[CPD Classification ]
[SL Vol Kacc -] [\z Kacc /] [\w I /]
[SL Page 001] [\x 1/]

Kaccāyanavyākaraṇaṃ.
------------
Namo tassa bhagavato arahato sammāsambuddhassa.
-----------

Seṭṭhaṃ tilokamahitaṃ abhivandiyaggaṃ
Buddhañca dhammamamalaṃ gaṇamuttamañca,
Satthussa tassa vacanatthavaraṃ suboddhuṃ
Vakkhāmi suttahitamettha susandhikappaṃ.

Seyyaṃ jineritanayena budhā labhanti
Tañcāpi tassa vacanatthasubodhanena,
Atthañca akkharapadesu amehabhāvā
Seyyatthiko padamato vividhaṃ suṇeyya.
---------

Attho akkharasaññāto.- 1

Sabbavacanānamattho akkhareheva saññāyate.
Akkharavipattiyaṃ hi atthassa dunnayatā hoti tasmā
Akkharakosallaṃ bahupakāraṃ suttantesu.

Akkharāpādayo ekacattāḷīsaṃ.- 2

Te ca kho akkharā akārādayo ekacattāḷīsaṃ suttantesu sopakārā-taṃ yathā.
A ā i ī u ū e o ka kha ga gha ṅa ca cha ja jha ña ṭa ṭha ḍa ḍha ṇa ta tha da dha na pa pha ba bha ma ya ra la va sa ha ḷa aṃ iti

Akkharā nāma honti.
Tena kvattho?-"Attho akkharasaññāto."

Tatthodantā sarā aṭṭha. -3

Tattha akkharesu akārādisu odantā aṭṭha akkharā sarā nāma honti-taṃ yathā.

[SL Page 002] [\x 2/]

A ā i ī u ū e o iti sarā nāma.

Tena kvattho? - "Sarā sare lopaṃ"

Lahumattā tayo rassā.- 4

Tattha aṭṭhasu saresu akārādisu lahumattā tayo sarā rassā nāma honti-taṃ yathā.

A i u iti tayo rassā nāma.

Tena kvattho?-"Rassaṃ."
Aññe dīghā. -5

Tattha aṭṭhasu saresu rassehi aññe pañca sarā dīghā nāma honti-taṃ yathā.

Ā ī ū e o iti dighā nāma.

Tena kvattho?-"Dīghaṃ"

Sesā byañjanā. -6

Ṭhapetvā aṭṭha sare sesā akkharā kakārādayo niggahī tattā byañjanā nāma honti-taṃ yathā.

Ka kha ga gha ṅa ca cha ja jha ña ṭa ṭha ḍa ḍha ṇa ta tha da dha na
Pa pha ba bha ma ya ra la va sa ha ḷa aṃ iti byañjanā nāma.

Tena kvattho?-"Sarāpakati byañjane"

Vaggā pañcapañcaso mantā. -7

Tesaṃ kho byañjanānaṃ kakārādayo makārantā pañca pañcaso akkharavanto vaggā nāma honti-taṃ yathā.

Ka kha ga gha ṅa-ca cha ja jha ña-ṭa ṭha ḍa ḍha ṇa-
Ta tha da dha na-pa pha ba bha ma -iti vaggā nāma.

Tena kvattho?-"Vaggantaṃ vā vagge."

Aṃ iti niggahītaṃ. -8

Aṃ iti niggahitaṃ nāma hoti.
Tena kvattho?- "Aṃ byañjane niggahītaṃ."

Paramasamaññā payoge. -9

Yā ca pana sakkataganthesu samaññā ghosātivā aghosā tivā tā payoge sati etthāpi yujjante.
Tattha ghosavanto nāma- ga gha ṅa ja jha ña ḍa ḍha ṇa da dha na ba bha ma ya ra la va ha ḷa iti ghosā nāma.
Aghosā nāma-ka kha, ca cha, ṭa ṭha, ta tha, pa pha,sa iti aghosā nāma.

Tena kvattho?- "Vagge ghosāghosānaṃ tatiya pāṭhamā."[Kachcha02]

[SL Page 001] [\x 1/]

Pubbamadhoṭhitamassaraṃ sarena
Viyojaye.-10

Tattha sandhiṃ kattukāmo pubbabyañjanaṃ adhoṭhitaṃ assaraṃ katvā sarañca upari katvā sarañca upari katvā sarena viyejaye. Tatrāyamādi.
Naye paraṃ yutte.-11

Assaraṃ kho byañjanaṃ adho ṭhitaṃ parakkharaṃ naye yutte tatrābhiratimaccheyya.

Yutteti kasmā?-Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me ettha pana yuttaṃ na hoti.

Iti sandhikappe paṭhamo kaṇḍo.
---------

Sarā sare lopaṃ.-12

Sarā kho sabbepi sare pare lopaṃ papponti yassindriyāni samathaṃ gatāni, nohetaṃ bhante. Sametā yasmā saṅghena.

Vā paro asarūpā.-13

Saramhā asarūpā paro saro lopaṃ pappoti vā. Cattārome bhikkhave dhammā, kinnumāva samaṇiyo. Vāti kasmā?-Pañcindriyāni, tayassudhammā janitā bhavanti.

Kvacāsavaṇṇaṃ lutte.-14

Saro kho paro pubbasare lutte kvaci asavaṇṇaṃ pappoti.

Saṅkhyaṃ nopeti vedagu, bandhusseva samāgamo.
Kvacīti kasmā?-Yassindriyāni, tathupamaṃ dhammavaraṃ adesayi.

Dīghaṃ.-15

Saro kho paro pubbasare lutte kvaci dīghaṃ pappoti.
Saddhīdha cittaṃ purisassa seṭṭhaṃ, anāgārehi vūhayaṃ.
Kvaciti kasmā?-Pañcahupāli aṅgehi samannāgato, natthaññaṃ kiñci.

Pubbo ca.-16

Pubbo ca saro parasaralope kate kvaci dīghaṃ pappoti.

[SL Page 004] [\x 4/]

Kiṃsudha cittaṃ purisassa seṭṭhaṃ, sādhūti paṭissuṇitvā. Kvacīti kasmā?-Itissa muhuttampi.
Yamedattassādeso.-17

Ekārassaantabhutassa sare pare kvavacī yakārādeso hoti.
Adhigato kho myāyaṃ dhammo-tyāhaṃ evaṃ vadeyyaṃ, tyāssa pahīṇā honti.
Kvaviti kasmā? -Tenanāgatā iti-nettha.

Vamodudantānaṃ.-18

Okārukārānaṃ antabhutānaṃ sare sare kvacivakārā deso hoti.
Athakhvassa, svassa hoti, bavhābādho, vathvettha vihitā niccaṃ, cabvāpāthamāgacchanti. Kvavīti kasmā?-Cattārome bhikkhave dhammā, kinnumāva samaṇiyo.

Sabboccanti.-19

Sabbo ti icceso tisaddo vyañjano sare pare kvaci cakāraṃ pappoti.
Iccetaṃ kusalaṃ, iccassa vacaṇīyaṃ, paccuttaritvā-paccā harati.

Kvacīti kasmā?-Itissa muhuttampi.

Do dhassa ca.-20

Dha iccetassa sare pare kvaci dakārādeso hoti.
Ekamidāhaṃ bhikkhave samayaṃ.
Kvaciti kasmā?-Idheva maraṇaṃ bhavissati.
Ca saddaggahaṇena dhakārassa hakārādeso hoti.
Sāhu dassanamariyānaṃ.
Suttavibhāgena bahudhāpi siyā.

To dassa-yathā, sugato-ṭo tassa-yathā, dukkaṭaṃ-dho tassa-yathā, gandhabbo-tro tassa-yathā, atrajo-ko gassa-yathā, kulupako-ḷorassa-yathā, mahāsāḷo-jo yassa-yathā, gavajo-bo vassa-yathā, kubbato-ko yassa-yathā, sako-yo jassa-yathā, niyaṃ puttaṃ-ko tassa-yathā, niya ko-co tassa-yathā, bhacco-pho, passa-yathā, nipphattikho passa-yathā, nibbatti-kho kassa-yathā, nikkhamati-iccevamādayo.

[SL Page 005] [\x 5/]

Ivaṇṇo yaṃ na vā.-21

Pubbo ivaṇṇo sare pare yakāraṃ pappoti na vā. Paṭisanthāravutyassa, sabbavityanubhuyate.
Na vāti kasmā?-Pañcahaṅgehi samannāgato muttacāgī anuddhato.

Evādissa ri pubbo va rasso.-22

Saramhā parassa evassa ekārassa ādissa īkāro hoti pubbo ca saro rasso hoti na vā.
Yathariva vasudhāthalañca sabbaṃ tathariva guṇavā supujaniyo.
Na vāti kasmā?-Yathā eva, tathā e va.

Iti sandhikappe dutiyo kaṇḍo.
---------
Sarā pakati byañjate.-23

Sarā kho byañjane pare pakati rūpāni honti.
Mano pubbaṅgamā dhammā, pamādo maccuno padaṃ, tiṇṇo sāragato ahu.

Sare kvaci.-24

Sarā kho sare pare kvaci pakatirūpāti honti.
Ko imaṃ paṭhaviṃ vijessati.
Kvacīti kasmā?-Appassutāyaṃ puriso.

Dīghaṃ.-25

Sarā kho vyañjane pare kvaci dīghaṃ papponti.
Sammā dhammaṃ vipassato, evaṃ gāme muṇi caro khantī paramaṃ tapo titikkhā.
Kvacīti kasmā?-Idha modati pecca modati, patilīyati, patihaññati.

Rassaṃ.-26

Sarā kho vyañjane pare kvacī rassaṃ papponti.
Bhovādi nānama so hoti, yathā bhāviguṇena so.
Kvaciti kasmā?-Sammā samādhi, sāvitti chandaso mukhaṃ, upanīyati jīvita mappamāyuṃ.

Lopañca tatrākāro.-27

Sarākho vyañjane pare kvaci lopaṃ papponti tatraca

[SL Page 006] [\x 6/]

Sandhikappe tatiyo kaṇḍā.
---------
Lope kate akārāgamo hoti.
Sasilavā, sapaññavā, esadhammo satattano, sace kāsāva marahati, samānakāmo pi bhaveyya, save munī jātibhayaṃ adassī.
Kvacīti kasmā?-So muni, eso dhammo padissati, na so kāsāvamarahati.

Paradvebhāvo ṭhāne.-28

Saramhā parassa byañjanassa dve bhāvo hoti ṭhāne.
Idhappamādo purisassa jantuno. Pabbajjaṃ kittiyissāmī, ātuddasi pañcadasī, abhikkantatarova paṇītatarova. Ṭhāneti kasmā?-Idha modati pecca modati.

Vagge ghosāghosānaṃ
Tatiyapaṭhamā.-29

Vagge kho pubbesaṃ vyañjanānaṃ sosāghosabhutānaṃ saramhā yathā saṅakhyaṃ tatiyapaṭhamakkharā dvebhāvaṃ gacchanti ṭhāne.
Eso vatajjhānaphalo, yatraṭṭhitaṃ nappasaheyya maccu, sele yathā pabbatavuddhaniṭāṭhito, cattāriṭṭhānāni naro pamatto.
Ṭhāneti kasmā?-Idha cetaso daḷhaṃ gaṇhāti thāmasā

Iti sandhikappe tatiyo kaṇḍo.
---------
Aṃ byañjane niggahītaṃ-30

Niggahītaṃ kho byañjane papare aṃ iti hoti.
Evaṃ vutte taṃ sādhūti paṭissuṇitvā.

Vaggantaṃ vā vagge. -31

Vaggabhute vyañjane pare niggahītaṃ kho vaggantaṃ vā pappoti.
Tantibbutaṃ, dhammañcare sucaritaṃ nanaṃ duccaritañcare, cīrampavāsimpurisaṃ, santantassa manaṃ hoti, taṅkāruṇikaṃ, evaḍkho bhikkhave sikkhitabbaṃ.
Vāggahaṇena niggahītaṃ kho lakārādeso hoti.
Pulliṅgaṃ.
Dvāti kasmā?-Nataṃ kammaṃ kataṃ sādhu.

[SL Page 007] [\x 7/]

Sandhikappe catuttho kaṇḍo.
---------
Eheññaṃ.-32

Ekāre hakāreca pare niggahitaṃ kho ñakāraṃ pappo tī vā.
Paccattaññeva parinibbāsissāmi. Taññevettha paṭi pucchissāmi, evañhi vo bhikkhave sikkhitabbaṃ, tañhi tassa musā hoti.
Vāti kanmā?-Evametaṃ abhiññāya, evaṃ hoti subhāsitaṃ.

Sa ye ca.-33

Niggahitaṃ kho yakāre pare saha yakārena ñakāraṃ pappoti vā.
Saññogo, saññättaṃ.
Vāti kasmā?-Saṃyogo, saṃyuttaṃ.

Madā sare.-34

Niggahītassa kho sare pare makāradakārādesā honti vā.
Tamabhaṃ brūmi brāhmaṇaṃ, etadavoca satthā.
Vāti kasmā?-Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me.

Yavamadanataraḷā vāgamā.-35

Sare pare yakāro vakāro makāro dakāro nakāro takāro rakāro ḷakāro ime āgamā honti vā.

Na yimassa vijjā, yatha sidaṃ cittaṃ, mihī bhantā vudikkhati, sittāme lahumessati, asittā te garumessata, asso bhadrokasāmiva, sammadaññā vimuttānaṃ, manasādaññā vimuttānaṃ, attadatthamahiññāya, ciraṃ nāyati, ito nāyati, yasmā tiha bhikkhave, tasmā tiha bhikkhave. Ajjatagge pāṇupetaṃ, sabbhireva samāsetha, āraggeriva sāsapo, sā saporiva āragge, chaḷhiññā, chaḷāyatanaṃ.
Vāti kasmā?-Evaṃ mahiddhiyā esā. Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me, ajeyyo anugāmiyo.
Dvaggahaṇena idheva makārassa pakāro hoti, yathā-virappa vāsiṃ purisaṃ.
Kakārassa dakāro hoti-yathā, sadattha pasuto siyā, dakārassaca takāro hoti-yathā,
Sugato.

Kvaci o byañjane.-36

Vyañjane pare kvaci okārāgamo hoti.
Atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ, pare

[SL Page 008] [\x 8/]

Sahassaṃ bhikkhusataṃ.
Kvaciti kasmā?-Etha passathimaṃ lokaṃ, andhabhuto ayaṃ loko.

Niggahītaṃ ca.-37

Niggahītaṃ ca āgamo hoti sare vā byañjane vā pare kvacī.
Cakkhuṃ udapādi, avaṃsiro, yāvaṃvidaṃ bhikkhave, purimaṃ jāti, anuṃ thūlāni sabbaso, mano pubbaṃgamā dhammā.
Kvaciti kasmā?-Idha ceva naṃ pasaṃsanti pecca sagge ca modati, nahi etehi ṭhānehi gaccheyya agataṃ disaṃ.
Caggahaṇena visaddassa ca pakāro hoti vā-paccessati-viccessati vā.

Kvaci lopaṃ.-38

Niggahītaṃ kho sare pare kvacī lopaṃ pappoti.
Tāsāhaṃ santike, vidunaggamiti.
Kvacīti kasmā?- Ahameva nūna bālo, etadatthaṃ viditvā.

Vyañjane ca.-39

Niggahitaṃ kho vyañjane pare kvaci lopaṃ pappoti. Ariyasaccānadassanaṃ, etaṃ buddadhānasāsanaṃ.
Kvacitikasmā?-Etaṃ maṅgalamuttamaṃ, taṃ vo vadāmi-bhaddaṃ vo

Paro vā vasaro.-40

Niggahitamhā paro saro lopaṃ pappoti vā.
Abhinandunti, subhāsitanti, uttantaṃva, yathābījaṃva dhaññaṃva.
Vāti kasmā?-Ahameva nūna bālo, etadahosi.

Byañjano ca visaññogo.-41

Niggahitamhā parasmiṃ sare lutte yadi vyañjano saṃyogo visaññogo hoti. Evaṃsa te āsavā, pupphaṃsā uppajji.
Lutteti kasmā?-Evamassa, vidunaggamiti.
Ca saddaggahaṇena tiṇṇaṃ vyañjanānamantare ye sarū pā

Tesampi lopo hoti-taṃ yathā-agyāgāraṃ, paṭisanthā ravutyassa.

Iti sankhikappe catuttho kaṇḍo.
---------

[SL Page 009] [\x 9/]

Sandhikappe pañcamo kaṇḍo.
---------
Go sare phuthassāgamo kvaci-42

Putha iccetassa ante sare pare kvaci gakārāgamo hoti.
Puthageva.

Kvacīti kasmā?-Puthaeva.

Pāssa cānto rasso.-43

Pāiccetassa ante sare pare kvaci gakārāgamo hoti, anto ca saro rasso hoti.
Pageva vutyassa.

Kvacīti kasmā?-Pā eva vutyassa.

Abbho abhi.-44

Abhi iccetassa sare pare abbhādeso hoti. Abbhudiritaṃ, abbhuggacchati.

Ajjho adhi.-45

Adhi iccetassa sare pare ajjhādeso hoti. Ajjhokāso, ajjhagamā.
Ke va yā ivaṇṇe.-46

Tecakho abhi adhi iccete ivaṇṇe pare abbho ajjho iti vuttarūpā na honti vā. Abhijjhitaṃ, adhiritaṃ.
Vāti kasmā?-Abhiritaṃ, ajjhiṇamutto.

Atissa cāntassa.-47

Ati iccetassa antabhutassa tisaddassa ivaṇṇe pare "sabboccantī"ti vuttarūpaṃ nahoti vā.
Atisigaṇo, atiritaṃ.
Ivaṇṇeti kasmā?-Accantaṃ.

Kvaci paṭi patissa-48

Pati iccetassa sarevā vyañjanevā pare kvaci paṭi ādeso hoti.
Paṭaggi dātabbo, paṭihaññati.
Kvaciti kasmā?-Paccantīmesu janapadesu, patiliyati, patirūpadesavāso ca.

Puthassubyañjane.-49

Putha iccetassa anto saro vyañjane pare ukāro hoti.

[SL Page 010] [\x 10/]

Puthujjano, puthubhutaṃ.
Antaggahaṇena aphuthassāpi sare pare antassa ukāro hoti.
Manuññaṃ.

O avassa.-50

Ava iccenassa okārādeso hoti kvacī vyañjane pare.
Andhakārena onaddho.
Kvacīti kasmā?-Avasussatu me sarīre maṃsalohitaṃ.

Anupadiṭṭhānaṃ vuttayogato.-51

Anupadiṭṭhānaṃ upasagganipātānaṃ sarasandhīhi byañjana sandhihi vuttasandhīhi yathāyogaṃ yojetabbaṃ.
Pāpanaṃ, parāyanaṃ, upāyanaṃ, upāhaṇaṃ, nyāyogo, nirupadhi, anubodho, duvupastaṃ, suvupasantaṃ, dvālayo, svālayo, durakkhātaṃ, svākkhāto, udiritaṃ, samuddiṭāṭhaṃ, viyaggaṃ, vijjhaggaṃ, vyaggaṃ, avayāgamanaṃ, anveti, anu paghāto, anacchariyo, pariyesanā, parāmāso, evaṃ sareca honti.

Vyañjaneca-pariggaho, paggaho, pakkamo, parakkamo, nikkhamo, nikkasāvo, nillayanaṃ, dullayanaṃ, dubbhikkhaṃ, dubbuttaṃ, sandiṭṭhaṃ, duggaho, niggaho, viggaho, niggataṃ, evaṃ vyañjaneca honti-sesācasabbe yoje tabbā.

Iti sandhikappe pañcamo kaṇḍo.
---------

Jinavacanayuttaṃ hi.-52

"Jinavacanayuttaṃ hi" iccetaṃ adhikāratthaṃ veditabbaṃ.

Liṅgañca nipaccate.-53

Yathā yathā jinavacanayuttaṃ hi liṅgaṃ tathā tathā idha liṅgañca nipaccate
Taṃ yathā-eso no satthā, brahmā, attā, sakhā, rājā.

Tato ca vibhattiyo.-54

Tato jinavacanayuttehi liṅgehi vibhattiyo honti.

[SL Page 011] [\x 11/]

Nāmakappe paṭhamo kaṇḍo.
---------
Si yo aṃ yo nā hi sa naṃ smā hi
Sanaṃ smiṃ su.-55

Kāca pana tā vibhattiyo?-Si yo iti paṭhamā-aṃ yo iti dutiyā-nā hi iti tatiyā-sa naṃ iti catutthi-smāhi iti pañcamī-sa naṃ iti chaṭṭhi-smiṃ su iti sattamī.
Vibhattiiccatena kvattho?-"Amhassa mamaṃ savihattissa se."

Tadanuparodhena.-56

Yathā yathā tesaṃ jinavacanānaṃ anuparodho tathā tathā idha liṅgaṃ ca nipaccate.

Ālapane si gasañño.-57

Ālapanatthe si gasañño hoti.
Hoti ayyo, hoti kaññe, hoti gharādiye.
Ālapaneti kimatthaṃ?-Sā ayyā.
Sīti kimatthaṃ?-Hoti yo ayyāyo.
Ga iccanena kvattho "ghateca"

Ivaṇṇuvaṇṇājjhalā.-58

Ivaṇṇuvaṇṇā iccete jhalasaññā honti yathā saṅkhyaṃ.

Isino, daṇḍino, aggino, gahapatino, setuno, ketuno, bhikkhuno, sayambhuno.
Jhalaiccanena kvattho?-"Jhalato sassa no vā."

Te itthikhyā po.-59

Te ivaṇṇuvaṇṇā yadā itthibyā tadā kapasaññā honti.
Rattiyā, itthiyā, vadhuyā, dhenuyā, deviyā.

Itthibyāti kimatthaṃ?-Isinā, bhikkhunā.
Pa iccanena kvattho?-"Pato yā"

Ā gho.-60

Ākāro yadā itthikhyo tadā sasañño hoti.
Sabbāya, kaññāya, vīṇāya, gaṃgāya, disāya, sālāya, mālāya, tulāya, dolāya, pabhāya, sotāya, paññāya, karuṇāya, nāvāya, kapālāya.

Ā iti kimatthaṃ?-Rattiyā, itthiyā, deviyā, dhenuyā.

[SL Page 012] [\x 12/]

Itthibyoti kimatthaṃ?-Satthārā desito ayaṃ dhammo. Gha iccanena kvattho?-"Ghato nadinaṃ".

Sāgamo se.-61

Sakārāgamo hoti se vibhattimhi
Purisassa, aggissa, daṇḍissa, isissa, bhikkhussa, sayambhussa, abhibhussa.
Seti kimatthaṃ?-Purisasmiṃ

Saṃsāsvekavacanesu ca.-62

Saṃsāyu ekavacanesu vibhattādesesu sakārāgamo hoti.
Etissaṃ, etissā, imissaṃ, imissā, tissaṃ, tissā, tassaṃ, tassā, yassaṃ, yassā, amussaṃ, amussā.
Saṃsāsvīti kimatthaṃ?-Agginā, pāṇinā.
Ekavacanesvīti kimatthaṃ?-Tāsaṃ, sabbāsaṃ.

Vibhattādesesvīti kimatthaṃ?-Manasā, vacasā, thāmasā.

Etimāsami.-63

Etāimā iccetesamanto saro ikāro hoti saṃ sāsu ekavacanesu vihattādesesu.
Etissaṃ, etissā, imissaṃ, imissā.

Saṃsāsvīti kimatthaṃ?-Etāya, imāya.
Ekavacanesvīti kimatthaṃ?- Etāsaṃ, imāsaṃ.

Tassā vā.-64

Tassā itthiyaṃ vattamānāya ākārassa ikāro hoti vā saṃsāsvekavacanesu vibhattādesesu.
Tissaṃ, tissā, tassaṃ, tassā.

Tato sassa ssāya.-65

Tato tā etā imāto sassa vibhattissa ssāyāde so hotivā anto ca saro ikāro hoti.
Tissāya, tissā, etissāya, etissā-imissāya, imissā.

Gho rassaṃ.-66

Gho rassamāpajjate saṃsāsu ekavacanesu vibhattādesesu.
Tassaṃ, tassā-yassaṃ, yassā-sabbassaṃ, sabbassā.
Saṃsāsvīti kimatthaṃ?-Tāya, sabbāya.

Ekavacanesviti kimatthaṃ?-Tāsaṃ, sabbāsaṃ.

No ca dvādito namhi.-67

Dvi iccevamādito saṅkhyāto nakārāgamo hoti namhi vibhattimhi.

[SL Page 013] [\x 13/]

Nāmakappe paṭhamo kaṇḍo
---------
Dvinnaṃna, tinnaṃ, catunnanaṃ, pañcannaṃ, channaṃ, sattannaṃ, aṭṭhannaṃ, navannaṃ, dasannaṃ. Namhiti kimatthaṃ?-Dvīsu, tīsu.
Casaddaggahaṇena ssaṃ cāgamo hoti.
Catassannaṃ itthīnaṃ, tissannaṃ vedanānaṃ.

Amā pato smiṃsmānaṃ vā.-68

Pa iccetasmā smiṃsmānaṃ iccetesaṃ aṃ ā ādesā honti vā yathāsaṅkhyā. Matyaṃ, matiyaṃ, matyā, matiyā, ratyaṃ, ratiyaṃ, ratyā, ratiyā, nikatyaṃ, niktiyaṃ, nikatyā, nikatiyā, vikatyaṃ, vikatiyaṃ, vikatyā, vikatiyā, viratyaṃ, viratiyaṃ, viratyā, viratiyā, puthavyaṃ, puthaviyaṃ, puthavyā, puthaviyā, pavatyaṃ, pavatiyaṃ, pavatyā, pavatiyā.

Ādito o ca.-69

Ādi iccenasmāsmiṃ vacanassa aṃ o ca ādesā hontivā. Ādiṃ, ādo.

Vāti kimatthaṃ?-Ādismiṃ, ādimhi nāthaṃ namassitvā.
Casaddaggahaṇena aññasmāpi smiṃ vacanassa ā o aṃ ā desā honti vā.
Dīvā ca ratto ca haranti ye baliṃ-bārānasiṃ ahu rājā.

Jhalāna miyuvā sare vā.-70

Jhalaiccetesaṃ iyauva iccete ādesā honti vā sare pare yathāsaṅkhyaṃ.
Tiyantaṃ, pacchiyāgāre, aggiyāgāre, bhikkhuvāsane nisīdati, puthuvāsane.

Sareti kimatthaṃ?-Timalaṃ, tiphalaṃ, tikacatukkaṃ, tidaṇḍaṃ, tilokaṃ, tinayanaṃ, tipāsaṃ, tibhāsaṃ, tibhavaṃ, tibandhanaṃ, tivedanaṃ, tipiṭakaṃ, tivedaṃ, catuddisaṃ, puthubhutaṃ.

Vāti kimatthaṃ?-Pañcahaṅgehi samannāgato, tihākārehi, cakkhāyatanaṃ.
Vāti vikappanatthaṃ-ikirassa ayādeso hoti- vatthuttayaṃ.

Yavakārāva.-71

Jhalānaṃ yakāravakārādesā hontivā sare pare yathā saṃkhyaṃ.

[SL Page 014] [\x 14/]

Agyāgāre, cabvāyatanaṃ, svāgataṃ te mahāvīra.
Casaddaggahaṇaṃ kampiṇḍanatthaṃ.

Pasaññassa ca.-72

Pasaññassa vibhattādese sare pare yakārādeso hoti.
Puthavyā, ratyā, matyā.

Sareti kimatthaṃ?-Puthaviyaṃ.
Casaddaggahaṇamanukaḍḍhanatthaṃ

Gāva se.-73

Go iccetassa okārassa āvādeso hoti se vibhattimhi.
Gāvassa.

Yosu ca.-74

Go iccetassa okārassa āvādeso hoti yo icce tesu paresu.
Gāvo gacchanti, gāvo passanti, gāvī gacchanti, gāvī passanti.

Casaddaggahaṇaṃ kimatthaṃ?-Nā smā smiṃsu vacanesu go iccetassa okārassa āvādeso hoti.
Gāvena, gāvā, gāve, gāvesu.

Avamhi ca.-75

Go iccetassa okārassa āva avaiccete ādesā honti amhi vibhattimhi.
Gāvaṃ, gavaṃ.
Casaddaggahaṇena sādisesesu pubbattaravacanesuca āvādeso hoti.
Gāvassa, gāvo, gāvena, gāvā, gāve, gavesu.

Āvassuvā-76

Āva iccetassa gāvādesassa antassa sarassa ukārā deso hoti vā amhi vibhattimhi. Gāvuṃ, gāvaṃ.

Āvasseti kimatthaṃ?-Gavaṃ.

Amhīti kimatthaṃ?-Gāvo tiṭṭhanti.

Tatonamampatimhālutte ca
Samāse-77

Tato gosaddato naṃvacanassa aṃ ādeso hoti.

[SL Page 015] [\x 15/]

Nāmakappe paṭhṛmo kaṇḍo.
---------
Goiccetassa okārassa avādeso hoti patimhi pare alutteca samāse.
Gavampatissa therassa.

Alutteti kimatthaṃ?-Gopati.

Casaddaggahaṇena asamāsepi naṃ vacanassa aṃ ādeso hoti-goiccetassa okārassa avādesoca hoti gavaṃ.

O sare ca.-78

Goiccetassa okārassa avādesoca hoti samāse sare pare.
Gavāssakaṃ, gaveḷakaṃ,gavājinaṃ.

Casaddaggahaṇena uvaṇṇaiccevamantānaṃ liṅgānaṃ uva ava urādesā henti smiṃ yo iccetesuparesu kvaci.

Guvi, pasavo, guravo, caturo.
Sareti kimatthaṃ?-Godhano, govindo.

Takhkhiparitupapade vyañjane ca.-79

Tassa avasaddassa yadā upapade tiṭṭhamānassa tassa okārassa uciparito hoti vyañjane pare.
Uggate suriye, uggacchati, uggahetvā.
Casaddaggahaṇamavadhāraṇatthaṃ-avasāne, avakiraṇe, avakirati.

Gona namhi vā.-80

Sabbasseva gosaddassa gonādeso hoti navā namhi vibhattimhi.
Gonānaṃ sattannaṃ.
Vāti kimatthaṃ?-Gonaṃ.

Gavañce taramānānaṃ ujuṃ gacchati puṃgavo.
Sabbā gāvī ujuṃ yanti nette ujugate sati.

Yogavibhāgena aññatrāpi gonādeso hoti-gona bhutānaṃ.

Suhināsu ca.-81

Suhinā iccetesuca sabbassa gosaddassa gonādeso hotivā.

[SL Page 016] [\x 16/]

Ge nesu, gonehi, gonena.

Vāti kimatthaṃ?-Gosu, gobhi, gohi, gāvena.
Casaddaggahaṇena syādisesesu pubbuttaravacanesvapi gonagugavayādesā honti.
Gono, gonā, gonaṃ, gone, gonassa, gonamhā, gonasmā, gunnaṃ, gavayehi.

Aṃmo niggahītaṃ jhalapehi.-82

Aṃvacanassa makārassa ca jhalapaiccetehi niggahītaṃ hoti.

Aggiṃ, daṇḍaṃ, isiṃ, mahesiṃ, gahapatiṃ, bhikkhuṃ, sayambhuṃ, ahibhuṃ, itthiṃ, rattiṃ vadhuṃ-puṃliṅgaṃ, puṃhāvo, puṃkokilo. Aṃ moti kimatthaṃ?-Agginā, rattiyā, bhikkhunā, itthiyā, vadhuyā.

Jhalapehīti kimatthaṃ?-Sukhaṃ, dukkhaṃ.

Punarārambhaggahaṇaṃ vibhāsānivattanatthaṃ-aggiṃ, vadhuṃ, paṭuṃ, bandhuṃ, buddhiṃ.

Saralopopādesappaccayādimhi
Saralope tu pakati.-83

Saralopo hoti amādesappaccayādimhi saralope katetu pakati hoti.
Purisaṃ, purise, pāpaṃ, pāpe, pāpiyo, pāpiṭṭho.
Amādesappaccayādimhīti kimatthaṃ?-Appamādo amatapadaṃ.
Saralopeti kimatthaṃ?-Purisassa, daṇḍīnaṃ.
Tusaddaggahaṇamavadhāraṇatthaṃ-bhikkhunī, gahapatānī.
Pakatiggahaṇasāmatthenapuna sandhibhāvoca hoti.
Seyyo, seṭṭho, jeyyo, jeṭṭho.

Aghorassa mekavacanayosvapica.-84

Aghorassamāpajjate ekavacanayoiccetesuca.
Itthiṃ, itthiyo, itthiyā-vadhuṃ, vadhuyo, vadhuyā-daṇḍinaṃ,
Daṇḍino, daṇḍinā-sayambhuṃ, sayambhuvo, sayambhunā.
Asoti kimatthaṃ?-Kaññaṃ, kaññā, kaññāyo, kaññāya.

Ekavacanesvīti kimatthaṃ?-Itthīhi, sayambhuhi
Vasaddaggahaṇamavadhāranatthaṃ-nadiṃ, nadiyo, nadiyā.
Apiggahaneṇa na rassamāpajjate-itthī, bhikkhunī.

[SL Page 017] [\x 17/]

Nāmakappe paṭhamo kaṇḍo.
---------
Na sismimanapuṃsakāni.-85

Sismiṃ anapuṃsakāni liṅgāni na rassamāpajjante.
Itthi, daṇḍī, sayambhu, vadhu, bhikkhunī.

Sisminti kimatthaṃ?-Hoti itthi, bho sayambhu, bhoti vadhu, bho daṇḍini.

Anapuṃsakānīti kimatthaṃ?-Sukhakāri dānaṃ, sukhakāri sīlaṃ, sīghayāyi cittaṃ.

Ubhādito naminnaṃ.-86

Ubhaiccevamādito naṃvacanassa innaṃ hoti.
Ubhinnaṃ, duvinnaṃ.

Ubhādinotikimatthaṃ?-Ubhayesaṃ

Iṇṇamiṇṇantaṃ tīhi saṃkhyāhi.-87

Naṃvacanassa iṇṇaṃ iṇṇannaṃ iccete ādesā honti tihi saṃkhyāhi.

Tiṇṇaṃ, tiṇṇannaṃ.
Tīhīti kimatthaṃ?-Vinnaṃ.

Yosu katanikāralopesu dīghaṃ.-88

Sabbe sarā yosu katanikāralopesu nadīghamāpajjante.
Aggī,bhikkhū, ratti, yāgu, aṭṭhi, aṭṭhini, āyū, āyūni, sabbāni, yāni, tāni, kāni, katamāni, etāni, amuni, imāni.

Yosvīti kimatthaṃ?-Aggi, bhikkhu, ratti, yāgu, sabbo, sayambhuvo.

Punarārambhaggahaṇaṃ kimatthaṃ?-Niccadīpanatthaṃ-aggī, bhikkhu, rattī, yātī, tānī, katamānī.

Sunaṃhisu ca.-89

Sunaṃhi iccetesu ca sabbe sarā dīghamāpajjante.
Aggīsu, aggīnaṃ, aggīhi-bhikkhūsu, bhikkhūnaṃ, bhikkhūhi,
Rattīsu, rattīnaṃ, rattīhi, purisānaṃ
Etesviti kimatthaṃ?-Agginā, pāṇinā.

Casaddaggahaṇamavadhāraṇatthaṃ-sukhettesu brahmavārisu dhamma makkhāsi bhagavā-bhikkhūnaṃ dānaṃ datvā sakehi pāṇīhi.

[SL Page 018] [\x 18/]

Pañcādīnamattaṃ.-90

Pañcādinaṃ saṅkhyānamanto attamāpajjate sunaṃhī iccetesu paresu.
Pañcasu, pañcannaṃ, pañcahi-chasu, channaṃ, chahi-sattasu, sattannaṃ, sattahi-aṭṭhasu, aṭṭhannaṃ, aṭṭhahi-navasu, navannanaṃ, navahi-dasasu. Dasannaṃ, dasahi.

Pañcādinamiti kimatthaṃ?-Dvīsu, dvinnaṃ,dvīhi.

Attamitibhāvaniddeso ubhayassāgamanatthaṃ-anto ukāro attamāpajjate-catassantaṃ itthinaṃ, tissaṇṇaṃ vedanānaṃ.

Patissitimhi.-91

Patissanto attamāpajjate inimhi paccaye pare.
Gahapatāni.
Inimhīti kimatthaṃ?-Gahapati.

Ntussanto nayosuca.-92

Ntuppaccayassanto attamāpajjate sunaṃhi yo iccetesu paresu.

Guṇavantesu, guṇavantānaṃ, guṇavantehi,guṇavantā, guṇavante.

Ntusseti kimatthaṃ?-Guṇavā.
Casaddaggahaṇena aññesuca vacanesu attaṃ ca hoti.
Guṇavantasmiṃ, guṇavantena.

Antaggahaṇena ntuppaccagassanto attañcahoti yonaṃ ikāro ca.
Guṇavanti.

Sabbassa vā aṃ sesu.-93

Sabbasseva ntuppaccayassa attaṃ hoti vā aṃsaicce tesu.

Satimaṃ bhikkhuṃ, satimantaṃ bhikkhuṃ vā, bandhumaṃ rājānaṃ, bandhumantaṃ rājānaṃ vā, satimassa bhikkhuno, satimato bhikkhunovā, bandhumassa rañño, bandhumato rañño vā suṃkaṃ deti.

Etesviti kimatthaṃ?-Satimā bhikkhu, bandhumā rājā.

Simhi vā.-94

Ntuppaccayassa anto attaṃ hotivā simhi vibhattimhi.

[SL Page 019] [\x 19/]

Nāmakappe paṭhamo kaṇḍo
---------
Himavanto va pabbato-himo yassa atthī natasmiṃ vā vijjatīti himavanto.
Vāti kimatthaṃ?-Himavā pabbato.

Aggissini.-95

Aggissa anto ini hoti kavā simhi vibhattimhi.
Purato aggini-pacchato aggini, dakkhiṇato aggini, vāmato aggini.
Vāti kimatthaṃ?-Aggī.

Yosvakatarasso jjho.-96

Yosu akatarasso jho attamāpajjate.
Aggayo, munayo, isayo, gahapatayo.
Yosvīti kimatthaṃ?-Aggisu.
Akatarassoti kimatthaṃ?-Daṇḍino.
Jhoti kimatthaṃ?-Rattiyo.

Vevosulo va.-97

Vevo iccetesuakatarassolo attamāpajjate.
Bhikkhave, bhikkhavo, hetave, hetavo.

Akatarassoti kimatthaṃ?-Sayambhuvo, vessabhuvo, parābhi bhuvo.

Vevosmiti kimatthaṃ?-Hetunā, ketunā, setunā.
Casaddaggahaṇaṃ attamanukaḍḍhanatthaṃ.

Mātulādīnamānattamīkāre.-98

Mātulaiccevamādīnamanto ānattamāpajjate īkārappaccaye pare.

Mātulāni, ayyakānī, vāruṇānī

Īkāreti kimatthaṃ?-Bhikkhunī, jinī, jālinī, gahapatānī.
Ānattaggahaṇena nadī iccetassa disaddassa jjo jjā ādesā honti sahavibhattiyā yonā sa iccetesu.
Taṃ yathā-najjo sandanti, najjā kataṃ taraṅgaṃ, najjā nerañjarāya tire.

Smāhismittaṃ mhāhi mhi vā.-99

Sabbato liṅakgato smā hi smiṃ iccetesaṃ mhābhimhi iccete ādesā honti vā yathāsaṅkhyaṃ.
Purisamhā, purisasmā, purisebhi, purisehi, purisamhi, purisasmiṃ.

Smāhi sminnamiti kimatthaṃ? -Vaṇṇavantaṃ agandhakaṃ viruḷhapupphaṃ passasi, mahantaṃ chattaṃ.

[SL Page 020] [\x 20/]

Natimehi katākārehi. -100
Ka ima iccetehi katākārehi smā sminnaṃ mhā mhi iccete ādesā na honti.
Asmā, ṭhānā bhayaṃ uppajjati, asmiṃ ṭhāne bhayaṃ tiṭṭhati, asmā, asmiṃ.

Katākārehīti kihatkhaṃ?-Namhā, namhi, imamhā, imamhi.

Suhakisvakāro e.-101

Suhiiccetesu akāro etta māpajjate.

Sabbesu, yesu, tesu, kesu, purisesu, imesu, kusalesu, tumhesu, amhesu-sabbehi, yehi, tehi, kehi, purisehi, imehi, kusalehi, tumhehi, amhehī.

Sabbanāmānaṃ namhi ca.-102

Sabbesaṃ sabbanāmānaṃ akāro ettamāpajjate namhi vibhattimhi.

Sabbesaṃ, sabbesānaṃ, yesaṃ, yesānaṃ, tesaṃ, tesānaṃ, kesaṃ, kesānaṃ, imesaṃ, imesānaṃ, itaresaṃ, itaresānaṃ, katamesaṃ, katamesānaṃ.

Sabbanāmānamiti kimatthaṃ?-Buddhānaṃ bhagavantānaṃ.
Akāroti kimatthaṃ?-Amusaṃ, amusānaṃ.
Namhīti kimatthaṃ?-Sabbe, ime.

Casaddaggahaṇaṃ eggahaṇamanukaḍḍhanatthaṃ.

Atonena.-103

Tasmā akārato nā vacanassa enādeso hoti.
Sabbena, yena, tena, kena, anena, purisena, rūpena.

Atoti kimatthaṃ?- Muninā, amunā, bhikkhunā.

Nāti kimatthaṃ?-Nasmā, tasmā.

So.-104

Tasmā akārato si vacanassa okāro hoti.
Sabbo, yo, so, ko, amuko, puriso.

Sīti kimatthaṃ?-Purisānaṃ.

Atoti kimatthaṃ?-Sayambhu.

Sovā.-105

Tasmā akārato nāvacanassa so ādeso hotivā.
Atthaso, vyañjanaso, suttaso, padaso, yasaso, upāyaso, sabbaso, ṭhānaso, thāmaso.
Vāti kimatthaṃ?-Pādenavā padārahenavā theyyacittenaṃ.

[SL Page 021] [\x 21/]

Nāmakappe paṭhamo kaṇḍo
---------
Dīghorehi.-106

Dighambara iccetehi smāvacanassa so ādeso hotivā.

Dīghaso, dīghamhā, oraso, oramhā.
Dīghorehīti kimatthaṃ?-Amunā, saramhā, vacanamhā.

Sabbayonīnamāe.-107

Tasmā akārato sabbesaṃ yoninaṃ ā e ādesā honti kanavā yathāsaṅkhyaṃ.
Purassa, puriso, rūpā, rūpe.

Vāti kimatthaṃ?-Aggayo, munayo, isayo.

Yoninanti kimatthaṃ?-Purisassa, rūpassa.
Akāratoti kimatthaṃ?-Daṇḍano, aṭṭhini, aggi jalanti, muni caranti.

Smāsminnaṃ vā-108

Tasmā akārato sabbesaṃ smā smiṃ iccetesaṃ ā e ādesā honti vā yathāsaṅkhyaṃ.
Purisā, purisasmā, purise, purisasmiṃ.
Akāratoti kimatthaṃ?-Daṇḍinā, daṇḍismiṃ-bhikkhunā, bhikkhusmiṃ.
Vāti kimatthaṃ?-Purisamhā, purisasmiṃ.

Āya catutthekavacanassa tu.-109

Tasmā akārato catutthekavacanassa āyādeso hoti vā.

Atthāya hitāya sukhāya devamanussānaṃ buddho loke uppajjati.

Akāratoti kimatthaṃ?-Isissa.
Catutthīti kimatthaṃ?-Purisassa mukhaṃ.
Ekavacanasseti kimatthaṃ?-Purisānaṃ dhanaṃ dadāti.
Vāti kimatthaṃ?-Dātā hoti samaṇassavā brāhmaṇassa vā.
Tusaddaggahaṇena tthaṃ hoti-attatthaṃ, hitatthaṃ, suvatthaṃ.

Tayo neva ca sabbanāmehi.-110

Teni sabbanāmehi akārantehi smā smiṃ sa ekavacana iccetesaṃ tayo ā e āyādesā neva honti.
Sabbasmā, sabbasmiṃ, sabbassa, yasmā, yasmiṃ, yassa, tasmā, tasmiṃ, tassa, kasmā, kasmiṃ, kassa, imasmā, imasmiṃ, imassa.
Sabbanāmehiti kimatthaṃ?-Pāpā, pāpe, pāpāya.
Casaddaggahaṇaṃ atoggahaṇamanukaḍḍhanatthaṃ.

[SL Page 022] [\x 22/]

Ghatotādīnaṃ-111

Tasmā ghato nādinamekavacanānaṃ vibhattigaṇanaṃ āyādeso hoti.

Kaññāya kataṃ kammaṃ, kaññāya diyate, kaññāya nissaṭaṃ vatthaṃ, kaññāya pariggaho, kaññāya patiṭṭhitaṃ sīlaṃ.

Ghatoti kimatthaṃ?-Rattiyā, vadhugā, dhenuyā, deviyā.

Nādinamiti kimatthaṃ?-Kaññaṃ, vijjaṃ, vīṇaṃ, gaṃgaṃ.
Ekavacanānamiti kimatthaṃ?-Sabbāsu, yāsu, tāsu, kāsu, imāsu, pabhāsu.

Patoyā.-112

Tasmā pato nādinamekavacanānaṃ vibhattigaṇanaṃ yādeso hoti.

Rattiyā, itthiyā, vadhuyā, dhenuyā, deviyā
Nādīnamiti kimatthaṃ?-Ratti, rattiṃ, itthi, itthiṃ.

Patoti kimatthaṃ?-Kaññāya, vīṇāya, gaṃgāya, pahāya.

Ekavacanānamiti kimatthaṃ?-Rattīnaṃ, itthīnaṃ.

Sakhāto gassevā.-113

Tasmā sakhāto gassa akāra ākāra ikāra īkāra ekārādesā honti vā.
Bho sakha, bho sakhā, bho sakhi, bho sakhī, bho sakhe.

Ghate ca.-114

Tasmā ghato gassa ekāro hoti.
Bhoti ayye, bhoti kaññe, bhoti gharādiye.

Casaddaggahaṇaṃ avadhāraṇatthaṃ-santiṭṭhānaṃ.

Na ammādito.-115

Tato ammādito gassa ekārattaṃ na hoti.
Bhoti ammā, bhoti annā, bhoti ambā, bhoti tātā.
Ammāditoti kimatthaṃ?-Bhoti kaññe.

Akatarassā lato yvālapanassa ve vo.-116

Tasmā akatarassā lato yvālapanassa ve vo ādesā honti vā.
Bhikkhave, bhikkhavo, hetave, hetavo.

Akatarassāti kimatthaṃ?-Sayambhuvo.

Latoti kimatthaṃ?-Nāgiyo, aggayo, dhenuyo, yāguyo.
Ālapanasseti nakimatthaṃ?-Te hetavo, te bhikkhavo.

[SL Page 023] [\x 23/]

Nāmakappe dutiyo kaṇḍo.
---------
Jhalato sassa no vā.-117

Tasmā jhalato sassa vibhattissa no hoti vā.
Aggino, aggissa, sakhino, sakhissa, daṇḍino, daṇḍissa, bhikkhuno, bhikkhussa, sayambhuno, sayambhussa.

Sasseti kimatthaṃ?-Isinā, bhikkhunā.

Jhalatoti kimatthaṃ?-Purisassa.

Ghapato ca yonaṃ lopo.-118
Tehi ghapajhalaiccetehi yonaṃ lopo hoti vā.
Ratti, rattiyo, itthī, itthīyo, vadhū, vadhūyo, yāgu, yāguyo, aggī, aggayo, bhikkhū, bhikkhavo, sayambhu, sayambhavo, aṭṭhī, aṭṭhīni, āyū, āyūni.

Lato vokāro ca.-119

Tasmā lato yonaṃ vokāro hoti vā.
Bhikkhavo, bhikkhū, sayambhuvo, sayambhu.

Kāraggahaṇaṃ kimatthaṃ?-Yonaṃ noca hoti-jantano.
Casaddaggahaṇamavadhāranatthaṃ?-Amū purisā tiṭṭhanti, amupurise passatha.

Iti nāmakappe paṭhamo kaṇḍo.
---------

Amhassa mamaṃ savibhattissase.-120

Sabbasseva amhasaddassa savibhattissa mamaṃ ādeso hoti se vibhattimhi.

Mamaṃ diyate purisena, mamaṃ pariggaho.

Mayaṃ yomhi paṭhamo.-121

Sabbesseva amhasaddassa savibhattissa mayaṃ ādeso hoti yomhi paṭhṛme.
Mayaṃ gacchāma, mayaṃ dema.

Amhasseti kimatthaṃ?-Purisā tiṭṭhanti.

Yomhīti kimatthaṃ?-Ahaṃ gacchāmi.
Paṭhameti kimatthaṃ?-Amhākaṃ passasi tvaṃ.

Ntussanto.-122

Sabbesseva ntuppaccayassa savibhattissa nto ādeso

[SL Page 024] [\x 24/]

Hoti yomhi paṭhame.

Guṇavanto tiṭṭhanti.
Ntusseti kimatthaṃ?-Sabbe sattā gacchanti.

Paṭhameti kimatthaṃ?-Guṇavante passanti.

Ntussa se vā.-123

Sabbasseva ntuppaccayassa savibhattissa nto ādeso hoti vā se vibhattimhi.
Sīlavantassa jhāyino, sīlavato jhāyino.

Seti kimatthaṃ?-Sīlavā tiṭṭhati.

Ā simhi.-124

Sabbasseva ntuppaccayassa savibhattissa ā ādeso hoti vā simhi vibhattimhi.

Guṇavā, paññavā, sīlavā, balavā, satimā, matimā.

Ntusseti kimatthaṃ?-Sīlavanto tiṭṭhanti.

Aṃ napuṃsake-125

Sabbasseva ntuppaccayassa savibhattissa aṃ hoti simhi vibhattimhi napuṃsake vattamānassa liṅgassa.
Guṇavaṃ cittaṃ tiṭṭhati, ruvimaṃ pupphaṃ virocati.
Simhītī kimatthaṃ?-Vaṇṇavantaṃ agandhakaṃ virūḷhapupphaṃ passasi.

Avaṇṇā ca ge.-126

Sabbasseva ntuppaccayassa savibhattissa aṃ a ā ādesā honti ge pare.

Bho guṇavaṃ, bho guṇava, bho guṇavā.

Casaddaggahaṇaṃ aṃgahaṇanukaḍḍhanatthaṃ.

To ti tā sa smiṃ nāsu.-127

Sabbesseva ntuppaccayassa savibhattissa to ti tā ādesā honti vā sa smiṃ nā iccetesu yathā saṅkhyaṃ.

Guṇavato, guṇavantassa, guṇavati, guṇavantasmiṃ, guṇavatā, guṇavantena-satimato, satimantassa, satimati, satimantasmiṃ, satimatā, satimantena.

Etesviti kimatthaṃ?-Guṇavā, satimā.

Namhi taṃ vā.-128

Sabbasseva ntuppaccayassa savibhattissa tamādeso

[SL Page 025] [\x 25/]

Nāmakappe dutiyo kaṇḍo.
---------
Hotī vā namhi vibhattimhi.

Guṇavataṃ, guṇavantānaṃ, satimataṃ, vasatimantānaṃ.
Namhīti kimatthaṃ?-Guṇavanto tiṭṭhanti, satimanto tiṭṭhanti.

Imassidamaṃsisu napuṃsake.-129

Sabbasseva imasaddassa savibhattissa idaṃ hoti vā aṃ sisu napuṃsake vattamānassa liṅgassa.
Idaṃ cittaṃ passasi, idaṃ cittaṃ tiṭṭhati-imaṃ cittaṃ passasi, imaṃ cittaṃ tiṭṭhati, vā.
Napuṃsaketi kimatthaṃ?-Imaṃ purisaṃ passasi, ayaṃ puriso tiṭṭhṛti.

Amussāduṃ.-130

Sabbasseva amusaddassa savibhattissa aduṃ hoti aṃsisu napuṃsake vattamānassa liṅgassa.
Aduṃ pupphaṃ passasi, aduṃ pupphaṃ virocati.

Napuṃsaketi kimatthaṃ?-Amuṃ rājānaṃ passasi, asu rājā tiṭṭhati.

Itthipumanapuṃsakasaṅkhyaṃ.-131

"Itthipumanapuṃsakasaṅkhyaṃ" iccetaṃ adhikāratthaṃ veditabbaṃ.

Yosu dvinnaṃ dve ca-132

Dvinnaṃ saṅkhyānaṃ itthipumanapuṃsake vattamānānaṃ savibhattīnaṃ dve hoti yo iccetesu.
Dve itthiyo, dve dhammā, dve rūpāni.
Yosviti kimatthaṃ?-Dvīsu.

Casaddaggahaṇena dvisaddassa duve dvaya ubha ubhaya duvi ca honti yo nā aṃ naṃ iccetesu.

Duve samaṇā, duve buhmaṇā, duve janā, dvayena, dvayaṃ, ubhinnaṃ, ubhayena, duvinnaṃ.

Tivatunnaṃ tisso nacatasso tayo cattāro tīṇī cattārī.-133

Ticatunnaṃ saṅkhyānaṃ itthipumanapuṃsake vattamānānaṃ savibhattīnaṃ tisso catasso tayo cattāro tīṇi cattāri iccete ādesā honti yathā saṅkhyaṃ yo iccetesu.

Tisso vedanā, catasso disā, tayo janā, cattāro

[SL Page 026] [\x 26/]

Purisā, tīṇi āyatanāni, cattāri ariyasaccāni.
Yosvīti kimatthaṃ?-Tīsu, catusu.

Pañcādīnamakāro-134

Pañcādinaṃ saṅkhyānaṃ itthīpumanapuṃsake vattamānānaṃ savibhattissa antasarassa akāro hoti yo iccetesu.

Pañca, pañca, cha, cha, satta, satta, aṭṭha, aṭṭha, nava, nava, dasa, dasa.
Pañcādinamiti kimatthaṃ?-Dve, tayo, cattāri.

Rājassa rañño rājino se.-135

Sabbasseva rājasaddassa savibhattissa rañño rājino iccete ādesā honti se vibhattimhi.
Rañño, rājino.
Seti kimatthaṃ?-Raññaṃ.

Raññaṃ namhivā.-136

Sabbasseva rājasaddassa savibhattissa raññaṃ ādesohoti vā namhi vibhattimhi.
Raññaṃ, rājūnaṃ.

Nāmhi raññā vā.-137

Sabbasseva rājasaddassa savibhattissa raññā ādeso hoti vā nāmhi vibhattimhi.
Tena raññā kataṃ kammaṃ, rājena vā kataṃ kammaṃ.
Nāmhīti kimatthaṃ?-Rañño santakaṃ.

Smimhi raññe rājinī.-138

Sabbasseva rājasaddassa savibhattissa raññe rājini iccete ādesā honti smimhi vibhattimhi.
Raññe, rājini.

Tumhāmhānaṃ tayi mayi.-139

Sabbesaṃ tumhāmhasaddānaṃ savibhattīnaṃ tayi mayi iccete ādesā honti yathā saṅkhyaṃ smimhi vibhattimhi.

Tayi, mayi
Smimbhiti kimatthaṃ?- Tvaṃ bhavasi, ahaṃ bhavāmi.

Tvamahaṃ simhi ca.-140

Sabbesaṃ tumhāmhasaddānaṃ savibhattīnaṃ tvaṃ ahaṃ icce te ādesā honti yathā saṅkhyaṃ simhi vibhattimhi.

[SL Page 027] [\x 27/]

Nāmakappe dutiyo kaṇḍo.
---------
Tvaṃ, ahaṃ.
Simhīti kimatthaṃ?-Tayi,mayi.
Casaddaggahaṇena tuvaṃ ca hoti-tuvaṃ satthā.

Tava mama se.-141

Sabbesaṃ tumhāmhasaddānaṃ savibhattīnaṃ tava mama iccete ādesā honti yathā saṅkhyaṃ se vibhattimhi.
Tava,mama.
Seti kimatthaṃ?-Tayi,mayi.

Tuyhaṃ mayhaṃ ca.-142

Sabbesaṃ tumhāmhasaddānaṃ savibhattīnaṃ tuyhaṃ mayhaṃ iccete ādesā honti yathā saṅkhyaṃ se vibhattimhi.

Tuyhaṃ, mayhaṃ.
Seti kimatthaṃ?-Tayā, mayā.
Casaddaggahaṇaṃ saggahaṇamanukaḍḍhanatthaṃ.

Taṃ mamamhi.-143

Sabbesaṃ tumhāmhasaddānaṃ savibhattīnaṃ taṃ kanamaṃ icce te ādesā honti navā yathā saṅkhyaṃ amhi vibhattimhi.
Tavaṃ, mamaṃ.
Navāti kimatthaṃ?-Taṃ,maṃ,passasi.

Casaddaggahaṇaṃ aṃ gahaṇānukaḍḍhanatthaṃ.

Nāmhi tayā mayā.-145

Sabbesaṃ tumhāmhasaddānaṃ savibhattīnaṃ tayā mayā icce te ādesā honti yathā nasaṃkhyaṃ nāmhi vibhattimhi.

Tayā, mayā.
Nāmhīti kimatthaṃ?-Tumhehi, amhehi.

Tumhassa tuvaṃ tvamamhi.-146

Sabbassa tumhasaddassa savibhattissa tuvaṃ tvaṃ iccete ādesā honti amhi vibhattimhi. Kaliṅgarassa tuvaṃ maññe, kaṭṭhassa tvaṃ maññe.

[SL Page 028] [\x 28/]

Padato dutiyā catutthī chaṭṭhīsu vo no.-147

Sabbesānaṃ tumhāmhasaddānaṃ savibhattīnaṃ yadā padasmā paresaṃ vo no ādesā honti yathā saṅkhyaṃ dutiyā catutthi chaṭṭhī iccetesu navā.
Pahāya vo bhikkhave desissāmi-saṃvibhajetha no rajjenatuṭṭhesmi vo pakatiyā, satthāno nabhagavā vaanuppanto.

Navāti kimatthaṃ?-Eso amhākaṃ satthā.
Tumhāmha iti kimatthaṃ?-Ete isayo passasi.
Padanoti kimatthaṃ?-Tumhākaṃ satthā.
Etesviti kimatthaṃ?-Gacchatha tumhe.

Temekavacane.-148

Sabbesaṃ tumhāmhasaddānaṃ savibhattīnaṃ yadā padasmā paresaṃ te me ādesā honti yathā saṅkhyaṃ catutthi chaṭṭhṛ iccetesu ekavacanesu.

Dadāmi te gāmacarāni pañca, dadāhi me gāmavaraṃ, idaṃ te raṭṭhaṃ, ayaṃ me putto.
Padatoti kimatthaṃ?-Tava ñāti, mama ñāti.

Nāmhi.-149

Sabbesaṃ tumhāmhasaddānaṃ savibhattīnaṃ yadā padasmā paresaṃ te me ādesā na honti amhi vibhantimhi. Passeyya taṃ vassasataṃ ārogyaṃ, so maṃ bruvi.

Vā tatiye ca.-150

Sabbesaṃ tumhāmhasaddānaṃ sacibhattīnaṃ yadā padasmā paresaṃ te me ādesā honti vā yathā saṅkhyaṃ tati yekavacane pare.

Kataṃ te pāpaṃ, kataṃ tayā pāpaṃ, kataṃ me pāpaṃ, kataṃ mayā pāpaṃ.
Padatoti kimatthaṃ?-Tayā kataṃ, mayā kataṃ.
Casaddaggahaṇaṃ temeggahaṇamanukaḍḍhanatthaṃ.

Bahuvacanesu vo no.-151

Sabbesaṃ tumhāmhasaddānaṃ savibhattīnaṃ yadā padasmā paresaṃ vo no ādesā honti yathāsaṅkhyaṃ tatiyā bahuvacane pare.

[SL Page 029] [\x 29/]

Nāmakappe dutiyo kaṇḍo.
---------

Kataṃ vo kammaṃ, kataṃ no kammaṃ.
Padatoti kimatthaṃ?-Tumhehi kataṃ, amhehi kataṃ.
Bahuvacanaggahaṇena yomhi paṭhame vo no ādesā honti.

Gāmaṃ vo gaññeyyātha, gāmaṃ no gaccheyyāma.

Pumantassā simhi-152

Pumaiccevamantassa savibhattissa ā ādeso hoti simhi vibhattimhi.

Pumā tiṭṭhati.
Sumhiti kimatthaṃ?-Pumāno tiṭṭhanti.

Antaggahaṇena maghava yuva iccevamādinaṃ liṅgānamantassa savibhattissa ā ādeso hoti simhi vibhattimhi.
Maghavā, yuvā.

Amālapanekavacane.-153

Pumaiccevamantassa savibhattissa aṃ hoti ālapaneka vacane pare.
He pumaṃ.
Ālapanekavacaneti kimatthaṃ?-He pumāno.

Samāse ca vihāsā.-154

Pumaicceva mantassa samāseva aṃ ādeso hoti vibhāsā. Itthīca pumāca napuṃsakaṃca itthīpuṃnapuṃsakāni-itthīpuṃnapuṃsakānaṃ samūbho itthīpunnapuṃsakasamūho.
Vibhāsāti kimatthaṃ?-Itthīpumanapuṃsakāni.
Casaddaggahaṇamaṃgahaṇanukaḍḍhanatthaṃ.

Yosvāno.-155

Pumaiccevamantassa savibhattissa āno ādeso hoti yosu navibhattisu.
Pumāno, he pumāno.
Yosviti kimatthaṃ?-Pumā.

Āne nasmimhi vā.-156

Pumaicceva mantassa savibhattissa āneādeso ho ti vā smīmhi vibhattimhi.
Pumāne, pume vā.

[SL Page 030] [\x 30/]

Hivibhattimhi ca.-157

Pumaiccevamantassa hivihattimhi ca āne ādeso hoti.

Pumānebhi, pumānehi.
Puna vibhattiggahaṇaṃ kimatthaṃ?-Savibhattiggahaṇanivattanatthaṃ.

Pumānehi.

Casaddaggahaṇena maghava yuva iccevamādinamantassa āna ādeso hoti si yo aṃ yo iccetesu vibhattisu-puma kakakammathāmantassa mukāro hoti sa smā vibhattisu.

Yuvāno, yuvānā, yuvānaṃ, yuvāne, maghavāno, maghavānā, maghavānaṃ, maghavāne-pamano, pumunā, kammuno, kammunā, thāmuno, thāmunā.

Susmimā vā.-158

Pumaicceva mantassa su iccetasmiṃ vibhattimhi ā ādeso hoti vā.

Pumāsu, pumesu vā.

Unāmhi ca.-159

Pumaiccavamantassa ā u ādesā honti vā nāmhi vibhattimhi.
Pumānā, pumunā, pumena vā.
Casaddaggahaṇaṃ āggahaṇanukaḍḍhanatthaṃ.
Akammantassa ca.-160.

Kamma icceva mantassa ca a u ādesā honti vā nāmhi vibhattimhi.
Kammanā, kammunā, kammena vā.
Casaddaggahaṇena maghava yuva iccevamādinamantassa ā ā deso hoti kvaci nāsu iccetesu.
Maghavānā, maghavāsu, maghavena vā-yuvānā, yuvāsu, yuvena vā.

Iti nāmakappe dutiyo kaṇḍo.
---------

[SL Page 031] [\x 31/]

Nāmakappe tatiyo kaṇḍo.
---------
Tumhāmhehi namākaṃ.-161

Tehi tumhāmhehi naṃ vacanassa ākaṃ hoti.
Tumhākaṃ, amhākaṃ.
Namiti kimatthaṃ?-Tumhehi, amhehi.

Vāyvappaṭhamo.-162

Tehi tumhāmhehi yo appaṭhamo ākaṃ hoti vā.
Tumhākaṃ passasi, tumhe passasivā-amhākaṃ passasi, amhe passasi vā.
Yoti kimatthaṃ?-Tumhehi, amhehi.
Appaṭhamoti kimatthaṃ?-Gacchatha tumhe, gacchāma mayaṃ.

Vāti vikappanatthaṃ-yonaṃ aṃ ānaṃ honti.
Tumhaṃ, tumhānaṃ, amhaṃ, amhānaṃ

Sassaṃ-163

Tehi tumhāmhehi sassa vibhattissa aṃ ādeso hoti vā.
Tumhaṃ diyate, tumhaṃ pariggaho, amhaṃ diyate, amhaṃ pariggaho, mayhaṃ diyate, mayhaṃ pariggaho, mama diyate, mama pariggaho.
Sasseti kimatthaṃ?-Tumhesu, amhesu.

Sabbanāmakārate paṭhamo-164

Sabbesaṃ sabbanāmānaṃ akārato paro yo paṭhamo ettamāpajjate.

Sabbe, ye, te, ke, tumhe, amhe, ime.
Sabbanāmānamiti kimatthaṃ?-Devā, asurā, nāgā, gandhabbā.
Akāratoti kimatthaṃ?-Amu purisā.
Yoti kimatthaṃ?-Sabbo, yo, so, ko, ayaṃ.
Paṭhamaggahaṇaṃ uttarasuttatvaṃ.
Kataro ca katamoca katarakatame, katarakatamā vā.

Dvandaṭṭhā vā.-165

Tasmā sabbanāma akārato dvandaṭāṭhā yo paṭhamo etta māpajjate vā.
Katara katame, katara katamā.

Sabbanāmānamiti kimatthaṃ?-Devā, asurā, nāgā, gandhabbā, manussā.

Dvandaṭṭhāti kimatthaṃ?-Te, sabbe.

[SL Page 032] [\x 32/]

Nāññaṃ sabbanāmikaṃ.-166

Sabbanāmikavidhānaṃ candaṭṭhā nāññaṃ kāriyaṃ hoti.
Pubbā ca aparā ca pubbārānaṃ-pubbā ca uttarā ca pubbuttarānaṃ-adharo ca uttaro ca adharuttarānaṃ.

Bahubbihimhiva.-167

Bahubbīhimhica samāse sabbanāmikavidhānaṃ nāññaṃ kāriyaṃ hoti.
Piyo pubbo yassā sā piyapubbāya-piyapubbānaṃ, piyapubbe, piyapubbassa.
Ceti kimatthaṃ?-Sabbanāmikavidhānaṃ ca hoti.

Dakkhiṇapubbassaṃ dakkhiṇapubbassā-uttarapubbassaṃ uttarapubbassā.

Sabbato naṃ saṃsānaṃ-168

Sabbato sabbanāmato naṃ vacanassa saṃsānaṃ iccete ādesā honti.
Sabbesaṃ, sabbesānaṃ-sabbāsaṃ, sabbāsānaṃ-yesaṃ, yesānaṃ-yāsaṃ, yāsānaṃ-tesaṃ, tesānaṃ-tāsaṃ, tāsānaṃ-kesaṃ, kesānaṃ-kāsaṃ, kāsānaṃ:-imesaṃ, imesānaṃ-imānaṃ, imāsānaṃ-amusaṃ amusānaṃ.
Nanti kimatthaṃ?-Sabbassa, yassa, kassa, tassa, evaṃ sabbattha.

Rājassa rāju sunaṃhisu ca.-169

Sabbassa rājasaddassa rāju ādeso hoti sunaṃhi iccetesu.
Rājusu, rājūnaṃ, rājūbhi, rājūhi.
Sunaṃhisūti kimatthaṃ?-Rājā
Casaddaggahaṇamavadhāraṇatthaṃ?-Rājesu, rājānaṃ, rājeśi, rājehi.

Sabbassimassevā.-170

Sabbassa imasaddassa ekāro hoti vā sunaṃhiicce tesu.
Esu, imesu, esaṃ, imesaṃ, ehi, imehi.
Imasseti kimatthaṃ?-Etesu, etesaṃ, etehi.

Animīnāmhi ca.-171

Imasaddassa sabbasseva anaimi ādesā honti nāmhi vibhattimhi.

[SL Page 033] [\x 33/]

Nāmakappe tatiyo kaṇḍo.
---------
Anena dhammadānena sukhitā hotu sā pajā,
Iminā buddhapūjena patvāna amataṃ padaṃ.

Nāmhiti kimatthaṃ?-Imesu, imesaṃ, imehi.
Casaddaggahaṇaṃ vāggahaṇanivattanatthaṃ.

Anapuṃsakassāyaṃ simhi.-172

Imasaddassa sabbasseva anapuṃsakassa ayaṃ ādeso hoti simhi vibhattimhi.

Ayaṃ puriso, ayaṃ itthi.

Anapuṃsakasseti kimatthaṃ?-Idaṃ cittaṃ tiṭṭhṛti.
Simhīti kimatthaṃ?-Imaṃ purisaṃ passasi tvaṃ.

Amussa mosaṃ.-173

Amusaddassa anupuṃsakassa makāro sakāramāpajjate vāsimhi vibhattimhi.
Asu rājā, amuko rājā, asu itthī, amukā itthī.
Anapuṃsakasseti kimatthaṃ?-Aduṃ pupphaṃ virocati.
Amusseti kimatthaṃ?-Ayaṃ puriso tiṭṭhati.
Simhīti kimatthaṃ?-Amuṃ purisaṃ passasi.

Etatesaṃ to.-174

Etata iccetesaṃ anapuṃsakānaṃ takāro sakāramā pajjate simhi vibhattimhi.
Eso puriso, esā itthī-so puriso, sā itthī.
Etatesmiti kimatthaṃ?-Itaro puriso, itarā itthī.
Anapuṃsakehi kimatthaṃ?-Etaṃ cittaṃ, taṃ cittaṃ, etaṃ rūpaṃ, taṃ rūpaṃ.

Tassa vā nattaṃ sabbattha.-175

Tassa sabbanāmassa takārassa nattaṃ hoti vā sabbattha liṅgesu.
Nāya, tāya, naṃ, taṃ, ne, te, nesu, tesu, namhi, tamhi, nābhi, tābhi, nāhi, tāhi.
Sasmāsmiṃsaṃsāsvattaṃ.-176

Tassa sabbanāmassa takārassa sabbasseva attaṃ hoti vā sa smā smiṃ saṃ sā iccetesu sabbattha liṅgesu.
Assa, tassa, asmā, tasmā, asmiṃ, tasmiṃ, assaṃ, tassā, assā, tassā

Takārasseti kimatthaṃ?-Amussaṃ, amussā.
Etesviti kikamatthaṃ?-Nesu, tesu

[SL Page 034] [\x 34/]

Imasaddassa ca.-177

Imasaddassa sabbasseva attaṃ hoti vā vasa smā smiṃ saṃ sā iccetesu sabbattha liṅgesu.
Assa, imassa, asmā, imasmā, asmiṃ, imasmiṃ, assaṃ, imassaṃ, assā, imissā.

Imasaddasseti kimatthaṃ?-Etissaṃ, etissā.
Casaddaggahaṇaṃ attamanakaḍḍhanatthaṃ

Sabbato ko.-178

Sabbato sabbanāmato kakārāgamo bhoti vā simhi vibhattimhi.
Sabbako, yako, sako, amuko, asuko.
Vāti kimatthaṃ?-Sabbo, yo, so, ko.

Sabbanāmatoti kimatthaṃ?-Puriso.
Puna sabbatoggahaṇena aññasmāpi kakārāgamo hoti-hīnako, potako.

Ghapato smiṃsānaṃ saṃsā.-179

Sabbato sabbanāmato ghapasaññāto smiṃsa iccetesaṃ saṃsā ādeso honti vā yathā saṅkhyaṃ.
Sabbassaṃ, sabbassā, sabbāyaṃ, sabbāya, imissaṃ, imāsaṃ, imissā, imāya, amussaṃ,amussā, amūyaṃ, amuyā.

Sabbanāmatoti kimatthaṃ?-Itthiyaṃ, itthiyā.

Smiṃsānamiti kimatthaṃ?-Amuyo.

Netāhi smimāyayā.-180

Etāhi, sabbanāmāhi ghapasaññāto smiṃ vacanassa neva āyayā ādesā honti.
Etissaṃ, etāyaṃ, imissaṃ, imāyaṃ, amussaṃ, amuyaṃ.

Smimiti kimatthaṃ?-Tāya itthiyā mukhaṃ.
Etāhīti kimatthaṃ?-Kaññāya, gaṃgāya, vīṇāya, saddhāya.

Manogaṇādito smiṃ nānamiā.-181

Tasmā manogaṇadito smiṃ nānaṃ iccetesaṃ ikāra ākārādesā honti vā yathāsaṅkhyā.

Manasi, manasmiṃ, sirasi, sirasmiṃ, manasā, manena, vacasā, vacena, sirasā, sirena, kasarasā, sarena, tapasā, tapena, vayasā, vayena, yasasā, yasena, tejasā, tejena, urasā, urena, tamasā, tamena.

Smiṃnānamiti kimatthaṃ?-Mano, siro, tapo, tamo, tejo.

[SL Page 035] [\x 35/]

Nāmakappe tatiyo kaṇḍo
---------
Ādiggahaṇena aññasmāpi smiṃnānaṃ ikāra ākārāde sā honti-bilasi, bilasā, padāsi, padasā

Sassa vo.-182

Tasmā manogaṇadito sassaca okāro hoti.
Manaso, tapaso, thāmaso.

Casaddaggahaṇena akhyaggamanaso naroti ādisu manasaddato sisso hoti-manasā pakataṃ manomayaṃ, sesākārā deso hoti-evaṃ yamhi kate yaṃ yaṃ sijjhati taṃ taṃ idha casaddena kātabbaṃ-abyaggaṃmanaṃ yassa so abyaggamanaso, tamaso.

Etesamo lope.-183

Etesaṃ manogaṇadinamanto ottamāpajjate vibhatti lope kate.
Manomayaṃ, ayomayaṃ, tejosamena, tapoguṇena, siroruhena.
Ādiggahaṇena aññesamanto ottamāpajjate. Āposamena, vāyosamena.
Lopeti kimatthaṃ?-Padasā, manasā, tapasā, yasasā, vacasā. Evamaññepi yojetabbā.

Sasare vā gamo.-184

Etehi manogaṇadihi vibhattādese sare pare sakā rāgamo hoti vā.
Manasā, manasi, vacasā, vacasi.
Vāti kimatthaṃ?-Manena, tejena, yasena.
Sareti kimatthaṃ?-Mano, tejo, yaso.
Punādiggahaṇena aññasmimpi sare paccaye pare sakā rāgamo hoti.
Manasā pakataṃ kammaṃ māvasikaṃ-vacasā pakataṃ kammaṃ vācasikaṃ.

Santasaddassa so bhe boccante.-185

Sabbasseva santasaddassa sakārādeso hoti bhakāre pare anteca bakārāgamo hoti.
Sabbhireva samāsetha, sabbhikubbetha santhavaṃ
Sataṃ saddhammamaññāya, seyyo hoti na pāpiyo.

[SL Page 036] [\x 36/]

Jīranti ve rājarathā sucittā
Atho sarīrampi jaraṃ upeti
Sataṃ ca dhammo jaraṃ upeti,
Santo have sabhipavedayanti

Sataṃ bhuto sabbhuto-sataṃ bhāvo sabbhāvo.
Heti kimatthaṃ?-Santehi pūjito bhagavā.
Casaddaggahaṇaṃ kvacī nasakārasseva pasiddhatthaṃ-sataṃ kāro sakkāro, sataṃ kato sakkato.

Simhi gacchantādīnaṃ ntasaddo aṃ-186

Simhi gacchantādīnaṃ ntasaddo amāpajjate vā.
Gacchaṃ-gacchanto, mahaṃ, mahanto-caraṃ, caranto, tiṭṭhaṃ, tiṭṭhanto, khādaṃ, khādanto.
Gacchantādinamiti kimatthaṃ?-Anto, danto, vakanto, santo.

Sesesu ntuva.-187

Etesaṃ gacchantādinaṃ ntasaddo ntuppaccayova daṭāṭhabbo sesesu vibhattippaccayesu.
Gacchato, mahato-gacchati, mahati, gacchatā, mahatā.
Sesesviti kimatthaṃ?-Gacchaṃ, mahaṃ, caraṃ, khādaṃ.

Brahmattasakharājādito amānaṃ.-188

Brahmattasakharājādito aṃ vacanassa ānaṃ hoti vā
Brahmānaṃ, brahmaṃ, attānaṃ, attaṃ, sakhānaṃ, sakhaṃ, rājānaṃ, rājaṃ.
Amiti kimattha-rājā.

Syā ca.-189

Brahmattasakharājaiccevamādito sivacanassa ā hoti. Brahmā, attā, sakhā, rājā, ātumā.

Yonamāno.-190

Brahmaattasakharāja iccevamādīhi yonaṃja āno ādeso hoti.
Brahmāno, attāno, sakhāno, rājāno, ātumāno.

Sakhāto cāyo no.-191

Tasmā sakhāto ca yonaṃ āyo no ādesā honti. Sakhāyo, sakhino.
Yonamiti kimatthaṃ?-Sakhā.

[SL Page 037] [\x 37/]

Nāmakappe tatiyo kaṇḍo
---------
Casaddaggahaṇaṃ yoggahaṇamanukaḍḍhanatthaṃ

Smi me.-192

Tasmā sakhāto smiṃ vacanassa ekāro hoti.

Brahmāto gassa ca.-193

Tasmā brahmāto gassa ca ekāro hoti.
He brahme.
Casaddaggahaṇaṃ ekāramanukaḍḍhanatthaṃ.

Sakhāntassinonānaṃsesu.-194

Tassa sakhāntassa ikārādeso hoti nonānaṃsa iccetesu.
Sakhino, sakhinā, sakhīnaṃ, sakhissa.
Etesvīti kimatthaṃ?-Sakhārehi.

Āro himhi vā.-195

Tassa sakhāntassa āro hoti vā himhi vibhattimhi sakhārehi, sakhehi.

Sunamaṃsu vā.-196

Tassa sakhāntassa āro hoti vā sunaṃ aṃ iccetesu. Sakhāresu, sakhesu, sakhārānaṃ, sakhīnaṃ, sakhāraṃ, sakhaṃ.

Brahmāto tu sminti.-197

Tasmā brahmāto tu smiṃvacanassa niyādeso hoti. Brahmani.
Tusaddaggahaṇena abrahmatopi smiṃ vacanassa ni hoti.

Kammani, nacammani, muddhani.

Uttaṃ sanāsu.-198

Tassa bramhasaddassa anto uttamāpajjate sanā icce tesu.
Brahmuno, brahmunā.
Sanāsviti kimatthaṃ?-Brahmā.
Uttamiti bhāvaniddeso katthaci abhāvaṃdasseti-brahmassa.

Satthupitādīnamā sismiṃ silopo ca.-199

Satthupitādinamanto āttamāpajjate sismiṃ silopo ca.

[SL Page 038] [\x 38/]

Satthā, pitā, mātā, bhātā, kattā.
Sisminti kimatthaṃ?-Satthussa, pitussa, mātussa, bhātassa, kattussa.

Casaddaggahaṇaṃ dutiyatthasampiṇḍanatthaṃ.

Aññesvārattaṃ.-200

Satthupituādinamanto aññesu vacanesu ārattamā pajjate.
Satthāraṃ, pitaraṃ, mātaraṃ, bhātaraṃ-satthārehi, pitarehi, mātarehi, bhātarehi.
Aññesviti kimatthaṃ?-Satthā, pitā, mātā, bhātā.

Ārattaggahaṇena katthaci aniyamaṃ dasseti-satthussa, pitussa, mātussa, bhātussa.

Vā namhi.-201

Satthu pitu ādīnamanto ārattamāpajjate vakā namhi vibhantimhi.

Satthārānaṃ, pitarānaṃ, mātarānaṃ, bhātarānaṃ.
Vātikimatthaṃ?-Satthunaṃ, pitunaṃ, mātunaṃ, bhātunaṃ.

Satthunāttaṃ ca.-202

Tassa satthussa anto saro āttaṃ hoti vā namhi vibhattimhi.
Satthānaṃ, pitānaṃ, mātānaṃ, bhātānaṃ, dhītānaṃ, kattānaṃ,
Vāti kimatthaṃ?-Satthārānaṃ, pitarānaṃ, mātarānaṃ, bhātarānaṃ, dhītarānaṃ
Casaddaggahaṇaṃ aññesampi saṃgahaṇatthaṃ-satthusaddato aññesampitādisaddānaṃ saṃgahaṇatthā casaddaggahaṇaṃ kataṃ.

Usasmiṃ sa lopo ca.-203

Satthu pitu iccevamādinaṃ antassa uttaṃ hoti vā sasmiṃ sa lopoca hoti.
Satthu, satthussa, satthuno, diyate, pariggaho vā.
Pitu, pituno, pitussa, diyate, pariggaho vakā.
Bhātu, bhātuno, bhitussa, diyate pariggaho vā.
Ca saddaggahaṇaṃ dutiyatthasampiṇḍanatthaṃ.

Sakamandhātādīnaṃ ca.-204

Sakamandhātu iccevamādīnamanto uttamāpajjate

[SL Page 039] [\x 39/]

Nāmakappe tatiyo kaṇḍo.
---------
Sasmiṃ salopo ca hoti.
Sakamandhātu iva assa rājino vibhavo-evaṃ kattu, gantu, dātu, iccevamādi.
Punarārambhaggahaṇaṃ kimatthaṃ?-Niccadipanatthaṃ-sakamandhātu. Casaddaggahaṇaṃ dutiyatthalopasaṃpiṇḍanatthaṃ.

Tato yotamotu.-205

Tato ārodesato sabbesaṃ yonaṃ okārādeso hoti.
Satthāro, pitaro, mātaro, bhātaro, kattāro, vattāro.

Tusaddaggahaṇena aññasmāpi yonaṃ naokāro hoti caturo janā, ubho purisā, najjo, gā vo.

Tato smimi.-206

Tato ārādesato smiṃ vacanassa ikāro hoti. Satthari pitari, bhātari, kattari, dhītari, vattari, bhattari. Puna tatoggahaṇena aññasmāpi smiṃ vacanassa ikārā deso hoti-bhuvi.

Nā ā.-207

Tato ārādesato smiṃ vacanassa ikāro hoti. Satthari pitari, mātari, bhātari, kattari, dhītari, vattari, bhattari. Puna tatoggahaṇena aññasmāpi smiṃ vacanassa ikārā deso hoti-bhuvi.

Nā ā-207

Tato ārādesato nāvacanassa āādeso hoti. Satthārā, pitarā, mātarā, bhātarā, dhītarā, kattārā, vattārā.

Āro rassamikāre-208

Ārādeso rassamāpajjate ikāre pare.
Satthari, pitari, mātari,bhātari, dhītari, vattari, kattari.

Pitādinamasimhi.-209

Pitādinamārādeso rassamāpajjate asimhi vibhattamhi.
Pitarā, mātarā, bhātarā, dhītarā-pitare, mātaro, bhātaro, dhītaro.

Asimhiggahaṇaṃ tomhi ikārādesassa ñāpanatthaṃ. Mātito, pitito, bhātito, duhitito.

Tayā tayinaṃ takāro tvattaṃ vā-210

Tayā tayī iccetesaṃ takāro tvattamāpajjate vā.
Kvayā, tayā, tvayi, tayi.
Etesviti kimatthaṃ?-Tuvaṃ, tavaṃ.

Iti nāmakappe tatiyo kaṇḍo.
---------

[SL Page 040] [\x 40/]

Attānto hismimanattaṃ.-211

Tassa attano anto anattamāpajjate himhi vibhattimhi.
Attanehi, attanehi.
Attāntoti kimatthaṃ?-Rājebhi, rājehi.
Hisminti kimatthaṃ?- Attanā
Anattamitibhāvaniddesena attasaddassa sakādeso hoti sabbāhu vibhattisu.
Sako, sakā, sakaṃ, sake.

Tatosminti.-212

Tato attano smiṃ vacanassa ni hoti.
Attani.
Tatoggahaṇamavadhāranatthaṃ-sake pettivisaye.

Sassa no.-213

Tato attano sassa vibhattissa no hoti. Attano.

Smā nā.-214

Tato attato smāvacanassa nā hoti.
Attanā.
Puna tatoggahaṇena tassa attano takārassa rakāro hoti sabbesu vacanesu.
Attani jāto putto atrajo, atrajaṃ.

Jhalato ca.-215

Jhalaiccetehi smāvacanassa nā hoti.
Aggīnā, pāṇīnā, daṇḍinā, bhikkhunā, sayambhunā.
Smāti kimatthaṃ?-Aggayo, munayo, isayo.
Casaddaggahaṇaṃ nāggahaṇānukaḍḍhanatvaṃ.

Ghapatosmiṃ yaṃ vā.-216

Tasmā ghapato smiṃ vacanassa yaṃ hoti vā.
Kaññāyaṃ, kaññāya-gaṃgāyaṃ, gaṃgāya-rattiyaṃ, rattiyā-itthiyaṃ, itthiyā-vadhuyaṃ, vadhuyā-yāguyaṃ, yāguyā.

Yonanti napuṃsakehi.-217

Sabbesaṃ yonaṃ ti hoti vā napuṃsakehi liṅgehi.
Aṭṭhini, aṭṭhṛ-āyuni, āyu-evaṃ dutiyāyaṃ.

[SL Page 041] [\x 41/]

Nāmakappe catuttho kaṇḍo
---------
Napuṃsakehiti kimatthaṃ?-Itthiyo

Ato niccaṃ.-218

Akārantehi napuṃsakaliṅgehi yonaṃ niccaṃ nihoti.
Sabbāni, yāni, tāni, kāni, bhayāni, rūpāni.

Siṃ.-219

Akārantehi napuṃsakaliṅgehi sivacanassa aṃ hoti, niccaṃ.
Sabbaṃ, yaṃ, taṃ, kaṃ, rūpaṃ.

Sesato lopaṃ gasipi.-220

Tato niddiṭṭhehi liṅgehi sesato gasi iccete lopamāpajjante.

Hoti itthi, sā itthi, bho daṇḍa, so daṇḍa, bho satthā, so satthā, bho rājā, so rājā.
Sesatoti kimatthaṃ?-Puriso gacchati.
Gasīti kimatthaṃ?-Itthiyā, satthussa

Sabbāsamāvusopasagga nipātādīhi ca.-221

Sabbāsaṃ vibhattinaṃ ekavacanabahuvacanānaṃ paṭhamā dutiyā tatiyā catutthi pañcamī chaṭṭhī sattamīnaṃ lopo hoti āvusopasagganipātaiccevamādihica.
Tvaṃ panāvuso, tumhe panāvuso padaso dhammaṃ vāceyya-vihāraṃ sveva upagacchissati.
Casaddaggahaṇamavadhāraṇatthaṃ.

Pa, parā, ni, nī, u, du, saṃ, vi, ava, anu, pari, adhi, abhi, pati, su, ā, ati, api, apa, upa, iti, vīsati upasaggā.

Pāhāro, parābhavo, nihāro, nīhāro, ubhāro, dubhāro, saṃhāro, vihāro, avahāro, anuhāro, parihāro.
Adhihāro, abhihāro, patihāro, suhāro, āhāro, atihāro, apihāro, apahāro, upahāro, evaṃ vīsati upa saggehi ca-

Yathā, tathā, evaṃ, khalu, kho, yatra, tatra, atho, atha, hī, tu, ca, vā, vo, haṃ, ahaṃ, alaṃ, eva, bho, aho, he, re, are, hare, iccevamādīhi nipātehi ca yojetabbā.

Pumassaliṅgādisu samāsesu.-222

Pumaiccetassa anto lopamāpajjate liṅgādisu para padesu pi samāsesu.

[SL Page 042] [\x 42/]

Pulliṅgaṃ, pumbhāvo, puṃkokilo.
Pumasseti kimatthaṃ?-Itthiliṅgaṃ, napuṃsakaliṅgaṃ.
Liṅgādisuti kimatthaṃ?-Pumitthi.
Samāsesuti kimatthaṃ?-Pumassa liṅgaṃ.

Aṃ yamito pasaññāto.-223

Aṃvacanassa yaṃ hoti vā īto pasaññāto.
Itthiyaṃ, itthiṃ.
Pasaññātoti kimatthaṃ?-Daṇḍinaṃ, bhoginaṃ.
Amiti kimatthaṃ?-Itthīhi.

Naṃ jhato katarassā.-224

Tasmā jhato katarassā naaṃvacanassa naṃ hoti.
Daṇḍinaṃ, bhoginaṃ.
Jhatoti kimatthaṃ?-Vessabhuṃ.
Katarassāti kimatthaṃ?-Kucchiṃ.

Yonanto.-225

Sabbesaṃ yonaṃ najhato katarassā no hoti.
Daṇḍino, bhogino-he daṇḍino, he bhogino
Katarassāti kimatthaṃ?-Aggayo, nakamunayo, isayo.
Jhatoti kimatthaṃ?-Sayambhuvo.
Yonanti nakimatthaṃ?-Daṇḍinā, bhoginā.

Sminti.--226

Tasmā jhato katarassā smiṃvacanassa ni hoti.
Daṇḍini, bhogini.
Katarassāti kimatthaṃ?-Vyādhimhi.

Kissaka ve ca.-227

Kimiccetassa ko hoti vappaccaye pare.
Kva gatosi tvaṃ devānaṃ piyatissa
Casaddaggahaṇena avappaccaye parepi ko hoti
Ko taṃ ninditumarahati-kathaṃ bodhesitvaṃ dhammaṃ
Veti kimatthaṃ?-Kito āgatosi tvaṃ.

Ku hiṃhaṃsu ca.-228

Kimiccetassa ku hoti hiṃ haṃ iccetesuparesu.
Kuhiṃ gacchasi, kuhaṃ gacchasi.
Casaddaggahaṇena hiṃcanaṃ dācanaṃ paccayesu paresu aññatthāpi ku hoti kuhiṃcanaṃ kudācanaṃ.

[SL Page 043] [\x 43/]

Nāmakappe catuttho kaṇḍo.
---------
Sesesu ca.-229

Kimiccetassa ko hoti sesesu vibhattippaccayesu paresu.
Ko pakāro kathaṃ-kaṃ pakāraṃ kathaṃ.
Vasaddaggahaṇaṃ kakārānukaḍḍhānatthaṃ.

Tratothesu naca.-230

Kimiccetassa ku hoti tra to tha iccetesu
Kutra, kuto, kuttha
Casaddaggahaṇaṃ kiṃ saddamanukaḍḍhanatthaṃ.

Sabbassetassākāro vā.-231

Sabbassa etasaddassa akāro hoti vā to tha iccetesu.
Ato, attha, etto, ettha.

Tre niccaṃ.-232

Sabbassa etasaddassa akāro hoti niccaṃ tre paccaye pare.

Atra.

E tothesu vā.-233

Sabbasseva etasaddassa ekāro hoti kavā to tha iccetesu paresu.

Etto, atto, ettha, attha.

Imassitthandāni nahatodhesu ca.-234

Sabbasseva imasaddassa ikāro hoti thaṃ dāni ha to dha iccetesu.

Itthaṃ, idāni, iha, ito, idha.

Casaddaggaṇamavadhāraṇatthaṃ.

A dhunāmhi ca.-235

Sabbasseva imasaddassa akāro hoti dhunāmhi paccaye pare.

Adhunā,
Casaddaggahaṇamavadhāranatthaṃ.

Eta rahimhi.-236

Sabbasseva imasaddassa etādeso hoti rahimhi paccaye pare.

Etarahi.

[SL Page 044] [\x 44/]

Itthiyamato āppaccayo-237

Itthiyaṃ vattamānā akārantato āppaccayo hoti.
Sabbā, yā, tā, sā, kā, kaññā.

Nadādito vā ī.-238

Nadādito vā anadādito vā itthiyaṃ vattamānā akārantato īppaccayo hoti.
Nadī, mahī, kumārī, taruṇī, vāruṇī, sakhī, bhatthī, itthī.

Ṇavaṇikaṇeyyaṇantu hi.-239

Ṇavaṇikaṇeyyaṇantu iccetehi itthiyaṃ vattamānehi īppaccayo hoti.
Māṇavī, paṇḍavī, nāvikī, veṇateyyī, kunteyyī, gotamī, guṇavati, somavatī.
Patibhikkhurājīkāranti itī.-240

Patibhikkhurājikārantehi itthiyaṃ vattamānehi liṅgehi inīppaccayo hoti.
Gahapatāni, bhikkhunī, rājinī, hatthinī, daṇḍinī, medhāvinī, tapassinī.

Ntussa tamīkāre.-241

Sabbasseva ntuppaccayassa takāro hoti vā īkāre pare.
Guṇavatī, guṇavantī-kulavatī, kulavantī-satimatī, satimantī-mahatī, mahantī-gottamatī, gottamantī.

Bhavato bhoto.-242

Sabbasseva bhavantasaddassa bhotādesohoti īkāre itthīyaṃ kate pare.
Bhoti ayye-bhoti kaññe-bhoti gharādiye.

Bho ge tu.-243

Sabbasseva bhavantasaddassa bho hoti ge pare
Bho purisa, bho aggi, bho rājā, bho satthā, bho daṇḍī, bho sayambhu.
Geti kimatthaṃ?-Bhavato, bhavakaṃ.
Tusaddaggaṇenaaññasmimpi vacane sabbasseva bhavanta
Saddassa bhonta bhantebhonto bhaddebhotā bho to iccete ādesā honti.

[SL Page 045] [\x 45/]

Nāmakappe catuttho kaṇḍo.
---------
Bhonta, bhante, bhonto, bhadde, bhotā, bhoto, gotamassa.

Ohāvo kvaci yosu vakārassa.-244

Bhavantaiccetassa vakārassa obhāvo hoti kvaci yo iccetesu.
Imaṃ bhonto nisāmetha-bhavanto vā.

Bhadantassa bhaddanta bhante.-245

Sabbasseva bhadantasaddassa bhaddanta bhante iccete ādesā honti kvaci ge pare gosu ca.
Bhe bhaddanta, bhante, bhadantā vā

Akārapitādyantānamā.-246

Akāroca pitādinamantoca. Ākārattamāpajjate ge pare.
Bho purisā-bho pitā-bho mātā-bho satthā.

Jhalapā rassaṃ.-247

Jhalapaiccete rassamāpajjante ge pare.
Bho daṇḍi-bho sayambhu-bhoti itthi-bhoti vadhu.

Ākāro vā.-248

Ākāro rassamāpajjate vā ge pare.
Bho rāja, bho rājā-bho atta, bho attā-bho sakha, bho sakhā-bho sattha,bho satthā.
Iti nāmakappe catuttho kaṇḍo.
---------
Tvādayo vibhattisaññāyo.-249

Toādi yesaṃ paccayānaṃ te bhonti kvādayo-te paccayā tvādayo vibhattisaññā ca daṭṭhabbā.
Sabbato, yato, tato, kuto, ato, ito, sabbadā, yadā, tadā, kadā, idha, idāni.

Kvaci to pañcamyatthe.-250

Kvaci toppaccayo hoti pañcamyatthe.
Sabbato, yato, tato, kuto, ato, ito.
Kvacīti kimatthaṃ?-Imasmā, sabbasmā.

[SL Page 046] [\x 46/]

Tratha sattamiyā sabbanāmehi.-251

Tratha iccete paccayā honti sattamyatthe sabbanāmehi.
Sabbatra, sabbattha, yatra, yattha, tatra, tattha

Sabbato dhi.-252

Sabbaiccetasmā ḍippaccayo hoti kvaci sattamyatthe.
Sabbadhī-sabbasmiṃ.

Kismā vo ca.-253

Kimiccetasmā cappaccayo hoti sattamyatthe kvaci. Kva gatosi tvaṃ devānaṃ piyatissa.
Kvaciti kimatthaṃ?-Kasmiṃ gatosi.

Hiṃ haṃ hiṃcanaṃ-254

Kimiccetasmā hiṃ haṃ hiṃcanaṃ iccete paccayā honti sattamyatthe.
Kuhiṃ, kuhaṃ, kuhiṃcanaṃ.

Tamhā ca.-255

Tamhāca hiṃ haṃ iccete paccayā honti sattamyatthe.
Tahiṃ, tahaṃ.
Casaddaggahaṇaṃ hiṃcanaggahaṇanivattanatthaṃ.

Imasmā hadhā ca.-256

Imasmā hadha iccete paccayā honti sattamyatthe
Iha, edha.
Casaddaggahaṇamavadhāraṇatthaṃ.

Yato hiṃ.-257

Tasmā yato hiṃpaccayo hoti sattamyatthe.
Yahiṃ.

Kāle-258

Kāle iccetamadhikāratthaṃ veditabbaṃ.

Kiṃ sabbaññekayakuhi dā dācanaṃ.-259

Kiṃ sabba añña eka ya ku iccetehi dā dāvanaṃ iccete paccayā honti kāle sattamyatthe.
Kadā, sabbadā, aññadā, ekadā, yadā, kudācanaṃ.

Tamhā dānica.-260

Ta iccetasmā dāni dā iccete paccayā honti kāle sattamyatthe.

[SL Page 047] [\x 47/]

Nāmakappe pañcamo kaṇḍo.
---------
Tadāni, tadā.
Casaddaggahaṇaṃ dāppaccayamanukaḍḍhanatthaṃ.

Imasmā rahi dhunā dāni ca.-261

Imasmā rahi dhunā dāni iccete paccayā honti kāle sattamyatthe.
Etarahi, adhunā, idāni.
Casaddaggahaṇaṃ rahi dhunā dāni ppaccayamanukaḍḍhanatthaṃ.

Sabbassa so dāmhi vā.-262

Avaṇṇo yeppaccaye pare lopamāpajjate.
Bāhusaccaṃ, paṇḍiccaṃ, vepullaṃ-kāruññaṃ, nepuññaṃ, kosallaṃ, sāmaññaṃ, sobhajjaṃ.
Casaddaggahaṇaṃ vāggahaṇanivattanatthaṃ.

Vuddhassa jo iyiṭṭhesu.-264

Sabbasseva vuddhasaddassa jo ādeso hoti iya iṭṭha iccetesu paccayesu paresu.
Sabbe ime vuddhā ayametesaṃ visesena vuddhoti jeyyo-sabbe ime vuddhā ayametesaṃ visesena vuddhoti jeṭṭho.

Pasatthassa so ca.-265

Sabbassa pasatthasaddassa so ādesoca hoti jo ādesoca iya iṭṭha iccetesu paccayesu paresu.
Sabbe ime pasatthā ayamimesaṃ visesena pasatthoti seyyo-sabbe ime pasatthā ayamimesaṃ visesena pasatthoti seṭṭho-jeyyo, jeṭṭho.
Casaddaggahaṇaṃ dutiyaādesasampiṇḍanatthaṃ.

Antikassa nedo-266

Sabbassa antikasaddassa nedādeso hoti iha iṭṭha iccetesu paresu.
Nediyo, nediṭṭho

Bāḷhassa sādo.-267

Sabbassa bāḷhasaddassa sādādeso hoti iya iṭṭhaicce

[SL Page 048] [\x 48/]

Tesu paccayesu paresu.
Sādiyo, sādiṭṭho.

Appassa kaṇ.-268

Sabbassa appasaddassa kaṇ ādeso hoti iya iṭṭha iccetesu paccayesu paresu.
Kaṇiyo, kaṇiṭṭho.

Yuvānañca.-269

Sabbassa yuvasaddassa kaṇadeso hoti iha iṭṭhaicce tesu paccayesu paresu.
Kaniyo, kaṇiṭṭho.
Casaddaggahaṇaṃ kaṇgahaṇamanukaḍḍhanatthaṃ.

Vantumantuvīnañca lopo.-270

Vantu mantu vī iccetesaṃ paccayānaṃ lopo hoti iya iṭṭha iccetesu paccayesu paresu.
Guṇiyo, guṇiṭṭho, gaṇiyo, gaṇiṭṭho, satiyo, satiṭṭho, medhiyo, medhiṭṭho.
Casaddaggahaṇamanukaḍḍhanatthaṃ.

Yavataṃ talanadakārānaṃja byañjanāni nacalañjakārattaṃ.-271

Yavataṃ talanadakārānaṃ byañjanāni calaña jakāratta māpajjante yathā saṅkhyaṃ.

Bāhusaccaṃ, paṇḍiccaṃ, vepullaṃ, nepuññaṃ, kāruññaṃ, sāmaññaṃ, sohajjaṃ.
Yavatamiti kimatthaṃ?-Tiṇadalaṃ.
Talanadakārānamiti kimatthaṃ?-Maccunā.
Kāraggahaṇaṃ kimatthaṃ?-Yakārassa sakārabhakāramakāradesa saññāpanatthaṃ-purisassa bhāvo porissaṃ-usabhassa bhāvo osabbhaṃ, upamāya bhāvo opammaṃ.

Amhatumhanturājabrahmattasakha satthupitādīhi smā nāva.-272

Amhatumhanturājabrahmattasakhasatthupituiccevamādīhi smā vanāva daṭṭhabbā.

[SL Page 049] [\x 49/]

Kārakakappo chaṭṭho.
---------
Mayā, tayā, guṇavatā, raññā, brahmunā, attanā, sakhīnā, satthārā, pitarā, mātarā, bhātarā, dhītarā.
Evamādihīti kimatthaṃ?-Purisā.

Iti nāmakappe pañcamo kaṇḍo.
---------
Yasmādapeti bhayamādatte vā tadapādānaṃ.-273

Yasmā vā apeti yasmā vā bhayaṃ jāyate yasmā navā ādatte taṃ kārakaṃ apādānasaññaṃ hoti.
Taṃ yathā-gāmā apenti munayo-nagarā niggato rājā, pāpā cittaṃ nivāraye-corā bhayaṃ jāyate-ācariyupajjhāyehi sikkhaṃ gaṇhāti sisso.
Apādānamiccetena kvattho?-"Apādāne pañcamī".

Dhātunāmānamupasaggayogā disvapi ca.-274

Dhātunāmānaṃ payoge ca upasaggayogādisvapi ca taṃ kārakaṃ apādānasaññaṃ hoti.
Dhātunaṃ napayoge tāva-ji iccetassa dhātussa parāpubbassa payoge yo asaho so apādānasañño hoti. Taṃ yathā-buddhasmā parājenti aññatitthiyā.

Bhu iccetassa dhātussa papubbassa payoge-yato acchinnappabhavo so apādānavasañño hoti.
Taṃ yathā-himavatā pabhavantipañcamahānadiyo-anavatattamhā pabhavanti namahāsarā-aciravatiyā pabhavanti kunnadiyo.

Nāmappayogepi taṃ kārakaṃ apādānasaññaṃ hoti.
Taṃ yathā-urasmā jāto putto-bhumito vaniggatoraso-ubhato sujāto putto.
Upasaggayogādisvapica taṃ kārakaṃ apādānasaññaṃ hoti.

Taṃ yathā-apasālāya āyanti navānijā-ābrahmalokā saddo abbhuggacchati-upari pabbatā devo kavassati buddhasmāpati sāriputto dhammadesanāya ālapati temāsaṃ-ghatamassa telasmā pati dadāti-uppalamassa pati dadātikanakamassa hiraññasmā pati dadāti.

[SL Page 050] [\x 50/]

Ādiggahaṇena kārakamajjhepi pañcamivibhatti hoti.
Taṃ yathā-pakkhasmā vijjhati migaṃ luddako-kosā vijjhati kuñjaraṃ-māsasmā bhuñjati bhojanaṃ.
Apiggahaṇena nipātappayoge pi pañcamī vibhatti hoti dutiyā ca tatiyā ca.

Rahitā mātujā puññaṃ katvā deti, rahitā mātujaṃ, rahitā namātujena navā-rite saddhammā kuto sukhaṃ bhavati, rite saddhammaṃ, rite saddhammena vā-te bhikkhū nānākulā pabbajitā-vinā saddhammā natthañño koci nātho loke vijjati, vinā saddhammaṃ, vinā saddhammena vā, vinā buddhasmā, vinā buddhaṃ, vinā buddhena vā.

Casaddaggahaṇena aññatthāpi pañcamīvibhatti hoti.
Yatohaṃ bhagini ariyāya jātiyā jāto, yatohaṃ sarāmi attānaṃ, yato pattosmi viññutaṃ-yatdhikaraṇametaṃ abhijjhadayo pāpakā akusalādhammā anvāssa veyyuṃ.

Rakkhaṇatthānamicchitaṃ.-275

Rakkhaṇatthānaṃ dhātunaṃ payoge yaṃ icchitaṃ taṃ kārakaṃ apāpadānasaññaṃ hoti.
Kāke rakkhanti taṇḍulā, yavā paṭisedhenti gāvo.

Yena vādassanaṃ.-276

Yenavā adassanamicchitaṃ taṃ kārakaṃ apādānasaññaṃ hoti.

Upajjhāyā antaradhāyati sisso, mātarā ca pitarā ca antaradhāyati putto.

Vāti kimatthaṃ?-Sattamīvibhatyatthaṃ-jetavane naantarahito, veluvane naantarahito bhagavā.

Durantikaddhakālanimmāṇatvālopadisāyogavibhattārappayogasuddhappa- mocanahetuvivittappamāṇa pubbayogabandhanaguṇavacanapañhakathanathokākattusu ca.-277

Duratthe antikatthe addhaṇīmmāne kālaṇimmāne tvā lope disāyoge vibhatte ārappayoge suddhatthe

[SL Page 051] [\x 51/]

Kārakakappo chaṭṭho
---------
Pamocanatthe hetvatthe vicittatthe pamāṇe pubbayoge bandhane guṇavacane pañhe kathane thoke akantari iccetesvatthesu payogesu nataṃ kārakaṃ apādāna saññaṃ hoti.

Duratthe tāva-kīva duro ito nalakāragāmo-durato vāgamma, ārakā te moghapurisā imasmā dhammavinayā.

Dutiyāca tatiyāca-dūraṃ gāmaṃ āgato, dūrena gāmena vā āgato-ārakā imaṃ dhammavinayaṃ, anena dhammavinayena navā, iccevamādi.

Antikatthe-antikaṃ gāmā, āsannaṃ gāmā, samīpaṃ gāmā, samīpaṃ saddhammā.

Dutiyā tatiyāca-antikaṃ gāmaṃ, antikaṃ gāmenavā, āsannaṃ gāmaṃ, āsannaṃ gāmenavā-samīpaṃ gāmaṃ, samīpaṃ gāmenavā-samīpaṃ saddhammaṃ, samīpaṃ saddhammenavā,iccevamādi.
Addhanimmāṇe-ito madhurāya catusuyojanesu saṃkassaṃ nāma nagaraṃ atthi tatva bahujanā vasanti-iccevamādi.

Kālanimmāṇe-ito kho bhikkhave ekanavutikappe vipassināma bhagavā loke udapādi-ito tiṇṇaṃ māsānaṃ accayena parinibbāyissāmi, iccevamādi.

Tvālope kammādhikaraṇesu-pāsādā saṃkameyya, pāsādamahiruhitvā vā-pabbatā saṃkameyya, pabbatamabhiruhitvā vā-hatthikkhandhā saṃkameyya, hatthīkkhandhamabhiruhitvā vā, āsanā vuṭṭhaheyya, āsane nisiditvā vā, iccevamādi.

Disāyogegñaavīcito yāva upari bhavaggamantare bahu sattanikāyā vasanti-yato khemaṃ, tato bhayaṃ-puratthī mato dakkhiṇato pacchimato uttarato aggi pajjalati-yato assosuṃ bhagavantaṃ-uddhaṃ pādatalā adho kesamatthakā, iccevamādi.

Vibhatte-yato paṇītataro vā, visiṭṭhataro vā natthi.
Chaṭṭhica-channavutīnaṃ pāsaṇḍānaṃ dhammānaṃ pavaraṃ yadidaṃ sugatavinayaṃ, iccevamādi.

Ārappayoge-gāmadhammā vasaladhammā asaddhammā ārati virati paṭivīrati, pāṇātipātā veramaṇī, iccevamādi.

Suddhatthe-lobhanīyehi dhammehi suddho asaṃsaṭṭho, mātitoca pititoca suddho asaṃsaṭṭho anupakuṭṭho agarahito, iccevamādi.

Pamocanatthe-parimutto dukkhasmāti vadāmi, muttosmi mārabandhanā, na te muccanti maccunā, iccevamādi.

[SL Page 052] [\x 52/]

Hetvatthe-kasmā hetunā, kena hetunā, kissa hetu, kasmā nu tumhaṃ daharā namīyare, kasmā ikheva maraṇaṃ bhavissati, iccevamādi.

Vivittatthe-vivitto pāpakā dhammā, vivicceva kāmehi viviccākusalehi dhammehi, iccevamādi.

Pamāṇatthe-dīghaso navavidatthīyo sugatavidatthiyā pamāṇikā kāretabbā majjhimassa purisassa aḍḍhateḷasahatthā, iccevamādi.

Pubbayoge-pubbeva me bhikkhave sambodhā, icceva mādi.

Bandhanatthe-satasmā baddho naro raññā iṇatthena. Tatiyāca-satena vā baddho naro raññā, icceva mādi.

Guṇavacane-puññāya sugatiṃ yanti, cāgāya vipulaṃ dhanaṃ, paññāya mutto mano, issariyā janaṃ rakkhati rājā, iccevamādi.

Pañhe tvālope kammādhikaraṇesu-abhidhammā pucchanti, abhidhammaṃ sutvā vā, abhidhamme ṭhatvā vā-vinayā pucchanti, vinayaṃ sutvā vinaye ṭhatvā vā.

Dutiyāca tatiyāca-abhidhammaṃ, abhidhammena vā-vinayaṃ vinayena vā-evaṃ suttā, geyyā, gāthāya, veyyākaraṇā, udānā, itivuttakā, jātakā, abbhutadhammā, vedallā, iccevamādi.

Kathena tvālope kammādhikaraṇesu-abhidhammā kathayanti, abhidhammaṃ, abhidhammena vā-vinayaṃ ākaḍḍhitvā vinayā kathayanti, vinayaṃ, vinayena vā-evaṃ suttā, geyyā, gāthā veyyākaraṇā, udānā, itivuttakā, jātakā, abbhuta dhammā, vedallā, iccevamādi.

Thokatthe-thokā muccati, appamattakā muccati, kicchā muccati.

Tatiyāca-thokena, appamattakena, kicchena vakā, iccevamādi.

Akattari-kammassa katattā, upacitattā, ussannattā, vipakulattā, uppannaṃ nacakkhuviññāṇaṃ, iccevamādi.

Casaddaggahaṇena sesesvapi ye mayā nopadiṭṭhā apā dānappayogikā te payogavicakkhaṇehi yojetabbā.

Yassa dātukāmo rocate dhāraya te vā taṃ sampadānaṃ.-278

[SL Page 053] [\x 53/]

Kārakakappo chaṭṭho.
---------
Yassavā dātukāmo yassavā rocate yassavā dhāriyate taṃ kārakaṃ sampadānasaññaṃ hoti.

Samaṇassa cīvaraṃ dadāti. Samaṇassa rocate saccaṃ, devadattassa suvaṇṇacchattaṃ dhārayate yaññadatto.
Sampadānamiccanena kvattho?-"Sampadāne catutthi"
Vāti vikappanatthaṃ-dhātunāmānaṃ payogevā upasaggappayogevā nipātappayogevā navāyogevā yati attha vikappanatthaṃ vāsaddo payujjati.

Silāghahanuṭhāsapadhārapihakurdhaduhissosuyarādhikkhapaccāsuṇaanupatigiṇapubbaka- ttārocanatthatadattha tumatthālamatthamaññatā nādarappāṇinigatyatthakammanisaṃsaṭṭhasammuti bhīyasattamyatthesu naca.-279

Silāghahanuṭhāsapadhārapihakudhaduhaissaiccetesaṃ dhātunaṃ payoge usuyatthānaṃ ca payoge rādhikkhappayoge paccāsuṇaanupatiginānaṃ pubbakattari ca ārocanatthe nadatthe tumatthe alamatthe maññatippayoge anādare appāniṇi gatyatthānaṃ dhātunaṃ kammani āsiṃsanatthe sammuti bhīyasattamyattesu naca taṃ kārakaṃ sampadānasaññaṃ hoti.

Silāghappayoge tāva-buddhassa silāghate, dhammassa silāghate, saṅghassa silāghate, sakaupajjhāyassa silāghate, tava silāghate, mama silāghate, iccevamādi.

Hanuppayoge-hanute mayhameva, hanute tuyhameva lābhaṃ, iccevamādi.

Ṭhāppayoge-upatiṭṭheyya sakyaputtānaṃ navaḍḍhakī, bhikkhussa bhuñjamānassa pāniyenavā navidhūpanenavā upatiṭoṭhṛyya, iccevamādi.

Sapappayoge-mayhaṃ sapapate, tuyhaṃ sapate, iccevamādi.
Dhārappayoge-suvakaṇṇaṃ te dhārayate, iccevamādi.

Pihapakpayoge-buddhassa aññatitthiyā pihayanti, devā dassanakāmā te, yato icchāmi bhadantassa, samiddhānaṃ pihayanti daliddā, iccevamādi.

Kudha duha issa usūyappayoge-kodhayati devadattassa, tassa mā kujjha mahāvīra, dūhayati vadisānaṃ megho, titthiyā

[SL Page 054] [\x 54/]

Issayanti samaṇānaṃ guṇagiddhena, titthiyā samaṇānaṃ usūyanti lābhagiddhena, dujjanā guṇavantānaṃ usuyanti guṇagiddhena, kā usuyā vijānataṃ, iccevamādi.

Rādha ikkha iccetesaṃ dhātūnaṃ payoge yassa akthitassa puna vipucchanaṃ kammavikhyāpanatthañcataṃ kārakaṃ sampa dānasaññaṃ hoti dutiyāca.

Ārādho me rañño, ārādho me rājānaṃ, kyāhaṃ ayyānaṃ aparajjhāmi, kyāhaṃ ayye aparajjhāmi, cakkhuṃ janassa dassanāya taṃ naviya maññe, āyasmato upālittherassaupasampadā pekho upatisso āyasmantaṃ navā, iccevamādi.

Paccāsuṇaanupatiginānaṃ pubbakattaricasuṇotissa dhātussa paccāyoge yassa kammuno pubbassa yo kattā so bhagavāti-"yo karoti sakattā"ti suttavacanena evaṃ yassa kammuno pubbassa yo kattā so sampadāna sañño hoti.

Taṃ yathā-te bhikkhu bhagavato paccassosuṃ, āsuṇanti buddhassa bhikkhū.

Anu pati pubbassa giṇassa dhātussa payoge yassa kammuno pubbassa yo kattā so sampadānasañño hoti.
Taṃ yathā-bhikkhu janaṃ dhammaṃ sāveti, tassa bhikkhuno jano anugiṇāti, tassa bhikkhuno jano pati giṇāti.

Yo vadeti sakattāti vuttaṃ nakammanti navuccati,
Yo paṭiggāhako tassa sampadānaṃ vijāniyā.

Iccevamādi.

Ārovanatthe-ārocayāmi vo bhikkhave, āmantayāmi vo bhikkhave, pati vedayāmi vo bhikkhave, ārocayāmī te mahārāja, āmantayāmi te mahārāja, pati vedayāmi te mahārāja. Iccevamādi.

Tadatthe-ūnassa pāripūriyā, buddhassa atthāya, dhammassa ätthāya, saṅghassa atthāya jīvitaṃ pariccajāmi-iccevamādi.

Tumatthe-lokānukampakāya atthāya hitāya sukhāya, bhikkhūnaṃ phāsuvihārāya, iccevamādi.

[SL Page 055] [\x 55/]

Kārakakappo chaṭṭho.
---------
Alamatthe-alamiti arahatica paṭikkhitteca-alamme buddho, alamme rajjaṃ, alaṃ bhikkhu pattassa, alaṃ mallo mallassa.

Paṭikkhitte-alaṃ te rūpaṃ karaṇīyaṃ, alaṃ me hirañña suvaṇṇena, iccevamādi.

Maññatippayoge anādare äppāṇini-kaṭṭhassa tuṃ maññe, kaliṅakgarassa tuvaṃ maññe.

Anādareti kimatthaṃ?-Suvaṇṇaṃ tvaṃ maññe.
Appāṇiniti kimatthaṃ?-Gadrabhaṃ tvaṃ maññe.

Gatyatthakamakmani-gāmassa dena gato, nagarassa pādena gato-appo saggāya gacchati, saggassa gamanenavā, mulāya paṭikasseyya bhikkhu.
Dutiyāca-gāmaṃ pādena gato, nagaraṃ pādena gato-appo saggaṃ gacchati, saggaṃ gamanenavā, namūlaṃ kapaṭikasseyya bhikkhu, iccevamādi.

Āsiṃsanatthe-āyasmato dīghāyu hotu, kusalaṃ bhavato hotu, bhaddaṃ bhavato hotu naanāmayaṃ bhavato hotu, sukhaṃ bhavatohotu, svāgataṃ bhavato hotu, atthaṃ bhavatonahotu, hitaṃ bhavato hotu, iccevamādi.

Sammutippayoge-aññatra saṅghasammutiyā bhikkhussa vippa vatthuṃ na vaṭṭati, sādhusammutiyā me bhagavato dassanāya.

Bhīyyappayoge-bhīyo somattāya, iccevamādi.
Sattamyatthe ca-tuyhaṃ cassa āvikaromi, tassa me sakko pāturahosi, iccevamādi.

Atthaggahaṇena bahusu naakkharappayogesu dissati.
Taṃ yathā-upamaṃ te karissāmi, dhammaṃ vo bhikkhave desissāmi, iccevamādi.

Sādarattheva-desetu bhante bhagavā dhammaṃ bhikkhuno, tassa phāsuhoti, etassa pahiṇeyya, yathāno bhagavā vyākareyya tathāpi tesaṃ vyākarissāma, kappati samaṇanaṃ āyogo, amhākaṃ maṇinā attho, kimattho me buddhena, seyyo me attho, bahūpakārā bhante mahāpajāpatī gotamī bhagavato-bahūpakārā bhikkhave mātāpitaro puttānaṃ, iccevamādi.

Bahusu akkharappayogesu aññepi payogā payoga vicakkhaṇehi yojetabbā.
Vasaddaggahaṇaṃ vikappanatthaṃ vāggahaṇanukaḍḍhanatthaṃ.

[SL Page 056] [\x 56/]

Yekeci sampadānappayogikā mayā nopadiṭṭhā tesaṃ gahaṇatthamiti vikappayati.

Taṃ yathā-bhikkhusaṅghassa pabhu ayaṃ bhagavā, desassa pabhu ayaṃ rājā, khettassa pabhu ayaṃ gahapati, araññassa pabhu ayaṃ luddako, iccevamādi.

Kvaci dutiyā tatiyāca chaṭṭhi sattamyatthesuca.

Yodhāro tamokāsaṃ.-280

Yo ādhāro taṃ okāsasaññaṃ hoti.
Svādhāro catubbikho byāpiko opasilesiko vesayīko sāmīpikoti

Tattha byāpiko tāva-jalesu khīraṃ, tilesu telaṃ, ucchusu raso.

Opasilesiko-pariyaṃke rājā seti, āsane upaviṭṭho saṅgho.
Vesayiko-bhūmisu manussā nacaranti, antalikkhe vāhu vāyanti, ākāse sakuṇā pakkhandanti.
Sāmīpiko-vane hatthīno caranti, gaṃgāya ghoso tiṭṭhati, vaje gāvo duhayanti, sāvatthiyaṃ viharati cetavane.

Okāsaiccanena kvattho?-"Okāse sattamī."

Yena vā kayirate taṃ karaṇaṃ.-281

Yenavā kayirati yenavā passati yenavā suṇāti taṃ kārakaṃ karaṇasaññaṃ hoti.

Dāttena vīhiṃ lunāti, vāsiyā rukkhaṃ tacchati, pharasunā rukkhaṃ chindati, kuddālena āvāṭaṃ khaṇati, hatthena kammaṃ karoti, cakkhunā rūpaṃ passati, sotena saddaṃ suṇāti.

Karaṇaiccanena kvattho?-"Karaṇe tatiyā."

Yaṃ vā karoti yaṃvā passati yaṃ vā suṇāti taṃ kārakaṃ kammasaññaṃ hoti.

Kaṭaṃ karoti, chattaṃ karoti, rathaṃ karoti, dhajaṃ karoti, rūpaṃ passati, saddaṃ suṇāti, kaṇṭakaṃ maddati, visaṃ gilati.

Kammamiccanena kvattho?-"Kammatthe dutiyā".

Yo karoti sakattā.-283

[SL Page 057] [\x 57/]

Kārakakappo chaṭṭho
---------
Yo karoti so kattusañño hoti.
Ahinā daṭṭho naro, garuḷena hato nāgo, buddhena jito māro, upaguttena baddho māro.
Kattumiccanena kvatthā?-"Kattarica."

Yo kāreti sahetu-284

Yo kattāraṃ kāreti so hetusañño hoti kattāca.

So puriso taṃ purisaṃ kammaṃ kāreti, so puriso tena purisena tassa purisassa kammaṃ kāreti-evaṃ hāreti, pāṭheti, pāceti, dhāreti.

Hetuiccanena kvattho?-"Dhātuhi ṇe ṇaya ṇapeṇapayā kāritāni hetvatthe."

Yassa vā pariggaho taṃ sāmi.-285

Yassavā pariggaho taṃ sāmisaññaṃ hoti.
Attano namukhaṃ, tassa bhikkhuno paṭiviṃso, tassa bhikkhuno pattaṃ, tassa bhikkhuno cīvaraṃ.

Sāmi iccanena kvattho?-"Sāmismiṃ chaṭṭhī."

Liṅgatthe paṭhamā.-286

Liṅgatthābhidhānamatte paṭhamāvibhatti hoti.
Puriso, eko, dve, ñce, vā, āha, he, re, hare, are.

Ālapane ca.-287

Ālapanatthādhike liṅgatthābhidhānamatteca paṭhamāvibhatti hoti.

Bho purisa, bhavanto purisā, bho rāja, bhavakanto rājāno, he sakhe, he sakhino.

Casaddaggahaṇaṃ paṭhamaggahaṇanukaḍḍhanatthaṃ.

Karaṇe tatiyā.-288

Karaṇakārake tatiyā vibhatti hoti.
Agginā kuṭiṃ jhāpeti, manasā ce paduṭṭhena, manasā ce pasannena, kāyena kammaṃ karoti.

Sahādiyoge ca.-289

Sahādiyogatthe tatiyāvibhatti hoti.
Sahāpi gaggena saṅgho uposathaṃ kareyya, vināgaggena, mahatā bhikkhusaṅghena saddhiṃ, sahassena samaṃ mitā.

[SL Page 058] [\x 58/]

Kattarica.-290

Kattarica tatiyā vibhatti hoti.
Raññā hato poso, sakkena dinno varo, ahinā daṭṭho naro.

Hetvatthe ca.-291

Hetvattheva tatiyāvibhatti hoti.
Annena vasati, dhammena vasati, vijjāya vasati, sakkārena vasati.

Sattamyatthe ca.-292

Sattamyatthe ca tatiyāvibhatti bhoti.
Tena kālena, tena samayena, tenakhopana samayena.

Yenaṅgavikāro-293

Yena byādhimatā aṅgena aṅgino vikāro lakkhīyate tattha tatiyāvibhatti hoti.

Akkhinā kāṇe, hatthena kuṇī, kāṇaṃ passati nettena, pādena khañjo, piṭṭhiyā khujjo.
Vīsesane ca.-294

Visesanattheca tatiyā vibhatti hoti.
Gottena gotamo nātho, suvaṇṇena ahirūpo, tapasā uttamo.

Casaddaggahaṇaṃ tatiyaggahaṇanukaḍḍhanatthaṃ.

Sampadāne catutthī.-295

Sampadānakārake catutthivibhatti hoti.
Buddhassa vā dhammassa vā saṅghassa vā dānaṃ deti, dātāhoti samaṇassa vā brāhmaṇassa vā.

Namoyogādisvapi ca.-296

Namoyogādisva pica catutthivibhatti hoti.
Namo te buddhavīratthu, sotthi pajānaṃ, namo karohi nāgassa, svāgataṃ te mahārāja.

Casaddaggahaṇaṃ catutthuggahaṇanukaḍḍhanatthaṃ.

Apādāne pañcamī.-297

Apādānakārake pañcamīvibhatti hoti.
Pāpā cittaṃ nivāraye, abbhā muttova candimā, bhayā muccati so naro.

[SL Paage 059] [\x 59/]

Kārakakappo chaṭṭho.
---------
Kāraṇatthe ca.-298

Kāraṇattheca pañcamivibhatti hoti.
Ananubodhā appaṭivedhā catunnaṃ ariyasaccānaṃ yathā bhutaṃ adassanā.

Casaddaggahaṇaṃ pañcamīggahaṇanukaḍḍhanatthaṃ.

Kammatthe dutiyā.-299

Kammatthe dutiyāvibhatti hoti.
Rathaṃ karoti, kaṭaṃ karoti, chattaṃ karoti, dhammaṃ suṇāti, buddhaṃ pūjayati, vācaṃ bhāsati, taṇḍulaṃ pacati, coraṃ ghāteti,gavaṃ bhanti, vīhayo lunāti.

Kāladdhanamaccantasaṃyoge.-300

Kāladdhānamaccantasaṃyoge dutiyāvibhatti hoti.
Māsamadhite, yojanaṃ kalahaṃ karonto gacchati.
Accantasaṃyogeti kimatthaṃ?-Saṃvacchare bhuñjati.

Kammappavacanīyayutte ca.-301

Kammappavavacanīyayutte dutiyāvibhatti hoti.
Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇe kitti saddo abbhuggato, pabjitamanupabbajiṃsu.

Gatibuddhibhujapaṭhaharakarasayādīnaṃ kārite vā.-302

Gatibuddhi bhuja paṭhaharakarasayādinaṃ payoge kārite sati dutiyāvibhatti hoti vā.

Puriso purisaṃ gamayati, puriso purisena vā-evaṃ bodhayati, bhojayati, pāṭhayati, hārayati, kārayati, sayāpayati.

Evaṃ sabbattha kārite.

Sāsmiṃ chaṭṭhī.-303

Sāmismiṃ chaṭṭhīvibhatti hoti.
Tassa bhikkhuno paṭiviṃso, tassa bhikkhuno mukhaṃ, tassa bhikkhuno pattacīvaraṃ.

Okāse sattamī.-304

Okāsakārake sattamī vibhatti hoti.

Gambhīre odakantike, pāpasmiṃ ramatī mano, bhagavati brahmacariyaṃ vussati kulaputto.

[SL Page 060] [\x 60/]

Sāmissarādhipati dāyādasakkhipati bhupasutakusalehi ca.-305

Sāmissarādhipatidāyādasakkhipatibhupasutakusalaiccetehi payogehi chaṭṭhivibhatti hoti sattamī ca. Goṇānaṃ sāmī, goṇesu sāmī, goṇanaṃ issaro, goṇesu issaro, goṇanaṃ adhipati, goṇesu adhipati, goṇanaṃ dāyādo, goṇesu dāyādo, goṇānaṃ sakkhī, goṇesu sakkhī, goṇanaṃ patibhu, goṇesu patibhū, goṇanaṃ pasuto, goṇesu pasuto, goṇanaṃ kusalo, goṇesu kusalo.

Niddhāraṇe ca.-306

Niddhāraṇattheva chaṭṭhivibhatti hoti sattamī ca.
Kaṇhā gāvīnaṃ sampannakhīratamā, kaṇhā gāvīsu pampanna khīratamā, sāmā nārīnaṃ dassanīyatamā, sāmā nārīsu dassanīyatamā, manussānaṃ khattiyo sūratamo, manussesu khattiyo sūratamo, pathikānaṃ dhāvanto vasīghatamo, pathikesu dhāvanto sīghatamo.

Anādare ca.-307

Anādareca chaṭṭhī vibhatti hoti sattamī ca.
Rudato dārakassa pabbaji, rudantasmiṃ dārake pabbaji.

Casaddaggahaṇaṃ chaṭṭhīsattamīggahaṇanukaḍḍhanatthaṃ.

Kvacī dutiyā chaṭṭhīnamatthe.-308

Chaṭṭhinamatthe kvaci dutiyāvibhatti hoti.
Apissu maṃ aggivessana tisso upamāyo paṭibhaṃsu.

Tatiyāsattamīnaṃ ca.-309

Tatiyāsattamīnaṃ atthe kvaci dutiyā vibhatti hoti.
Sace maṃ samaṇo gotamo nālapissati, tvakaṃ ca maṃ nābhibhāsasi-evaṃ tatiyatthe.

Pubbaṇhasamayaṃ nivāsetvā, ekaṃ samayaṃ bhagavā-evaṃ sattamyatthe.

Chaṭṭhī ca.-310

Tatiyāsattamīnaṃ atthe ca kvaci chaṭṭhivibhatti hoti.
Kato me kalyāṇo, kataṃ me pāpaṃ-evaṃ tatiyatthe.

[SL Page 061] [\x 61/]

Kārakakappo chaṭṭho
---------
Kusalā naccagītassa sikkhītā cāturitthiyo, kusalo tvaṃ rathassa aṅgapaccaṅgānaṃ-evaṃ sattamyatthe.

Kvaciti kimatthaṃ?-Desito ānandamayā dhammo ca, vinayo ca paññatto, ānando atthesu vicakkhaṇe.

Dutiyāpañcamīnañca.-311

Dutiyāpañcamīnaṃcaatthe kvaci chaṭṭhi vibhatti hoti.
Tassa bhavanti vattāro, sahasā tassa kammassa kattāro-evaṃ dutiyatthe.

Assavanatā dhammassa parihāyanti, kinnukho ahaṃ tassa sukhassa bhāyāmi, sabbe tasanti daṇḍassa sabbe bhāyanti maccuno, bhīto catunnaṃ āsivisānaṃ nāgānaṃ, bhāyāmi ghoravisassa nāgassa-evaṃ pañcamyatthe.

Kammakaraṇanimittatthesu sattamī.-312

Kammakaraṇanimittatthesu sattamīvibhatti hoti.
Sundarāvuso ime ājīvakā bhikkhūsu abhivādenti-evaṃ kammatthe.
Bhatthesu piṇḍāya caranti, pattesu piṇḍāya caranti, pathesugacchanti-evaṃ karaṇatthe.
Dīpi cammesu bhaññate, kuñjaro dantesu haññate-evaṃ nimittatthe.

Sampadāne ca.-313

Sampadāneca sattamīvibhatti hoti.
Saṅghe dinnaṃ mahapphalaṃ, saṅghe gotami dehi saṅghe dinne ahaṃ ceva pūjito bhavissāmi.

Pañcamyatthe ca.-314

Pañcamyatthe ca sattamīvibhatti hoti.
Kadalīsugaje rakkhanti.

Kālabhāvesu ca.-315

Kālabhāvesu ca kattaripayujjamāne sattamī vibhatti hoti.

Pubbaṇhasamaye gato, sāyaṇhasamaye āgato, bhikkhu saṅghesu bhojiyamānesu gato, guttesu āgato, gosu duyhamānāsu gato, duddhāsu āgato.

[SL Page 062] [\x 62/]

Upādhyadhikissaravacane.-316

Upa adhi iccetesaṃ payoge adhikissaravacanesu sattamīvibhatti hoti.

Upa khāriyā doṇo, upa nikkhe kahāpaṇā, adhi brahmadattesu pañcālā, adhi naccesu gotamī, adhi devesu buddho.

Maṇḍītussukkesu tatiyā ca.-317

Maṇḍita ussukka iccetesvatthesu ca tatiyāvibhatti hoti sattamīca.

Ñāṇena pasidito, ñāṇasmiṃ vā pasidito, ñāṇena ussukko, gñānasmiṃ vā ussukkotathāgatovā tathā gatagotto vā tathāgata sāvako vā.

Iti kārakakappo chaṭṭho kaṇḍo.
---------
Nāmānaṃ samāso yuttattho.-318

Tesaṃ nāmānaṃ payujjamānapadatthānaṃ yo yuttattho so samāsasañño hoti.

Kaṭhinassa dussaṃ kaṭhinadussaṃ-āgantukassa bhattaṃ āgantukabhattaṃ-jīvitaṃca taṃ indriyaṃ cāti jīvitindriyaṃ-samaṇā ca brāhmaṇaca samaṇabrāhmaṇa-sāriputto ca moggallānoca sārāputtamoggallānā-brāhmaṇa ca gahapati kāca brāhmaṇagahapatikā.

Nāmānamiti kimatthaṃ?-Devadatto pacati.

Yuttatthoti kimatthaṃ?-Bhavo rañño, putto deva dantassa.

Samāsaiccanena kvatthā?-"Kvaci samāsantagatānamakāranto."

Tesaṃ vibhattiyo lopā ca.-319

Tesaṃja yuttatthānaṃ samāsānaṃ vibhattiyo lopā ca honti.
Kaṭhinadussaṃ, āgantukabhattaṃ.

[SL Page 063] [\x 63/]

Samāsakappo sattamo
---------
Tesaṃ gahaṇena samāsataddhitaākhyātakitakapakpānaṃ vibhattipaccaya padakkharāgamānañca lopā honti.
Vasiṭāṭhassa apaccaṃ putto vāsiṭṭho-viṇatāya apaccaṃ putto veṇateyyā.

Casaddaggahaṇamavavadhāraṇatthaṃ-pabhaṃ karotīti pahaṅkaro, amataṃ dadātīti amatandado-medhaṃ karotīti medhaṅkaro, dīpaṃ karotīti dīpaṅkaro.

Pakati vassa sarattassa.-320

Luttāsu vibhattisu assa sarantassa liṅgassa pakatirūpāni honti.

Cakkhu ca sotaṃ ca cakkhusotaṃ-mukhaṃ ca nāsikā ca mukha nāsikaṃ-rañño putto rājaputto-rañño puriso rājapuriso.

Upasagga nipātapubbako abyayībhāvo.-321

Upasagganipātapubbako samāso abyayībhāvasañño hoti.

Nagarassa samīpe vattatīti upanagaraṃ-darathānaṃ abhāvo niddarathaṃ-makasānaṃ abhāvo nimmakasaṃ-buḍḍhānaṃ paṭipāṭi yathābuḍḍhaṃ-ye ye brāhmaṇa buḍḍhā te te brāhmaṇa nisidanti yathā buḍḍhaṃ-jivassa yattako paricchedo yāvajīvaṃ-cittamadhikiccadhammā vattantīti adhicittaṃ-pabbatassa tiro tiropabbataṃ-sotassa paṭivattatīti nāvā paṭisotaṃ-pāsādassa anto antopāsādaṃ.
Abyayībhāva iccanena kvattho?-"Aṃvibhattīnakārantā byayī bhāvā."

So napuṃsakaliṅgo.-322

So abyayī bhāvasamāso napuṃsakaliṅgova daṭṭhabbo.
Kumārisu adhikiccakathā vattatīti adhikumāri-vadhuyā samīpe vattatīti upavadhu-gaṃgāya samīpe vattatīti upagaṃgaṃ-maṇikāya samīpe vattatīti upamakaṇikaṃ.

Digussekattaṃ.-323

Digussa samāsassa ekattaṃ hoti napuṃsakaliṅgattañca. Tayolokā tilokaṃ-tayodaṇḍā tidaṇḍaṃ-tīṇi

[SL Page 064] [\x 64/]

Nayanāni tinayanaṃ-tayosiṅgā tisiṅgaṃ-catasso disā catuddisaṃ-dasadisā dasadisaṃ-pañcaindriyāni pañcindriyaṃ.

Tathā dvandepāṇituriyayoggasenaṅgakhuddajantukavividhaviruddhavisabhāgatthādīna- ñca.-324

Tathā dvande samāse pāṇituriyayoggasenaṅgakhuddajantukavivivadhaviruddhavisabhāgattha iccevamādinaṃ ekattañca hoti napuṃsakaliṅgattañca.

Taṃ yathā-cakkhusotaṃ, mukhanāsikaṃ, chavimaṃsalohitaṃ-evaṃ pāṇyaṅgatthe.

Saṃkhoca paṇavoca saṃkhapaṇavaṃ-gītañca vāditañca gītavāditaṃ-daddarica deṇḍimaṃca daddarideṇḍamaṃ-evaṃ turiyaṅgatthe.

Phālañca pācanañca phālapācanaṃ-yugañaca naṅgalañca yuganaṅgalaṃgñaevaṃ yoggaṅakgatthe.

Asica cammañca asicammaṃ-dhanuca kalāpoca dhanukalāpaṃhatthīca assāca rathāca pattikāca hatthassarathapattikaṃ-evaṃ senaṅgatthe.

Ḍaṃsācamakasāca ḍaṃsamakasaṃ kunthāca kipillikāca kunthaki pillikaṃ-kīṭāca siriṃsapāca kīṭasiriṃsapaṃ-evaṃ buddajantu katthe.

Ahica nakuloca ahinakulaṃ-biḷāroca mūsikoca biḷāramusikaṃ-kākoca ulūkoca kākolukaṃ-evaṃ vividha viruddhatthe.

Sīlapaññānaṃ, samathavipassanaṃ, vijjācaraṇaṃ-evaṃ visabhā gatthe.

Ādiggahaṇaṃ kimatthaṃ?-Dāsidāsaṃ, itthīpumaṃ, pattacīvaraṃ, tikacatukkaṃ, veṇarathakāraṃ, sākuntikamāgavikaṃ, dīghamajjhimaṃ, iccevamādi.

Vibhāsā rukkhatiṇapasudhanadhañña janapadādīnañca.-325

Rukkhatiṇapasudhanadhaññajanapada iccevamādinaṃ vibhāsā ekattaṃ hoti napuṃsakaliṅgattañca dvandasamāse.

Assatthoca kapitthanoca ayatthakapitthanaṃ, assatthakapitthanāvā-usiraṃca bīraṇaṃca usirabīraṇaṃ, usīrakhīraṇavā,

[SL Page 065] [\x 65/]

Samāsakappo sattamo
---------
Ajā ca eḷakā ca ajeḷakaṃ, ajeḷakāvā-hiraññaṃ ca suvaṇṇaṃ ca hiraññasuvaṇṇaṃ, hiraññasuvaṇṇāvā-sālīka ca yavā ca sāliyavaṃ, sāliyavā vā-kāsi ca kosalā ca kāsikosalaṃ-kāsikosalāvā.

Ādiggahaṇaṃ kimatthaṃ?-Sāvajjaṃ ca anavajjaṃ ca sāvajjānavajjaṃ, sāvajjānavajjā vā-hīnaṃ ca paṇītaṃ ca hīnappaṇītaṃ, hīnappaṇītāvā-kusalā ca akusalā naca kusalākusalaṃ-kusalākusalaṃvā kaṇho ca sukko ca kaṇhasukkaṃ, kaṇhasukkā vā.

Dvipade tulyādhikaraṇe kammadhārayo.-326

Dvipadāni tulyādhikaraṇāni yadā samasyante tadā so samāso kamakakmadhārayasañño hoti.

Mahantoca so puriso vāti mahāpuriso-kaṇhoca so sappo cāti kaṇhasappo-nīlaṃca taṃ uppalaṃ cāti niluppalaṃ-lotaṃ ca taṃ candanaṃ vāti lohitacandanaṃ-brāhmaṇī ca sā dārikācāti brāhmaṇadārikā-khattiyā ca sā kaññā cāti khattiyakaññā.

Kammadhārayaiccanena kvattho?-"Kammadhārayasaññe ca"

Saṅkhyāpubbo digu.-327

Saṅkhyāpubbo kamakmadhārayasamāso digusañño hoti.
Tayo lokā tilokaṃ-tīṇi malāni nimalaṃ-tīṇi phalāni tiphalaṃ-tayo daṇḍā tidaṇḍaṃ-vatasso disā catuddisaṃ-pañca indriyaṃ-satta godhāvarāni sattagodhāvaraṃ.

Diguiccanena kvattho?-"Digussekattaṃ".

Ubhe tappurisā.-328

Ubhe digukammadhārayasamāsā tappurisasaññā honti.
Na brāhmaṇe abrāhmaṇe-na vasalo avasalo-nasattagodhāvaraṃ asantagodhāvaraṃ- na dasagavaṃ adasagavaṃ-na pañcapūli apañcapuli-napañcagāvī apañcagāvī.

Tappurisaiccanena kvattho?-"Attannassa tappurise."

Amādayo parapadehi.-329

Nā amādayo nāmehi parapadehi yadā samasyante tadā so samāso tappurisasañño hoti.

[SL Page 066] [\x 66/]

Bhumiṃ gato bhumigato-sabbarattiṃ sobhano nasabbarattisobhano-apāyaṃ gato apāyagato-issarena kataṃ issarakataṃ-sallena vivaddho sallaviddho-kaṭhinassa dussaṃ kaṭhinadussaṃ-āgantukassa bhattaṃ āgantukabhattaṃ-methunasmā apeto methunāpeto-rājato bhayaṃ rājabhayaṃ-corasmā bhayaṃ corabhayaṃ-rañño putto rājaputto-dhaññānaṃ rāsi dhaññarāsi-rūpe saññā rūpasaññā-saṃsāre dukkhaṃ saṃsāradukkhaṃ.

Aññapadatthesu bahubbihi.-330

Aññesaṃ padānaṃ atthesu nāmāni yadā samasyante tadā so samāso bahubbīhi sañño hoti.

Āgatā samaṇa (yaṃ saṅghārāmaṃ) soyaṃ āgatasamaṇo. (Saṅghārāmo)
Jitāni indriyāni yena (samaṇena) soyaṃ jitindriyo. (Samaṇo)

Dinno suṃko yassa(rañño) soyaṃ dinnasuṃko.(Rājā) niggatā janā yasmā(gāmā) soyaṃ niggatajano.(Gāmo)
Chinnāhatthā yassa (purisassa) soyaṃ chinnahattho(puriso) sampannāni sassāni yasmiṃ (janapade) soyaṃ sampannasasso.(Janapado)

Nigrodhassa parimaṇḍalo nigrodha parimaṇḍalo-nigrodhaparimaṇḍalo iva parimaṇḍalo yo (rājakumāro) soyaṃ nigrodhaparimaṇḍalo.

Athavā-nigrodhaparimaṇḍalo iva parimaṇḍalo yassa (rāja kumārassa) soyaṃ nigrodhaparimaṇḍalo.(Rājakumāro.)

Cakkhussa bhuto cakkhubhūto, cakkhubhūto iva bhūto yo (bhagavā) soyaṃ cakkhubhuto.(Bhagavā)

Suvaṇṇassa vaṇṇo suvaṇṇavaṇṇo, suvaṇṇa vaṇṇo viya vaṇṇo yassa (bhagavato) soyaṃ suvaṇṇavaṇṇo.(Bhagavā)

Brahmuno saro brahmassaro, brahmassa saro viya saro yassa (bhagavato) soyaṃ brahmassaro. (Bhagavā)

Sayaṃ patitapaṇṇapupphaphalavāyutoyāhārāti-paṇṇaṃ ca pupphaṃ ca phalaṃ ca paṇṇapupphaphalāni, sayamevapatitāni sayaṃpatitāni, sayaṃpatitāni ca tāni paṇṇapupphaphalāni ceti sayaṃ patitapaṇṇapupphaphalāni, vāyu ca toyaṃ ca vāyutoyāni,

[SL Page 067] [\x 67/]

Samāsakappo sattamo
---------
Sayaṃ patitapaṇṇapupphaphalāni ca vāyutoyāni ca sayaṃpatata paṇṇa pupphaphalavāyu toyāni, sayaṃ patitapaṇṇapupphalavāyutoyāni eva āhārāni yesaṃ te sayaṃbakikabann bubbha bhapayāṭukoṭāerāta (isayo)

Ayaṃ pana dvandakammadhārayagabbho tulyādhikaraṇabahubbīhi.
Athavā-sayaṃpatitapaṇṇapupphaphalavāyutoyehi āhārāni yesaṃ te sayaṃ patitapaṇṇapupphaphalavāyutoyāhārā.

Ayaṃ pana bhinnādhikaraṇabahubbīhi.

Nānādumapatitapupphavāsitasānuti-nānappakārā dumā nā nādumā, nānādumehi patitāni nānādamapatitāni, nānā dumapatitānica tāni pupphāni ceti nānādumapatitapupphāni, nānādumapatitapupphehi vāsitā nānādumapatita pupphavāsitā, nānādumapatitapupphāni, nānādumapatita papphavāsitā sānu yassa (pabbatarājassa) soyaṃ nānādumapatita pupapphavāsitasānu. (Pabbatarājā)

Ayaṃ pana kammadhārayatappurisagabbho tulyādhikaraṇabahubbīhi.

Athavā-vāsitā sānu vāsitasānu,)sāpekkhatte satipi gamakattāsamāso)-nānādumapatatapupphehi vāsitasānu gassa(soyaṃ nānādumapatita pupphavāsitasānu. (Pabbatarājā.)

Ayaṃ pana bhinnādhikaraṇabahubbīhi.

Vyālambāmbudhara binduvumbitakuṭoti-ambuṃ dhāretīti ambudharo. (Ko so? Pajjunno)vividho ālambo vyālambo, vyālambo ca so ambudharocāti vyālambāmbudharo, vyālambāmbudharassa bindu vyālambāmbudhara bitdu, vyālambāmbadhara bindahi cumbito vyālambāmbudhara bindu cumbito, vyālambudharabindu cumbito kuṭo yassa (pabbatarājassa) so yaṃ vyālambāmbudhara bitdu cambita kuṭo.

Ayaṃ pana kammadhārayatappurisagabho tulyādhikaraṇabahubbīhi.

Athavā-cumbito kuṭo cumbitakuṭo, (sāpekkhatte satipi gamakattā samāso,) vyālambāmbudhara binducumbitakuṭo-ayaṃ pana bhinnādhikaraṇabahubbīhi.

Amitabalaparakkamajjutīti-na mito amito, balaṃ ca parakkamo ca jutica balaparakkamajjutiyo, amitā balaparakkamajjutiyo yassa soyaṃ amitabalaparakkamajjuti.

[SL Page 068] [\x 68/]

Ayaṃ pana kammadhārayadvandagabbho tulyādhikaraṇa bahubbīhi.
Piṇerakkhaṃsabāhūti-uro ca akkhaṃ ca aṃso ca bāhu ca urakkhaṃsabāhavo, pīṇa urakkhaṃsabābhavo yassa (bhagavato) soyaṃ pīṇerakkhaṃsabāhu. (Bhagavā)

Ayaṃ pakana dvandagabbho tulyādhikaraṇabahubbīhi.

Pīṇagaṇḍavadanatthanūrujaghanāti-gaṇḍoca vadanaṃca thanoca ūruca jaghanaṃ ca gaṇḍavadanatthanūrujasanā-pīṇagaṇḍavadanatthanūrujaghanā yassā(nāriyā) sāyaṃ pīṇagaṇḍavadanatthanūrujaghanā (nāri.)

Ayaṃ pana dvandagabbho tulyādhikaraṇabahubbīhi.

Pavakara surāsura garuḍa manuja bhujaṃ gandhabba makuṭa kuṭa cumbita selasaṃghaṭṭhita caraṇeti-surā ca asurā ca garuḍā ca manujā ca bhujagā ca gandhabbā ca surāsuragaruḍamanujabhujaga gandhabbā, pavarā ca te surāsuragaruḍamanujabhujaga gandhabbā, ceti pavarasurāsuragaruḍamakanujabhujagagandhabbā,pavakarasurāsuragaruḍamakanujabhujaga- gandhabbānaṃ makuṭāni pavarasurāsuragaruḍamakanujabhujagagandhabbamakuṭāni, pavarasurāsuragaruḍamanujabhujagagandhabba makuṭānaṃ kuṭāni pavarasurāsuragaruḍamakanujabhujagagandhabbamakuṭakuṭāni, pavarasurāsura garuḍamanuja bhujagagandhabba makuṭa kuṭacuambitā, pavarasurāsuragaruḍamanujabhujagagandhabba makuṭa kuṭacumbitā ca te selācātipavara nasurāsura garuḍa manujabhujaga gandhabba makuṭakuṭacumbitaselā, pavarasurāsura garuḍa manuja bhujagagagandhabba makuṭa kuṭacumbitaselehi saṃghaṭṭitā pavarasurāsura garuḍa manujabhujaga gandhabbamakuṭakuṭacumbitaselasaṃghaṭāṭitā, pavarasurāsura garuḍamanuja bhujaga gandhabba makuṭa kuṭa cumbitaselasaṃghaṭṭitā caraṇa yassa (tathāgatassa) soyaṃ pavarasurāsuragaruḍamanujabhujaga gandhabbamakuṭakuṭacumbitasela saṃghaṭṭita caraṇo.
(Tathāgato.)
Ayaṃ pana dvandakammadhārayatappurisagabbho tulyādhikaraṇabahubbīhi.

Athavā-saṃghaṭṭitā caraṇa saṃghaṭṭitacaraṇa, pavarasurāsura garuḍa makanujabhujagagandhabbamakuṭakuṭacumbitaselehi saṃghaṭṭitā caraṇa yassa (tathāgatassa) soyaṃ pavarasurāsura garuḍa manujabhujagagandhabbamakuṭakuṭacumbitaselasaṃghaṭṭitacaraṇo.

Ayaṃ pana bhinnādhikaraṇa bahubbīhi.

[SL Page 069] [\x 69/]

Samāsakappo sattamo
---------
Catasso disā yassa soyaṃ catuddiso. (Bhagavā.)
Pañcacakkhūni yassa (tathāgatassa) soyaṃ pañcacakkhu-dasabalāni yassa soyaṃ dasabalo. (Bhagavā.)

Anantañāṇeti-tassa anto anantaṃ, anantaṃ ñāṇaṃ yassa (tathāgatassa) soyaṃ anantañāṇo. (Tathāgato)

Amitaghanasarīroti-na mitaṃ amitaṃ, ghanaṃ eva sarīraṃ ghanasarīraṃ, amitaṃ ghanasarīraṃ yassa (bhagavato) soyaṃ amitaghana sarīro. (Bhagavā.)

Amitabalaparakkakamappattoti-na mitā amitā, balaṃ ca parakkamo ca balaparakkamā, amitā eva balaparakkamā ämitabalaparakkamā, amitabalaparakkamā pattā yena (bhagavatā) soyaṃ amitabalaparakkamappatto. (Bhagavā.)

Ayaṃ pana dvandakammadhārayatappurisagabbho tulyādhikaraṇa bahubbīhi.

Mattabhamaragaṇḍumbitavikasita pupphavallināgarukkhopa sobhitakandaroti-mattāeva bhamarā mattabhamarā, mattabhamarānaṃ gaṇa mattabhamaragaṇā, mattabhamaragaṇehi cumbitāni mattabhamaragaṇacumbitāni, vikasitāni eva pupphāni vikasita pupphāni, mattabhamaragaṇacumbitāni vikasitapupphāni yesaṃ te mattabhamaragaṇacumbita vikasitapupphā, valli ca nāgarukkho ca vallināgarukkhā, mattabhamaragaṇcumbitavikasitapupphavallināgarukkhehi upasobhitāni mattabhamaragaṇa cumbitavikasitapupphavallināgarukkhopasobhitāni, mattabhamaragaṇacumbitavikasitapupphavakallināgarukkhopasobhitāni kandarāni yassa (pabbatarājassa)soyaṃ mattabhamaragaṇacumbita vikasitapupphavallināgarukkhopasobhitakandaro. (Pabbatarājā)

Ayaṃ pana dvandakammadhārayatappurisagabbho tulyādhikaraṇa bahubbīhi.

Athavā-upasobhitāni kandarāni upasobhita kandarāni, (sāpekkhatte sati pi gamakattā samāso)-mattabhamaragaṇa cumbitavikasita pupphavakallināgarukkhehi upasobhitakandarāni yassa (pabbatarājassa) soyaṃ mattabhamaragaṇa cumbitavikasita pupphavallināgarukkhopasobhita kandaro.
(Pabbatarājā.)

[SL Page 070] [\x 70/]

Ayaṃ pana bhinnādhikaraṇabahubbīhi.
Nānārukkhatiṇapatitapupphopasobhita kandaroti-rukkhāvatiṇaṃ ca rukkhatiṇāni, nānāpakārā eva rukkhatiṇāni nānārukkhatiṇāni, nānārukkhatiṇehi patitānī nānārukkhatiṇapatitāni, nānārukkhatiṇapatitāni ca tāni pupphāni ceti nānārukkhatiṇapatitapupphāni, nānārukkhatiṇapatitapupphehi upasobhitāni nānārukkhatiṇapatitapupphopasobhitāni, nānārukkhatiṇapatitapupphopasobhitāni kandarāni yassa (selarājassa)soyaṃ nānārukkhatiṇapatitapupphopasobhitakandaro. (Selarājā)

Ayaṃ pana dvandakammadhāraya tappurisagabbho tulyādhikaraṇa bahubbīhi.

Athavā-upasobhitāni eva kandarāni upasobhitakandarāni, (sāpekkhatte satipi gamakattā samāso)-nānārukkhatiṇapattapupphehi upasobhitakandarāni yassa (selarājassa) soyaṃ nānārukkhatiṇapatitapupphopasobhitakandaro.
(Selarājā.)
Ayaṃ pana bhinnādhikaraṇa bahubbīhi.

Nānāmusalaphālapabbatatarukaliṅgarasaradhanugadāsitomara hatthāti-musalo ca phālo ca pabbato ca taru ca kaliṅgaro ca saro ca dhanu ca gadā ca asi ca tomaro ca musalaphālapabbata tarukaliṅgarasaradhanugadāsi tomarā, nānāpakārāeva musala phālapabbata tarukaliṅgara saradhanugadāsi tomarā nānāmusala phalāpabbata tarukaliṅgara saradhanugadāsi tomarā, nānāmusala phālapabbatatarukaliṅgarasaradhanugadāsitomarā hatthesu ye saṃ te nānāmusalaphālapabbata tarukaliṅgara saradhanugadāsi tomarahatthā.

Ayampana dvanvdakammadhārayagabbho bhinnādhikaraṇa bahubbīhi.
Bahubbīhi iccanena kvattho?-"Bahubbīhimhi ca."

Nāmānaṃ samuccayo ṅavando.-331

Nāmānamekavibhattikānaṃ yo samuccayo so dvandasañño hoti.

Candimā ca suriyo ca candimasuriyā-samaṇabrāhmaṇā, sāriputtamoggallānā, brāhmaṇagahapatikā, yamavaruṇā, kuvera vāsavā.

Dvandaiccanena kvattho?-"Dvandaṭṭhā vā".

[SL Page 071] [\x 71/]

Samāsakappo sattamo
---------
Mahatammahā tulyādhikaraṇe pade.-332

Tesaṃ mahantasaddānaṃ mahā ādeso hoti tulyādhikaraṇe pade.

Mahantoca so purisocāti mahāpuriso-mahādevī, mahābalaṃ, mahāphalaṃ, mahānāgo, mahāyaso, mahāpadumavanaṃ, mahānadī, mahāmaṇī, mahāgahapatiko, mahādhanaṃ, mahāpañño.

Bahuvacanaggahaṇena kvaci mahantasaddassa maha ādeso hoti-mahaṇṇavaṃ, mahapphalaṃ, mahabbalaṃ, mahaddhanaṃ, mahaddhano, mahabbhayaṃ.

Itthiyaṃ bhāsitapumitthi pumāva ce.-333

Itthiyaṃ tulyādhikaraṇepadebhāsitapumitthi ce pumāva daṭṭhabbā.

Dīghā jaṅghā yassa soyaṃ dīghajaṃgho-kalyāṇa bhāriyā yassa soyaṃ kalyāṇabhariyo, pahūtā paññā yassa soyaṃ pahūtapañño.

Bhāsitapumeti kimatthaṃ?-Brahmabandhu ca sā bhariyācāti brahmabandhubhariyā, saddhādhanaṃ, paññāratanaṃ.

Kammadhārayasaññe ca.-334

Kammadhārayasaññe ca samāse itthiyaṃ tulyādhikaraṇe pade pubbe bhāsitapumitthī ce pumāva daṭṭhabbā.

Brāhmaṇadārikā, khattiyakaññā, khattiyakumārikā.
Bhāsitapumeti kimatthaṃ?-Khattiyabandhudārikā, brāhmaṇabandhudārikā.

Attantassa tappurise.-335

Nassa padassa tappurise uttarapade attaṃ hoti.
Abrāhmaṇo, avasalo, abhikkhu, apañcavasso, apañcagavaṃ.

Sare an.-336

Nassa padassa tappurise sabbasseva an hoti sare pare.
Anasso, anissaro, anariyo, aniṭṭho.

Kadaṃ kussa.-337

Kuiccetassa kadaṃ hoti sare pare.
Kucchitaṃ antaṃ kadantaṃ-kucchitaṃ asanaṃ kadasanaṃ.
Sareti kimatthaṃ?-Kucchitā dārā yesaṃ apuññakārānaṃ te honti-kudārā, kujanā, kuputtā, kubhogā, kuvatthā, kudāsā.

[SL Page 072] [\x 72/]

Kāppatthesu ca.-338

Kuiccetassa kā hoti appatthesu ca.
Kālavaṇaṃ, kāpupphaṃ.

Bahuvacanuccāraṇaṃ kimatthaṃ?-Kuiccetassa anappakatthesupi kvaci kā hoti-kucchitā purisā kāpurisā, kupurisā.

Kvacisamāsantagatānamakāranto.-339

Samāsantagatānaṃ nāmānaṃ anto saro kvaci akāro hoti.

Devānaṃ rājā devarājo, devarājā-devānaṃ sabā devasakho, devasakhā-pañca ahāni pañcāhaṃ-sattāhaṃ, pañcagāvo, pañcagavaṃ-chattañca upāhaṇā ca chattupāhaṇaṃ, saradassa samīpe vattatīti upasaradaṃ-visālāni akkhīni yassa soyaṃ visālakkho-vimukhaṃ mukhaṃ yassa soyaṃ vimukho.

Kāraggahaṇaṃ kimatthaṃ?-Ākārikārato ca hoti-paccakkhā dhammā yassa soyaṃ paccakkhadhammā-surabhino gandho surabhigandho, sundaro gandho sugandhi-pūtino gandho pūtigandhi.

Nadiantā ca kattuantā ca kappaccayo hoti samāsante-bahavo nadiyo yasmiṃ(janapade)soyaṃ bahunadiko, (janapado)

Bahavo kattāro yassa soyaṃ bahukattuko.

Nadimhā ca.-340

Nadimhā ca kappaccayo ca hoti samāsanto.
Bahavo nadiyo yassa soyaṃ bahunadiko.
Bahavo kantiyo yassa soyaṃ bahukanniko.
Bahavo nāriyo yassa soyaṃ bahunāriko.

Jāyāya tudaṃ jāni patimhi.-341

Jāyāya iccetāya tu daṃ jāni iccete ādesā honti patimhi pare.

Jāyāya pati tudampati, jāyāya pati jānipati.

Dhanumhā ca.-342

Dhanumhāca āppaccayo hoti samāsante.
Gāṇḍivo dhanu yassa soyaṃ gāṇḍivadhanvā.

[SL Page 073] [\x 73/]

Taddhitakappo aṭṭhamo
---------
Aṃ vibhattinamakārantabyayībhāvā.-343

Tasmā akārantā abyayībhāvasamāsā parāsaṃ vibhattīnaṃ kvaci aṃ hoti.

Adhicittaṃ, yathābuḍḍhaṃ, upakumbhaṃ, yāvajīvaṃ, tiropabbataṃ, tiropākāraṃ, tirokuḍḍaṃ, antopāsādaṃ.

Kvacīti kimatthaṃ?-Adhicittassa bhikkhuno

Saro rasso napuṃsake.-344

Napuṃsakaliṅge vattamānassa avyayībhāvasamāsassa liṅgassa saro rasso hoti.

Itthīsu adhikicca kathā pavattatīti adhitthī-kumārisu adhikicca kathā pavattatīti adhikumāri, upavadhu, upamaṇikaṃ, upagaṅgaṃ.

Aññasmā lopo ca.-345

Aññasmā abyayībhāvasamāsā anakārantā parāsaṃ vibhattinaṃ lopo hoti.

Adhitthī, adhikumāri, upavadhu.

Itināmakappe samāsakapekpā sattamo kaṇḍo.
---------
Vā ṇapacce.-346

Ṇapaccayo hoti vā tassāpaccamiccetasmiṃ atthe.
Vasiṭṭhassa apaccaṃ(putto)vāsiṭṭho-vasiṭṭhassa apaccaṃ (itthi) vāsiṭṭhi-vasiṭṭhassa apaccaṃ vāsiṭṭhaṃ-vasiṭṭhassa apaccaṃputto vā.
Evaṃ bhāradvājassa apaccaṃ (putto) bhāradvājo-bhāradvājassa apaccaṃ (itthī) bhāradvāji, bhāradvājaṃ-gotamassa apaccaṃ (putto) gotamo-gotamassa apaccaṃ (itthī gotamī-gotamassa apaccaṃ gotamaṃ, gotamassa apaccaṃ puttovā-vasudevassa apaccaṃ putto vā-evaṃ bāladevo, bāladevi-vessāmitto, svālapako, cittako, paṇḍuvāsavo.

Ṇāyanaṇānā vacchādito.-347

Tasmā vacchādito gottagaṇato ṇayanaṇanāiccete paccayā honti vā tassāpaccamiccetasmiṃ atthe.
.

[SL Page 074] [\x 74/]

Vacchassa apaccaṃ (putto) vacchāyano-vacchassa apaccaṃ (putto) vacchāno-evaṃ sākaṭāyano, sākaṭāno, kaṇhāyano, kaṇhāno, aggivessāyano, aggivessāno, kaccāyano, kaccāno, moggallāyano, moggallāno, muñjāyano, muñjāno, kuñjāyano, kuñjāno.

Ṇeyyo kattikādīhi.-348

Tehi gottagaṇehi kattikādihi ṇeyyapaccayo hoti vā tassāpaccamiccetasmiṃ atthe.

Kattikāya apaccaṃ (putto) kattikeyyo-kattikāya apaccaṃ putto vā-evaṃ veṇateyyo, rohiṇeyyo, gaṅgeyyo, kaddameyyo, nādeyyo, anteyyo, āheyyo, kāpeyyo, soceyyo, gāveyyo, bāleyyo, moleyyo, koleyyo.

Ato ṇivā.-349

Tasmā akārantato ṇippaccayo hoti vā tassāpacca miccetasmiṃ atthe.

Dakkhassa apaccaṃ(putto) dakkhī, dakkhassa apaccaṃ puttovā-evaṃ doṇi, vāsavi, sakyaputti, nāthaputti, dāsaputti, vāruṇi, kaṇhi, bāladevi, pāvaki, jenadatti, buddhi, dhammi, saṅghi, kappi, anuruddhi.

Vāti vikappanatthena tassāpaccamiccetasmiṃ atthe ṇikappaccayo hoti-sakyaputtassa apaccaṃputto sakya puttiko-sakyaputtassa apaccaṃ putto vā-nāthaputtassa apaccaṃ (putto) nāthaputtiko-nāthaputtassa apaccaṃ putto vā-jenadattiko.

Ṇavo pagvādīhi.-350

Upaguiccevamādihi navappaccayo hoti vā tassāpacca miccetasmiṃ atthe.

Upagussa apaccaṃ (putto) opagavo-upagussa apaccaṃ putto vā-evaṃ mānavo, gaggavo, paṇḍavo, bhaggavo, opakaccānavo, opavindavo.

Ṇera vidhavādito-351

Tasmā vidhavādito ṇerappaccayo hoti vā tassā paccamiccetasmiṃ atthe.

[SL Page 075] [\x 75/]

Taddhitakappo aṭṭhamo
---------
Vidhavāya apaccaṃ (putto) vedhavero-vidhavāya apaccaṃ putto vā-evaṃ bandhakero, sāmaṇero, nāḷikero.

Yena vā saṃsaṭṭhaṃ tirati carati vahati ṇiko.-352

Yenavā saṃsaṭṭhaṃ yenavā tarati yenavā carati yenavā vahati iccetesvatthesu ṇikappaccayo hoti vā.

Tilena saṃsaṭṭhaṃ (bhojanaṃ) telikaṃ-tilena saṃsaṭṭhaṃvā-evaṃ goḷikaṃ, ghātikaṃ.

Nāvāya taratīti nāviko-nāvāya tarati vā-evaṃ olumpiko.

Sakaṭena caratīti sākaṭiko-sakaṭena carati vā.
Evaṃ pādiko, daṇḍiko, dhammiko.
Sīsena vahatīti sīsi, sīsena vahati vā.
Evaṃ aṃsiko, khandhiko, aṅguliko

Vāti vikappanatthena aññatthesupi ṇikappaccayo hoti. Rājagahe vasatīti rājagahiko-rājagahe jāto rājagahīko-evaṃ māgadhiko, sāvatthīko, kāpilavatthīko, pāṭaḷiputtiko.

Tamadhīte tena katādi sannidhāna niyogasipakpabhaṇḍajīvikatthesu ca.-353

Tamadhite tena katādisvatthesu ca taṃsannidhāne tattha niyutte tamassa sipakpaṃ tamassa bhaṇḍaṃ tamassa jīvikaṃ iccetesvatthesu ca ṇikappaccayo hoti vā.
Vinayamadhīteti venayiko-vinayamadhīte vā.
Evaṃ suttantiko,ābhidhammiko, veyyākaraṇiko.
Kāyena kataṃ(kammaṃ) kāyikaṃ, kāyena kataṃ kammaṃ vā.
Evaṃ vācasikaṃ, mānasikaṃ.
Dvāre niyutto dovāriko-dvāre niyutto vā.
Evaṃ bhaṇḍāgāriko, nāgariko, navakammiko.
Vīṇa assa sippanti veṇiko-vīṇā assa sippaṃ vā-evaṃ pāṇaviko, modaṅgiko, vaṃsiko.

Gandho assa bhaṇḍanti gandhiko-gandho assa bhaṇḍaṃ vā-evaṃ teliko, goḷiko.

[SL Page 076] [\x 76/]

Urabbhaṃ hantvā jīvatīti orabbhiko-urabbhaṃ bhantvā jīvati vā.

Evaṃ māgaviko, sūkariko, sākuṇiko.
Ādiggahaṇena aññatthepi ṇikappaccayo bhoti-jālena hato jāliko, jālena hato vā-suttena baddho suttiko-suttena baddho vā-cāpo assa āyudhoti cāpiko, cāpo assa āyudho vā.

Evaṃ tomariko, muggariko, mosaliko.
Vāto assa ābādhoti vātiko.
Evaṃ semhiko, pittiko.
Buddhe pasanno buddhiko-buddhe pasanno vā.
Evaṃ dhammiko, saṅghiko-buddhassa santakaṃ buddhikaṃ.
Evaṃ dhammikaṃ, saṅghikaṃ.
Vatthena kītaṃ bhaṇḍaṃ vatthīkaṃ.
Evaṃ kumbhikaṃ, thālikaṃ, kiṃkiṇikaṃ, sovaṇṇikaṃ.
Kumbho assa parimāṇaṃ kumbhiko-kumbhassa rāsi kumbhiko.
Kumbhaṃ arahatītivā kumbhiko-akkhena dibbatīti akkhiko.
Evaṃ sālākiko, tindukiko, ambaphaliko, kavīṭṭhaphaliko, nāḷikeriko, iccevamādi.

Ṇa rāgā tena rattaṃ tasseda maññatthesu ca.-354

Ṇappaccayo hoti vā rāgamhā tena rattamiccetasmiṃ atthe tassedamañcatthesu ca.

Kasāvena rattaṃ(vatthaṃ) kāsāvaṃ-kasāvena rattaṃ vatthaṃ vā.

Evaṃ kosakumhaṃ, hāliddaṃ, pattaṅgaṃ, mañjeṭāṭhṛṃ, kuṅkumaṃ.
Sūkarassa idaṃ (maṃsaṃ) māhīsaṃ-mahisassa idaṃ maṃsaṃ vā.
Udumbarassa avidūre (vimānaṃ) odumbakaraṃ-vidisāya avidure bhavo vediso.
Madhurāya jāto mādhuro-madhurāya āgato mādhuro.
Kattikādihi yutto māso kattiko.
Evaṃ māgasiro, phusso, māgho, phagguṇo, citto.

Na vuddhi nīlapītādo paccaye saṇakārake,
Phakāro phussa saddassa siroti sirasaṃ vade.

Sikkhānaṃ samūho sikkho-bhikkhānaṃ samūho bhikkho.

[SL Page 077] [\x 77/]

Taddhitakappo aṭṭhamo
---------
Evaṃ kāpoto, māyuro, kokilo.
Buddho assa devatāti buddho-evaṃ bhaddo, māro, māhindo, vessavaṇo, yāmo, somo, nārāyaṇo.

Saṃvaccharaṃ avecca adhīteti saṃvaccharo-evaṃ mohunto-nimittaṃ aveccaadhiteti nemitto.

Evaṃ aṅgavijjo, veyyākaraṇo, chandaso, cando, bhāso, vasātīnaṃ visayo (deso) vāsāto-evaṃ kunto, sākunto, ātisāro.

Udumbarā asmiṃ padese santīti odumbaro-sagarehi nibbatto sāgaro-sakalamassa nivāso sākalo-madhurā assa nivāso mādhuro-mādhurāya issaro vā mādhuro-icceva mādayo yojetabbā.

Jātādīnamimīyā ca.-355

Jātaiccevamādinamatthe ima iya iccete paccayā honti.
Pacchā jāto pacchimo.
Evaṃ antimo, majjhimo, purimo, uparimo, heṭṭhimo, gopphimo.
Bodhisattassa jātiyā jāto bodhisattajātiyo.
Evaṃ assajātiyo, hatthījātiyo, manussajātiyo.
Ādiggahaṇena niyuttatthādisupi tadatthāditopi ima iya ikappaccayā honti.
Ante niyutto antimo.
Evaṃ antiyo, antiko-putato assa atthi tasmiṃ vā vijjatīti puttimo.
Evaṃ puttiyo, puttiko-kappimo, kappiyo, kappiko.
Casaddaggahaṇena kiyappaccayo hoti niyuttatthe.

Jātiyā niyutto jātikiyo-andhe niyutto andhakiyo-(jātiyā andho jaccandho) jaccandhe niyutto jaccandhakiyo.

Samūhatthe kaṇṇā ca.-356

Samūhatthe kaṇṇa iccete paccayā honti.

Rājaputtānaṃ samūho rājaputtako, rājaputto vā, manussānaṃ samūho, mānussako-mānusso vā-mayūrānaṃ samūho māyūrako-māyūro vā-mahisānaṃ samūho māhisako-māhiso vā.

[SL Page 078] [\x 78/]

Gāmajanabandhusahāyādīhi tā.-357

Gāmajanabandhusahāya iccevamādihi tāppaccayo hoti samūhatthe.

Gāmānaṃ samūho gāmatā-janānaṃ samūho janatā, bandhūnaṃ samūho bandhutā, sahāyānaṃ samūho sahāyatā-nagarānaṃ samūho nāgaratā.

Tadassaṭṭhānamīyo ca.-358

Tadassaṭṭhānamiccetasmiṃ atthe īyappaccayo hoti.
Madanassa ṭhānaṃ vadanīyaṃ-bandhanassa ṭhānaṃ bandhanīyaṃ-muccanassa ṭhānaṃ muccanīyaṃ.

Evaṃ rajanīyaṃ, kamanīyaṃ, gamanīyaṃ-dassanassa ṭhānaṃ dassanīyaṃ-upādānassa ṭhānaṃ upādānīyaṃ.

Casaddaggahaṇena iya ilappaccayā honti-rañño idaṃ ṭhānaṃ rājiyaṃ-evaṃ rājilaṃ.

Upamānatthāyitattaṃ.-359

Upamatthe āyitattappaccayo hoti.
Dhūmoviya dissati (aduṃ ṭhānaṃ.) Tadidaṃ timirāyitattaṃ.

Tantissitatthe lo.-360

Tannissitatthe tadassaṭṭhānamiccetasmiṃ atthe ca lappaccayo hoti.

Duṭṭhuṃ nissitaṃ duṭṭhullaṃ-vedaṃ nissitaṃ vedallaṃ, duṭṭhussa ṭhānaṃ duṭṭhullaṃ-vedassa ṭhānaṃ vedallaṃ.

Ālu tabbahule.-361

Āluppaccayo hoti tabbahulatthe.
Abhijjhā assa pakati abhijjhālu-abhijjhā assa bahakulā nakavā abhijjhālu.
Evaṃ sītālu, dhajālu, dayālu.

Ṇyattatā bhāve tu.-362

Ṇyatta tā iccete paccayā honti bhāvatthe.

Alasassa bhāvo ālasyaṃ-arogassa bhāvo ārogyakaṃ, paṃsukulikassa bhāvo paṃsukulikattaṃ-anodarikassa bhāvo anodarikattaṃ-saṃgaṇikārāmassa bhāvo saṃgaṇikārāmatā-niddārāmassa bhāvo niddārāmatā.

[SL Page 079] [\x 79/]

Taddhitakappo aṭṭhamo.
---------
Tusaddaggahaṇena ttanappaccayo hoti-puthujjanassa bhāvo puthujjanattanaṃ-vedanassa bhāvo vedanattanaṃ.

Ṇa visamādīhi.-363

Ṇappaccayo hoti visamādihi tassa bhāvo iccetasmiṃ atthe.

Visamassa bhāvo vesamaṃ-suvissa bhāvo socaṃ.

Ramanīyādito kaṇ.-364

Ramaṇīya iccevamādito kaṇ paccayo hoti tassa bhāvo iccetasmiṃ atthe.

Ramaṇīyassa bhāvo rāmaṇeyyakaṃ-manuññassa bhāvo mānuññakaṃ-aggihomassa bhāvo aggihomakaṃ.

Visese taratamissikiyiṭṭhā.-365

Visesatthe tara tama issika iya iṭṭha iccete paccayā honti.

Sabbe ime pāpā ayamimesaṃ navisesena pāpoti pāpataro.

Evaṃ pāpatamo, pāpissiko, pāpiyo, pāpiṭṭho.

Tadassātthīti vī ca.-366

Tadassa atthi iccetasmiṃ atthe vīppaccayo hoti.
Medhā assa atthi tasmiṃ vā vijjatīti medhāvī.
Evaṃ māyāvī.
Casaddaggahaṇena soppaccayo hoti.
Sumedhā assa atthī tasmiṃ vā vijjatīti sumedhaso.

Tapādito sī-367

Tapādito sīppaccayo hoti tadassa atthī iccetasmiṃ atthe.

Tapo assa atthi tasmiṃ vā vijjatīti tapassī.
Evaṃ tejassī, yasassī, manassī.

Daṇḍādito ika ī.-368

Daṇḍādito ika ī iccete paccayā honti tadassa atthīti iccetasmiṃ atthe.

Daṇḍo assa atthi tasmiṃ vā vijjatīti daṇḍiko, daṇḍī, evaṃ māliko, mālī.

[SL Page 080] [\x 80/]

Madhvādito ro.-369

Madhuiccevamādito rappaccayo hoti tadassa atthi iccetasmiṃ atthe.

Madhu assa atthi tasmiṃ vā vijjatīti madhuro-evaṃ kuñjaro, muggaro, mukharo, susiro,subharo, ruciro.

Guṇādito vantu.-370

Guṇaiccevamādito vakantuppaccayo hoti tadassa atthi iccetasmiṃ atthe.

Guṇe assa atthi tasmiṃ vā vijjatīti guṇavā-evaṃ yasavā, dhanavā, balavā, paññavā.

Satyādīhi mantu.-371

Sati iccevamādihi mantuppaccayo hoti tadassa atthī iccetasmiṃ atthe.

Sati assa atthī tasmiṃ vā vijjatīti satimā.
Evaṃ jutimā, sutimā, suvimā, thutimā, matimā, yatimā, kittimā, muttimā, bhānumā.

Saddhadito ṇa.-372

Saddhā iccevamādito ṇappaccayo hoti tadassa atthī iccetasmiṃ atthe.

Saddhā assa atthi tasmiṃ vā vijjatīti-saddho
Evaṃ pañño, amaccharo.

Āyussukārasmanantumhi.-373

Āyussa ukāro as hoti mantumhi paccaye pare.
Āyu assa atthi tasmiṃ vā vijjatīti-āyasmā.

Tappakativacane mayo.-374

Tappakativacanatthe mayappaccayo hoti.
Suvaṇṇena pakataṃ(kammaṃ) sovaṇṇamayaṃ, suvaṇṇamayaṃ.
Evaṃ rūpimayaṃ, jatumayaṃ, rajatamayaṃ, ayomayaṃ, mattikāmayaṃ, iṭṭhakāmayaṃ, kaṭṭhamayaṃ, gomayaṃ. (Gotonibbattaṃ)

Saṅkhyāpūraṇe mo.-375

Saṅkhyāpūraṇatthe mappaccayo hoti.
Pañcannaṃ pūraṇe pañcamo-evaṃ chaṭṭhamo, sattamo, aṭṭhamo, navamo, dasamo.

[SL Page 081] [\x 81/]

Taddhitakappo aṭṭhamo.
---------
Sachassa vā.-376

Chassa sakārādeso hoti vā saṅkhyāpūraṇattho.
Channaṃ pūraṇe saṭṭho, chaṭṭho vā.

Ekādito dasassī.-377

Ekādito dasassa ante īppaccayo hoti vā saṅkhyā pūraṇatthe.

Ekādasannaṃ pūraṇī ekādasī, pañcādasannaṃ pūraṇī pañcadasī, catuddasannaṃ pūraṇī cātuddasi.

Puraṇīti kimatthaṃ?-Ekādasa, pañcadasa.

Dase so niccaṃ ca.-378

Dasasadde pare niccaṃ chassa so hoti.
Soḷasa.

Ante niggahītaṃ ca.-379

Tāsaṃ saṅkhyānamante niggahītāgamo hoti.
Ekādasiṃ, cātuddasiṃ, pañcadasiṃ.

Ti ca.-380

Tāsaṃ saṅkhyānamante tikārāgamo hoti.
Vīsati, tiṃsati.

Ḷa darānaṃ.-381

Dakāra rakārānaṃ saṅkhyānaṃ ḷakārādeso hoti.
Soḷasa, cattāḷīsaṃ.

Vīsatidasesu bā dvissa tu.-382

Vīsatidasa iccetesu dvissa bā hoti.
Bāvīsatinduyāni, bārasa manussā.
Tusaddaggahaṇena dvissa du di do ādesā ca honti.
Durattaṃ, dirattaṃ, diguṇaṃ, dohaḷiti.

Ekādito dasa ra saṅkhyāne.-383

Ekādito dasassa dakārassa rakāro hoti vā saṅkhyāne.
Ekārasa, ekādasa, bārasa, dvādasa, dvārasa.
Saṅkhyāneti kimatthaṃ?-Dvādasāyatanāni.

Aṭṭhādito ca.-384

Aṭṭha iccevamādito dasasaddassa dakārassa rakārādeso

[SL Page 082] [\x 82/]

Hoti vā saṅkhyāne.
Aṭṭhārasa, aṭṭhādasa.
Aṭṭhāditoti kimatthaṃ?-Pañcadasa, soḷasa.
Saṅkhyāneti kimatthaṃ?-Aṭṭhadasiko.
Casaddaggahaṇaṃ kimatthaṃ?-Dasaraggahaṇanukaḍḍhanatthaṃ.

Dvekaṭṭhānamākāro vā.-385

Dvi eka aṭṭha iccetesamanto ākārādeso hoti vā saṅkhyāne.

Dvādasa, ekādasa, aṭṭhādasa.
Saṅkhyāneti kimatthaṃ?-Dvīdanto, ekadanto, ekacchanno, aṭṭhatthamho.

Catucchehi tha ṭhā.-386

Catu cha iccetehi tha ṭha iccete paccayā hontī saṅkhyāpūraṇatthe.

Catunnaṃ pūraṇe catuttho-channaṃ pūraṇo chaṭṭho.

Dvitīhi tiyo.-387

Dvi ti iccetehi tiyappaccayo hoti saṅkhyāpūraṇatthe.
Cinnaṃ pūraṇe dutiyo-tiṇṇaṃ pūraṇe tatiyo.

Tiye dutāpi ca.-388

Dvi ti iccetesaṃ du ta iccete ādesā honti tiyappaccaye pare.

Dutiyo, tatiyo.
Apiggahaṇena aññesvapi du ti ādesā honti.
Durattaṃ, tirattaṃ.
Casaddaggahaṇena dvi iccetassa dikāro hoti.
Diguṇaṃ saṅghāṭiṃ pārupitvā.

Tesamaḍḍhupapadenaḍḍhuḍḍhadivaḍḍha diyaḍḍhāḍḍhatiyā.-389

Tesaṃ catuttha dutiya tatiyānaṃ aḍḍhūpapadānaṃ aḍḍhuḍḍha divaḍḍha diyaḍḍha aḍḍhatiyādesā honti-aḍḍhupapadena saha nipaccante.

Aḍḍhena catuttho aḍḍhuḍḍho-aḍḍhena dutiyo divaḍḍho-
Aḍḍhena dutiyo diyaḍḍho-aḍḍhena tatiyo aḍḍhatiyo.

[SL Page 083] [\x 83/]

Taddhitakappo aṭṭhamo.
---------
Sarūpānamekasesvasakiṃ.-390

Sarūpānaṃ padabyañjanānaṃ ekaseso hoti asakiṃ.
Puriso ca puriso ca-purisā.
Sarūpānamiti kimatthaṃ?-Hatthi ca asso ca ratho ca pattiko ca hatthassarathapattikā.
Asakinti kimatthaṃ?-Puriso.

Gaṇane dasassa dvi ti catu pañca chasattaṭṭhanavakānaṃ vakī ti cattāra
Paññā chasattāsanavā yosu yo nañcīsamāsaṃ ṭhi ri tī tu ti.-391

Gaṇane dasassa dvika tika catukkapañcaka chakka sattaka aṭṭhaka navakānaṃ sarūpānaṃ katekasesānaṃ yathāsaṅkhyaṃ vī ti cattāra paññā cha satta asa nava iccādesā honti asakiṃ yosu-yonaṃ naca īsaṃ ṭhi ri ti ī ti uti iccā desā honti, pacchā puna nipaccante.

Vīsaṃ, tiṃsaṃ, cattāḷīsaṃ, paññāsaṃ, saṭṭhi, sattari, sattati, asīti, navuti.
Asakinti kimatthaṃ?-Dasa.
Gaṇaneti kimatthaṃ?-Dasadasako puriso

Catupadassa lopo tuttarapadādi cassa cuvo pi navā.-392

Catupapadassa gaṇanapariyāpannassa tukārassa lopo hoti uttarapadādissa cakārassa cu copi ādesā honti navā.
Catuhi adhikādasa cuddasa, coddasa, catuddasa.
Apiggahaṇena anupapadassāpi uttarapadādissa cassa lopo hoti navā cassa cuco pi hoti.
Tāḷīsaṃ, cattāḷisaṃ, cuttāḷīsaṃ, cottāḷīsaṃ

Yadanupapannā nipātanā sijjhanti.-393

Ye saddā aniddiṭṭhalakkhaṇa akkharapadabyañjanato itthi pumanapuṃsakaliṅgato nāmupasaggatipātato abyayībhāva samāsataddhītābyātato gaṇanasaṅkhyākālakārakappayoga

[SL Page 084] [\x 84/]

Saññāto sandhipakativuddhilopaāgamavikāraviparitato ca vibhatti vibhajanato ca te nipātanā sijjhanti.

Dvādito ko nekatthe ca.-394

Dvi iccevamādito kappaccayo hoti anekattheva te nipātanā sijjhanti.

Satassa dvikaṃ dvisataṃ-satassa tikaṃ tisataṃ-satassa catukkaṃ catusataṃ-satassa pañcakaṃ pañcasataṃ-satassa chakkaṃ chasataṃ-satassa sattakaṃ sattasataṃ-satassa aṭṭhakaṃ aṭṭhasataṃ-satassa navakaṃ navasataṃ-satassa dasakaṃ dasasataṃ-sahassaṃ hoti.

Dasadasakaṃ sataṃ dasakānaṃ sataṃ sahassañca hoti yomhi-395.

Gaṇanapariyāpannassa dasadasakassa sataṃ hoti-satadasakassasahassaṃ hoti yomhi.
Sataṃ, sahassaṃ.

Dvikādīnaṃ nataduttarapadānañca nipaccante yathā sambhavaṃ-satassa dvikaṃ (tadidaṃ) hoti dvisataṃ-satassa tikaṃ (tadidaṃ) hoti tisataṃ-evaṃ catusataṃ, pañcasataṃ, chasataṃ, sattasataṃ,aṭṭhasataṃ, navasataṃ, dasasataṃ, sahassaṃ hoti.

Yāva taduttariṃ dasaguṇitañca.-396

Yāva tāsaṃ saṅkhyānaṃ uttariṃ dasaguṇitañca kātabbaṃ.

Yathā-dasassa gaṇanassa dasaguṇitaṃ katvā vasataṃ hoti, satassa dasaguṇitaṃ katvā sahassaṃ hoti, sahassassa dasa guṇitaṃ katvā dasasahassaṃ hoti, vadasasahassassa dasaguṇitaṃ katvā satanasahassaṃ hoti, satasahassassa dasaguṇitaṃ katvā dasasatasahassaṃ hoti, dasasatasahassassa dasaguṇitaṃ katvā koṭi hoti, koṭisatasahassānaṃ sataṃ pakoṭi hoti-evaṃ sesāni pikātabbāni.

Casaddaggahaṇaṃ visesanatthaṃ.
Sakanāmehi.-397

Yāsaṃ pana saṅkhyānaṃ aniddiṭṭhanāmedheyyānaṃ sakehi sakehi nāmehi nipaccante.
Satasahassānaṃ sataṃ koṭi-koṭisatasahassānaṃ sataṃ pakoṭi-pakoṭisatasahassānaṃ sataṃ koṭippakoṭi-

[SL Page 085] [\x 85/]

Taddhitakappo aṭṭhamo
---------
Koṭippakoṭi satasahassānaṃ sataṃ nahutaṃ-nahutasatasahassānaṃ sataṃ ninnahutaṃ-ninnahutasatasahassānaṃ sataṃ akkhohiṇī.

Tathā bindu, abbudaṃ, nirabbudaṃ, ahahaṃ, ababaṃ, aṭaṭaṃ, sogandhikaṃ, uppalaṃ, kumudaṃ, puṇḍarikaṃ, padumaṃ, kathānaṃ, namakahākathānaṃ, asaṅkheyyaṃ.

Tesaṃ ṇo lopaṃ.-398

Tesaṃ paccayānaṃ ṇe lopamāpajjate.
Gotamassa apaccaṃ (putto) gotamo
Evaṃ vāsiṭṭho, veṇateyyo, ālasyaṃ, ārogyaṃ.

Vibhāge dhā va.-399

Vibhāgatthe ca dhāppaccayo hoti.
Ekena vibhāgena ekadhā.
Evaṃ dvidhā, tidhā, catudhā, pañcadhā, chadhā, sahassadhā.
Ceti kimatthaṃ?-Soppaccayo ca hoti-suttaso, vyañjanaso, padaso.

Sabbanāmehi pakāravacanehi tu thā.-400

Sabbanāmehi pakāravacanatthe tu thāppaccayo hoti.
So pakāro tathā-taṃ pakāraṃ tathā-tena pakārena tathā, tassa pakārassa tathā, tasmā pakārā tathā, tassa pakārassa tathā, tasmiṃ pakāre tathā.

Evaṃ yathā, sabbathā, aññathā, itarathā.

Tusaddaggahaṇaṃ kimatthaṃ?-Thattāppaccayo ca hoti-so viya pakāro tathāttā-yathattā, aññathattā, itarathattā, sabbathattā.

Kimimehi thaṃ.-401

Kiṃ ima iccetehi thaṃ paccayo hoti pakāravacanatthe. Ko kapakāro kathaṃ-kaṃ kapakāraṃ kathaṃ-kena pakārena kathaṃ-kassa pakārassa kathaṃ-kasmā pakārā kathaṃ-kassa pakārassa kathaṃ-kasmiṃ pakāre kathaṃ-ayaṃ pakāro itthaṃ-imaṃ pakāraṃ itthaṃ-iminā pakārena itthaṃ-imassa pakārassa itthaṃ-imasmā pakārā itthaṃ-imassa pakārassa itthaṃ-imasmiṃ pakāre itthaṃ.

[SL Page 086] [\x 86/]

Vuddhādisarassa vā saṃyogantassa saṇe ca.-402

Ādisarassa vā asaṃyogantassa ādibyañjanassa vā sarassa vuddhi hoti saṇakāre paccaye pare.

Abhidhammamadhite ābhidhammiko, viṇatāya apaccaṃ veṇa teyyo.

Evaṃ vāsiṭṭhe, ālasyaṃ, ārogyaṃ.
Asaṃyogantassāti kimatthaṃ?- Bhaggavo, manteyyo, kunteyyo.

Māyunamāgamo ṭhāne.-403

I u iccetesaṃ ādibhutānaṃ māvuddhi hoti tesu ca eo vuddhi āgamo hoti ṭhāne.

Vyākaraṇamadhīte veyyākaraṇe-nyāyamadhīte neyyāyiko, vyāvaccassa apaccaṃ veyyāvacco, dvāre niyutto dovāriko.

Āttañca.-404

I u iccetesā āttañca hoti rikārāgamoca ṭhāne.
Isissa bhāvo ārissaṃ, iṇassa bhāvo āṇyaṃ, usabhassa bhāvo āsabhaṃ, ujuno bhāvo ajjavaṃ iccevamādi.

Yūnamiti kimatthaṃ?-Apāyesu jāto āpāyiko.
Ṭhāneti kimatthaṃ?-Vematiko, opanayiko, opamayiko, opāyiko.

Kvacādimakajjhuttarānaṃ dīgharassā ppaccayesu ca.-405

Kvici ādi majjha uttara iccetesaṃ nadīgharassā honti kapaccayesu naca apaccayesu naca.

Ādi dīgho tāva-pākāro, nīvāro, pāsādo, pākaṭo, pāṭimokkho, pāṭikaṃkho, iccevamādi.

Majjhe dīgho tāva-aṅgamāgadhiko, orabbhamāgaviko, iccevamādi.

Uttaradīgho tāva-khanti paramaṃtapo titikkhā, añjanā giri, koṭarāvanaṃ, aṅguliyā iccevamādi.

Ādirasso tāva-pageva iccevamādi.

[SL Page 087] [\x 87/]

Taddhitakappo aṭṭhamo
---------
Majjhe rasso tāva-sumedhaso, suvaṇṇadharehi, icceva mādi.

Uttararasso tāva-bhovādināmaso hoti, yathā bhāvi guṇenaso iccevamādi.

Yathā aññepi jinavacanānuparodhena yojetabbā.

Casaddaggahaṇena apaccayesu cāti atthaṃ samucceti.

Tesu vuddhilopāgamavikāravipari tādesā ca.-406

Tesu ādimajjhuttaresu jinavacanānuparodhena kvacī vuddhi hoti. Kvaci lopo hoti kvaci āgamo hoti kvaci vikāro hoti kvaci viparito hoti kvaci ādeso hoti.
Ādi vuddhi tāva-ābhidhammiko veṇateyyo, iccevamādi.
Majjhe vuddhi tāva-sukhaseyyaṃ, sukhakāridānaṃ, sukhakārisīlaṃ, iccevamādi.

Uttaravuddhi tāva-kāliṅgā, māgadhā, paccakkhadhammā, iccevamādi.
Ādilopo tāva-tāḷisaṃ iccevamādi.
Majjhe lopo tāva-kantukāmo, gantukāmo, dhaniyo kumbhāraputto, vedallaṃ iccevamādi.

Uttaralopo tāva-kattukāmo, gantukāmo, dhaniyo kumbhakāraputto, vedallaṃ iccevamādi.

Uttaralopo tāva-bhikkhubhikkhuni, icceva mādi.
Ādiāgamo tāva-vutto bhagavatā, muttamo, iccevamādi.
Majjhe āgamo tāva-sasīlavā, vasapaññavā, iccevamādi.
Uttarāgamo tāva-vedallamiccevamādi.
Ādivikāro tāva-ārissaṃ, āsabhaṃ, āṇanyaṃ, iccevamādi.
Majjhe vikāro tāva-varārisyaṃ, parārisyaṃ, iccevamādi.

Uttaravikāro tāva-yāni, tāni, kasukhāni, iccevamādi.
Ādiviparīto tāva-uggate suriye, uggacchanti, iccevamādi.

Majjhe viparīto tāva-samuggacchati, samuggate suriye, iccevamādi.

Uttaraviparīto tāva-digu digunnaṃ iccevamādi.
Ādiādeso tāva-yūnaṃ, iccevamādi.
Majjhe ādeso tāva-nyāyogo, iccevamādi.

[SL Page 088] [\x 88/]

Uttaraādeso tāva-sabbaseyyo, sabbaseṭṭho, iccevamādi.

Evaṃ yathānuparodhena sabbattha yojetabbā.

Ayuvaṇṇānaṃ vāyo vuddhi.-407

A iti akāro-iī iti ivaṇṇo-u ū iti uvaṇṇo-tesaṃ akāraivaṇṇuvaṇṇānaṃ ā e o vuddhiyo hekānti yathāsaṅkhyaṃ.

Ābhidhammiko, veṇateyyo, olumpiko.

A i u iti avuddhi abhidhammiko, viṇateyyo, ulumpiko,
Puna vuddhiggahaṇaṃ kimatthaṃ? Uttarapadavuddhibhāvatthaṃ.
Aṅgamagadhehi āgato aṅgamāgadhiko.

Nigamo ca janapado ca nigamajanapadā, nigamajanapadesu jātā negamajānapadā.

Puri ca janapadā ca purijanapadā, purījanapadesu jātā porī jānapadā.

Sattaabhāni sattāhaṃ, sattāhe niyutto sattāhiko, catasso vijjā catuvijjaṃ, catuvijje niyutto cātuvijjako, iccevamādi.

Vuddhi icce tena kvatthekā?- "Vuddhādisarassavā saṃyogantassa saṇe ca"

Iti nāmakappe
Taddhita kappo aṭṭhamo kaṇḍo.
---------

[SL Page 089] [\x 89/]

Ākhyātakappe paṭhamo kaṇḍo.
---------
Ākhyātasāgaramathajjatanītaraṅgaṃ
Bātujjalaṃ vikaraṇagamakālamīnaṃ,
Lopānubandharayamatthavibhāgatīraṃ
Dhīrā tarantī kavayo puthubuddhināvā.

Vicittasaṅkhāraparikkhitaṃ imaṃ
Ākhyātasaddaṃ vipulaṃ asesato.
Paṇamya sambuddhamanantagocaraṃ
Sugocaraṃ yaṃ vadato suṇātha me.

Adhikāre maṅgale ceva nipphante avadhāraṇe,
Anantare ca pādāne atha saddo pavattati.

Atha pubbāni vibhattīnaṃ cha parassapadāni.-408

Atha sabbāsaṃ vibhattīnaṃ yāni yāni pubbakāni cha padāni tāni tāni parassapadasaññāni honti. Taṃ yathā-ti. Anti-si, tha-mi, ma.
Parassapadamiccanena kvattho?-"Kattari parassapadaṃ."

Parānyattanopadāni-409

Sabbāsaṃ vibhattīnaṃ yāni yāni parāni cha padāni tāni tāni attanopadasaññāni honti.

Taṃ yathā-te, ante-se, vhe-e, mhe.
Akkanopadamiccanena kvattho?-"Antanopadāni bhāveca kammani."

Dve dve paṭhamamajjhimuttamapurisā.-410

Tāsaṃ sabbāsaṃ vibhattīnaṃ parassapadānamattanopadā nañca dve dve padāni paṭhama majjhima uttama purisasaññāni honti.

Taṃ yathā-ti, anti-iti paṭhamapurisā-si, tha-iti majjhima purisā-mi,ma-iti uttamapurisā.

[SL Page 090] [\x 90/]

Attanopadānipi-te, ante-iti paṭhamapurisā-se, vhe-iti majjhimapurisā-e,mhe-iti uttamapurisā-evaṃ sabbattha.

Paṭhamamajjhimuttamapurisaiccanena kvattho?-"Nāmamhi payujjamānepi tulyādhikaraṇe paṭhamo"-"tumhe majjhimo"-"amhe uttamo."

Sabbesamekābhidhāne paro puriso.-411

Sabbesaṃ tiṇṇaṃ paṭhamamajjhimuttamapurisānaṃ ekābhidhāne paro puriso gahetabbo.

So ca paṭhati, te ca paṭhanti-tvaṃ ca paṭhasi, tumhe capaṭhatha-ahaṃ ca paṭhāmi, mayaṃ paṭhāma-so ca pacati, te ca pacanti-tvaṃ ca pacasi, tumhe ca pacatha-ahaṃ ca pacāmi, mayaṃ pacāma-evaṃ sesāsu vibhattisu paro puriso yojetabbo.

Nāmamhi payujjamānepi tulyādhikaraṇe paṭhamo.-412

Nāmamhi payujjamānepi appayujjamānepi tulyādhikaraṇe paṭhṛmo puriso hoti.

So gacchati, te gacchanti-appayujjamānepi-gacchati, gacchanti.

Tulyādhikaraṇeti kimatthaṃ?- Tena haññase tvaṃ deva dattena.

Tumhe majjhimo.-413

Tumhe payujjamānepi appayujjamānepi tulyādhikaraṇe majjhimapuriso hoti.
Tvaṃ yāsi, tumhe yātha-appayujjamānepi-yāsi, yātha
Tulyādhikaraṇeti kimatthaṃ?-Tayā paccate odano.

Amhe uttamo.-414

Amhe pakayujjamānepi appayujjamānepi tulyādhikaraṇe uttamapuriso hoti.

Ahaṃ yajāmi, mayaṃ yajāma-appayujjamakānekapi-yajāmi, kayajāma.
Tulyādhikaraṇeti kimatthaṃ?-Mayā ijjate buddho.

Kāle.-415

Kāle iccetaṃ adhikāratthaṃ veditabbaṃ.

[SL Page 91] [\x 91/]

Ākhyātakappe paṭhamo kaṇḍo
---------
Vattamānā paccuppanne.-416

Paccuppanne kāle vattamānā vibhatti hoti.
Pāṭaḷiputtaṃ gacchati-sāvatthiyaṃ pavisati-viharati jetavane.

Āṇatyāsiṭṭhenuttakāle pañcamī.-417

Āṇatyatthe ca āsiṭṭhatthe ca anuttakāle pañcamī vibhatti hoti.

Karotu kusalaṃ-sukhaṃ te hotu.

Anumatiparikapakpatthesu sattamī.-418

Anumatyatthe ca parikappatthe ca anuttakāle sattamī vibhatti hoti.

Tvaṃ gaccheyyāsi-kimahaṃ kareyyāmi.

Apaccakkhe parokkhātīte.-419

Apaccakkhe atīte kāle parokkhāvibhatti hoti.
Supine kila māha-evaṃ kila porāṇa āhu.

Hīyoppabhuti paccakkhe hīyattanī.-420

Hīyoppabhuti atite kāle paccakkhe vā apaccakkhe vā hīyattanī vibhatti hoti.
So maggaṃ agamā, te maggaṃ agamū.

Samīpejjatanī.-421

Ajjappabhuti atītekāle paccakkhe vā apaccakkhe vā samīpe ajjatanī vibhatti hoti.
So maggaṃ agami, te maggaṃ agamuṃ.

Māyoge sabbakāle ca.-422

Hīyattanī ajjatanī iccetā vibhattiyo yadā māyogo tadā sabbakāle ca honti.
Māgamā, māvacā, māgamī, māvacī.
Casaddaggahaṇena pañcamīvibhatti pi hoti-māgacchāhi.

Anāgate bhavissanti.-423

Anāgate kāle bhavissanti vibhatti hoti.

[SL Page 092] [\x 92/]

So gacchissati, so karissati-te gacchissanti, te karissanti.

Kriyātipantetite kālāti patti.-424

Kriyātipannamatte atīte kāle kālātipattivibhatti hoti.
Soce taṃ yānaṃ alabhissā agacchissā-te ce taṃ yānaṃ alabhissaṃsu agacchissaṃsu.

Vattamānā ti anti si ṭha mi ma te ante se vhe e mhe.-425

Vattamānāiccesā saññā hoti-ti,anti-si,tha-mi,ma,te, ante-se,vhe-e, mhe-iccetesaṃ dvādasannaṃ padānaṃ.
Vattamānāiccanena kvatthā?"Vattamānā paccuppanne"

Pañcamī tu attu hi tha mi ma taṃ antaṃ ssu vho e āmase.-426

Pañcamī iccesā saññā hoti-tu, antu-hi,tha-mi, ma-taṃ,antaṃ-ssu, vho-e, āmase-iccetesaṃ dvādasannaṃ padānaṃ.

Pañcamī iccetena kvattho?-"Āṇatyāsiṭeṭhanuttakāle pañcamī."

Sattamī eyya eyyuṃ eyyāsi eyyātha eyyāmi eyyāma etha eraṃ etho eyyavho eyyaṃ eyyāmhe.-427

Sattami iccesā paññā hoti-eyya,eyyuṃ-eyyāsi, eyyātha, eyyāmi, eyyāma-etha,eraṃ-etho, eyyavho-eyyaṃ eyyāmhe-iccetesaṃ dvādasannaṃ padānaṃ.

Sattamī iccetena kvattho?-"Anumatiparikappatthesu sattamī."

Parokkhā a u e ttha amha ttha re ttho vho i mhe-428

Parokkhā iccesā nasaññā hoti-a,u-e, ttha-a, mha-ttha, re-ttho, vho-i, mhe-iccetesaṃ dvādasannaṃ padānaṃ.

[SL Page 093] [\x 93/]

Ākhyākappe paṭhamo kaṇḍo.
---------
Parokkhā iccanena kvatthā?-"Apaccakkhe parokkhātīte".

Hīyattanī ā ū o ttha a mhā ttha tthuṃ se vhaṃ iṃ mhase.-429

Hīyattanī iccesā saññā hoti-ā,ū-o, ktha-a, mhā-ttha, tthuṃ-se, vhaṃ-iṃ, mhase-iccetesaṃ dvādasannaṃ padānaṃ.
Hīyattanī iccanena kvattho?-"Hīyoppabhuti paccakkhe hīyattanī."

Ajjatanī ī uṃ o ttha iṃ mhā ā ū se vhaṃ a mhe-430

Ajjatanī iccesā saññā hoti-ī,uṃ-o, ttha-iṃ, mhā-ā,ū-se, vhaṃ-a, nakamhe-iccetesaṃ dvādasannaṃ padānaṃ.

Ajjatanī iccetena kvatthā?-"Samīpejjatanī"

Bhavissanti ssati ssanti ssasi ssatha ssāmi ssāma ssate ssante ssase ssavhe ssaṃ ssāmhe.-431

Bhavissanti iccesā saññā hoti-ssati, ssananti-ssasi, ssatha-ssāmi, ssāma-ssate, ssante-ssase, ssavhe-ssaṃ, ssāmhe-iccetesaṃ dvādasannaṃ padānaṃ.

Bhavissanti iccanena kvattho?-"Anāgate bhavissanti"

Kālātipatti ssā ssaṃsusse ssatha ssaṃ ssamhā ssatha ssiṃsu ssase ssavhe ssaṃ ssāmhase.-432

Kālātipatti iccesā saññā hoti-ssā, ssaṃsu-sse, ssatha-saṃ, ssamhā-ssatha, ssiṃsu-ssase, ssavhe-ssaṃ, ssāmhase-iccetesaṃ dvādasannaṃ padānaṃ.

Kālātipatti iccanena kvattho?-"Kriyātipannetīte kālātipatti."

Hīyattanī sattamī pañcamī vattamānā sabbadhātukaṃ.-433

Hīyattanādayo catasso vibhattiyo sabbadhātukasaññā honti.

[SL Page 094] [\x 94/]

Agamā, gaccheyya, gacchatu, gacchati.

Sabbadhātukamiccanena kvattho?-"Ikārāgamo asabba dhātukamhi."

Iti ākhyātakappe paṭhamo kaṇḍo.
---------
Dhātuliṅgi parāpaccayā.-434

Dhātuluṅga iccetehi parāpaccayā honti.
Karoti, gacchati.
Yo koci karoti taṃ kubbantamañño karohi karohi iccevaṃ bravīti kāreti.

Athavā-karontaṃ payojayati kāreti-saṅgho pabbatamiva attānamācarati pabbatāyati-samuddamiva attānamācarati, samuddāyati.
Evaṃ saddo cicciṭamiva attānamācarati cicciṭāyati.
Vasiṭṭhassa apaccaṃ vāsiṭṭho-evamaññepi yojetabbā.

Tijagupakitamānehi kha cha sā vā-435

Tija gupa kita kamāna iccetehi dhātuhi kha cha sa iccete paccayā honti vā.
Titikkhati, jigucchati, tikicchati, vīmaṃsati.
Vāti kimatthaṃ?-Tejati, gopayati, māneti.

Bhuja ghasa hara supā dīhi tumicchatthe su ca.-436

Bhuja ghasa hara supāiccevamādīhi dhātuhi tumicchatthe su kha cha sa iccete paccayā honti vā.
Bhottumicchati, bubhukkhati, ghasitumicchati, jighacchati, haritumicchati, jigiṃsati, sotumicachati, sussūsati, pātumicchati, pivāsati. Vāti kimatthaṃ?-Bhottumicchati.
Tumicchatthesuti kimatthaṃ?-Bhuñjati.

Āya nāmato kattupamānādā cāre.-437

Nāmato kattupamānā iccetasmā ācāratthe āyappaccayo hoti.

[SL Page 095] [\x 95/]

Ākhyātakappe dutiyo kaṇḍo.
---------
Pabbatāyati, samuddāyati, vicciṭāyati-evamaññepi yojetabbā.

Īyupamānā ca.-438

Nāmato upamānā ācāratthe ca īyappaccayo hoti. Achattaṃ chattamiva āvarati, chattiyati, aputtaṃ puttamiva ācarati, puttīyati.

Upanamakānāti kimatthaṃ?-Dhammamācarati.
Ācārattheti kimatthaṃ?-Achattaṃ chattamiva rakkhati-evamaññepi yojetabbā.

Nāmamhātticchatthe.-439

Nāmamhā attano icchatthe ca īyappaccayo hoti.
Attano patta micchati, pattīyati-evaṃ vatthīyati, parikkhāriyati, cīvariyati, dhanīyati, paṭīyati.
Aticchattheti kimatthaṃ?-Aññassa pattamicchati.
Evamaññepi yojetabbā.

Dhātūhi ṇe ṇaya ṇāpe ṇāpayā kāritāni hetvatthe.-440

Sabbehi dhātuhi ṇe ṇaya ṇape ṇapayā iccete paccayā honti kāritasaññāca hetvatthe.
Yo koci karoti taṃ kubbantamañño karohi karohi iccevaṃ bravī ti-athavā karontaṃ payojayati-kāreti, kārayati, kārāpeti, kārāpayati,

Ye keci karonti te kubbante aññe karotha karotha iccevaṃ bravanti-kārenti, kārayanti, kārāpenti, kārāpayanti.

Yo koci pavatitamañño napacāhi pacāhi iccevaṃ bravīti-athavā, pacantaṃ payojeti-pāceti, pācayati, pācāpeti, pācāpayati.

Ye keci pacanti te pacante aññe pacatha pacatha iccevaṃ bravanti-pācenti, pācayanti, pācāpenti, pācāpayanti.

Evaṃ bhaṇeti, bhaṇayati, kabhaṇapeti, bhaṇapayati-bhaṇenti, bhaṇayanti, bhaṇapenti, bhaṇapayanti-tathariva aññepi yojetabbā.
Hetvattheti kimatthaṃ?-Karoti, pavati.
Atthaggahaṇena lappaccayo hoti-jotalati.

[Kachch07]

Dhāturūpe nāmasmā ṇayo ca .-441

Tasmā nāmasmā ṇayappaccayo hoti kāritasaññāca dhāturūpe sati.

Hatthinā atikkāmayati maggaṃ, atihatthayati-vīṇāya upagāyati. Upavīṇayati-dalhaṃ karoti viriyaṃ dalhayati-visuddhā hoti ratti, visuddhayati.

Casaddaggahaṇena āra āla iccete paccayā honti.

Santarārati, upakkamālati.

Bhāvakammesu yo.-442

Sabbehi dhātuhi bhāvakammesu yappaccayo hoti.

Ṭhīyate, bujjhate, paccateda labbhate, kariyate, ijjate, uccate.

Bhāvakammesūti kimatthaṃ?-Karoti, pacati, paṭhati.

Tassa cavagga yakāravakārattaṃ
Sadhātvantassa.-443

Tassa yappaccayassa cavagga yakāra vakārattañca hoti dhātvantena saha yathāsambhavaṃ.

Vuccate, vuccante-uccate, uccante-majjate, majjante-paccate, paccante-bujjhate, bujdhante-yujjhate, yujjhante-kujjhate, kujjhate, ujjhante-haññate, haññante-kayyate, kayyante-dibbate, dibbante.

Ivaṇṇāgamo vā.-444

Sabbehi dhātūhi tamhi yappaccaye pare ivaṇṇāgamo hoti vā.

Kariyate, kariyati-gacchiyate, gacchiyati.

Vāti kimatthaṃ?-Kayyate.

Pubbarūpañca.-445

Sabbehi dhātūhi yappaccayo pubbarūpa māpajjate vā.
Vuḍḍhate, phallate,dammate,labbhate,sakkate,dissate.
Vāti kimatthaṃ?-Damyate

Yathā kattari ca.-445

Yathā bhāvakammesu yappaccayassādeso hoti tatā kattari ca yappaccayassādeso kattabbo.

[SL Page 097] [\x 97/]

Bujjhati, vijjhati, maññati, sibbati.

Bhu vādito a.-447

Bhu iccevamādito dhātugaṇato appaccayo hoti kattari.

Bhavati, paṭhati, pacati, jayati.

Rudhādito niggahītapubbañca.-448

Rudhi iccevamādito dhātugaṇato appaccayo hoti kattari pubbe niggahītāgamo ca hoti.

Rundhati,chindati.

Casaddaggahaṇena i ī e o iccete paccayā honti niggahītapubbañca-rundhiti, rundhīti, sumbheti, sumbhoti.

Divādito yo.-449

Divādito dhātugaṇato yappaccayo hoti kattari. Dibbati, sibbati, yujjhati, vijjhati, bujjhati.

Svādito ṇuṇāuṇā ca.-450

Su iccevamādito dhātugaṇato ṇu ṇa uṇa iccete paccayā honti kattari.

Abhisuṇoti, abhisuṇāti, saṃvuṇoti, saṃvuṇāti, āvuṇoti, āvuṇāti, pāpuṇoti, pāpuṇāti.

Kiyādito nā.-451

Kī iccevamādito dhātugaṇato ṇappaccayo hoti kattari.

Kiṇāti, jināti, dhunāti, munāti, lunāti, punāti.

Gahādito ppaṇhā.-452

Gaha iccevamādito dhātugaṇatoppa ṇhā iccete paccayā honti kattari.

Gheppati, gaṇhāti.

Tanādito o yirā.-453

Tanu iccevamādito dhātugaṇato o yira iccete paccayā honti kattari.

Tanoti, tanohi, karoti, karohi, kayirati, kayirāhi.

Curādito ṇe ṇayā.-454

Cura iccevamādito dhātugaṇato ṇe ṇaya iccete paccayā honti kattari kāritasaññāca.

Coreti, corayati, cinteti, cintayati. Manteti, mantayati.

[SL Page 098] [\x 98/]

Attanopadāni bhāve ca kammani.-455

Bhāve ca kammani ca attanopādāni honti.

Uccate, uccante-labbhate, labbhante-majjate, majjante-yujjhate, yujjhante, kayyante.

Kattari ca attanopadāni honti.

Maññate, rocate, socate, sobhate, bujjhate, jāyate.

Dhātuppaccayehi vibhattiyo.-457

Dhātuhi niddiṭṭhehi paccayehi khādikāritantehi vibhattiyo honti.

Titikkhati, jigucchati, vimaṃsati-taṭākaṃ samuddamiva attānamācarati, samuddāyati, puttiyati, kareti, pāceti.

Kattari parassapadaṃ.-458

Kattari parassapadaṃ hoti.

Karoti, pacati, paṭhati, gacchati.

Bhuvādayo dhātavo.-450

Bhu iccevamādayo ye saddagaṇate dhātusaññā honti. Bhavati, bhavanti-pacati. Pacanti-carati, caranti-cintayati, cintayanti-hoti, honti-gacchanti.

Iti ākhyātakappe dutiyo kaṇḍo.
---------

Kvacādivaṇṇānamekassarānaṃ
Dvehāvo-460

Ādibhūtānaṃ vaṇṇānaṃ ekassarānaṃ kvaci dvebhāvo hoti. Titikkhati, jigucchati. Tikicchati, vimaṃsati, bubhukkhati, pivāsati, daddallati. Dadāti. Jahāti, caṅkamati.

Kvacīti kimatthaṃ?-Kampati, calati.

Pubbobbhāso.-461

Dvebhutassa dhātussa yo pubbo so abbhāsasañño hoti.

Dadhāti, dadāti, babhuva.

Rasso.-462

Abbhāse vattamānassa sarassa rasso hoti.

Dadāti, dadhāti, jahāti.

[SL Page 099] [\x 99/]

Dutiyacatutthānaṃ paṭhamatatiyā.-463

Abbhāsagatānaṃ dutiyacatutthānaṃ paṭhamatatiyā honti. Cicchedati, bubhukkhati, babhuva, dadhāti.

Kavaggassa cavaggo.-464

Abbhāse vattamānassa kavaggassa cavaggo hoti. Cikicchati, jigucchati, jighacchati, caṅkamati,jigiṃsati, jaṅgamati.

Mānakitānaṃ va tattaṃ vā.-465

Māna kita iccetesaṃ dhātunaṃ abbhāsagatānaṃ vakāra takārattaṃ hoti vā yathāsaṅkhyaṃ.

Vimaṃsati, tikicchati.
Vāti kimatthaṃ?-Cikicchati.

Hassa jo.-466

Hakārassa abbhāse vattamānassa jo hoti.

Jahāti, juvhati, juhoti, jahāra.

Antassivaṇṇā kāro vā.-467

Abbhāsassa antassa ivaṇṇo hoti akāro ca vā yathā saṅkhyaṃ.

Jigucchati, pivāsati, vimaṃsati, jighacchati,babhuva dadhāti.

Vāti kimatthaṃ?-Bubhukkhati.

Niggahītañca.-468

Abbhāsassa ante niggahītāgamo hoti vā.

Caṅkamati, cañcalati, jaṅgamati.

Vāti kimattaṃ?-Pivāsati, daddallati.

Tato pāmānānaṃ vā maṃ sesu.-469

Tato abbhāsato pāmānānaṃ dhātunaṃ vāmaṃ iccete ādesā honti vā yathāsaṅkhyaṃ seppaccaye pare.

Pivāsati, vimaṃsati.

Ṭhā tiṭṭho.-470

Ṭhā iccetassa dhātussa tiṭṭhādeso hoti vā.

Tiṭṭhati, tiṭṭhatu, tiṭṭheyya, tiṭṭheyyuṃ.

Vāti kimatthaṃ?-Ṭhāti.

Pā pibo.-471

Pā iccetassa dhātussa pibādeso hoti vā.

Pibati,pibatu, pibeyya, pibeyyūṃ.

Vāti kimatthaṃ?-Pāti.

[SL Page 100] [\x 100/]

Ñāssa jā jantā.-472

Ñā iccetassa dhātussa jā jannā iccete ādesā honti vā.

Jānāti, jāneyya, jānīyā, jaññā, nāyati.

Vāti kimatthaṃ?-Viññāyati.

Disassa passa dissa dakkā vā.-473

Disa iccetassa dātussa passa dissa dakkha iccete ādesā honti vā.

Passati, dissati, dakkhati.

Vāti kimatthaṃ?-Addakkhā, addasa.

Vyañjanannassa co chappaccaye su ca.-474

Vyañjanantassa dhātussa co hoti vā chappaccaye pare.

Jigucchati, tikicchati, jighacchati.

Ko khe ca.-475

Vyañjanantassa dhātussa ko hoti kappaccaye pare.

Titakkhati. Bubhukkhati.

Harassa giṃ se.-476

Haraiccetassa dhātussa sabbasseva giṃ ādeso hoti seppaccaye pare.

Jigiṃsati.

Brūbhunamāhabhuvā parokkhāyaṃ.-477

Brū bhu iccetesaṃ dhātunaṃ āha bhuva iccete ādesā honti yathāsaṅkyaṃ parokkhāyaṃ vibhattiyaṃ.

Āha, āhu, babhuva,babhuvu.

Parokkhāyamiti kimatthaṃ?-Abravuṃ.

Gamissanto cchovā sabbāsu.-478

Gamu iccetassa dhātussa anto makāro ccho hoti vā sabbāsu paccaya vibhattisu.

Gacchamāno, gacchanto, gacchati-gāmeti, gacchatu, gametu, gaccheyya, gameyya agacchā, agamā-agacchi, agami-gacchissati, gamissati-agacchissā, agamissā-gacchiyati, gamīyati.

Gamisseti kimatthaṃ?-Icchati.

Vacassajjatanismimakāro o-479

Vaca iccetassa dhātussa akāro ottamāpajjate ajjatanimhi.

[SL Page 101] [\x 101/]

Avoca, avocuṃ.

Ajjatanimhiti kimatthaṃ?-Avacā.Avacu.

Akāro dīghaṃ gimimesu.-480

Akāro dīghamāpajjate hi mi ma iccetāsu vibhattisu.

Gacchāhi, gacchāmi, gacchāma, gacchāmhe.

Mikāraggahaṇena hi vibhattimhi akāro kvacī na dīghamāpajjate-gacchahi.

Hi lopaṃ vā.-481

Hivibhatti lopamāpajjate vā

Gaccha, gacchāhi, gama, gamehi, gamaya, gamayāhi.

Hiti kimatthaṃ?-Gacchati, gamayati.

Hotissaro hohe bhavissa
Ntimhi ssassa ca.-482

Hū iccetassa dhātussa saro eha oha ettamāpajjate bhavissantimhi vibhattimhi ssassaca lopo hoti vā.

Hehiti, heyinti, hohiti, hohinti-heti, henti, hehissati, hehissanti, hohissati, hohissanti, hessati, hessanti.

Hūti kimatthaṃ?-Bhavissati, bhavissanti.

Bhavissantimhiti kimatthaṃ?-Hoti.

Karassa sappaccayassa kāho.-483

Kara iccetassa dhātussa sappaccayassa kāha ādeso hotivā bhavissantivibhattimhi ssassaca niccaṃ lopo hoti.

Kāhati, kāhiti, kāhasi, kāhisi, kāhāmi, kāhāma.

Vāti kimatthaṃ?-Karissati, karissanti.

Sappaccayaggahaṇena aññehipi bhavissantiyā vibhattiyā khāmi khāma chāmi chāma iccādayo ādesā honti.

Cakkhāmi, cakkhāma-vacchāmi, vaccāma-vasāmi, vasāma.

Iti ākhyātakappe tatiyo kaṇḍo.
---------

Dāntassaṃ mimesu.-484

Dā iccetassa dhātussa antassa aṃ hoti mi ma iccatesu.

Dammi, damma.

[SL Page 102] [\x 102/]

Asaṃyogantassa vuddhikārite.-485

Asaṃyogantassa dhātussa kārite vuddhi hoti.

Kareti, kārenti, kārayati, kārayanti, kārāpeti, kārāpenti, kārāpayati, kārāpayanti.

Asaṃyogantasseti kimatthaṃ?-Cintayati, mantayati.

Ghaṭādīnaṃ vā.-486

Ghaṭādīnaṃ dhātunaṃ asaṃyogantānaṃ vuddihoti vā kārite.

Ghāṭeti, ghaṭeti, ghāṭayati, ghaṭayati, ghāṭāpeti, ghaṭāpeti, ghāṭāpayati, ghāṭāpayati-gāmeti gameti, gāmayati. Gamayati, gāmāpeti, gāmāpeti-gāmāpayati. Gamāpayati.
Ghaṭādinamiti kimatthaṃ?-Karoti.

Aññesu ca.-487

Aññesu paccayesu sabbesaṃ dhātunaṃ asaṃyogantānaṃ vuddhi hoti.

Jayati, hoti. Bhavati.

Casaddaggahaṇena ṇuppaccayassāpi vuddhi hoti.

Abhisuṇoti, abhisuṇanti, saṃvuṇoti.

Guhadusānaṃ dīghaṃ.-488

Guha dusa iccetesaṃ dhātunaṃ saro dīghamāpajjate kārite.

Guhayati, dūsayati.

Vaca vasa vahādīna mukāro vassa ye.-489

Vaca vasa vaha iccevamādīnaṃ dhātunaṃ vakārassa ukāro hoti yeppacacaye pare.

Uccate, vuccati, vussati, vuyhati.

Havipariyayo ḷo vā.-490

Hakārassa vipariyayo hoti yappaccaye pare yappacca yassaca ḷo hoti vā.

Vuḷhate, vuyhati.

Gahassa gheppe-491

Gaha iccetassa dhātussa sabbasseva ghekāro hoti ppappaccaye pare-gheppati.

[SL Page 103] [\x 103/]

Halopo ṇhāmhi.-492

Gaha iccetassa dhātussa hakārassa lopo hoti ṇhāmhi paccaye pare.

Gaṇhāti.

Karassa kāsattamajjatanimhi-493

Kara iccetassa dhātussa sabbassa kāsattaṃ hoti vā ajjatanimhi vibhantimhi.

Akāsi, akāsuṃ-akari, akaruṃ.

Attamiti bhāvaniddesena aññatthāpi sāgamo hoti.

Ahosi, adāsi.

Asasmā mimānaṃ mhi mhāntalo po ca-494

Asa iccetāya dhātuyā mi ma iccetāsaṃ vibhattīnaṃ mhi mhādesā honti vā dhātussanto lopo ca.

Amhi, amha-asmi, asmi.

Thassa tthattaṃ-495

Asa iccetāya dhātuyā thassa vibhattissa tthattaṃ hoti dhātvantassa lopoca-attha.

Tissa tthittaṃ.-496

Asa iccetāya dhātuyā tissa vibhattissa tthīttaṃ hoti vā dhātvantassa lopoca-atthī.

Tussa tthuttaṃ.-497

Asa iccetāya dhātuyā tussa vibhattissa tthuttaṃ hoti dhātvantassa lopoca-atthu.

Simhi ca.-498

Asasseva dhātussa simhi vibhattimhi antassa lopoca hoti.

Konu tvamasi, mārisa.

Labhasmā ī iṇṇaṃ ttha tthaṃ.-499

Labha iccetāya dhātuyā ī iṇṇaṃ vibhattīnaṃ ttha tthaṃ ādesā honti dhātvantassa lopo ca.

Alattha, alatthaṃ.

Kusasmā dicchi.-500

Kusa iccetāya dhātuyā īvibhattissa icchi hoti dhātvantassa lopoca.

[SL Page 104] [\x 104/]

Akkocchi.

Dādhātussa dajjaṃ.-501

Dā iccetassa dhātussa pabbassa dajjādeso hoti vā.

Dajjāmi, dajjeyya-dadāmi, dadeyya.

Vadassa vajjaṃ.-502

Vada iccetassa dhātussa sabbassa vajjādeso hoti vā.

Vajjāmi, vajjeyya-vadāmi, vadeyya.

Gamussa ghammaṃ.-503333

Gamu iccetassa dhātussa sabbassa ghammādeso hotivā.

Ghammatu, ghammāhi, ghammāmi.

Vāti kimatthaṃ?-Gaccatu, gacchāhi, gacchāmi.

Yamhi dā dhā mā ṭhā hā pā maha mathādīnamī.-504

Yamhi paccaye pare dā dhā mā ṭhā hā pā maha matha icceva mādīnaṃ dhātunaṃ anto īkāramāpajjate.

Diyati, dhīyati, mīyati, ṭhīyati,hīyati, pīyati, mahīyati, mathīyati.

Yajassādissi.-505

Yaja iccetassa dhātussa ādissa yakārassa ikārādeso hoti yeppaccaye pare.

Ijjate, mayā buddho.

Sabbato uṃ iṃsu.-506

Sabbehi dhātuhi uṃ vibhattissa iṃsvādeso hoti.

Upasaṃkamiṃsu, nisīdiṃsu.

Jaramarānaṃ jīra jīyya mīyyāvā.-507

Jara mara iccetesaṃ dhātunaṃ jīra jiyya mīyya ādesā honti vā.

Jīrati, jīranti, jīyyati, jīyyanti, mīyati, mīyanti-marati, maranti.

Sabbatthāsassādilopo ca.-508

Sabbattha vibhattippaccayesu asa iccetassa dhātussa adissa lopo ca hoti vā.

Siyā, santi, sante, samāno.

Vāti kimatthaṃ?-Asi.

[SL Page 105] [\x 105/]

Asabbadhātuke bhu.-509

Asasseva dhātussa bhu hoti vā asabbadhātuke pare.

Bhavissati, bhavissanti.

Vāti kimatthaṃ?-Āsuṃ.

Eyyassa ñāto iyā ñā vā.-510

Eyyavibhattissa ñā iccetāya dhātuyā parassa iyāñādesā honti vā

Jāniyā, jaññā.

Vāti kimatthaṃ?-Jāneyya.

Nāssa lopo yakārattaṃ.-511

Ñā iccetāya dhātuyā nāpccayassa lopo hoti vā yakārattañca.

Jaññā, nāyati.

Vāti kimatthaṃ?-Jānāti.

Lopañcetta makāro.-512

Akārappaccayo lopamāpajjate ettañca hoti vā.

Vajjemi, vademi, vajjāmi-vadāmi.

Uttamokāro.-513

Okārappaccayo uttamājjate vā.

Kurute-karoti.

Okāroti kimatthaṃ?-Hoti.

Karassakāro ca.-514

Kara iccetassa dhātussa akāro ca uttamāpajjate vā.

Kurute-karoti, kubbate, kubbanti-kayirati.

Karasseti kimatthaṃ?-Sarati, marati.

O ava sare.-515

Okārassa dhātvantassa sare pare avādeso hoti vācavati, bhavati.

Sareti kimatthaṃ?-Hoti-oti kimatthaṃ?-Jayati.

E aya.-516

Ekārassa dhātvantassa sare pare ayādeso hoti vā.

Nayati, jayati.

Sareti kimatthaṃ?-Neti.

Te āvāyā kārite.-517

Te o e iccete āva āya ādese pāpunanti kārite.

Lāveti, nāyeti-yoga vibhāgena aññasmimpi ekārassa āya. Ādeso hoti-gāyati, gāyanti.

Ikārāgamo asabbadhātukamhi.-518

Sabbamhi asabbadhātukamhi ikārāgamo hoti.

Gamissati, karissati, labhissati, pacissati.

[SL Page 106] [\x 106/]

Asabbadhātukamhīti kimatthaṃ?-Gacchati, karoti. Labhati, pacati.

Kvaci dhātuvibhattippaccayānaṃ dīgha viparitādesa lopāgamā ca.-519

Idha ākhyāte anipphannesu sādhanesu kvaci dhātu vibhattappaccayānaṃ dīgha viparita ādesa lopa āgama iccetāni kāriyāni jinavacanānu rūpāni kātabbāni.

Jāyati, kareyya, jāniyā, siyā, kare, gacche, jaññā, vakkhetha, dakkhetha, dicchati, āgacchati, āgacchuṃ, ahosi, ahesuṃ, iccevamādini aññānipi sādhanāni yojetabbāni.

Attano padāni parassa padattaṃ.-520

Attanopadāni kvaci parassa padantamāpajjante.

Vuccati, labbhati, paccati, gacchati, kariyati, sijjhati.

Kvacīti kimatthaṃ?-Kariyate, labbhate, vuccate, sijjhate.

Akārāgamo hīyattanajjatani kālātipattisu.-521

Kvaci akārāgamo hoti hīyattanajjatanikālātipatti iccetāsu vibhantisu.

Agamā, agami, agamissā.

Kvacīti kimatthaṃ?-Gamā, gami, gamissā.

Brūto ī timhi.-522

Brū iccetāya dhātuyā īkārāgamo hoti timhi vibhattimhi-brūviti.

Dhātussanto lopo nekasarassa.-528

Dhātussa anto kvacī lopo hoti nekasarassa gacchati, pacati, sarati, marati, carati.

Anekasarasseti kimatthaṃ?-Pāti, yāti, dāti, bhāti, vāti, kvaciti kimatthaṃ?-Mahīyati, mathiyati.

Isuyamānamanto ccho vā.-524

Isuyamānaṃ iccetesaṃ dhātunamanto ccho hoti vā.

Icchati, niyacchati.

Vāti kimatthaṃ?-Phasati, niyamati.

Kāritānaṇṇo lopaṃ.-525

Kāritaiccetesaṃ paccayānaṃ ṇe lopamāpajjate.

Kāreti, kārayati, kārāpeti, kārāpayati.

Sāsanatthaṃ samuddiṭṭhaṃ mayākhyātaṃ samāsato
Sakabuddhivisesena cintayantu vicakkhaṇā.

Iti ākhyātakappe catuttho kaṇḍo.
---------

[SL Page 107] [\x 107/]

Buddhaṃ ñāṇasamuddaṃ sabbaññuṃ lokahetukhinnamatiṃ,
Vanditvā pubbamahaṃ vakkhāmi susādhanaṃ hi kitakappaṃ.

Sādhanamūlaṃ hi payogamāhu payogamulamattha ñavāpi.
Atthavisāradamatayo sāsanadharā ca jinassa matā.

Andho desakavikalo ghatamadhutelāni bhājanena vinā,
Naṭṭho naṭṭhāni yathā payogavikalo tathā attho.

Tasmā saṃrakkhaṇatthaṃ munivacanatthassa dullabhassāhaṃ,
Vakkhāmi sissakahitaṃ kitakappaṃ sādhanena yutaṃ.

---------
Dhātuyā kammādimhi ṇo.-526

Dhātuyā kammādimhi ṇappaccayo hoti.

Kammaṃ akāsi karoti karissatīti kammakāro-evaṃ kumbhakāro, kaṭṭhakāro, mālākāro, rathakāro, rajatakāro, suvaṇṇakāro,pattagāho, tannavāyo, dhaññamāyo, dhammakāmo, dhammacāro, puññakāro.

Saññāyamanu.-527

Saññāyamabhidheyyāyaṃ dhātuyā kammādimhi akārappaccayo hoti nāmamhi ca nukārāgamo hoti.

Ariṃ dametīti arindamo (rājā)-vessaṃ taratīti vessantaro, (rājā)-taṇhaṃ karotīti taṇhaṅkaro (bhagavā) medhaṃ karotīti medhaṅkaro (bhagavā)-saraṇaṃ karotīti saraṇaṅkaro (bhagavā)-dīpaṃ karotīti dīpaṅkaro(bhagavā)

Pure dadāca iṃ.-528

Purasadde ādimhi dadaiccetāya dhātuyā akārappaccayo hoti purasaddassa akārassa ca iṃ hoti.

Pure dānaṃ adāsīti purindado. (Devarājā.)

Sabbato ṇavutvā vī vā.-529

Sabbato dhātuto kammādimhi vā akammādimhi vā akāraṇavutu ācī iccete paccayā honti vā.

Taṃ karotīti takkaro-hitaṃ karotīti hitakarovineti etena tasmiṃ vā vinayo-nissāya taṃ vasatīti nissayo-abhavi bhavati bhavissatīti bhavo.

[SL Page 108] [\x 108/]

Ṇavumhi-rathaṃ karotīti rathakārako-antaṃ dadātīti antadāyako-vineti satteti vināyako-karotīti kārako-dadātīti dāyako-netīti nāyako.

Tumhi-karotīti kattā-tassa kattā takkattā-dadātīti
Dātā-bhojanassa dātā bhojanadātā-saratīti saritā.
Āvīmhi-bhayaṃ passatīti bhayadassāvī, iccevamādi.

Visarujapadādito ṇa.-530

Visarujapada iccevamādihi dhātūhi ṇappaccayo hoti.

Pavisatīti paveso-rujatīti rogo-uppajjatīti uppādo-phusatīti esso-ucatīti oko-bhavatīti bhāvo-ayatīti āyo-sammābujjhatīti sambodho-viharatīti vihāro.

Bhāve ca.-531

Bhāvatthābhidheyyo sabbadhātūhi ṇappaccayo hoti.

Paccate pacanaṃ vā pāko-cajate cajanaṃ vā cāgo-bhuyate bhavanaṃ vā bhāvo-evaṃ yāgo, yogo, bhāgo, paridāho, rāgo.

Kvica.-532

Sabbadhātūhi kvippaccayo hoti.

Sambhavatīti sambhu-visesena bhavatīti vibhu-evaṃ abhibhu, bhujena gacchatīti bhujago-urena gacchatīti urago-saṃsuṭṭhu samuddapariyantato bhūmiṃ khaṇatīti, saṅkho.

Dhārādīhi rammo.-533

Dhara iccevamādihi dhātuhi rammappaccayo hoti.

Dharati tenāti dhammo-kariyate tanti kammaṃ.

Tassīlādisu ṇītvāvī ca.-534

Sabbehi dhātuhi tassīlādisvatthesu ṇītu āvī icce te paccayā honti.

Piyaṃ vasaṃsituṃ sīlaṃ yassa (rañño) so hoti (rājā) piya pasaṃsī.

Brahmaṃ carituṃ sīlaṃ yassa (puggalassa) so hoti (puggalo) brahmacāri.

Pasayha pavattituṃ sīlaṃ yassa (rañño) so hoti (rājā) pasayhapavattā.

Bhayaṃ passituṃ sīlaṃ yassa (samaṇassa) so hoti (samaṇe) bhayadassāvī-iccevamādi.

[SL Page 109] [\x 109/]

Sadda kudha cala maṇḍattha rucādīhi yu.-535

Sadda kudha cala maṇḍatthehi ca ruvādihi ca dhātuhi yuppaccayo hoti tassīlādisvatthesu.

Ghosanasīlo ghosano-bhāsanasīlo bhāsano-evaṃ viggaho kātabbo.

Kodhano, rosano, calano, kampano, phandano, maṇḍano, vibhusano, rocano, jotano, vaḍḍhano.

Pārādigamimhā rū.-536

Gamu iccetasmā dhātumhā pārasaddādimhā rūppaccayo hoti tassīlādisvatthesu.

Bhavassa pāraṃ bhavapāraṃ, bhavapāraṃ gantuṃ sīlaṃ yassa (purisassa) so hoti (puriso) bhavapāragu.

Tassīlādisvīti kamatthaṃ?-Pāraṃ gato.

Pārādigamimhāti kimatthaṃ?-Anugāmi.

Bhikkhādito ca.-537

Bhikkha iccevamādīhi dhātūhi rūppaccayo hoti tassī lādisvatthesu.

Bhikkhaṇasīlo yācanasīlo bhikkhu-vijānanasīlo viññu.

Hantyādīnaṃ ṇuko.-538

Hantyādīnaṃ dhātunaṃ ante ṇukappaccayo hoti tassīlādisvatthesu.

Āhananasīlo āghātuko-karaṇasīlo kāruko.

Nu niggahītaṃ padante.-539

Padante nukārāgamo niggahītamāpajjate.

Ariṃ dametīti arindamo (rājā)-vessantaro, pabhaṅkaro.

Saṃhanaññāya vā ro gho.-540

Saṃpubbāya hana iccetāya dhātuyā aññāyavā dhātuyā rappaccayo hoti hanassa gho ca hoti.

Samaggaṃ kammaṃ samupagacchatīti saṅgho-samantato nagarassa bāhire khaṇatīti parikhā-antaṃ karotīti antako.

Samitikimatthaṃ?-Upahananaṃ upaghāto.

Vāti kimatthaṃ?-Antakaro.

Ramhi ranto rādino.-541

Ramhi paccaye pare sabbo dhātvanto rakārādi ca no lopo hoti.

[SL Page 110] [\x 110/]

Antako, pāragu-sadevake loke sāsatīti satthā, diṭṭho, iccevamādi.

Bhāvakammesu tabbānīyā.-542

Bhāvakammaiccetesvatthesu tabbānīyā iccete paccayā honti sabbadhātūhi.

Abhuyittha bhuyate bhavissate bhavitabbaṃ, bhavanīyaṃ-āsīyate āsitabbaṃ āsanīyaṃ-pajjitabbaṃ pajjanīyaṃ-kātabbaṃ karaṇīyaṃ-gantabbaṃ gamanīyaṃ-ramitabbaṃ ramaṇīyaṃ.

Ṇyo ca.-543

Bhāvakammesu sabbadhātūhi ṇyappaccayo hoti.

Kattabbaṃ kāriyaṃ-cetabbaṃ ceyyaṃ-netabbaṃ neyyā-iccevamādi.

Casaddaggahaṇena teyyappaccayo hoti-ñāteyyaṃ, diṭṭheyyaṃ, patteyyaṃ.

Karamhā ricco.-544

Kara iccetamhā dhātumhā riccappaccayo hoti bhāva kammesu.

Kattabbaṃ kiccaṃ.

Bhutobba.-545

Bhu iccetāya dhātuyā ṇyappaccayassa ūkārenasaha abbādeso hoti vā bhāvakammesu.

Bhavitabbo, bhabbo, bhavitabbaṃ, bhabbaṃ.

Vada mada gama yuja garahākārādīhi jja mma gga yheyyā gāro vā.-546

Vada mada gama yuja garaha akāranta iccevamādīhi dhātūhi ṇyappaccayassa yathāsaṅkhyaṃ jja mma gga yha eyya ādesā honti vā dhātvantena saha, garahassa ca gāro hoti bhāvakammesu.

Vattabbaṃ vajjaṃ-madaniyaṃ majjaṃ-gamaniyaṃ gammaṃ-yojanīyaṃ yoggaṃ-garahitabbaṃ gārayhaṃ-dātabbaṃ deyyaṃ-pā tabbaṃ peyyaṃ-hātabbaṃ heyyaṃ-mātabbaṃ meyyaṃ-ñātabbaṃ ñeyyaṃ-iccevamādi.

Te kiccā.-547

Ye paccayā tabbādayo riccantā te kiccasaññāti daṭṭhabbā.

[SL Page 111] [\x 111/]

Kiccasaññāya kiṃ payojanaṃ? "Bhāvakammesu kiccattakkhattāvā."

Aññe kit-548

Aññe paccayā katicceva saññā honti.

Kitsaññāya kiṃ payojanaṃ "kattari kit"

Nandādībhi yu-549

Nandādīhi dhātūhi yuppavvayo hoti bhāvakammesu.

Nandate nanditabbaṃ vā nandanaṃ (vanaṃ) gahaniyaṃ gahaṇaṃ.

Caritabbaṃ caraṇaṃ-evaṃ sabbattha.

Kattukaraṇappadesesu ca.-550

Kattukaraṇappadesa iccetesvatthesu ca yuppaccayo hoti.

Kattari tāva-rajaṃ haratīti rajobharaṇaṃ (toyaṃ)

Karaṇetāva-karoti etenāti karaṇaṃ.

Padese tāva-tiṭṭhanti tasmiṃ iti ṭhānaṃ-evaṃ sabbattha.

Rahādito no ṇa.-551

Rakārahakārādyantehi dhātuhi anādesassa nassa ṇo hoti.

Karotinenāti karaṇaṃ-pūreti nenāti pūraṇaṃ-gayhati nenāti gahaṇaṃ-gahanīyaṃ nenāti gahaṇaṃ-evamaññepi yojetabbā.

Iti tibidhānakappe paṭhamo kaṇḍo.
---------

Ṇādayo tekālikā.-552

Ṇādayo paccayā yuvantā tekālikāti veditabbā.

Yathā-kumśaṃ karoti akāsi karissatitī kumbhakāro-karoti akāsi karissatinenāti karaṇaṃ-evamaññepi yojetabbā.

Saññāyaṃ dāṭhāto i.-553

Saññāyamabhidheyyāyaṃ dāṭhāto ippaccayo hoti.

Paṭhamaṃ ādiyatīti ādi-udakaṃ dadhātīti udadhi-mahodakāni dadhātīti mahodadhi-vālāni dadhāti tasmiṃ iti vāladhi, sammādhīyati dadhātīti vā sandhi.

[SL Page 112] [\x 112/]

Ti kiccāsiṭṭhe.-554

Saññāyamabhidheyyāyaṃ sabbadhātūhi tippaccayo hoti kiccāsiṭṭho.

Jino etaṃ bujjhatūti jinabuddhi-dhanaṃ assa bhavatuti dhana bhuti-bhavatuti bhuto-bhavatuti bhāvo-dhammo etaṃ dadātuti dhammadinno-āyunā vaḍḍhatuti vaḍḍhamāno-evamaññepi yojetabbā.

Itthiyamati yavo vā.-555

Itthiyamabhidheyyāyaṃ sabbadhātuhi akāra tiyu iccete paccayā honti vā.

Jīratīti jarā-saratīti sarā-maññatīti mati-corayatīti toro-cetayatīti cetanā-vedayatīti vedanā-eva maññepi yojetabbā.

Karato ririya.-556

Karato itthiyamanitthīyaṃ vā abhidheyyāya ririyappaccayo hoti vā.

Kattabbā kiriyā-karaṇīyaṃ kiriyaṃ.

Atīte tatavantu tāvī.-557

Atīte kāle sabbadhātūhi ta tavantu tāvī iccete paccayā honti vā.

Ahāvīti huto, hutavā, hutāvī-avasīti vusito, vusitavā, vusitāvī-bhuñjitthāti bhutto, bhuttavā bhuttāvī.

Bhāvakammesu ta.-558

Bhāvakammesu atīte kāle tappaccayo hoti sabba dhātūhi.

Bhāve tāva-gāyate gītaṃ, naccanaṃ. Naṭṭaṃ, hasanaṃ, hasitaṃ.

Kammani tāva-tena bhāsitaṃ-desayitthāti desitaṃ-karīyitthāti kataṃ.

Budhagamāditthe kattari.-559

Budha gamu iccevamādīhi dhātuhi tadatthe gamyamāne tappaccayo hoti kattari sabbakāle yathāsaṅkhyaṃ.

Sabbe saṅkhatāsaṅkhate dhamme abujjhi bujjhati bujjhissatīti buddho-saraṇaṃ gato, samathaṃ gato, amataṃ gato, ñāto-iccevamādi.

[SL Page 113] [\x 113/]

Jito ina sabbattha.-560

Ji iccetāya dhātuyā inappaccayo hoti sabbakāle kattari.

Pāpake akusale dhamme ajini jināti jinissatīti jino.

Supato ca.-561

Supa iccetāya dhātuyā inappaccayo hoti kattari bhāve ca.

Supatīti supino, supiyateti supino-ko atthosupinena te.

Īsadussuhikha.-562

Īsa du su saddādihi sabbadhātuhi khappaccayo hoti bhāva kammesu.

Īsaṃ sayanaṃ īsassayo-duṭṭhusayanaṃ dussayo-suṭṭhusayanaṃ sussayo bhavatā-īsaṃkammaṃ karīyatīti īsakkaraṃ, dukkaraṃ,sukaraṃ kammaṃ bhavatā.

Icchatthesu samānakattukesu tave tuṃ vā.-563

Icchatthesu samānakattukesu sabbadhātuhi tave tuṃ iccete paccayā honti vā sabbakāle kattari.

Puññāni kātumicchatīti kātave-saddhammaṃ sotumicchatīti sotave.

Araha sakkādisu ca.-564

Arahasakkādisvatthesu ca sabbadhātuhi tuṃ paccayo hoti.

Ko taṃ ninditumarahati-sakkā jetuṃ dhanena vā-evamaññepi yojetabbā.

Pattavacane alamatthesu ca.-565

Pattavacane sati alamatthesu ca sabbadhātūhi tuṃ paccayo hoti.

Alameva dānāni dātuṃ-alameva puññāni kātuṃ.

Pubbakālekakattukānaṃ tūnatvāna tvā vā.-566

Pubbakāle ekakattukānaṃ dhātunaṃ tūna tvāna tvā iccete paccayā honti vā.

[SL Page 114] [\x 114/]

Kātunakammaṃ gacchati-akātunapuññaṃ kilamīssanti sattā-sutvāna dhammaṃ modanti-jitvāna vasati-sutvānassa etada hosi-ito sutvāna amutu kathayanti-sutvā mayaṃ jānissāma-evaṃ sabbattha yojetabbā.

Vattamāne mānantā.-567

Vattamānakāle sabbadhātūhi māna anta iccete paccayā honti.

Saratīti saramāno-rudatīti ruhamāno-gacchatīti gacchanto-gaṇhatīti gaṇhanto.

Sāsādīhi ratthu.-568

Sāsu iccevamādīhi dhātūhi ratthuppaccayo hoti.

Sāsatīti satthā-sasati hiṃsatīti vā satthā.

Pādito ritu.-569

Pā iccevamādito dhātugaṇato rituppaccayo hoti.

Puttaṃ pātīti pitā.

Mānādīhi rātu.-570

Māna iccevamādīhi dhātūhi rātuppaccayo hoti rituppaccayo ca.

Dhammena puttaṃ mānetīti mānā-pubbe bhāsatīti bhātā.

Mātāpitūhi dhāriyatīti dhitā.

Ā gamā tuko.-571

Ā iccādimhā gamito tukappaccayo hoti.

Āgantvā gacchatīti āgantuko (bhikkhu)

Bhabbe ika.-572

Gamu iccetasmā ikappaccayo hoti bhabbe.

Gamissatīti gamiko-gantuṃ bhabboti vā gamiko (bhikkhu)

Iti kibbidhānakappe dutiyo kaṇḍo.
---------

Paccayādaniṭṭhā nipātanā sijjhanti.-573

Saṅkhyā nāmasamāsataddhitākhyātakitakappamhi sappaccayaṃ

[SL Page 115] [\x 115/]

Ye saddā aniṭṭhaṃ gatā te sādhanehi nirikkhītvā sakehi sakehi nāmehi nipātanā sijjhanti yathāsaṅkhyaṃ.

Saṅkhyāyaṃ tāva-ekassa ekā hoti, dasassaca dakārassaro ādeso hoti-eko ca dasa ca ekādasa, ekā rasavā-

Dvissa khā hoti, dasassaca dakārassa ro hoti-dveca dasaca bārasa, dvādasavā-dvīssa bāhoti. Dasassaca vīsaṃ hoti dveca vīsañca bāvīsaṃ.

Kathaṃ? Soḷasasaddo-chassa so hoti, dasassaca dakārassa ḷo hoti-cha ca dasaca soḷasa-chaāyatanamhi chassaca saḷohoti-saḷāyatanāni-evaṃ sesā saṅdhyā kātabbā.

Nāmike tāva-ima samāna apara iccetehi jja jjuppaccayā honti-imasmiṃ kāle ajja, ajju, asmiṃ kāle vā-samāne kāle sajja, sajju.

Aparasmiṃ kāle aparajja, aparajju, aparasmiṃ vā.

Samāse tāva-bhumigato, apāyagato, issarakataṃ, sallaviddho, kaṭhinadussaṃ, corabhayaṃ, dhaññarāsi, saṃsāra dukkhaṃ-pubbā ca aparā ca pubbāparaṃ.

Taddhite tāva-vāsiṭṭho, bhāradvājo, gaggavo bhaggavo, paṇḍavo, koleyyo.

Ākhyāte tāva-asabhuvīti dhātuto vattamānesu eka vacanabahuvacanesu ekavacanassa tissa ssohoti antena saha, bahuvacanassa antissa ssu hoti antenasaha. Evamassa vacanīyo, evamassu vacanīyā.

Āṇattiyaṃ hissa ssu hoti vā-gacchassu, gacchāhī.

Kitake tāva-yathā vada hana iccevamādīhi dhātuhi

Kappaccayo hoti vadassa ca vādo hanassaca ghāto-vadatīti vādo-vadatīti, bhantiti ghāto,satte hantīti ghātako.

Nata dhātuto tappaccayassa cca ṭṭādesā honti antena saha-naccaṃ, naṭṭaṃ, iccevamādayo nipātanā sijjhanti.

Sāsadisato tassa riṭṭho ca.-574

Sāsu disa iccetehi dhātūhi tappaccayassa riṭṭhādeso hoti ṭhāne.

Anusaṭṭho so mayā-dissayatthāti diṭṭhaṃ-diṭṭhaṃ me rūpaṃ

Casaddaggahaṇena kaccatakārassa tuṃpaccayassa ca raṭṭha raṭṭhuṃ ādesā honti.

[SL Page 116] [\x 116/]

Dassanīyaṃ daṭṭhabbaṃ-daṭṭhuṃ vihāraṃ gacchanti samaṇānaṃ.

Sādisanta puccha bhañja haṃsādīhi ṭṭho.-575

Sakāranta puccha bhañja haṃsa iccevamādīhi dhātūhi tappacca yassa sahādivyañjanena ṭṭhādeso hoti vā ṭhāne.

Tassiyate tuṭṭhe-tussayitthāti vā tuṭṭho-daṃsayate daṭṭho-ahinā daṃsayitthāti vā daṭṭho-pucchiyate puṭṭho, pucchiyitthāti vā puṭṭho-bhañjiyate bhaṭṭho, bhañjiyitthāti vā bhaṭṭho-haṃsiyate haṭṭho, haṃsitthāti vā bhaṭṭho-pakārena haṃsitthāti pahaṭṭho.

Ādiggahaṇena aññehi dhātūhi tappaccayassa ca sahādi vyañjanena ṭṭhādeso hoti.

Yajiyitthāti yiṭṭho-saṃekato samavāyitthāti saṃsaṭṭho-visesena sissiyitthāti visiṭṭho-pavesayitthāti paviṭṭho-evamaññepi yojetabbā.

Vasato uttha.-576

Vasa iccetamhā dhātumhā takārappaccayassa sahādivyañjanena utthādeso hoti ṭhāne.

Avasīti, vuttho.

Vasassa vāvu.-577

Vasasseva dhātussa tappaccaye pare vakārassa ukāro deso hoti vā.

Vasiyatthāti vusitaṃ brahmacariyaṃ-vasiyitthoti uttho, vuttho vā.

Dhaḍhabhahehi dhaṭhā ca.-578

Dhaṭha bhaha iccevamāntehi dhātūhī parassa takārappacca yassa yathāsaṅkhaṃ dha ṭhā desā honti.

Yathā-sabbe saṅkhatāsaṅkate dhamme bujjhatīti buddho-vaḍḍhatīti vuḍḍho (bhikkhu)-labhiyitthāti laddhaṃ-laddhaṃ mepattacīvaraṃ-agginā daḍḍhaṃ (vanaṃ.)

Bhañjato ggo ca.-579

Bhañjato dhātumhā takārappaccayassa ggo ādeso hoti sahādi vyañjanena.

Abhañji bhañjati bhañjissatīti bhaggo-pakārena bhañjiyitthāti pabhaggo (rukkho)

[SL Page 117] [\x 117/]

Bhujādīnamanto nodvica.-580

Bhuja iccevamādīnaṃ dhātunaṃ anto no hoti tappaccayassa ca vibhāvo hotī.

Abhuñjīti bhutto, bhuttavā, bhuttāvi-acaji cajati cajissatīti catto-acajiyitthāti vā catto-chayu rūpādisu ārammaṇesu sañjatīti satto-patantī etthāti patto-rañjatīti ratto-yuñjatīti yuto-vivecatīti vicitto.

Vaca vāvu.-581

Vaca iccetassa dhatussa vakārassa ukārādeso hoti anto ca cakāro no hoti tappaccayassa ca dvibhāvo hoti vā.

Vuccitthāti vuttaṃ bhagavatā, uctitthāti uttaṃ vā.

Gupādīnañca.-582

Gupa iccevamādīnaṃ dhātunamanto ca byañjano no hoti tappaccayassa ca dvibhāvo hoti vā.

Suṭṭhu gopayitthāti sugutto-(dhammo) ārammaṇaṃ cinte tīti cittaṃ-lippatīti litto-santappatīti santatto-ābhuso dippatīti āditto-ucatīti utto-visesena vicetīti vicitto-siñcatīti sitto-evamaññepi yojetabbā.

Tarādīhi iṇṇo.-583

Tara iccevamādīhi dhātūhi tassa tappaccayassa iṇṇā deso hoti anto ca byañjano no hoti.

Atari tarati tarissatīti tiṇṇohaṃ tāreyyā-uttaratīti uttiṇṇo-sampuratīti sampuṇṇo, paripuratīti paripuṇṇo-tudatīti tuṇṇo-parijiratīti parijiṇṇo-ākiratīti ākiṇṇo.

Bhidādito innānta īṇāvā.-584

Bhida iccevamādīhi dhātūhī parassa takārappaccayassa inna anna īṇadesā honti vā, anto ca byañjano no hoti.

Bhiditabboti bhinno, sambhinno-chijjiyatīti chinno, ucchijjitthāti ucchinno-dīyatīti dinno, nisīdatīti nisinno-chādetīti channo, succhanno, acchanno-khedaṃ pāpuṇatīti khinno, rodatīti runno, khīyati vayaṃ pāpuṇātīti khīṇā jāti.

Vāti kimatthaṃ?-Bhijjatīti bhitti.

[SL Page 118] [\x 118/]

Susapaca sakāto kkha kkā ca.-585

Susa paca saka iccetehi dhātūhi tappaccayassa kkhakka ādesā honti anto ca byañjano no hoti.

Sussatīti sukkho, (kaṭṭho) paccatīti pakkaṃ (phalaṃ) sakkuṇatīti sakko-sakkohaṃ.

Pakkamādīhi nto ca.-586

Pakkama iccevamādīhi dhātūhi tappaccayassa nto ādeso hoti dhātvanto ca no hoti.

Pakkamatīti pakkanto-vibbhamatīti vibbhanto-saṅkamatīti saṅkanto-khanto, santo, danto, vanto.

Casaddaggahaṇaṃ kimatthaṃ?-Teheva dhātūhi tappaccayassanti ādeso hoti anto ca no hoti.

Kamanaṃ kanti, khamanaṃ khanti-evaṃ sabbattha.

Janādīnamā timhi ca.-587

Jana iccevamādīnaṃ dhātunaṃ antassa byañjanassa āttaṃ hoti tappaccaye pare timhi ca.

Ajanīti jāto, jananaṃ jāti.

Timhīti kimatthaṃ?-Aññasmiṃ pi paccaye pare ākāranivattanatthaṃ.

Jinituṃ, jināti, janitvā-janetīti janitā, janituṃ, janitabbaṃ iccevamādi.

Gama khaṇa hana ramādīnamanto.-588

Gama khaṇa hana ramu iccevamādīnaṃ dhātūnaṃ anto byañjano no hoti vā tappaccaye pare timhi ca.

Sundaraṃ nibbāṇaṃ gacchatīti sugato-(bhagavā) sundaraṃ ṭhānaṃ gacchatīti sugati-khaṇiyateti khataṃ,khaṇīti khati, upagantvā hanīyate taṃti upahataṃ.

Upahantīti upāhaṇaṃ-samagge kamme ramatīti samaggarato, samaggarati, abhirato, abhirati-maññatīti mato, mati-maratīti mato, ramatīti rato, iccevamādi.

Vāti kimatthaṃ?-Ramito, ramati.

Rakāro ca.-589

Rakāro ca dhātunamantabhuto no hoti tappaccaye pare timhi ca.

Pakārena karīyatīti pakato. (Padattho) pakārena

[SL Page 119] [\x 119/]

Karīyateti pakati-visesena saratīti visato-visesena saraṇaṃ visatī vā.

Ṭhāpānamiīva.-590

Ṭhā pā iccetesaṃ dhātūnaṃ antassa ākārassa ikāra īkārādesā honti yathāsaṅkhyaṃ tappaccaye pare timhi ca. Tatra ṭṭhito, yatra ṭṭhito, ṭhāne-ṭhiti, yāguṃ pitassa bhikkhuno, pivi pivati pivissatīti pīto-pīti.

Hantehi ho hassa ḷo vā adahanahānaṃ.-591

Hakāra iccevamantehi dhātūhi tappaccayassa ca hakārā deso hoti dhātvantassa hassa ḷo hoti vā adahanahānaṃ.

Āruhatīti āruḷho-agāhīti gāḷho-gāhatīti gāḷho vā-bahati vuddhiṃ pāpuṇātīti bāḷho-muhatīti muḷho.

Adahasahānamiti kimatthaṃ?-Dahitthāti daḍḍho (vanasaṇḍo) saṃsuṭṭhu nayhatīti sannaddho.

Iti kabbidhānakappe tatiyo kaṇḍo.
---------

Ṇamhi rañjassa jo bhāvakara ṇesu.-592

Ṇamhi paccaye pare rañjaiccetassa dhātassa antabhutassa ñjakārassa jo ādeso hoti vā bhāvakaranesu.

Rañjitabbo rāgo-rañjati tenāti rāgo.

Bhāvakaraṇesvīti kimatthaṃ?-Rañjati etthāti raṅgo.

Hanassa ghāto.-593

Hana iccetassa dhātussa sabbasseva ghātādeso hoti ṇamhipaccaye pare.

Upahantīti upaghāto-gāvo hantīti goghātako.

Vadho vā sabbattha.-594

Hana iccetassa dhātussa sabbasseva vadhādeso hoti vā sabbaṭhānesu.

Hanatīti vadho, vadhako- ahatīti avadhi, ahani vā.

[SL Page 120] [\x 120/]

Ākārantāna māyo.-595

Ākārantānaṃ dhātūnaṃ antasarassa āya ādeso hoti ṇamhi paccaye pare.

Dānaṃ dadātīti dāna dāyako-dānaṃ dātuṃ sīlaṃ yassāti dāna dāsi-majjaṃ dātuṃ sīlaṃ yassāti majjadāyi-nagaraṃ yātuṃ sīlaṃ yassa so hoti nagarayāyī.

Purasamupaparihi karotissa khakharāvā tappaccayesu ca.-593

Pura saṃ upa pari iccetehi parassa karotissa dhātussa khakharādesā honti vā tappaccayepare ṇamhi ca.

Pure karīyatīti purakkhato-samaṃ katanti saṅkhato-paccayehi saṅgamma karīyitthāti saṅkato-upagantvā kārayitthāti upakkhato-parisamantato karayatīti parikkhāro-saṃkarīyatīti saṃkhāro-upagantvā karotīti upakāro vā.

Tavetunādisu kā.-597

Tave tuna iccevamādisu paccayesu karotissa dhātussa kādeso hoti vā.

Kātave, kātuṃ, kattuṃ vā, karaṇaṃ, kātūna, kattūnavā.

Gamakhana hanādinaṃ tuṃ tabbādisu na.-593

Gama khana hana iccevamādīnaṃ dhātūnaṃ antassa nakāro hoti vā tuṃ tabbādisu paccayesu.

Gamanaṃ gantuṃ-gamanaṃ gamituṃ-gamanīyanti gantabbaṃ, gamitabbaṃ-khantuṃ, khanituṃ, khantabbaṃ, khanitabbaṃ-hantuṃ, hanituṃ, hantabbaṃ, hanitabbaṃ-mantuṃ manituṃ, mantabbaṃ, manitabbaṃ.

Ādiggahaṇaṃ kimatthaṃ?-Tunaggahaṇatthaṃ-gantūna, khantuna, hantuna, mantuna.

Sabbehi tūnādīnaṃ yo.-599

Sabbehi dhātūhi tunādīnaṃ paccayānaṃ yakārādeso hoti vā.

Abhivandiya, abhivanditvā-ohāya, ohitvā-upanīya, upanetvā, passiya, passitvā-uddissa, uddisitvā-ādāya, ādiyatvā.

Canantehi racca.-600

Cakāranakārantehi dhātuhi tunādinaṃ paccayānaṃ raccā deso hoti vā.

[SL Page 121] [\x 121/]

Vivicca, āhacca, upahacca.

Vā ti kimatthaṃ?-Hantvā.

Disā svānasvānta lopo ca.-601

Disa iccetāya dhātuyā tunādinaṃ paccayānaṃ svāna svādesā honti antalopo ca.

Disvāna, disvā.

Mahadahehi mma yha jja bha ddhā ca.-602

Ma ha da bha iccevamantehi dhātuhi tunādinaṃ paccayānaṃ mma yha jja bha ddhādesā honti vā antalopo ca.

Āgamma, āgantvā, okkamma, okkamitvā, paggayha, paggaṇhitvā, uppajja, uppajjitvā, ārabbha, ārabhitvā, āraddha, ārabhitvā.

Taddhita samāsa kitakā nā maṃ vātave tūnādisu ca.-603

Taddhitasamāsakitakaiccevamantā saddā nāmaṃ va daṭṭhabbā tavetunatvānatvādippaccaye vajjetvā.

Vāsiṭṭho-patto dhammo yena so pattadhammo-kumbhakāro-iccevamādi.

Dumhi garu.-604

Dumhi akkhare yo pubbo so garukova daṭṭhabbo.

Bhitvā, chitvā, datvā, hutvā.

Dīgho ca.-605

Dīgho ca saro garukova daṭṭhabbo

Āhāro, nadī, vadhu, te, dhammo, opanayiko.

Akkharehi kāraṃ.-606

Akkharehi akkharatthehi akkharābhidheyyehi kārappaccayo hoti payoge sati.

A eva akāro-evaṃ ākāro, yakāro, sakāro, dhakāro, makāro, bhakāro, lakāro.

Yathā gamamikāro.-607

Yathāgamaṃ sabbadhātuhi sabbapaccayesu ikārāgamo hoti.

[SL Page 122] [\x 122/]

Tena kammaṃ kāriyaṃ-bhavitabbaṃ. Janitabbaṃ, viditabbaṃ, karitvā, icchitaṃ. Icchitabbaṃ, gamitabbaṃ, veditabbaṃ. Hanitvā,pacitvā, iccevamādi.

Dadhāntato yokvaci.-608

Dakāra dhakārantāya dhātuyā yathāgamaṃ yakārāgamohoti kvaci tunādisu paccayesu.

Buddho loke uppajjitvā, dhammaṃ bujjhitvā.

Dadhāntatoti kimatthaṃ?-Labhitvā.

Kvacīti kimatthaṃ?-Uppādetvā.

Iti kabbidhānakappai catuttho kaṇḍo.

---------

Niggahītaṃ saṃyogādi no.-609

Saṃyogādibhuto nakāro niggahītamāpajjate.

Raṅgo, bhaṅgo, saṅgo.

Sabbattha ge gī.-610

Ge iccetassa dhātussa gī ādeso hoti sabbaṭhāne.
Gītaṃ gāyati.

Sadassa sīdattaṃ.-611

Sada iccetassa dhātussa sīdādeso hoti sabbaṭhāne.
Nisinno, nisīdati.

Yajassa sarassiṭṭho.-612

Yaja iccetassa dhātussa sarassa ikārādeso hoti ṭṭhe pare.

Yiṭṭho, yiṭṭhā.
Ṭheti kimatthaṃ?-Yajanaṃ.

Hacatutthānamantānaṃ do dhe.-613

Bhavatutthānaṃ dhātvantānaṃ do ādeso hoti dhe pare.
Sannaddho, kuddho, yuddho, siddho, viddho, laddho, āraddho.

[SL Page 123] [\x 123/]

Ḍo ḍhakāre.-614

Hacatutthānaṃ dhātvantānaṃ ḍo ādeso hoti ḍhakāre pare.

Ḍayhatīti daḍḍho, paḍḍhīti vuḍḍho.
Ḍhakāreti kimatthaṃ?-Dāho.

Gahassa ghara ṇe vā.-615

Gaha iccetassa dhātussa sabbassa gharādeso hoti vā ṇappaccaye pare.

Gharaṃ, gharāni.
Vāti kimatthaṃ?-Gāho.

Dahassa do ḷaṃ.-616

Daha iccetassa dhātussa dakāro ḷattamāpajjate vā ṇappaccaye pare.

Paridahaṇaṃ pariḷāho.
Vāti kimatthaṃ?-Paridāho.

Dhātvantassa lopo kvimhi.-617

Dhātvantassa byañjanassa lopo hoti kvimhi paccaye pare.

Bhujena gacchatīti bhujago-urago, turago,saṅkho.

Vidante ū.-618

Vida iccetassa dhātussa ante ūkārāgamo hoti kvimhi paccaye pare.

Lokaṃ vidati jānātīti lokavidū.

Namakarānamantānaṃ niyuttatamhi.-619

Nakāra makāra kakāra rakārānaṃ dhātvantānaṃ lopo nahoti ikārayutte tappaccaye pare.

Hanituṃ, gamito, ramito, aṅkito, saṅkito, sarito, karitvā.

Iyutta tamhīti kimatthaṃ?-Gato, sato, kato, bhato.

Nakagattaṃ cajāṇavumhi.-620

Cakāra jakārā kakāragakārattaṃ nāpajjante ṇavuppaccuye pare.

[SL Page 124] [\x 124/]

Pavatīti pācako, yajatīti yājako.

Karassa ca tattaṃ tusmiṃ.-621

Kara iccetassa dhātussa ca antassa rakārassa takārattaṃ hoti vā tuppaccaye pare.

Karotīti kattā, karontīti kattāro.

Tuṃ tunatabbesu vā.-622

Kara iccetassa dhātussa antassa rakārassa takārantaṃ hoti vā tuṃ tuna tabbesu paresu.

Kattuṃ, kātuṃ, kattūna, kātūna.Kattabbaṃ, kātabbaṃ.

Kāritaṃ viya ṇānubandho.-623

Ṇakārānubandho paccayo kāritaṃ viya daṭṭhabbo vā.

Dāho, deho, nādo, vāho, bahavo, bodho, vāro, dhāro, parikkhāro, dāyako, nāyako, lāvako, bhāvako, kārī, ghātī, dāyi.

Vāti kimatthaṃ-? Upakkharo.

Anakā yuṇavūnaṃ.-624

Yū ṇavu iccetesaṃ paccayānaṃ ana aka iccete ādesā honti.

Nanditabbanti nandanaṃ-(vanaṃ) bhuyate bhavanaṃ-gayhate gahaṇaṃ-nalaṅkarotīti nalakārako.

Kagā cajānaṃ.-625

Ca ja iccetesaṃ dhātvantānaṃ kakāragakārādesā honti nānubandhe paccaye pare.

Pāko, yogo.

Iti kibbīdhānakappe pañcamo kaṇḍo.
---------

[SL Page 125] [\x 125/]

Kattari kit.-626

Kattari iccetasmiṃ atthe kat paccayā honti.

Kāru, kāruko, kārako, pācako, kattā, janitā, pavitā. Netā.

Bhāvakammesu kiccattakkhatthā.-627

Bhāvakamma iccetesvatthesu kicca-ta-kkha-ttha-icce te paccayā honti.

Upasampādetabbaṃ, upasampādanīyaṃ bhāvatā-sayitabbaṃ bhavatā-kattabbaṃ kammaṃ bhavatā-bhottabbo odano bhavatā-asitabbaṃ bhojanaṃ bhavatā-asitaṃ bhavatā-sayitaṃ bhavatā-pacito odano bhavatā-asitaṃ bhojanaṃ bhavatā-sayitaṃ sayanaṃ bhavatā-pacitaṃ odanaṃ bhavatā-kiñcissayo, īsassayo, dussayo, sussayo, bhavatā.

Kammani dutiyāyaṃ kto.-628

Kammani iccetasmiṃ atthe dutiyāyaṃ vibhattiyaṃ kattariktappaccayo hoti.

Dānaṃ dinno devadatto, sīlaṃ rakkhito devadanto-bhattaṃ bhutto devadatto-garumupāsito devadatto.

Khyādīhi manmaca to vā.-629

Khī bhī su ru hu vā dhu hi lu pī ada iccevamādīhī dhātūhi man paccayo hoti massa ca to hoti vā.

Khīyanti upaddavā ettāti khemo, bhāyitabboti bhīmo, bhāyanti etthāti vā bhīmo-raṃsiyo abhisavetīti somo-romo, homo, vāmo, dhūmo, hemo, lomo, pemo, attā, ātumā.

Samādīhi thamā.-630

Samu dama dara raha du hi sī hī dā yā sā ṭhā bhasa iccevamādīhi dhātūhi tha ma ppaccayā honti.

Sametīti samatho, damatho, daratho, ratho, dumo, himo, sīmo, bhīmo, dāmo, yāmo, sāmo, thāmo, bhasmā.

[SL Page 126] [\x 126/]

Gahassupadhasse vā.-631

Gaha iccetassa dhātussa upadhassa akārassa ettaṃ hoti vā.

Dabbasambhāraṃ gaṇhā tīti gehaṃ, gahaṃ.

Masussa sussa cchara ccherā.-632

Masu iccetassa pāṭipadikassa sussa cchara ccherā ādesā honti.

Maccharatīti maccharo-evaṃ macchero.

Āpubbacarassa ca.-633

Āpubbassa caraiccetassa dhātussa ccariya cchara ccherā desā honti, āpubbassa ca rasso hoti.

Ābhuso caritabbanti acchariyaṃ-evaṃ accharaṃ. Accheraṃ-accharaṃ paharituṃ yuttanti accharaṃ,acchariyaṃ vā.

Caggahaṇena masussa sussapi cchariyādeso hoti. Mā acchariyaṃ etassa hotūti macchariyaṃ.

Ala kala salehi layā.-634

Ala kala sala iccetehi dhātūhi la ya ppaccayā honti.

Alati samatthatīti allaṃ-kalitabbaṃ saṅkhyātabbanti kallaṃ-salati gacchati pavisatīti sallaṃ-evaṃ alyaṃ, kalyaṃ, salyaṃ.

Yāṇalāṇā.-635

Tehi kala sala iccetehi dhātuhi yāṇalāṇappaccayā honti.

Kallaṃ sukhaṃ aṇati pāletīti kalyāṇaṃ-gaṇato paṭikkamitvā salati etthāti paṭisallāṇaṃ-evaṃkallāṇe, paṭi sallāṇo.

Mathassa thassa lo ca.-636

Matha iccetassa dhātussa thassa lo ādeso hoti.

Añña maññaṃ mathati vilolatīti mallo-mallaṃ.

Casaddaggahaṇena lato ko cāgamo hoti.

Mallako, mallakaṃ.

[SL Page 127] [\x 127/]

Pesātisagga patta kālesu kiccā.-637

Pesātisagga pattakāla iccetesvatthesu kiccappaccayā honti.

Kattabbaṃ kammaṃ bhavatā-karaṇīyaṃ kaccaṃ bhavatā-bhottabbaṃ bhojanaṃ bhavatā-bhojanīyaṃ bhojjaṃ bhavatā-ajjhayitabbaṃ ajjheyyaṃ bhavatā-ajjhanīyaṃ ajjheyyaṃ bhavatā.

Avassakādhamiṇesu ṇī ca.-638

Avassaka adhamiṇa iccetesmatthesu ṇīppaccayo hoti kiccā ca.

Avassake tāva-kārīsi me kammaṃ avassaṃ-hārīsi me bhāraṃ avassaṃ.

Adhamiṇe-dāyīsime sataṃ iṇaṃ-dhārisime sahassaṃ iṇaṃ.
Kiccāca-dātabbaṃ me bhavatā sataṃ iṇaṃ-dhārayitabbaṃ me

Bhavatā sahassaṃ iṇaṃ-kattabbaṃ me bhavatā gehaṃ-karaṇīyaṃ me bhavatā kiccaṃ-kāriyaṃ kayyaṃvā me bhavatā vatthaṃ.

Araha sakkādīhi tuṃ.-639

Araha sakka bhabba iccevamādīhi yoge sabbadhātūhi tuṃ paccayo hoti.

Arahati bhavaṃ vattuṃ, arahati bhavaṃ kattuṃ, sakko bhavaṃ hantuṃ, sakko bhavaṃ jetuṃ, sakko bhavaṃ jinituṃ, sakko bhavaṃ netuṃ, sakko bhavaṃ bhavituṃ, sakko bhavaṃ dātuṃ, sakko bhavaṃ gantuṃ, bhabbo bhavaṃ jinituṃ, iccevamādi.

Vajādīhi pabbajjādayo nipaccante.-640

Vaja iñja añju sada vida saja pada hana isu sada sidhā cara kara ruja pada rīca kita kuca mada labha rada tira aja tija gamu ghasa rusa puccha muha vasa kama tuda visa piṃsa muda musa sata dhu naṭa niti tathā iccevamādīhi dhātuhi upasaggappaccayādīhica pabbajjādayo saddā nipaccante.

Paṭhamameva vajitabbāti pabbajjā-iñjanaṃ ejjā-samajjanaṃ samajjā-nisīdanaṃ nisajjā-vijjanaṃ vijjā-vissajjanaṃ

[SL Page 128] [\x 128/]

Vissajjā-padanaṃ pajjā-hananaṃ vajjhā-esanaṃ icchā atiesanaṃ atticchā-sadanaṃ sajjhā-abhiesanaṃ abhijjhā-sayanti etthāti seyyā-sammācittaṃ nidheti etāyāti saddhā-caritabbā cariyā-karaṇaṃ kiriyā-rujanaṃ rucchā-padanaṃ pajjhā-riñcanaṃ ricchā-tikicchatīti tikicchā-saṃkocanaṃ saṃkucchā madanaṃ majjā-labhanaṃ lacchā-raditabbāti racchā-radanaṃ vilekhanaṃ vā racchā-adhobhāgena gacchatīti tiracchā-ajanaṃ ajjhā-titikkhatī tikikkhā-sahaāgamanaṃ sāgacchā-duṭṭhubhakkhanaṃ dobhacchā-duṭṭhurosanaṃ dorucchā-pucchanaṃ pucchā-muhanaṃ mucchā-vasanaṃ vacchā-kathanaṃ kacchā-sahakathanaṃ sākacchā-tudanaṃ tucchā-visanaṃ vicchā-piṃsanaṃ picchillā-sukhadukkhaṃ mudatī bhakkhatīti macco-sattānaṃ pāṇaṃ museti vajetīti maccu-satanaṃ saccaṃ-uddhaṃ dhunāti kampatīti uddhaccaṃ-naṭanaṃ naccaṃ-nitanaṃ niccaṃ-satanaṃ taccaṃ-iccevamādi.

Kvi lopo ca.-641

Bhu dhu bhā gamu khanu yamu mana tanu iccevamādihi dhātuhi khvi lopo ca hoti punanipaccante.

Vividhehi sīlādiguṇehi bhavatīti vibhu-sayambhū, abhibhū, sandhū, uddhū, vibhā, nibhā, pabhā, sabhā,ābhā, bhujago, urago, turago, saṅkho, viyo, sumo, parito, iccevamādi.

Sacajānaṃ kagā nānukhandh.-642

Sacaiajānaṃ dhātunamantānaṃ cajānaṃ kagādesā honti yathāsaṅkhyaṃ nānubandhappaccaye pare.

Oko, pāko, seko, soko, viveko, cāgo, yogo, bhogo, rogo, rāgo, bhāgo, bhaṅgo, raṅgo, saṅgo.

Nudādīhi yu ṇavu na manānanā kā na nakā sakāritehi ca.-643333333

Nuda suda jana su lu hupu bhu ñā asa samu iccevamādīhi dhātūhi phanda citi āna iccevamādīhi dhātūhi sakāritehi ca yuṇavunaṃ paccayānaṃ ana ānana aka ānanakādesā honti yathā saṅkhyaṃ kattari bhāva karaṇesu ca.

Kattari tāva-panūdatīti panudano-evaṃ sudano, janano,

[SL Page 129] [\x 129/]

Savaṇo, lavaṇo, havano, pavano, bhavano, ñāṇo, asano, samaṇo.

Bhāveca-panujjate panudanaṃ-sujjate sūdanaṃ, jāyate jananaṃ, sūyate savaṇaṃ,lūyate lavanaṃ, hūyate bhavanaṃ, pūyate pavanaṃ, bhūyate bhavanaṃ, ñāyate ñāṇaṃ, asayate asanaṃ, sammate samaṇaṃ, sañjāniyate sañjānanaṃ.Kuyate kānanaṃ.

Kārite ca-phandāpayate phandāpanaṃ, cetāpayate cetāpanaṃ, āṇāpayate āṇāpanaṃ.

Karaṇe ca-nūdati anenāti nūdanaṃ-evaṃ panūdanaṃ, sūdanaṃ, jananaṃ, savanaṃ, lavanaṃ, bhavaṇaṃ, pavanaṃ, havanaṃ, jānanaṃ, asanaṃ, samaṇaṃ.

Puna kattari-nudatīti nudako, sudatīti sudako janekīti janako, suṇatīti, sāvako, luṇātīti lāvako, juhotīti hāvako. Puṇatīti pāvako, bhavatīti bhāvako. Jānātīti jānanako, asatīti asako, upāsatīti upāsako, sametīti samako.

Kāritetu-phandāpayatīti phandāpako. Āṇapayatīti āṇapako-evaṃ cetāpako, sañjānanako. Iccevamādi.

I ya ta ma kī e sānamantassaro dīghaṃ kvaci dusassa guṇaṃ do raṃ sakkhī ca.-644

I ya ta ma ki e sa iccetesaṃ sabbanāmānamanto saro dīghamāpajjate kvaci dusa iccetassa dhātussa guṇa māpajjate dakāro rakāramāpajjate dhātvantassa sassa ca sa kkha ī iccete ādesā honti yathā sambhavaṃ.

Ete saddā sakena sakena nāmena yathānuparodhena buddhasāsane pacchā puna nipaccante.

Emamiva naṃ passatīti īdiso-samiva naṃ passatīti yādi so-tamiva naṃ passatīti tādiso-evaṃ mādiso, kīdiso, ediso, sādiso, īriso, yāriso, tāriso, māriso, kīriso, eriso, sāriso-īdikkho, yādikkho, tādikkho mādikkho, kīdikkho, edikkho, sādikkho-īdi, yādi, tādi, mādi, kīdi, edi, sādi.

[SL Page 130] [\x 130/]

Casaddaggahaṇena tesameva saddānaṃ iya iccevamādina mantoca saro kvaci dīghattamāhu.

Īrikkho, yārikkho, tārikkho, mārikkho, kirikkho, erikkho, sārikkho-sādiso, sāriso, sādikkho, sārikkho.

Hyādīhi mati buddhi pūjādīhi ca kto.-645

Hi supa mida iccevamādīhi dhātuhī matyādito ca budhyādito ca pūjādito ca ktappaccayo hoti.

Bhāyitabboti bhito, supitabboti sutto, miditabbo sinehe tabboti mitto-evaṃ sammato, saṃkappito, sampādito, avadhārito,-buddho, ito, vidito, takkito, pūjito, apacāyito, mānito, apavito, vandito, sakkārito, ñāto.

Vepu si dava vamu ku dā bhu hvādīhi thuttimaṇimā nibbatte.-646

Vepu si dava vamu ku dā bhu hū iccevamādīhi dhātūhi yathā sambhavaṃ thu tti ma ṇimappaccayā honti nibbattatthe.

Vepanaṃ vepo, tena nibbatto vepathu-sayanaṃ sayo tena nibbatto sayathu-davanaṃ davo tena nibbatto davathu-vamanaṃ vamo tena nibbatto vamathu-kuti karaṇaṃ tena nibbattaṃ kuttimaṃ-dāti dānaṃ, tena nibbattaṃ dattimaṃ-bhuti bhavanaṃ tena nibbattaṃ bhottimaṃ-avahūti avahanaṃ tena nibbattaṃ ohāvimaṃ.

Akkose namhāni.-647

Akkosa iccetasmiṃ atthe namhi paṭisedhayutte ānippaccayo hoti sabbadhātūhi.

Nagamitabbaṃ agamāni te jamma desaṃ-nakattabbaṃ akarāṇi te jamma kammaṃ.

Namhīti kimatthaṃ vipatti te jamma-vikatti te jamma.
Akkoseti kimatthaṃ?-Avadhi, ahaṇi te.

Ekādito sakissa kkhattuṃ.-648

Eka dvī ti catu pañca cha satta aṭṭha nava dasādito gaṇanato sakissa kkhattuṃ paccayo hoti.

Yathā-ekassa padatthassa sakiṃ vāraṃ ekakkhattuṃ-dvinnaṃ padatthānaṃ sakiṃ vāraṃ dvikkhattuṃ-tiṇṇaṃ padatthānaṃ sakiṃ vāraṃ.

[SL Page 131] [\x 131/]

Tikkhattuṃ-evaṃ catukkhattuṃ, pañcakkhattuṃ, cakkhattuṃ, sattakkhattuṃ, aṭṭhakkhattuṃ, navakkhattuṃ, dasakkattuṃ-evamādayo aññepi saddā evaṃ yojetabbā.

Sunassunassoṇavāṇuvāṇuṇuṇa khuṇāṇā.-649

Suna iccetassa pāṭipadikassa unassa oṇa vāṇa uvāṇa ūṇa uṇakha uṇa ā āṇādesā honti.

Sāmikassa vacanaṃ suṇātīti soṇo svāṇo-evaṃ suvāṇo, sūṇo, suṇakho, suṇo, sā, sāṇo.

Taruṇassa susu ca.-650

Taruṇaiccetassa pāṭipadikassa susu ādeso hoti.

Susukāḷakeso.

Yuvassuvassu vuvānunūnā.-651

Yuva iccetassa pāṭipadikassa uvassa uva uvāna una ūnādesā honti.

Yuvā, yuvāno, yuno, yūno.

Kāle vattamānātīte ṇvādayo.-652

Kāle vattamānatthe ca atītatthe ca ṇu yu tappaccayā honti.

Akāsi karoti (karissatīti) kāru, agacchi gacchati (gacchissatī)ti vāyu.

Abhavi bhavati (bhavissatī)ti bhūtaṃ.

Bhavissati gamādīhi ṇighiṇ.-653

Bhavissati kālatthe gamubhaja su ṭhā iccevamādihi dhātuhi ṇighina paccayā honti.

Āyatiṃ gamituṃ sīlaṃ yassa so hoti gāmi, āyatiṃ bhajituṃ sīlaṃ yassa so hoti bhāji-āyatiṃ passituṃ sīlaṃ yassa so hoti passāvi-āyatiṃ paṭhituṃ sīlaṃ yassa so hoti paṭṭhāyi.

Kiriyāyaṃ ṇavutavo.-654

Kiriyāya matthe ṇavu tu iccete paccayā honti bhavissati kāle.

[SL Page 132] [\x 132/]

Karissatīti kārako vajati-bhuñjissatīti hottā vajati.

Bhāvavācimhi catutthī.-655

Bhāva vācimhi catutthivibhatti hoti bhavissatikāle.

Pavissate pacanaṃ vā pāko, pākāya vajati-bhuñjissate bhojanaṃ vā bhogo, bhogāya vajati-naccissate naṭānaṃ vā, naccaṃ naccāya vajati.

Kammani ṇo.-626

Kammani upapade ṇappaccayo hoti bhavissatikāle.

Nagaraṃ karissatīti nagarakāro vajati-sāliṃ lavissatīti sālilāvo vajati.

Dhaññaṃ vapissatīti dhaññavāpo vajati-bhogaṃ dadissatīti bhogadāyo, vajati-sindhuṃ pivissatīti sindhu pāyovajati.

Sese ssantu mānānā.-657

Sesa iccetasmiṃ atthe ssantu māna āna iccete paccayā honti bhavissatikāle kammūpapade.

Kammaṃ karissatīti kammaṃ karissaṃ-evaṃ kammaṃ karonto, kammaṃ kurumāno, kammaṃ karāṇo vajati-bhojanaṃ bhuñjissatīti bhojanaṃ bhuñjissaṃ-evaṃ bhojanaṃ bhuñjanto, bhojanaṃ bhuñjamāno, bhojanaṃ bhuñjāno, vajati-khādanaṃ khādissatīti khādanaṃ khādissaṃ, khādanaṃ khādanto, khādanaṃ khādamāno, khādanaṃ khādāno, vajati-maggaṃ carissatīti maggaṃ carissaṃ, caranto, caramāno, carāno vajati-bhikkhaṃ bhikkhissatīti bhikkhaṃ bhikkhissaṃ, bhikkhaṃ bhikkhanto, bhikkhaṃ bhikkhamāno, bhikkhaṃ bhikkhāno, vajati.

Chadādīhitatraṇ.-658

Chada citi su si vida pada tnu yata ada mada yuja vatu mida mā pu kala vara vepu gupa dā iccevamādihī dhātūhi tatraṇ iccete paccayā honti yathā sambhavaṃ.

Ātapaṃ chādetīti chattaṃ, chatraṃ-ārammaṇaṃ cintetīti cittaṃ, citraṃ-cintenti sampayuttadhamme etenāti vā cittaṃ, citraṃ-suttaṃ, sūtraṃ, nettaṃ, netraṃ, pakārena vidatīti pavittaṃ, pavitraṃ-vividhenākārena aṅgaṃ pāpaṃ punātīti vā pavittaṃ pavitraṃ-pattaṃ,pātraṃ-tattaṃ

[SL Page 133] [\x 133/]

Tatraṃ, yattaṃ, yatraṃ-attaṃ, atraṃ-mattaṃ. Matraṃ-yuttaṃ. Yutraṃ-vattaṃ. Vatraṃ-mittaṃ, mitraṃ-mattaṃ, matraṃ-attano kulaṃ punāti sedhetīti putto-putro, putraṃ-kalattaṃ, kalatraṃ, varattaṃ, varatraṃ-vettaṃ, vetraṃ-gattaṃ, gātraṃ-guttaṃ, gottaṃ, gotraṃ-dāttaṃ, dātraṃ-iccevamādi.

Vadādīhi ṇitto gaṇe.-659

Vada cara vara iccevamādīhi dhātūhi ṇittappaccayo hoti gaṇattho.

Vāditānaṃ gaṇe vādittaṃ-evaṃ vārittaṃ. Vārittaṃ, iccevamādi.

Midādīhi ttitiyo.-660

Mida pada rañja tanu dhā iccevamādīhi dhātuhi tti ti iccete paccayā honti.

Metti. Patti. Ratti, tatti, dhāti, iccevamādi.

Usu rañja daṃsānaṃ daṃsassa daḍḍho ḍhaṭhā ca.-661

Usu rañja daṃsa iccetesaṃ dhātūnaṃ daṃsassa daḍḍhā deso hoti ḍhaṭhāppaccayā ca honti.

Uḍḍho, raṭṭhaṃ, daḍḍho.

Suvusānamuvusānamato thova.-662

Su vu asa iccetesaṃ dhātūnaṃ u ū asānaṃ atādeso hoti thappaccayo ca.

Satthaṃ, vatthaṃ, attho.

Rañjudādīhi dhadidda kirā kvaci jada lopo ca.-663

Rañja udi idi vadi madi khudi chidi rudi dala susa suva vaca vaja iccevamādīhi dhātūhi dha da idda ka ira iccete paccayā honti kvaci jada lopo ca puna nipaccante.

Randhaṃ, samuddo, indo, cando, mando, khuddo, chiddo, ruddo, daliddo,sukkaṃ, soko, vakkaṃ, vajiraṃ, iccevamādi.

Paṭito hissa heraṇhīraṇ.-664

Paṭi iccetasmā hissa dhātussa heraṇ hīraṇ ādesā honti.

[SL Page 134] [\x 134/]

Paṭipakkhe madditvā gacchati pavattatīti pāṭiheraṃ, pāṭihīraṃ.

Kaḍyādīhi ko.-665

Kaḍi ghaṭi vaṭi karaṇḍi maṇḍi saṇḍi kuṭhī bhaṇḍa paṇḍi daṇḍī raṇḍī taṇḍī isiṇḍī caṇḍī gaṇḍī aṇḍī laṇḍī meṇḍī eraṇḍī khaṇḍī iccevamādīhi dhātūhi kappaccayo hoti. Sahappaccayena ca puna nipaccante yathā sambhavaṃ.

Kaṇḍo, ghaṇṭo, caṇṭo, karaṇḍo, maṇḍo, saṇḍo, kuṭṭho, bhaṇḍaṃ, paṇḍako, daṇḍo, raṇḍo, vitaṇḍo, isiṇḍo, caṇḍo, gaṇḍo, aṇḍo, laṇḍo, meṇḍo, eraṇḍo, khaṇḍo, iccevamādayo aññe pi saddā bhavanti.

Khādāmagamānaṃ khandhāndhagandhā.-666

Khādaṃ ama gamu iccetesaṃ dhātūnaṃ khandha anda gandhadesā honti kappaccayo ca.

Khandho, andho, gandho-evaṃ khandhako, andhako, gandhako.

Paṭādīhyalaṃ.-667

Paṭa kala kusa kada bhaganda mekha vakka takka palla sadda mula khila vida caṇḍa pañca vaca vasa paca maca musa gotthu puthu bahu maṅga baha kabi sabi agga iccevamādihi dhātūhi pāṭipadikehi ca uttarapadesualaṃ paccayo hoti pacchā puna nipaccante.

Paṭe alamiti paṭalaṃ-evaṃ kallaṃ. Kusalaṃ, kadalaṃ, bhagandalaṃ, mekhalaṃ, vakkalaṃ, takkalaṃ. Pallalaṃ, saddalaṃ. Mulālaṃ. Khilālo, vidalaṃ. Caṇḍālo, pañcālo, vālaṃ, vasalo, pacalo, macalo, musalo, gotthulo, puthulo,bahulo-maṅgalaṃ, bahalaṃ, kambalaṃ, sambalaṃ, aggalaṃ, iccevamādayo aññepi saddā bhavanti.

Puthassa puthu pathāmo vā.-668

Putha iccetassa pāṭipadikassa puthu pathādesā honti kvaci amappaccayo hoti.

Puthuvī, paṭhamo, puthujjano, paṭhavī vā.

Sāsādīhi tudavo.-969

Sasu dada ada mada iccevamādīhi dhātūhi tudu iccete paccayā honti.

Sattu, daddu, addu, maddu.

[SL Page 135] [\x 135/]

Cyādīhi īvaro.-670

Ci pā dhā iccevamādīhi dhātūhi īvarappaccayo hoti.
Cīvaraṃ, pīvaraṃ, dhīvaraṃ.

Munādīhi ci.-671

Muna yata agga pata kava suva ruva mahāla bhaddāla maṇa iccevamādīhi dhātuhī pāṭipadikehi ca ippaccayo hoti. Muni, yati, aggi, pati, kavi, suvi, ruvi, mahāli, bhaddāli, maṇi.

Vidādīhyuro.-672

Vida valla masa sandha du ku kapu maya unda khajja kura iccevamādīhi dhātūhi pāṭipadikehica ūrappaccayo hoti, viduraṭṭhāne jāto veduro, valluro, masuro, sandhuro, duro, kuro, kappuro, mayuro, unduro, khajjūro, kururo.

Hanādīhi nuṇutavo.-673

Hana jana bhā riṇa khanu ama ve khe dhe dhā si ki hi icce vamādīhi dhātuhi nu ṇu tu iccete paccayā honti.

Hanu, jānu, bhānu. Reṇu, khāṇu, aṇu, veṇu. Dhenu, dhātu, setu, ketu, hetu.

Kuṭādīhi ṭṭho.-674

Kuṭa kusa kaṭa iccevamādīhi dhātūhi pāṭipadikehi ca ṭṭhappaccayo hoti.

Kuṭṭho, koṭṭho, kaṭṭhaṃ.

Manupurasuṇādīhi ussa ṇusisā.-675

Manu pura suṇa ku su siri ila ala maha si ki icceva mādīhi dhātūhi pāṭipadikehi ca ussa nusa isa iccete paccayā honti.

Yathā-manusso, mānuso, puriso, poso, suṇisā, karīsaṃ, (suriyo,) sirīso, illiso, alaso, mahiso, sīsaṃ, kisaṃ, iccevamādayo saddā sesā bahukā bhavanti.

Iti kabbidhānakapekpa uṇādikappo chaṭṭho kaṇḍo.