[CPD Classification 5.5.1]
[SL Vol Dhātup] [\z Dhātup /] [\w I /]
[SL Page 001] [\x 1/]

Dhātupāṭha vilāsiniya.

Namo tassa bhagavato arahato sammāsambuddhassa.

1 Sammāsambuddha suriyo yo sambodho dayo dito
Jagu paṅkaja saṅghāte bodhayī paṇamāmi taṃ

2 Saddhammabhānu yo lokā lokaṃ katvāna dhī tamaṃ
Dhaṃsayī muninā sammā pātubhūto namāmi taṃ

3 Silagandhasamākiṇṇo buddho saddhammahāya yo
Saṃghatoyaruho pāṇa lī tosesi namāmi taṃ-

4 Natvā mama garuṃvāsi padumārāma nāmakaṃ
Pāḷiṃ nissāya kassā haṃ dhātupāṭhavilāsini-

5 Imaṃ hi ganthakaraṇaṃ satthāgamanaye rato
Mūkalaṃgamu saṅkhāte gāme sajjanakārite-

6 Suvisuddhārāmanāma vihāramhi nivāsako
Tasmiṃ padhāna thero si kataññā̆ santavutti yo-

7 Guṇālaṅkāranāmo so thero theranvaye rato
Yāci maṃ abhigantvāna mitto me vaṅkamānaso

8 Buddho hessaṃ yadā loke niddeso haṃ tadā iti
Pāpuṇissa mahaṅkāraṃ ko vādo pani hantare-

[SL Page 003] [\x 3/]

Appaccayo paro hoti bhūvādi gaṇato sati
Suddhakattu kirayākhyāne sabbadhātuka nissitaṃ---

[SL Page 005] [\x 5/]

Payutto kattunā yoge ṭhito yevā ppadhāniye
Kirayaṃ sādheti etassa dīpakaṃ sāsane padaṃ-

Karaṇa vacanaṃ yeva yebhuyyena padissati
Ākhyāte kāritaṭṭhānaṃ sandhāya kathitaṃ idaṃ
Na nāme kārataṭṭhānaṃ bodhetā iti ādikaṃ-

Sunakhehipi khādāpenti iccādini padānitu
Āharitvāna dīpeyya payoga kusalo budho-yī

[SL Page 007] [\x 7/]

Kathito sacca saṅkhepe paccanta vacanena ve
Bhuyyate iti saddassa sambandho bhāvadīpano-

Niddesapāḷiyaṃ rūpaṃ vihoti vihavīyati
Iti dassanatovāpi paccattavacanaṃ thiraṃ-

Tathā dhajaggasuttante muninā hacca bhāsite
So pahīyissati iti pāḷidassanatopica-

Pāramitānu bhāvena mahesīnaṃ va dehato
Sanni nipphādanā neva sakkaṭādi vaco viya-

Paccatta dassaneneva purisattaya yojanaṃ
Ekavacanikañcāpi bahuvacanikampica
Kātabba miti no khantī parassapadaādike-

Bhāve kirayāpadaṃ nāma pāḷiyā atiduddasaṃ
Tasmā taggahaṇūpāyo vutto ettāvatā mayā-yī

[SL Page 008] [\x 8/]

Yaṃ tikālaṃ tipurisaṃ kirayāvāci tikārakaṃ
Attiliṅgaṃ dvivacanaṃ ta dākhyātanti vuccati-yī

[SL Page 009] [\x 9/]

Ākhyāta sāgara matha jjatani taraṅgaṃ
Dhātujjalaṃ vikaraṇa gama kālamīnaṃ
Lopā nubandha raya mattha vibhāgatīraṃ
Dhīrā taranti kavino puthu buddhi nāvā-yī

[SL Page 011] [\x 11/]

Cakkhakkhī nayanaṃ nettaṃ locanaṃ diṭṭhi dassanaṃ
Pekkhanaṃ acchi pamhantu pakhumanti pavuccati-yi.

[SL Page 017] [\x 17/]

"Pabbājito sakā raṭṭhā, aññaṃ janapadaṃ gato,
Mahantaṃ koṭṭhaṃ kayirātha, duruttānaṃ nivetave"-

[SL Page 022] [\x 22/]

Porāṇa metaṃ atula netaṃ ajjatanāmiva
Nindanti tuṇhi māsīnaṃ nindanti bahubhāṇinaṃ
Mitabhāṇinampi nindanti natthi loke anindito-

[SL Page 025] [\x 25/]

Nagaraṃ yathā paccantaṃ "guttaṃ" santarabāhiyaṃ
Evaṃ 'gopetha' attānaṃ, khaṇe ve mā upaccagā-

[SL Page 028] [\x 28/]

Dhiratthu taṃ visavantaṃ, yamahaṃ jīvita kāraṇā
Vantaṃ pacchā vamissāmi, mataṃ me jivitaṃ varaṃ-

[SL Page 041] [\x 41/]

Viluppateva puriso, yāvassa upakappati
Yadā caññe vilumpantī, so vilutto vilumpatī-

[SL Page 044] [\x 44/]

"Appamādo amatapadaṃ, pamādo maccuno padaṃ,
Appamattā na mīyanti, ye pamattā yathāmatā"

[SL Page 062] [\x 62/]

1 Ñāṇavimala tissākhyo, yo mahāsaṃgha nāyako
Marammavaṃsaṃ ādoca, dīpe saṇṭhāpayī idha-
2 Tassa padhāna sissosi, pāḷi yaṭṭhakathā vidū
Dhammadhāra samaññāto, yo mahā saṃghasāmiko-
3 Yo tassa mukhyasiṃssā si, dhamme sattheva kovido
Ñāṇānanda mahāthero, khe mā viya supākaṭo-
4 Vimalasāra tissākhyo, mahāsaṃsādhipo kavi
Sissosi dutiyo tassa, pariyatti visārado- 5
Padumārāma nāmo me, ācero therapuṅgavo
Tatiyo tassa sisso si sikkhāgārava saññäto-
6 Saṃghādhipoca vimala, sārākhyo therakuñjaro
Padumārāma vikhyāta, mahāthero cime duve-
7 Dhammādhāra mahāsaṃgha, sāminoca upantike
Ñāṇānanda mahāthera, ssantikeva samuggahuṃ-

[SL Page 063] [\x 63/]

8 Tesu kho padumārāma mahāthero avaṃ mamaṃ
Sikkhayi sadda sattheca, pāḷiyaṭṭhakathāsu ca-
9 Tasmiṃ divaṅgate pacchā, chando vyākaraṇādikaṃ
Vimalasāra mahāthera, ssantikeca samuggahiṃ-
10
Tassa kho padumārāma mahātherassa dhīmato
Sissena ñāṇatilaka therena saṃsasāminā-
11
Buddhassa parinibbāṇa vīsahasse catussate
Sa sattatyādhike vasse jeṭṭhamāse manorame-
12
Aṭṭhamiyaṃ kāḷapakkhe, katāyaṃ matisūdanī
Dhātupāṭhattha bodhāya dhātupāṭha vilāsinī-
13
Ādi muddāpanaṃ assā, guṇālaṅkāra nāmino
Onojitaṃ, mamāyattaṃ tatopari tapassino-
14
Sisso mayhaṃ gunānando unākuruva gāmajo
Mamu patthamhito āsi, gaṇṭhiṭṭhānesanādito 15
Bastyaṃ samaññako rājā, macco mama pitā ahu
Ontīnyā vī sanāmā me mātā senāpatānyanu--
16
Ācerā ceva pācerā, janako jananīva me
Devā cetyaṅgino sabbe, nenapappontu nibbutinti-
Dhātupāṭhavilāsiniya samāptayi.
-------------------