghena tajjanīyakammaṃ paṭippassaddhaṃ dhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti dhammapatirūpakena vaggā.
48. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso, bhikkhuno saṅghena tajjanīyakammaṃ paṭippassaddhaṃ dhammapatirūkena vaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti dhammapatirūpakena samaggā.

49. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso, bhikkhuno saṅghena tajjanīyakammaṃ paṭippassaddhaṃ dhammapatirūkena samaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti adhammena vaggā.

50. Idha pana bhikkhave, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Tajjanīyassa kammassa paṭippassaddhiṃ yācati.

51. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu tajjanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Tajjanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti dhammena vaggā.

52. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaṃ paṭippassaddhaṃ dhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti dhammapatirūpakena vaggā.

53. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaṃ paṭippassaddhaṃ dhammapatirūpakena vaggehi. Handasasa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti dhammapatirūpakena samaggā.

54. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaṃ paṭippassaddhaṃ dhammapatirūpakena samaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti adhammena vaggā.
55. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaṃ paṭippassaddhaṃ adhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti adhammena samaggā.
[BJT Page 812] [\x 812/]

56. Idha pana bhikkhave, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Tajjanīyassa kammassa paṭippassaddhiṃ yācati.

57. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Tajjanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti dhammapatirūpakena vaggā.

58. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaṃ paṭippassaddhaṃ dhammapatirūpakena vaggehi. Handassa mayaṃ tajjanīyakakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti dhammapatirūpakena samaggā.
59. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaṃ paṭippassaddhaṃ dhammapatirūpakena samaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti adhammena vaggā.

60. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaṃ paṭippassaddhaṃ adhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakakammaṃ paṭippassambhenti adhammena samaggā.
61. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaṃ paṭippassaddhaṃ adhammena samaggehi handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti dhammena vaggā.

62. Idha pana bhikkhave, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Tajjanīyassa kammassa paṭippassaddhiṃ yācati.

63. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Tajjanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti dhammapatirūpakena samaggā.

64. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaṃ paṭippassaddhaṃ dhammapatirūpakena samaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti adhammena vaggā.

[BJT Page 814] [\x 814/]

65. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaṃ paṭippassaddhaṃ adhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti adhammena samaggā.
66. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaṃ paṭippassaddhaṃ adhammena samaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti dhammena vaggā.
67. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaṃ paṭippassaddhaṃ dhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti dhammapatirūpakena vaggā.
68. Idha pana bhikkhave, bhikkhu saṅghena niyassakammakato1 sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Niyassa kammassa 2 paṭippassaddhiṃ yācati.

69. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena niyassakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Niyassassa kammassa2 paṭippassaddhiṃ yācati. Handassa mayaṃ niyassakammaṃ paṭippassambhemā"ti. Te tassa niyassakammaṃ paṭippassambhenti adhammena vaggā.

70. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena niyassakammaṃ paṭippassaddhaṃ adhammena vaggehi. Handassamayaṃ niyassakammaṃ paṭippassambhemā"ti. Te tassa niyassakammaṃ paṭippassambhenti adhammena samaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena niyassakammaṃ paṭippassaddhaṃ adhammena samaggehi. Handassa mayaṃ niyassakammaṃ paṭippassambhemā"ti. Te tassa niyassakammaṃ paṭippassambhenti dhammena vaggā.
So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena niyassakammaṃ paṭippassaddhaṃ dhammena vaggehi. Handassa mayaṃ niyassakammaṃ paṭippassambhemā"ti. Te tassa niyassakammaṃ paṭippassambhenti dhammapatirūpakena vaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena niyassakammaṃ paṭippassaddhaṃ dhammapatirūpakena vaggehi. Handassa mayaṃ niyassakammaṃ paṭippassambhemā"ti. Te tassa niyassakammaṃ paṭippassambhenti dhammapatirūpakena samaggā. Cakkaṃ kātabbaṃ.

71. Idha pana bhikkhave, bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pabbājanīyassa kammassa paṭippassaddhiṃ yācati.

72. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pabbājanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ pabbājanīyakammaṃ paṭippassambhemā"ti. Te tassa pabbājanīyakammaṃ paṭippassambhenti adhammena vaggā.

73. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena pabbājanīyakammaṃ paṭippassaddhaṃ adhammena vaggehi. Handassa mayaṃ pabbājanīyakammaṃ paṭippassambhemā"ti. Te tassa pabbājanīyakammaṃ paṭippassambhenti adhammena samaggā.
So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena pabbājanīyakammaṃ paṭippassaddhaṃ adhammena samaggehi. Handassa mayaṃ pabbājanīyakammaṃ paṭippassambhemā"ti. Te tassa pabbājanīyakammaṃ paṭippassambhenti dhammena vaggā.
So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena pabbājanīyakammaṃ paṭippassaddhaṃ dhammena vaggehi. Handassa mayaṃ pabbājanīyakammaṃ paṭippassambhemā"ti. Te tassa pabbājanīyakammaṃ paṭippassambhenti dhammapatirūpakena vaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena pabbājanīyakammaṃ paṭippassaddhaṃ dhammapatirūpakena vaggehi. Handassa mayaṃ pabbājanīyakakammaṃ paṭippassambhemā"ti. Te tassa pabbājanīyakammaṃ paṭippassambhenti dhammapatirūpakena samaggā. Cakkaṃ kātabbaṃ.

1. "Niyassakammaṃ kato" [P T S. 2.] "Niyassa kammassa"

[BJT Page 816] [\x 816/]

74. Idha pana bhikkhave, bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ pattati. Paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācati.

75. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ paṭisāraṇīyakammaṃ paṭippassambhemā"ti. Te tassa paṭisāraṇīyakammaṃ paṭippassambhenti adhammena vaggā.

76. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena paṭisāraṇīyakammaṃ paṭippassaddhaṃ adhammena vaggehi. Handassa mayaṃ paṭisāraṇīyakammaṃ paṭippassambhemā"ti. Te tassa paṭisāraṇīyakammaṃ paṭippassambhenti. Adhammena samaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena paṭisāraṇīyakammaṃ paṭippassaddhaṃ adhammena samaggehi. Handassa mayaṃ paṭisāraṇīyakammaṃ paṭippassambhemā"ti. Te tassa paṭisāraṇīyakammaṃ paṭippassambhenti. Dhammena vaggā.
So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena paṭisāraṇīyakammaṃ paṭippassaddhaṃ dhammena vaggehi. Handassa mayaṃ paṭisāraṇīyakammaṃ paṭippassambhemā"ti. Te tassa paṭisāraṇīyakammaṃ paṭippassambhenti. Dhammapatirūpakena vaggā.
So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena paṭisāraṇīyakammaṃ paṭippassaddhaṃ dhammapatirūpakena vaggehi. Handassa mayaṃ paṭisāraṇīyakammaṃ paṭippassambhemā"ti. Te tassa paṭisāraṇīyakammaṃ paṭippassambhenti. Dhammapatirūpakena samaggā. Cakkaṃ kātabbaṃ.

77. Idha pana bhikkhave, bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṃ yācati.
78. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhenti adhammena vaggā.

79. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena āpattiyā adassane ukkhepanīyakammaṃ paṭippassaddhaṃ adhammena vaggehi. Handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhenti adhammena samaggā.
So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena āpattiyā adassane ukkhepanīyakammaṃ paṭippassaddhaṃ adhammena samaggehi. Handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhenti dhammena vaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena āpattiyā adassane ukkhepanīyakammaṃ paṭippassaddhaṃ dhammena vaggehi. Handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhenti dhammapatirūpakena vaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena āpattiyā adassane ukkhepanīyakammaṃ paṭippassaddhaṃ dhammapatirūpakena vaggehi. Handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhenti dhammapatirūpakena samaggā. Cakkaṃ kātabbaṃ.

80. Idha pana bhikkhave, bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṃ yācati.

81. Tatra ce bhikkhunaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhenti adhammena vaggā.

[BJT Page 818] [\x 818/]

82. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassaddhaṃ adhammena vaggehi. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhenti adhammena samaggā. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassaddhaṃ adhammena samaggehi. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhenti dhammena vaggā.

So tamhā āvāsaṃ aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassaddhaṃ dhammena vaggehi. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhenti dhammapatirūpakena vaggā.

So tamhā āvāsaṃ aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassaddhaṃ dhammapatirūpakena vaggehi. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhenti dhammapatirūpakena samaggā. Cakkaṃ kātabbaṃ.

83. Idha pana bhikkhave, bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṃ yācati.

84. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhenti adhammena vaggā.

85. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassaddhaṃ adhammena vaggehi. Handassa mayaṃ pāpikāya diṭṭhiyā [PTS Page 332] [\q 332/] appaṭinissagge ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhenti adhammena samaggā.
So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassaddhaṃ adhammena samaggehi. Handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhenti dhammena vaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassaddhaṃ dhammena vaggehi. Handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhenti dhammapatirūpakena vaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassaddhaṃ dhammepatirūpakena vaggehi. Handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhenti dhammapatirūpakena samaggā. Cakkaṃ kātabbaṃ.

86. Idha pana bhikkhave, bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti adhammena vaggā.

87. Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti.

88. Tatra bhikkhave, ye te bhikkhū evamāhaṃsu: "adhammena vaggakamma'nti, ye ca te bhikkhū evamāhaṃsu: 'akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti, ime tattha bhikkhū dhammavādino.

[BJT Page 820] [\x 820/]

89. Idha pana bhikkhave, bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti adhammena samaggā.

90. Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti.

91. Tatra bhikkhave, ye te bhikkhū evamāhaṃsu: "adhammena samaggakamma'nti, ye ca te bhikkhū evamāhaṃsu: 'akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti, ime tattha bhikkhūdhammavādino.

92. Idha pana bhikkhave, bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhū bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti dhammena vaggā.

93. Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti.

94. Tatra bhikkhave, ye te bhikkhū evamāhaṃsu: "dhammena vaggakamma"nti, ye ca te bhikkhū evamāhaṃsu: "akataṃ kammaṃ dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti, ime tattha bhikkhū dhammavādino.

95. Idha pana bhikkhave, bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti dhammapatirūpakena vaggā.

96. Tatraṭṭho saṅgho vivadati "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti.

97. Tatra bhikkhave, ye te bhikkhū evamāhaṃsu: "dhammapatirūpakena vaggakamma"nti 1, ye ca te bhikkhū evamāhaṃsu: "akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti, ime tattha bhikkhū dhammavādino.

98. Idha pana bhikkhave, bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti dhammapatirūpakena samaggā.

1. "Samaggakammanti" machasaṃ. To vi. Ma nu pa.

[BJT Page 822] [\x 822/]

99. Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti.

100. Tatra bhikkhave, ye te bhikkhū evamāhaṃmu: "dhammapatirūpakena samaggakamma"nti, ye ca te bhikkhū evamāhaṃsu: "akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti, ime tattha bhikkhū dhammavādino.

101. Idha pana bhikkhave, bhikkhu bālo hoti avyatto āpatti bahulo anapadāno gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu bālo avyatto āpattibahulo anapadāno gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Handassa mayaṃ niyassakammaṃ karomā"ti. Te tassa niyassakammaṃ karonti adhammena vaggā.
Idha pana bhikkhave, bhikkhu bālo hoti avyatto āpatti bahulo anapadāno gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu bālo avyatto āpattibahulo anapadāno gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Handassa mayaṃ niyassakammaṃ karomā"ti. Te tassa niyassakammaṃ karonti adhammena samaggā.
Idha pana bhikkhave, bhikkhu bālo hoti avyatto āpatti bahulo anapadāno gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu bālo avyatto āpattibahulo anapadāno gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Handassa mayaṃ niyassakammaṃ karomā"ti. Te tassa niyassakammaṃ karonti dhammena vaggā.
Idha pana bhikkhave, bhikkhu bālo hoti avyatto āpatti bahulo anapadāno gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu bālo avyatto āpattibahulo anapadāno gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Handassa mayaṃ niyassakammaṃ karomā"ti. Te tassa niyassakammaṃ karonti dhammapatirūpakena vaggā.
Idha pana bhikkhave, bhikkhu bālo hoti avyatto āpatti bahulo anapadāno gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu bālo avyatto āpattibahulo anapadāno gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Handassa mayaṃ niyassakammaṃ karomā"ti. Te tassa niyassakammaṃ karonti dhammapatirūpakena samaggā.

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṃsu: "dhammapatirūpakena samaggakamma"nti, ye ca te bhikkhū evamāhaṃsu: "akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti, ime tattha bhikkhū dhammavādino. Ime pañca vārā saṃkhittā.

102. Idha pana bhikkhave, bhikkhu kuladūsako hoti pāpasamācāro. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu kuladūsako pāpasamācāro. Handassa mayaṃ pabbājanīyakammaṃ karomā"ti. Te tassa pabbājanīyakammaṃ karonti adhammena vaggā.
Idha pana bhikkhave, bhikkhu kuladūsako hoti pāpasamācāro. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu kuladūsako pāpasamācāro. Handassa mayaṃ pabbājanīyakammaṃ karomā"ti. Te tassa pabbājanīyakammaṃ karonti adhammena samaggā.
Idha pana bhikkhave, bhikkhu kuladūsako hoti pāpasamācāro. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu kuladūsako pāpasamācāro. Handassa mayaṃ pabbājanīyakammaṃ karomā"ti. Te tassa pabbājanīyakammaṃ karonti dhammena vaggā.
Idha pana bhikkhave, bhikkhu kuladūsako hoti pāpasamācāro. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu kuladūsako pāpasamācāro. Handassa mayaṃ pabbājanīyakammaṃ karomā"ti. Te tassa pabbājanīyakammaṃ karonti dhammapatirūpakena vaggā.

Idha pana bhikkhave, bhikkhu kuladūsako hoti pāpasamācāro. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu kuladūsako pāpasamācāro. Handassa mayaṃ pabbājanīyakammaṃ karomā"ti. Te tassa pabbājanīyakammaṃ karonti dhammapatirūpakena samaggā.

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṃsu: "dhammapatirūpakena samaggakamma"nti, ye ca te bhikkhū evamāhaṃsu: "akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti, ime tattha bhikkhū dhammavādino. Ime pañca vārā saṃkhittā.

[BJT Page 824] [\x 824/]

103. Idha pana bhikkhave, bhikkhu gihī akkosati. Paribhāsati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu gihī akkosati. Paribhāsati. Handassa mayaṃ paṭisāraṇīyakammaṃ karomā"ti. Te tassa paṭisāraṇīyakammaṃ [PTS Page 333] [\q 333/] karonti adhammena vaggā.
Idha pana bhikkhave, bhikkhu gihī akkosati. Paribhāsati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu gihī akkosati. Paribhāsati. Handassa mayaṃ paṭisāraṇīyakammaṃ karomā"ti. Te tassa paṭisāraṇīyakammaṃ karonti adhammena samaggā.
Idha pana bhikkhave, bhikkhu gihī akkosati. Paribhāsati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu gihī akkosati. Paribhāsati. Handassa mayaṃ paṭisāraṇīyakammaṃ karomā"ti. Te tassa paṭisāraṇīyakammaṃ karonti dhammena vaggā.
Idha pana bhikkhave, bhikkhu gihī akkosati. Paribhāsati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu gihī akkosati. Paribhāsati. Handassa mayaṃ paṭisāraṇīyakammaṃ karomā"ti. Te tassa paṭisāraṇīyakammaṃ karonti dhammapatirūpakena vaggā.

Idha pana bhikkhave, bhikkhu gihī akkosati. Paribhāsati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu gihī akkosati. Paribhāsati. Handassa mayaṃ paṭisāraṇīyakammaṃ karomā"ti. Te tassa paṭisāraṇīyakammaṃ karonti dhammapatirūpakena samaggā.

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti, ime tattha bhikkhū dhammavādino. Ime pañca vārā saṃkhittā.
104. Idha pana bhikkhave, bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ karomā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṃ karonti adhammena vaggā.
Idha pana bhikkhave, bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ karomā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṃ karonti adhammena samaggā. Idha pana bhikkhave, bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ karomā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṃ karonti dhammena vaggā.
Idha pana bhikkhave, bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ karomā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṃ karonti dhammapatirūpakena vaggā.
Idha pana bhikkhave, bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ karomā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṃ karonti dhammapatirūpakena samaggā.

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Tatra bhikkhave, ye te bhikkhu avamāhaṃsu: "dhammapatirūpakena samaggakamma"nti, ye ca te bhikkhū evamāhaṃsu: "akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma'nti, ime tattha bhikkhū dhammavādino. Ime pañca vārā saṃkhittā.

105. Idha pana bhikkhave, bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ karomā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ karonti adhammena vaggā. Idha pana bhikkhave, bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ karomā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ karonti adhammena samaggā. Idha pana bhikkhave, bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ karomā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ karonti dhammena vaggā.
Idha pana bhikkhave, bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ karomā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ karonti dhammapatirūpakena vaggā. Idha pana bhikkhave, bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ karomā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ karonti dhammapatirūpakena samaggā.

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṃsu: "dhammapatirūpakena samaggakakamma"nti, ye ca te bhikkhū evamāhaṃsu: "akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti, ime tattha bhikkhū dhammavādino. Ime pañca vārā saṃkhittā.

[BJT Page 826] [\x 826/]

106. Idha pana bhikkhave, bhikkhu na icchati pāpikā diṭṭhiṃ paṭinissajjituṃ. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu ka icchati pāpikā diṭṭhiṃ paṭinissajjituṃ handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karomā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karonti adhammena vaggā.
Idha pana bhikkhave, bhikkhu na icchati pāpikā diṭṭhiṃ paṭinissajjituṃ. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu ka icchati pāpikā diṭṭhiṃ paṭinissajjituṃ handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karomā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karonti adhammena samaggā. Idha pana bhikkhave, bhikkhu na icchati pāpikā diṭṭhiṃ paṭinissajjituṃ. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu ka icchati pāpikā diṭṭhiṃ paṭinissajjituṃ handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karomā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karonti dhammena vaggā.
Idha pana bhikkhave, bhikkhu na icchati pāpikā diṭṭhiṃ paṭinissajjituṃ. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu ka icchati pāpikā diṭṭhiṃ paṭinissajjituṃ handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karomā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karonti dhammapatirūpakena vaggā.
Idha pana bhikkhave, bhikkhu na icchati pāpikā diṭṭhiṃ paṭinissajjituṃ. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu ka icchati pāpikā diṭṭhiṃ paṭinissajjituṃ handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karomā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karonti dhammapatirūpakena samaggā.

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṃsu: "dhammapatirūpakena samaggakamma"nti. Ye ca te bhikkhū evamāhaṃsu: "akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Ime tattha bhikkhū dhammavādino. Ime pañca vārā saṃkhittā.
107. Idha pana bhikkhave, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Tajjanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Tajjanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti adhammena vaggā. Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṃsu: "adhammena vaggakamma"nti. Ye ca te bhikkhū evamāhaṃsu: "akataṃ kammaṃ dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Ime tattha bhikkhū dhammavādino.
108. Idha pana bhikkhave, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Tajjanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Tajjanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti adhammena samaggā. Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṃsu: "adhammena samaggakamma"nti. Ye ca te bhikkhū evamāhaṃsu: "akataṃ kammaṃ dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Ime tattha bhikkhū dhammavādino.

[BJT Page 828] [\x 828/]
109. Idha pana bhikkhave, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Tajjanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Tajjanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti dhammena maggā. Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṃsu: "dhammena vaggakamma"nti. Ye ca te bhikkhū evamāhaṃsu: "akataṃ kammaṃ dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Ime tattha bhikkhū dhammavādino.
110. Idha pana bhikkhave, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Tajjanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Tajjanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti dhammapatirūpakena maggā. Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṃsu: "dhammapatirūpakena vaggakamma"nti. Ye ca te bhikkhū evamāhaṃsu: "akataṃ kammaṃ dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Ime tattha bhikkhū dhammavādino.

111. Idha pana bhikkhave, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Tajjanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Tajjanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti dhammapatirūpakena samaggā. Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṃsu: "dhammapatirūpakena vaggakamma"nti. Ye ca te bhikkhū evamāhaṃsu: "akataṃ kammaṃ dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Ime tattha bhikkhū dhammavādino.

[BJT Page 830 [\x 830/] 112.] Idha pana bhikkhave, bhikkhu saṅghena niyassakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Niyassassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena niyassakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Niyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ niyassakammaṃ paṭippassambhemā"ti. Te tassa niyassakammaṃ paṭippassambhenti adhammena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena niyassakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Niyassassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena niyassakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Niyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ niyassakammaṃ paṭippassambhemā"ti. Te tassa niyassakammaṃ paṭippassambhenti adhammena samaggā.
Idha pana bhikkhave, bhikkhu saṅghena niyassakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Niyassassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena niyassakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Niyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ niyassakammaṃ paṭippassambhemā"ti. Te tassa niyassakammaṃ paṭippassambhenti dhammena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena niyassakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Niyassassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena niyassakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Niyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ niyassakammaṃ paṭippassambhemā"ti. Te tassa niyassakammaṃ paṭippassambhenti dhammapatirūpakena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena niyassakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Niyassassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena niyassakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Niyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ niyassakammaṃ paṭippassambhemā"ti. Te tassa niyassakammaṃ paṭippassambhenti dhammapatirūpakena samaggā.

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṃsu: "dhammapatirūpakena samaggakamma"nti. Ye ca te bhikkhū evamāhaṃsu: "akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti, ime 1 tattha bhikkhū dhammavādino. Ime pañca vārā saṃkhittā.
113. Idha pana bhikkhave, bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pabbājanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pabbājanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ pabbājanīyakammaṃ paṭippassambhemā"ti. Te tassa pabbājanīyakammaṃ paṭippassambhenti adhammena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pabbājanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pabbājanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ pabbājanīyakammaṃ paṭippassambhemā"ti. Te tassa pabbājanīyakammaṃ paṭippassambhenti adhammena samaggā.
113. Idha pana bhikkhave, bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pabbājanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pabbājanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ pabbājanīyakammaṃ paṭippassambhemā"ti. Te tassa pabbājanīyakammaṃ paṭippassambhenti dhammena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pabbājanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pabbājanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ pabbājanīyakammaṃ paṭippassambhemā"ti. Te tassa pabbājanīyakammaṃ paṭippassambhenti dhammapatirūpakena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pabbājanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pabbājanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ pabbājanīyakammaṃ paṭippassambhemā"ti. Te tassa pabbājanīyakammaṃ paṭippassambhenti dhammapatirūpakena samaggā.

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṃsu: "dhammapatirūpakena samaggakammaṃ"nti, ye ca te bhikkhū evamāhaṃsu: "akataṃ kammaṃ dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Ime tattha bhikkhū dhammavādino. Ime pañca vārā saṃkhittā.
114. Idha pana bhikkhave, bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaṃ pāteti netthāraṃ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ paṭisāraṇīyakammaṃ paṭippassambhemā"ti. Te tassa paṭisāraṇīyakammaṃ paṭippassambhenti adhammena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaṃ pāteti netthāraṃ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ paṭisāraṇīyakammaṃ paṭippassambhemā"ti. Te tassa paṭisāraṇīyakammaṃ paṭippassambhenti adhammena samaggā.
Idha pana bhikkhave, bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaṃ pāteti netthāraṃ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ paṭisāraṇīyakammaṃ paṭippassambhemā"ti. Te tassa paṭisāraṇīyakammaṃ paṭippassambhenti dhammena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaṃ pāteti netthāraṃ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ paṭisāraṇīyakammaṃ paṭippassambhemā"ti. Te tassa paṭisāraṇīyakammaṃ paṭippassambhenti dhammapatirūpakena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaṃ pāteti netthāraṃ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ paṭisāraṇīyakammaṃ paṭippassambhemā"ti. Te tassa paṭisāraṇīyakammaṃ paṭippassambhenti dhammapatirūpakena samaggā.
Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggatammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṃsu: "dhammapatirūpakena samaggakamma"nti, ye ca te bhikkhu evamāhaṃsu: "akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti, ime tattha bhikkhū dhammavādino. Ime pañcavārā saṃkhittā.

1. "Imepi" machasaṃ.
[BJT Page 832] [\x 832/]

115. Idha pana bhikkhave, bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: ayaṃ kho āvuso bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa āpattiyā adassane ukkhepaniyakammaṃ paṭippassambhenti adhammena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: ayaṃ kho āvuso bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa āpattiyā adassane ukkhepaniyakammaṃ paṭippassambhenti adhammena samaggā.
Idha pana bhikkhave, bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: ayaṃ kho āvuso bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa āpattiyā adassane ukkhepaniyakammaṃ paṭippassambhenti dhammena vaggā. Idha pana bhikkhave, bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: ayaṃ kho āvuso bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa āpattiyā adassane ukkhepaniyakammaṃ paṭippassambhenti dhammapatirūpakena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: ayaṃ kho āvuso bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa āpattiyā adassane ukkhepaniyakammaṃ paṭippassambhenti dhammapatirūpakena samaggā
Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṃsu: "dhammapatirūpakena samaggakamma"nti, ye ca te bhikkhū evamāhaṃsu: "akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti, ime tattha bhikkhū dhammavādino. Ime pañca vārā saṃkhittā.
116. Idha pana bhikkhave, bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhenti adhammena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhenti adhammena samaggā.
Idha pana bhikkhave, bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhenti dhammena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhenti dhammapatirūpakena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhenti dhammapatirūpakena samaggā.

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṃsu: "dhammapatirūpakena samaggakamma"nti, ye ca te bhikkhū evamāhaṃsu: "akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti, ime tattha bhikkhū dhammavādino. Ime pañca vārā saṃkhittā.

[BJT Page 834] [\x 834/]
117. Idha pana bhikkhave bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: ayaṃ kho āvuso bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhenti adhammena vaggā.
Idha pana bhikkhave bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: ayaṃ kho āvuso bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhenti adhammena samaggā.
Idha pana bhikkhave bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: ayaṃ kho āvuso bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhenti dhammena vaggā.
Idha pana bhikkhave bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: ayaṃ kho āvuso bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhenti dhammapatirūpakena vaggā.
Idha pana bhikkhave bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: ayaṃ kho āvuso bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhenti dhammapatirūpakena samaggā.

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṃsu: "dhammapatirūpakena samaggakamma"nti, ye ca te bhikkhū evamāhaṃsu: "akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti, ime tattha bhikkhū dhammavādino. Ime pañca vārā saṃkhittā.

Campeyyakkhandhako niṭṭhito navamo

Imamhi khandhake vatthūni chattiṃsa.

Tassa uddānaṃ: -

1. Campāyaṃ bhagavā āsi vatthu vāsabhagāmake,
Āganatukānaṃ ussukkaṃ akāsi icchitabbake 1.

2. Pakataññūnoti ñatvā ussukkaṃ na kari tadā,
Ukkhitto na karotīti sāgamā2 jinasantiko.

3. [PTS Page 334] [\q 334/] adhammena vaggakammaṃ samaggaṃ adhammena ca,
Dhammena vaggakammañca patirūpakena vaggakaṃ.

4. Patirūpakena samaggaṃ eko ukkhipatekakaṃ,
Eko ca dve sambahule saṅghaṃ ukkhipatekako.

1. "Icchitabbako" sī mu. 2. "Agamā" [P T S] to. Nu.

[BJT Page 836] [\x 836/]

5. Duvepi sambahulāpi saṅgho saṅghañca ukkhipi,
Sabbaññū pavaro sutvā adhammanti paṭikkhipi.

6. Ñattivipannaṃ yaṃ kammaṃ sampuṇṇaṃ anusāvaṇaṃ,
Anusāvaṇavipanannaṃ sampuṇṇaṃ ñattiyā ca yaṃ.

7. Ubhayena vipannañca aññatra dhammameva ca,
Vinā satthu paṭikuṭṭhaṃ kuppaṃ aṭṭhānārāhikaṃ.

8. Adhammavaggaṃ sāmaggaṃ1 patirūpāni ye duve,
Dhammeneva ca sāmaggiṃ anuññāsi tathāgato.

9. Catuvaggo pañcavaggo dasavaggo ca vīsati,
Paro vīsativaggo ca 2 saṅgho pañcavidho tathā.

10. Ṭhapetvā upasampadaṃ yañca kammaṃ pavāraṇaṃ,
Abbhānakammena saha catuvaggehi kammiko.

11. Duve kamme ṭhapetvāna majjhadesūpasampadaṃ3,
Abbhānaṃ pañcavaggiko sabbakammesu kammiko.

12. Abbhānekaṃ ṭhapetvāna ye bhikkhū dasavaggikā4,
Sabbakammakaro saṅgho vīso sabbattha kammiko

13. Bhikkhuṇī sikkhamānā ca sāmaṇero sāmaṇerikā5,
Paccakkhātantimavatthu 6 ukkhittāpattidassane.

14. Appaṭikamme diṭṭhiyā paṇḍakatheyyasaṃvāsakaṃ7,
Titthiyatiracchānagataṃ8 mātu ca pitughātakaṃ9.

15. Arahaṃ bhikkhuṇīdūsiṃ10 bhedakaṃ lohituppādakaṃ11,
Byañjanaṃ nānāsaṃvāsaṃ12 nānāsīmāya iddhiyā.
16. Yassa saṅgho kare kammaṃ honte te catuvīsati.
Sambuddhena paṭikkhittā13 na hete gaṇapūrakā.

17. Pārivāsikacatuttho parivāsaṃ dadeyya vā,
Mūlā mānattaṃ abbheyya akammaṃ na ca kāraṇaṃ14.

18. Mūlā arahamānattā abbhānārahameva ca,
Na kammakārakā15 pañca sambuddhena pakāsitā.

19. Bhikkhuṇī sikkhamānā ca sāmaṇero sāmaṇerikā,
Paccakkhantima ummattā khittavedanadassane 16.

1. "Samaggaṃ" machasaṃ. [P T S. 2.] "Atirekavīsativaggo"si
3. "Majjhadesūpasampadā" [P T S.] Ma nu pa. To vi. Ja vi.
4. "Dasavaggiko" a vi. Ja vi. 5. "Sāmaṇerī" machasaṃ.
6. "Vatthuṃ" [P T S. 7.] "Paṇḍako theyyasaṃvāsakaṃ" ma cha saṃ.
8. "Tiracchānagataṃ" machasaṃ. 9. "Mātu pitu ca ghātakaṃ" ma cha saṃ. [P T S.]
10. "Bhikkhunīdūsī" machasaṃ. 11. "Lohituppādaṃ" machasaṃ. [P T S.]
12. "Saṃvāsako" [P T S. 13.] "Paṭikkhittaṃ" to vi. Ma nu pa. A vi. Ja. Vi.
14. "Karaṇaṃ" machasaṃ. [P T S] to vi. 15. "Kammakāraṇā" sī mu. A. Vi. Ja. Vi. [P T S. 16.] "Khittāvedanadassane" machasaṃ. To vi.

[BJT Page 838] [\x 838/]

20. Appaṭikamme diṭṭhiyā paṇḍakā ceva1 byañjanā,
Nānāsaṃvāsikā sīmā vehāsaṃ yassa kamma ca.

21. [PTS Page 335] [\q 335/] aṭṭhārasannaṃ etesaṃ paṭikkosaṃ na rūhati,
Bhikkhussa pakatattassa rūhati paṭikkosanā.

22. Suddhassa dunnissārito bālo hi sunissārito,
Paṇḍako theyyasaṃvāso pakkanto tiracchānagato.

23. Mātu pitu arahanta dūsako saṅghabhedako,
Lohituppādako ceva ubhatobyañjano ca yo.

24. Ekādasannaṃ etesaṃ osāraṇaṃ na yujjati,
Hatthapādaṃ2 tadubhayaṃ kaṇṇānāsaṃ tadubhayaṃ.

25. Aṅgulī aḷakaṇḍaraṃ phaṇaṃ khujjo ca vāmano,
Gaṇḍi lakkhaṇakasā ca likhitako ca sīpadī.

26. Pāpaparisa kāṇo ca 3 kuṇī khañjo hatopi ca,
Iriyāpathadubbalo andho mūgo ca bādhiro4.

27. Andhamūgo andhabadhiro5 mūgabadhirameva ca,
Andhamūgabadhiro ca dvattiṃsete anūnakā6.

28. Tesaṃ osāraṇaṃ hoti sambuddhena pakāsitaṃ,
Daṭṭhabbā paṭikātabbā nissajetā7 na vijjati.

29. Tassa ukkhepanā kammā satta honti adhammikā,
Āpannaṃ anuvattantaṃ sattetepi 8 adhammikā.

30. Āpannaṃ nānuvattantaṃ satta kammā sudhammikā9,
Sammukhā paṭipucchā ca paṭiññāya ca kāraṇā.

31. Sati amūḷha pāpikā tajjanīyaniyassena ca,
Pabbājanīya paṭisāro ukkhepaparivāsa ca.

32. Mūlamānatta abbhānā tatheva upasampadā,
Aññaṃ kareyya aññassa soḷasete adhammikā.

33. Taṃ taṃ kareyya taṃ tassa soḷasete sudhammikā,
Paccāropeyya aññamaññaṃ10 soḷasete adhammikā.

34. Dve dve tammulakantassa11 tepi soḷasadhammikā,
Ekekamūlakaṃ cakkaṃ adhammanti jino bravī.

1. "Paṇḍakāpica" machasaṃ. [P T S. 2.] "Hatthapādā" [P T S]
3. "Hatthapādā" machasaṃ. To vi. " "Hatthāpādā" to vi. Ma nu pa.
4. "Badhiro" machasaṃ [P T S.] Ja vi. A vi. Ma nu pa. To vi.
5. "Andhamūgandhabadhiro" machasaṃ. Ma nu pa. To vi.
6. "Andhīmūgabadhiro ca mūgabadhiraṃ eva ca andhabadhiramūgo ca dvattaṃsete anunakā" [P T S. 7.] "Nissajjetaṃ" [P T S.] To vi. A vi. Ja vi.
8. "Sattatepi" machasaṃ. [P T S. 9.] "Sattakammesu dhammikaṃ" [P T S.]
10. "Añña aññaṃ" machasaṃ. 11. "Dve dve mūlākatā tassa" si
" "Aññañño" [P T S.]

[BJT Page 840] [\x 840/]

35. Akāsi tajjanīyaṃ kammaṃ saṅgho bhaṇḍanakārake,
Adhammena vaggakammaṃ aññaṃ āvāsaṃ gañchi so.

36. Tatthādhammena samaggā tasasa tajjanīyaṃ karuṃ,
Aññattha vaggā dhammena tassa tajjanīyaṃ karuṃ.

37. Patirūpena vaggāpi samaggāpi tathā karuṃ,
Adhammena samaggā ca dhammena vaggameva ca.

38. Patirūpena vaggā ca samaggā ca ime padā,
Ekekamūlaṃ katvā cakkaṃ bandhe vicakkhaṇo.

39. Bālāvyattassa niyassaṃ pabbāje kuladūsakaṃ,
Paṭisāraṇīyaṃ kammaṃ kare akkosakassa ca.

40. [PTS Page 336] [\q 336/] adassanāppaṭikamme yo ca diṭṭhiṃ na nissaje,
Tesaṃ ukkhepanīyakammaṃ1 satthavāhena bhāsitaṃ.

41. Uparinayakammānaṃ2 pañhe tajjanīyaṃ naye,
Tesaṃyeva anulomaṃ sammā vattati yācito4.

42. Passaddhiṃ5 tesaṃ kammānaṃ heṭṭhā kammanayena ca,
Tasmiṃ tasmiṃ tu kammesu tatraṭṭho ca vivādati 6.

43. Akataṃ dukkatañceva puna kātabbakanti ca,
Kamme passaddhiyā cāpi te bhikkhū dhammavādino.

44. Vipattibyādhite disvā kammappatte mahāmuni,
Paṭippassaddhimakkhāsi sallakattova osadhanti.

1. "Ukkhepanaṃ" sī mu. 2. "Upavinayakammānaṃ"si. 3. "Pañño machasaṃ. 4. "Yācati" si
" "Sammāvattantayācite" [P T S.] Ma nu pa
5. "Passaddhi" machasaṃ. A vi. To vi. [P T S. 6.] "Vivadati" machasaṃ. [P T S.]
[BJT Page 842] [\x 842/]
10
Kosambakkhandhakaṃ.

1. [PTS Page 337] [\q 337/] tena samayena buddho bhagavā kosambiyaṃ viyarati ghositārāme. Tena kho pana samayena aññataro bhikkhu āpattiṃ āpanno. So tassā āpattiyā āpattidiṭṭhi hoti. Aññe bhikkhū tassā āpattiyā anāpattidiṭṭhino honti.

2. So aparena samayena tassā āpattiyā anāpattidiṭṭhi hoti. Aññe bhikkhū tassā āpattiyā āpattidiṭiṭhino honti.

3. Atha ko te bhikkhū taṃ bhikkhūṃ etadavocuṃ: "āpatti tvaṃ āvuso, āpanno. Passasetaṃ āpatti"nti. "Natthi me āvuso, āpatti, yamahaṃ passeyya"nti.

4. Atha kho te bhikkhū sāmaggiṃ labhitvā taṃ bhikkhūṃ āpattiyā adassane ukkhipiṃsu.

5. So ca bhikkhu bahussuto hoti āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajji kukkuccako sikkhākāmo.

6. Atha kho so bhikkhu sandiṭṭhe sambhatte bhikkhū upasaṅkamitvā etadavoca: "anāpatti esā āvuso. Nesā āpatti. Anāpannomhi. Namhi āpanno. Anukkhittomhi. Namhi ukkhitto. Adhammikenamhi kammena ukkhitto kuppena aṭṭhānārahena. Hotha me āyasmanto dhammato vinayato pakkhā"ti. Alabhi kho so bhikkhu sandiṭṭhe sambhatte bhikkhū pakkhe.

7. Jānapadānampi sandiṭṭhānaṃ sambhattānaṃ bhikkhūnaṃ santike dūtaṃ pāhesi: "anāpatti esā āvuso. Nesā āpatti. Anāpannomhi. Namhi āpanno. Anukkhittomhi. Namhi ukkhitto. Adhammikenamhi kammena ukkhitto kuppena aṭṭhānārahena. Hontu me āyasmanto dhammato vinayato pakkhā"ti. Alabhi kho so bhikkhu jānapadepi sandiṭṭhe sambhatte bhikkhū pakkhe.

8. Atha kho te ukkhittānuvattakā bhikkhū yena ukkhepakā bhikkhū tenupasaṅkamiṃsu. Upasaṅkamitvā ukkhepake bhikkhū etadavocuṃ: "anāpatti esā āvuso. Nesā āpatti. Anāpanno eso bhikkhu. Neso bhikkhu āpanno. Anukkhitto eso bhikkhu. Neso bhikkhu [PTS Page 338] [\q 338/] ukkhitto adhammikena kammena ukkhitto kuppena aṭṭhānārahenā"ti.

[BJT Page 844] [\x 844/]

9. Evaṃ vutte ukkhepakā bhikkhū ukkhittānuvattake bhikkhū etadavocuṃ: "āpatti esā āvuso. Nesā anāpatti. Āpanno eso bhikkhu. Nese bhikkhu anāpanno. Ukkhitto eso bhikkhu. Nese bhikkhu anukkhitto. Dhammikena kammena ukkhitto akuppena ṭhānārahena. Mā kho tumhe āyasmanto etaṃ ukkhittakaṃ bhikkhuṃ anuvattittha, anuparivārethā"ti.

10. Evampi kho te ukkhittānuvattakā bhikkhū ukkhepakehi bhikkhūhi vuccamānā tatheva taṃ ukkhittakaṃ bhikkhuṃ anuvattiṃsu. Anuparivāresuṃ.

11. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: idha bhante aññataro bhikkhu āpattiṃ āpanno ahosi. So tassā āpattiyā āpattidiṭṭhi ahosi. Añño bhikkhū tassā āpattiyā anāpattidiṭṭhino ahesuṃ.

12. "So aparena samayena tassā āpattiyā anāpattidiṭṭhi ahosi. Aññe bhikkhū tassā āpattiyā āpattidiṭṭhino ahesuṃ.

13. "Atha kho te bhante bhikkhū taṃ bhikkhuṃ etadavocuṃ: 'āpattiṃ tvaṃ āvuso āpanno. Passasetaṃ āpatti'nti. 'Natthi me āvuso āpatti, yamahaṃ passeyya'nti.

14. "Atha kho te bhante bhikkhū sāmaggiṃ labhitvā taṃ bhikkhuṃ āpattiyā adassane ukkhipiṃsu.

15. "So ca bhante bhikkhu bahussuto āgatāgaho dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo.

16. "Atha kho so bhante bhikkhu sandiṭṭhe sambhatte bhikkhū upasaṅkamitvā etadavoca: 'anāpatti esā āvuso. Nesā āpatti. Anāpannomhi. Namhi āpanno. Anukkhittomhi. Namhi ukkhitto. Adhammikenamhi kammena ukkhitto kuppena aṭṭhānārahena. Hotha me āyasmanto dhammato vinayato pakkhā'ti.

17. "Alabhi kho so bhante bhikkhu sandiṭṭhe sambhatte bhikkhū pakkhe.

18. "Jānapadānampi sandiṭṭhānaṃ sambhattānaṃ bhikkhūnaṃ santike dūtaṃ pāhesi: 'anātti esā āvuso. Nesā āpatti. Anāpannomhi. Namhi āpanno. Anukkhittomhi. Namhi ukkhitto. Adhammikenamhi kammana ukkhitto kuppena aṭṭhānārahena. Hontu me āyasmanto dhammato vinayato pakkhā'ti.

[BJT Page 846] [\x 846/]

19. "Alabhi kho so bhante bhikkhu jānapadepi sandiṭṭhe sambhatte bhikkhū pakkhe.

20. "Atha kho te bhante ukkhittānuvattakā bhikkhū yena ukkhepakā bhikkhū tenupasaṅkamiṃsu. Upasaṅkamitvā ukkhepake bhikkhū etadavocuṃ: 'anāpatti esā āvuso. Nesā āpatti. Anāpanno eso bhikkhu. Neso bhikkhu āpanno. Anukkhitto eso bhikkhu. Nese bhikkhu ukkhitto. Adhammikena kammena ukkhitto kuppena aṭṭhānārahenā'ti.

21. "Evaṃ vutte te bhante ukkhepakā bhikkhū ukkhittānuvattake bhikkhū etadavocuṃ: 'āpatti esā āvuso. Nesā anāpatti. Āpanno eso bhikkhū. Nese anāpanno. Ukkhitto eso bhikkhu. Neso bhikkhu anukkhitto. Dhammikena kammena ukkhitto akuppena ṭhānārahena. Mā kho tumhe āyasmanto etaṃ ukkhittakaṃ bhikkhuṃ anuvattittha. Anuparivārethā'ti.

22. "Evampi kho te bhante ukkhittānuvattakā bhikkhū ukkhepakehi bhikkhūhi vuccamānā tatheva taṃ ukkhittakaṃ bhikkhuṃ anuvattanti. Anuparivārentī"ti.

23. Atha kho bhagavā "bhinno bhikkhusaṅgho. Bhinno bhikkhusaṅgho"ti uṭṭhāyasanā yena ukkhepakā bhikkhū tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi.

24. Nisajja kho bhagavā ukkhepake bhikkhū etadavoca: "mā kho tumhe bhikkhave 'paṭibhāti no. Paṭibhāti no' ti yasmiṃ vā tasmiṃ vā bhikkhuṃ ukkhipitabbaṃ maññittha.

25. 'Idha pana bhikkhave bhikkhu āpattiṃ āpanno hoti. So tassā āpattiyā anāpattidiṭṭhi hoti. Aññe bhikkhū tassā āpattiyā āpattidiṭṭhino honti.

26. "Te ce bhikkhave bhikkhū taṃ bhikkhuṃ evaṃ jānanti. "Ayaṃ kho āyasmā bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajji kukkuccako sikkhākāmo. Sace mayaṃ imaṃ bhikkhuṃ āpattiyā adassane ukkhipissāma, na mayaṃ iminā bhikkhunā [PTS Page 339] [\q 339/] saddhiṃ uposathaṃ karissāma, vinā iminā bhikkhunā uposathaṃ karissāma, bhavissati saṅghassa tatonidānaṃ bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṃ saṅghanānākaraṇa'nti.

27. "Bhedagarukehi bhikkhave bhikkhūhi na so bhikkhu āpattiyā adassane ukkhipitabbo. "

[BJT Page 848] [\x 848/]

28. "Idha pana bhikkhave bhikkhu āpattiṃ āpanno hoti. So tassā āpattiyā anāpattidiṭṭhi hoti. Aññe bhikkhū tassā āpattiyā āpattidiṭṭhino honti.

29. "Te ce bhikkhave bhikkhū taṃ bhikkhuṃ evaṃ jānanti: 'ayaṃ kho āyasmā bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo. Sace mayaṃ imaṃ bhikkhuṃ āpattiyā adassane ukkhipissāma, na mayaṃ iminā bhikkhunā saddhiṃ pavāressāma. Vinā iminā bhikkhunā pavāressāma, na mayaṃ iminā bhikkhunā saddhiṃ saṅghakammaṃ karissāma, vinā iminā bhikkhunā saṅghakammaṃ karissāma, na mayaṃ iminā bhikkhunā saddhiṃ āsane nisīdissāma, vinā iminā bhikkhunā āsane nisīdissāma, na mayaṃ iminā bhikkhunā saddhiṃ yāgupāne nisīdissāma, vinā iminā bhikkhunā yāgupāne nisīdissāma, na mayaṃ iminā bhikkhunā saddhiṃ bhattagge nisīdissāma, vinā iminā bhikkhunā bhattagge nisīdissāma, na mayaṃ iminā bhikkhunā saddhiṃ ekacchanne vasissāma, vinā iminā bhikkhunā ekacchanne vasissāma, na mayaṃ iminā bhikkhunā saddhiṃ yathā buḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīkammaṃ karissāma, bhavissati saṅghassa tatonidānaṃ bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṃ saṅghanānākaraṇa'nti.

30. "Bhedagarukehi bhikkhave bhikkhūhi na so bhikkhu āpattiyā adassane ukkhipitabbo"ti.
31. Atha kho bhagavā ukkhepakānaṃ bhikkhūnaṃ etamatthaṃ bhāsitvā uṭṭhāyāsanā yena ukkhittānuvattakā bhikkhū tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi.

32. Nisajja kho bhagavā ukkhittānuvattake bhikkhū etadavoca: "mā kho tumhe bhikkhave āpattiṃ āpajjitvā 'namha āpannā. Namha āpannā'ti āpattiṃ1 na paṭikātabbaṃ maññittha.

33. "Idha pana bhikkhave bhikkhu āpattiṃ āpanno hoti. So tassā āpattiyā anāpattidiṭṭhi hoti. Aññe bhikkhū tassā āpattiyā āpattidiṭṭhino honti.

34. "So ce bhikkhave bhikkhu te bhikkhū evaṃ jānāti: 'ime kho āyasmantā2 bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā paṇḍitā vyattā medhāvino lajjino kukkuccakā sikkhākāmā nālaṃ mamaṃ vā kāraṇā aññesaṃ vā karaṇā chandā dosā mohā bhayā agatiṃ gantuṃ. Sace maṃ ime bhikkhū āpattiyā adassase [PTS Page 341] [\q 341/] ukkhipissanti, na mayā saddhiṃ uposathaṃ karissanti, vinā mayā uposathaṃ karissanti, bhavissati saṅghassa tato nidānaṃ bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṃ saṅghanānākaraṇa'nti.

1. "Āpatti" machasaṃ. 2. 'Āyasmato' katthaci.

[BJT Page 850] [\x 850/]

35. "Bhedagarukena bhikkhave bhikkhunā paresampi saddhāya1 sā āpatti desetabbā.

36. "Idha pana bhikkhave, bhikkhu āpattiṃ āpanno hoti. So tassā āpattiyā anāpattidiṭṭhi hoti. Aññe bhikkhū tassā āpattiyā āpattidiṭṭhino honti.

37. "So ce bhikkhave, bhikkhu te bhikkhu evaṃ jānāti: 'ime kho āyasmantā bahussutā. Āgatāgamā. Dhammadharā. Vinayadharā. Mātikādharā. Paṇḍitā. Vyattā medhāvino. Lajjino. Kukkuccakā. Sikkhākāmā, nālaṃ mamaṃ vā kāraṇā aññesaṃ vā kāraṇā chandā dosā mohā bhayā agatiṃ gantuṃ. Sace maṃ ime bhikkhū āpattiyā adassane ukkhipissanti, na mayā saddhiṃ pavāressanti, vinā mayā pavāressanti, na mayā saddhiṃ saṅghakammaṃ karissanti, vinā mayā saṅghakammaṃ karissanti, na mayā saddhiṃ āsane nisīdissanti, vinā mayā āsane nisīdissanti, na mayā saddhiṃ yāgupāne nisīdissanti, vinā mayā yāgupāne nisīdissanti, na mayā saddhiṃ bhattagge nisīdissanti, vinā mayā bhattagge nisīdissanti, na mayā saddhiṃ ekacchanne vasissanti, vinā mayā ekacchanne vasissanti, na mayā saddhiṃ ekacchanne vasissanti, vinā mayā ekacchanne vasissanti, na mayā saddhiṃ yathābuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ karissanti, vinā mayā yathābuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ karissanti, bhavissanti, bhavissati saṅghassa tatonidānaṃka bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṃ saṅghanānākaraṇa'nti.

38. "Bhedagarukena bhikkhave, bhikkhunā paresampī saddhāya sā āpatti desetabbā"ti.

39. Atha kho bhagavā ukkhittānuvattakānaṃ bhikkhūnaṃ etamatthaṃ bhāsitvā uṭṭhāyāsanā pakkāmi.

40. Tena kho pana samayena ukkhittānuvattakā bhikkhū tattheva antosīmāyaṃ uposathaṃ karonti. Saṅghakammaṃ karonti.

41. Ukkhepakā pana bhikkhū nissīmaṃ gantvā uposathaṃ karonti. Saṅghakammaṃ karonti.

42. Atha kho aññataro ukkhepako bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhū bhagavantaṃ etadavoca: "ete bhante, ukkhittānuvattakā bhikkhū tattheva antosīmāya uposathaṃ karonti. Saṅghakammaṃ karonti. Mayaṃ pana bhante, ukkhepakā bhikkhū nissīmaṃ gantvā uposathaṃ karoma. Saṅghakammaṃ karomā"ti.

43. "Te ce bhikkhu, ukkhittānuvattakā bhikkhu tattheva antosīmāya uposathaṃ karissanti, saṅghakammaṃ karissanti, yathā mayā ñatti ca anusāvaṇā ca paññattā, tesaṃ tāni kammāni dhammikāni 2 bhavissanti akuppāni ṭhānārahāni. Tumhe ce bhikkhu ukkhepakā bhikkhu tattheva antosīmāyaṃ uposathaṃ karissatha, saṅghakammaṃ karissatha, yathā mayā ñatti anusāvaṇā ca paññattā, tumhākampi tāni kammāni dhammikāni bhavissanti akuppāni ṭhānārahāni. Taṃ kissa taṃ kissa? Nānāsaṃvāsakā ete3 bhikkhū tumhehi, tumhe ca tehi nānāsaṃvāsakā.

1. "Sandhāya" [P T S. 2.] Dhammikāni kammāni' machasaṃ. 3 "Te" si.

[BJT Page 852] [\x 852/]

44. "Dvomā bhikkhu, nānāsaṃvāsakabhūmiyo: attanā vā attānaṃ nānāsaṃvāsakaṃ karoti, samaggo vā naṃ saṅgho ukkhipati adassane vā appaṭikamme vā appaṭinissagge vā, imā kho bhikkhu, dve nānāsaṃvāsakabhūmiyo.

45. "Dvomā bhikkhu, samānasaṃvākabhūmiyo: attanā vā attānaṃ samānasaṃvāsakaṃ karoti, samaggo vā naṃ saṅgho ukkhittaṃ osāreti adassane vā appaṭikamme vā appaṭinissagge vā, imā kho bhikkhu, dve samānasaṃvāsakabhūmiyo"ti.

46. [PTS Page 341] [\q 341/] tena kho pana samayena bhikkhū bhattagge antaraghare bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ ananulomikaṃ kāyakammaṃ vacīkammaṃ upadaṃsenti. Hatthaparāmāsaṃ karonti. Manussā ujjhājayanti khīyanti vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā bhattagge antaraghare bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ ananulomikaṃ kāyakammaṃ vacīkammaṃ upadaṃsessanti. Hatthaparāmāsaṃ karissantī'ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhū bhattagge antaraghare bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ ananulomikaṃ kāyakammaṃ vacīkammaṃ upadaṃsessanti? Hatthaparāmāsaṃ karissantī?" Ti.

47. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ: "saccaṃ kira bhikkhave, " chabbaggiyā bhikkhū evarūpāni kammāni karonti? Adhammena vaggakammaṃ karonti? Adhammena samaggakammaṃ karonti. Dhammapatirūpakena samaggakammaṃ karonti. Ñattivipannampi kammaṃ karonti anusāvanasampannaṃ. Anusāvanavipannampi kammaṃ karonti ñattisampannaṃ. Ñattivipannampi anusāvanavipannampi kammaṃ karonti. Aññatrāpi dhammā kammaṃ karonti. Aññatrāpi vinayā kammaṃ karonti. Aññatrāpi satthusāsanā kammaṃ karonti. Paṭikuṭṭhakaṭampi1 kammaṃ karonti adhammikaṃ kuppaṃ aṭṭhānāraha nti. "Saccaṃ bhagavā" pasannānaṃ vā pasādāya appasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "bhinne bhikkhave, saṅghe adhammiyamāne1 asammodikāya vattamānāya 2 ettāvatā na aññamaññaṃ ananulomikaṃ kāyakammaṃ vacīkammaṃ upadaṃsessāma, hatthaparāmāsaṃ karissāmā'ti. Āsane nisīditabbaṃ. Bhinne bhikkhave, saṅghe dhammiyamāne sammodikāya vattamānāya āsanantarikāya nisīditabba" nti.

48. Tena kho pana samayena bhikkhū saṅghemajjhe bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattī hi vitudantā viharanti. Te na sakkonti taṃ adhikaraṇaṃ vūpasametuṃ. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho so bhikkhu bhagavantaṃ etadavoca: "idha bhante, bhikkhū saṅghamajjhe bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattī hi vitudantā viharanti. Te na sakkonti taṃ adhikaraṇaṅa vūpasametuṃ. Sādhu bhante bhagavā yena te bhikkhū tenupasaṅkamatu anukampaṃ upādāyā"ti. Adhivāsesi bhagavā tuṇhībhāvena.

1. "Adhammiyāyamāne" machasaṃ.
2. "Asammodikā vattamānāyāti - asammodikāya vattamānāya; ayameva vā pāṭho" iti aṭṭhakathāyaṃ dissate.

[BJT Page 854] [\x 854/]

49. Atha kho bhagavā yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā te bhikkhū etadavoca: "alaṃ bhikkhave, mā bhaṇḍanaṃ. Mā kalahaṃ. Mā viggahaṃ. Mā vivāda" nti. Evaṃ vutte aññataro adhammavādī bhikkhu bhagavantaṃ etadavoca: "āgametu bhante, bhagavā dhammassāmī. Appossukko bhante, bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu. Mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā" ti. Dutiyampi kho bhagavā te bhikkhū etadavoca: "alaṃ bhikkhave, mā bhaṇḍanaṃ. Mā kalahaṃ. Mā viggahaṃ. Mā vivāda"nti. Dutiyampi kho so adhammavādī bhikkhu bhagavantaṃ etadavoca. [PTS Page 342] [\q 342/] "āgametu bhante, bhagavā dhammassāmī. Appossukko bhante bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu. Mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā"ti.

50. Atha kho bhagavā bhikkhū āmantesi: "bhūtapubbaṃ bhikkhave, bārāṇasiyaṃ bramhadatto nāma kāsirājā ahosi aḍḍho mahaddhano mahābhogo mahabbalo mahāvāhano mahāvijito paripuṇṇa kosakoṭṭhāgāro.

51. "Dīghīti nāma kosalarājā ahosi diḷiddo appadhano appabhogo appabalo appavāhano appavijito aparipuṇṇakosakoṭṭhāgāro.

52. "Atha kho bhikkhave, buhmadatto kāsirājā caturaṅginiṃ senaṃ sannayahitvā dīghītiṃ kosalarājānaṃ abbhuyyāsi.

53. "Assosi kho bhikkhave, dīghīti kosalarājā 'brahmadatto kira kāsirājā caturaṅginiṃ senaṃ sannayahitvā mamaṃ abbhuyyāto'ti.

54. "Atha kho bhikkhave, dīghītissa kosalarañño etadahosi: 'brahmadatto kho kāsirājā aḍḍho mahaddhano mahābhogo mahabbalo mahāvāhano mahāvijito paripuṇṇakosakoṭṭhāgāro. Ahampanamhi daḷiddo appadhano appabhogo appabalo appavāhano appavijito aparipuṇṇakosakoṭṭhāgāro. Nāhaṃ paṭibalo brahmadattena kāsirañño ekasaṅghātampi sahituṃ. Yannūnāhaṃ paṭigacceva nagaramhā nippateyya' nti.

55. "Atha kho bhikkhave, dīghiti kosalarājā mahesiṃ ādāya paṭigacce va nagaramhā nippati.

56. "Atha kho bhikkhave, brahmadatto kāsirājā dīghītissa kosalarañño balaṃ ca vāhanaṃ ca janapadaṃ ca kosaṃ ca koṭṭhāgāraṃ ca abhivijaya ajjhāvasi. 1

1. "Ajjhāvasati" machasaṃ. [P T S.]

[BJT Page 856] [\x 856/]

57. Atha kho bhikkhave, dīghīti kosalarājā sapajāpatiko yena bārāṇasī tena pakkāmi. Anupubbena yena bārāṇasī tadavasari. Tatra sudaṃ bhikkhave, dīghīti kosalarājā sapajāpatiko bārāṇasiyaṃ aññatarasmiṃ paccantime okāse kumbhakāranivesane aññātakavesena paribbājakacchannena paṭivasati.

58. Atha kho bhikkhave, dīghītissa kosalarañño mahesī na cirasseva gabbhinī ahosi. Tassā evarūpo dohaḷo uppanno hoti1: icchati sūriyassa uggamanakāle caturaṅginiṃ senaṃ sannaddhaṃ vammitaṃ2 subhūmiyaṃ3 ṭhitaṃ passituṃ, khaggānañca dhopanaṃ4 pātuṃ.

59. Atha kho bhikkhave, dīghitissa kosalarañño mahesī dīghitiṃ kosalarājānaṃ etadavoca: 'gabbhinīmhi deva, tassā me evarūpo dehaḷo uppanno: icchāmi sūriyassa uggamanakāle caturaṅginiṃ senaṃ sannaddhaṃ vammitaṃ subhūmiyaṃ ṭhitaṃ passituṃ, khaggānañca dhopanaṃ pātu" nti. "Kuto devi, amhākaṃ duggatānaṃ caturaṅginī senā sannaddhā vammitā subhūmiyaṃ ṭhitā. Khaggānañca dhopana" nti 5. "Svāhaṃ deva, na labhissāmi, marissāmī" ti.

60. Tena kho pana samayena bhikkhave, brahmadattassa 6 kāsirañño purohito brāhmaṇo dīghitissa kosalarañño sahāyo [PTS Page 343] [\q 343/] hoti.

61. Atha kho bhikkhave, dīghīti kosalarājā yena brahmadattassa kāsirañño purohito brāhmaṇo tenupasaṅkami. Upasaṅkamitvā bramhadattassa kāsirañño purohitaṃ brāhmaṇaṃ etadavoca: "sakhinī 7 te samma gabbhinī. Sa tassā evarūpo dohaḷo uppanno: icchati suriyassa uggamanakāle caturaṅginiṃ senaṃ sannaddhaṃ vammitaṃ subhūmiyaṃ ṭhitaṃ passituṃ, khaggānañca dhopanaṃ pātu"nti. "Tena hi deva, mayampi deviṃ passāmā" ti.
62. Atha kho bhikkhave, dīghitissa kosalarañño mahesī yena brahmadattassa kāsirañño purohito brāhmaṇo tenupasaṅkami. Addasā kho bhikkhave, brahmadattassa kāsirañño purohito brāhmaṇo dīghitissa kosalarañño mahesiṃ dūratova āgacchantiṃ. Disvāna uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅghaṃ karitvā yena dīghitissa kosalarañño mahesī tenañjalimpaṇāmetvā tikkhattuṃ udānaṃ udānesi: "kosalarājā vata bho kucchigato. Kosalarājā vata bho kucchigato. Kosalarājā vata bho kucchigato"ti "avimanā8 devī hohi. Lacchasi suriyassa uggamanakāle caturaṅginiṃ senaṃ sannaddhaṃ vammitaṃ subhūmiyaṃ ṭhitaṃ passituṃ, khaggānañca dhopanaṃ pātu" nti.

63. Atha kho bhikkhave, brahmadattassa kāsirañño purohito bāhmaṇo yena brahmadatto kāsirājā tenupasaṅkami. Upasaṅkamitvā brahmadattaṃ kāsirājānaṃ etadavoca: "tathā deva, nimittāni dissanti 9: suve suriyassa uggamanakāle caturaṅginī senā sannaddhā vammitā subhūmiyaṃ tiṭṭhatu. Khaggā ca dhopiyantū" ti.

1. "Dohaḷo hoti" sī mu. 1 2. "Vammikaṃ" machasaṃ. [P T S.] Sī mu. 2
3. "Subhūme" machasaṃ. 4. "Dhovanaṃ" machasaṃ. 5. "Dhovanaṃ pātunti" machasaṃ. 6. "Samayena brahmadattassa" ma cha saṃ. To vi 7. "Sakhī" machasaṃ. [P T S.]
8. "Attamanā" machasaṃ. 9. "Nimitto dissati" sī mu, 1.

[BJT Page 858] [\x 858/]

64. Atha kho bhikkhave, brahmadatto kāsirājā manusse āṇāpesi: "yathā bhaṇe, purohito brāhmaṇo āha, tathā karothā"ti.

65. Alabhi kho bhikkhave, dīghītissa kosalarañño mahesī suriyassa uggamanakāle caturaṅginaṃ senaṃ sannaddhaṃ vammitaṃ subhūmiyaṃ ṭhitaṃ passituṃ, khaggānañca dhopanaṃ pātuṃ.

66. Atha kho bhikkhave, dīghitissa kosalarañño mahesī tassa gabbhassa paripākamanvāya puttaṃ vijāyi. Tassa dīghāvūti nāmaṃ akaṃsu. Atha kho bhikkhave, dīghāvūkumāro na cirasseva viññūtaṃ pāpuṇi.

67. Atha kho bhikkhave, dīghitissa kosalarañño etadahosi: "ayaṃ kho brahmadatto kāsirājā bahuno amhākaṃ anatthassa kārako. Iminā amhākaṃ balañca vāhanañca janapado ca koso ca koṭṭhāgārañca acchinnaṃ. Sacāyaṃ amhe jānissati, sabbeva tayo ghātāpessati. Yannūnāhaṃ dīghāvuṃ kumāraṃ bahinagare vāseyya"nti.

68. Atha kho bhikkhave, dīghīti kosalarājā dīghāvuṃ kumāraṃ bahi nagare vāsesi. Atha kho bhikkhave, [PTS Page 344] [\q 344/] dīghāvukumāro bahinagare paṭivasanto na cirasseva sabbasippāni sikkhi.

69. Tena kho pana samayena, bhikkhave, dīghitissa kosalarañño kappako brahmadatte kāsiraññe paṭivasati. Addasā kho bhikkhave, dīghitissa kosalarañño kappako dīghītiṃ kosalarājānaṃ sapajāpatikaṃ bārāṇasiyaṃ aññatarasmiṃ paccantime okāse kumbhakāranivesane aññātakavesena paribbājakacchannena paṭivasantaṃ. Disvānana yena brahmadatto kāsirājā tenupasaṅkami. Upasaṅkamitvā brahmadattaṃ kāsirājānaṃ etadavoca: "dīghīti deva, kosalarājā sapajāpatiko bārāṇasiyaṃ aññatarasmiṃ paccantime okāse kumbhakāranivesane aññātakavesena paribbājakacchannena paṭivasatī" ti.

70. Atha kho bhikkhave, brahmadatto kāsirājā manusse āṇāpesi: "tena hi bhaṇe, dīghītiṃ kosalarājānaṃ sapajāpatikaṃ ānethā"ti. "Evaṃ devā"ti kho bhikkhave, te manussā brahmadattassa kāsirañño paṭissutvā dīghītiṃ kosalarājānaṃ sapajāpatikaṃ ānesuṃ.

71. Atha kho bhikkhave, brahmadatto kāsirājā manusse āṇāpesi: "tena hi bhaṇe, dīghitiṃ kosalarājānaṃ sapajāpatikaṃ daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathiyā rathiyaṃ1 siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa catudhā chinditvā catuddisā khilāni nikkhipathā"ti.

72. "Evaṃ devā"ti kho bhikkhave, te manussā brahmadattassa kāsirañño paṭissutvā dīghītiṃ kosalarājānaṃ sapajāpatikaṃ daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathiyā rathiyaṃ siṅghāṭakena siṅghāṭakaṃ parinenti.

73. Atha kho bhikkhave, dīghāvussa kumārassa 2 etadahosi: "ciradiṭṭhā kho me mātāpitaro. Yannūnāhaṃ mātāpitaro passeyya"nti.

1. "Rathikāya rathikaṃ. " Machasaṃ. 2. "Dīghāvukumārassa" to vi. Ja vi. Ma nu pa.

[BJT Page 860] [\x 860/]

74. Atha kho bhikkhave, dīghāvukumāro bārāṇasiṃ1 pavisitvā addasa mātāpitaro daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathiyā rathiyaṃ siṅghāṭakena siṅghāṭakaṃ parinente. Disvāna yena mātāpitaro tenupasaṅkami.

75. Addasā kho bhikkhave, dīghitikosalarājā dīghāvuṃ kumāraṃ dūratova āgacchantaṃ. Disvāna dīghāvuṃ kumāraṃ etadavoca: "mā kho tvaṃ tāta, dīghāvu, dīghaṃ passa. Mā rassaṃ. Na hi tāta dīghāvu, [PTS Page 345] [\q /] verena verā sammanti. Averena hi tāta, dīghāvu, verā sammantī" ti.

76. Evaṃ vutte bhikkhave, te manussā dīghitiṃ kosalarājānaṃ etadavocuṃ: "ummattako ayaṃ dīghīti kosalarājā vippalapati. Ko imassa dīghāvu? Kaṃ ayaṃ evamāha: mā kho tvaṃ tāta dīghāvu, dīghaṃ passa mā rassaṃ. Na hi tāta, dīghāvu, verena verā sammanti, averena hi tāta, dīghāvu, verā sammantī?" Ti. "Nāhaṃ bhaṇe ummattako. Na vippalapāmi api ca yo viññū, so vibhāvessatī"ti.

77. Dutiyampi kho bhikkhave, dīghiti kosalarājā dīghāvuṃ kumāraṃ etadavoca: "mā kho tvaṃ tāta dīghāvu, dīghaṃ passa, mā rassaṃ. Na hi tāta dīghāvu, verena verā sammanti. Averena hi tāta, dīghāvu, verā sammanti". Tatiyampi kho bhikkhave, dīghīti kosalarājā dīghāvuṃ kumāraṃ etadavoca: "mā kho tvaṃ tāta dīghāvu, dīghaṃ passa, mā rassaṃ. Na hi tāta dīghāvu, verena verā sammanti. Averena hi tāta, dīghāvu, verā sammantī"ti. Tatiyampī kho bhikkhave, te manussā dīghītiṃ kosalarājānaṃ etadavocuṃ. "Ummattako ayaṃ dīghīti kosalarājā vippalapati. Ko imassa dīghāvu? Kaṃ ayaṃ evamāha: mā kho tvaṃ tāta dīghāvu, dīghaṃ passa mā rassaṃ. Na hi tāta, dīghāvu, verena verā sammanti. Averena hi tāta, dīghāvu, verā sammantī"ti. "Nāhaṃ bhaṇe, ummattako. Na vippalapāmi. Api ca yo viññū, so vibhāvessatī"ti.

78. Atha kho bhikkhave, te manussā dīghītiṃ kosalarājānaṃ sapajāpatikaṃ rathiyā rathiyaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa catudhā chinditvā catuddisā bilāni nikkhipitvā gumbaṃ ṭhapetvā pakkamiṃsu.

79. Atha kho bhikkhave, dīghāvukumāro bārāṇasiṃ pavisitvā suraṃ nīharitvā gumbiye pāyesi. Yadā te mattā ahesuṃ patitā, atha kaṭṭhāni saṃkaḍḍhitvā citakaṃ karitvā mātāpitunnaṃ sarīraṃ citakaṃ āropetvā aggi datvā pañjaliko tikkhattuṃ citakaṃ padakkhiṇaṃ akāsi.

80. Tena kho pana samayena bhikkhave, brahmadatto kāsirājā uparipāsādavaragato hoti. Addasā kho bhikkhave, brahmadatto kāsirājā dīghāvuṃ kumāraṃ pañjalikaṃ tikkhattuṃ citakaṃ padakkhiṇaṃ karontaṃ. Disvānassa etadahosi: "nissaṃsayaṃ kho so manusso dīghītissa kosalarañño ñāti vā sālohito vā. Aho me anatthako2. Na hi nāma me koci ārocessatī"ti.

1. "Bārāṇasiyaṃ" to vi. Ja vi. Ma nu pa. 2. Anatthako. Sī mu.
[BJT Page 862] [\x 862/]

81. Atha kho bhikkhave, dīghāvukumāro araññaṃ gantvā yāvadatthaṃ kanditvā roditvā bappaṃ1 puñchitvā bārāṇasiṃ pavisitvā antopurassa sāmantā hatthisālaṃ gantvā hattācariyaṃ etadavoca: "icchāmahaṃ ācariya, sippaṃ sikkhitu"nti. Tena hi bhaṇe, māṇavaka, sikkhassū"ti.

82. Atha kho bhikkhave, dīghāvukumāro rattiyā paccūsasamayaṃ paccuṭṭhāya hatthisālāyaṃ mañjunā sarena gāyi. Vīṇañca vādesi.

83. Assosi kho bhikkhave, brahmadatto kāsirājā rattiyā paccūsasamayaṃ paccuṭṭhāya hatthisālāyaṃ mañjunā sarena gītaṃ vīṇañca vāditaṃ. Sutvāna manusse pucchi: "ko bhaṇe, rattiyā paccusasamayaṃ [PTS Page 346] [\q 346/] paccuṭṭhāya hatthisālāyaṃ mañjunā sarena gāyi? Vīṇañca vādesī?" Ti.

84. "Amukassa deva, hatthācariyassa antevāsī māṇavako rattiyā paccūsasamayaṃ paccuṭṭhāya hatthisālāyaṃ mañjunā sarena gāyi. Vīṇañca vādesī"ti. Tena hi bhaṇe, taṃ māṇavakaṃ ānethā"ti. "Evaṃ devā"ti kho bhikkhave, te manussā brahmadattassa kāsirañño paṭissutvā dīghāvuṃ kumāraṃ ānesuṃ.

85. "Tvaṃ bhaṇe, māṇavaka, rattiyā paccūsasamayaṃ paccuṭṭhāya hatthisālāyaṃ mañjunā sarena gāyi. Vīṇañca vādesī"ti. "Evaṃ devā"ti. "Tena hi tvaṃ bhaṇe, māṇavaka, gāssu vīṇañca vādehī"ti. "Evaṃ devā"ti kho bhikkhave, dīghāvukumāro brahmadattassa kāsārañño ārādhanāpekho2 mañjunā sarena gāyi. Vīṇañca vādesi. "Tvaṃ bhaṇe, māṇavaka, maṃ upaṭṭhahā"ti. "Evaṃ devā"ti kho bhikkhave, dīghāvukumāro brahmadattassa kāsirañño paccassosi.

86. Atha kho bhikkhave, dīghāvukumāro brahmadattassa kāsirañño pubbuṭṭhāyī ahosi pacchā nipātī kiṅkārapaṭissāvī manāpacārī piyavādī.

87. Atha kho bhikkhave, brahmadatto kāsirājā dīghāvuṃ kumāraṃ na cirasseva abbhantarike 3 vissāsikaṭṭhāne ṭhapesi.

88. Atha kho bhikkhave, brahmadatto kāsirājā dīghāvuṃ kumāraṃ etadavoca: "tena hi bhaṇe, māṇavaka, rathaṃ yojehi. Migavaṃ gamissāmā"ti. "Evaṃ devā"ti kho bhikkhave, dīghāvukumāro brahmadattassa kāsirañño paṭissutvā rathaṃ yojetvā brahmadattaṃ kāsirājānaṃ etadavoca: "yutto kho te deva, ratho. Yassadāni kālaṃ maññasī"ti.

89. Atha kho bhikkhave, brahmadatto kāsirājā rathaṃ abhiruhi. Dīghāvu kumāro rathaṃ pesesi. Tathā tathā rathaṃ pesesi, yathā4 aññeneva senā agamāsi, aññeneva ratho.

90. Atha kho bhikkhave, brahmadatto kāsirājā dūraṃ gantvā dīghāvuṃ kumāraṃ etadavoca: tena hi bhaṇe, māṇavaka, rathaṃ muñcassu. Kilantomhi. Nipajjissāmī"ti.

1. "Khappaṃ" machasaṃ. 2. "Paṭissutvā ārādhāpekkho" cha ma saṃ.
3. "Abbhantarime" machasaṃ. 4. "Yathā yathā" machasaṃ.

[BJT Page 864] [\x 864/]

91. "Evaṃ devā"ti kho bhikkhave, dīghāvukumāro brahmadattassa kāsi rañño paṭissutvā rathaṃ muñcitvā paṭhaviyaṃ pallaṅkena nisīdi.

92. Atha kho bhikkhave, brahmadatto kāsirājā dīghāvussa kumārassa ucchaṅge sīsaṃ katvā seyyaṃ kappesi. Tassa kilantassa muhutteneva niddā okkami.

93. Atha kho bhikkhave, dīghāvussa kumārassa etadahosi: "ayaṃ kho brahmadatto kāsirājā bahuno amhākaṃ [PTS Page 347] [\q 347/] anatthassa kārako. Iminā amhākaṃ balañca vāhanañca janapado ca koso ca koṭṭhāgārañca acchinnaṃ. Iminā ca me mātāpitaro hatā. Ayaṅkhavassa kālo, yvāhaṃ veraṃ appeyya"nti kosiyā khaggaṃ nibbāhi.

94. Atha kho bhikkhave, dīghāvussa kumārassa etadahosi: "pitā kho ma maṃ1 maraṇakāle avaca: 'mā kho tvaṃ tāta, dīghāvu, dīghaṃ passa, mā rassaṃ. Na hi tāta, dīghāvu, verena verā sammanti. Averena hi tāta, dīghāvu, verā sammantī'ti. Na kho metaṃ patirūpaṃ, yvāhaṃ pituvacanaṃ atikkameyya"nti kosiyaṃ khaggaṃ pavesesi.

95. Dutiyampi kho bhikkhave, dīghāvussa kumārassa etadahosi: "ayaṃ kho brahmadatto kāsirājā bahuno amhākaṃ anatthassa kārako. Iminā amhākaṃ balañca vāhanañca janapado ca koso ca koṭṭhāgārañca acchinnaṃ. Iminā ca me mātāpitaro hatā. Ayaṅkhavassa kālo, yvāhaṃ veraṃ appeyya"nti kosiyā khaggaṃ nibbāhi. Tatiyampi kho bhikkhave, dīghāvussa kumārassa etadahosi: "pitā kho me maṃ maraṇakāle avaca: 'mā kho tvaṃ tāta, dīghāvu, dīghaṃ passa. Mā rassaṃ. Na hi tāta, dīghāvu, verena verā sammanti. Averena hi tāta, dīghāvu, verā sammantī'ti. Na kho metaṃ patirūpaṃ, yvāhaṃ pituvacanaṃ atikkameyya"nti punadeva kosiyaṃ khaggaṃ pavesesi. Tutiyampi kho bhikkhave, dīghāvussa kumārassa etadahosi: "ayaṃ kho brahmadatto kāsirājā bahuno amhākaṃ anatthassa kārako. Iminā amhākaṃ balañca vāhanañca janapado ca koso ca koṭṭhāgārañca acchinnaṃ. Iminā ca me mātāpitaro hatā. Ayaṅkhavassa kālo, yvāhaṃ veraṃ appeyya"nti kosiyā khaggaṃ nibbāhi. Tatiyampi kho bhikkhave, dīghāvussa kumārassa etadahosi: "pitā kho me maṃ maraṇakāle avaca: 'mā kho tvaṃ tāta, dīghāvu, dīghaṃ passa. Mā rassaṃ. Na hi tāta, dīghāvu, verena verā sammanti. Averena hi tāta, dīghāvu, verā sammantī'ti. Na kho metaṃ patirūpaṃ, yvāhaṃ pituvacanaṃ atikkameyya"nti punadeva kosiyaṃ khaggaṃ pavesesi.

96. Atha kho bhikkhave, brahmadatto kāsirājā bhīto ubbiggo ussaṅkī utrasto sahasā uṭṭhāsi.

97. Atha kho bhikkhave, dīghāvukumāro brahmadattaṃ kāsirājānaṃ etadavoca: "kissa tvaṃ deva, bhīto ubbiggo ussaṅkī utrasto vuṭṭhāsī" ti. "Idha maṃ bhaṇe, māṇavaka, dīghītissa kosalarañño putto dīghāvu kumāro supinantena khaggena paripātesi: tenāhaṃ bhīto ubbiggo ussaṅkī utrasto sahasā vuṭṭhāsi"nti.

98. Atha kho bhikkhave, dīghāvukumāro vāmena hatthena brahmadattassa kāsirañño siraṃ parāmasitvā dakkhiṇena hatthena khaggaṃ nibbāhetvā brahmadattaṃ kāsirājānaṃ etadavoca: "ahaṃ kho so deva, dīghitissa kosalarañño putto dīghāvukumāro. Bahuno tvaṃ amhākaṃ anatthassa kārako. Tayā amhākaṃ balañca vāhanañca janapado ca koso ca koṭṭhāgārañca acchinnaṃ. Tayā ca me mātāpitaro hatā. Ayaṅkhavassa kālo, yvāhaṃ veraṃ appeyya"nti.

1. "Pitā kho maṃ" cha ma saṃ,

[BJT Page 866] [\x 866/]

99. Atha kho bhikkhave, brahmadatto kāsirājā dīghāvussa kumārassa pādesu sirasā nipatitvā dīghāvuṃ kumāraṃ etadavoca: "jīvitaṃ me tāta, dīghāvu, dehi. Jīvitaṃ me tāta, dīghāvu, dehī"ti. "Kyāhaṃ ussahāmi devassa jīvitaṃ dātuṃ? Devo kho me jīvitaṃ dadeyyā"ti. "Tena hi tāta, dīghāvu, tvaṃ ca me jīvitaṃ dehi. Ahañca te jīvitaṃ dammī" ti.

100. Atha kho bhikkhave, brahmadatto ca kāsirājā dīghāvu ca kumāro aññamaññassa jīvitaṃ adaṃsu. Pāṇiñca aggahesuṃ. Sapathañca akaṃsu adubhāya. 1

101. Atha kho bhikkhave, brahmadatto kāsirājā dīghāvuṃ kumāraṃ etadavoca: [PTS Page 348] [\q 348/] "tena hi tāta, dīghāvu, rathaṃ yojehi. Gamissāmā"ti. "Evaṃ devā"ti kho bhikkhave, dīghāvukumāro brahmadattassa kāsirañño paṭissutvā rathaṃ yojetvā brahmadattaṃ kāsirājānaṃ etadavoca: "yutto kho te deva, ratho. Yassadāni kālaṃ maññasī"ti.
102. Atha kho bhikkhave, brahmadatto kāsirājā rathaṃ abhiruhi. Dīghāvu kumāro rathaṃ pesesi. Tathā tathā rathaṃ pesesi, yathā na cirasseva senāya samāgacchi.

103. Atha kho bhikkhave, brahmadatto kāsirājā bārāṇasiṃ pavisitvā amacce pārisajje sannipātāpetvā etadavoca: "sace bhaṇe, dīghītissa kosalarañño puttaṃ dīgāvuṃ kumāraṃ passeyyātha, kinti naṃ kareyyāthā"ti.

104. Ekacce evamāhaṃsu: "mayaṃ deva, hatthe chindeyyāma. Mayaṃ deva, pāde chindeyyāma. Mayaṃ deva, hatthapāde chindeyyāma. Mayaṃ deva, kaṇṇe chindeyyāma. Mayaṃ deva, nāsaṃ chindeyyāma. Mayaṃ deva, kaṇṇanāsaṃ chindeyyāma. Mayaṃ devaṃ, sīsaṃ chindeyyāmā"ti.

105. "Ayaṃ kho so bhaṇe, dīghītissa kosalarañño putto dīghāvu kumāro, nāyaṃ labbhā kiñci kātuṃ. Iminā ca me jīvitaṃ dinnaṃ. Mayā ca imassa jīvitaṃ dinna" nti.

106. Atha kho bhikkhave, brahmadatto kāsirājā dīghāvuṃ kumāraṃ etadavoca: "yaṃ kho te tāta, dīghāvu, pitā maraṇakāle avaca: 'mā kho tvaṃ tāta, dīghāvu, sa dīghaṃ passa. Mā rassaṃ. Na hi tāta, dīghāvu, verena verā sammanti. Averena hi tāta, dīghāvu, verā sammantī'ti. Kiṃ te pitā sandhāya avacā" ti.

107. "Yaṃ kho me deva, pitā maṇakāle avaca: 'mā dīgha'nti - mā 'ciraṃ veraṃ akāsī'ti. Imaṃ kho me deva, pitā maraṇakāle avaca 'mā dīgha'nti. Yaṃ kho me deva, pitā maraṇakāle avaca: 'mā rassa'nti - mā khippaṃ mittehi bhijjitthā'ti. Imaṃ kho me deva, pitā maraṇakāle avaca 'mā rassa'nti. Yaṃ kho me deva, pitā maraṇakāle avaca: 'na hi tāta, dīghāvu, verena verā sammanti. Averena hi tāta, dīghāvu, verā sammantī'ti. - 'Devena me mātāpitaro hatā'ti sacāhaṃ devaṃ jīvitāvoropeyyaṃ, ye devassa atthakāmā, te maṃ jīvitā voropeyyuṃ. Ye me atthakāmā, te te jīvitā voropeyyuṃ. Evaṃ taṃ veraṃ verena na vūpasameyya. Idāni ca pana me devena jīvitaṃ dinnaṃ. Mayā ca devassa jīvitaṃ dinnaṃ. Evaṃ taṃ veraṃ averena vūpasantaṃ. Imaṃ kho me deva, pitā maraṇakāle avaca 'na hi tāta, dīghāvu, verena verā sammanti. Averena hi tāta dīghāvu, verā sammantī'ti.

1. "Adadubhāya" cha ma saṃ, "adubbhāya" ityapi dissate

[BJT Page 868] [\x 868/]

108. Atha kho bhikkhave, brahmadatto kāsirājā. "Acchariyaṃ [PTS Page 349] [\q 349/] vata bho, abbhutaṃ vata bho, yāva paṇḍito ayaṃ dīghāvukumāro yatra hi nāma pituno saṅkhittena bhāsitassa vitthārena atthaṃ ājānissatī"ti pettikaṃ balañca vāhanañca janapadañca kosañca koṭṭhāgārañca paṭipādesi. Dhītarañca adāsi.

109. Tesaṃ hi nāma bhikkhave, rājūnaṃ ādinnadaṇḍānaṃ ādinna satthānaṃ evarūpaṃ khantisoraccaṃ bhavissati. Idha kho pana taṃ bhikkhave, sohetha "yaṃ tumhe evaṃ svākkhāte dhammavinaye pabbajitā samānā khamā ca bhaveyyātha soratā cā"ti.

110. Tatiyampi kho bhagavā te bhikkhū etadavoca: "alaṃ bhikkhave, mā bhaṇḍanaṃ. Mā kalahaṃ. Mā viggahaṃ. Mā vivāda"nti.

111. Tatiyampi kho so adhammavādī bhikkhu bhagavantaṃ etadavoca: "āgametu bhante, bhagavā dhammasāmi. Appossukko bhante, bhagavā diṭṭhadhammasukha vihāramanuyutto viharatu. Mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā"ti.

112. Atha kho bhagavā "pariyādinnarūpā kho ime moghapurisā. Nayime sukarā saññāpetu"nti uṭṭhāyāsanā pakkāmi.

Dīghāvubhāṇavāro niṭṭhito paṭhamo.

[BJT Page 870] [\x 870/]

1. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya kosambiṃ piṇḍāya pāvisi. Kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya saṅghamajjhe ṭhitakova imā gāthāyo abhāsi:

2. Puthusaddo samajano na bālo koci maññatha,
Saṅghasmiṃ bhijjamānasmiṃ nāññaṃ bhiyyo amaññaruṃ.
3. Parimuṭṭhā paṇḍitābhāsā vācāgocarabhāṇino,
Yāvicchanti mukhāyāmaṃ1 yena nītā na taṃ vidū.

4. Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me,
Ye taṃ2 upanayhanti veraṃ tesaṃ na sammati.

5. Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me,
Ye taṃ na upanayhanti veraṃ tesūpasammati.

6. Na hi verena verāni sammantīdha kudācanaṃ,
Averena ca sammanti esa dhammo sanantano.

7. Pare ca na vijānanni mayamettha yamāmase,
Ye ca tattha vijānanti tato sammanti medhagā.

8. [PTS Page 350] [\q 350/] aṭṭhicchinnā3 pāṇaharā gavāssadhanahārino,
Raṭṭhaṃ vilumpamānānaṃ tesampi hoti saṅgati.
Kasmā tumhāka no siyā?

9. Sace labhetha nipakaṃ sahāyaṃ
Saddhiṃ caraṃ sādhu vihāri dhīraṃ,
Abhibhuyya sabbāni parissayāni
Careyya tenattamano satīmā.

10. No ce labhetha nipakaṃ sahāyaṃ
Saddhiṃ caraṃ sādhu vihāri dhīraṃ,
Rājāva raṭṭhaṃ vijitaṃ pahāya
Eko care mātaṅgaraññeva nāgo.

11. Ekassa caritaṃ seyyo
Natthi bāle sahāyatā,
Eko care na ca pāpāni kayirā
Appossukko mātaṅgaraññeva nāgoti.

12. Atha kho bhagavā saṅghamajjhe ṭhitakova imā gāthāyo bhāsitvā yena bālakaloṇakāragāmo4 tenupasaṅkami.

13. Tena kho pana samayena āyasmā bhagu bālakaloṇakāragāme viharati.

1. "Mukhāyāmā" to vi. 2. "Ye ca taṃ" machasaṃ.
3. "Aṭṭhicchidā" a vi. Ja vi. To vi. [P T S.]
4. "Bālakaloṇakagāmo" machasaṃ. Bālakaloṇakārāma - kosambiyajātakaṭṭhakathā.

[BJT Page 872] [\x 872/]

14. Addasā kho āyasmā bhagu bhagavantaṃ dūratova āgacchantaṃ. Disvāna āsanaṃ paññāpesi. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipi. Paccuggantvā pattacīvaraṃ paṭiggahesi. Nisīdi bhagavā paññatte ādakena. Nisajja pāde pakkhālesi.

15. Āyasmāpi kho bhagu bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ bhaguṃ bhagavā etadavoca: "kacci bhikkhu, khamanīyaṃ? Kacci yāpanīyaṃ? Kacci piṇḍakena na kilamasī"ti. "Khamanīyaṃ bhagavā. Yāpanīyaṃ bhagavā. Na cāhaṃ bhante piṇḍakena kilamāmī"ti.

16. Atha kho bhagavā āyasmantaṃ bhaguṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā yena pācīnavaṃsa dāyo tenupasaṅkami.

17. Tena kho pana samayena āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo1 pācīnavaṃsadāye viharanti.

18. Addasā kho dāyapālo bhagavantaṃ dūratova āgacchantaṃ. Disvāna bhagavantaṃ etadavoca: "mā samaṇa, etaṃ dāyaṃ pāvisi. Santettha tayo kulaputtā attakāmarūpā viharanti. Mā tesaṃ aphāsumakāsī"ti.

19. Assosi kho āyasmā anuruddho dāyapālassa bhagavatā saddhiṃ mantayamānassa. Sutvāna dāyapālaṃ etadavoca: "mā āvuso dāyapāla, bhagavantaṃ [PTS Page 351] [\q 351/] vāresi. Satthā no bhagavā anuppatto"ti.

20. Atha kho āyasmā anuruddho yenāyasmā ca nandiyo āyasmā ca kimbilo tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ca nandiyaṃ āyasmantañca kimbilaṃ etadavoca: "abhikkamathāyasmanto. Abhikkamathāyasmanto. Satthā no bhagavā anuppatto"ti.

21. Atha kho āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo bhagavantaṃ paccuggantvā eko bhagavato pattacīvaraṃ paṭiggahesi. Eko āsanaṃ paññāpesi. Eko pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipi. Nisīdi bhagavā paññatte āsane. Nisajja pāde2 pakkhālesi.

22. Tepi kho āyasmantā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnaṃ kho āyasmantaṃ anuruddhaṃ bhagavā etadavoca: "kacci vo anuruddhā khamanīyaṃ? Kacci yāpanīyaṃ? Kacci piṇḍakena na kilamathā"ti.

"Khamanīyaṃ bhagavā. Yāpanīyaṃ bhagavā. Na ca mayaṃ bhante piṇḍakena kilamāmā"ti.

"Kacci pana vo anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathā"ti.

"Tagghaṃ mayaṃ bhante samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmā"ti.

"Yathā kathampana tumhe anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathā"ti.

1. "Kimilo" machasaṃ. Kiramila-snaudarananda kāvya, 16-87
2. "Nisajja kho bhagavā pāde" machasaṃ.

[BJT Page 874] [\x 874/]

23. "Idha mayaṃ bhante evaṃ hoti: "lābhā vata me. Suladdhaṃ vata me. Yohaṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmī'ti. Tassa mahyaṃ bhante, imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvī ceva raho ca. Mettaṃ vacīkammaṃ paccupaṭṭhitaṃ āvī ceva raho ca. Mettaṃ manokammaṃ paccupaṭṭhitaṃ āvī ceva raho ca. Tassa mayhaṃ bhante, evaṃ hoti: 'yannūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃ yeva āyasmantānaṃ cittassa vasena vatteyya'nti. So kho ahaṃ bhante, sakaṃ cittaṃ nikkhipitvā imesaṃ yeva āyasmantānaṃ cittassa vasena vattāmi. Nānā hi kho no bhante kāyā. Ekañca pana maññe citta"nti.

24. Āyasmāpi kho nandiyo bhagavantaṃ etadavoca. "Mayhampi kho bhante, evaṃ hoti: 'lābhā vata me. Suladdhaṃ vata me. Yohaṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmī'ti. Tassa mayhaṃ bhante, imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvī ceva raho ca. Mettaṃ vacīkammaṃ paccupaṭṭhitaṃ āvī ceva raho ca. Mettaṃ manokammaṃ paccupaṭṭhitaṃ āvī ceva raho ca. Tassa mayhaṃ bhante, evaṃ hoti: 'yannūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃ yeva āyasmantānaṃ cittassa vasena vatteyya'nti. So kho ahaṃ bhante, sakaṃ cittaṃ nikkhipitvā imesaṃ yeva āyasmantānaṃ cittassa vasena vattāmi. Nānā hi kho no bhante, kāyā. Ekañca pana maññe citta'nti. Evaṃ kho mayaṃ bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmā"ti.

25. "Kacci pana vo anuruddhā, appamattā [PTS Page 352] [\q 352/] ātāpino pahitattā viharathā?"Ti. "Tagghaṃ mayaṃ bhante, appamattā ātāpino pahitattā viharāmā"ti.

26. "Yathā kathampana tumeha anuruddhā appamattā ātāpino pahitattā viharathā?"Ti.

27. "Idha bhante, amhākaṃ yo paṭhamaṃ gāmato piṇḍāya paṭikkamati, so āsanaṃ paññāpeti. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipati. Avakkārapātiṃ dhovitvā upaṭṭhāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso, sace ākaṅkhati, bhuñjati. No ce ākaṅkhati, appaharite vā chaḍḍeti. Appāṇake vā udake opilāpeti. So āsanaṃ uddharati. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ paṭisāmeti. Avakkārapātiṃ dhovitvā paṭisāmeti. Pānīyaṃ paribhojanīyaṃ paṭisāmeti. Bhattaggaṃ sammajjati. Yo passati pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ, so upaṭṭhāti. Sacassa hoti avisayhaṃ, hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhāpeti1. Natveva mayaṃ bhante, tappaccayā vācaṃ bhindāma. Pañcāhikaṃ kho pana mayaṃ bhante, sabbarattiyā dhammiyā kathāya sannisīdāma. Evaṃ kho mayaṃ bhante appamattā ātāpino pahitattā viharāmā"ti.

1. "Upaṭṭhāpema" machasaṃ. [P T S.]

[BJT Page 876] [\x 876/]

28. Atha kho bhagavā āyasmantañca anuruddhaṃ āyasmantañca nandiyaṃ āyasmantañca kimbilaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā yena pārileyyakaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena pārileyyakaṃ tadavasari. Tatra sudaṃ bhagavā pārileyyake viharati rakkhitavanasaṇḍe bhaddasālamūle.

29. Atha kho bhagavato rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: "ahaṃ kho pubbe ākiṇṇo na phāsuṃ vihāsiṃ tehi kosambakehi 1 bhikkhūhi bhaṇḍanakārakehi kalahakārakehi vivādakārakehi bhassakārakehi saṅghe adhikaraṇakārakehi. Sombhi etarahi eko adutiyo sukhaṃ phāsuṃ viharāmi aññatreva tehi kosambakehi bhikkhūhi bhaṇḍanakārakehi kalahakārakehi vivādakārakehi bhassakārakehi saṅghe adhikaraṇakārakehī"ti.

30. Aññataropi kho hatthināgo ākiṇṇo viharati hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi. Chinnaggāni ceva tiṇāni khādati. Obhaggobhaggañcassa sākhābhaṅgaṃ khādanti. Āvilāni ca pānīyāni pivati. Ogāhā cassa uttiṇṇassa 2 hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti.

31. Atha kho [PTS Page 353] [\q 353/] tassa hatthināgassa etadahosi: "ahaṃ kho ākiṇṇo viharāmi hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi. Chinnaggāni ceva tiṇāni khādāmi. Obhaggobhaggañca me sākhābhaṅgaṃ khādanti. Āvilāni ca pānīyāni pivāmi. Ogāhā ca me uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti. Yannūnāhaṃ ekova gaṇamhā vūpakaṭṭho vihareyya"nti.

32. Atha kho so hatthināgo yūthā apakkamma yena pārileyyakaṃ rakkhitavanasaṇḍo bhaddasālamūlaṃ yena bhagavā tenupasaṅkami. Upasaṅkamitvā soṇḍāya bhagavato pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Appaharitañca karoti.
33. Atha kho tassa hatthināgassa etadahosi: "ahaṃ kho pubbe ākiṇṇo na phāsuṃ vihāsiṃ hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi. Chinnaggāni ceva tiṇāni khādiṃ. Obhaggobhaggañca me sākhābhaṅgaṃ khādiṃsu. Āvilāni ca pānīyāni apāyiṃ. Ogāhā ca me uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo agamaṃsu. Somhi etarahi eko adutiyo sukhaṃ phāsuṃ viharāmi aññatreva hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehī"ti.

34. Atha kho bhagavā attano ca pavivekaṃ viditvā tassa ca hatthināgassa cetasā ceto parivitakkamaññāya tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Etaṃ3 nāgassa nāgena īsādantassa hatthino,
Sameti cittaṃ cittena yadeko ramatī vane"ti.

1. "Kosambikehi" si. A vi. Ja. Vi. To vi
2. "Ogāhañcassa otiṇṇassa" si.
"Ogāhantassa otiṇṇassa" ma nu pa. [P T S.]
3. "Evaṃ" ma nu pa. [P T S.]

[BJT Page 878] [\x 878/]

35. Atha kho bhagavā pārileyyake yathābhirattaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.

36. Atha kho kosambakā upāsakā "ime kho ayyā kosambakā bhikkhū bahuno amhākaṃ anatthassa kārakā. Imehi ubbāḷho bhagavā pakkanto. Handa mayaṃ ayye kosambake bhikkhū neva abhivādeyyāma, na paccuṭṭheyyāma, na añjalikammaṃ sāmīcikammaṃ kareyyāma, na sakkareyyāma, na garu kareyyāma, na māneyyāma, na pūjeyyāma1, upagatānampi piṇḍakaṃ2 na dadeyyāma 3, evaṃ ime amhehi asakkariyamānā agarukariyamānā amāniyamānā apūjiyamānā asakkārapakatā pakkamissanti vā vibbhamissantivā bhagavantaṃ vā pasādessantī"ti.

37. Atha kho kosambakā upāsakā kosambake bhikkhū neva abhivedesuṃ. Na paccuṭṭhesuṃ. Na [PTS Page 354] [\q 354/] añjalikammaṃ sāmīcikammaṃ akaṃsu. Na sakkariṃsu. Na garu kariṃsu. Na mānesuṃ. Na pūjesuṃ. Upagatānampi piṇḍakaṃ na adaṃsu.

38. Atha kho kosambakā bhikkhū kosambakehi upāsakehi asakkariyamānā agarukariyamānā amāniyamānā apūjiyamānā asakkārapakatā evamāhaṃsu: "handa mayaṃ āvuso, sāvatthiṃ gantvā bhagavato santike imaṃ adhikaraṇaṃ vūpasameyyāmā"ti.

39. Atha kho kosambakā bhikkhū senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena sāvatthi tenupasaṅkamiṃsu.

40. Assosi kho āyasmā sāriputto "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchantī"ti.

41. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca: "te kira bhante, kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchanti. Kathāhaṃ bhante, tesu bhikkhūsu paṭipajjāmī"ti. "Tena hi tvaṃ sāriputta, yathā dhammo tathā tiṭṭhāhī"ti. "Kathāhaṃ bhante, jāneyyaṃ dhammaṃ vā adhammaṃ vā?" Ti.

1. "Na bhajeyyāma, na pūjeyyāma" machasaṃ. 2. "Piṇḍapātaṃ" [P T S.]
3. "Dajjeyyāma" machasaṃ. [P T S.]

[BJT Page 880] [\x 880/]

42. "Aṭṭhārasahi kho sāriputta, vatthūhi adhammavādī jānitabbo: idha sāriputta, bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti, avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, abhāsitaṃ alapitaṃ tathāgathena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti, bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti, anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpeti, āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpeti, appaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpeti, paññattaṃ tathāgatena appaññattaṃ tathāgatenāti dīpeti, anāpattiṃ āpattīti dīpeti, āpattiṃ anāpattīti dīpeti, lahukaṃ āpattiṃ garukā āpattīti dīpeti, garukaṃ āpattiṃ lahukā āpattīti dīpeti, sāvasesaṃ āpattiṃ anavasesā āpattīti dīpeti, anavasesaṃ āpattiṃ sāvasesā āpattīti dīpeti, duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti, aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti, imehi kho sāriputta, aṭṭhārasahi vatthūhi adhammavādī jānitabbo.

43. "Aṭṭhārasahi ca kho sāriputta, vatthūhi dhammavādī jānitabbo: idha sāriputta, bhikkhu adhammaṃ adhammoti dīpeti, dhammaṃ dhammoti dīpeti, avinayaṃ avinayoti dīpeti, vinayaṃ vinayoti dīpeti, abhāsitaṃ alapitaṃ [PTS Page 355] [\q 355/] tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti, bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti, anāciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpeti, āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpeti, appaññattaṃ tathāgatena appaññattaṃ tathāgatenāti dīpeti, paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpeti, anāpattiṃ anāpattīti dīpeti, āpattiṃ āpattīti dīpeti, lahukaṃ āpattiṃ lahukā āpattīti dīpeti, garukaṃ āpattiṃ garukā āpattīti dīpeti, sāvasesaṃ āpattiṃ sāvasesā āpattīti dīpeti, anavasesaṃ āpattiṃ anavasesā āpattīti dīpeti, duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti, aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti, imehi kho sāriputta, aṭṭhārasahi vatthūhi dhammavādī jānitabbo"ti.

44. Assosi kho āyasmā mahāmoggallāno "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchantī"ti. Assosi kho āyasmā mahākassapo "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchantī"ti. Assosi kho āyasmā mahākaccāno "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchantī"ti. Assosi kho āyasmā mahākoṭṭhito "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchantī"ti. Assosi kho āyasmā mahākappino "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchantī"ti. Assosi kho āyasmā mahācundo "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchantī"ti. Assosi kho āyasmā anuruddho "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchantī" ti. Assosi kho āyasmā revato "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchantī"ti. Assosi kho āyasmā upāli "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchantī"ti. Assosi kho āyasmā ānando "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchantī"ti. Assosi kho āyasmā rāhulo "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchantī"ti.

[BJT Page 882] [\x 882/]

45. Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā rāhulo bhagavantaṃ etadavoca: "te kira bhante, kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchanti. Kathāhaṃ bhante tesu bhikkhūsu paṭipajjāmi?"Ti. "Tena hi tvaṃ rāhula, yathā dhammo tathā tiṭṭhāhī"ti. "Kathāhaṃ bhante, jāneyyaṃ dhammaṃ vā adhammaṃ vā?"Ti.

46. "Aṭṭhārasahi kho rāhula, vatthūhi adhammavādī jānitabbo: idha rāhula bhikkhū, adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti, avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti, bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti, anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpeti, āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpeti, appaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpeti, paññattaṃ tathāgatena appaññattaṃ tathāgatenāti dīpeti, anāpattiṃ āpattīti dīpeti, āpattiṃ anāpattīti dīpeti, lahukaṃ āpattiṃ garukā āpattīti dīpeti, garukaṃ āpattiṃ lahukā āpattīti dīpeti, sāvasesaṃ āpattiṃ anavasesā āpattīti dīpeti, anavasesaṃ āpattiṃ sāvasesā āpattiti dīpeti, duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti, aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti, imehi kho rāhula aṭṭhārasahi vatthūhi adhammavādī jānitabbo.

47. "Aṭṭhārasahi ca kho rāhula, vatthūhi dhammavādī jānitabbo: idha rāhula, bhikkhu adhammaṃ adhammoti dīpeti, dhammaṃ dhammoti dīpeti, avinayaṃ avinayoti dīpeti, vinayaṃ vinayoti dīpeti, abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti, bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti, anāciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpeti, āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpeti, appaññattaṃ tathāgatena appaññattaṃ tathāgatenāti dīpeti, paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpeti, anāpattiṃ anāpattīti dīpeti, āpattiṃ āpattīti dīpeti. Lahukaṃ āpattiṃ lahukaṃ āpattīti dīpeti, garukaṃ āpattiṃ garukā āpattīti dīpeti, sāvasesaṃ āpattiṃ sāvasesā āpattīti dīpeti, anavasesaṃ āpattiṃ anavasesā āpattīti dīpeti, duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti, aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti, imehi kho rāhula aṭṭhārasahi vatthūhi dhammavādī jānitabbo"ti.

48. Assosi kho mahāpajāpatī gotamī "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchantī"ti.

[BJT Page 884 [\x 884/] 49.] Atha kho mahāpajāpatīgotamī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho mahāpajāpatīgotamī bhagavantaṃ etadavoca: "te kira bhante, kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchanti. Kathāhaṃ bhante, tesu bhikkhūsu paṭipajjāmī ?"Ti. "Tena hi tvaṃ gotamī, ubhayattha dhammaṃ suṇa. Ubhayattha dhammaṃ sutvā ye tattha bhikkhū dhammavādino, tesaṃ diṭṭhiñca khantiñca ruciñca ādāyañca rocehi. Yaṃ ca kiñci bhikkhunīsaṅghena bhikkhusaṅghano paccāsiṃtabbaṃ1, sabbaṃ taṃ dhammavāditova paccāsiṃsitabba"nti.

50. Assosi kho anāthapiṇḍiko gahapati "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthi āgacchantī"ti.

51. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho anāthapiṇḍiko gahapati bhagavantaṃ etadavoca: "te kira bhante, kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchanti. Kathāhaṃ bhante, sesu bhikkhūsu paṭipajjāmī?"Ti. "Tena hi tvaṃ gahapati, ubhayattha dānaṃ dehi. Ubhayattha dānaṃ datvā ubhayattha dhammaṃ suṇa. Ubhayattha dhammaṃ sutvā ye tattha bhikkhū dhammavādino, tesaṃ diṭṭhiñca khantiñca ruciñca ādāyañca rocehī"ti.
52. Assosi kho visākhā migāramātā "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ [PTS Page 356] [\q 356/] āgacchantī"ti.

53. Atha kho visākhā migāramātā yeka bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho visākhā migāramātā bhagavantaṃ etadavoca: "te kira bhante, kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchanti. Kathāhaṃ bhante, tesu bhikkhūsu paṭipajjāmī?"Ti. "Tena hi tvaṃ visākhe, ubhayattha dānaṃ dehi. Ubhayattha dānaṃ datvā ubhayattha dhammaṃ suṇa. Ubhayattha dhammaṃ sutvā ye tattha bhikkhū dhammavādino, tesaṃ diṭṭhiñca khantiñca ruciñca ādāyañca rocehī"ti.

54. Atha kho kosambakanā bhikkhū anupubbena yena sāvatthi tadavasaruṃ.

1. "Paccāsīsitabbaṃ" cha ma saṃ.

[BJT Page 886] [\x 886/]

55. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca: "te kira bhante, kosambakā bhikkhū bhaṇḍanakārakāla kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ anuppattā. Kathannu kho bhante, tesu bhikkhūsu senāsane1 paṭipajjitabba?"Nti. "Tena hi sāriputta, vivittaṃ senāsanaṃ dātabba"nti. Sace pana bhante, vivittaṃ na hoti, kathaṃ paṭipajjitabba?"Nti. "Tena hi sāriputta, vivittaṃ katvāpi dātabbaṃ. Na tvovāhaṃ sāriputta, kenaci pariyāyena vuḍḍhatarassa bhikkhuno senāsanaṃ paṭibāhitabbanti, vadāmi. Yo paṭibāheyya, āpatti dukkaṭassā"ti. "Āmise pana bhante, kathaṃ paṭipajjitabba?"Nti. "Āmisaṃ kho sāriputta, sabbesaṃ samakaṃ bhājetabba"nti.

56. Atha kho tassa ukkhittakassa bhikkhuno dhammañca vinayañca paccavekkhantassa etadahohi: "āpatti esā. Nesā anāpatti. Āpannomahi. Namhi anāpanno. Ukkhittomhi. Namhi anukkhitto. Dhammikenamhi kammena ukkhitto akuppena ṭhānārahenā"ti.

57. Atha kho so ukkhittako bhikkhu yena ukkhittānuvattakā bhikkhū tenupasaṅkami. Upasaṅkamitvā ukkhittānuvattake bhikkhū etadavoca: "āpatti esā āvuso. Nesā anāpatti. Āpannomhi. Namhi ānāpanno. Ukkhittomhi. Namhi anukkhitto. Dhammikenamhi kammena ukkhitto akuppena ṭhānārahena. Etha, maṃ āyasmanto osārethā"ti.

58. Atha kho te ukkhittānuvattakā bhikkhū taṃ ukkhittakaṃ bhikkhuṃ ādāya yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: "ayaṃ bhante, ukkhittako bhikkhu evamāha: 'āpatti esā āvuso. Nesā anāpatti. Āpannomhi. Namhi anāpanno. Ukkhittomhi. Namhi anukkhitto. Dhammikenamhi kammena ukkhitto akuppena ṭhānārahena. Etha, maṃ āyasmanto osārethā'ti. Kathannu kho bhante 2 paṭipajjitabba"nti. "Āpatti esā bhikkhave, nesā anāpatti. Āpanno eso bhikkhu. Neso bhikkhu anāpanno. Ukkhitto eso bhikkhu. Neso bhikkhu [PTS Page 357] [\q 357/] anukkhitto. Dhammikena kammena ukkhitto akuppena ṭhānārahena. Yato ca kho so bhikkhave, bhikkhu āpanno ca, ukkhitto ca, passati ca, tena hi bhikkhave, taṃ bhikkhuṃ osārethā"ti.

1. "Senāsanaṃ" "senāsanesu" katthaci. Si.
2. "Kathannukho tehi bhante, " [P T S.]

[BJT Page 888] [\x 888/]

59. Atha kho te ukkhittānuvattakā bhikkhū taṃ ukkhittakaṃ bhikkhuṃ osāretvā yena ukkhepakā bhikkhū tenupasaṅkamiṃsu. Upasaṅkamitvā ukkhepake bhikkhū etadavocuṃ: "yasmiṃ āvuso, vatthusmiṃ ahosi saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṃ saṅghanānākaraṇaṃ, so eso bhikkhu āpanno ca, ukkhittoca, passī ca, osārito ca. Handa mayaṃ1 āvuso tassa vatthussa vūpasamāya saṅghasāmaggiṃ karomā"ti.

60. Atha kho te ukkhepakā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te ukkhepakā bhikkhū bhagavantaṃ etadavocuṃ: "te bhante, ukkhittānuvattakā bhikkhū evamāhaṃsu: "yasmiṃ āvuso, vatthusmiṃ ahosi saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṃ saṅghanānākaraṇaṃ, so eso bhikkhu āpanno ca, ukkhittoca, passī ca, osārito ca. Handa mayaṃ āvuso, tassa vatthussa vūpasamāya saṅghasāmaggiṃ karomā'ti. Kathaṃ nu kho bhante, paṭipajjitabba"nti. "Yato ca kho so bhikkhave, bhikkhu āpanno ca, ukkhitto ca, passi ca, osārito ca, tena hi bhikkhave, saṅghe tassa vatthussa vūpasamāya saṅghasāmaggiṃ karotu. Evañca pana bhikkhave, kātabbo: sabbeheva ekajjhaṃ sannipatitabbaṃ gilānehi ca agilānehi ca. Na kehici chando dātabbo. Sannipatitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

61. 'Suṇātu me bhante, saṅgho. Yasmiṃ vatthusmiṃ ahosi saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṃ saṅghanānākaraṇaṃ, so eso bhikkhu āpanno ca, ukkhitto ca, passī ca, osāritoca. Yadi saṅghassa pattakalalaṃ, saṅghe tassa vatthussa vūpasamāya saṅghasāmaggiṃ kareyya. Esā ñatti.

'Suṇātu me bhante, saṅgho. Yasmiṃ vatthusmiṃ ahosi saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ, so eso bhikkhu āpanno ca, ukkhitto ca, passī ca osārito ca. Saṅgho tassa vatthusasa vūpasamāya saṅghasāmaggiṃ karoti. Yassāyasmato khamati tassa vatthussa vūpasamāya saṅghasāmaggiyā karaṇaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

'Katā saṅghena tassa vatthussa vūpasamāya saṅghasāmaggi. Nihatā saṅgharājī. Nihato saṅghabhedo2. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī'ti. Tāvadeva uposatho kātabbo. Pātimokkhaṃ uddisitabba"nti.

1. "Handassa mayaṃ" a vi. Ja vi. Ma nu pa. To vi.
2. Dissate ādimbhī "nihato saṅghabhedo"ti. Chaṭṭhasaṅgītiyā marammakkharapotthake.

[BJT Page 890] [\x 890/]

62. [PTS Page 358] [\q 358/] atha kho āyasmā upāli yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca: yasmiṃ bhante vatthusmiṃ hoti saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṃ saṅghanānākaraṇaṃ, saṅgho taṃ vatthuṃ avinicchinitvā amūlā mūlaṃ gantvā saṅghasāmaggiṃ karoti, dhammikā nu kho sā bhante, saṅghasāmaggī ?"Ti.

"Yasmiṃ upāli, vatthusmiṃ hoti saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṃ saṅghanānākaraṇaṃ, saṅgho taṃ vatthuṃ avinicchinitvā amūlā mūlaṃ gantvā saṅghasāmaggiṃ karoti, adhammikā sā upāli, saṅghasāmaggī"ti.
"Yasmiṃ upāli, vatthusmiṃ hoti saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṃ saṅghanānākaraṇaṃ, saṅgho taṃ vattha vinicchinitvā mūlā mūlaṃ gantvā saṅghasāmaggiṃ karoti, dhammikā nu kho sā bhante, saṅghasāmaggī"ti.
"Yasmiṃ upāli, vatthusmiṃ hoti saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṃ saṅghanānākaraṇaṃ, saṅgho taṃ vattha vinicchinitvā mūlā mūlaṃ gantvā saṅghasāmaggiṃ karoti, dhammikā sā upāli, saṅghasāmaggī"ti.
. 63. "Kati nu kho bhante, saṅghasāmaggiyo?"Ti. "Dvomā upāli, saṅghasāmaggiyo. Atthupāli saṅghasāmaggi, atthāpetā byañjanūpetā. Atthupāli, saṅghasāmaggi atthupetā vyañjanūpetā ca.

64. "Katamā ca sā upāli, saṅghasāmaggi atthāpetā vyañjanūpetā? Yasmiṃ upāli, vatthusmiṃ hoti saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṃ saṅghanānākaraṇaṃ, saṅgho taṃ vatthuṃ avinicchinitvā amūlā mūlaṃ gantvā saṅghasāmaggiṃ karoti, ayaṃ vuccati upāli, saṅghasāmaggi atthupetā vyañjanūpetā.
65. "Katamā ca sā upāli, saṅghasāmaggi atthūpetā vyañjanūpetā ca? Yasmiṃ upāli, vatthusmiṃ hoti saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṃ saṅghanānākaraṇaṃ, saṅgho taṃ vatthuṃ vinicchinitvā mūlā mūlaṃ gantvā saṅghasāmaggiṃ karoti, ayaṃ vuccati upāli, saṅghasāmaggi atthupetā vyañjanūpetā ca. Imā kho upāli, dve saṅghasāmaggiyo"ti.
66. Atha kho āyasmā upāli, uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ gāthāya ajjhabhāsi: -

1. "Atthupetā ca" cha ma saṃ. [P T S.]

[BJT Page 892] [\x 892/]

67. "Saṅghassa kiccesu ca mantaṇāsu ca
Atthesu jātesu vinicchayesu ca,
Kathampakārodha naro mahatthiko
Bhikkhu kathaṃ hotidha paggahāraho"ti.

68. [PTS Page 359] [\q 359/] "anānuvajjo1 paṭhamena sīlato
Avekkhitācāro susaṃvutindriyo,
Paccatthikā nopavadenti 2 dhammato
Na hissa taṃ hoti vadeyyu yena naṃ.

69. So tādiso sīlavisuddhiyā ṭhito
Visārado hoti visayha bhāsati,
Nacchambhati parisagato na vedhati
Atthaṃ na hāpeti anuyyutaṃ bhaṇaṃ.

70. Tatheva pañhaṃ parisāsu pucchito
Na ceva pajjhāyati na maṅku hoti,
So kālāgataṃ3 byākaraṇārahaṃ vaco
Rañjeti viññūparisaṃ vicakkhaṇo.

71. Sagāravo vuḍḍhataresu bhikkhūsu
Ācerakamhi ca sake visārado,
Alaṃ pametuṃ paguṇo kathetave
Paccatthikānañca visandhikovido4.

72. Paccatthikā yena vajanti niggahaṃ.
Mahājano saññapanañca 5 gacchati, sakañca ādāyaṃ samayaṃ6 na riñcati
So byākaraṃ7 pañhamanūpaghātikaṃ.

73. Dūteyya kammesu alaṃ samuggaho
Saṅghassa kiccesu ca āhunaṃ yathā,
Karaṃ vaco bhikkhugaṇena pesito
Ahaṃ karomīti na tena maññati.

74. Āpajjate 8 yāvatakesu vatthusu
Āpattiyā hoti yathā ca vuṭṭhati,
Ete vibhaṅgā ubhayessa sāgatā
Āpattivuṭṭhānapadassa kovido.

75. Nissāraṇaṃ gacchati yāni cāvaraṃ
Nissārito hoti yathā ca vatthunā9,
Osāraṇaṃ taṃvusitassa jantuno
Etampi jānāti vibhaṅgakovido.

76. Sagāravo vuḍḍhataresu bhikkhūsu
Navesu theresu ca majjhimesu10,
Mahājanassatthacarodha paṇḍito
So tādiso bhikkhu idha paggahāraho"ti.

Kosambakkhandhako niṭṭhito dasamo.

1. "Ananuvajjo" sī mu. 2. "Nūpavadanti" machasaṃ.
3. "Kālagataṃ" ma nu pa. To vi. Ja vi. 4. "Ciraddhikovido" machasaṃ. [P T S]
5. "Paññāpanañca" [P T S. 6.] "Ādāsamayaṃ" machasaṃ.
7. "Vyākaraṃ" machasaṃ. "Veyyākaraṃ" si. 8. "A'pajjati" machasaṃ. [P T S.]
9. "Vatthanā' ma cha sa. Ma nu pa. To vi.
10. "Majjhimesu ca" machasaṃ. [P T S.] A vi. Ja vi. To vi. Ma nu pa.

[BJT Page 894] [\x 894/]

Tassa uddānaṃ: -

1. [PTS Page 360] [\q 360/] kosambiyaṃ jinavaro vivādāpattidassane,
Ukkhipeyya1 yasmiṃ tasmiṃ saddhāyāpatti desaye.

2. Antosīmāya 2 tattheva bālakañce va vaṃsadā3,
Pārileyyañca 4 sāvatthi sāriputto ca kolito.

3. Mahākassapakaccānā koṭṭhito kappinenaca 5,
Mahācundo ca anuruddho revato upāli cūbhaye 6.

4. Ānando rāhulo ceva gotamī nāthapiṇḍiko,
Visākhā migāramātā ca 7

Senāsanaṃ vivittañca āmisaṃ samakaṃ dade. 8

5. Na kehi 9 chando dātabbo upāliparipucchito,
Anānuvajjodhisīlena10 sāmaggi jinasāsaneti.

Mahāvaggo samatto.

1. "Nukkhipeyya" machasaṃ. 2. "Sīmāyaṃ" machasaṃ. [P T S.]
3. "Sampadā" a. Ja to. " Pañcekañceva sampadā" [P T S]
4. "Pālileyyāca" machasaṃ. 5. "Kappino" machasaṃ.
6. "Upālicubho" machasaṃ. . " Upālivahayo" [P T S.]
7. "Visākhā migāramātā ca" - sīhalapotthakesu marammakkharapotthake ca na dissate.
8. "Āmisaṃ sāmakaṃpica" machasaṃ. [P T S. 9.] "Na kena chando" [P T S]
10. "Anānuvajjosīlena" machasaṃ "anupavajjodhisīlena" a. Ja. Nu. To.