[CPD Classification ]
[SL Vol Kacc-d] [\z Dhātum /] [\w I /
[SL Page 001] [\x 1/]

[This file is not complete]
[but only an extract of the main file]

Kaccāyana dhātu mañjūsā.

Namo tassa bhagavato arahato sammā sambuddhassa.

Nirutti nikarā'pāra-pāravāra'ntagaṃ muniṃ,
Vanditvā dhātumañjūsaṃ-brūmi pāvacanañjasaṃ. [A]

Sogatāgama mā'gamma-taṃ taṃvyākaraṇāni ca,
Pāṭhe cā'paṭhitāpe'ttha dhātvatthā ca pavuccare. [B]

[SL Page 002] [\x 2/]

Chanda'hānitthamo'kāraṃ-dhātvantānaṃ siyākva ci,
Yūnaṃ dīgho ca dhātumhā-pubbama'tthapadaṃ api. [C]

1 Bhū sattāyaṃ paca pāke gamusappa gatimhi (ca) siloka (dhātu) saṅghāte saki saṅkāya (vattate.)

2 (Atho) kuka-vakā'dāne ke sadde aki lakkhaṇe
Ku sadde kucchite ṭaṅka dhāraṇe maki maṇḍane.
3 Vaki koṭillayātrāsu sakka-ṭīkadvayaṃ gate
Kaki lolattane yāte takī (idha) gatādisu.

[SL Page 003] [\x 3/]

4 Vava, lokanavittisu cakkhavutimhi (tu) rukkha (ca) khe thirahiṃsakhaṇe
Niya, mo'panayiṭṭhi vatādisa muṇḍisu dikkha ('tha) kakkha-kakhā hasane tura, hiṃsanavuddhigatīsu (hi) dakkha'danamhi (tu) jakkha (ca) bhakkha (matā)
Ana, jāladukhesu (tu) dikkha (ca) dukkha (ca) ikkha disa'ṅka na ko'kha suse.

5[A] nikkha cumbane'(pi) sikkha vijju'pādu' pāsānamhi
Rakkha guttivāraṇe (pi) uñchane (siyā'pi) bhikkha
Yāvaladdhya'laddhisū (pi) vakkha rosasaṃhatesu
Mokkha muttiyaṃ caje (pi) cikkha vācabodhanesu.

[SL Page 004] [\x 4/]

5[B] nakha makha rakha naṅkhāmaṅkharakkhī'khīlaṅkhā
Lakha vakha ikha iṅkhā uṅkha vaṅkhū'kha gatyaṃ
Vakhi makhi kakhi kaṅkhe khī khaye ukkha seke
Khu khutadhanisu (vutto) khe('tha) khāde supe (ca.)

6 Aggo (tu) gatikoṭille laga saṅge mage'sane
Agī igī rigī ligī vagī gatya'tthadhātavo.

7 Silāgha katthane jaggha hasane aggha agghane
Sighī āghāyane (hoti) laghi sosagatīsu (ca.)

8 Vaca byattavace yāca yācane ruca dittiyaṃ
Suca soke kuca sadde (atho) vica vivecane.

[SL Page 005] [\x 5/]

9 Añca pūjāgate vañca gamane kiñcā'vamaddane
Luñcā'panayane nacca naccane maca rocane.

10
Accā'ccane cu vacane saco (tu) samavāyane
Paca yāte kaci-vacca dittiyaṃ maci dhāraṇe.

11
Puccha sampucchane muccha mohasmiṃ lañcha lakkhaṇe
Añchā'yāme (bhave) puñcha puñchane uñcha uñchane.

12
Taccho tanukiraye piñcha piñchane rāja dittiyaṃ
Vajā'jagamane rañja rāge bhañjā'vamaddane.

13
Añju byattigatīkanti makkhaṇesve'ja kampane
Bhaja saṃsevane sañja saṅge (tu) iñja kampane.

[SL Page 006] [\x 6/]

14
Yaja devaccane dānasaṅgatīkaraṇesu (ca)
Tijakkhamanisānesu dāne('pi) caja hāniyaṃ.

15
Sajā'liṅgana vissajja nimmāṇe mujja mujjane majja saṃsuddhiyaṃ lajja lajjane tajja tajjane.

16
Ajja-sajjā'jjane sajja nimmāṇe gajja saddane
Guja-kuja dvayaṃ sadde akhyatte khajja bhakkhaṇe.

17
Bhajja pāke viji bhayacalane vīja vījane
Khajī gamanavekalle jī jaye ju jave (siyā.)

18
Jhe cintāyujjha ussagge gamane aṭa-paṭa dvayaṃ
Naṭa nacce raṭa paribhāsane vaṭa veṭhane.

[SL Page 007] [\x 7/]

19
Vaṭṭa āvattane vaṇṭa vaṇṭatthe kaṭa maddane
Phuṭo visaraṇādīsu kaṭa saṃvaraṇe gate.

20
Ghuṭa ghose patighāte viṭa'kkose (ca) pesane
Bhaṭa bhatyaṃ kuṭa-koṭṭacchedane luṭa loṭane.

21
Jaṭa-jhaṭa-piṭa saṅghāte ciṭu'ttāse ghaṭī'hane
Ghaṭi saṅghaṭṭane taṭṭa cchedane muṭa maddane.

22
Paṭha byattavace heṭha bādhāyaṃ veṭha veṭhane
Suṭhī-kuṭhī dvayaṃ sose pīṭha hiṃsanadhāraṇe.

23
Kaṭha sosanapākesu vaṭha thulattane (bhave)
Kaṭhi sose ruṭha-luṭho'paghāte saṭha ketave.

[SL Page 008] [\x 8/]

24
(Siyā haṭha balakkāre kaḍibhede kaḍicchide
Maṇḍa vibhūsane caṇḍa caṇḍikke bhaḍi bhaṅḍane.

25
Paḍi uppaṇḍane liṅgavekalle muḍi khaṇḍane gaḍi vatte'kadesamhi gaḍi sannivaye('pica.)

26
Raḍi-eraḍi hiṃsāyaṃ piḍi saṅghātaādisu
Kuḍi dāhe paḍi gate hiḍi āhiṇḍane (siyā.)

27
Karaṇḍa bhājana'tthamhi (atho) laḍi jigucchane
(Vattate) meḍikoṭille saḍi gumbatthamīraṇe.

28
(Atho'pi) aḍi aṇḍatthe (dissate) tuḍi toḍane
Vaḍḍha saṃvaḍḍhane kaḍḍha kaḍḍhaṇe bhaṇa bhāsane.

[SL Page 009] [\x 9/]

29
Soṇa vaṇṇe guṇa'bhyāse iṇa-pheṇa dvayaṃ gate,
Paṇa vohārathomesu (vattate) kaṇa milane.

30
Aṇa-raṇa-kaṇa-muṇa-kvaṇa-kuṇa sadde
Yata patiyatane juta dittimhi
Ata-pata gamane cita saññāṇe,
Kita vāsā'do vatu vattumhi.

31
(Bhave) kattha silāghāyaṃ matha-mattha viloḷane,
Nātha yācanasantāpa isserā'siṃsanesu (ca.)

32
Putha (ce) puthu vitthāre byatha bhīticalesu (ca),
Gotthu vaṃse patha-pantha gate nanda samiddhiyaṃ.

33
Vandā'bhivādathomesu gada byattavace'(pica),
(Atho) ninda garahāyaṃ khadi pakkhandanādisu.

[SL Page 010] [\x 10/]

34
Edī (tu) kiñcicalena cadi kantihiḷādane,
Kilidī paridevādo udissavakiledane.

35
Idī (tu) paramissariye adiandu (ca) bandhane,
Bhaganda sevane (hoti) bhadda kalyāṇakammani.

36
Sida siṅgārapākesu sadduharitasosane,
Madi balye muda-madā santose madda maddane.

37
Sandu passavanādīsu kanda'vhāne (ca') rodane,
Vida lābhe dada dāne rudi assuvimocane.

38
Sado visaraṇā'dānagamane (cā'vasādane,
Hiḷāda (tu) sukhe sūdakkharaṇe rada vilekhaṇe.

39
Sāda assādanādīsu gada byattavace'(pica),
Nada abyattasadde (tu) radā'dā-khāda-bhakkhaṇe.

[SL Page 011] [\x 11/]

40
Adda yācanayātrādisva (tho) mida sinehane,
(Siyā) khuda jigacchāyaṃ daḷidda duggaccaṃ (hi tu.)

41
Dā dave du gatīvuddhyaṃ dā dāne vida jānane,
Tadi ālasiye bādha bādhāyaṃ gudha kīḷane.

42
(Atho) gādha patiṭṭhāyaṃ vuṭhu-edha (ca) vuddhiyaṃ,
Dhā (hoti) dhāraṇe (ceva) cintāyaṃ budha bodhane.

43
Sidhu gatimhi yudha sampahāre vidha vedhane,
Rādha hiṃsāyasaṃrādhe badha-bandha (ca) bandhane.

44
Sidha-sādha (ca) siddhimhi dhe pāne indha dittiyaṃ,
Māna pūjāya vana-sana sambhave ana pāṇane
Kana dittigatīkantyaṃ khana-khanva'vadāraṇe.

[SL Page 012] [\x 12/]

45
Gupa gopanake gupa saṃvaraṇe tapa santāpe tapa issariye,
Cupa mandagate tapuubbege rapa-lapa vākye sapa akkose.

46
Japa-jappa vace'byatte tappa santappane (siyā),
Kapi kiñcicale kappa sāmatthe vepu kampane.

47
Tappa santagatecchede takke hiṃsādisu'(ccate),
Vapa bījavinikkhepe dhūpa santapane'(pi ca)

48
Capa sāntve pu pavane jhapa dāhe supo saye,
Puppha vikasane (hoti) ramba'lambavasaṃsane.

49
Cumba vadanasaṃyoge kamba saṃvaraṇe (mato),
Amba sadde (ca) assāde tāyane sabi maṇḍane.

[SL Page 013] [\x 13/]

50
Gabba dappe'bba-sabbā'(pi) gamane pubba pūraṇe,
Gumba'bbagumbane cabba adane ubba dhāraṇe.

51
Labha lābhe jambha gattavināme subha sobhane,
Bhī bhaye rabha rābhasse (cā)'rambhe khubha sañcale.

52
Thambha-khambha patibandhe gabbha pāgabbhiye vadhe,
Sumbha saṃsumbhane sambha vissāse yabha methune.

53
Dubha jīgiṃsane dabbha ganthane udrabhā'dane,
Kamū (tu) padavikkhepe khamū (tu) sahaṇe (siyā.)

54
Bhamu anavaṭṭhāne (ca) vamu uggiraṇādisu,
Kilamu-klamū gelaññe ramu kīḷā'ya (mīrito.)

55
Damo dame nama name (atho) sama parissame,
Yamu uparame nāse ama yāte mu bandhane.

[SL Page 014] [\x 14/]

56
Dhamo pumo (ca) dhamane tama saṅkāvibhūsane,
Dhuma-thīma (ca) saṅghāte tama sāntva'vasādiye.

57
Ayo vayo paya-mayo nayo rayagatimhi (ca)
Daya dānagatīrakkhā hiṃsādisu yu missane.

Cāya sampūjane tāya santāne pāya vuddhiyaṃ,
(Atho) usūya dosā'vikaraṇe sāya sāyane.

58
Tara taraṇasmiṃ thara santharaṇe bhara bharaṇasmiṃ phara sampharaṇe,
Sara gati cintā hiṃsā sadde phura calanādo hara haraṇasmiṃ.

59
Ri santatismiṃ ri gate ru sadde khuracchidasmiṃ dhara dhāraṇamhi,
Jara jīraṇatthe marapāṇacāge khara sekanāse ghara sevanamhi.

[SL Page 015] [\x 15/]

60
Garo nigareṇa seke dara ḍāhe vidāraṇe,
Cara gatibhakkhaṇesu vara saṃvaraṇādisu.

61
Caracchede aranāse gate (ca) pūra pūraṇe,
Kura kkose nara naye jāgara supinakkhaye.

62
Pīlu-palū-sala-hulā gatya'tthā cala kampane,
Khala sañcalane phulla vikāse jala dittiyaṃ.

63
Phala nipphattiyaṃ (hoti) dala dittividāraṇe, dala duggatiyaṃ nīla vaṇṇe mīla nimīlane.

64
Sila samādhimhi kīla bandhe gala-gilā'dane,
Kūla āvaraṇe sūla rujāyaṃ balapāṇane.

65
Tala-mūla patiṭṭhāyaṃ vala-valla nivāraṇe,
Palla ninne (ca) gamane mala-malla'vadhāraṇe.

[SL Page 016] [\x 16/]

66
(Vattate) khila kāṭhinne kalile ala-kala dvayaṃ,
Vella sañcalane kalla sajjane alibandhane.

67
Culla hāvakiraye thūlā'kassane cūla maddane,
(Vattate) khala soceyyo pala rakkhagatesu(pi.)

68
Kela-khela-cela-pela-vela-sañcalanādisu,
Ava rakkhaṇe jīva pāṇadhāraṇe (tu) plavo gate.

69
Kaṇḍuvanamhi kaṇḍuvo saraṇe chedane dave,
Davo (tu) davane devu devane sevu sevane.

70
Dhāva gamanavuddhimhi (paṭhito) dhovu dhovane.
Ve-vī dve tantusantāne ve-vu saṃvaraṇe (siyā)
Hve avhāne keva seke dhuva yātrā thiresu (ca.)

[SL Page 017] [\x 17/]

71
Asa gasa adane ghasa adanasmiṃ-isa pariyese isuicchāyaṃ,
Sasu pāṇanagatihiṃsā'dya'tthe-masa āmasane musa sammose.

72
Kusa akkose dusa appīte-tusa santose pusa posamhi,
Rusa ālepe rusa hiṃsāyaṃ-masu macchere usu dāhe ('pi.)

73
Hasa hasanasmiṃ ghusa saddasmiṃ-tasa ubbege trasa ubbege,
Lasa kantya'tthe rasa assāde-(puna)bhasa bhasmikaraṇe(cā'pi.)

74
Gavesa maggaṇe paṃsa nāsane disa pekkhaṇe,
Sāsā'nusiṭṭhiyaṃ haṃsa pitiyaṃ pāsa bandhane.

75
Saṃsa pasaṃsane issa issāyaṃ kassa kassane,
Dhaṃsa padhaṃsane siṃsa icchāyaṃ ghaṃsa ghaṃsane.

[SL Page 018] [\x 18/]

76
Ḍaṃsa-daṃsā (tu) ḍasane bhāsa vācāya dittiyaṃ,
(Siyā) bhusa alaṅkāre (atho) āsū'pavesane.

77
Vasa kantinivāsesu vassasecanasaddane,
Kisa sāṇe kasa gate kasa hiṃsāvilekhane.

78
Disā'tisajjanā'dīsu kāsa dittimhi sajjane,
(Duve dhātu) khasa-jhasa hiṃsāyaṃ misa milane.

79
Su hiṃsākulasandhānayātrā'dīsu su passave,
Su sadde su pasavane si saye (ca) si sevane.

80
Maha pūjāyā'rahapūjāyaṃ-guha saṃvaraṇe liha assāde,
Raha cāgasmiṃ muha mucchāyaṃ-maha sattāyaṃ bahu saṃkhyāne.

[SL Page 019] [\x 19/]

81
Saha khame daha bhasmikaraṇe (ca) patiṭṭhāyaṃ, ruha sañjanane ūha vitakke vaha pāpaṇe.

82
Duha'ppapūraṇe nāse diho upacaye (mato),
Nindāyaṃ garaho īha ghaṭṭane miha sevane.

83
Gāha viloḷane brūha-baha-braha (ca) vuddhiyaṃ,
Vhe saddamhi hasane hā cāge luḷa manthane
Kīḷavihāramhi laḷa vilāse'(mesavuddhikā.) ----------------------------
Tudādayo avuddhikā.

84
Tuda byathāyaṃ (tu) nuda kkhepaṇe likha lekhaṇe,
Kuca saṅkocane rica kkharaṇe khaca bandhane.

[SL Page 020] [\x 20/]

85
Uca sadde samavāye vijī bhayacalesu (ca),
(Vattate) bhuja koṭille valañjo (tu) valañjane.

86
Bhaja sevāputhakkāre ruja roge aṭā'ṭane,
Kuṭacchede (ca) koṭille agā sajjhāyanā'disu.

87
Puṇo subha kiraye vatta vattane cata yācane,
Putha pāke pūtibhāve kuthasaṃklesane'(pica.)

88
(Ubho dhātu) putha-patha vitthāre vida jānane,
Hada uccāra ussagge-cintāyaṃ mida hiṃsane.

89
Nandha vinandhane thīna-puna saṅghātavācino,
Kapa acchādane vappa vāraṇe khipa peraṇe.

90
Supo saye chupo phasse (vattate) capa sāntvane,
Nabha (dhātu) vihiṃsāyaṃ rumbha uppīḷanādisu.

[SL Page 021] [\x 21/]

91
Sumbha saṃsumbhane jambha jambhane jubha nicchubhe,
Ṭhubha niṭṭhubhane camu adane chamu hīḷane.

92
Jhamu dāhe chamu adane irīya vattane'(pi ca),
Kira (dhātu) vikiraṇe giro nigiraṇā'disu.

93
Phura sañcalanādīsu kura saddā'danesu (ca),
Khuracchede vilikhaṇe ghura bhīme gilā'dane.

94
Tila snehe cila vāse hila hāve silu'ñchane,
Bila bhede thūla caye kusacchedana pūraṇe.

95
Visappavese pharaṇe disā'tisajjanā'disu
Phula phasse musa theyye thusa appikirayāya (tu)
Guḷa mokkhe guḷa parivattanamhi (tudādayo.)

[SL Page 022] [\x 22/]

Hū bhuvādayo luttavikaraṇā.

96
Hū-bhū sattāya (mu'ccanti) i ajjhāne gatimhi (ca,)
Khā-khyā (dvayaṃ) pakathane ji jaye ñā'vabodhane.

97
Ḍī-ḷī vehāsagamane ṭhā gatīvinivuttiyaṃ,
Nī pāpaṇe muna ñāṇe hana hiṃsāgatīsu ('pi)

98
Pārakkhaṇamhi pā pāne brū vācāyaṃ viyattiyaṃ,
Bhā dittiyaṃ mā pamāṇe (atho) yā pāpuṇe (siyā.)

99
(Duvepi) rā-lā ādāne vā gatīgandhanesu (pi,)
Asa (dhātu) bhuvi (khyāto) si saye sā samatthiye.
-----------------------------------
[SL Page 023] [\x 23/]

Juhotyā'dayo sadvibhāvaluttavikaraṇā.
100
Hū dāne'(pi ca) ādāne havyadāne (ca vattate,)
Hā cāge kamu yātrāyaṃ dā dāne dhā (ca) dhāraṇe.

Avikaraṇabhūvādayo samattā.
-----------------
Rudhādayo.

101
Rudhi āvaraṇe muca mocane rica recane,
Sica seke yuja yoge bhuja pālanabhojane.

102
Katicchede chidi dvedhākaraṇe bhida vidāraṇe
Vida lābhe lupacchede vināse lipalimpane
Pisa saṃcuṇṇane hisi vihiṃsāyaṃ (rudhādayo.)

[SL Page 024] [\x 24/]

Divādayo.

103
Divu kīlā vijigiṃsā vohārajjuti thomite,
Sivu tantūnasantāne khī khaye khā pakāsane.

104
Kā-gā sadde (pi) ghā gandho'pādāne ruca rocane,
Kaca dityaṃ muca moce (atho) vica vivecane.

105
Rañja rāge sañja saṅge khalane majja suddhiyaṃ,
Yujo samādhimhi lujo vināse jhā vicintane.

106
Tā pālane chidi dvedhākāre mida sinehane,
Madu'mmāde khida dīnabhāve bhida vidāraṇe.

107
Sida pāke padagate vida sattā vicintane,
Dī khaye supane dā (ca) dāne dātva'vakhaṇḍane.

[SL Page 025] [\x 25/]

108
Budhā'vagamanā'dīsu atthesu yudha yujjhane,
Kudha kope sudha soce rādha hiṃsāya siddhiyaṃ.

109
Idha saṃsiddhivuddhīsu sidha-sādha (ca) siddhiyaṃ,
Vidha vedhe gidha gedhe rudhi āvaraṇā'disu.

110
Mana ñāṇe janu'ppāde hana hiṃsāgatīsu (pi,)
Sinā soce kupa kope tapa santāpa pīṇane.

111
Lupacchede rupa nāse pakāse dipa dittiyaṃ,
Dapa hāse labha lābhe lubha gedhe khubho cale.

112
Samū'pasama khedesu hara-hirī (ca) lajjane,
Milā gattavīnāme (ca) gilā hāsakkhaye (pi ca.)

[SL Page 026] [\x 26/]

113
Lī silese dravīkāre vā gatī bandhanesu (ca,)
Lisi lese tusa tose silisā'liṅganādisu.

114
Kilisa kaliso'patāpe (atho) tasa pipāsane,
Rusa rose disa-dusa appītimhi (duve siyuṃ.)

115
Yasuppayatane asu khepane (pi ca vattate,)
Susa sose bhasa adhopāte nasa adassane.

116
Sā'ssāde sā'vasāne (ca) sā tanūkaraṇe (pi ca)
Hā cāge muha vecitte naha sajjanabandhane naha soce pihicchāyaṃ siniha-saniha pītiyaṃ.
----------------------------

[SL Page 027] [\x 27/]

Svādayo. 117 Su savaṇe saka sattimhi khī khayamhi gi saddane,
Apa-sambhū (ca) pāpuṇane hi gatimhi vū saṃvare.
--------------------------------
Kiyādayo.
118
Kī vinimaye ci caye ji jaye ñā'vabodhane,
Thava'bhitthave kampane dhu (atho) pu pavane (siyā.)

119
Pī tappaṇe mā pamāṇe khipakkhepe mi hiṃsane,
Mi pamāṇe mu bandhe (ca) lu pacchede si bandhane
Asa bhakkhaṇe (atho) gaha upādāne (kiyādayo.)
------------------------------------

[SL Page 028] [\x 28/]
Tanādayo.
120
Tanu vitthāre saka sattismiṃ-du paritāpe sanu dānasmiṃ,
Vana yācāyaṃ manu bodhasmiṃ-hi gate apa pāpuṇanasmiṃ (hi,)
Kara karaṇasmiṃ(bhavati)si bandhe-su abhissavane(tanu ādīni.)
----------------------

Niccaṃ ṇeṇayantā curādayo.
121
Cura theyye loka (dhātu) dassane aki lakkhaṇe,
Siyā thaka patighāte (puna) takka vitakkaṇe.

122
Lakkha dassanaaṅkesu (vattate) makkha makkhaṇe,
Bhakkhā'dane mokkha moce sukha-dukkha (ca) takiraye.

[SL Page 029] [\x 29/]

123
Liṅga cittakirayā'dīsu maga-magga gavesane,
(Punā'pi) paca vitthāre klese vañca palambhane..

124
Vacca ajjhāyane acca pūjāyaṃ vaca bhāsane,
Raca patiyatane suca pesuññe ruca rocane.

125
Mucappamocane loca dassane kaca dittiyaṃ,
Sajjā'jja ajjane tajja tajjane vajja vajjane

126
Yuja saṃyamane pūja pūjāyaṃ tija tejane,
Paja magga saṃvaraṇe gate bhaja vibhājane.

127
(Atho) bhāja puthakkāre sabhāja pītidassane,
(Atho tu) ghaṭa saṃghāte ghaṭṭa sañcalanā'disu.

[SL Page 030] [\x 30/]

128
Kuṭa-koṭṭacchedane (dve) kuṭa ākoṭanā'disu,
Naṭa nacce caṭa-puṭa bhede vaṇṭa vibhājane.

129
Tuvaṭṭa ekasayane ghaṭo visaraṇe (siyā),
Guṇṭha oguṇṭhane heṭha bādhāyaṃ veṭha veṭhane
Guḍi veṭhe kaḍi-khaḍi bhedane maḍi bhūsane.

130
Paṇḍa-bhaṇḍa paribhāse daḍi āṇāya (mīrito),
Taḍi saṃtāḷane piṇḍa saṅghāte chaḍḍa chaḍḍane

131
Vaṇṇa saṃvaṇṇane cuṇṇa cuṇṇane āṇa pesane,
Gaṇa saṃkalane kaṇṇa savaṇe cinta cintane.

132
Santa saṅkocane manta gutta bhāsana jānane,
Cita saṃcetanā'disu kitta saṃsaddane (bhave.)

[SL Page 031] [\x 31/]

133
Yata nīyyātane gantha sandabbhe attha yācane,
Katha vākyappabandhe (ca) vida ñāṇe nude cuda.

134
Chadā'pavāraṇe chadda vamane chanda icchayaṃ,
Vadī'bhivāda thomesu bhadikalyāṇakammani.

135
Hiḷāda (tu) sukhe gandha sūcane vidha kampane,
Randha pāke (atho) māna pūjāyaṃ nu tthutimhi (tu.)

136
Thana devasadde ūna parihāne thena coriye,
Dhana sadde ñapa tosa nisāna māraṇā'disu.

137
Lapa vākye jhapa dāhe rupa ropaṇaādisu,
Pī tappane (siyā) kappa vitakke labhi vañcane.

[SL Page 032] [\x 32/]

138
(Atho) vahi garahāyaṃ samu sāntvana dassane,
Kamu icchāya kantimhi (siyā) thoma silāghane.

139
Timu temana saṅkāsu ama rogagatā'disu,
Saṃgāma yuddhe (vatteyya) īra vācā pakampane.

140
Vara āvaraṇi'cchāsu yācāyaṃ dhara dhāraṇe,
Tīra kamma samattimhi pāra sāmatthiyā'disu.

141
Tulu'mmāne khala sove sañcaye pālarakkhaṇe,
Kala saṅkalanā'dīsu (bhave) mīla nimīlane.

142
Sīlū'padhāraṇe mūla rohaṇe lala icchane, dula ukkhepaṇe pūla mahattana samussaye.

[SL Page 033] [\x 33/]

143
Ghusa sadde pisa pese bhusā'laṅkaraṇe (siyā,)
Rusa pārusiye khuṃsa akkose pusa posane.

144
Disa uccāraṇā'dīsu vasa acchādane (siyā,)
Rasa'ssāde rave snehe (atho) sisa visesane.

145
Si bandhe missa sammisse kuha vimbhāpane siyā,
Raha cāge gate (cā'pi) maha pūjāya (mīrito.)

146
Pihi'cchāyaṃ siyā vīḷa lajjāyaṃ eḷa phāḷane
Hīḷa gārahiye pīḷa bādhāyaṃ taḷa tāḷane
Laḷa (dhātū)'pasevā'yaṃ (vattatī'mecurādayo.)

Samattā sattagaṇā.
-----------

[SL Page 034] [\x 34/]

147
Bhuvādī ca rudhādī ca-divādi svā'dayo gaṇā,
Kiyādī ca tanādī ca-curādītī'dha sattadhā.

148
Kirayāvācittamakkhātu-me'kekattho bahū'dito,
Payogato'nugantabbā-anekatthā hi dhātavo.*

149
Hitāya mandabuddhīnaṃ-vyattaṃ vaṇṇakkamā lahuṃ,
Racitā dhātumañjusā-sīlavaṃsena dhīmatā.

150
Saddhammapaṅkeruharājahaṃso
Āsiṭṭhadhammaṭṭhiti sīlavaṃso,
Yakkhaddilenākhya nivāsavāsī
Yatissaro soyamidaṃ akāsi.

Kaccāyana dhātumañjūsā samattā.
--------------------

[SL Page 035] [\x 35/]

Sācariyānusiṭṭhā parisiṭṭhaparibhāsā.
----------------------
1 Ekā nekassa rānantū-'bhayesaṃ antimā sarā,
Aṅgānubandhā dhātūnaṃ-vuccante'pi yathākkamaṃ.

2 Dhātuno vyāñjanā pubbe-niggahītaṃ sama'ntimā,
Ivaṇṇenā'rudhādīna-manubandhena ciṇhitaṃ.

3 Sesā'nubandhā sabbesaṃ-hontī'dhu'ccāraṇapphalā,
Uccāvacapphalā bhāsa-ntarampatvā bha vanti'pi.

[SL Page 036] [\x 36/]

4 Nāmadhātuka bhāvo'pi-kirayāya adhikārato,
Viruddhantarābhāvā-kvacideva payujjate.

5 Dvandayuttivasā kvāpi-ādeso yovibhattiyā,
Guṇādibhāva saddo'pi-takirayatthe vidhīyate.
============================